SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १२४ वियाहपण्णत्तिसुत्तं [स० ३ उ० १ जहा चमरस्स, नवरं चउण्हं सट्ठीणं आयरक्खदेवसाहस्सीणं अन्नेसिं च जाव भुंजमाणे विहरति । से जहानामए एवं जहा चमरस्स; णवरं सातिरेगं केवलकप्पं जंबुद्दीवं दीवं ति भाणियन्वं । सेसं तहेव जाव विउव्विस्सति वा (सु. ३)। १२. जइ णं भंते ! बली वइरोयणिंदे वैरोयणराया एमहिड्ढीए जाव (सु. ३) एवइयं च णं पद्म विउवित्तए बलिस्स णं वइरोयणस्स सामाणियदेवा केमहिड्ढीया ? एवं सामाणियदेवा तावत्तीसा लोकपालऽग्गमहिसीओ य जहा चमरस्स (सु. ४-६), नवरं साइरेगं जंबुद्दीवं जाव एगमेगाए अग्गमहिसीए देवीए, इमे वुइए विसए जाव विउव्विस्संति वा। सेवं भंते! २ तच्चे गो० वायुभूती अण० समणं भगवं महा० वंदइ ण०, २ नऽच्चासन्ने जाव पज्जुवासइ। १० [१३. सु. अग्गिभूइपुच्छाए भगपओ धरणिंद-तस्सामाणियाईणं इड्ढि विउव्यणाइपरूषणा] १३. तेए णं से दोच्चे गो० अग्गिभूती अण० समणं भगवं वंदइ०,२ एवं वदासि-जति णं भंते! बली वइरोयणिंदे वइरोयणराया एमहिड्ढीए जाव एवइयं च णं पभू विकुवित्तए धरणे णं भंते ! नागकुमारिंदे नागकुमाररायाँ केमहिड्डीए - १५ जाव केवतियं च णं पy विकुवित्तए ? गोयमा ! धरणे णं नागकुमारिंदे नाग कुमाररायाँ एमहिड्ढीए जाव से णं तत्थ चोयालीसाए भवणावाससयसहस्साणं, छण्हं सामाणियसाहस्सीणं, तीयत्तीसाए तीयत्तीसगाणं, चउण्हं लोगपालाणं, ... छण्हं अग्गमहिसीण सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवतीणं, चउवीसाए आयरक्खदेवसाहस्सीणं, अन्नेसिं च जाव विहरइ । एवतियं च णं पभू विउवित्तए-से जहानामए जुवति जुवाणे जाव (सु. ३) पभू केवलकप्पं जंबुद्दीवं दीवं जीव तिरियमसंखेजे दीव-समुद्दे बहुहिं नागकुमारेहिं नागकुमारीहिं जाव विउव्विस्सति वा । सामाणिय-तीयत्तीस-लोगपाल - १, °स्स तहा बलिस्स वि नेयवं; नवरं सातिरेग केवल मु० ॥ २. दीवं भाणि° लो० ॥ ३. सेसं त चेव णिरवसेसं णेयन्वं, णवरं णाणत्तं जाणियन्वं भवणेहिं सामाणिएहिं, सेवं भंते २ त्ति वच्चे गोयमे वायुभूती जाव विहरति । भंते त्ति भगवं दोच्चे गोयमे अग्गिभू' (सू० १३) मु०॥४. वैरोयणराये महि लों० ॥ ५. तते णं ला०॥ ६. 'या जाय केवईयं ला०॥ ७. गोयमा! महिड्ढीए जाव सेणं लों० ला०॥ ८. या महिड्ढीए जाव एवतियं जहा चमरे तधा धरणे वि। णवरं संखेज्जे दीव-समुद्दे भाणियब्वं । [१४] एवं जाव थणियकुमारा ला १ ॥ ९. भवणवासलों० ला० ॥ १०. तावत्तीलों ॥ ११. जाव तिरिय संखेज्जे दीव मु०॥ १२. तावत्तीस लों० ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy