SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ सु० १६-२२] पासावञ्चिजथेरदे लगाए देवलोगोववाय हे उपरूवणा १०५ अज्जो ! देवा देवलोएसु उववजंति । सच्चे णं ऐस मट्ठे, नो चेव णं आत - भाववत्तव्वयाए । १८. तए णं ते समणोवासयां थेरेहिं भगवंतेहिं इमाई एयारूवाई वागरणाई वागरिया समाणा हट्टतुट्टा थेरे भगवंते वंदंति नर्मसंति, २ पसिणाई पुच्छंति, २ अट्ठाई उवादियंति, २ उडाए उट्ठेति, २ थेरे भगवंते तिक्खुत्तो वंदंति णमंसंति, २ थेराणं भगवंताणं अंतियाओ पुप्फवतियाओ चेइयाओ पडिनिक्खमंति, २ जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगयाँ । १९. तए णं ते थेरा अन्नया कयाइ तुंगियाओ पुप्फवतिचेइयाओ पेंडिनिग्गच्छंति, २ बहिया जणवयविहारं विहरंति | [सु. २० - २५ रायगिहे भिक्खायरियागयस्स गोयमस्स तुंगियानगरित्थ- १० पासावच्चिज्जथेरपरूवणानिसमणं, भगवओ पुरओ पुच्छा, पासावञ्चिज्जथेरपरूषore भगवओ अविरोहनिद्देसो य] २०. तेणं काले २ रायगिहे नामं नगरे जाव परिसा पडिगया । २१. तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदभूतीनामं अणगारे जोव संखित्तविउलतेयलेस्से छछट्टेणं अनिक्खित्तेणं तवोकम्मेणं १५ संजमेणं तवसा अप्पाणं भावेमाणे जाव विहरति । २२. तए णं से भगवं गोतमे छट्ठक्खमणपारणगंसि पढेमाए पोरिसीए सज्झायं करेई, बीयाए पोरिसीए झाणं झिययइ, ततियाए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेति, २ भायणाई वत्थाई पडिलेहेइ, २ भौयणाई १. एसेव भट्ठे लों० ॥ २. या थेरे भगवंते वंदंति नमंसंति, २ पसिणाई पुच्छंति, २ अट्ठाई उवादियंति जामेव दिसं पाउन्भूया तामेव दिसं पडिगया जे० लों० ला० ॥ ३. 'या । तेणं कालेणं जे० लों० ला० ला ३-४ ॥ ४ पडिनिक्खमंति ला २ ॥ ५. 'जाव ' पदेन " गोयमसगोते सत्तुस्सेहे समचउरंससंठाणसंठिए वइरो सहनारायसंघयणे कणगपुलक निग्धस पम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे रतवे उराले घोरे घोरगुणे घोरतवस्सी उच्छूढसरीरे " इत्यादिः औपपातिक पृ० ८३ गतः आलापको बोध्यः ॥ ६. विउललेसे ला० ॥ ७ तवसा जाव विहरति ला०ला २-४ ॥ ८. णे विहरति । [ २२.] तए णं समणे भगवं लों० ॥ ९ पढमपोरि लों० ॥ १०. रेति, बितियाए पोरुसीए ला १-२ ॥ ११. झियाइ लों० । शियाति ला० ॥ १२. पोरसीए ला २-३-४ ॥ १३. भायण - त्रत्थाइं लों० ला०ला २-३ ॥ १४. भायणवत्थाई पम ला०ला ३ ॥ ५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy