SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ सु० ४९-५१] खंदयस्ल संलेहणापुव्वं कालगमणं 66 दब्भसंथारयं संधेरेइ, २ दब्भसंथारयं दुरूहेइ, २ दब्मसंथारोवगते पुरत्थाभिमुद्दे संपलियंकनिसण्णे करयलपरिग्गहियं दसनहं सिरसावत्तं मैत्थए अंजलि कट्टु एवं वदासि - नमोऽत्थु णं अरहंताणं भगवंताणं जाव संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स, वंदामि णं भगवंतं तत्थग्र्यं इहगते, पासउ मे भयवं तत्थगए इहगयं ति कट्टु वंदइ नम॑सति, २ एवं वदासी- ५ पुवि पि मए समणस्स भगवओ महावीरस्स अंतिए सव्वे पाणातिवाए पच्चक्खाए जावजीवाए जीव मिच्छादंसणसले पच्चक्खाए जावजीवाए, इयाणि पियणं समणस्स भगवओ महावीरस्स अंतिए सव्वं पाणाइवायं पच्चक्खामि जावज्जीवाए जाव मिच्छादंसणसलं पच्चक्खींमि । एवं सव्त्रं असणं पाणं खाइमं साइमं चउन्विहं पि" आहारं पञ्चक्खामि जावजीवाए । जं पि य इमं सरीरं इवं कंतं पियं जीव १० फुसंतु ति कै एयं पिणं चैंरिमेहिं उस्सास- नीसासेहिं वोसिराँमि "त्ति केंड संलेहणंझूसणाझसिए भत्त - पाणपडिया इक्खिए पाओवगए कालं अणवकंखमाणे विहरति । ५१. तए णं से खंदए अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं राणं अंतिए सामइयमादियाई एक्कारस अंगाई अहिजित्ता बहुपडिपुण्णाई १५ दुवालस वसाई सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसित्ता सर्द्वि भत्ताइं अणसणीए छेदेत्ता आलोइयपडिक्कंते समाहिपत्ते आणुपुव्वीए कालगए । ' जाव' पदेन ७. मे से 'मुसावादे क्खामि । १०. १. संथर, २ ता पुरत्या जं० विना, नवरं संथरयति, दुब्भसंधारयं संथरिता पुरस्था' ला १ ॥ २. " शिरसा अप्राप्तम्-अस्पृष्टम् अथवा शिरसि आवर्तः... आवर्तनम् यस्य असौ सप्तम्यलोपात् शिरस्यावर्तः, तम् " अवृ० ॥ ३. मत्थयेणं अ° लों० ॥ ४. कट्टो ला० ला ३ ॥ ५. 'जाव ' शब्देन पूर्वे समागतः भगवतो वर्णकः सम्पूर्णो वाच्यः ॥ ६. भ° ला० ला १-२-३ ॥। ८ 'गयं वंदमाणं तिला २ ॥ ९. अदिन्नादाणे' इत्यादीनि अष्टादश पापस्थानकवाचकानि पदानि योज्यानि ॥ सव्वं लो० ला० ला २-३-४ ॥ ११. असण- पाणखाइम- साइमं लों० ला० ला १-२-३-४ ॥ १२.पि पच्च ला २ ॥ १३. पि इमं लॉ० ला २ ॥ १४. 'जाव' पदेन ' मणुन्ने मणामे थेजे सासिए सम्मए बहुमए अणुमए भंडकरंडगसमाणे' इत्यादीनि पदानि द्वितीयान्तानि कृत्वा योज्यानि तथा एतत् ' विविहा रोगायंका परीसहोवसग्गा' इति पर्यन्तं योज्यम् ॥ १५ कट्टो एवं पिला० ॥ १६. चरमेहिं ला २ ॥ १७. वो सिरिस्सामीति ला २-४ ॥ १८. कट्टो ला० ॥ १९. नासिते ला०ला ३ ।। २०. माइयाइ ए ला २ ॥ २१. वासाई परि° लों० ला० ला १-२-३॥ २२. नाइला० ॥ Jain Education International ९३ For Private & Personal Use Only गई ला ३ ॥ www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy