SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स०१ उ०९ विउस्सग्गस्स अट्ठ, किं भे अजो ! सामाइए ? किं भे अजो! सामाइयस्स अढे १ जाव किं भे विउस्सग्गस्स अट्टे ? [४] तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी-आया णे अनो! सामाइए, आया णे अजो! सामाइयस्स अट्टे जाव ५ विउस्सग्गस्स अट्ठे। [५] तए णं से कालासवेसियपुत्ते अणगारे थे भगवंते एवं वयासीजति भे अजो! आया सामाइए, आया सामाइयस्स अंडे एवं जाव आया विउस्सग्गस्स अट्टे, अवहट्ट कोह-माण-माया-लोभे किमढे अजो ! गरहह ? कालास० ! संजमट्ठयाए। [६] से भंते ! किं गरहा संजमे ? अगरहा संजमे ? कालास० ! गरहा संजमे, नो अंगरहा संजमे, गरहा वि य णं सव्वं दोसं पविणेति, सव्वं बालियं परिणाए एवं खं णे आया संजमे उवहिते भवति, एवं खु णे आया संजमे उवचिते भवति, एवं खु णे आया संज़मे उवहिते भवति । २२. [१] एत्थ णं से कालासवेसियपुत्ते अणगारे संबुद्धे थेरे भगवंते वंदति १५ णमंसति, २ एवं वयासी-एतेसि णं भंते! पदाणं पुचि अण्णाणयाए अॅसवणयाए अबोहीए अणभिगमेणं अदिट्ठाणं अस्सुताणं अमुताणं अविण्णायाणं अँन्दोगडाणं अब्बोच्छिन्नाणं अणिज्जूढाणं अणुवधारिताणं ऐतमढे णो सैद्दहिते, णो पैत्तिए, णो रोइए। इदाणि भंते! एतेसिं पदाणं जाणताए सैवणताए बोहीए अभिगमणं दिट्ठाणं सुताणं मुयाणं विण्णाताणं वोगडाणं वोच्छिन्नाणं णिज्जूढाणं उवैधारिताणं २० एतमलु सदहामि, पत्तियामि, रोऎमि । एवमेतं से जहेयं तुब्भे वदह । १. विओसगस्स लो० ॥ २-४. के भे लों० जे० ला १-२-४ ॥ ५. तए णं थेरा लो० ॥ ६. थेरे एवं वदासी ला०॥ ७. जदि ला २। जति णं भंते ! अज्जो! सामाइए आया, सामाइयस्स अट्टे जाव भाया अढे ला० ॥ ८. अट्ठो ला १॥ ९. कालासवेसिय! सं° ला० ॥ १०. अगरिहा ला० ॥ ११. परिण्णाय ला १॥ १२. खु ण्णे आ° ला० ला २॥ १३. तत्थ ला २॥ १४. एएसिं लो०॥ १५. असमणताए लो० ॥ १६. असुयाणं ला०॥ "अस्सुयाणं ति अस्मृतानाम्" अवृ०॥ १७. अन्वोकडाणं लों० ला १॥ १८. अणवधा ला० लों॥ १९. एयम ला ४॥ २०. सदहति ला० ॥ २१. 'नो पत्तिए'त्ति नो नैव पत्तियं ति प्रीतिः उच्यते तद्योगात् पत्तिए त्ति प्रीतः-प्रीतिविषयीकृतः अथवा न प्रीतितः, न प्रत्ययितो वा हेतुभिः" अबृ०। पत्तिइए ला २-३। पत्तितेला १-४॥ २२. सवणाए ला २॥ २३. अवधाला १॥ २४. रोयामि ला १-४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy