SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ७८ १४. तए णं से खंदए कच्चायणसगोत्ते पिंगलएणं णियंठेणं वेसाली५ सावएणं इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिंछिएँ भेदसमावन्ने कलसमावन्ने णो संचाएइ पिंगलयस्स नियंठस्स वेसलियसावयस्स किंचि वि पमोक्खमक्खाइउं, तुसिणीए संचिइ | विवाहपतितं [स० २ उ० १ पुच्छे - मार्गहा ! किं सअंते लोके, अणंते लोके १, सअंते जीवे अणंते जीवे २, सअंता सिद्धी अनंता सिद्धी ३, सअंते सिद्धे अणंते सिद्धे ४, केण वा मरणेणं मरमाणे जीवे वड्ढति वा हायति वा ५१ एतावं ताव आयक्खाहि बुच्चमाणे एवं । १५. तए णं से पिंगलए नियंठे वेसालीसावए खंदयं कच्चायणसगोतं दोच्चं पि तच्चं पि इणमक्खेवं पुच्छे - मागहा ! किं सअंते लोए जाव केण वा मरणेणं मरमाणे जीवे वड्ढइ वा हायति वा ? ऐतावं ताव आइक्खाहि gच्चमाणे एवं | १० १५ २० १६. तए णं से खंदए कच्चायणसगोत्ते पिंगलएणं नियंठेणं वेसालीसावएणं दोच्चं पितचं पि इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए भेदसमावण्णे कलुसमावन्ने नो संचाएइ पिंगलयस्स नियंठस्स वेसालिसावयस्स किंचि विपैमोक्खमखाइउं, तुसिणीए सचिवइ । [सु. १७- १९. कयंगलानयरी समोसरियस्स भगवतो महावीरस्संतिए सावत्थनियरीओ खंदयस्स आगमणं ] १७. तए णं सावत्थीए नयँरीए सिंघाडग जाव महापहेसु महया जैणसम्मद्दे इ वा जणवूहे इ वॉ परिसा निग्गच्छइ । तए णं तस्स खंदयस्स कच्चायणसंगोत्तस्स बहुजणस्स अंतिए एयमहं सोच्चा निसम्म इमेयारूवे अज्झत्थिए १. पुच्छेइ - मगहा ! ला० ॥ २. " मागह त्ति मगधजनपदजातत्वाद् मागधः, तस्य आमन्त्रणम् हे मागध !” अत्रृ०॥ ३. किं साभन्ते लों०, अत्र प्रतौ ' सअंत' इत्यस्य स्थाने सर्वत्र 'साअंत " इत्येष पाठः ॥ ४. एताव ताव लों० । एताव ता भाला० ॥ ५ भाइक्खाहि वुच्चमाणो लों० ॥ ६. गिच्छिए लों० ॥ ७ पिंगलस्स लों० ॥ ८. सालिसा' लों० । 'सालीसा' ला० ॥ ९. पि एयमक्खेवं पुच्छे सअंते ला० ॥ १०. एताव ताव आयिक्खा लों० । एताव ता ला० ॥ ११. संचाति पिं° ला० ॥ १२. “ प्रमुच्यते पर्यनुयोगबन्धनाद् अनेन इति प्रमोक्षम - उत्तरम् " अ० ॥ १३. नगरीए मंहया जणसद्दे ति वा जणवूहे ति वा लों० ला० ॥ १४. जणसड़े इ वा अवृपा० ॥ १५. “ अत्रेदमन्यद् दृश्यम् " इति निर्देशपूर्वकं वृत्तावयं पाठो निष्टङ्कितः – “ जणबोले इ वा जणकलकले इ वा जणुम्मी इ वा जणुक्कलिया इ वा जणसन्निवाए इ वा बहुजणो अन्नमन्नस्स एवमाइक्खइ ४- एवं खलु देवाणुप्पिया ! समणे ३ आइगरे जाव संपाविउकामे पुन्वाणुपुवि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy