SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १३४ - वियाहपण्णत्तिसुत्तं [स०३ उ० १ तामली बालतवस्सी तामलित्तीए नगरीए बहिया उत्तरपुरस्थिमे दिसीभाए नियत्तंणियमंडलं आलिहित्ता संलेहणाझूसणाझसिए भत्त-पाणपडियाइक्खिए पाओवगमणं निवन्ने । तं सेयं खलु देवाणुप्पिया! अम्हं तामलिं बालतवस्सिं बलिचंचाए रायहाणीए ठितिपकैप्पं पकरावेत्तए” ति कै अन्नमन्नस्स अंतिए एयमढे पडिसुणेति, २ बलिचंचाए रायहाणीए मज्झमज्झेणं निग्गच्छंति, २ जेणेव रुयगिंदे उप्पायपव्वए तेणेव उवागच्छंति, २ वेउव्वियसमुग्घाएणं समोहेण्णंति जाव उत्तरवेउब्वियाई रूवाइं विकुव्वंति, २ ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जइणाए छेयाए सीहाए सिग्घाए दिव्वाए उद्धयाए देवगतीएँ तिरियम संखेजाणं दीव-समुदाणं मझमझेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे १० जेणेव तामलित्ती नगरी जेणेव तामली मोरियपुत्ते तेणेव उवागच्छंति, २ ता तामलिस्स बालतवस्सिस्स उप्पिं सपक्खि सपडिदिसिं ठिचा दिव्वं देविढिं दिव्वं देवज्जुतिं दिव्वं देवाणुभागं दिव्वं बत्तीसतिविहं नट्टविहिं उवदंसेंति, २ तामलिं बालतवस्सिं तिक्खुत्तो आदौहिणं पदाहिणं करेंति वंदति नमसंति, २ एवं वैदासी-" एवं खलु देवाणुप्पिया ! अम्हे बलिचंचारायहाणीवत्थव्वया बहवे १५ असुरकुमारा देवा य देवीओ य देवाणुप्पियं वंदामो नमसामो जाव पज्जुवासामो। अम्हं णं देवाणुप्पिया ! बलिचंचा रायहाणी अणिंदा अपुरोहिया, अम्हे य णं देवाणुप्पिया ! इंदाहीणा इंदाहिट्ठिया इंदाहीणकज्जा, तं तुब्भे णं देवाणुप्पिया ! बलिचंचं रायहाणिं आढाह परियाणह सुमरह, अटुं बंधह, णिदाणं पकरेह, ठितिपकप्पं पकरेह । तए णं तुब्भे कालमासे कालं किच्चा बलिचंचारायहाणीए २० उववजिस्सह, तए णं तुब्भे अम्हं इंदा भविस्सह, तए णं तुन्भे अम्हेहिं सद्धिं दिव्वाइं भोगभोगाइं भुंजमाणा विहरिस्सह"। ४२. तए णं से तामली बालतवस्सी तेहिं बलिचंचारायहाणिवत्थव्वएहिं बहूहिं असुरकुमारेहिं देवेहिं य देवीहि य एवं वुत्ते समाणे एयमद्वं नो आढाइ, नो परियाणेइ, तुसिणीए संचिट्ठइ। २५ ४ ३. तए णं ते बलिचंचारायधाणिवत्थन्वया बहवे असुरकुमारा देवा य १. त्तणियं मंड° लो० ॥ २. कप्पं करावे लों० ला १॥ ३. कट्टो ला० ॥ ४. रुइगिंदे ला० ॥ ५. हणंति मु०॥ ६. जयणाए ला० ॥ ७. °ए जेणेव तामलिती नगरी लो० ॥ ८. देवढि ला०॥ ५. उपदंसेति ला०, अस्मिन् पुस्तके प्रायः क्रियापदेषु एकवचनं लभ्यते यथा 'करेति वंदति' इत्यादि॥ १०. दाहिणपदा लों० ला १॥ ११. बदासि लों० ला १॥ १२. बुत्ते ला०, अस्मिन् पुस्तके बहुषु स्थलेषु 'बुत्ते' पाठः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy