SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १०८ . वियाहपण्णत्तिसुत्तं [स०२ उ० ५-७ उववजंति, कम्मियाए देवा. देवलोएसु उववजंति, संगियाए देवा देवलोएसु उववजंति, पुव्वतवेणं पुनसंजमेणं कम्मियाए संगियाए अजो! देवा देवलोएसु उववजति; सच्चे णं एस मटे, णो चेव णं आयभाववत्तवयाए । [सु. २६. समण-माहणपज्जुषासणाए अणंतर-परंपरफलपरूषणा २६. [१] तहारूवं णं भंते ! समणं वा माहणं वा पज्जुवासमाणस्स किंफला पज्जुवासणा ? गोयमा ! सवणफला । [२] से णं भंते ! सवणे किंफले १ णाणफले। [३] से णं भंते ! नाणे किंफले १ विण्णाणफले। [४] से णं भंते ! विण्णाणे किंफले ? पञ्चक्खाणफले । [५] से णं भंते ! पञ्चक्खाणे किंफले १ संजमफले। [६] से णं भंते ! संजमे किंफले १ अणण्हयफले । [७] एवं अणण्हये तवफले । तवे वोदाणफले । वोदाणे अकिरियाफले । [८] से णं भंते ! अकिरिया किंफला ? सिद्धिपज्जवसाणफला पण्णत्ता गोयमा ! । गाहा१५ सवणे णाणे य विण्णाणे पञ्चक्खाणे य संजमे । अणण्हये तवे चेव वोदाणे अकिरिया सिद्धी ॥१॥ [सु. २७. वेभारपव्वयाहोभागगय महातपोवतीर'नामगहरयधिसए अण्ण- . उत्थियपरूवणापडिसेहपुव्वयं भगवओ परूवणा] २७. अण्णउत्थिया णं भंते ! एवमाइक्खंति भासेंति पण्णवेंति परवेंति२० एवं खलु रायगिहस्स नगरस्स बहिया वेभारस्स पब्वयस्स अहे एत्थ णं महं एगे हरए अंधे पण्णते अणेगाइं जोयणाई आयाम-विक्खंभेणं नाणादुमसंडमंडिउद्देसे सस्सिरीए जा पडिरूवे । तत्थ णं बहवे ओराला बलाहया संसेयंति सम्मुच्छंति १. 'अयम् उष्णजलधरो हृदो वर्तमानकालेऽपि सर्वेः प्रत्यक्षं दरीदृश्यते, केचन जनास्तत्र धर्मबुद्धया स्लान्ति अपि । तथा शरीरस्य त्वररोगोपशमनाय अपि केचित् स्नान्ति' सम्पा० ॥ २. "क्वचित् तु हरए त्ति न दृश्यते" अवृ०॥ ३. अप्पे पन्नत्ते लो। “अघे त्ति अघाभिधानः। 'अघे' इत्यस्य च स्थाने अप्पे त्ति दृश्यते। तत्र च आप्यः-अपां प्रभवः हृद एव" अवृ०॥ ४. “जाव' पदेन 'पासादीए अभिरूवे' इत्यादि योज्यम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy