Book Title: Yuktiparkash Satic Syadwadkalika Ashtakani
Author(s): Padmasagar Gani, Rajshekharsuri, Haribhadrasuri
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/020957/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HOLYMEtvc.es ॥श्रीजिनाय नमः॥ ॥ अथ ॥ श्रीयुक्तिप्रकाशः-टीकासहितः-( कर्ता श्रीपयसागरगणी ) श्रीस्याहादकलिका-(कर्ता श्रीराजशेखरसूरिः ) श्रीअष्टकानि-(कर्ता श्री हरिनसरिः ) उपावी प्रसिध्द करनार. पंमित श्रावक हीरालाल वि. हंसराज. किंमत-रू.-0-6-0. For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 जामनगर श्रीजैननास्करोदय बापखानामां बाप्यु. For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra युक्ति प्र० ॥ १ ॥ TESESEBE www.kobatirth.org ॥ श्रीजिनाय नमः ॥ अथ श्रीयुक्तिप्रकाश विवरणं प्रारभ्यते ॥ ( कर्त्ता - श्री पद्मसागरगणी ) || मूलम् ॥ -- प्रणत्य व्यक्तनक्त्या श्री - वर्धमानक्रमांबुजं ॥ आत्मार्थं तन्यते युक्ति- प्रकाशो जैनमंमनं ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir ।। टीका । —प्रणम्य श्रीमहावीरं, नम्राखंमलमलं ॥ कुर्वे युक्तिप्रकाशस्य, स्वोपज्ञां वृत्तिमादराव ॥ १ ॥ प्रणसेति ॥ श्रवमानः श्रीमहावीरनामाऽस्यामवसर्पिण्यामं तिमजिनस्तस्य क्रमांबुजं पादपद्मं प्रणय नत्वा युक्तिप्रकाशनामा ग्रंथो मया तन्यत इति तावदन्त्रयः, तत्र व्यक्तजक्त्येति करणपदं वीरमणामविशेषणं तथा च व्यक्तनक्त्यन्वितप्रणामस्य बलवन्मंगलभूतत्वेन मत्यूव्यू होपशमनार्थमादावुपन्यासः, ननु बहूनां युक्तिप्रकाशकशास्त्राणां विद्यमानत्वेन किं युक्तिमकाशविस्तरकरणादरेणेसत याह- आत्मार्थ स्वार्थ, पूर्वाज्यस्तान्येव शास्त्राएयेतत्करणादरे विशेषात् स्मारितानि संति, स्वसंस्कारोोपलक्षणं स्वार्थ साधयेयुरियर्थः नन्वेतवस्त्रेऽध्ययनांऽगीकाराज्यां केऽधिकारिण इसाइ – किंभूतो युक्तिप्रकाशः, जैनममनं, जिनशासनानुयायियुक्तीनामेवात्र प्रतिपादितत्वेन जैनाना For Private and Personal Use Only रुरु टीका ॥ १ ॥ Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यक्ति टीका मेवाऽध्ययनांगीकाराज्यामधिकारित्वान्ममनमिव मंझनं, यद्यप्येतदध्ययनमात्रे शाक्यादयोऽधिकारिणो नवंसेव, तथाप्यत्र तबदकयुक्तीनां विद्यमानत्वेनाऽनधिकारिण एव शाक्यादय इसादापन्नं, ननु श्रीमनियों युक्तिप्रकाशविस्तरः क्रियते, स किं पूर्व विद्यते न वेति चेत्पूर्व विद्यते, तदा सतः पुनःकरणेन पिष्टपेषणं संपन्नं, चेन्नविद्यते तदाऽसतः करणायोग इत्युजयथाप्यत्र निरर्थकैव श्रीमतां प्रवृत्तिरिचन्न, अस्सेव स्यावादरत्नाकरादिशास्त्रेषु युक्तिप्रकाशविस्तारस्तथाप्यनया गया तत्र नास्तीति सार्थकैव प्रवृत्तिरत्रेति, तथाविधशास्त्रस्था अतीव गहनगंजीरा युक्तयो लालिसेन सुकरतया चात्र विस्तार्यत श्यर्थः, इति प्रथमवृत्तार्थः॥१॥ मूलम्-चेद् बौछ वस्तु कणिकं मते ते, तत्साधकं मानमदस्तथैव ॥ तथा च तेन ह्यसता कथं तत्, प्रमेव धूमेन दुताशनस्य ॥२॥ ॥ टीका-॥ अथ प्रथमं बौई निराकरोति, चेदबौछा तत् सं0 हे बोझ तब मते चेद् यदि वस्तु घटपटलकुटशकटादिकं कणिकं दाणेन एकेन समयेन विनश्वरमस्तीसध्याहार्यान्वयः, तर्हि तत्साधकं वस्तुणिकत्वसाधकं अदइदं मानमपि तथैव दणिकमेव स्यात्, अयं जावः-यदि सकसमपि वस्तुणिकमिसेवांगीकृतं त्वया, तदा णिकत्वसाधकं प्रमाणमिदमेव वाच्यं । अर्थक्रियाकारित्वात् दणिकं वस्त्विति, श्दमपि सकलवस्त्वंत:पातित्वेन दणिकमेसर्थः । ननु दणिकत्वसाधकं प्रमाणं चेत् क्षणिकं तदा कः प्रकृते दोष इसत आह-तथा चेति, तथा च एवं सतिक्षणिकत्वादेकसमयानंतरं असता विनष्टन तेन क्षणिकत्वसाधकप्रमाणेन कथं तत्पमा दणिकत्वममा जन्यत इसर्थाद् बोध्यं, प्रमा खत्राऽनुमितिरूपैच गृह्यते, तथा चायमर्थः कणिकलं तावत् साध्य, अर्थक्रियाकारित्वादिति हे. ॥३॥ For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra युक्ति प्रण ॥ ३ ॥ www.kobatirth.org तुः, हेतुस्तु यदि सन् स्याचदा पक्षधमत्वसामानाधिकरण्येन साध्यानुमितिं जनयति एतस्य हेतोर्विनष्टत्वेन पक्षधर्मवाजावात्कथं साध्यानुमितिजनकत्वं न कथमपीयर्थः । अत्र दृष्टांतमुखेन दा दर्शयति । इव यथा धूमेन हेतुभूतेन हुताशनस्य बहेरनुमितिर्जन्यतेऽविनष्टत्वेन पक्षधर्मत्व सामानाधिकरण्यात्, न तथानेन हेतुना क्षणिकत्वाद स्वसाध्यानुमितिर्जनयितुं शक्येसर्थ इति वृत्तार्थः ॥ २ ॥ मूलम् — तत्संत तिर्नैव पदार्थसंततेः, संग्राहिकाद्यकण एव नष्टा ॥ नाग्रह नो युगपटू जवेतां, विरुधनावादिव बालवृद्धते ॥ ३ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only VE ॥ टीका ॥ थ णानंतर विनश्यता प्रमाणेन स्त्रसंततिर्जन्यते, तथा विनश्यदवस्थार्थजनितसंततेः क्षणिकत्वं साध्यत इति चेन्नैतदपि सुंदर मिलाह- तदिति, तत्संततिः प्रमाणसंततिः पदार्थ संततेः कणिकत्वरूपसाध्यग्रहपुरस्कारेण न संग्राहिका सम्यग् ग्राहिका जवति, कुत इति विशेषणधारण हेतुमाह-सा प्रमाणसंततिः किंविशिष्टा क - ग्रक्षण एव, प्रयमक्षण एव, उत्पत्त्यनंतरं यः प्रथमः क्षणस्तस्मिन्नेव क्षणिकत्वात् दयं गते सर्थः । जावार्थस्वयं-विश्यता प्रमाणेन स्वसंत तिर्जन्यते, साऽपि विनश्यती संतसंतर मियं किल बौद्धानां परिपाटिः । तथा च स्वनाशव्यग्रत्वा माणसंततिरपि तथाऽवस्थापन्नार्थ संततेः कथं ग्राहिका स्थात्, नैवेयर्थः ॥ ननु युगपत्प्रमाण संत तेर्नाशोऽप्यस्तु, पदार्थसंततिग्रहोऽप्यस्तु, को दोष इसत आह-नाशश्च ग्रहश्च नाशग्रहौ, स्वस्य नाशः परस्य ग्रहः, एतौ दौ युगपत् समकालं नो जवेतां । तथाहि प्रमाण संततिर्हि विनश्यती वा पदार्थ संततिग्राहिका विनष्टा वा नाद्यो विनश्ययास्तस्याः स्वनाशव्यग्रत्वेन परकृसकरणाऽसमर्थस्वाद, विनाशकालादधिककालाडलानाच । न दितीयस्तस्या नाशस्या टीका ॥ ३॥ Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra युक्ति 영 ॥५॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जावकत्वात् अनावस्य प्रतियोगिकृसाऽकरणात । यद्यजावोऽपि प्रतियोगिकसं करोति । तदा घटाभावस्यापि जलाहरणक्रियाकरणमसक्त्या, घटव्यतिरिक्ता अप्यर्था जलाहरणं कुर्युरिति व्यवहारोच्छेदस्तस्मानिष्टा प्रमाण संततिर्न पदार्थ संत तिग्राहिकेति । कुत इसत याह विरुजावादिरुदत्वादियर्थः ॥ अथात्र दृष्टांतः ॥ इव यथा वृश्वा लते नो युगपद् वेतां । दांते श्रूयमाणं पदं उजयत्रापि संबध्यत इति न्यायाद् वृस्तावालते सामानाधिकरण्येनायमर्थः, एकस्मिन्नेव पुरुषे युगपद् ष्टताबालते न संजवत इयर्थः । इति वृत्तार्थः ॥ ३ ॥ ॥ मूलम् ॥ - प्रामाण्यमुच्चैर्वदताऽपरोक्षा-नुमानयोरेव निषिधमेतत् ॥ iry नौ त्वयका तथा चा- प्रामाण्यमाप्तं तकयोर्न दृष्टं ॥ ४ ॥ ॥ टीका - || प्रामाएयमिति ॥ हे बौद्ध अपरोक्षानुमानयोरेव प्रसज्ञानुमानयोरेव प्रामाण्यं वदता प्रमाणे स्त इत्युक्तं । तथा च शद्वेषु त्वया एतदिति प्रामाण्यं निषिद्धं । ततः किमियत याह तथा चेति, एवं सतितकयोस्तयोस्तव प्रामाण्येनाऽजिमतयोः प्रसानुमानयोरमामाण्यमाप्तं प्राप्तं सदपि जयता न दृष्टं न ददृशे, इति शद्धार्थः, वास्तु त्वया हि धावत जो किंनाः नदीतीरे गुमशकटं विपर्यस्तमियादिवचनवत् संवादकत्वानावाद सर्वेषां शद्वानामप्रामाण्यमित्येवं वक्तव्यं तच्च प्रसक्षानुमानयोरपि समानं कचिद् चमरूपे महादौ संवादकत्वाऽदर्शनात्, कचिदेवानासादावनुमानेऽपि संवादकत्वाऽदर्शनात्तयोः समग्रयोरपि अमामाण्यप्रसक्तेस्तस्मात्तयोरिव शद्धानामपि प्रामाण्यांगीकारं कुविर्यः इति वृत्तार्थः ॥ ४ ॥ ॥ मूलम् ||नांतर्भवत्येव किलानुमाने, शाहूं प्रमाणं विपरीतरूपं ॥ For Private and Personal Use Only टीका ॥४॥ Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्ति ॥५॥ प्रत्यक्षवत्तस्य यतो विन्निन्ना, समग्रसामग्र्यपि सुप्रतीता ॥५॥ सटीका ॥ टीका - ननु शाब्दं प्रमाणं पृथग् नोच्यते, किंतनुमानांतःपातीत्युच्यत इति चन्नतदपि सुंदरमिसत आह-नांतर्ज, शाब्दं प्रमाणमनुमाने न अंतर्जवति, यया प्रसदमनुमाने नांतर्जवति तथेदमपि, कुतोऽस्याऽनुमानाऽनं तर्जावे प्रससाम्यमियतो विशेषणहारा हेतुमाह-किं विधं शाब्दं प्रमाणं, विपरीतरूपं अनुमानापिरीतं रूपं स्वरूपं यस्य तदिति प्रसनसाम्यं । कुतोऽस्य प्रसदस्येव नानुमानरूपत्वमित्यत आह-यतः कारणात्तस्य शाब्दप्रमाणस्य समयसामग्र्यपि अनुमानादिनिन्नास्तीति शब्दार्यो, जावार्थस्त्वयं-त्वया दिशाद्धं प्रमाणं किं संबझमर्थ गमयेदसं बई वा, न तावदसंबई, गवादेरप्यश्वादिप्रतीतिप्रसंगात् । संबई चेत्तदा तल्लिंगमेव तज्जनितं च ज्ञानमनुमानमेवेति वक्तव्यं, तच्चाऽयक्तं, प्रसदस्याप्येवमनुमानन्वप्रसंगात् । तदपि हि स्वविषये संबई सत्तस्य गमकं, अन्यथा सर्वस्य प्रमातुः सर्वार्थप्रसदत्वप्रसंगात् । अथ विषयसंवश्वा विशेषेऽपि प्रसदानुमानयोः सामग्रीजेदात्प्रमाणांतरत्वं, तर्हि शब्दस्यापि किमेवं प्रमाणांतरत्वं न स्यात, शाब्दं हि शब्दसामग्रीतः प्रत्नवतीति तदुक्तं प्रमेयकमलमामे-शब्दाउदेति यदान, मप्रसकेऽपि वस्तुनि ॥ शाब्दं तदिति मन्यते । प्रमाणांतरवादिनः ॥ १॥ तस्मात्मसदानुमानयोरिव शब्दस्यापि प्रमाणांतरत्वमंगीकर्तव्यमेव । अथ शब्दसामग्या बहुसंमतत्वं दर्शयति । किंविधा सामग्री मुमतीता अतिशयेन प्रतीतसर्थः ॥ ५॥ ॥ मूलम् ॥ न संनिकर्षोऽपिनवेत्प्रमाणं, प्रमाकृतौ तक्ष्यन्निचारदर्शनात् ॥ अप्राप्यकार्यंबक संनिकों, घटादिनाऽपेन कथं नवेत् पुनः ॥३॥ ५ ॥ For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्ति टीका मा A ॥टीका ||-अय सुगतमतमपाकृस नैयायिकमतमपाकरोति, न सैनि० चेस्याप्यविधाप्य मतैनल अग्रगकाव्यगतं योगपदमध्याहृयात्र व्याख्येयं ॥ हेयोग त्वया प्रमाणत्वेन कल्पितोऽपि संनिकर्षः प्रमाणं न वेत, कुतइति हेतुमाह ॥ प्रमाकृतौ प्रमाजनने तदिति तस्य संनिकर्षस्य व्यन्निचारदर्शनात, लावार्थस्त्वयं-प्रमासाधकतमं प्र. माणमिति प्रमाणलक्षणं त्वया अच्युपगतं, यद्यस्मिन् सति नवसेवाऽसति च न तत्तस्य साधकतमं, क्वचित्सत्यपि संनिकर्षे प्रमाया अनुत्पादात् । क्वचिदससपि प्रमोत्पत्तरिसत्रान्वयव्यतिरेकाच्या व्यन्निचारदर्शनात् । तथाहि-गगनस्य विभुत्वेन सकलमूर्त्तव्यसंयोगित्वं विभुत्वमिति वचनाद् गगनचक्रुषोघंटचक्षुषोरिव संनिकर्षण घटविषयकप्रमाया अजननात, न च तत्र योग्यताया अजावान संनिकर्षस्तत्पमा जनयतीति वाच्य । योग्यतांगीकारे किमंतर्गमुना संनिकर्षण योग्यता हि प्रतिबंधकाऽन्नावः, स च स्वावरणक्षयोपशमरूपं नावेंडियमेव, तथा चास्मस्कदापंजरप्रवेशः, विशेषाज्ञानाविशेष्यप्रमायां जायमानायां कचिदसपि संनिकर्षे प्रमोत्पत्ते रिति स्थितमेतन्न संनिकर्षः प्रमाणमिति । अथ ग्रामो नास्ति कुतः सीमेति न्यायात् । घटाद्यर्थैः संनिकर्ष एव न संजवति, तस्य प्रमाणाऽप्रमाणत्वविचारस्तु दूरेस्त्विति दर्शयति-अप्राप्येति अप्राप्यकारि यदंबकं चक्रुस्तस्य घटादिनार्थेन संनिकर्षः कयं जवन कथमपीयर्थः । यदि चक्रुः प्राप्यकारि स्यात् तदाऽस्यार्थप्राप्त्या संनिकर्षः सजवतीति लावार्थ इति वृत्तार्थः ॥ ६ ॥ ॥ मूलम्चे त्प्राप्यकार्यंबकमस्ति यौगा, त्यासनम हि कथं न पश्यति ॥ तथाविधं सत्किमु तेषु गत्वा, गृह्णाति वा यांत्यय तेऽत्र देशे ॥ ७॥ ___॥टीका ॥ अथ चक्षुःप्राप्यकारित्वं निरस्यति । चेत्माप्पा चेदंबकं चक्षुः प्राप्यकारि हे यौन अस्ति, तदा ॥ ६ ॥ For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra युक्ति म० 119 11 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सन्नमंजनादिकमर्थं कथं न गृहणातीर्थः यद्यत्प्राप्यकारि दृष्टं तदसा सन्नार्थग्राहकमपि । यथा शब्दादेः श्रोत्रादि, तया च नलेख:- यदि चक्रु प्राप्यकारि स्य तदायासन्नार्थग्राहकमपि स्यादिति तक्कोंपजीवितप्रयोगोऽपि, यया च प्राप्यकारि प्रसासन्नार्थऽग्राहकत्वात् यन्नैवं तन्नैवं यथा स्पर्शनं, ध्यथ तुष्यतु दुर्जन इति न्यायात्तावत्तवांगीकृतं चक्रुःप्राप्यकारित्वमप्यंगी क्रियते, यदि विकल्पसहं स्यात् । तथाहि - तथाविधं प्राप्यकारित्वं किमु कथं तेअर्थेषु गला गृह्णाति अथवा तेऽर्या अत्रदेशे चकुः प्रदेशे घ्यायांतीति विकल्पव्यमिति वृत्तार्थः ॥ 9 ॥ ॥ मूलम् ॥ - द्विधाप्ययुक्तं हि गतस्य तस्य, वह्नयादिकार्थेषु कथं न दाहः ॥ नूनूधराद्यर्थसमागमेऽपि, नाबादनं स्यात्किमु तस्य चक्षुषः ॥ ८ ॥ ॥ टीका ॥ - विकल्पक्ष्य मध्यान्यतर विकल्पांगी कारेणाऽददतां यौगस्य दर्शयति, दिधाप्य दिधापि नजयथापि प्रयुक्तं स्यान्नतु युक्तिमत्वं स्यात्तत्कथमिति तावत् प्रथमप दोषं दर्शयति यदि हि चक्षुस्तेषु गत्वा गृह्णाति तदा तस्य चक्रुषो वचादिकार्थेषु गतस्य दाहो दहनं कथं न स्यात्, यथार्थाश्चक्रुः प्रदेशे समस्यांतीति द्वितीयविकल्पं दूषयति, भूः पृथ्वी । भूधराः पर्वतास्तेषां चक्रुः प्रदेशे समागमे नूभूधराद्यर्था यदि चक्रुः प्रदेशे समायांति तदा किंस्यादिसत आह-तस्य चक्रुष आछादनं प्रावरणं किमु न स्याद, ते ह्यागताश्चक्रुराछादयंति, तथा च लाजमिडतो मूल तिस्तवायातीति वृत्तार्थः ॥ ८ ॥ ॥ मूलम् ॥ न तैजसत्वादथ तस्य दाहो । वह्न्यादिना चेदिति नैवमेतत् ॥ For Private and Personal Use Only टीका || 9 || Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका न तैजसं स्यात्तमसो ग्रहाद्यत-स्तेजो न गृह्णाति च तत्हणोति ॥ ॥ ॥ टीका ॥-अथेयादि वचश्चपेटातामितो यौगवावदकः किंचित्पतिवदति । न तैज अथेति नन्वर्थे । ननु अस्य चतुषस्तैजसत्तावयादिना न दाहः स्यात् । तेजो हि तेजसि गत साईते न तु हीयते, इति चेन्नवमिति पति स्तामयित्वा मोनं कारयति । एतच्चस्तैजसं न स्यातू कुत इति हेतुमाह-तमोऽधकारस्य ग्रहाद् ग्राहकत्वादिसर्यः, तथा च तोल्लेखः-यदि चतुस्तैजसं स्यात्तदा समाग्राहकं न स्यात्, यदि तैजसं न तत्तमोग्राहकं आलोकबत्, प्रयोगोऽपि यया चक्रुर्न तैजसं तमो ग्राहकत्वात, यन्नैवं तवं, यथालोक इति । अत्रार्थे हेतुमाह-यतः कारणात्तेजस्तमो न गृह्णाति, प्रत्युत तमः कृणोति विनाशयति, अत्रापि तकॉलेखः-यदि चकुस्तैजसं स्यात्तदा तमोध्वंपकं स्यात्, व्यतिरेकदृष्टांतेन प्रयोगोऽपि तयैवेति स्थितमेतन्न तैजसं चक्रुरिति, पूर्वोक्त विकल्पाऽस। हत्वेन चक्रुर्न प्राप्यकारीति वृत्तायः ॥ ५ ॥ ॥ मूलम्-त्रोधस्य बोधांतरवेद्यतायां, योग त्वया नो ददृशेऽनवस्था । सौवग्रहव्यग्रतया पदार्था-ग्रहश्च शंतोर समग्र वित्त्वं ॥ १० ॥ ॥ टीका -बोधस्य योग त्सया बोधस्य ज्ञानस्य बोधांतरवेद्यतायां झानांतरवधतायां स्वीकृतायामिसध्याहार्य, ज्ञान कानांतरवेद्य मिसंगीकृत त्वयाऽनवस्था न ददृशे, घटादिशान छानांतरग्राह्यं चेत्तदा झानांतरेण ग्राह्य तदंतरेणेति, चः पुनर्दषणात्युच्चये, ज्ञानस्य ज्ञानांतरवेद्यतायां घटादिविषयकझानस्य सौवग्रहव्यग्रतया, स्वसंबंधा For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org यात का प्र० ग्रहः सौवग्रहस्तस्मिन् ०० ग्रतया पदार्थानां इयानामग्रहस्तथा च लानमिवतो मूलततिरायाता, तथाहि-पदार्थग्रहाय हा त्वया कल्पितं तच्चन स्वगृहेऽप्यसमर्थ, तदा परग्राहकं कथं स्यात् । स्वग्रहे व्यग्रत्वं च शब्दबुद्धिकर्म णां त्रितणावस्यायित्वेन प्रयमदणे स्वयमुत्पद्यते हितोयक्षणे झानांतरमुत्पन्नं सत् तद् गृह्णाति, तृतीयतणे तु गृहीतं | सत्तहिनश्यति, तया च कुतस्तेन पदार्थग्रहः, पुनर्वृषणांतरमाह-शंजोरीश्वरस्याऽसमग्रवित्त्वमसर्ववेदित्वं स्यात्तथा दि-इश्वरझानस्थापि छानत्वेन झानांतरग्राह्यत्वमेव वाच्यं त्वया। तथा च तद् इानं पगेदं स्यात्, तथा च तेन स्वयं स्वज्ञानमपि न गृहीत, तदा तेन कथं घटादयोऽर्था गृह्यते, अयेश्वरझानं तथा नास्तीति चेत्तदाऽस्मदादीनामपिज्ञानवे विशेपानावात्तथा नास्तीसर्थस्तथा च प्रयोगः-झानं न इानांतरवेद्यं ज्ञानवादीश्वरझानवदिति वृत्तार्थः॥ ॥ मूलम् ॥-सकर्तृकत्वेऽवनिन्नूधरादिषु, साध्येऽत्र हेतुर्बत कार्यन्नावः॥ न्यस्तस्त्वया तत्र कथं न दृष्टः, शरीरिजन्यत्वमुपाधिरेषः ॥ ११ ॥ ॥ टीका ॥-सकर्तृ० चेदेकः चेतस बते सामंत्रणे हे यौग त्ययाऽवनिः पृथ्वी जूधराः पर्वतास्तदादिषु अर्थेषु सकर्तकत्वे साध्ये कार्य जावः कार्यत्वं हेतुर्व्यस्तः, तथाहि प्रयोगः-जूनूधरादिकं सकर्तृकं कार्यत्वाद् घटवत्, यश्चात्र कर्ता स शंजुरेवेति । तत्र तस्मिन्ननुमाने शरीरिजन्यत्वं साध्यव्यापकसाधनाव्यापकत्वाद् व्यभिचारोन्नायकत्वाच कथं न त्वया एष नपाधिदृष्टः, अत्र एष इसनेन एवं ध्वन्यते । यदि व्यभिचारोन्नायकेतरः स्यादुपाधिस्तदाऽकिंचिकरत्वाददर्शनमपि स्यात, अयमुपाधिस्तु व्यजिचारोन्नायकत्वेन व्याप्तिविघटकोऽपि कथं न दृष्टः, यदुक्तं तत्वचिं. तामणौ-व्यनिचारोन्नयनं कुर्वन्नुपाधिर्याति दोपतामिति । तथा चायमर्थः-यत्काय तरीरिजन्य कार्यत्वाद घ. | ए॥ For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्ति टीका ॥१०॥ ENCYC hd टवत्, ननु यथा घटादिकार्यस्य कर्ता कुलाल उपलश्यते, तथा भूधरादिकार्याणां का शरीरी कर्नास्तीति चेतृणु, स्वस्वकर्मसहकृताः पार्थिवादिजीवास्तकारस्ते च संसारित्वेन शरीरिण एव, ननु पुराव्यां जीवा संतीसत्र कि प्रमाणमिति चेदनुमानादेव तदास्यां कुरु, सकलापि पृथ्वी जीवनरीरं बेद्यत्वात्तरुवत् । मनुष्यशरीरवञ्चतीश्वरस्य जगत्कर्तृतानिरासः ॥११॥ ॥ मूलम् ।।-चेदेक एवास्ति हरस्तदाऽसौ, न जीवनावं नजतेंऽतरिक्षवत् ॥ अथेश्वरश्चेत् स्ववशः कथं न, करोति लोकं सुखिनं समग्रं ॥ १२ ॥ ॥ टीका ॥-अथ हर एक एवास्तीति यद्यौगा वदंति तनिषेधायाह-वैद्यदि हर एक एवास्ति, तदासौ शंभुजीवनवं न जजते, न प्राप्नोनि, अंतरिक्तवद् गगनवन, यथाहि गगनं एकत्वादजीवः, तथायमपि, कथमिति चेच्चणु, एकत्वं सजीवत्वं च तावन्न कचिद् दृष्टं, एकत्वं चात्र सजातीयाऽन्नावः. स च गगनादौ विद्यते, तस्माद्यथा नीवत्वे सति एकत्वं गगने विद्यते, तथापि, तया च प्रयोगः-ईश्वरोऽनात्मा एकत्वाद् गगनवत् । अयेश्वरस्य स्ववशत्वं निराकरोति । अयेयानंतार्थ चेदीश्वरः स्ववशोऽस्ति परनिरपेकोऽस्तीसर्थः, तदा तत्तत्माणिगणोपार्जिततत्कमजन्यमुखज्जःखप्रदाताऽसौ कथमंगा क्रियते, येन दि प्राक्तनं यादृशमदृष्टयर्जितं तादृशादृष्टानुसारी परमेश्वरस्तस्य तजनितं मुखं दुःखं वा ददातीत जन्मतरहस्यवेदिनः। तथा च पाणिगणोपाजितकर्मक्शत्वेनास्य स्ववशत्वं कुत इति, अथेशस्य स्ववशत्वं यदि स्यात् तदा समग्रं लोकं कथं नासौ मुखिनं करोति, कथमिति चेतृणु, लोकं किल सृजन्नसौ कारुणिको अकारुणिको वा, चेदकारुणिकस्तदास्य देवत्वमेव व्याहतं, म्लेवन्निष्ठुरहृदयत्वात्तस्येति, ॥ १० For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यक का १ ॥ कारुणिक श्चत्तदा स्ववशत्वे सति कारुणिकः सन् कथं न समग्रं लोकं मुखिनं करोति, कारुणिकत्व विशिष्टस्ववशत्ववतस्तथास्वजावत्वादिनि वृत्तार्थः ॥ १५॥ ॥ मूलम् ।। चेत्सर्वगत्वं हि हरस्य मन्यसे-ऽविज्ञान विज्ञानविनक्त आत्मा ॥ मान्यस्तदीयोऽथ समग्रगत्वे, ज्ञानस्य तत्त्वं विजहाति तत्पुनः ॥ १३ ॥ ॥ टीका ॥-अथ हरस्य विभुत्वं निषिध्यते, चेतन हरस्य शंजोश्चेत्त्वं सर्वगत्वं विभुत्वं मन्यसे तदा तदीय आत्मा ईश्वरात्मा अविज्ञान विज्ञान विजक्तो मान्यः, जावार्थस्त्वयं-यदीश्वरो व्यापकस्तदा तद्गतं ज्ञानं व्यापकमव्यापकं वा, चेव्यापकं तर्हि तितिबाधः, चेदव्यापकं तदैकस्मिन्नीश्वरात्मखंझे ज्ञान, अपरस्मिन्नात्मखमेऽज्ञानं, तथा चाऽविज्ञान विज्ञानाच्या विजक्त आत्मा सदीय इति । अथेश्वरस्य व्यापकत्वेन तद्गतं ज्ञानमपि व्यापकमेव अमः, अस्मतसिझतं वयमेव वियो न जवंत इति चेत्तर्हि ईश्वरझानमझानमेव स्यात्, तथा च प्रयोगः-श्वरझानम झान व्यापकत्वाद, यदेवं तदेवं, यथा गगनमितीश्वरस्य सर्वगत्वनिरास इति वृत्तार्थः ॥१३॥ ॥ मूलम् ॥-चिचक्तिसंक्रांतिवशेन बुद्धि-र्जमापि सांख्यस्य तवाऽजमैव ।। आनासते यन्न च युक्तमेत-चिचक्तिराप्नोति न संक्रमं यतः ॥ १४ ॥ टीका॥-अथ सांख्यमतं निराकरोति, चिडक्ति अहो पुरुष सांख्य तब मते जमापि बुझिश्चिक्तिसंक्रांतिवशेनाजमैवानासते, अयमर्थः-अधिनमत्वेन न स्वपरणकाशिकास्ति, यदा तस्यां पिछले संक्रमाच्यासदा For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir %3D युक्ति प्रकाशिकाऽपि स्पादियजमैव तवानासते, न चैतमुक्तं, कुत इलाह यतः कारणात् चिल्लक्तिः संक्रमं नाप्नोति कथ- 4 टीका 100 मिति चेतृणु, संक्रमस्ताचम्मूर्तधर्मश्विठक्तरमूर्तधर्मस्वात् संक्रमो नोत्पद्यत इति वृत्तार्थः ॥ १५ ॥ ॥ मूलम् ॥ तस्या अथो संनवनेऽपि बुद्धि-जमत्वतो न क्रियते सचेतना ॥ सचेतनस्यापि नरस्य संक्रमात्, यद्दर्पणो नैव नवेत् सचेतनः ॥१५॥ ॥ टीका ॥ तस्या0 अथ तुष्यतु उर्जन इति न्यायात्तव संतोषायैवमुच्यते, अथो अयानंतरं तस्याश्चिबक्तिसंक्रांतेः कथंचित् संजवनेऽपि संजवेऽपि जमा सती बुदिः, सचेतना नैव क्रियते, कुत इसाद-यत्कारणात् सचेतनस्यापि नरस्य दर्पणे संक्रमातू दर्पणः सचेतनो न स्यात, दर्पणस्य सचेतनाऽचेतनसंक्रमावसरे तुल्यत्वादिति वृतार्थः ॥ १५॥ ॥ मूलम्-यदि स्तः प्रकृतेरेव, बंधमादौ तदा ध्रुवम् ॥ वंध्याजस्येव जीवस्या, ऽवस्तुत्वं न नवेत्कथं ॥ १६ ॥ ॥टीका ||-यदिस्त जी सांख्य यदि प्रकृतेरेव बंधमोदौ स्तः, तदा ध्रुवं निश्चितं वंध्याजस्येव वंध्यासुतस्येव जीवस्यात्मनोऽवस्तुत्वं कथं न नवेदपि तु नवेदियर्थः, कथमिति चेतृणु, ययाहि बंध्यामुतस्यार्य क्रियाकारित्वाऽजावात् अवस्तुत्वं, तथा जोवस्याऽर्थक्रियाकारित्वाऽजावादवस्तुत्वं, तथाहि-जीवस्यार्थक्रिया बंधो मोक्तश्च, तो च तस्य तव मते न स्त इति वंध्यासुनसदृश आत्मा स्यादिति वृत्तार्थः ॥ १६ ॥ For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra युक्ति प्र० 11 22 11 SEBEBE 24364 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ मूलम् ॥ न स्तवेदात्मनो बंध-मोहौ तर्हि कथं त्वया ॥ भोगीति मन्यते बधं, प्रकृत्या जोगमस्ति यत् ॥ १७ ॥ || टीका ॥ - नस्तश्चे० चेद् बंधमोक्षौ प्रानो न स्तस्तर्हि आत्मा जोगीति स्वया कथं मन्यते, जोगो हि शुजाथुकर्मबंधजनितः, स चास्य नास्तीति न जोगित्वव्यपदेशो युक्तः, तथा च प्रकृतेरेव त्वया जोगित्वं वाच्यं, कुत इत्याह-यत्कारणात् जोग्यं कर्म प्रकृसेव बर्फ, नान्येनेति वृत्तार्थः ॥ १७ ॥ ॥ मूलम् - स्वयं च विहितं कृत्यं, स्वयं जोक्तव्यमेव नोः ॥ लोकेऽपि प्रोगस्तस्करादिषु ॥ १८ ॥ ॥ टीका ॥ -- अथ मंत्रिणेवान्येन कृतं राज्ञे वान्येन भुज्यमानमपि दृश्यत इति मंत्रिस्थानीयप्रकृत्या बंध्यामना जुज्यमानमस्तीत यह स्वयंच०, जो सांख्य स्वयं विहितं कृतं स्वयमेव जोक्तव्यं, नाऽपरेण हि यतः कारणाल्लोकेऽपि तदूजोगः स्वयंकृतजोगः स्वस्यैव तस्करादिषु दृश्यते, येनैव हि तरकरेण चौर्य कृतं, तस्यैव तस्करस्य शूलारोपणादि क्रियमाणमस्ति नापरस्येति, मंत्रिदृष्टांतस्त्वत्रासस्य एवेति न हि सर्वमपि मंत्रिणा कृतं राजा जुनक्ति, यच किंचिद भुनक्ति तत्तु तेन मंत्रिणा करणजूतेन निर्मितत्वात्, तथा चास्मन्मतमेव सुस्थं, करणजूतैः कजिः कृतं जीवो भुनक्तीति वृत्तार्थः ॥ १८ ॥ ॥ मूलम् - एकांत नित्यं गगनादिवस्तु, स्वभावभेदात्किमु कार्यकारि ॥ For Private and Personal Use Only टीका ॥ १३ ॥ Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका ॥१४॥ REET खन्नावनेदस्तु म तत्र चेदू नवेदू-लवेत्तदा तजनितार्थसंकरः ॥ १५॥ टीका ॥ अथ सांख्यमतं निरस्य वैशेषिकमतं निराकरोति । एकांत अहो वैशेषिक गगनादि गगनकाल. दिगात्मादिक वस्तु एकांतनिसं सन् स्वजावजेदाद् जिनस्वनायकत्वाकार्यकारि किमु कथं नवति, न कथमपीति, जागर्थस्वयं-यदि गगनादि वस्तु निसं तदा कथं स्वन्नावलेदः संजवति, अपच्यताऽनुत्पन्न स्थिरैकस्वनावं हि निसं, गगनादिकं हि येनैव स्वजावन तव मते प्रथमं शब्दादिकं जनयति, न तेनैव स्वजावेन वितीयं शब्दादिकं जनयति, एवमात्मादिना सुखःखादिजननेऽप्यवसेयं, न हि येनैव स्वनावनात्मा सुखं जनयति तेनैव स्वजावेन ःखमपीति, तथा च स्वजावनेदात स्वनाववतोऽपि नेद इति, ननु स्वनावनेदो मास्तु, एक स्वजावेनैव गगनादिवस्तुकार्यकारिविष्यतीसाशंक्याह-चद्यदि तत्र गगनादिवस्तुनि कार्यजननाऽवसरे स्वजावलेदो न नवेचदा तदिति गगनादिना क्रमेण जनितानां संकरः स्यात्, कथमिति चेतृणु, येनैव स्वजावेन प्रथमं शब्दं जनयति गगर्न, तेनैव स्वलावेन दितीयतृतीयचतुर्थशब्दान् जनयति, समवायिकारण स्त्र नावनेदात्तदुलकार्यस्याप्यनेद एकस्वजावजन्यत्वात् । न कस्वजावेन मृदा जानते एकस्मिन्नेव घटे नेद उपलज्यते, दितीयघटे तु स्वजावनेदेन मृदा जनितत्वानज्यतेऽपिलेदः एवं चात्माऽपि एकस्वजावत्वात् येनैव स्वजावन सुखं जनयति तेनैव स्व नावेन पुःखमपि, तथा चैकस्वलावत्वात् सुखःखमांकय स्यात्तथा च महती जवतो हानिलोकव्यवहारलोपात्, एवं कालादिष्वपि नेयमिति, तम्मान तद् गगनादि एकांतनिसं स्यादिति वृत्तार्थः॥१॥ ॥ मूलम्-न सर्वश्रानित्यतया प्रदीपा-दिकस्य नाशः परमाणुनाशात् ।। For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बदीपतेजःपरमाणवोऽमी, आसादयंत्येव तमोऽणुनावं ॥२०॥ ॥टीका ॥-अथार्थस्य सर्वथानिसनां निराकरोति, न सर्व० हे वैशेषिक प्रदीपादिकस्यार्थस्य सर्वथानिसतया नाशो न स्यात, कुन इसाह परमाणुनाशान्, यदि प्रदीपस्य सर्वयाऽनियतया सर्वथा नाशोंऽगोवियते, तदा तदारंजकपरमाणूनामपि नाशः स्यात्. एनच्च तवाप्यनिष्टं, ननु पूर्व दृश्यमाणदीपाऽदर्शने को हेतुरित्सत पाह-तदिति स चासो दोपश्च तहापस्तस्मिन् ये तेजःसंबंधिपरमाणः अमी इनिजयसम्मताः तमारूपतया परिणताह. इते, न पूर्वदृश्यमाणप्रदोषा दश्यत इति तदर्शनऽयमेव हेतुरिति वृत्तार्थः ॥ ३०॥ VEREEZETT VEZET ॥ मूलम् ।।-व्यं तमो यद् घटवत् स्वतंत्र-तया प्रतोतेरथरूपवत्त्वात् ।। नाऽनावरूपं प्रतियोगिनोऽपि, तथा स्वरूपं किल केन वार्यं ॥१॥ ॥ टोका ।। - ननु तमसोऽनावरूत्वेन कथं परमाणुजन्यत्व मिसन आइ इव्यंना हे वैशषिक तमो ऽव्यं कुन इसाह-स्वतंत्रतया प्रतीते, यत् स्वातंत्र्येण परनिरपेक्षतया प्रतीयते तद् इव्य, घट वनि । अति नीयत्वर्थे रूपवयात्तव्यं घटवदिति । अथाऽन्नावरूपत्वे दोपमाह तमो नाऽनावरूप, कुन इसाह-अतियोगीति, तमसोडजावरूपत्वे प्रतियोग। तावदासोको वक्ष्यते जबता, अस्मानिस्तु वक्ष्यते तमएव प्रतियोगी, तस्याऽन्नावस्तु आलोक इति, तथा च जवता पोच्यमानमतियोगिनोऽपि तथा स्वरूपं केन वार्य, म नापीयर्थः, इति तमसो व्यत्वात्परमाणुजन्यसमिति मायः॥१॥ ॥१५॥ For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra युक्ति प्र० ॥ १६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ मूलम् ॥ काणाद शब्दस्तव चेन्नजोगुणो- नातींदियः स्यात्परिमाणवत्कथं ॥ पिचेर्हि तदाश्रये च व्येऽगृहीते किमु गृह्यतेऽसौ ॥ २२ ॥ दाsai ॥ टीका ॥ अथ शब्दस्य गुणत्वं निषेधयति । काणाद० हे काणाद तब पते चेन्नजोगुणः शब्दोऽस्ति, त इंडियाग्राह्यः कथं न स्यात् परिमाणवत् । अधिकाराद् गगनपरिमाणमिव यथा गगनपरिमाणं तद्गु नादियं तथा शब्दो जवेदिति, तस्मान्न गगनगुणः शब्दः ननु शब्दस्य गगनगुणत्वं मास्तु तथाऽपि कस्यचिद् व्यतरस्य गुणोऽयं जविष्यतीति वैशेषिककदाशां निराकरोति चेत शब्दों गुणस्तर्हि तदाश्रये इव्येऽगृहीतेsaौ कथं गृह्यते, तस्मान्नायं गुणोऽपीति वृत्तार्थः ॥ २२ ॥ ॥ मूलम् ॥ -व्यं हि शब्दो गतियुक्तजावाद्, व्याघातकत्वाश्च गुणान्वितत्वात् ॥ अर्थक्रियाकारितया च किंचा- नुद्भूतरूपादिगुणान्वितोऽसौ ॥ २३ ॥ ॥ टीका ॥ शब्दस्य गुणत्वं निरस्य स्वमतसिद्धं इव्यत्वं दर्शयति इव्यं दि० ॥ शब्दो इन्यं कुत इयाह – गतियुक्तावाद् गतिमत्यादिसर्यः, गतिर्हि इव्य एव दृष्टा न पुनर्गुणादिषु इव्यत्वे हेतुमाह - व्याघातकवात् यद् व्याघातकं तद् इव्यमेव दृष्टं यथा कुड्यादि, गुणादीनां व्याघातकत्वाऽसंजवात् दृश्यते च तीव्रशब्दे मेंदशब्दानां व्याघातकरणमिति । पुनईव्यले हेत्वंतरमाह - गुणास्त्रितत्वात् गुणाः संख्यादयस्तैरन्वितत्वाद । एको दौत्रयो वा शब्दा मया श्रुता इत्यवातिप्रतीतेर्जायमानत्वात् । अथ पुनस्तस्य इव्यत्वे हेतुमाह - अर्थक्रियाकारि For Private and Personal Use Only टीका ॥ १६ ॥ Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका तया, यदर्थ क्रियाकारि तद् इव्यं, यथा घट इनि, ननु नीलरूपम्य गुगावेऽति नयनतेजोरधिजनकतेनार्थ क्रियाका रिताद् व्यनिवार इति चेन्न । न हि नोलं रूपं नयनतेजःपवई, कि तु तदाश्रयव्यमेव । तथाहि नीलरूपाश्रये इव्ये गृहीने तद्गृहीतुं शक्यते, तयोश्च सर्वयानेदाऽनावेन युगपद् ग्रहातू, नीलरूपविशिष्ट व्यं गृहीतं सन्नयनतेज:॥ १७॥ प्रवाईकमिति स्यितमेतत् ननु शब्दश्चेद् घटबद् व्यं तर्हि तस्मिन्नित्र तत्र कथं रूपादिगुणा नोपलत्यंत इसाशंक्या ह-किंचेति, आकाशगुण निराकरणार्थ असौ शब्दोऽनुदभूतरूपादिगुणान्वितो जबात, अत्र हि रूपादिगुणास्तु म संखेव, परमनुता इति नो दृश्यते, वायाधिव, ननु कस्तावायावनुभूनगुणा इति चेच्चा, रूपादिरेव, ननु वायौ रूपमेव नास्ति, अनुद्तत्वं तत्र तस्य कुत इति चेन्न, स्पर्शेन वागेरूपस्य साधितत्वात, तया हि प्रयोगः-वायू रूपवान् स्पर्शनचात्, यस्तया स तयेति, वायुवत् शब्दोऽप्यनुदभूतरूपवानिति वृत्तार्थः ॥२३॥ ॥ मूलम् ॥जन्नः प्रदेशश्रेणिवा-दित्योदयवशाद् दिशां ॥ पूर्वादिको व्यवहारो, व्योम्नो निन्ना न दिक्ततः ॥ २ ॥ टीका-अथ वैशेपिकमतसिदिगाकाशयो नेदं निराकरोति । न नाप्र०॥ हे वैशेषिक त्वया यतः पूर्वादिदशप्रसया जायते सा दिक् , गगनानिन्नेति निगद्यते, तच्चाऽनुपपन्नं, दशप्रसयानां गगनादेव जायमानत्वादिति दर्शयति, नजाप्रदेशश्रणिपु आकाशप्रदेशश्रेणिषु आदिसस्य जानोरुदयवशात् पूर्वादिको व्यवहारो व्यवहृतिर्जायते, अयमर्थः-येषु ननःप्रदेशेषु मूर्य नदेति ते नजःपदेशाः पूर्वदिक्तवव्यवहारजनकास्त एव नामदेशाः पूर्वदिगित्युच्यने, शेषासु नवस्वप्यनयैव रीसा योज्यं, ततः कारणात् व्यान्नो दिकन जिना, व्योमप्रदेशानामेव दित्वादिति वृ STERSISTERSTHIEWERE For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुक्ति दीका LACERCELLETE साथः ॥२४॥ ॥मूलम्-आत्मा महापरिमाणा-धिकरणं न सन्नवी ॥ असाधारणसामान्य-वत्त्वेऽनेकत्वतः सति ॥ २५ ॥ ॥टीका ।।-अथात्मनः परमतसिहं महापरिमाणाधिकरणस्वं निषेधयति । आत्मामहे वैशेषिक आत्मा महापरिमाणाधिकरणं न संजवी, यथा गगनं महापरिमाणाधिकरणं संजयनिन तथात्मा संजवनि, कुन श्खाह अ साधारणसामाण्यवत्वे ससनकत्वतः अनकत्वादिसर्थः । अनकत्वादियुक्त सत्तादिसामान्यषु व्यजिचारः, अत नक्तं -सामान्यवखे सति तथा चाकाशकालादिषु व्यनिचारः, नवाकाशादीनामनकसं, कुनस्तषामेकत्वादितिचेन्न । घटाग्रुपाधि नेदात्तेषामनेकवमिति तेषु व्यजिचारस्तनिरासायाऽसाधारणसामान्यवत्वे सतीति तेषु असाधारणसामान्य माकाशवकालत्वादिकं न संजवात, तच्च नबनाऽपि सामान्यत्वेन नांगीकृतमिति, दृष्टांतश्चात्र घट एव, घंटे नाहशहेतुमाध्ययोः प्रवर्तमानातू, एवमनेकयुक्तय आत्मनो विजुत्वनिषेधिकारसंति, ताश्चातीवग्रंथगौरवजयानोच्यंत इति वृत्तार्थः ॥ १५ ॥ ॥ मूलम् ॥नास्त्यात्मनश्चेत्तव सक्रियत्वं, देशांतरे चेह नवांतरे वा ॥ गतिःकथं तर्हि नवेत्नना च, वायोरिवारमान विनुत्वमस्य ॥ ६ ॥ ॥ टीका-नास्त्या॥हे शेषिक तब मते चेचदि आत्मनः सक्रियत्वं नास्ति नाहि देशांतर वाजवांतरे वा N॥२॥ For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org टीका स्मनः कथं गतिवति, यद्यात्मनः सक्रियत्वं नेष्यते तर्हि तस्य परलोकगतिर्वा न स्यात्, तथा च तव नास्तिकादण्याधिक्यं, नास्तिकेन हि तस्य परलोकगतिर्न स्वीक्रियते, देशांतरगतिस्त्वध्यवसिज्ञ स्वीक्रियते एव, वं तु तामपि निषे. धयसीयर्थः । तस्मादात्मनः सक्रियत्वादिति हेतोरस्यात्मनो विनुत्वं वायोरिव न स्यात् । तथा च प्रयोगः-आत्मा नविनुः सक्रियत्वायवदिति वृत्तार्थः ॥ २६ ॥ ॥ मूलम् ॥-जोवेऽत्र मध्यं परिमाणमस्त्य-विनुत्वतः कुंन श्वावदातं ॥ पर्यायनाशादथ पिंझनावानानित्यता नापि च नित्यतास्मिन् ॥२॥ ॥ टीका ॥ अथ विभुत्वे सिझे सति मध्यमपरिमाणाधिकरणत्वमात्मनो दर्शयति, जीवेऽत्र०, अत्र जीवेऽस्मिनात्मनि अस्मिन्नित्युक्ते केवलिसमुद्घातावस्थापन्नात्मनिरासः, मध्य विभुत्वाणुत्व विकलं परिमाणमस्तीति साध्यवत्पदनिर्देशः, कुत इसाह-अविभुत्वतः कुंजश्व घटइव, यथा कुने घटे विभुत्वाऽजावान्मध्यपरिमाणमस्तीति जावः, अवदातं स्पष्टं यथा स्यात्तया, ननु तस्मिनात्मनि किं निसतोच्यते, नताऽनियतेसाशंक्याह, पर्याय०, पर्यायाणामात्मसंबंधिनां देवनारकतिर्यक्त्वादीनां नाशाद् ध्वंसान नियता, मिनावात् व्यतः सत्वेन, ध्वंसाऽप्रतियोगित्वानानिखताऽपि, तस्मादात्मनि निसाऽनियता चात्राऽज्युपगंतव्या, तथा च न कश्चिद्दोषः, इति वृत्तार्थः॥३१॥ ॥ मूलम् ॥ इति स्कुरघाचकधर्मसागर-क्रमाब्जशृंगः कविपद्मसागरः॥ __ युक्तिप्रकाशं स्वपरोपकार । कर्तुं चकारार्हतशासनस्थः ॥ श्॥ N ॥ For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका-अथ ग्रंथोपसंहारार्थमाह, इति स्फु० मुकरमेवेदं वृत्तमिति टीका भ ॥ इति श्रीयुक्तिप्रकाश विवरणं नट्टारकघटाकोटिकोटीरश्रीहीरविजयमूरीश्वरविजयराज्ये महोपाध्यायश्रीधर्मसागरगणिशिष्य पं० पद्मसागरगणिविरचितं संपूर्णम् ॥ ग्रंथाग्रंथ ३०० ॥ ॥इति श्रीयुक्तिप्रकाशविवरणं समाप्तं ॥ For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्या ॥ अथ श्रीस्यावादकलिका ॥ ( कर्ता श्रीराजशेखरसूरिः ) ॥२१॥ ॥ षट्श्व्य इंजिनं नत्वा । स्याक्षादं वच्मि तत्र सः ॥ शानदर्शनतो जेदाऽ-लेदाच्यां परमात्मसु ॥१॥ सिमृदा संजिहां च । स्वजावरितयं पृयक् ॥ कूटस्य निसे श्रीकंठे । कथं संगतिमंगति ॥२॥ गुणश्रुतित्रयोादिरूपतापि महेशितुः ॥ स्थिरैकरूपताख्याने । वर्धमाना न शोजने ॥ ३ ॥ मीनादिष्ववतारेषु । पृथग्वर्णाककर्मताः। विष्णोनियैकरूपत्वे । कथं श्रद्दधति विजाः॥४। शक्तेः स्युरंबिका वामा । ज्येष्टा रौति चानिधाः॥दशानेदेन शाक्तषु । परावर्त विना न ताः ॥ ५ । चितो निरन्वये नाशे । कथं जन्मांतरस्मृतिः ॥ तायागतमते न्याय्या। न च नास्येव सा यतः ॥ ६ ॥ इत एकनवते कल्पे । शक्त्या मे पुरुषो हतः । तेन कर्मविपाकेन । पादे विशेऽस्मि निदवः ॥७॥ मुख खनृदेवादि-पर्यायेच्यो जवांगिषु ।। गतिस्थि सन्यान्यवर्णा-दिधर्मेन्यः परमाणु ॥ ॥ वर्णगंधरमस्पर्शी-स्तेस्तनिनादगोचरैः ॥ स्यात्तादात्म्यस्थितैः स्कंधे-बनेकांतः प्रघुप्यतां ॥ ॥ प्रतिघातशक्तियोगा-बुन्दे पौलिकत्व वित् ॥ दैस्तारतरत्वाद्यैः. स्याक्षादं साधयेद् बुधः॥ १० ॥ तर्कव्याकरणागम-शब्दार्यालंकृतिध्वनिवंदः।। एकत्रपादवाक्यो । दृष्टविजागं युतं मर्च ॥ ११ ॥ स्वरादिवर्णस्यैकस्य । संझास्तास्ताः स्वकार्यगाः ॥ शब्दे लिंगादिनानात्वं । स्याशदे साधनान्यहो ॥ १२ ॥ सादित्वान्नाशिवा-दालोकतमोजिधानराशियुगात् ॥ निजसामग्र्योत्पादा-नालोकानावमा तमश्नाये ॥ १३ ॥ (समाहारकत्वात्तमश्नाययोरिसर्थः) चाकुषजावाइसवीर्य-पाकतो - ॥३२॥ For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्था० ॥१०॥ व्यतास्त्वनेकांतः ॥ परिणामविचित्रत्वा-दवाप्यालोकवसिघः ॥ १४ ॥ नपघातानुग्रहकृति-कर्मणि पौलिकता ) क. विषपयोग ॥ तचत्परिणतिवशत-खत्रोत्पादव्ययभूवता ॥ १५॥ मैत्राधMजनकं । कामक्रोधादिजिःप्रयासकरं ॥ परमाणुमयं चित्तं । परिणतिचैत्र्यात्रिकात्मकता ॥ १६ ॥ धर्माधर्मलोकखानां । तैस्तैः पुलजंतुनिः ॥ स्यात संयोगविजागाज्यां । स्याशदे कस्य संशयः ॥ १७ ॥ अलोकपुष्करस्यापि । त्रिसंवलिततां मुणे ॥ तत्तत्सं योगविजाग-शक्तियुक्तत्वचैध्यतः ॥१७॥ व्यावहारिककालरय । मुख्यकालस्य चास्तु सा ॥ तत्तनावपरावर्त-स्वजावबहुलत्वतः॥ १५॥ एककर्तृकयोः पूर्व-काले कामखयः स्थितः ॥ स एव निसानियत्वं । ब्रूतेऽर्थे चिंतयास्तु नः ॥ १०॥ पीयमानं मदयति । मध्वियादि विगं पदं ॥ स्याक्षादलेरीजांकार-मुंखरीकुरुते दिशः ॥२॥ अनवस्थासंशीति-व्यतिकरसंकरविरोधमुख्या ये ॥ दोषाः परैः प्रकटिताः स्यादे ते तु न सजेयुः ॥३॥ निसमनिखं युगलं ॥ स्वतंत्रमिखादयस्वयो दृष्याः ॥ तुर्यः परः शवलक्ष्यी-मयो दृष्यते केन ॥ १३ ॥ एकत्रोपाधिजेदेन । बौदा ६६ वणे सणे ॥ न विरुई रूपरस-स्यूलास्थूलादिधर्मवत् ॥ २५॥ विनाशः पूर्वरूपेणो-त्पादी पेण केनचित् ॥ इत्यरूपेण च स्थैर्य-पनेकांतस्य नीवितं ॥ २५ ॥ इध्यक्षेत्रकालावैः । स्वैः सत्वमपरैः परं ॥ दाजेदानिखनिसं । पर्यायइक्यतो वदेत ।। १६ ॥ अंशापेक्षमनेकत्व-मेकत्वं त्वंश्यपेक्ष्या ॥ प्रमाणनयनंग्या चानजिलाप्याजिलाप्यते ॥ १७॥ विजातीयारस्वजातीया-गवृत्तेरनुवृत्तितः । व्यक्तिजाती जणेम्मिश्रे । एकांते N ॥१२॥ दुषणे क्षणात् ॥ २० ॥ नाम्बयः सहिलेदित्वा-त्र जदोऽन्वयवृत्तितः ॥ मृदूनेदक्ष्यसंसर्ग-वृत्तिजासंतरं घटः ॥५॥ जागे सिंहो नरो लागे । योऽयों जामध्यात्मकः ॥ तमनागं बिजागेन । नरसिंहं प्रचक्षते ॥ ३०॥ नरसिंहरूपत्वा For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra स्थाण ॥२३॥ www.kobatirth.org -न सिंहोनररूपतः ॥ शब्दविज्ञानकार्याणां । जेदाज्जात्यंतरं हि सः ॥ ३१ ॥ घटमौलि ( ४ ) सुवर्णार्थी । नाशोत्पाद स्थितिष्वयं । शोकप्रमोदमाध्यस्थ्यं । जनो याति सहेतुकं ॥ ३२ ॥ पयोव्रतो न दस्यत्ति । न पयोऽत्ति दधिव्रतः ॥ प्रगोरसव्रतो नोजे । तस्माद्दस्तुत्रयात्मकं ॥ ३३ ॥ (वोचाम च जिनस्तुतौ ) जन्यत्वं जनकत्वं च । कुलस्यैकस्य जल्पता || बौदेन युक्तया मुक्तीश । तवैवांगीकृतं मतं ॥ ३४ ॥ मनाणस्यापि फलतां । फलस्यापि प्रमाणतां ॥ वदत्र्यांकनका - पादाज्यां त्वन्मतं मतं ॥ ३५ ॥ एकस्यां प्रकृतौ धर्मों । प्रवर्त्तन निवर्त्तने ॥ स्वीकृस कपिलाचार्या स्त्वदाज्ञामेव विचिरे ॥ ३६ ॥ अनर्थक्रियाकारित्व-मवस्तुत्वं च तत्कृतं ॥ एकांतनिसा नियादौ । जस्पेन्मिश्रे त्वदोषतां ॥ ३ ॥ आत्मानमात्मना वेत्ति । स्वेन स्वं वेष्टयसहिः ॥ संबंधा बहवश्चैक-त्रेति स्यादाददीपकाः ॥१३८॥ वैद्यकज्योतिषाध्यात्मादिषु शास्त्रेषु बुद्धिमान् ॥ विष्वग् पश्ययनेकांतं । वस्तूनां परिणामतः ॥ ३७ ॥ इव्यपटूकेऽप्यनेकांत - प्रकाशाय विपश्चितां || प्रयोगान् दर्शयामास । मृरिः श्रीराजशेखरः ॥ ४० ॥ ॥ इति श्री स्याद्वादक लिका समाप्ता ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only BEBE क० ॥ १३ ॥ Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अटक मूलम ॥ अथ श्रीहरिजप्रसूस्कृितान्यष्टकानि लिख्यते । ॥ अथ प्रथमाष्टकं ॥ ॥२४॥ ॥ यस्य संक्लेशजननो, रागो नास्त्येव सर्वथा ॥ नच देषोऽपि सत्वेषु, शमेंधनदवानलः ॥१॥नच मोहोऽपि सज्झान-डादनोऽशुवृत्तकृत् ॥ त्रिलोकख्यातमहिमा, महादेवः स उच्यते ॥ ॥ युग्मम् ॥ यो वीतरागः सर्वो, यः शाश्वतमुखेश्वरः ॥ क्लिष्टकमकलातीतः, सर्वथा निष्कलस्तथा ॥३॥ यः पूज्यः सर्वदेवानां, यो ध्येयः सर्वयोगिनाम् ॥ यः स्रष्टा सर्वनीतीनां, महादेवः स उच्यते ॥ ॥ युग्मम् ॥ एवं सद्वत्तयुक्तेन, येन शास्त्रमुदाहृतम् ॥ शिववर्ती परं ज्योति. स्त्रिकोटीदोषवर्जिनम् ॥ ५ ॥ यस्य चाराधनोपायः, सदाझाल्यास एव हि ॥ यथाशक्ति विधानेन, नियमाल फलपदः ॥ ६ ॥ सुवैद्यवचनाद्यद्, व्याधेर्नवति संशयः ॥ तदेव हि ताक्याद्, ध्रुवः संसारसंक्षयः॥ ७॥ एवं भूताय शांताय, कृतकृयाय धीमने ॥ महादेवाय सततं, सम्यग्जक्या नमोनमः ॥॥ ॥ अथ हितोयाष्टकं ॥ ॥ च्यतो जायतश्चैव. धिा स्नानमुदाहृतम् ॥ बाह्यमाथ्यात्मिकं चति, तदन्यः परिकीर्यते ॥ १॥ जलेन देहदेशस्य, दणं यच्छुदिकारणम् ॥ प्रायोऽन्यानुपरोधेन, इव्यस्नानं तदुच्यते ॥ २॥ कृन्वेदं यो विधानेन, देवतातिथिपूजनम् ।। करोति मलिनारंनो, तस्यैतदपि शोजनम् ॥ ३॥ जावशुझिनिमित्तत्वा-त्तथानुनबसिदितः । कथंचिघोषजावेऽपि तदन्यगुणानावतः ॥४॥ अधिकारिवशावाने. धर्मसाधनसंस्थितिः ॥ व्याधिप्रतिक्रियातुख्या, विझे 37 For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अष्टक० ॥ २५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir या गुणदोषयोः ॥ ५ ॥ ध्यानांजसा तु जीवस्य सदा यच्छुदिकारणम् ॥ मलं कर्म समाश्रिय, जावस्नानं तऽच्यते ॥ ६ ॥ रूपीणामुत्तमं ह्येतन् निर्दिष्टं परमर्पिनिः ॥ हिंसादोषनिवृत्तानां वृत्तशीलविवर्धनम् ||१|| स्नात्वाऽनेन यथायोगं, निःशेषमलवर्जितः ॥ जूयो न लिप्यते तेन, स्नातकः परमार्थतः ॥ ८ ॥ ॥ अथ तृतीयाष्टकं ॥ ॥ अष्टपुष्पी समाख्याता, स्वर्गमोक्षम साधनी ॥ अशुतरदेन दिया तत्वार्थदर्शिनः ॥ १ ॥ शुद्धभागमैर्यथालाजं, प्रत्यग्रैः शुचिज्ञाजनैः ॥ स्तोकैर्वा बहुनिर्वापि पुष्पैर्जासादिसंजवैः ॥ २ ॥ अष्टापायविनिर्मुक्त, स्तङत्यगुणभूतये || दीयते देवदेवाय, या सा शुत्युदाहृता ॥ ३ ॥ संकीर्णेषा स्वरूपेण, इव्यादावप्रसक्तितः ॥ पुण्यबंधनिमित्तत्वाद, विशेया स्वर्गसाधनी ॥ ४ ॥ या पुनर्जीवजैः पुष्पैः, शास्त्रोक्तिगुणमंगतैः ॥ परिपूर्णत्वतोऽम्लानै, रत एव सुगंधिः || ५ || अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमसंगता ॥ गुरुक्तिस्तपो ज्ञानं, सत्पुष्पाणि चचते ॥ ६ | एजिदेवाधिदेवाय, बहुमानपुरस्सरा || दीयते पालनाद्यातु, सा वै शुत्युदाहृता ॥ 9 ॥ मशस्तो नया जाव, स्ततः कर्मयो ध्रुवः ॥ कर्मयाच्च निर्वाण, मत एषा सतां मता ॥ ८ ॥ ॥ अथ चतुर्थाष्टकं ॥ ॥ कर्मेत्रनं समाश्रिय, दृढा सद्भावनाहुतिः || धर्मध्यानाग्निना कार्य दीक्षितेनाग्निकारिका ॥ १ ॥ दीक्षा मोकार्यमाख्याता, ज्ञानध्यानफलं स च ॥ शास्त्रनक्तो यतः सूत्रं शिवधर्मोत्तरे हादः ॥ २ ॥ पूजया विपुलं राज्य, मनिकार्येण संपदः ॥ तपः पापविशुध्ध्यर्थ, ज्ञानं ध्यानं च मुक्तिदम् ॥ ३॥ पापं च राज्यसंपत्सु, संजवनधं ततः ॥ न त For Private and Personal Use Only मूलम् ० 1194 Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra छाष्टक० ॥ ३६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तोरुपादान, मिति सम्यग् विचियताम् ॥ ४ ॥ विशुद्धिश्चास्य तपसा न तु दानादिनैव यत् ॥ तदियं नान्यथा युक्ता तथा चोक्तं महात्मना ॥ ५ ॥ धर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी ॥ प्रकालनादि पंकस्य, दादस्पर्शनं वरम् || ६ || मोहाध्वसेत्रया चैताः, मायः शुजतरा जुवि । जायंते ह्यनपायिन्य, इयं सच्छास्त्रसंस्थितिः ॥ ७ ॥ ईटापूर्त न मोहांग, सकामस्योपवर्णितम् | कामस्य पुनर्योक्ता, सैव न्याय्यानिकारिका ॥ ८ ॥ ॥ अथ पंचमाष्टकं ॥ ॥ सर्वसंपत्करी चैका, पौरुषन्नी तथा परा ॥ वृत्तिनिका च तत्य है, रिति निक्षा त्रिधोदिता ॥ १ ॥ यतिर्ध्यानादियुक्तो यो, गुर्वाज्ञायां व्यवस्थितः ॥ सदानारं जिणस्तस्य सर्वसंपत्करी मता ॥ २ ॥ वृद्धाद्यर्थमसंगस्य, मरोपातः । गृहिदेहोपकाराय विहितेति शुभाशयात् ॥ ३ ॥ प्रव्रज्यां प्रतिपन्नो य, स्तद्विरोधेन वर्तते ॥ सदारंजिएस्तस्य, पौरुपीति कीर्त्तिता ॥ ४ ॥ धर्मलाघत्रकृन्मूढो, निक्षयोदरपूरणम् ॥ करोति दैन्यात्पीनांगः, पौरुषं धनंति केवलम् || २ || निःस्वधिपंगवो ये तु न शक्ता वै क्रियांतरे ॥ निकामदेति दृसर्थ, वृत्तिनिद्देयमुच्यते ॥ ६ ॥ नातिदुष्टापि चामीपा. मेपास्यान्न हामी तथा ॥ अनुकंपा निमित्तत्वाद्, धर्मलाघवकारिणः ॥ ७ ॥ दातृणामपि चैतान्यः, फलं क्षेत्रानुसारतः ॥ विज्ञेयमाशयादापि स विशुद्धः फलप्रदः ॥ ८ ॥ ॥ अथ षष्टाष्टकं ॥ अकुतोऽकारितश्चान्यै रसंकल्पित एव च ॥ यतः पिमः समाख्याती, विशुद्धः शुदिकारकः ॥ १ ॥ योन संकल्पितः पूर्व, देवबुध्या कथं नु तम ॥ ददाति कश्चिदेवं च स विशुवृयोदितम् ॥ २ ॥ न चैवं सद्गृहस्थानां, For Private and Personal Use Only मूलम्० | ॥ २६ ॥ E Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टक मूलम् ॥३१॥ C4 निदा ग्राह्या ग्रहेषु यत् ॥ स्वपरार्थं तु ते यत्नं, कुर्वते नान्यथा कचित् ॥ ३ ॥ संकल्पनं विशेषेण, यत्रासौ दुष्ट इ. सपि ॥ परिहारो न सम्यक् स्या, द्यावयकवादिनः ॥ ४॥ विषयो वास्य वक्तव्यः, पुण्यार्यप्रकृतस्य च ॥ असंजवानिधानात्स्या, दाप्तस्यानाप्तनान्यथा ॥५॥ विनिन्नं देयमाश्रिस, स्वनोग्याद्यत्र वस्तुनि ॥ संकल्पनं क्रियाकाले, तऽष्टं विषयोऽनयोः ॥६॥ स्वोचिते तु यदारने, तथा संकल्पनं कचित् ॥ न दुष्टं शुजन्नावत्चात्, तच्छु-क्षापरयोगवत् ॥ 9 ॥ दृष्टोऽसंकरिपतस्यापि, लाल एवमसंनवः ॥ नोक्त इसाप्ततासिदि, यतिधर्मोऽतिदुष्करः ॥७॥ ॥ अथ सप्तमाष्टकं ॥ ॥ सर्वारननिवृत्तस्य, मुमुदोर्जावितात्मनः ॥ पुराचादिपरिहाराय, मतं प्रचन्ननोजनम् ॥१॥जुंजान वीदय दीनादि, र्याचते हुत्पपीमितः ।। तस्यानुकंपया दाने, पुण्यबंधः प्रकीर्तितः ।। ३॥ जवहेतुत्वतश्चायं, नेष्यते मुक्तिवादिनाम् ॥ पुण्यापुण्यदयान्मुक्ति, रिति शास्त्रव्यवस्थितः ॥ ३ ॥ प्रायो न चानुकंपावां, स्तस्यादत्वा कदाचन ॥ तथाविधस्व जावत्वा, छक्नोति सुखमासितुम् ॥ ४॥ अदानेऽपि च दीनादे, रमीतिर्जायते धुवम् ॥ ततोऽपि शासनदेष, स्ततः कुतिसंततिः ॥ ५॥ निमित्तानावतस्तस्य, सत्युपाये प्रमादतः ॥ शास्त्रार्थवाधनेनेह, पापबंध उदाहृतः ॥६॥ शास्त्रार्थश्च प्रयत्नेन, यथाशक्ति मुतुणा ॥ अन्यव्यापारशून्येन, कर्तव्यः सर्वदैव हि ॥ ७ ॥ एवं [लयथाप्येत, दुष्टं प्रकटनोन्नम् ॥ यस्मानिदर्शितं शास्त्रे, ततस्त्यागोऽस्य युक्तिमान् ॥ ७ ॥ ॥ अथ अष्टमाष्टकं. ॥ इन्यतो जावतश्चैव, प्रसाख्यानं विधा मसम् ॥ अपेक्षादिकृतं बाध, मतोऽन्यचरमं मतम् ॥१॥ अपेक्षा या वि ॥१७॥ For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलम अष्टक० पर घिश्चैवा, परिणामस्तथैव च ॥ प्रसाख्यानस्य विघ्नास्तु, वीर्यानावस्तथापरः॥॥ लक्ष्याद्यपेक्षयात, दलव्याना मपि क्वचित् ॥ श्रूयते न च तकिचि, दिसपेक्षात्र निंदिता ॥ ३ ॥ यथैवाविधिना लोके, न विद्याग्रहणादि यत् ॥ विपर्ययफलत्वेन, तथेदमपिजाव्यताम् ॥ ४॥ अक्षयोपशमात्याग, परिणामे तथा सति ॥ जिनाशनक्तिसंवेग, वै॥ ५॥ कल्यादेतदप्यसत् ॥५॥ उदयवीयविरहा, क्लिष्टकर्मोदयेन यत् ॥ बाध्यते तदपि इच्य-प्रसाख्यानं प्रकीर्तितम् ॥६॥ एतविपर्ययादनाव, प्रयाख्यानं जिनोदितम् ॥ सम्यक्चारित्ररूपत्वान, नियमान्मुक्तिसाधनम् ॥ ७॥ निनोक्तमितिसक्त्या , ग्रहणे इयतोऽप्यदः ॥ बाध्यमानं नवेनाव-प्रसाख्यानस्य कारणम् ॥ ७ ॥ ॥अथ नवमाष्टकं ॥ ॥ विषयपतिजासं चा- स्मपरिणतिमत्तथा ॥ तत्वसंवेदनं चैत्र, ज्ञानमाहुमहर्षयः ॥ १॥ विपकंटकरत्नादौ, बालादिप्रतिनासवत् ॥ विषयप्रतिनासं स्यात, तइयत्वाद्यवेदकम् ॥ २ ॥ निरपेक्ष्प्रवृत्त्यादि, लिंगमेतदुदाहृतम् ॥ अझानावरणापायं, महापायनिबंधनम् ॥ ३ ॥ पातादिपरतंत्रस्य, तदोषादावसंशयम् ॥ अनाद्याप्तियुक्तं चा, त्मपरिपातिमन्मतम् ॥ ४ ॥ तथाविधप्रवृत्त्यादि, व्यंग्यं सदनुबंधि च ॥ कानावरण हामोत्थं, पायो वैराग्यकारणम् ॥५॥ स्वस्थवृत्तेः प्रशांतस्य, त इयत्वादिनिश्चयम् ॥ तत्वसंवेदनं सम्यक्, यथाशक्ति फलप्रदम् ॥६॥ न्याय्यादौ शुस्या दि, गम्यमेतत्पकोर्तितम् ॥ सद्दानावरणापायं, महोदयनिबंधनम् ॥१॥ एतस्मिन्सततं यत्नः, कुग्रहसागतो नृशम् ॥ Mमार्गश्रक्षादिनावेन, कार्य आगमतत्परैः ॥ ७ ॥ ॥ अथ दशमाष्टकं ॥ Syn ॥ For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टक ॥ ७॥ आर्तध्यानाख्यमेकं स्या, मोहगर्न तथापरम् ॥ सद्झानमंगतं थेति, वैराग्यं त्रिविधं स्मृतम् ॥ १ ॥ इष्टेतर- 14 मूलम्॥ वियोगादि-निमित्तं प्रायशो हि यत् ॥ यथाशक्त्यपि हेयादा-वप्रवृत्त्यादिवर्जितम् ॥२॥ नवेगकृषिादाव्य-मास्मघातादिकारणम् ॥ आर्तध्यानं ह्यदो मुख्य, वैराग्यं लोकतो मतम् ॥ ३ ॥ एको नित्यस्तथावक्षः, दय्यसवेद सर्वथा ॥ आत्मेति निश्चयादयो, जवनैर्गुण्यदर्शनात् ॥ ४ ॥ तत्त्यागोपशांतस्य, सद्वत्तस्यापि लावतः ॥ वैराग्यं ततं यत्तन, मोहगर्नमुदाहृतम् ॥ ५॥ नूयांसो नामिनो बक्षा, बाह्यनेच्छादिना ह्यमी। आत्मानस्तशात्कटं, नवे तिएंति दारुणे ॥६॥ एवं विहाय तत्त्याग-विधिसागश्च सर्वथा ॥ वैराग्यमाहुः सदान-संगतं तत्वदर्शिनः ॥७॥ एतत्तवपरिझाना-नियमेनोपजायते ॥ यतोऽतः साधनं सिझे, रतदेवोदितं (जनैः ॥ ७॥ ॥ अथ एकादशमाष्टकं ।। ॥ दुःखात्मकं तपः केचिन्, मन्यते तन्न युक्तिमत् ॥ कर्मोदयस्वरूपत्वाद्, बलोब दिदुःखवत् ॥१॥ सर्व एव च दुःख्येवं, तपस्वी संप्रसज्यते ॥ विशिष्टस्तविशेषेण, सुधनेन धनी यथा ॥२॥ महातपस्विनश्चैवं, त्वन्नीसा नारकादयः ॥ शमसौख्यप्रधानत्वा, योगिनस्त्वतपस्विनः ॥३॥ युक्त्यागमवहिर्भूत, मतस्त्याज्यमिदं बुधैः॥ अशस्तध्यानजननात, प्राय आत्मापकारकम् ॥ ४॥ मनश्यियोगाना-महानिश्चोदिता जिनैः॥ यतोऽत्र तत्कथं वस्य, युक्ता स्यादुःखरूपता । ५॥ यापि चानशनादिन्यः, कायपोकामनाक्कचित् ॥ व्याधिक्रियासमासापि, नेष्टसिध्यात्र बाधनी NO॥ ॥ ॥ ६ ॥ दृष्टा चेष्टार्थसंसिस, कायपीमा ह्यःखदा ॥ रत्नादिवणिगादीनां, तदत्रापि नाव्यताम् ॥ ५॥ विशिष्ट झानसंवेग-शमसारमतस्तपः ॥ छायोपशमिकं केय-मन्यावाधमुखात्मकम् ॥ ७ ॥ For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टका मूलम् ॥30॥ ॥ अथ धादशमाष्टकं ॥ ॥ शुष्कवादो विवादश्च, धर्मवादस्तथा परः ॥ श्वेष त्रिविधो वादः, कीर्तितः परमर्षिभिः ॥१॥ असंतमानिना साध, क्रूरचित्तेन च दृढम् ॥ धर्मविष्टेन मूढेन, शुष्कवादस्तपस्विनः॥॥ विजयेऽस्यातिपातादि लाघवं तत्पराजयात् ।। धर्मस्येति शिधाप्येष, तत्वतोऽनर्थवर्धनः ॥ ३॥ लब्धिख्यासर्थिना तु स्या, दुःस्थितनामहात्मना । उलजातिप्रधानो यः, स विवाद इति स्मृतः ॥ ४ ॥ विजयो ह्यत्र सन्नीसा, दुलेजस्तत्ववादिनः॥ तद्नावेऽप्यंतरायादि-दोपोऽदृष्टविघातकृत् ॥ ५ ॥ परलोकप्रधानेन, मध्यस्थेन तु धीमता ॥ स्वशास्त्राततत्वेन, धर्मवाद नदाहृतः ॥ ६॥ विजयेऽस्य फलं धर्म-प्रतिपत्त्यानिदितम् ॥ आत्मनो मोहनाशश्च, नियमात्तत्सरानयात् ॥ ७॥ देशाद्यपेक्ष्या चेह, विहाय गुरुलाघवम् ॥ तीर्थकृझातमालोच्य, वादः कार्यों विपश्चिता ॥ ॥ ॥अथ त्रयोदशमाष्टकं ॥ ॥विषया धर्मवादस्य, तत्तत्तंत्रव्यपदया ॥ प्रस्तुतार्थोपयोग्येव, धर्मसाधनलक्षणः ॥१॥ पंचैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् ॥ अहिंमाससमन्तयं, सागो मैथुनवर्जनम् ॥२॥क खड्वेतानि युज्यंते, मुख्यवृत्त्या क वा नहि॥ तंत्र तत्तंत्रनीव, विचार्य तत्सतो ह्यदः ॥ ३॥ धर्मार्थिनिः प्रमाणादे, लक्षणं न तु युक्तिमत् ॥ प्रयोजनायजावेन, तया चाह महामतिः ॥ ४॥ प्रसिक्षानि प्रमाणानि, व्यवहारश्च तत्कृतः ॥ प्रमागालवणस्योक्ती, ज्ञायते न प्रयोजनम् ॥ ५ ॥ प्रमाणेन विनिश्चिय, तदुच्येत न वा ननु ॥ अलवितात्क यं युक्ता, न्यायतोऽस्यविनिश्चितिः ॥ ६ ॥ मखां चास्यां नन्या किं, नविषयनिश्चिनः ॥ ततएव विनिश्चिय, तस्योक्तिध्याध्यमेव हि ॥ ७॥ तस्माद्ययोदित N)॥३०॥ For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टक मूलम् वस्तु, विचार्य रागवर्जितः ।। धर्मार्थिनिः प्रयत्नेन, तत ईष्टार्थ सिक्षितः॥॥ ॥ अथ चतुर्दशमाष्टकं ॥ ॥ तत्रात्मा निस एवेति, येषामेकांतदर्शनम् ॥ हिंसादयः कथं तेषां, युज्यते मुख्यत्तितः ॥ १॥ निक्रियाऽसौ ततो हंति, हन्यते वा न जातु चित् ॥ किंचिकेनचिदिसे, न हिंसास्योपपद्यते ॥ २ ॥ अनावे सर्वथैतस्या, अहिं. सापि न तत्वतः ॥ ससादीन्यपि सर्वाण, नाहिंसासाधनत्वतः ॥ ३॥ ततः सन्नीतिता नावा-दमीषामसदेव हि ॥ र सर्व यस्मादनुष्ठानं. मोहसंगतमेव च ॥ ४॥ शरीरेणापि संबंधा, नात एवास्य संगतः ॥ तथा सर्वगतलाच. संसारश्चा प्यकल्पितः ॥ ५॥ ततश्चोर्ध्वगतिधर्मा-दधोगतिरधर्मतः ॥झानान्मादश्च वचनं, सर्वमेवोपचारिकम् ॥ ६॥ नोगा. धिष्ठानविषये-ऽप्यस्मिन् दोषोऽयमेव तु ।। तदनेदादेव लोगो.पि, नि:क्रियस्य कुतो नवेत् ॥ ७ ॥ इष्यते चेक्रियाप्यस्य, सर्वमेवोपपद्यते ।। मुख्यवृत्त्यानघं किंतु, परसिम्हांतसंश्रयः ॥ ७ ॥ ॥ अथ पंचमाष्टकं ॥ ॥ दणिकझानसंतान-रूपेऽप्यात्मन्यसंशयम् ॥ हिंसादयो न तत्वेन, स्वसिांतविरोधाः ॥ १॥ नाशहेतोरयोगेन, कृणिकत्वस्य संस्थितिः ॥ नाशस्य चाऽन्यतोऽनावे, लवेदिसाप्य हेतुका ॥ २ ॥ ततश्चास्याः सदा सत्ता, क दाचिन्नैव वा वेत् ॥ कादाचित्कं हि जवनं, कारणोपनिबंधनं ॥३॥ न च संतानन्दस्य, जनको हिंसको लवेत्॥ सांनत्वान्न जन्यत्वं, यस्मादस्योपपद्यते ॥ ४ ॥ न च दाणविशेषस्प, तेनैव व्यनिचारतः ॥ तथा च सोऽप्युपादान, जावन जनको मतः ॥५॥ तस्यापि हिंसकलेन, न कश्चित्स्यादाहसकः।। जनकत्वाविशेषेण, नैवं तदितिः कचित् more 37ESH For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra खटक० ॥ ३२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५ ॥ ६ ॥ उपन्यासश्च शास्त्रेऽस्याः कृतो यत्नेन चिताम् ॥ विषयोऽस्य यमासाद्य, दंतैष सफलो जवेव ॥ ७ ॥ - जावेsस्या न युज्यंते, ससादीन्यपि तत्वतः । अस्याः संरक्षणार्थं तु यदेतानि मुनिर्जगौ ॥ ८ ॥ ॥ अथ षोमशाष्टकं ॥ ॥ नियानिये तथा देहाद्, निन्नाजिने च तत्वतः ॥ घटते आत्मनि न्यायाद, हिंसादीन्यविरोधतः ॥ १ ॥ पीकर्तृत्व योगेन, देहव्यापसपेक्षया ॥ तथा हन्मीति संक्लेशा - दिसैषा सनिबंधना || २ || हिंस्यकर्मविपाकेऽपि, निमि वनियोगः ॥ हिंसकस्य जवेदेषा, ऽष्टादुष्टानुबंधतः ॥ ३ ॥ ततः सदुपदेशादेः क्लिष्टकर्मवियोगतः ॥ शुजजावानु ate, हंतास्याविरतिर्जवेत् ॥ ४ ॥ हिंसैपा मता मुख्या, स्वर्गमोक्षप्रसाधनी ॥ एतत्संरक्षणार्थं च, न्याय्यं ससादिपालनम् || २ || स्मरणमस निज्ञान - देहसंस्पर्शवेदनात् ॥ अस्य निसादिसिविश्व तथा लोकप्रसिद्धितः ॥ ६ ॥ देहमात्रे च सत्यस्मिन् स्यात्संकोचादिधर्मिणि ॥ धर्मादेरूर्ध्वगत्यादि. यथार्थ सर्वमेव तु ॥ १ ॥ विचार्यमेतत् सद्बुध्या, मध्यस्तरात्मना || प्रतिपत्तव्यमेवेति न खल्वन्यः सतां नयः ॥ ८ ॥ ॥ अथ सप्तदशमाष्टकं ॥ ॥ क्षणीयं सना मां मायंगत्वेन हेतुना ॥ नदनादिवदियेवं कश्चिदाहातितार्किकः ॥ १ ॥ जयाजय व्यवस्थेह, शास्त्रलोक निबंधना ।। सर्वे जावतो यस्मात् तस्मादेतदसांप्रतम् ॥ २ ॥ तत्र प्रात्यंगमध्येकं, जदयमन्यनो तथा ॥ गवादिमत्कीर- रुधिरादौ तयेकृणात् ॥ ३ ॥ प्रायगत्येन नच नो, जलीयं स्विदं मतम् ॥ किवन्यजीवजावेन. तया शास्त्रमितिः ॥ ४ ॥ कुिमांसनिषेधोऽपि न चैत्रं युज्यते क्वचित् ॥ प्रस्थ्याद्यपि च For Private and Personal Use Only मूलमू० ॥ ३५ ॥ Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूलम्॥ अष्टकतनयं स्यात्, प्राण्यंगत्वा विशेषनः ॥ ५ ॥ एतावन्मात्रसाम्येन, प्रवृत्तिर्यदि चेष्यते ॥ जायायां स्वजनन्यां च, स्त्री- त्वात्तुल्यैव सास्तु ते ॥६॥ तस्मातास्त्रं च लोकं च. समाश्रिस वदेद् बुधः ॥ सर्वत्रैवं बुधत्वं स्या, दन्यथोन्मत्ततुल्यता ॥ ॥ 9 ॥ शास्त्रे चाप्तेन वोऽप्येत. निपिई यत्नतो ननु । लंकावतारसूत्रादौ, ततोऽनेन न किंचन ॥ ७ ॥ ॥ अथ अष्टादशमाष्टकं.॥ ॥ अन्योऽविमृश्य शब्दार्थ-न्यायम्बयमुदीरितम् । पूर्वापरविरुक्षार्थ-मेव माहात्र वस्तुनि ॥१॥ न मांसजदणे दोषो, न मद्य न च मैथुने ॥ प्रवृत्तिरेषा भूतानां, नित्तिस्तु महाफला ॥॥ मांस नहायतामुत्र, यस्य मांसमिहाम्यहम् ॥ एतन्मांमस्य मांसत्वं, प्रवदंति मनीषिणः ॥ ३ ॥ श्वं जन्मा दोषोऽत्र, न शास्त्राबाह्य जहणम् ॥ प्रतीसैपनिषेधश्च, न्याय्यो वाक्यांतराद्गतः ॥ ४॥ प्रोदितं जदयेन्मांस, ब्राह्मणानां च काम्यया ॥ यथाविधिनि युक्तस्तु. प्राणानामेववासये ॥ ५ ॥ अत्रैवासावदोपश्चे, निर्वृत्तिनास्य सज्यते ॥ अन्यदा नदणादत्रा, जहणे दोतपकीर्तनात् ॥ ६ ॥ यथाविधिनियुक्तस्तु, यो मांस नाति वै दिजः ॥ स से पशुतां याति, संजवानेकविंशती ॥ ७ ॥ पारिवाज्य निवृत्तिश्चेद, यस्तदनिपतितः ॥ फलानावः स एवास्य, दोपो निर्दोषतैव न ॥ ७॥ ॥अथ एकोनविंशतीतमाष्टकं. ॥ ॥ मद्यं पुनः प्रमादांगं. तथा सञ्चित्तनाशनम् ॥ संधानदोषवत्तत्र, न दोष इति साहसम् ॥ १॥ कि वेह बहुनो- तेन, प्रसदेणैव दृश्यते ॥ दोषोऽस्य वर्तमानेऽपि, तथा मनलक्षणः ॥२॥ श्रूयते च इपिर्मद्यात्, प्राप्तज्योतिर्महातपाः ॥ स्वाँगनानिराक्षिप्तो, मूर्खचन्नि वनं गतः ॥३॥ कश्चिदृषिस्तपस्तेपे, जीतइंः सुरस्त्रियः॥ कोजाय प्रेषया ॥३ ॥ SA For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टक० मलमू० ॥ ४॥ मास, तस्यागसचतास्तकम् ॥ ४॥ विनयन समाराध्य, वरदानिमुखं स्थितम् ॥ जगुर्मधं तथा हिंसां, सेवस्वाब्रह्म वेच्छया ॥ ५॥ म एवं गदितस्तानि, योनरकहेतुताम् ॥ आलोच्य मद्यरूपं च, शुक्ष्कारणपूर्वकम् ॥ ६ ॥ मद्यं प्रपद्यतञोगान्, नष्टधर्मस्थितिमदात् ॥ विदंशार्थमनं हत्वा, सर्वमेव चकार सः ॥ ॥ ततश्च चष्टसामर्थ्यः, स मृत्वादुर्गतिं गतः ॥ इत्यं दोषाकरो मध, विज्ञेयं धर्मचारितिः॥॥ ॥अथ विंशतितमाष्टकं.॥ ॥ रागादेव नियोगेन, मैथुनं जायते यतः ॥ ततः कथं न दोषोऽत्र, येन शास्त्रे निषिध्यते ॥१॥ धर्मार्थ पुत्रकामस्य, स्वदारेष्वधिकारिणः ॥ ऋतुकाले विधानेन, यत्स्याद्दोषो न तत्र चेत् ॥ २॥ नापवादिककरूपत्वा, नैका तेनेससंगतम् ॥ वेदं ह्यधीस स्नायाद्य, दधीसवेति शासितम् ॥ ३ ॥ स्नायादेवेति न तुय. ततो हीनो गृहाश्रमः ॥ तत्र चैतदतो न्याया. मशंसास्य न युज्यते ॥४॥ प्रदोषकीर्तनादेव, प्रशंसा चेत्कथं नवेत् ॥ अर्थापत्या सदोषस्य, दोषानावप्रकीर्तनात् ॥ ५॥ तत्र प्रवृत्तिहेतुत्वात, साज्यबुझेर संजवात् ॥ विध्युक्त रिष्टसंमि, रुक्तिरेषा न नपिका ॥ ६ ॥ प्राणिनां बाधकं चैत, बान्ने गीतं महर्षिनिः॥ नलिकातप्तकणक-प्रवेशद्वाननम्तथा ॥ ७॥ मूलं चैतदधर्मस्य, जवनावप्रवर्धनम् ॥ तस्मादिक्षान्नवत्त्याज्य मिदं मृत्युमनिच्छता ॥ ७ ॥ ॥ अन्य एकविंशतितमाष्टकं.॥ ॥ ममबुझ्या सदा झयो, धर्मो धर्मार्थिनिनरैः ॥ अन्यथा धर्मबुझ्यैव, तपिघातः प्रसज्यते ॥१॥ गृहित्वा | ग्लाननैषज्य-दानानिग्रहं यया ॥ पदप्राप्ती नदंतेऽस्य. शोकं ममुपगतः ॥२॥ गृहितोऽनिग्रहः श्रेष्टो । ग्लानो ॥३०॥ T For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टक ॥३५॥ जातो नच कचित् ॥ अहाँ मे श्यता कष्टं । न सिक्ष्म जिवां जिन ॥ ३ ॥ एवं ह्येतत्समादान-ग्लानलावालिसंधिमत् ॥ साधूनां तत्वतो यत्तद-इष्ट इयं महात्मनः॥४॥ लौकिकैरपि चैषोऽर्थो, दृष्टः मृदमार्थदर्शितिः॥ प्रकारांतरतः कैश्चि-धत एतदुदाहृतं ॥ ५॥ अंगेष्वेव जरा यातु, यवयोपकृतं मम ॥ नरः प्रत्युपकाराय, विपत्सु लनते फलं ॥६॥ एवं विरुदानादौ । हीनोत्तमगतेः सदा ॥ प्रव्रज्यादिविधाने च । शास्त्रोक्तन्यायबाधिते ॥ 9 ॥ इच्या. दिलेदतो यो । धर्मव्याघात एव हि ॥ सम्यग्माध्यस्थ्यमालंब्य, श्रुतधर्मव्यपेक्ष्या ॥ ॥ युग्मम् ॥ ॥अथ धाविंशतितमाष्टकं. ॥ जावशुधिरपि या, यैषा मार्गानुसारिणी ॥ प्रापनाप्रियासर्थ, न पुनः स्वाग्रहात्मिका ॥ १॥ रागो देषश्च मोहच, नावमालिन्य हेतवः । एतदुत्कर्षतो झयो, हतोत्कर्षोऽस्य तत्वतः ॥॥ तथोत्कृष्टे च ससस्मिन्, शुश्र्चेि शब्दमात्रकं ॥ स्वबुझिकल्पनाशील्प-निर्मितं नार्थववेत् ॥३॥ न मोहोक्तितालावे, स्वाग्रहो जायते कचित् ॥ गुणवत्पारतंत्र्यं हि, तदनुत्कर्षसाधनं ॥ ४॥ अत एवागमोऽपि, दीक्षादानादिषु ध्रुवं ॥ दमाश्रमण हस्तेने-साह सर्वेषु कर्मसु ॥५॥ इदं तु यस्य नास्त्येव, स नोपायोऽपि वर्तते ॥नावशुः स्वपरयो-र्गुणाद्यस्य सा कुतः ॥६॥ तस्मादासनलव्यस्य, प्रकृया शुश्चेतप्तः ॥ स्थानमानांतरइस्य, गुणवबहुमानिनः ॥ ७॥ औचिखेन प्रवृत्तस्य, कुग्रह सागतो नृशं ॥ सर्वत्रागमनिष्ठस्य, नावमिंथोदिता ॥ ७ ॥ ॥अथ त्रयोविंशतितमाष्टकं. ॥ यः शासनस्य मालिन्ये-नालोगेनापि वर्तते ॥ स तन्मिथ्यात्वहे नुस्वा-दन्येषां प्राणिना ॥१॥ बन्ना Ny॥३५॥ For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रष्टक0 सपि तदेवालं. परं संसारकारणं ॥ विपाकदारुणं घोरं, सर्वानर्थविवर्धनं ॥ ५॥ यस्तून्नतौ यथाशक्ति, सोऽपि स- र मूलमण म्यक्त्वहेतुतां ॥ अन्येषां प्रतिपद्येह, तदेवाप्नोसनुत्तरं ॥ ३ ॥ प्रवीणतीत्रसंक्लेश, प्रशमादिगुणान्वितं ॥ निमित्तं सर्वसौख्यानां, तथा सिधिमुखावहं ॥४॥ अतः सर्वप्रयत्नेन, मालिन्यं शासनस्य तु ॥ मेदावता न कर्त्तव्यं, प्रधान पापसाधनं ॥ ५॥ अस्माबासनमालिन्या-जातौ नातौ विगर्दित ॥ प्रधानन्नावादात्मानं, सदा दूरीकरोखलं ॥६॥ कर्तव्या चोन्नतिः सयां-शक्तावित नियोगतः ॥ अवंध्यं बीजमेषा य-तत्वतः सर्वसंपदां ॥७॥ अत उन्नतिमाप्नोति, जातौ जातौ हितोदयं ॥ दयं नयति मालिन्यं, नियमात्सर्ववस्तुषु ॥७॥ ॥ अथ चतुर्विंशतितमाष्टकं. ॥ गेहादगेहांतर कश्चि-बोलनादधिकं नरः ॥ याति यत्सुधर्मेण, तहदेव जवानवं ॥ १ ॥ गेहाद्गेहांतरं कश्चिबोजनादितर नरः ॥ याति यदसौ -तदेव जवानवं ॥ ॥ गेहाद्गेहांतरं कश्चि-दशुनादधिकं नरः ॥ याति यन्महापापा-त्तदेव जवानवं ॥ ३ ॥ गेहाद्गेहांतरं कश्चि-दशुनादितरन्नरः॥ याति यइत्सुधर्मेण, तदेवनवाजवं ॥४॥ शुजानुवंध्यतः पुण्यं, कर्तव्यं सर्वथा नरैः ॥ यत्पन्नावादपातिन्यो, जायते सर्वसंपदः ॥ ५॥ सदागमविशुइन, क्रियते तन्त्र चेतसा ॥ एतच्च झानच्यो , जायते नान्यतः कचित् ॥ ६ ॥ चित्तरत्नमसंक्लिष्ट-मांतरं धनभुच्यते ॥ यम्य तन्मूषितं दोपै-स्तस्य शिष्टा विपत्तयः ॥ ॥ दया नूतेषु वैराग्यं, विधिवद्गुरुपूजनं ॥ विशुझा शीलवृत्तिश्च, पुण्यं पुरुयानुबंध्यदः ॥ ७ ॥ ॥ अथ पंचविंशतितमाष्टकं. ॥ For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अष्टक० || 39 || www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यतः प्रकर्षतंप्राप्ता-हिज्ञेयं फलमुत्तमं ॥ तीर्थकृत्त्रं मदौचिस प्रवृत्त्या मोक्षसाधकं ॥ १ ॥ सदौचिसमवृत्तिश्च, गर्जादारज्य तस्य यत् ॥ तत्राप्यनिग्रहो न्याय्यः श्रूयते हि जगद्गुरोः ॥ २ ॥ पित्रुदेगनिरासाय, महतां स्थितिसिइये ॥ ईष्टकार्यसमृद्ध्यर्थ- मेवं भूतो जिनागमे ॥ ३ ॥ जीवतो गृहवासेऽस्मिन् यावन्मे पितराविमौ ॥ तावदेवाधिवत्स्यामि, ग्रहानहमपीष्टतः ॥ ४ ॥ इमौ शुश्रूषमाणस्य गृहानावसतो गुरू ॥ प्रव्रज्याप्यानुपूर्व्येण, न्याय्यांते मे जविष्यति ॥ ५ ॥ सर्वपापनिवृत्तिर्यत, सर्वयैषा सतां मता ॥ गुरूदेगकृतोऽत्यंतं नेयं न्याय्योपपद्यते ॥ ६ ॥ प्रारंजमं गलं ह्यस्या, गुरुशुश्रूषणं परं ॥ एतौ धर्मप्रवृत्तानां नृणां पूजास्पदं महत् ॥ 9 ॥ स कृतज्ञः पुमान् लोके, स धर्मगुरुपूजकः ॥ स शुजाक् चैव य एतौ प्रतिपद्यते ॥ ८ ॥ ॥ मूविंशतितमाष्टकं ॥ जगद्गुरोर्महादानं, संख्यावच्चेस संगतं ॥ शतानि त्रीणि कोटीनां, सूत्र मिसादि चोदितं ॥ १ ॥ अन्यैस्त्वसंख्यमन्येषां, स्वतंत्रेषूपवएर्यते ॥ तत्तदेवेह तद्युक्तं, महछन्दोपपतितः ॥ २ ॥ ततो महानुभावत्वात् तेषामेवेह युक्तिमत् ॥ जगद्गुरुत्वमखिलं सर्वं हि महतां महत् ॥ ३ ॥ एवमाहेह सूत्रार्थ न्यायतोऽनवधारयन् ॥ कश्चिन्मोहात्ततस्तस्य, न्यायलेशोऽत्र दर्श्यते ॥ ४ ॥ महादानं हि संख्याव - दजावाज्जगद्गुरोः ॥ सिंवरवरिकात - स्तस्याः सूत्रे विधानतः || ५ || तयासह कथं संख्या, युज्यते व्यजिचारतः ॥ तस्माद्ययोदितार्थं तु, संख्या ग्रहणमिष्यतां ॥ ६ ॥ महानुजावताप्येषा, तद्भवेन यदर्थिनः ॥ विशिष्टसुखयुक्तत्वात्, संति प्रायेण देहिनः || १ || धर्मोद्यताश्च तद्योगा- तदा ते तत्वदर्शिनः ॥ महन्महत्वमस्यैव-मयमेव जगद्गुरुः ॥ ८ ॥ For Private and Personal Use Only मूलम्० ॥ ३७ ॥ Eve Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अष्टक ० ॥ ३८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रथ सप्तविंशतितमाष्टकं ॥ कश्चिदाहास्य दानेन क इवार्थः प्रसिध्यति ॥ मोगामी ध्रुवं ह्येष, यतस्तेनैव जन्मना ॥ १ ॥ उच्यते कल्प एवास्य, तीर्थकृन्नामकर्मणः ॥ उदयात्सर्वसत्वानां हित एवं प्रवर्तते ॥ २ ॥ धर्मागख्यापनार्थ च दानस्यापि महामतिः ॥ अवस्थौचिययोगेन; सर्वस्यैवानुकंपया ॥ ३ ॥ शुजाशयकरं ह्येत - दाग्रहच्छेदकारि च ॥ सदज्युदय सारांगमनुकंपाप्रसूति च || ४ || झापकं चात्र जगवान्, निष्क्रांतोऽपि दिजन्मने ॥ देवदृष्यं दददीमा - ननुकंपा विशेषतः ॥ ५ ॥ इत्थमाशयजेदेन, नातोऽधिकरणं मतं ॥ अपित्वन्यगुणस्थानं, गुणांतर निबंधनं || ६ || येतु दानं प्रशंसंती - यादि सूत्रं तु यत्स्मृतं || अवस्थाजेदविषयं दृष्टव्यं तन्नहात्मनिः ॥ ७ ॥ एवं न कश्चिदस्यार्थस्तत्वतोऽस्मात् मसि यति ॥ पूर्वः किंतु तत्पूर्व- मेवं कर्म महीयते ॥ ८ ॥ ॥ अथ अष्टविंशतितमाष्टकं ॥ उपन्यस्त्वाहास्य राज्यादि-प्रदाने दोष एव तु ॥ महाधिकरणत्वेन, तत्वमार्गेऽविचक्षणः ॥ १ ॥ श्रमदाने हि राज्यस्य, नायकाजावतो जनाः ॥ मिथौ वै कालदोषेण, मर्यादाभेदकारिणः ||२|| विनश्यंयधिकं यस्मा - दिह लोके परत्र च ॥ शक्तौ सय्रामुपेक्षा च, युज्यते न महात्मनः ॥ ३ ॥ तस्मात्तदुपकाराय तत्प्रदानं गुणावहं ॥ परार्थदीदितस्यास्य, विशेषेण जगद्गुरोः || ४ || एवं विवाहधर्मादौ तथा शील्पनिरूपणे ॥ न दोषो हुत्तमं पुण्य - मिचमेव विपच्यते ॥ ५ ॥ किंचेहाधिकदोषेज्यः, सत्वानां रक्षणं तु यत् ॥ उपकारस्तदेवेषां प्रवृत्थंगं तथास्य च ॥ ६ ॥ ना गादेरक्षणं यदू, गयाकर्षणेन तु ॥ कुर्वन्न दोषवांस्तर- दन्ययासेजवादयं ॥ १ ॥ इवं चैन दिहैष्टव्य-मन्यथा दे For Private and Personal Use Only मूलम० ॥ ३८ ॥ Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूलम् ॥३ ॥ शनायलं ॥ कुर्मादिनिमित्तता-पायैव पतज्यते ॥ ७॥ ॥ अथ एकोनविंशतितमाष्टकं ॥ सामायिकं च मोदांग. परं सर्वइनापितं ॥ वामिचंदन कल्पाना-मुक्तमतन्महात्मनां ॥१॥ निर्वद्यमिदं डेयमेकांतनैव तत्वतः ॥ कुशलाशयरूपत्वात, सर्वयोगविशुदितः ॥ ॥ यत्पुनः कुशलं चित्तं, लोकदृष्ट्या व्यवस्थितं ॥ तत्तयौदार्ययोगेऽपि, चिंसनानं न तादृशं ॥३॥ मय्येव निपतत्वेत-जगदुश्चरितं यथा ॥ मत्सुचरितयोगाच्च । मुक्तिः स्यात् सर्वदेहिनां ॥ ४ ॥ असंचवीदं यस्तु, बुझनां नितिश्रुतेः ॥ संजविवे वियं न स्या-त्तत्रैकस्यापि निवृतौ ॥५॥ तदेवं चिंतनं न्याया-त्तत्वतो मोहसंगतं ॥ साध्ववस्थांतरे इयं, बोध्यादेः प्रार्थनादिवत् ॥ ६॥ अपकारिणि सद्बुदि-विशिष्टार्थमसाधनात् ॥ आत्म जरिवपिशुना-तदायानपेक्षिणी ॥9॥ एवं सामायिकादन्यदवस्थांतरजकं ॥ स्याञ्चित्तं तत्तु संशुधे-ईयमेकांतनश्कं ॥ ७॥ ॥अथ त्रिंशतितमाष्टकं. ॥ सामायिकविशुक्षात्मा, सर्वथा घातिकर्मणः ॥ श्याकेवलमाप्नोति, लोकालोकप्रकाशकं ॥१॥ ज्ञाने तपसि चारित्रे, ससेवास्योपजायते ॥ विशुभिस्तदंतस्तस्य, तथा प्राप्तिरिहेप्यते ॥२॥ स्वरूपमात्मनो ह्येतत्, कित्वनादिमलावृतं ॥ जासरत्नांशुवत्तस्य, दयात्स्यातपायतः ॥३॥ आत्मनस्तत्स्वजावत्वा-बोकालोकप्रकाशकं ॥ अत एव तत्पत्ति-समयेऽपि यथोदितं ॥४॥ आत्मस्थमात्मधर्मत्वातू । संविसा चैवमिष्यते ॥ गमनादेरयोगेन, नान्यथा तत्वमस्य तु ॥ ५॥ यच्च चंप्रजावत्र, छातं तछातमात्रकं ॥ मलापुलरूपाय-त्तमोनोपपद्यते ॥ ६ ॥ अतः स LACECE ॥३ ॥ For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अष्टक० ॥ ४० ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वगताजास -- मध्येन यदन्यथा ॥ युज्यते तेन सन्न्यायात्, संविसा दोऽपि जाव्यतां ॥ 9 ॥ नान्योऽस्ति गुणी लोके, न धर्मात विभुर्न च ॥ आत्मा तमनाद्यस्य, नास्तु तस्माद्यथोदितं ॥ ८ ॥ ॥ अथ एकत्रिंशतितमाष्टकं ॥ वीतरागोऽपि स तीर्यकृन्नामकर्मणः ॥ नदयेन तथा धर्म देशनायां प्रवर्तते ॥ १ ॥ वरबोधित आरज्य परार्थोयत एव हि ॥ तयाविधं समादत्ते, कर्मस्फीताशयः पुमान् ॥३॥ यावत्संतिष्टते तस्य तत्तावत्संप्रवर्त्तते ॥ तत्स्वजात्वतो धर्म देशनायां जगद्गुरुः ॥ ३ ॥ वचनं चैकमध्यस्य । हितां जिन्नार्थगोचरां ॥ जूयसामपि सत्वानां प्रतिपत्ति कसलं ॥ ४ ॥ श्राचिसपुण्यतंजार - सामर्थ्यादेतदीदृशं ॥ तथा चोत्कृष्टपुण्यानां नास्त्यसाध्यं जगत्रये ॥ ५ ॥ अजव्येषु च भूतार्थी, यदसौ नोपपद्यते ॥ तत्तेषामेत्र दौर्गुण्यं ज्ञेयं जगवतो न तु ॥ ६ ॥ दृष्टश्चान्युदपे जानो प्रकृया लिष्टकर्मणां || प्रकाश लूकानां तदत्रापि जाव्यतां || 9 || इयं च नियमाद् ज्ञेया, तथा नंदाय देहिनां ॥ तदाते वर्त्तमानेऽपि जन्यानां शुद्धचेतसां ॥ ८ ॥ ॥ श्रथ द्वात्रिंशत्तम ष्टकं ॥ कृत्स्नकर्मयान्यो । जन्ममृत्यवादिवर्जितः ॥ सर्ववाधाविनिर्मुक्त-एकांतसुखसंगतः ॥ १ ॥ यन दुःखेन संजिनं च चष्टमनंतरं ॥ अभिलापापनीतं यत्, तद् इयं परमं पदं ॥ २ ॥ कश्चिदाहान्नपानादि-जोगाजावादसंगतं ॥ मुखं वै सिनयानां पृष्टव्यः स पुमानिदं ॥ ३ ॥ किं फलोऽनादिसंजोगो, बुभुक्षादिनिवृत्तये ॥ तन्निवृत्तेः फलं किं स्यात्, स्वास्थ्यं तेषां तुला || ४ || अस्वस्यस्यैव जैषज्यं, स्वस्यस्य तु न दीयते || अवाप्तस्वास्थ्यकोटीनां, For Private and Personal Use Only मूलम्० ॥ ४० ॥ Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ ४१ ॥ अष्टक० नागो ऋदिरपायकः ॥ ५ ॥ किंचित्करकं ज्ञेयं, मोहानावापि ॥ तेषां कंकाय नावेन, दंत कंमू-यनादिव त् || ६ || अपरायत्तमौत्सुक्य-रहितं निष्पतिवियं ॥ सुख राजाविकं तत्र निसं जयविवर्जितं ॥ 9 ॥ परमानंदरूपं तद्, गीयतेऽन्यैर्विचक्ष्णैः ॥ इवं सकलकल्याण - रूपस्यात्मनं ह्यदः ॥ ८ ॥ संवेद्यं योगिनामेत- दन्येषां श्रुतिगोचरः !! उपमाजावतो व्यक्त-मनिधातुं न शक्यते ॥ ५ ॥ अष्टकाख्यं प्रकरणं कृत्वा यत्पुण्यमर्जितं ॥ विरहा तेन पापरूप, जवंतु सुखिनो जना ॥ १० ॥ ॥ इति श्री हरिजसूरिकृतान्यष्टकानि समाप्तानि ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only मूलम्० ॥ ४१ ॥ Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इति श्रीयुक्तिप्रकाशसटीक-श्रीस्याघादकलिका-अष्टकानि च समाप्तानि, For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir pe ELBILDXL For Private and Personal Use Only