SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ सु०५२-५४, १, १] समुग्घायपरूवणा निरयवरुवणा य भवक्खएणं ठितीखएणं अणंतरं चयं चइत्ता कहिं गच्छिहिति १ कहिं उववजिहिति १ गोयमा ! महाविदेहे वासे सिज्झिहिति बुज्झिहिति मुञ्चिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं करेहिति । ॥ खंदओ समत्तो' । बितीयसयस्स पढमो ॥ २.१ ॥ [बीओ उद्देसो ‘समुग्घाया'] [सु. १. सत्तसमुग्घायनामाइजाणणत्थं पण्णषणासुत्तसमुग्घाय पदावलोयणनिद्देसो] १. कति णं भंते ! समुग्धाता पण्णत्ता १ गोयमा ! सत्त समुग्घाया पण्णता, तं जहा—छाउमत्थियसमुग्घायवजं समुग्घायपदं णेयत्वं । ॥ वितीयसए बितीयोदेसो ॥ २.२ ॥ [तइओ उद्देसो 'पुढवी'] [सु. १. सत्तनिरयनामाइजाणणत्यं जीवाभिगमसुत्तावलोयणनिदेसो] १. कति णं भंते ! पुढवीओ. पण्णताओ १ जीवाभिगमे नेरइयाणं जो बितिओ उद्देसो सो नेयव्यो। पुंढवि ओगाहित्ता निरया संठाणमेव बोहल्लं। जाव किं सव्वे पाणा १५ उववन्नपुव्वा १ इंता, गोयमा ! असई अदुवा अणंतखुत्तो। ॥"पुढवी उद्देसो॥२.३॥ 1. "चयं ति शरीरं 'चइत्त' त्ति त्यक्त्वा अथवा चयं च्यवम्-च्यवनम् 'चइत्त' त्ति च्युत्वाकृत्वा" अवृ०॥ २. कहिं गमिहिति लों० ला २.४ । कहिं गते ? कहिं ला० ला३ ।। ३. करेति ला. ला ३ । करेहि ला २ ॥ ४. ति । वितीयस लो० ॥ ५. तो। २.१॥ ला० ॥ ६. त०-वेदणासमुग्घाए । एवं समुग्घायपदं छातुमस्थियसमुग्धातवज्जं भाणियध्वं जाव वेमाणियाणं कसायसमुग्घाया अप्पाबहुयं । अणगारस्स णं भंते ! भावियप्पणो केवलीसमुग्धाय जाव सासयमणागयद्धं चिटुंति । समुग्धातपदं तब्वं ला १ मु० ॥ ७. समुद्घातपदं च प्रज्ञापनासत्रे षटत्रिंशतमम ॥ ८.वं ॥ २.२॥ लो० ॥ ९. जीवाभिगमसत्रस्य ततीयप्रतिपत्तेद्वितीयोद्देशः इति ज्ञेयम्॥ १०. "सूत्रपुस्तकेषु च पूर्वार्धमेव लिखितम् , शेषाणां विवक्षिताना 'यावत्' शब्देन सूचितत्वात्" इति सूचयित्वा अस्या सम्पूर्णाया गाथायाः विवरणं वृत्तौ निरूपितम्। पुढवी ला २-४॥ ११. बाहुल्लं ला १। बाहेलं ला ला ३-४ । बाहल्लं । विक्खंभपरिक्खेवो वो गंधो य फासो य॥ किं सव्य पा लों० ला २॥ १२. सन्चपाणा जे० विना॥ १३. मसति ला १.४॥ १५. पुढवि उ° ला ४॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy