SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सु० १,१-२] नियंठदेवपरियारणावत्तव्वया अन्नयरेसु देवलोएसुं देवत्ताए उववत्तारो भवंति महिड्ढिएसु जीव महाणुभागेसु दरगतीसु चिरद्वितीएस। से णं तत्थ देवे भवति महिड्ढीए जावं दस दिसाओ उज्जोवेमाणे पभासेमाणे जाँव पडिरूवे। से णं तत्थ अन्ने देवे, अन्नेसिं देवाणं देवीओ अभिमुंजिय २ परियारेइ १, अप्पणचियाओ देवीओ अभिमुंजिय २ परियारेइ २, नो अप्पणामेव अप्पाणं विउव्विय २ परियारेइ ३, एंगे वि य णं ५ जीवे एगेणं सैमएणं एगं वेदं वेदेइ, तं जहा-इत्थिवेदं वा पुरिसवेदं वा, जं. . समय इत्थिवेदं वेदेइ णोतं समय पुरिसवेयं वेएइ, जं समयं पुरिसवेय वेएइ णो" तं समयं इंत्थिवेयं वेदेइ, इथिवेयस्स उदएणं नो पुरिसवेदं वेएइ, पुरिसवेयस्स उदएणं नो इत्थिवेयं वेएइ । एवं खलु एगे जीवे एगेणं समएणं एगं वेदं वेदेइ, तं जहा—इत्थिवेयं वा पुरिसवेयं वा। इत्थी इत्थिवेएणं उदिण्णेणं पुरिसं १० पत्थेइ, पुरिसो पुरिसवेएणं उदिण्णेणं इंत्थिं पत्थेई। दो वि ते अन्नमन्नं पत्थेंति, तं जहा—इत्थी वा पुरिसं, पुरिसे वा इत्थिं । [सु. २-६. उदगगब्भ-तिरिक्खजोणियगब्भ-मणुस्सीगब्भ-कायभवत्थ जोणिभूयबीयाणं कालद्वितीपरूषणं] २. उदगगन्भे णं भंते! 'दगगन्भे' ति कालतो केवैच्चिरं होइ ? १५ गोयमा! जहन्नेणं एवं समयं, उक्कोसेणं छम्मासा। १. °सु उवव लो० ॥ २. 'जाव' पदेन 'महज्जुइएसु महाबलेसु' इत्यादिकं योज्यम् । अत्र 'महज्जुइअ', 'महाबल''महासोक्ख' प्रभृतयः शब्दाः सप्तम्यन्ताः कृत्वा योज्याः॥३. दूरंगतीतेसु जं० ॥ ४. चिरंठिती ला० ला ३ ॥ ५. मधिड्ढीते जाव महाणुभागे दूरंगतीते चिरट्रितीते हारविराइयवच्छे जाव पभासेमाणे । से णं जं०॥ ६. अत्र 'जाव' पदेन 'महज्जुइए महाबले महायसे महासोक्खे महाणुभागे हारविराइयवच्छे (अथवा वत्थे) कडयतुडियथंभियभुए अंगयकुंडलमट्ठगंडकण्णपीढधारी विचितहत्थाभरणे विचित्तमालामउलिमउडे' इत्यादि यावत् रिद्धीए जुईये पभाए छायाए अचीए तेएणं लेसाए दस दिसाओ उज्जोवेमाणे पभासेमाणे' इत्यादिकः आलापकः वृत्तिकारेण निर्दिष्टः व्याख्यातश्च ॥७.'जाव' पदेन 'पासाईए दरिसणिज्जेअभिरूवे' एतानि पदानि वृत्तिकारेण सूचितानि व्याख्यातानि च योज्यानि ॥. अभिउंजिय जं. लों० ला२। भभिजंजित ला०॥९. अप्पणियामो जं० । अप्पणिचि ला १॥१०. भमिउंजिय लों० ला २ अभियंजिय ला १॥११. परितारेति जं०॥ १२. चेउब्विया ला३ । विउब्धिया ला०॥१३ वय गं समएणं एग लों० ॥१४. समदेणं जं० ॥ १५-१६. णो यं स जं०॥ १७. इस्थिवेदं० । एवं खलु ला० ला ३-४ । इस्थिवेदं वेदेइ । एवं खलु लो० जे० ॥ १८. उदतेणं जं०॥ १९. वेणं जं०॥ २०. इत्थियं ला २॥ २१.ह । एवं ते म°जं० ॥ २२. पुरिसो वा जं० ला० ला ३॥ २३. दगग जं० ला० ला ३ अवृपा०॥ २४. 'दगग जं० ला० ला ३ अवृपा०॥ २५. केवचिरं लों० ला३। केच्चिरं ला २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy