SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णसिसुन्त [स० २ उ० १ चउत्थं मासं दसमं दसमेणं, पंचमं मासं बारसमं बारसमेणं, छटुं मासं चोदसमं चोदसमेणं, सत्तमं मासं सोलसमं २, अट्ठमं मासं अट्ठारसमं २, नवमं मासं वीसतिमं २, दसमं मासं बावीसतिमं २, एक्कारसमं मासं चउव्वीसतिमं २, बारसमं मासं छव्वीसतिमं २, तेरसमं मासं अट्ठावीसतिमं २, चोदसमं ५ मासं तीस तिमं २, पन्नरसमं मासं बत्तीसतिमं २, सोलसमं मासं चोत्तीसतिमं २ अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुद्दे आयावणभूमीए आयावेमाणे, रतिं वीरासणेणं अवाउडेणं । ९० ४५. तर्फे णं से खंदए अणगारे गुणरयणसंवच्छरं तवोकम्मं अहासुतं अहाकप्पं जाव आराहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, २ समणं १० भगवं महावीरं वंदइ नमसइ, २ बहूहिं चउत्थ छट्ठट्ठम - दसम - दुवालसेहिं मासऽद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरति । ४६. तैए णं से खंदए अणगारे तेणं ओरालेणं विपुलेणं पयत्तेणं पग्गहिएणं कलाणेणं सिवेणं धण्णेणं मंगलेणं संस्सिरीणं उदग्गेणं उदत्तेणं उत्तमेणं उदारेणं महाणुभागेणं तवोकम्मेणं सुक्के लेक्खे निम्मंसे अचिम्मावणद्धे किडि - १५ किडियाँभूए किसे धमणिसंतए जाते यावि होत्था, जीवंजीवेण गच्छइ, जीवंजीवेण चिट्ठ, भासं भासित्ता वि गिलाइ, भासं भासमाणे गिलाति, भासं भासिस्सामीति गिलाति से जंहा नाम ऐं कट्ठसगडिया इ व पत्तसगडिया इ वो पत्ततिल १. मासं दुवालसमं दुवालसमेणं जं० । मासं बारसं बार ला० ॥ २. मासं चोदसमं०, सत्तमं मासं सोलसमं०, अट्टमं मासं भट्ठा लो० ॥ ३ अवाउ० गुणरयणसंवच्छरं तवो जाव विहरति जं० ॥ ४ तते णं ला१-४ ॥ ५, वते णं जं० ॥ ६. णं कल्लाणेणं जं० । " ओरालेन आशंसारहिततथा प्रधानेन " अषृ० । उरालेणं ला ३-४ ॥ ७ “ प्रदत्तेन अनुज्ञातेन... प्रयतेन वा - प्रयत्नवता " अवृ० ॥ ८. परिग्गहि ला २ ॥ ९. सस्सिरिएणं ला ४ ॥ १०. ए विउलेणं पयतेणं पग्गहितेणं उदत्तेणं उयग्गेणं उदारेणं उत्तमेणं महाणुभागेणं जं० । एहिं उदग्गेणं तवोकमेणं उत्त' ला ३ ॥ ११. उदग्गेणं तवोकमेणं उत्तमेणं ला० । उदग्गेणं उत्तिमेणं ला४ ॥ १२. " उत्तमेणं ति ऊर्द्ध तमसः - अज्ञानात्... तेन... उत्तमपुरुषासेवित्वाद् वा उत्तमेन ” अवृ० ॥ १३. भावेणं ला ४॥ १४. सुक्के भुक्खे णिमंसे किडकिडियाभूते मट्टिचम्मावणदे जं० ॥ १५. लुक्खे भुक्खे णिम्मंसे लों० ॥ १६. “ किटिकिटिका निर्मासास्थिसम्बन्ध्युपवेशनादिक्रियासमुत्थः शब्दविशेषः, तां भूतः प्राप्तः " अषृ० ॥ १७. गिलायि जं० ॥ १८. गिलायति मु० ॥ १९. जहा णाम दे इंगालसगडिया वा पत्तसगडि० तिलसगडिभा इ या एरंडसगडिभाइ ता उन्हे जं० ॥ २०. " ए "इति वाक्यालङ्कारे" इति प्राचीनतमअषृ० आदर्श, मुद्रितवृत्तौ त्वत्र 'ए' इत्येतदक्षरविकलः पाठो वर्तते ॥ २१. वा तिलभंडगसगडिया ति घाला १ । २२. वा तिलकट्ठगसगडिया इ वा ए° अवृपा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy