SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णन्तिसुतं [स० ३ उ०१ १६. जइ णं भंते ! सक्के देविंदे देवरायां एमहिड्ढीए जाव एवतियं च णं पभू विकुव्वित्तए एवं खलु देवाणुप्पियाणं अंतेवासी तीसए णामं अणगारे पगतिभद्दए जाव विणीए छछट्ठेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुण्णाई अट्ठ संवच्छराई सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सर्द्वि भत्ताइं अणसणाए छेदेत्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सरांसि विमाणंसि उववायसभाए देवसयणिजंसि देवदूतरिए अंगुलस्स असंखेर्जेइभागमेत्तीए ओगाहणाए सक्कस्स देविंदस्स देवरण्णो सामाणियदेवत्ताए उववन्ने । तए णं तीसए देवे अहुणोववन्नमेत्ते समाणे पंचैविहाए पत्तीए पज्जत्तिभावं गच्छइ, तं जहा - आहारपज्जत्तीए १० सरीर० इंदिय० आणापाणुपज्जतीए भासामणपज्जत्तीए । तए णं तं तीसयं देवं पंचविहाए पज्जत्तीए पज्जत्तिभावं गयं समाणं सामाणियपरिसीववन्नया देवा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु जएणं विजएणं वद्धाविंति, २ एवं वदासि - अहो ! णं देवाणुप्पिएहिं दिव्वा देविड्ढी, दिव्वा देवजुती, दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते, जारिसिया १५ णं देवाणुप्पिएहिं दिव्वा देविड्ढी दिव्वा देवज्जुती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते तारिसिया णं सक्केणं देविंदेणं देवरण्णा दिव्वा "देविड्ढी जाव अभिसमन्नागता, जारिसिया णं सक्केणं देविंदेणं देवरण्णा दिव्त्रा देविड्ढी जाव अभिसमन्नागता तारिसिया णं देवाणुप्पिएहिं दिव्त्रा देविड्ढी जाव अभिसमन्नागता । से णं भंते! तीसए देवे केमहिड्ढीए जौव केवतियं च णं पभू विकुव्वित्तए ? गोयमा ! महिड्ढीए जाव महाणुभागे, से णं तत्थ सयस्स विमाणस्स, चउन्हं सामाणियसाहस्सीणं, चउन्हं अग्गमहिसीणं सपरिवाराणं, तिन्हं परिसाणं, सत्तण्हं अँणियाणं, सत्तण्डं अणियाहिवतीणं, सोलसण्हं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं वेमाणियाणं देवार्णे य देवीण य जाव विहरति । एमहिड्ढीए जाव एवइयं १२६ ५ २० "" १. या महिला० ॥ २. विकरेत्तर ला० ॥ ३. मासियर्स ला० ॥ ४. उजभाग ला० ॥ ५. “पर्याप्तिः आहार शरीरादीनाम् अभिनिर्वृत्तिः । सा च अन्यत्र षोढा उक्ता । इह तु पञ्चधा । भाषा-मनः पर्याप्त्योः बहुश्रुताभिमतेन केनाऽपि कारणेन एकत्वविवक्षणात् । अवृ० ॥ ६. आणपाण भासमणे । तए णं ला० ॥ ७. कट्टो ला०, अस्मिन् आदर्श प्रायः सर्वत्र 'क' स्थाने 'कट्टो' इति ॥ ८. °प्पिए । दिव्वा मु० ॥ ९ जारिसा णं लों० ॥ १०. °प्पिएहं दिव्वा देवड्ढी ला०, अस्मिन् आदर्शे ' हिं' प्रत्ययस्थाने बहुशः 'हं' इति वर्तते ॥ ११. देवड्ढी ला० ॥ १२. जाव महाणुभागे, से णं तत्थ ला० ॥ १३. अणीयाणं लों० ॥ १४. ण य जाव लों० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy