SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ सु० ४-६] . चमर-तस्सामाणियाईणं इड्ढि-जुतिआइपरूवणा तत्थ साणं साणं भवणाणं, साणं साणं सामाणियाणं, साणं साणं अग्गमहिसीणं, जीव दिव्वाइं भोगभोगाइं भुंजमाणा विहरति । एमहिड्ढीया जाव एवतियं च णं पभू विकुवित्तए–से जहानामए जुवति जुवाणे हत्थेणं हत्थे गेण्हेजा, चक्कस्स वा नामी अरयाउत्ता सिया, एवामेव गोतमा ! चमरस्सै असुरिंदस्स असुररण्णो एगमेगे सामाणिएँ देवे वेउँब्वियसमुग्घातेणं समोहॅण्णइ, २ जाव दोचं पि ५ वेउनियसमुग्घाएणं समोहेण्णइ, २ पभूणं गोतमा ! चमरस्स असुरिंदस्स असुररण्णो एगमेगे सामाणिए देवे केवलकप्पं जंबुद्दीवं दीवं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णं वितिकिण्णं उवत्थडं संथडं फुडं अवगाढावगाढं करेत्तए । अदुत्तरं च णं गोतमा ! पभू चमरस्स असुरिंदस्स असुररण्णो एगमेगे सामाणियदेवे तिरियमसंखेजे दीव-समुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णे वितिकिण्णे १० उवत्थडे संथडे फुडे अवगाढावगाढे करेतए । एस णं गोतमा ! चमरस्स . असुरिंदस्स असुररण्णो एगमेगस्स सामाणियदेवस्स अयमेतारूवे विसए विसयमेते (इए, णो चेव णं संपत्तीए विकुबिसु वा विर्कुव्वति वा विकुब्बिस्सति वा । ५. [१] जइ णं भंते ! चमरस्स असुरिंदस्स असुररण्णो सामाणिया देवा एमहिड्ढीया जाव एवतियं च णं पभू विकुवित्तए चमरस्स णं भंते ! १५ असुरिंदस्स असुररण्णो तीयत्तीसिया देवा केमहिड्ढीया ? तीयत्तीसिया देवा जहा. सामाणिया तहा नेयव्वा। [२] लोयपाला तहेव । नवरं संखेजा दीव-समुद्दा भाणियव्वौं । ६. जति णं भंते ! चमरस्स असुरिंदस्स असुररण्णो लोगपाला देवा एमहिड्ढीया जाव एवतियं च णं पभू विकुवित्तए, चमरस्स णं भंते ! असुरिंदस्स २० असुररण्णो अग्गमहिसीओ देवीओ केमहिड्ढीयाओ जाँव केवतियं च णं पभू ।' 1. 'जाव'पदेन “अन्नेसिं च बहूणं देवाण य देवीण य आहेवच्चं पोरेवचं सामित्तं भट्टित्तं आगाईसरसेगावचं कारेमाणा पालेमाणा महयाऽऽहयनगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाई' इति वाच्यम् ॥ २. स्स वि अ° लो० ॥ ३. 'णियदेवे ला १ . ला• ॥ ४. वेयुब्बि लो० ॥ ५. हणइ ला० मु० ॥ ६. अरगाढा लों० ला० ला १॥ ७. अरगाढागाढे ला० ला १॥ ८. बुइते ला० । वुइदे ला १ ॥ ९. विकुव्वंति वा विकुस्विस्संति वा लों० ला १॥ १०. तावत्तीसाओ देवा ला। तावत्तीसता देवा ला १। वावत्तीसिया लों० । 'बायस्त्रिंशपतिः' इति हैमअमिधानचिन्तामणौ ॥ ११. तावत्तीसया लों. ला १ ला.॥ १२. वा बहूहिं भसुरकुमारेहिं २ माइण्णे जाव विउविस्संति वा। ला १ मु०॥ १३. °स्स णं असुरिंदस्स लो० ॥ १४. 'जाव' पदेन 'केमहज्जुतीयाओ' इत्यादिकानि स्त्रीलिङ्गसहितानि पदानि योज्यानि ॥ १५. केवइ च णं लो० ॥..... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy