SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स०२ उ०१ जितिदिए सोहिएं अणियाणे अप्पुस्सुए अबहिलेस्से सुसामण्णरए दंते इणमेव णिग्गंथे पावयणं पुरओ काउं विहरइ। ३८. तए णं समणे भगवं महावीरे कयंगलाओ नयरीओ छत्तपलाँसाओ चेइयाओ पडिनिक्खमइ, २ बहिया जणवयविहारं विहरति । ५ [सु. ३९-४६. खंदयस्स एक्कारसंगऽज्झयणं भिक्खुपडिमाऽऽराहणा गुणरयणतधोकम्माणुट्ठाणं च] . ३९. तए णं से खंदए अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं एक्कारस अंगाई अहिज्जइ, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, २ समणं भगवं महावीरं वंदइ नमसइ, २ एवं वयासी-इच्छामि णं भंते ! तुन्भेहिं अब्भणुण्णाए समाणे मासियं भिक्खुपडिम उवसंपजिताणं विहरित्तए । अहाँसुहं देवाणुप्पिया ! मा पडिबंध" करेह। ४०. तए णं से खंदएँ अणगारे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे ह₹ जाव नमंसित्ता मासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरइ। ४१. [१] तए णं से खंदए अणगारे मासियं भिक्खुपडिमं अहासुत्तं १५ अहाकप्पं अहामग्गं अहातच्चं अहासम्मं कारण फासेति पालेति सोहेति तीरेति पूरेति किट्टेति अणुपालेइ आणाए आराहेई, कारण फासित्ता जाव आराहेत्ता १. “सोहिए त्ति शोभितः...शोधितो वा...सौहृदम् मैत्री सर्वप्राणिषु तद्योगात् सौहृदो वा" अवृ० ॥ २. रदे जं० । रते ला ३॥ ३. “दान्तः द्वयन्तो वा राग-द्वेषयोः अन्तार्थ प्रवृत्तत्वात्" अवृ०॥ ४. इणामेव जं० ला० ला ४ ॥ ५. पुरतो कटु उवसंपज्जित्ताणं विहरह। ३८. ते णं से खंदए अणगारे समणस्स भ० वहारूवाणं थेराणं अंतिते सामाइयमाईयाई एकारस जं०॥ ६. णगरातो ला० ला ३ ॥ ७. लासयामो ला १ मु० । लासावो ला० ला ३-४ ॥ ८. °विहारे विह° ला ४॥ ९. भहिज्जति, २ बहूहिं चउत्थ-छ?ऽटम-दसमदुवालसहिं मासऽद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहि अप्पाणं भावेमाणे विहरति जं०॥ १०. अत्र वैदिकसंस्कृते पालिभाषायां च प्रयुज्यमानस्य 'त्वान' इति प्रत्ययस्य 'त्ताणं' इत्येवं परिवर्तनं ज्ञेयम्-सम्पा०॥ ११. अधासुहं जं० ।। १२. धं। वए गं ला. ला ३ विना ॥ १३. खंदते ला १॥ १४. हवे नमं° ला० ला३-४॥ १५. महासुहं महासुत्तं ला० ला ३॥ १६. वच्चं महासच्चं सम्मं कातेण पालेति फासेति जं०॥ १७. सोधेति जं०। सोभेति लों० ला० ला १-३-४। “शोभयति शोधयति वा" अवृ०॥ १८. तीरेति किट्टेह भाराहेति माणाए अणुपालति। मासियं भि. अधासुत्तं ५ मं कातेण पालेत्ता जेणेव जं० ॥ १९. °इ, सम्मं काएणं लो० ला १-२-३-४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy