Book Title: Visesavasyakabhasya Part 3
Author(s): Dalsukh Malvania, Bechardas Doshi
Publisher: L D Indology Ahmedabad
Catalog link: https://jainqq.org/explore/010604/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Lalbhai Dalpatbhai Series No. 21 ĀCĀRYA JINABHADRA'S VISEṢĀVASYAKABHAṢYA WITH General Eaitors: Dalsukh Malvania Ambalal P. Shah SRĪKOTYĀRYAVĀDIGANI'S VIVARANA PART III Edited by Pt. Dalsukh Malvania Pt. Bechardas J. Doshi સ્વાલબહા LALBHAI DALPATBHAI BHARATIYA SANSKRITI VIDYAMANDIRA AHMEDABAD-9 Page #2 --------------------------------------------------------------------------  Page #3 -------------------------------------------------------------------------- ________________ First Edition : 500 copies Iocomber 1968 Printed by Svami Tribhuvandas, Ramananda Printing Press, Kankaria Road, Ahmedabad and Published by Nagin J. Shah, Acting Director, L. D. Institute of Indology, Ahmedabad-9 This Volume is published with the grant-in-aid from the Ministry of Education, Government of India, New Delhi Price Rupees 21/= Copies can be had of L. D. Institute of Indology Ahmedabad-9. Gurjar Grantha Ratna Karyalaya Gandhi Road, Ahmedabad-1. Motilal Banarasidas Varanasi, Patna, Delhi. Munshi Ram Manoharalal Nai Sarak, Delhi. Mehar Chand Lachhamandas Delhi-6. Chowkhamba Sanskrit Series Office Varanasi, Sarasvati 'Pustak-Bhandar Kathikhana, Ratan pole, Ahmedabad-1. Oriental Book Centre Manek Chowk, Ahmedabad. Page #4 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रगणिक्षमाश्रमणविरचितं विशेषावश्यकभाष्यं कोव्यार्थ - दिगणिकृत संपूर्तिरूपविवरणसहितम् । तृतीयो भागः संपादक : पण्डित दलख मालवणिया पण्डित बेचरदास जी. दोशी Kalpana HIRGIR काळ: यि संस्कारों के हमदाबाद विद्यामंदि प्रकाशक लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदि अमदावाद - ९ Page #5 -------------------------------------------------------------------------- ________________ लालभाई दलपतभाई ग्रन्थमाला प्रधान संपादक - दलसुख मालवणिया, अंबालाल प्रे. शाह मुद्रितग्रन्थाः १. सप्तपदार्थी-शिवादित्यकृत, जिनवर्धन- 9. THE NATYADARPANA OF RA MACANDRA & GUNACANDRA: सुरिकृतटीका सह A Critical Study: Dr. K.H, 2,5,15,20.CATALOGUE OF SANSKRIT . 30-00 AND PRAKRIT MANUSCRIPTS: १०.१४. विशेषावश्यकभाष्य-स्वोपज्ञवत्ति Muni Shri Punyavijayaji's Colle सह प्रथमभाग, द्वितीयभाग १५-००,२०-०० ction. Part I Rs. 50-00 Part II Rs. 40-00 11. AKALANKA'S CRITICISM OF Part III Rs. 30-03 DHARMAKIRTI's PHILOSOPHY Part IV Rs. 40-00 A Study 1 Dr. Nagin Shah 30-00 १२. रत्नाकरावतारिकाद्यश्लोकशतार्थी३. काव्यशिक्षा-विनयचंद्रसूरिकृत १०-०० वाचकश्रीमाणिक्यगणि • ८ -०० ४. योगशतक- आचार्य हरिभद्रकृत स्वो शब्दानुशासन- आचार्य मलयगिरिपज्ञवृत्ति तथा ब्रह्मसिद्धान्तसमुच्चय विरचित . सह कल्पलताविवेक-कल्पपलवशेष३,१६. रत्नाकरावतारिका-रत्नप्रभसूरिकृत अज्ञातकर्तृक ३२-०० प्रथम भाग, द्वितीय भाग ८-००,१०-०० निघण्टुशेष-सवृत्ति-श्रीहेमचन्द्ररि ७. गीतगोविन्दकाव्यम् - महाकविश्री ३०-०० जयदेवविरचित, मानाङ्कटीका सह ८-०० 19. YOGABINDU OF HARIBHADRA : ८. नेमिरंगरत्नाकर छंद - कविलावण्य- Text with English Translation, समयकृत Notes, Etc. 10-00 संप्रति मुद्यमाणग्रन्थनामावलि १. रत्नाकरावसारिका भा. ३-रत्नप्रभ- ७. शाखवार्तासमुच्चय (हिन्दी-अनुवाद सह) सूरिकृत, टिप्पण-पत्रिका-गूर्जरानुवाद सह आ. हरिभद्रसूरिकृत २. नेमिनाहचरिउ - आ. हरिभद्रसूरि ८. विद्यानुशासन -आ. महिषेणरिकत ९. तिलकमलरीसार-पल्लीवाल धनपालत (द्वितीय)कृत ३. अध्यात्मबिन्दु-स्वोपक्षवृत्ति सह - १०. भाज्यवार्तिकटीकाविवरणपलिकाउपाध्याय हर्षवर्धनकृत - पं. अनिरुद्ध ४. न्यायमरीग्रन्थिमा-चक्रधस्कृत Il. SOME ASPECTS OF RELIGION AND ५. मदनरेखा-आख्यायिका- जिनभद्र- PHILOSOPHY OF INDIA रिकत 12. DICTIONARY OF PRAKRIT PROPER 6. YOGADRŞTISAMUCCAYA OF NAMES HARIBHADRA : Text with 13. SOME MISCELLANEOUS JAIN WORKS English Translation, Notes Etc. ON LOGIC AND METAPHYSICS Page #6 -------------------------------------------------------------------------- ________________ PRÉFÀCE With great pleasure we place before the scholars the third part of the Viseşāvaśyakabhāşya (Prakrit) along with Koțýäryavādigaņi's commentary (Sanskrit) written with a view to completing the one left incomplete (from gatha No. 2318) by Ac. Jinabhadrasüri (c. 7th cent. V. S.) the author of the Viseșävaśyakabhäşya. In the first two parts the text with the auto-commentary is given. With this third part we complete the entire text with the auto-commentary and the commentary (a supplement to the auto-commentary) by Koțyaryavādigani. These commentaries are published here for the first time. The Viseşāvasyakabhāşya is a very important Jaina philosophical text. Therein one finds important information relating to the methodology of Jaina commentarial literature. Moreover, Jaina Epistemology is fully discussed in it. Mabävira's discussions with Gañadbaras as well as Nihnavas contain important philosophical elucidations and explanations and are very interesting. Method of dialogue applied to philosophical exposition is always interesting. And it is found here in this work. I should gratefully thank Pt. Dalsukhbhai Malvania for writing an instructive introduction even at a time when he was engaged in various educational activities in Canada. This edition provides an instance of his diligent scholarship. But for the constant work of Pt. Bechardasji Doshi, the co-editor of this part, it would not have been possible for us to publish it in time; for this I am grateful to him. I thank Shri Jeshingbhai Thakor and Shri Rupendrakumar Pagariya for helping us in the task of preparing indexes. My thanks are also due to Pt. A. P. Shah who helped us in correcting proofs. I must also gratefully acknowledge the financial assistance given by the Ministry of Education, Government of India (under the scheme of the publication of rare mss. ), for the publication of this important work. We hope that the scholars of Indian philosophy will find this work interesting and useful. L. D. Institute of Indology, Ahmedabad. 81-19-68. Nagin J. Shah Acting Director: Page #7 --------------------------------------------------------------------------  Page #8 -------------------------------------------------------------------------- ________________ INTRODUCTION Title : Višesāvasyakabhāsya : • Though Āc. Jinabhadra himseli calls his work by the name of 'Atasayāņuyoga' (gātha 1) (Sk. Avaśyakānuyoga), it has been well known by the name of 'Višeşāvaśyakabhāsya'. The basis of this current name seems to be the author's declaration that bis work is a Bhāşya'. And it is a bhāşya on the Avaśyakaniryukti. It seems there had been a bhāşya even before Ac. Jinabhadra composed his Bhasya. This inference is based on the terms 'Mulabhāsya', 'Bbāsya', 'Āvaśyakavivarana' etc. used by Ac. Haribhadra and others in their commentaries on the Avaśyakaniryukti for a source of some gāthās included in the Avaśyakanityukti'. The term 'visesa' is applied to the Bhāşya probably to differentiate it from the older one or to bring out its special feature, viz. that it comments particularly on the first chapter, viz. the Sāmāyika-adbyayana of the Āvaśy akasūtra which contains six adhyayanas (chapters) in all. Ac. Jinabhadra himself considers it to be a commentary on the Avaśyaka. Hence the name Višeşāyağ yakabhāşya has been applied to the present work. Why the commentary on the Sāmāyika adhyayana only ? : The method of commenting upon the Agamas is for the first time demonstrated in the Anuyogadvārasutra. Therein the Āvaśyakasutra is simply used as an example to illustrate the method of exposition. The Anuyogadvārasutra first explains the entrances' to exposition and then comments on the first Sāmāyika adhyayana only of the Avaśyakasūtra. Even in the Viseşāvaśyakabhāşya we find this order of exposition. Ac. Jinabhadra contends that both knowledge and action are necessary for attaining liberation; that 'āvaśyaka' is of the nature of knowledge and action; hence by commenting on the 'Āvaśyaka' knowledge and action are attaind and by them liberation. Those pupils who earnestly desire liberation are required to learn first the Avaśyaka, the opening chapter of which is 'Sāmāyika'. It becomes necessary to explain it in the sanie order in which it is given for memorising. That is why, Jinabhadra declares, it is deemed proper to explain the Avašyakasūtra first." Here then arises a question as to 1. Savvānuyogamulam bhāsam sämäiyassa sotunam. 2. Refer to the foot-notes on the following gathās of the Višeşāvasyakabhâsya: 1598, 1609 1694, 1767, 1783, 3157; 1716, 1740, 1746, 1681; 2776, 2788, 2789, 2815, 3035, 3228, 3312; 1547, 1548, 1823, 1553. 3. Introduction (English) to the Nandi and the Anuyogadvāra, published by Shri Mahavira Jain Vidyalaya, Bombay, p. 45 4. gathäs 3-6 Page #9 -------------------------------------------------------------------------- ________________ why only the 'Sāmāyika' is explained and not the entire Avaśyakasūtra. The answer to this question given by Ac. Jinabhadra is as follows. Out of the six chapters of the Avaśyakasūtra, the one which deals with 'Samāyika' is considered to be frist and foremost because sāmāyika is of the nature of equanimity and serves as the basis of all other spiritual qualities. Or,.it is so because all other chapters could be included in the first one viz Sāmāyika, the reason being that Sāmāyika is of three types, jñāna, darśana and cāritra-tbe trio which includes all the qualities of soul. That is why it is said that the commentary on the Samāyika is the basis of all other commentaries, and one who masters it can write commentary on the remaining part of the Sutra.' On this account 'Samayika' chapter only is commented upon. There are reasons to believe that in olden days 'Sāmāyika' was an independent work and did not form a chapter of the Avaśyakasutra. In the Sutras like the Bhagavati where occurs discussion on the curriculum of & monk we generally find the remark: 'Samaiyaiyāim ekkārasa angăim' ("eleven on a works beginning with 'Samāyika'). This has established antiquity of the 'Sāmāyika'. Moreover, in the the Titthogālio where we find the discussion on the problem of the extinction of the Āgamas, the Avaśyakasūtra is regarded as extant; this means that the Avaśyakasutra is understood to be ever extant. From this we can legitimately infer that even in the days of Lord Mahavira the 'Samnāyika' was extant. He acquired it through tradition. On this account 1! is mentioned independent of the Angas like Ācāra anga etc. In the list of the angabāhya works that occurs in the Tattvārthabhāşya, the Avaśyaka is not mentioned as an independent work but all the six chapters that we find now contained in the Āvassakasü ra are mentioned there as independent works. The Dhavala and the Jayadhavala follow the Tattvārthabhāşya in this matter. The names of the first four chapters of the Avaśyakasūtra, found in the Dhavala and the Jayadhavalā are the same as found in the Tattvārthabhāşya; but the dames of the last two chapters, given in the former two works, are different from those that occur in the latter. 11 This certainly proves that even before the Schisin the first four chapters beginning with 5. Though in the gătha No. 899 the author declares that be is going to explain all the chapters, yet he explains the 'Sämāyika' chapter only. It is quite possible that while Ac, Jinabhadra started his work he had a mind to comment on the entire Avaśyakasūtra, but afterwards be changed his mind and commented upon the Sāmāyika adhyayana onlv. 6. gāthās 900-901 7. See foot-note No. 1. 8. Jaina Sahityaka Bhad Itihās, Pt. I published by P.V. Rescarch Institute, Benaras, p.55 9. Ibid, p. 61 10. Tattvārthabhāşya, I. 20 11 Dhavala, Pt. I, p. 96; Jayadhavala, Pt. I, p.p. 24, 97 Page #10 -------------------------------------------------------------------------- ________________ 'Samāyika' were considered to be angabāhya and regarded as independent works, that is, not forming a part of some other work. But in the age of the composition of the Anuyogad vārasūtra they were already accepted as forming a part of the Āvašyakaśrutaskandha. It is so because the Anuyogadvārasūtra regards the Avaśyakaśrutaskandha as an independent work and 'Sāmāyika' etc. as its six chapters. . In the Sthānānga (Sū.71), the Nandi (Sa.80) and the Anuyogadvāra (Sa 5) the angabāhya works are classified into āvašyka andāvasyakavyatirikta. The reason behind this classification seems to be the same fact that the Āvašyaka is not based on the preachings of Lord Mabăvira as other angabāhya works are. The Avaśvaka is prior to Lord Mehāvira because according to the tradition he, having salnted the Siddhas (Liberated Souls), accepted it. Thus the 'Sanāyika' which has been included in the Avaśyakasutra, is even anterior to the teachings of Lord Mahāvira. All the means to know the nature which the Sāmāyika had in the days of Lord Mahavira or even before him are not available to us. But this much is certain that it was prevalent even in the days prior to Lord Mahavira. Hence it is quite natural that it has been accorded some special place in the Jaina tradition. This is the reason why from all other Agamas it was taken up first for exposition and why it was explained in such a manner that even other Sastras become easy to understand, Anthorship of the Avasyakasūtra : In the introduction to the Gañadharavāda I have extensively discu. ssed the traditional view that the author of the meaning of the Avasyakasutra is Tirthankara while the author of the words embodying the meaning is Gañadhara. I have referred to another view also, according to which Avaśyakasūtra being an angabahya work should be regarded as a work by a Sthavira. This view too is based on the tradition which de lares that it is only Angas that are composed by gañadharas wbile the angabāhya works are composed by Sthaviras. 18 According to the Viseşāvaśyakabhāşya and the Avaśyakaniryukti the meaning contained in the Avaśyakasūtra is preached by a Tirthankara while it is put into writing by Ganandharas." Authorship of the Avasyakaniryukti : The oldest commentary on the Āvaśyakasutra is Niryukti. 15 And the present Viseşāvasya kabhāsya is 12. " avassayan nam no angam, no angāim, suyakbardho, no suyakbandhā; no ajjhaya nam, ajjhayaņāim; no uddeso, no uddesā”- Apuyogadvāra Su 6 (Mahavir Jain Vidya laya Ed. ). 13. Introduction to Ganadharavāda, pp. 8-12 14. gāthas 913–944, 976, 977, 1077, 1091–1098, 1544 etc. 15. For Niryuktis and their chronological order one may refer to my Introduction to Gana dharavāda. p. 12€ Page #11 -------------------------------------------------------------------------- ________________ a commentaay on the Avaśyakaniryukti. The extant Niryuktis are the works composed by Bhadrabāhu. But this Bhadrababu is different from the Senior Bhadrabahu who possessed the knowledge of fourteen Pūrvas. And it is established by Rev. Muni Shri Punyavijayaji that Junior Bhadrahābu belonged to the 6th Cent. V.S. 16 We agree with him. But we should bear in mind that even before this Junior Bhadrabāhu sangrahaņigāthās and niryuktigāthas had been composed. Many of them have been included by Ac. Bhadrabāhu in his Niryuktis. The Mulācāra and other works of the Digambara tradition contain gāthas found in the Niryukti. It is certain that the authors of these works have taken them not from the present Niryuktis but from among those above-mentioned sangrahaņigāthās and niryuktigāthās. Moreover, many gathās occurring in the Niryukti are found in the Nandisūtra. Hence we should con. clude that a good number of the gātbās which Junior Ac. Bhadrabāhu has included in his Niryuktis had come down to him through- tradition. Ac. Jinabhadra :17 the author of the Višeşāvaśyakabhāsya : Ac. Malayagiri, the eminent commentator of the Jaina Āgamas, declares that in Kali Age Bhagavan Jinabhadragaại Kşamasramaņa has brought a lamp of Pravacana for those immersed in dense darkness of ignorance. 18 This statement is true as much at present as it was in the 13th Cent. V.S. A key to the treasure-house of invaluable meanings of the Jaina Āgamas, provided by Ac. Jinabhadra in the 7th Cent. V.S., has remained useful even to this date. It is beyond the shadow of doubt that the Viseşāvaśyakabhāşya has served as a lamp for Ac. Jinadasa, Ac. Haribhadra, Ac. Abhayadeva, Āc. Śılānka, Āc. Malayagiri and others who have composed commentaries on the Āganias. Moreover, even in the 18th Cent. V. S. Up. Yasovijayaji, a great Jaipa philosopher-logician, utilised the Višeşāvaśyakabbāşya as a basis for writing the philosophical works like Jainatarkabhāşa and Jñānabindu in the style of Neo-Nyāya. This points out that Ac. Jinabhadra was well versed not only in the Agamas but also in the Indian philosophical systems of bis time. Take his Nayavivarana (discussion on the ways of approach) or Jñāna-pañcakavi. varaņa (exposition of the five jñānas recognised by the Jaina tradition), dive deep into the philosophical discussions contained in the Nihnavavāda or Gañadharavāda, everywhere you will find the exposition of the Jaina philosophy in the light of other philosophical thought-currents of his time. Not only that but he has put forward the view that Jaina philosophy 16. Shri Mahavira Jain Vidyalaya Golden Jubilee Volume, p. 185; My Introduction to Ganadharavāda, p. 13 17. For the details of his life readers are requested to refer to my Introduction to Ganadha ravāda, p. 27 18. 'duhşamāndhakaranimagnajanapravacanapradipo bhagavān Jinabhadraganiḥ kyamkira manah' - Jivijivábhigamatiki. p.p. 41 and p. 379 Page #12 -------------------------------------------------------------------------- ________________ is a synthesis of all philosophical systems which represent different view. points (nayas )." In spite of this, he has stuck to the views contained in the Jaina Āgamas. Hence logicians call him agamic (follower of the Āgamas). The Viseşāvašyakab5āşya brings out the purport of the Jaipa Āgamas just as the Jaiminlyasutra and the Sabarahhāşya bring out the purport of the Vedic hymns. Ac. Jinabhadra seems to be well acquainted with the philosophical view that had gained ground till bis time; not only that, but he seems to be an expert in synthesising theni all in the Jaina ontology and epistemology. We are not exaggerating when we say that he has prepared a background for systematising Jaina philosophy. As is the case with oiber Indian scholars, bis life is in the dark. But it is certain that he toured in the region of Valabhi and other neighbouring parts of West India when the Jaina Religion-especially the Svetām bara sect-was gaining importance tbere. The following two verses occurring at the end of the ms. of the Višeşāvaśyakabhāşya belon. ging to the Jñāna bhaņdāra of Jesalmer, furnish us with an evidence of this fact,20 paħca sata igatīsā saganivakālassa vattamānassa / to cetta punnimäe budhadiņa satimmi nakkhatte 11 rajje' nupalanapare si[lai]ccammi naravarindammi / valabhinagarže imam mahavi...mi jiņabhavane 11 • From these two verses we can deduce that (1) The composition of the Viseşāvaśyakabhāşya took place before 581 Saka Samvat. It is so because 581 Saka Samvat is mentioned in these two verses. (2) Ac. Jinabhadra might have toured in the region of Valabhi where be might have had his influence on the people. Ac. Jinabhadra started writing an auto-commentary on his Visesavaśyakabhāşya but be could not proceed on with it after gātba no. 2318. Kottāryavādigani in his commentary points out that it is due to his death that he could not complete his auto-commentary (See p. 413). From this we can deduce that the present auto-commentary on the Višeşāvasya kabhāşya is possibly his last work, and that Ac. Jinabbadra's death might have occurred about 666 V. S. (= 609 A. D.). 19. gātba 1528 20. Many ms, of the Viścrāvasyakabbãşya are available to us. But this ms, only contains these two gāthas. No commentary comments on them. Moreover, no commentary quotes them. This suggests that the year mentioned in them does not refer to the year of its composition, Page #13 -------------------------------------------------------------------------- ________________ 6 According to the tradition he lived for 104 years. Hence it can generally be said that he was alive during (the period of) c. 505-609. This does not come in conflict with the references occurring his work. in According to the Mathurakalpa (p. 19) contained in the Vividhatirthakalpa Ac. Jinabhadra Kumairamana restored the lost part of the Mahabi thasutra. For this le meditated upon a god in the Stupa constructed by gods in Mathura. This suggests his visit and stay in Mathura and corroborates the fact that he earned the title Ksamairamapa. The inscription on the two idols found from Ankoṭṭaka (modern Akota) informs us that he was a vacanācārya and belonged to Nirvṛta kula. 21 The terms vācanācārya, vācaka and Kṣa näśramana are synonymous. This proves that he toured in the region about Baroda and there he was recognised as an important figure. Thus we can conclude that the region of his tour was from Mathura in Northern India to Valabhi in Western India Ac. Siddhasena has written some lines in praise of Ac. Jinabhadra in the beginning of his commentary on Ac. Jinabhadra's Jtakalpabhäsya." The gist of this praise is as follows: Even the chief śrutadharas of his own time respected him. He possessed knowledge not only of the Śruta but also of other sastras. He was a supporter of the view that jñāna and darśana operate in succession. Many monks attended him in order to learn from him. He was well versed in various sciences, viz. systems of Indian philosophy, Mathematics, Prosody, Grammar. Palaeography, etc. He had deep knowledge of the fundamental works of other religions. He was very particular in practising the vows laid down in the Jaina Religion. He was foremost among all the Jaina monks of his time. Works of Ae, Jinabhadra: It is believed that the following works are from the pen of Ac. Jinabhadra. (1) Brhatsangrahant (Präkyta verses) (5) -Bhagya (Prakrta verse) (2) Brbatkşetrasama (" ") (6) Dhyanaśataka (" ") (" ") (7) Višeṣāvaśyakabhāṣya (' ") ") (8) "-Vrtti (" ") (3) Viseṣaṇavati (4) Jitakalpasütra 21. Introduction to Ganadharavada, p. 30 22. Introduction to Jitakalpasūtra (Ed. Jinavijayaji), p. 7 Page #14 -------------------------------------------------------------------------- ________________ It is beyond doubt that he is the author of all the above-mentioned works except the Dhyānaśataka. The description of all these works and also of the commentaries on them is given in my introduction to the Gañadharavada. Hence it would be proper for me if I write here in detail about the Viseşāyası akabhāsya only. First I shall give an idea of the commentarial literature on the Viseşāvasya kabbāşya and then I shall describe the subject-matter of the Viseşāvašyakabhāṣy a proper. Commentarial Literature on the Višeşāvaśyakabhāsya : The auto-commentary on the Viseşāvašyakabhasya is included in this volume. It is upto gātha No 2318. Ac. Jipabhadra left it incomplete due to his death. Ac, Kottārya completed it. This supplement to the auto-commentary is also printed here. There are other two commentaries one by Kotyācārya and the other by Ac. Maladhari Hemacandra, Both these commentaries have been published." belonginaties there occur. later than 9th We know nothing about Kottārya and Kotyācārya. But they cannot be assigned to the period later than 9th Cent. V. S. because in their commentaries there occur no quotation from the works of the Acaryas belonging to the later centuries. References to the Nyāyasūtra (ga. 2351) Vārşaganya (gā. 2351 ), Pramāņa-Samaccaya ( 2351 ), the Praśamarati (gā. 2447, 2462), the Yogadrstisamuccaya (gā. 2447), the Tattvārtha (gā, 2560), the Vaiseşikasūtra (gā. 2663), Mathara and Kauņdinya (gā. 2667), the Avaśyakacūrņi, (3601) etc. are found in the commentary by Kottārya. Hence it seems that it is later than the Avaśyakacūrņi and Ac. Hribhadra too. In both these commentaries there are many places wbere one can mark the similarity. This similarity might be the result of their belonging to the same period of time. Again, in the commentary by Kotyācārya we find no reference to Ac. Haribhadra. This might suggest that Kotyācārya flourished earlier than Āc. Kottarya. It seems even more probable that Ac. Haribhajra, Kottārya and Kotyācārya-all the three were contemporary. One is struck by the similarity found in the two names Kottärya and Kotyācārya. Hence we should ponder over the question as to whether these two names refer to two different persons or one identical person. The date of Ac. Maladbar Hem acandra is fixed. I have given the details of his life in my introduction to the Ganadbaravāda.aHence I shall not discuss here the problem of his life, date and works. He flourished in the reign of Siddharāja, the king of Gujarat, who attended his religious sermons and paid respect to him. Meny works bave been written by him. He is prior to that Ac. Hem acaudra who earned the 23. Refer to the Preface, Part I of this Volume, p. 4. 24, Introduction to the Ganadharavāda, pp. 45-52 Page #15 -------------------------------------------------------------------------- ________________ title Kalikālasarvajña (Ommiscient of the Kali Age). He completed his Višeşāvaśyakavi varaņa in 1175 V. S. (1118 A. D. ). It is based on the above-mentioned three commentaries and is very lucid. It is the best of all the commentaries on the Viseşāvaśyakabhāșya. Subject-matter of the Text of the Viśeşāvasyakabhāsya : The Annyogadvāra, at the outset, enumerates the five jñānąs, 5 establishes the connection of the Avašyakasttra with the Śrutajñāna, a 6 one of those five jñānas, clarifies the meaning of the title Avaśyakaśru. taskandha applying the method of niksepa 7 and then discusses the subjectmatter, etc. of the Avaśyaka. The Visesăvasyakabhāşya too comments on the Avašyakasūtra, Hence it follows the Avaśyakaniryukti which in turn follows the Anuyogadvārasūtra in respect of the order in which the exposition is to proceed. Thus it naturally follows that the Viseşāvašyakabhāgya follows the order of exposition found in the Anuyogad vārasūtra. Hence the Višesā vašyakabhāşya too contains not only the method of exposition found in the Anuyogadvārasutra but also the explanation of the method itself. We have discussed this Jaina method of exposition and have compared it with the Vedic and the Buddhist ones in the introduction to the Nandi-Anuyogadvāra, published by Shri Mahavira Jaina Vidyalaya, Bombay. Hence it need not be dealt with again. The Anuyogadvārasutra starts with the mention of five joñanas, viz. Mati, Śruta, Avadhi, Manahparyāya and Kevala. That is why the Āvasyakauiryukti first explains these five jñānas only. Complete explanation of these five jānas is found in the Nandisūtra too. The Nandisutra is a mangala (an auspicious introductory prayer). Hence Ac. Jinabbadra discusses first the mangala a8 and then at length the five jñānas'' under the pretext of mangala after having identified mangala with the Nandisutra and the Nandisūtra with five jñānas. Thus the Viseşāvaśyakabbāşya contains an exposition of the five jñānas mentioned in the Avaśayakan. iryukti and the Nandisutra. The exposition of five jñānas by Ac. Jinabhadra has served as a model for all the Acāryas who flourished after him. And the view that he put forward in this exposition has been supported and upheld by others even up to this date. Many secondary details may be added 25. Anuyogadvāra, Sa. 1 26. Ibid, Su, 2-6. 27. Ibid, su, 7-58. 28. gāthás 12-78 29. gráthás 78-832 Page #16 -------------------------------------------------------------------------- ________________ to his exposition of the Jaina epistemology but there has remained no scope for any person to add something new to his lucid exposition of the jñāna and its divisions and subdivisions. All the later Jaina writers have felt so. Upholding bis view they have proceeded ahead. Up. Yaśovijayajı, a writer on Jaiba Navya-Nyāya, too wrote his work Jainatar kabbaşa following the epistemological discussion contained in the Viseşāváśyakabbasya. This shows that Ac. Jinabhadra has put the Jaina epistemology on a sound basis. After the exposition of five jñānas there occurs the explanation of the name of the Sastra. The title of the Sastra itself suggests its subjectmatter or its contents (samudayārtha). Hence this portion of the text wherein this topic is discussed is given the name of Samudayartha.30 Following the method of exposition demonstrated in the Anuyogadvarasütra it is declared that out of the five jñānas, to the śrutajñāna only could be applied the method of exposition (apuyoga). For this Āc. Jinabhadra offers clarification as follows. The Srutajñāna is otherdependent in the sense that it requires the medium of language or that it is acquired from others. Again, it is other-illuminating in the sense that it could be imparted to others through preachings and teachings. This being the case with Srutajñāna it becomes possible for us to apply to it the method of exposition.31 On the other hand, the remaining four jñānas being neither other-dependent nor other-illuminating it is quite impossible for us to apply to them the method of exposition. The Avaśyaka being the śruta its exposition means the exposition of the śruta itself. Again, it is established that the Avaśyaka is a śrutaskandha, that is, it consists of several cbapters (adhyayapas). At tbis occasion it is stated that it is not compulsory for a commentator to comment upon the Nandi, though here at the outset the Nandi is commented upon for the benefit of the pupils. While writing a commentary on any work one should perform a mangala (auspicious introductory prayer) at the outset; and what is compulsory for perfroming a mangala is merely the mention of five jñānas and not the exposition of the Nandisutra.88 Then follows the explanation of the constituent terms of the title Āvašyaka-śruta-skandha through the method of riksepa wbich settles the meaning of a terni after having discussed the various sepses in 30. Commentary on gatbās 842-43 31. gātha 834. 32. gāthās 833-838. 33. gāthās 839-841. Page #17 -------------------------------------------------------------------------- ________________ 10 which it is employed in different situations, viz. Nāma, Sthāpanā, etc.89 And this explanation of the title itself constitutes the substance of the text (piņdārtha or samudayartha). It is so because the Āvaśyakasūtra is divided into six chapters and the subject-matter of all these chapters is suggested by the explanation of the title of the text. Hence this portion wherein the meaning of the title is discussed is given the name of Samudayārtha in the beginning of this topic (gāthā No. 2) and that of Piņdārtha at the end of the topic (gāthā No. 899). Piņdārtba (general content, substance of the text) is followed by the avayavārtha (exposition of the chapters one by one). The Sāmāyika being the first chapter its exposition is now due in order. Hence at this juncture first the entrances to exposition are explained. They are upakrama, etc. Having stated tbat Samāyika (mental equanimity) is the basis of all spiritual qualities. Ac. Jipabbadra explains in a general way the four entrances to exposition, their divisions, the etymology of their names, etc. 36 Tben follows the detailed explanation of each and every entrance to exposition. This same order of treatment is found in the Abuyog advāra too. Out of the four entrances to exposition, viz. upakrama, niksepa, anugama and naya, the Anugamadvāra is very lengthy (966-4310 ) because the exposition of the text in fact occupies much space here in this entrance. The fourth entrance, Naya, is almost included in the Anugama. It is so because while explaining the text by applying the method of anugama it becomes inevitable for the commentator to explain it by applying the method of paya too. And hence nothing much remains to be explained in the fourth entrance, Naya. In the Anugamadvāra occurs the upodghāta (preface, introduction) to entire work. In the U podgbāta all the points which the modern writer is expected to discuss are discussed. Again, therein all details regarding the work is found. One will have an idea of this fact wben one goes through the list of the dvāras (points, topics) which toe commentator discusses regarding the text commented upon. It is noteworthy that Ac. Jinabhadra first extensively explains a particular dvāra and then relates it with the text commented upon. The list of dvāras (points to be discussed in the introduction) which we find here (968-969) is the same as it occurs in the Anuyogadvāra. Again, the order of their mention in the list is also not different from the one given in the list cortained in the Anuyogadvāra sutra. 34. gātha 842 ff. 35. gātha 900 36. gātbūs 900_911 37. gathās 912A, Page #18 -------------------------------------------------------------------------- ________________ 11 In the first dvära of Upoighata, viz. Uddeśa we are required to understand that the general name of the text commented upon is adhyayana (chapter). In the second dvara nirdeśa we are required to understand that the particular name or title of the text commented upon is Sāmāyika, etc. Then follows the detailed explanation of the meaning of the terms uddeśa and Nirdeśa applying the method of niksepa.39 After this occurs the discussion on the Nirgamadvāra, the third constituent of the upodghata. It starts from the beginning of the second part of this edition.*0 In this exposition so many subjects are incidentally dealt with. Out of them some are important and hence their succinct account is necessary. In the Jaina Religion the position of a Tirthankara is very important. Tirthankara is the first propounder of the Jaina Religion. Hence he is regarded as the first cause of the Pravacana. While describing the spiritual evolution by which any soul can attain the Tirthankarahood Ac. Jinabhadra has described the nature of a Tirth ankara, given the lifesketh of Lord Mahavira, the last twenty-fourth Tirthankara and the propounder of the present Jaina Religion, and explained the Jaina theory of spiritual evolution. Here he has clearly stated that the originator of the Jinapravacana is the faultless omniscient person. At this juncture he has explained the way of action (kriya-marga) and the way of knowledge (jñāna-marga). According to the former, it is action only that leads to liberation. According to the latter it is knowledge only that leads to liberation. Ac. Jinabhadra has pointed out that the two ways are two extremes fraught with many faults and defects. He has synthesized both these ways and has declared that both action and knowledge, when synthesized, lead to liberation.*3 Morever, in this portion occurs the extensive exposition of the beautiful metaphorical description, found in the Avasyka- niryukti, of the fact that the Tirthankara preaches the meaning, ganadharas put the meaning into writing and thus continues the line of Śruta. ** Again, while describing the nature of Caritra (Conduct) he expounds at length the nature of Samayika and the five types of Caritra, viz, Samayika, etc. (ga. 1251-1277). 38. gathas 970, 1501 39. gatha 1484 40. gathās 1529f. 41. gathas 1028-1058 42. gathās 1180-1343 43. gāthās 1123-1179. 44. gāthās 1078-1122 Page #19 -------------------------------------------------------------------------- ________________ In the description of the vidhi of the anuyoga (=exposition), there occurs the examination of the teacher and the taught us and also the discussion on various types of commentaries, viz. niyoga, bhāṣā, vibhāsā and vārtika. 46 While expounding the various dvāras of Upodghāta, viz. Uddeśa, etc. the discussion on Sāmāyika is conducted from various viewpoints (nayas) (gā 1503) and the clarification is offered that the Jaina system is the synthesis of all the view-points (gā. 1528). In the Nirgamadvāra of the Upodghāta (i.e. at the occasion of discussing the question as to wherefrom, how and by whom the şāmāyika is originated ) at the outset it is described as to how Lord Mabāvira dispelled the darkness of nescience."7 At this juncture we find the explanation of some common points** regarding the twenty four Tirthankaras beginning with Lord Rşabha.'' After baving described wanya previous lives of Lord Mahavira- after Marici 50- Āc. Jinabhadra discusses at length various causes that lead to the attainment of Tirthankarabood.51 Then follows a brief account of the life of Lord Mabăvira from the conception in a Brahmin family to the attainment of Kevalajñāna. 53 Then follows the portion well known by the name of Gañadbaravāda wherein it is described as to how Lord Mahāvira removed the doubts arisen in the mind of eleven Brahmins before their initiation (by Lord Mahāvīra) in Pāvā. The doubts pertain to the existence of soul, etc. In this portion of the text the philosophical problems that were in the foreground at that time are extensively discussed. Here Ac. Jinabhadra betrays his scholarship in the systems of Indian Philosophy. 68 After the removal of their doubts these eleven Brahmins, along with their disciples, took initiation under the spiritual leadership of Lord Mahavira and attained the position of his chief eleven disciples (gaņadharas). Hence the brief account of their lives is given here.". Thus 45. gātbas 1958, 1432-52 45. gathas 1417-1430. For the explanation of the nature of all these types one may refer to the Introduction to the Nandi-Anuyoga (Mahavir Jain Vidyalaya Ed.), p. 49-53. 47, gathās 1545-1549 48. gāthās 1636 ff 49. This topic is included here because Lord Mahavira in his previous life was a son of Bharata who himself was a son of Lord Rşabha, 50. gathās 1789-1799 51. gathās 1800-1820 52. gåtbās 1821 ff. 53. gathäs 1973-2179; Detailed description of the subjeets dealt with in this portion of the text has been given in my Introduction to the Ganadharavāda, pp. 66-148 54. gathas 2440-2498 Page #20 -------------------------------------------------------------------------- ________________ the Religious Order (Pravacana= Sangha ) of Lord Mahāvira came into existence with the initiation of those eleven Brahmins. The Sāmāyika, the first chapter of the Avašyaka, is included in the preachings which Lord Mabāvira delivered before them. Thus ends the discussion about the Nirgamadvāra of Sāmāyika. Having left the discussion about Kşetradvāra which is due in order Ac. Jinabhadra discusses the Kaladvāra because kala (time) is an internal cause. Ac. Jinabhadra gives an etymology of the term kala and declares that kala is nothing but a mode of a substance. Its different names are due to its minor insignificant special features. Kāla (time) is treated of in nine different ways. In the Avaśyakaniryukti at one place occurs the statement 'pagadam tu bhāveņa' (Niryukti 503, Viseşā. 2502) and at another place occurs the statement 'ettha puņa adhikāro pamāņa-kalena.' Ac. Jinabhadra points out that these statements are not contradictory, It is so because the first statement means that Lord Mabāvira preached the Samāyika when he was in the kşāyika bhāva. Thus bhāvakala means kāla of the kṣāyikabhāva. (Avaśyakaniryukti gatha 519, Višeşa. 2556). The second statement means that Lord Mahāvira preached Sāmāyika in the Mabāsena woods in the morning of the eleventh day of the bright half of Vaisakha (AvNi. gā. 518, Višeşā. 2555 ). Thus the Niryukti itself removes the contradiction. Ac. Jinabhadra too follows the Niryukti. Moreover, he dec'ares that there is no difference whatsoever between bhāvakāla and pramanakala from the point of view of Kala as a substance; taey are identical. The different names that Kala has are due to some trifling different features. (Višeşā. gā. 2557-2559). In the Kșetradvāra it is clearly pointed out that the preachings of the Sāmāyika were first delivered in the Mahasenavana and then afterwards it was continuously preached at various places (2561). While explaining the term kşetra, Āc. Jinabhadra says that by the term kşetra one should understand Akasa (Space) which contains or gives room to all the substances (2560). In the Puruşadvāra there occurs an exposition of various divisions of puruşa enumerated in the Avašyakaniryukti (gā. 520, Vašeşā, 2562). At the end of this exposition it is stated that one should understand the proper person as the preacher or expounder of the Sāmāyika. Tirthankara and the gañadharas are regarded as the highly deserving or qualified persons to expound or propound it (2562-69). In the Karanadvāra Āc. Jitabhadra conducts a discussion on various senses in which the term kārana (cause) is employed under different situations, viz, nāma, stbāpanā etc. Here one finds an exposition of the Page #21 -------------------------------------------------------------------------- ________________ 14 problem of cause in various ways. This exposition is very important as it contains different views about the nature of a cause, expressed in different systems of Indian philosophy (ga. 2570-2543). The matter in hand is in fact to give an answer to the question as to why a Tirthankara preaches the Samay ika and as to why the ganadharas listen to and accept those preachings. The answer is as follows: Lord Mahavira bad bound the tirthankaragotranamakarma which he could experience and destroy by delivering sermons without any sense of drudgery. Taus to destroy a particular kırma he delivers discourses. And by listening to them one can attain the auspicious knowledge. This is the reason why ganadharas and others listened to his discourses (preachings) (2594-2601). In the Pratyayad vāra after having discussed the various senses in which the term 'pratyaya' is employed we are told that there are three pratyayas (causes) of the knowledge of the Samayika - the self, the teacher and the Scriptures. For a Tirthanakara the knowlege of the Samayika is self-caused (atmapratyaya). It is so because he has the direct realization of the nature of the self, that is, of the fact that he is an omniscient person. That is why he has not to rely on any other person for the knowledge. But for others all the three severally serve as the cause of the knowledge of the Samayika. They being not possessed of omniscience have to depend on either the teacher or the scriptures. Thus for the ganadharas (the chief disciples of a Tirthankara) the knowledge of the Samayika is not self-caused (atma pratyaya). They entered into discussion with Lord Mahavira and got their doubts remeved and thus they acquired the knowledge of the Samayika, having relied on the teacher (2612-2616). In the Lakṣaṇadvāra (gā. 2617-2650) twelve different ways of defining a thing are pointed out. And the Bhāṣya explains them. Form or structure possessed by all the murta dravyas (i.e. substances having physical qualities) in common is considered to be their defining characteristic. That common characteristic out of so many like existence, being a substance, etc. possessed by amurta siddhas (i.e. by liberated souls devoid of physical qualities), to which we direct our attention, will be looked upon by us as their defining characteristic. If we apply simply the term 'Siddha' to all of them then we shall be regarded as formulating the definition of a siddha without directing our attention to any common quality (existence, etc.) possessed by Siddhas (2628-2624). Again, it is estabilshed that origination and destruction are also the characteriz. ing features of a thing (2635-2642). It is suggested that five internal states (bhava) of a soul, viz. aupaśamikabhava (state due to subsidence Page #22 -------------------------------------------------------------------------- ________________ 15 of karmas), etc. constitute the bhavalakṣaṇa of the Samayika. And it is also pointed out that other definitions of the Sāmāyika are also to be formulated keeping in view the nama, etc. (2648-2650). In the Nayadvara (2651-2759) all the seven nayas (ways of approach) beginning with Naigama are dealt with at length. Nowhere we come across such an extensive exposition of the nayas, Here it is stated that so many are the nayas as are the modes of expression. This view is hinted at in the Avasyakaniryukti. We are told that all the nayas, taken singly, represent the para-samayas (otber creeds, partial truths). But they, when synthesized, represent Truth (2736). It is declared that each of the seven fundamental nayas has hundred divisions and hence in all there are 700 nayas. And we are told at this juncture that if the number of the fundamental nayas is five only then there would be 500 nayas in all. Thus the divisions of nayas are suggested here. Moreover, it is pointed out that one is liable to mistake the right for wrong and vice versa if one were to think without applying the methods of naya, nikṣepa and pren ane. Herce all these three methods should be applied while determining the nature of a thing or finding cut a solution of any problem (2744). In the Anumatadvara (kasya kim, anumatam) it is discussed as to which Samayika leads to liberation from a particular naya. It is already pointed out that in the nirdeśadvāra much space is devoted to the treatment of Samayika applying the method of naya (1508-1528). One is likely to consider this to be the reason why Samayika is not treated of here applying the method of nayas. But this is not the case because the Acaryas declare that while expounding the Dṛṣṭivada the application of the method of naya is necessary and inevitable but here it is not necessary. Again, it is stated that mostly the exposition is conducted applying the three fundamental nayas and that in the exposition the expositor should take recourse to one or more nayas according to the calibre of the hearers or readers; he may even remain satisfied with treating of the subject from one view-point only (2746-49). In the Samavataradvara too we are told that the method of nayas has not been applied to the exposition of Kalikaśruta. In olden days the exposition of a Sutra was conducted through all the four constituent methods of exposition, viz. carana, dharma, sankhya and dravya. It is so because at that time the Sutras were not considered to be separate or disconnected and hence a particular anuyoga (method) was not assigned to a particular Sutra. All the methods (anuyogas) were inseparably employed to the exposition of each and every Satra. But later on the Sutras were made separate and a particular method was applied Page #23 -------------------------------------------------------------------------- ________________ 16 to the exposition of a particular Sūtra (2750-2752). So long as the anuyoga was inseparable the discussion through the method of nayas was necessary. But when the four anuyogas were separated it became optional. It is traditionally accepted that looking to the calibre of the hearers one may or may not apply the method of nayas. At this juncture, following Ac. Bhadrabāhu Āc. Jinabhadra gives the history of the process how the apuyogas were separated (2755-2777). And at the end of this history he states that Ac. Aryarakṣita separated the four antyogas one from the other and established his pupil Puşyamitra as a leader of a group (gaņādhisa). The second act of his spiritual teacher disturbed Gotthamāhila who rejected the leadership of his guru and established a new minor sect of the Jaina Religion. In other words, he became a nihnava. Preceding him there had been six nihnavas. Hence at this juncture Ac. Jinabhadra deals extensively with seven nibpavas, the seventh being Gotthamabila. This portion too, like Ganadbaravāda, has acquired the position of an independent treatise (2778-8081). In the Niryukti seven nibnavas are mentioned.56 But Āc. Jinabbadra has added one more nihpava, Boţika,56 to them, making the number eight. Thus, in fact Ac. Jinabhadra discusses the views of eight nihnavas.“? It seems that there was a tradition to apply the term nihnava to a pupil who estranged himself from his spiritual teacher on account of his differences of opinion with his teacher. The term pihnava was mostly applied to that pupil only who, having left his own teacher, established an independent group of his own disciples. These groups should be regarded as mipor sects of Jaing Religion. The question as to which sāmāyika is regarded as the way to liberation by a particular naya is dealt with in the Anumatadyāra. According to the Rjusutranaya, etc. Caritra (Conduct) only is the cause of liberation because liberation takes place as soon as Caritra becomes perfect while it does not take place even though jñāna and darśana are perfect ( 3108-3114 ). But the synthesis of all the nayas is syādvāda. And hence jñāna, darśana and caritra all the three together should be regarded as the cause of liberation ( 3115 ). O ) Then follows the Kimitidvāra wherein the question as to what the Sāmāyika is is discussed. Here first the nature of Sāmāyika is discussed from the point of view of category. That is to say, the question is raised as to whether it is jiva ( soul-substance) or ajiva (non-soul substance) 55. Avakyakaniryukti gâthas 561, 567; Vibes, gåthis 2782, 8093 56, 8032-3092 57. 2778-3103. Summary of the views of the seven niknayas is given by me in the Sthânănga Samaväylága (Gujarati Translation). pp. 827-385, Page #24 -------------------------------------------------------------------------- ________________ or jivajiva or non-entity. Again, the question is raised as to whether it is a substance or a quality. In answer it is said that the soul in the state of a resolve that 'I refrain from all sipful activities' is itself Sāmāyika. And in the first great row this refreioment is with regard to the jivas only while in other great vows it is with regard to all the substances (8117-8124). From the point of view of substance it is to be regarded as a substance. But from the point of view of modes it is to be regarded as a quality. Here the question of identity or difference of substance and inodes is dealt with at length ( 3125-8156). In the Bhedadvāra (gā 3156-8161 ) the divisions of Sāmāyika, viz. Samyaktva- Sruta- and Cāritra- are mentioned. Again, the subdivisions of these three are enumerated. Ten sub-divisions of Sam yaktva-sämāyika are mentioned. Satra, artha and tadubhaya - these three are regarded as the types of srutasāmāyika. At this juncture we are asked to understand or to expound the remaining chapters of the Avaśyakasūtra ( 3157-8161 ) in this same way. We are told that Caritra-Sāmāyika is of three types ksāyika, etc. This Caritra Samāyika is again differently divided into five- Samāyika, Chedopasthāpys, etc. (3169). Unce again it is divided into two - desacaritra and Sarvacaritra. At this juncture it is suggested that in fact Caritra has infinite divisions (3160). 58 In the Kassadvāra the question as to who could be regarded as possessed of Sāmāyika is discussed. The person who is always engaged in the practice of samyama (self-control ), piyama (observances of lesser vows), tapa (penance) is regarded as possessed of Sāmāyika. Again, one who considers all the souls - whether trasa (mobile) or sthāvara (immobile)- to be equal is to be regarded as possessed of Sāmāyika. Samāyika of a monk (wbo has abandoned all the sinful activity) is far better than that of a layman. This is so because a layman cannot shun all the sinful and harmful activities. He is allowed to give consent to such activities. The discussion regarding all this is conducted here at length. The question as to where Sāmāyika can take place is discussed through 39 dvāras in the Kehimdvāra (8175-8285). In the Kesudvāra the discussion is about the subjects with respect to which one should perform Sāmāyika (gāthās 8286-8246). In the Kathamdvāra, it is described as to bow it could be acquired (3246-8273). In gathas 8274-76 we come across the discussion about the point as to how long it continues after its acquisition. 58. Here ends the second part of this edition, Page #25 -------------------------------------------------------------------------- ________________ 18 In the Katidvāra the question as to how many persons can acquire it is discussed (3277-87). In the Antaradvāra the question as to how much time required for reattaining it once having fallen from it is discussed (8281-89). In the Avirabadvāra there occurs a discussion regarding the time which the mundane souls have without Sāmāyika ( 3290-91 ). In the Bhavadvāra it is discussed as to for how many lives one cari continuously retain it ( 3292 ). In the Akarşadvāra there has been raised a question as to how many times one should perform it again and again in one life or in many lives in order to relish it. At this occasion an illustration given is that of a man taking a particular number of morsels for relishing the food. (8298-94). In the Sparśanadvāra the question as to how many space-points of Loka are touched by a soul possessed of Sāmāyika (3295-96) is discussed. In the Niruktidvāra the term 'sāmāyika' is etymologically explained. Here it is pointed out that one and the same term gives different senses when it assumes different genders and case-endings. Moreover, synonyms of the term 'sāmāyika' are enumerated and at the same time different types or divisions of the Samāyika are discussed (3297-3329). While giving an etymological meaning of the term 'Sāmāyika' Ac. Jinabhadra says that 'sama' means freedom from attachment and aversion and 'aya,' which is equivalent to "ayana'=(gamana), means attainment. Thus the term 'Samaya' means the attainment of the state characterised by freedom from attachment and aversion. And Samaya' and 'Samayika' are identical. The term 'samaya' means samyak (right) aya (attainment or acquisition). The soul having the attitude of Universal love (=samaya-samyak gamanadaya) towards all creatures is itself Samāyika (3305-3306). In the list of the synonyms of the term 'sāmāyika' are included even the terms 'samāsa' and 'sanksepa' (3300). This is so because the Sāmāyika is the essence of the 14 Pürvas (3309). In other words, it constitutes the piņdartha of the 14 Pürvas. The special qualifications of the eight persons entitled to perform the eight different types of Samāyikasuggested by eight synonyms of the term 'sāmāyika' - are described here in due order (3312-3829). With this Niruktid vara ends the Upodghataniryuki ( 3829 )." This point is suggested by the Acārya in the beginning of the Sutrasparsika59. Anugama is the fourth entrance (dvāra) to exposition (anuyoga). This anugama has two main divisions. viz. Niryukti-anugama and Suträpugama (966). This Niryukti-anugama is again divided into Niksepa- Upodgbāta- and Sutra-sparsikaniryukti-(967). And we are to understand that out of these three the upodghataniryukti-anugama ends here. Page #26 -------------------------------------------------------------------------- ________________ 19 niryukti (8880). The term 'sūtrasparšikaniryukti' means the exposition of the sutras. Hence now what is in hand is the exposition of the sutras contained in the Āvašykasūtra. Ac. Jinabhadra explicitly states that mangala in the form of the Pancanamaskāra should be regarded as a sūtra. Hence after having expounded the Pañcanamaskāra in the beginning, he expounds the sūtras related with the Sāmāyika (8381-3884). The expo. sition of the Peñcanamaskāra is detailed and extensive. Hence like the Gañadharavāda, this portion too has secured the status of an independent treatise (8385- ). The pafcanamaskāra has been expounded here through eleven dvaras beginning with the Utpattidvara (3835), 6 0 The summary of this portion of the text has been given by Pt. Sukhlalji in his "Pañcapratikramana'. Hence it is not necessary to repeat it. After Namaskārapiryukti there comes the Sāmāyikaniryukti wherein each and every pada of the text of the Sāmāyika is explained through the methods of Nikṣepa, etc. Here having pointed out the identity of an agent, an object and an instrument an evidence of the Scriptural text is given in support of the tenet that soul itself is sāmāyika. It is interesting to notice varied etymologies of the term 'bhante'. Again, the different etymological explanations of the term 'sāmāyika' are also given here. But all the etymologies ultimately establish that the meaning of the term 'sāmāyika' is nothing but mental equanimity. Having explained the Samāyika the author states that the Bhāsya on the Samāyika is fundamental one and the person who masters it gains the power of uuderstanding and interpreting any Sutra. The Visesavaśy kabhāşya is really an important philosophical work which every serious student of Indian philosophy should .study critically. Dept. of East Asian Studies University of Toronto Dalsukh Malvania Toronto (Canada) 12-12-68 60. The problem of the authorship of the Pañcanamaskarastra has been treated of in the Introduction to the Praiñapanastra, to be published very shortly by Shri Mahavira Jaina Vidyalaya, Boinbay. Therein the Svetāmbara and the Digambara views are discussed. Hence we refrain from discussing this problem here, Page #27 -------------------------------------------------------------------------- ________________ गा० १ ९०६ विषयानुक्रमः। [प्रथमो भागः] १ पीठिका-अनुयोगदारावतारः । गा० १-१०११ मङ्गलबादः १-७८] आवश्यकानुयोगकरणप्रतिज्ञा आवश्यकानुयोगद्वाराणि १ फलद्वारम् २योगद्वारम् ३ मङ्गलद्वारम् ज्ञानपञ्चकविवरणम् ७९-८३२] ४ समुदायार्थद्वारम् ५ अवयवार्थनिरूपणे उपक्रम-निक्षेप अनुगम-नयरूपानुयोगद्वारद्वारम् ८९९ ६ उपक्रमादिद्वाराणां भेदद्वारम् ९०५ ७ उपक्रमादिपदानां निरुक्तिद्वारम् ८ उपक्रमादिद्वाराणां क्रमप्रयोजनद्वारम् [१] उपक्रमद्वारं सामायिके ९१२-९५१ १ उपक्रमद्वारविषयसंक्षेपः २ उपक्रमे नामादिषड्विधो निक्षेपः ३ उपक्रमे आनुपूर्वी-नाम-प्रमाण-वक्तव्यता अर्थाधिकारसमवताररूपेषु षड्मेदेषु सामायिकावतारः ९३४ [२] निक्षेपद्वारं सामायिके ९५२-९६५ १ ओध-नाम-सूत्रसंज्ञानां निक्षेपः ९५२ [३] अनुगमद्वारं सामायिके ९६६-४३०९ १ नियुक्ति -सूत्ररूपो द्विविधोऽनुगमः ९६६ २ निक्षेप-उपोद्घात-सूत्रस्पर्शिकरूपेण निर्युक्त्यनुगमस्य त्रैविध्यम् ९६७ ३ उपोद्घातनियुक्तिप्रारम्मे उद्देशादिद्वारसंक्षेपः २ सामायिकोपोद्घातनियुक्तिः १०१२-३३२९ १०१२ २ सर्वानयोगनियुक्तिशास्त्रप्रारम्भः १०१७ तीर्थकरनमस्कारः १०२२ ४ गणधरवंश-वाचकवंशनमस्कारः ५ आवश्यकादिवशग्रन्थानां नियुक्तिकरणप्रतिज्ञा ६ प्रवचनोत्पत्तौ वृक्षादिरूपकं प्रासनिकम् (१) १०९१ ७ भगवतो महावीरस्य प्रवचनोत्पादने आध्यात्मिकविकासक्रमवर्णनम् १९८१ २०७१ Page #28 -------------------------------------------------------------------------- ________________ २१ १३६३ १३७५ १३८२ १४८२ १९८५ १४९५ १५०३ १५२९ १५४७ १९८७ २४९८ २५६० २५६२ २५७० २६०२ ८ सूत्रे प्रवचनैकार्थिकानि-इति प्रासङ्गिकम् (२) ९ प्रवचनकाथिकविभागः -इति प्रासङ्गिकम् ३) १० अर्थ व्याख्यानविधि(अनुयोगविधि निरूपणम् ११ उपोद्घातद्वारविधिवर्णनम् १ उद्देशनिक्षेपद्वारम् २ निर्देशनिक्षेपद्वारम् निर्देशे नयविचारः [द्वितीयो भागः] ३ निर्गमनिक्षेपद्वारम् निर्गमे भगवतो महावीरस्य निर्गमनिरूपणे तीर्थकराणां निरूपणम् । गणधरवर्णनम् [गणधरवादः १९९४-२४७९] ४ कालनिक्षेपद्वारम् ५ क्षेत्रनिक्षेपद्वारम् ६ पुरुषनिक्षेपद्वारम् ७ कारणनिक्षेपद्वारम् ८ प्रत्ययनिक्षेपद्वारम् ९ लक्षणनिक्षेपद्वारम् १० मयद्वारम् ११ समवतारद्वारम् । [निहववादः २७७८-३१०३] १२ अनुमतद्वारम् १३ किम्-इति द्वारम् - १४.. कतिविधम्-इति द्वारम् [तृतीयो भागः] १५ कस्य-इति द्वारम् १६ कुत्र-इति द्वारम् कुत्र इति द्वारे क्षेत्रादि-पत्रिंशद्वारैः विचारः १७ केषु-इति द्वारम् १८ कथम्-इति द्वारम् १९ कियच्चिरम्-इति द्वारम् २० कति-इति द्वारम् २१ अन्तरद्वारम् २२ अविरहितद्वारम् २३ भवद्वारम्. . २४ भाकर्षद्वारम् २५ स्पर्शनद्वारम् २६ निरुक्तिद्वारम् २६५१ २७५० ३१०४ ३११६ ३१५६ ३१६२ ३१७५ ३३७५ ३२४६ ३२७१ ३२७७ ३२८८ ३२९० ३२९२ ३२९३ ३२९५ ३२९७ Page #29 -------------------------------------------------------------------------- ________________ ३ सामायिक सूत्रस्पर्शिक निर्युक्तौ नमस्कारनिर्युक्तिः ३३३०-४०२० [ नमस्कारनिर्युक्तिः ३३३०-४०२०] १ नमस्कारस्य सूत्राभ्यन्तरत्वम् २. उत्पत्त्यादिद्वारैः नमस्कार विचारः १ उत्पत्तिद्वारम् २ निक्षेपद्वारम् ३ पदद्वारम् ४ पदार्थद्वारम् ५ प्ररूपणाद्वारम् प्ररूपणाद्वारे किं कस्य केनेत्यादि द्वारेर्विचारणा १ अर्हन्नमस्कारः २ सिद्धनमस्कारः ६ वस्तुद्वारम् केवलज्ञानदर्शनविषये क्रमयौगपद्यचर्चा ३ आचार्यनमस्कारः ४ उपाध्यायनमस्कारः ५ साधुनमस्कारः ७ आक्षेपद्वारम् ८ प्रसिद्धिद्वारम् ९ क्रमद्वारम् १० प्रयोजन द्वारम् ११ फलद्वारम् ४ सामायिक सूत्रनिर्युक्तिः ४०२१ - ४३०९ १ सामायिकसूत्रानुगमः २ सूत्रपदविच्छेदः १ करण नियुक्तिः २ भदन्तपदनिर्युक्तिः ३ सामायिकपदनिर्युक्तिः ४ सर्व पदनियुक्तिः ५ सावद्यपदव्याख्या ६ योग पदनिर्युक्तिः ७ प्रत्याख्यामपदभिर्युक्तिः ८ यावज्जीवमितिपदस्य निर्युक्तिः ९ 'त्रिविधं त्रिविधेन' इत्यस्य व्याख्या १० प्रतिक्रमामीत्यादिपदव्याख्या [४] नयद्वारं सामायिके ३३३१ ३३३५ • ३३३६ ३३७० ३३८६ ३३८७ ३३९१ ३३९१ ३४७० ३४७० ३५८४ ३७०९ - ३७५५ ३८९५ ३९०७ ३९१६ १९२७ ३९२८ ३९३६ ३९४८ ३९४८ ४०२१ ४०२५ ४०२६ ४१६५ ४२०३ ४२१० ४२२२ ४२२४ ४२२७ ४२३४ ४२४९ ४२९८ ४३१०-४३२९ Page #30 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रगणिक्षमाश्रमण विरचितं विशेषावश्यकभाष्यं कोट्यार्यवादिगणिरचित विवरणसहितम् । तृतीयो भागः । Page #31 -------------------------------------------------------------------------- ________________ सव्वाणुयोगमूल भासं सामाइयस्स जाऊण ॥ होति परिकग्मियमती जोग्गो सेसाणुयगोस्स ॥४३२९॥ -विशेषावश्यकभाष्य । Page #32 -------------------------------------------------------------------------- ________________ ॥ॐ नमो वीतरागाय ॥ श्रीकोटयार्यवादिगणिकृतसंपूर्तिरूपेण विवरणेन सहित .. श्रीजिनभद्रगणिक्षमाश्रमणविरचितं विशे षा व श्य क भा प्य म् । तृतीयो भागः ॥ ‘कस्य ? इति षष्ठीसम्बन्धमात्रे तच्चतुर्विधं सामायिकं यस्य यस्य भवति तदात्यायतेजस्स सामाणियो अप्पा संजमे णियमे तवे । तस्स सामाइयं होति इति केवलिभासितं ॥५८०॥३१६२॥ जो समो सवभूतेमु तसेसु थावरेसु य । तस्स सामाइयं होति इति केवलिभासितं ॥५८१॥३१६३॥ सावज्जजोगपरिर्वजणवा, सामाइयं केवलियं पसत्यं । गिहत्थधम्मो परमं तिणच्चा, कुज्जा बुधो आतहितं परत्था ॥५८२॥३१६४॥ जस्स गाहा । जो समो। सावज्जजोर्गमिति । सामानिक:--सन्निहितः-सन्नियुक्त आत्मा संयमे मूलगुणेषु, नियमे उत्तरगुणेषु, तपसि अनशनादिबहुप्रकारे सर्वकालव्यापारात् प्रमादवर्जनं यस्यैवंविधं तस्य जीवस्य सामायिक सम्पूर्णम् | 'इति'शब्दः सारप्रदर्शनार्थः। एतावते(त्) केवलिभाषितम् । 'भूत'शब्दो जीवपर्यायवचमः । स-स्थावरेषु जीवेष्वहिंस(सां) प्रति यः समः, तच्च सर्वसावद्ययोगपरिरक्षणार्थम् ॥३१६२-६४॥ केवलियं पडिपुण्णं परमं जेहं गिहत्थधम्मातो।। तं हितमितो परत्था सिवं परं वा तदत्था वा ॥३१६५॥ कैवलिकम् परिपूर्णम्, गृहस्थधर्मात् परमम्-ज्येष्ठम्, तद् आत्महितं परत्र परलोके । अथवा "शिवं परं तस्मिन् परत्र, तदर्थ वा परार्थम् ॥३१६५।। गिहिणा वि सव्ववज्जं दुविधं तिविधेण छिण्णकालं ते । कातव्चमाह सव्वे को दोसो भण्णतेऽणुमती ॥३१६६॥ एतत् साधुना ज्येष्ठधर्मस्थितेन कार्यम्, तस्मात् न्यूनेनापि सर्ववज द्विविध त्रिविधेन परिछिन्नकालम् 'यावत् योगं समापयामि' 'साधुसमीपे वा यावत्तिष्ठामि' इत्यादि कर्त्तव्यम्। ___अत्राह-गृहिणः सर्वप्रत्याख्यानं कुर्वतः को दोषो यन्निषिध्यते सर्ववर्जम् ? इति । उच्यते-अनुमतिव्यवछिन्ना तस्य । तस्माद् द्विविधमेव सम्भवति कृत-कारितप्रत्याख्यानम्, नानुमतिप्रत्याख्यानम् । दोषश्चायं प्रत्यवायकरः ॥३१६६॥ १ ईहे त। २ इई हे त। ३ गप्प को म हा दी। * °रिरक्ख को हेत। ५ 'त्यं दी हा। ६ गवि समा-इति प्रतौ । ७ समयः इति प्रतौ । ८ 'तम । ९ त् हे त। १० शिषं-इति प्रतौ। Page #33 -------------------------------------------------------------------------- ________________ ६१२ विशेषावश्यकभाष्ये [नि० ५८३सव्वं ति भाणितूणं विरती खलु जस्स सब्बिया णत्थि । सो सव्वविरतिवाती चुक्कति' सव्वं च देसं च ॥५८३॥३१६७॥ आहाणुमति व ण सो[२०८-द्वि०]कि पच्चक्खाति भण्णति ण सत्तो। पुबप्पयुत्तसावज्जकम्मसातिज्जणं मोत्तुं ॥३१६८॥ सव्वं ति भाणितूणं । आहाणुमति वण सो। अनुमतिमप्यसौ किमिति न प्रत्याचष्टे ? आह-यस्मादसौ पूर्वप्रयुक्तसावद्यकर्म मोक्तुं न शक्नोति । सत्-प्रियम्अनुकूलम् । सति भवं सातं सुखमुच्यते । सातमिच्छत्यात्मनः सातीयति-सुखायते इत्यर्थः । एवंविधो गृही महासर्वप्रत्याख्यानं कर्तृशक्तः, सावधयोगमनुमन्यमानस्वात् , स्वयं सावधयोगानुष्ठायिवत् ॥३१६७-६८॥ नन्वेवमागमविरोधः -- णणु तिविधं तिविधेणे पच्चक्खाणं सुतम्मि गिहिणो वि। तं थूलवधादीणं ण सबसावज्जजोगाणं ॥३१६९॥ ___णणु तिविधं तिविधेणं इत्यादि । सत्यम् , आगमे श्रूयते त्रिविधं त्रिविधेन गृहिणः प्रत्याख्यानं स्थूलप्राणातिपातप्रभृतीनां स्थूलसावधानाम्, न पुनः सर्वसावधयोगानाम् तस्मादेकदेशविरतौ 'त्रिविधप्रत्याख्यानमागमेऽभिहितम्' इति नागमबाधा ॥३१६९॥ तथा च दर्शयतिजति किंचिदप्पयोयणमप्पप्पं वा विसेसिँयं वत्थु । पच्चक्खेज्ज ण दोसो सयंभुरवणातिमच्छो व्य ॥३१७०॥ जति. किंचि० गाहा । यदि किश्चिदप्रयोजनं वालि(ल)काभक्षणादि काकमांसादि वा, अप्राप्यं वा स्वयम्भुरमणसमुद्रमत्स्यभक्षणादि, तत्स्यु(तत्सु)करमिति त्रिविधग्रहणमपि तत्र युज्यते ॥३१७०॥ जो वा णिखवितुमणो पडिमं पुत्तातिसंततिणिमित्तं । पडिवज्जेज्ज तओ वा करेज्ज तिविधं पि तिविघेणं ॥३१७१।। जो वा गाहा । गतार्था ॥३१७१॥ जो पुण पुवारदाणुज्झितसावज्जकम्मसंताणो । तदणुमतिपरिणतिं सो ण तरति सहसा णियत्तेतुं ॥३१७२॥ जो पुण गाहा । साध्यसाधनानुगमवचनम् ॥३१७२॥ "ति देसं च सव्वं च॥ त। २ मई हे, त। ३ पि को, वित। ति त्ति में को हे तं। ५ ण वि .जे। ६ 'सोऽवं जे। . "सितुं जे । ८ भूरमणा को हे, "रममा त।९ 'क्वमिको हे। Page #34 -------------------------------------------------------------------------- ________________ नि०५९० ] कुत्र ? इति द्वारम् । सामाइयम्नि तु कते सर्वणो इव सावो भवति जम्हा । एतेण कारणेणं बहुसो सामाइयं कुज्जा ॥५८४॥३१७३।जो ण वि वदति रागे ण वि दोसे दोण्ह मज्झयारम्मि । सो होति तु मज्झत्थो सेसा सव्वे अमज्झत्था ॥५८५॥३१७४॥ सामाइयम्मि तु । जो ण वि वति ॥३१७३-७४॥ ॥द्वारं कस्येति गतम् ।। कहिं ति चतुर्विधसामायिकस्य द्वयोस्त्रयाणां वा संभव इति ? । तत्र द्वाराणिखेत्त दिस काल गति भविय सण्णि उस्सास दिद्धि आहारे । पज्जत्त सुत्त जम्म ठिति वेय सण्णा कसायाऽऽऊ [२०९-५०]॥५८६॥३१७५। णाणे जोगुवयोगे सरीर संठाण संघतण माणे। लेस्सा परिणामे वेतणा समुग्घातकम्मे य ॥५८७॥३१७६॥ णिव्वेढण" "उव्यहो आसवकरणे" तथा अलंकारे । सयणासणठाणत्थे चक्कम्मते य किं कहि ।।दारगाधा२॥५८८॥३१७७॥ खेत दिस काल• इत्यादिद्वाराणि षट्त्रिंशदनुगन्तव्यानि ॥३१७५-७७॥ सम्म-सुतागं लंभो” उड्ढे" ये अर्धे य तिरियलोगे य। विरती मणुस्सलोए विरताविरती य तिरिएसु ॥५८९॥३१७८॥ पुग्धपडिवण्णया पुण तीमु वि लोएम णियमतो तिण्इं । चरणस्स दोसु णियमा भयणिज्जा उड्ढलोगम्मि ॥५९०॥३१७९॥ दारं॥ सम्ममुताणं लंभो। पुव्वपडिवण्णया पुण । ऊर्ध्वलोके मेर्बादौ, देवलोकेषु च जीवाः सम्यग्दर्शनं प्रतिपयमानाः तत्सहभावितया सम्यक्श्रुतमपि प्रतिपद्यन्ते । श्रुतज्ञानं तेषां सदा सन्निहितम्", सम्यग्दर्शनसभावात् श्रुतं भवतीति । एवं तिर्यग् १ समणो दी हा को हे म । २ ३१७३ गाथाया अनन्तरमेषा गाथा अधिकाजीवो पमायबहुलो बहुसो वि अ बहुविहेसु अत्थेसु । एएण कारणेणं बहुसो सामाइयं कुआ ॥ दी हा म । ३ दिसि को हे त, दिसा दी हा म । ४ गई है त। ५°ऊसा को हे त दी हाम। ६ ट्ठिमाहा को हे त दी हा म। ७ वेदे जे । ८ याउं को हे, याओ त, यायू जे । ९ "रिमाणो जे, माणं हे। १० णा यस हे त। ११ 'द्रण हे 'दृण त 'विट्टण दी 'विट्टण म । १२ 'मुध्वट्टे को हेत दी हाम। १३"रणं हे। १४ णवाण जे। १५ णटूठे को ढाणटूठे हे। १६ चकम हे, चंकम्मको दी हा म । चकम्मेते त । १७ लाभो को हे। १८ उद्बुमि अ को, उ8हेत दी हाम। १९ वत, च दी हा म। २० अहो म। २१°न्नतो म। २२ ते दर्शनाभावात् -इति प्रतौ । Page #35 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [नि० ५९१लोके संज्ञिनः पञ्चेन्द्रिया बहुप्रकाराः प्रतिपद्यन्ते । अधोलोके महाविदेहाधोलौकिकग्रामेषु नरकेषु च । विरतिः सर्वविरतिस्तु मनुष्यलोक एव । ते चाधोलोक-तिर्यग्. लोकवर्त्तिनो मनुष्याः लभन्ते । विरत्यविरतिः श्रावकधर्मः, तां मनुष्यास्तिर्यञ्चश्च प्रतिपद्यन्ते, तिर्यग्लोके च । पूर्वप्रपन्नकाः(कानां) पुनस्तृ(त्रि)त यमेतत् सम्यक्त्व-श्रुत-विरतिसामायिकानां(नि) त्रिष्वपि लोकेषु सम्भवन्ति । ऊर्ध्वलोके मेरुचैत्यक्न्दनं कुर्वन्ति विद्याधरश्रावकाः । सर्वविरतिसामायिकस्य चरणपूर्वप्रतिपनकाः तिर्यग्लोकाधोलोकयोनियमतः सम्भवन्ति प्रतिपत्तिस्थानमिति कृत्वा । ऊर्ध्वलोके तु चारणश्रमणाः संहरणतो वा नान्यत्रेति भजनीयाः । एवं क्षेत्रानुवाद उक्तः ॥३१७८-७९॥ दिश(म्)निरूपणायणामं ठवणा दविए खेत्त दिसा ताव खेत पण्णवए । सत्तमिया भावदिसा परूवणा तम्मैि कातव्या ॥५९१॥३१८०॥ णामं गाहा। नाम-स्थापने सर्वत्र तुल्ये । द्रव्यस्य दिग् , द्रव्येण निष्पन्ना, व्याद्वा आगता, द्रव्यमेव वा दिक् ॥३१८०॥ तेरसपदेसियं जं जहण्णतो दसदिसागिति दव्वं । उक्कोसमणंतपदेसियं च सा होति व्वदिसा ॥३१८१॥ एकेको विदिसा मज्झे य दिसासुमायता दो दो। केन्ति दसाणुगमण्णे दसदिसमेक्कक्कयं कातुं ॥३१८२॥ तण्णा दसदिसागारं जं रस्सं ति तो*ण दबदिसा । खेतदिसपतेसिषरुअगातो मेरु[२०९-द्वि०]मञ्झम्मि ॥३१८॥ तेरसपदेसियं जं । एक्केको विदिसासु मज्झे य । एकैकः प्रदेशो विदिक्षु, ते च चत्वारः प्रदेशाः, मध्ये च एक एव प्रदेशस्तेन सह पूर्वे जाताः पञ्च, शिक्षु, चतामा आयताकारेण स्थितौ द्वौ द्वा प्रदेशौ, तेऽष्टौ पूर्वे च पञ्च एवं मोदनप्रदेशिक द्रव्यं दिगनुगमं ब्रुवन्त्याचार्याः । अन्ये पुनर्दशदिशमेककै मध्यस्थितप्रदेशस्य कृत्वा वर्गयन्ति । तेषामेकादशप्रदेशिकं द्रध्यं तुम्बिकासहितं चक्राकार प्राप्नोति । सिद्धान्ते च चतुरस्रमुपायतेः । अतस्त्रयोदशप्रदेशिकमेव सर्वजघन्य · दशदिमा प्रस्थरमसामिति । उत्कृष्टमनेनाकारणान्तप्रदेशिकार । अस्य चालेखक मा होमवारसर्विहा प० हा म। २ तस्स को हे त दी। ३ "पिई को है। . दिसा त। ५ तन्न को हे त। Page #36 -------------------------------------------------------------------------- ________________ 101001 नि० ५९१] कुत्र ? इति द्वारम् । त्रिकबाहुकसमचतुरस्र नवप्रदेशिकं लिखित्वा चतसृष्वपि दिक्षु एकैकं सोपानवत् संवर्ध्य त्रयोदशप्रदेशिकं चतुरस्रं भवति । अथवा नगन। समकं च बाहुकचतुरस्रं पञ्चविंशतिप्रदेशं लिखित्वा चतसृष्वपि विदिक्षु प्रदेशत्रयं प्रदेशत्रयमपचीयते-एवं कोणचतुरस्रापनयनाच्छेषं त्रयोदशप्रदेशिकमवतिष्ठते । एक(व) द्रव्यदिक् । क्षेत्रदिक् पुनर्मेरुमध्याष्टप्रदेशिकरुचका बहिदिद्वयंत्तरश्रेण्या शकटोद्वि(द्धि)संस्थानाश्चतस्रो दिशः, चतसृणामप्यन्तरालकोणावस्थिता एकप्रदेशिकाः छिन्नमुक्तावलिसंस्थानाश्चत्वार एव विदिशः, ऊर्ध्वं चतुष्प्रदेशिकचतुरस्रदण्डसंस्थाना विमला, अधः एवंप्रकारा तमोदिक् ॥३१८३॥ तासां नामानि प्रसिद्धानिइन्दग्गेयी जम्मा य रिती वारुणी य वायव्वा । सोम्मा ईसाणीया विमला य तमा य बोद्धव्वा ॥३१८४॥ इंदा विजयहाराणुसारतो सेसिया पदक्खिणतो। अट्ठ वि तिरियदिसाओ उड्ढं विमला तमा चाधो ॥३१८५॥ इन्दग्गेयी गाहा। तापक्षेत्रदिग् अनियता, प्रज्ञापकदिग् अप्यनियतैव।।३१८४-८५॥ जेसि जत्तो सरो उदेति तेसिं तई दिसा पुव्वा । तावखत्तदिसाओ पदक्षिण सेसियाओ सि ३१८६ ॥ दारं ॥ पण्णवओ जदभिमुहो सा पुवा सेसिया पदेक्खिणतो ॥ दारं ॥ अटारस भावदिसा जीवस्स ममागमो 'जेसि ॥३१८७॥ जेसि जत्तो गाथा । स्फुटार्था । सप्तमी भावदिक् अष्टादशप्रकारा संक्षेपतः । दिश्यते अयममुकः संसारी यया सा भावदिक् ॥३१८६-८७॥ १ अत्र 'शकटोद्धि' शब्दो ज्ञेयः । आचाराङ्गनियुक्तौ (गा० ५९) "सगडुद्धीसंठिया इति पाठे स्पष्ट 'सगडद्धि'-'शकटोद्धि' शब्द एव प्रयुक्तः तथा कोट्याचार्यवृत्तौ (पृ. ७६२) 'सगडुद्धि' शब्द एव प्रयुक्तः । श्रीमलयगिरिसूरिरपि स्वावश्यकवृत्तौ (पृ० १३८) 'शकटोद्धि' शब्दमेव प्रयुक्ते । एवं स्थानाङ्गसूत्रे तृतीयस्थानस्य द्वितीयोद्देशके १६३सूत्रवृत्तौ (पृ. १३३ प्र.) 'सगडुद्धि' शब्द एव निर्दिष्टः । सूर्यप्रज्ञप्तिसूत्रे दशमप्रामृतान्तर्गते अध्मप्राभूतप्रामृते "रोहिणीणक्खत्ते कि संठिते पण्णत्ते ? सगडड्ढिसंठिते पण्णत्ते' इत्येवं निर्दिश्य तस्य वृत्तौ 'सगडद्धी' शब्द एव प्रयुक्तः । शकटस्य उद्धिः- शकटोद्धिः' अत्र 'उद्धि' शब्दः संस्कृतभाषायां न प्रचलितः तथापि देश्यभाषायां प्रचलित एव । गुजरातीभाषायाम् 'ऊंध' नाम्ना प्रसिद्धः शकटावयवः प्राकृतभाषायाम् 'उद्धि' शब्देन सूच्यते । ज्योतिःशास्त्रेऽपि रोहिणीनक्षत्रं शकशकारं प्रसिद्धम् । २ नरहको। ३ सोमा को। ४ वा को। ५ इमे गाथे प्रक्षिप्ते इति श्रीमलधारिहेमचन्द्रेण स्वविशेषावश्यकवृत्तौ सूचितम्-तच्चैवम् - "इदं च गाथाद्वय भाष्येष्वपि बहु लिखितं दृश्यते, प्रक्षेपोऽसौ संभाव्यते । पूर्वटीकायाम् मूलावश्यकटीकायां च भव्याख्यातत्वात"-पृ० १०७१ गा. २७०० वृत्तौ । ३१८४-८५ इमे. गाथे हे त प्रत्योर्न स्तः। ६ हवइ को हे तो ७ पयाहिण को हेत। ८ इदं ३१८६-३१८९ माथाचतुष्टयं हेप्रतौं नियुक्तिरूपेण दृश्यते। तच्च "इति नियुक्तिमाथाचतुष्टयार्थः" इत्येवम् आसां चतसृणां गाथानां वृत्तौ मल० हेम. लिखितवान् पु. १०७४-७५ गा०२७०३-२००४ । ९पयाहिणओ को हेत। १० जासु को, जेसुहेत। Page #37 -------------------------------------------------------------------------- ________________ ६१६ विशेषावश्यकभाष्ये [नि० ५९३पुढविजलाणलवाता मूलक्खंधग्गपोरबीया य । बितिचतुपंचिन्दिय तिरिय गारगा देव संघाता ॥३१८८॥ सम्नुच्छिमकम्माकम्मभूमगगरा तहतरदीवा । भावदिसा दिस्सति जं संसारी णियतमेताहि ॥३१८९॥ पुढवि० गाहा । गतार्था ॥३१८८-८९॥ खेत्तदिसासुं पगतं सेसदिसाओ पसंगतोऽभिहिता । संभवतो वा वच्चं सामइयं जत्य जं होज्न ॥३१९०॥ पुब्बादोया महादिसामु पडिवज्जमाणो होति । षुब्धपडिवण्णी पुण अण्णतरीर दिसाए भवे ॥५९२॥३१९१॥ छिण्णावलिहअगागि तिदिसासु [२१०-०]सामाइयं ण जं तासु । मुद्धामु णावगाहति जीवो ताओ पुण फुसेज्ज ॥३१९२॥ दार।। खेतदिसा मुं । पुव्वादीया। छिण्णावलि । उत्तानार्थाः । दिगद्वारं गतम् ॥३१९०-९२॥ ___ कालद्वारमिदानीम् । स च षड्विधः कालः-उत्सर्पिण्याम् , अवसर्पिण्यां च। सुषम पुषमा, सुषमा, सुमदुःषमा, दुषमसुषमा, दुःषमा, दुःषमदुःषमेति अवसर्पिण्याम् , अयमेव उत्क्रमेण उत्सपिण्याम् । तत्र सम्मत्तस्स सुतस्स य पडिवत्ती छवि हे वि कालम्मि । विरति विरताविरीति पडिवज्जति दोसु तिसु वा वि ॥५९३॥३१९३॥ सम्मत्तस्स इत्यादि । सम्यक्त्व-श्रुतसामायिक प्रतिपयते जीवः षड्विधेऽपि काले । [विरति]सामायिकम् विरल्यविरतिसामायिकं च प्रतिपयते द्वयोः कालयोस्त्रिषु वा कालेषु ॥३१९३॥ तत्प्रतिविभागार्थम्ततियातिसु तिमु ओसप्पिणीय उस्सप्पिणीय" दोमुं तु । णी "ओसप्युस्सप्पिणिकाले तिसु सम्म-सुत्ताई ॥३१९४॥ पलिभागम्मि चउत्थे चतुविधं चरणवज्जितमकाले । चरणं पि होज्ज गमणे सव्वं सम्वत्थ साहरणे ॥३१९५॥ ततियातिमु । अवसर्पिण्यां सुषमदुष्षमायां मरुदेवी सर्वविरति प्रतिपन्ना। ततो दुष्पमसुषमायां तीर्थकरप्रवृत्तिर्या(त्तिया)वद् दुष्षमेति त्रिषु कालेषु सर्वचरणप्रतिपत्तिः। १ जलजलणवा को है त। २ मूला खं है। ३ हुज्जा हे । १ 'व्वाइआ म । ५ उ को हे त म दी हा। ६ गागीदि को हे, 'गागीति त। . "सिज्जा है। ८ व्विधम्मि जे. 'विहमि दी हा, °विहम्मि म । ९ 'रई म । १. 'रई म । ११ णीए को हेत। १२ गोए हे। णीहत १३ तो-को त। ११ उसको त। Page #38 -------------------------------------------------------------------------- ________________ नि० ५९५] कुत्र ? इति द्वारम् । उत्सर्पिण्यां द्वयोरेव दुष्पमसुषमायां तीर्थप्रवृत्तिर्या(त्ति या)वत् सुषमदुष्षमाभाग इति द्वयोः कालयोर्नान्यत्र, नोत्सर्पिण्यवसर्पिणी देवकुरूत्तरकुरुषु, सुषमसुषमाप्रतिभागः । हरिवर्षरम्यकयोः सुषमाप्रतिभागः । हैमवतहैरण्यवतयोः सुषमदुष्षमाप्रतिभागः । एतेष्वकालेषु काललिङ्गाभावात् सम्यक्त्व-श्रुतसामायिकयोः प्रतिपत्तिः । महाविदेहे काललिङ्गसद्भावः कालश्चतुर्थः दुःषमासुषमाप्रतिभागः । तत्र चतुर्णामपि सामायिकानां प्रतिपत्तिः । यत्र पुनः कालप्रतिभागोऽपि नास्ति बाह्यद्वीपसमुद्रेषु असावकालः । अस्मिन् सर्वचरणवर्ज त्रयाणां सामायिकानां प्रतिपत्तिः, स्वयम्भुरमणमत्स्याः स्वयमेव देशविरतिं प्रतिपद्यन्त इति । एतस्मिन् काले संघ(ह)रणं प्राप्य स्वयं वा लब्धिसम्पन्नविद्यासामर्थ्यगमने सर्वचरणप्रतिपत्तिरपि । ॥३१९४-९५॥ ॥ एवं कालानुगमः ॥ अथ गतिं प्रत्यनुगमःचतुसु वि गतीसु णियमा सम्मत्त-सुतस्स होति पडिवत्ती । मणुए होति विरती विरताविरती य तिरिएम ॥५९४॥३१९६॥दारं॥ चतुसु विगतीसु । गतिचतुष्टयेऽपि द्वयोः सम्यक्त्वश्रुतयोः प्रतिपत्तिः । तिर्यग्गतौ त्रयाणाम्, देशविरतिसम्भवात् । मनुजगतौ चतुर्णामपि सामायिकानां प्रतिपत्तिः॥३१९६॥ भवसिद्धिओ तु जीवो पडिवज्जति सो चतुण्हमण्णतरं । दारं । पडिसेधो पुण अस्सण्णिभीसए संण्णिपडिवज्जें ॥५९५॥३१९७॥ भवसिद्धिओ गाहा । भव्या भविष्यन्ती सिद्धिरस्येति भव्यसिद्धिः, जीवनाद् जीवः सायुष्कः प्रतिपद्यते चतुर्णामपि सामायिकानामन्यतममे(मदे)कं सम्यग्दर्शनं व्यवहारनयात्, निश्चयनयान्नैकं सम्भवति, द्वयोरवश्यं युगपत्प्रतिपत्तिः, इतरयोईयोरन्यतरम्(त्) । अतः एवं चान्यतमशब्दे प्रयोज्येऽन्यतरग्रहणं सूत्रे । अभव्ये प्रतिषेध एव ॥३१९७॥ 'पुण'सदाऽस्सण्णी सम्म-सुते होज्ज पुव्वपडिवण्णो । मीसो भवत्थकाले सम्मत्त-चरित्तपडिवण्णो ॥३१९८॥ दारं ॥ 'पुनः'शब्दान्नोभव्यः नोअभव्यः मिश्रः सिद्धः । सोऽपि न प्रतिपद्यमानकः न पूर्वप्रतिपन्नः । अभव्यत्वं स्वभावादेव नास्ति सिद्धस्य, भव्यत्वं पुनरनुभूय तत्पर्यायविगमात् सिद्धपर्यायं प्राप्तः सन् नोभव्य उच्यते । एवंप्रकारः सर्वो मिश्रशब्दाभिधेयः। न केवलमभव्ये प्रतिषेधः किन्त्वन्यत्रापि असंज्ञिनि मिश्रे च सिद्धे प्रतिषेध एव । १ को प्रतौ नियुक्तिरूपेण नास्ति । २ य को है । ३ असं जे हे दी हा। . जो त । को प्रतौ नास्ति नियुक्तिरूपेण । ५ 'तम एक-इति प्रतौ । ६ हादस जे हे। ७ चारि हे। Page #39 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाज्ये [नि० ५९७संज्ञीति समनस्कः प्रतिपद्यते चतुष्टयमपि । 'पुनः'शब्दादसंज्ञी सम्यक्त्वश्रुते पूर्वप्रतिपन्नः सास्वादन उपपत्तिकाले भवेत् । नोसंज्ञी नोअसंज्ञी मिश्रो भवस्थकेवली सम्यक्वचारित्रे पूर्वप्रतिपन्नः ॥३१९८॥ उस्सासग णीसासग मीसे पडिसे ह[२१०-द्वि.]दुविध पडिवण्णो । दिट्ठीय दो गया खलु ववहारो णिच्छओ चेव ॥५९६॥३१९९॥ मीसो णो उस्सासगणीसासो तेहि जो अपज्जत्तो । होज्ज पवण्णो दोण्णि तु सेलेंसिगतो चरितं च ॥३२००॥ दारं ॥ उस्सासग णीसासग मीसे गाहा । उच्छ्वासकः निःश्वासक मानप्राणपर्याप्तिपरिनिष्पन्नः । स एव तया पर्याप्त्या अपर्याप्तौ मिश्रस्तत्र प्रतिपद्यमानकस्य प्रतिषेधः द्वयोः सम्यक्त्वश्रुतयोः, पूर्वप्रतिपन्नको भवेत्-'दुविध' इति द्विविधप्रतिपत्तिः । पर्याप्ते चतुष्टयमप्रतिषिद्धम् । उच्छ्वासनिःश्वासनिरोधे शैलेप्ती(शी)गतश्चारित्रमपि पूर्वप्रतिपन्न एव ॥३१९९-३२००॥ - दृष्टौ नयद्वयं व्यवहारनिश्चयो तत्रपढमस्सासामायिगी पडिवज्जति बितियगस्स सामयिगी। ववहारणिच्छयमतं णेयं मतिणाणलाभे" च ॥३२०१॥ पढमस्सासामायिगी। व्यवहारनयस्य-असामायिकी सामायिक प्रतिपद्यते। निश्चयनयस्य सामायिकी सामायिक प्रतिपद्यते । एतच्च मतिज्ञामलामे प्ररूपितम् - सम्मत्तणाणरहितस्स णाणमुप्पज्जति त्ति ववहारो। ‘णेच्छइयगयो भीसति उप्पज्जइ तेहिं सहितस्स" [गा० ४१२] ॥३२०१॥ आहारगो तु जीवो पडिवज्जति सो चतुण्हमण्णतरं । एमेव तु पज्जत्तो सम्मत्तसुते सिया इतरो ॥५९७॥३२०२॥ पुव्वपवण्णोऽणाहारओ दुगं सो भवन्तरालम्मि । चरणं सेलेसातिसु इतरो ति दुगं अपज्जत्तो ॥३२०३॥ दारं ।। आहारगो तु जीवो । पुव्वपर्वेण्णोऽणाहारी । आहारकः चतुष्टयं प्रतिपद्यते । पर्याप्तोऽपि चतुष्टयमेवेति । [अ]तिदेशात् अनाहारको भवान्तराले पूर्वप्रतिपन्नः सम्यक्त्व-श्रुते एतद्विकम् । केवलिसमुद्घातशैलेस्य(श्य)वस्थायां वा नाहारकः १ ऊसा को हे त। २ मीसग दी हा । मीसय म । ३ "सेहु को, "सेधो जे त, सेहो हे। इ दी हाम। ५ ऊसाको । ६°वण्णा त । ७ सेंलि को। 'गता जे । ९ मिश्रसूत्र इति प्रतौ । १० मयि त को हे। ११ भो को है त । १२ मण्णइ-प्रतौ । १३ य को हे त दी हा म । १४ 'ण्णाहा -प्रतौ Page #40 -------------------------------------------------------------------------- ________________ नि० ५९६ कुत्र' इति द्वारम् । चरणमेवैक प्रतिपन्नः । 'समत्तमुते सिया इतरो' त्ति पर्याप्तादितरः अपर्याप्तः । सोऽपि द्विकौवं पूर्वप्रतिपन्नो भवति ॥३२०२-३॥ सुप्तानुगमेणिदाय भावतो वि य जागरमाणो चतुण्हमण्णतरं । 'अण्डय तह पोते-जरोवादि दो तिण्णि चतुरो वा ॥५९८॥३२०४॥ निद्रांसुप्तो भावसुप्तश्च । जाग्रदपि निद्रौजागरः भावजागरश्च । तत्र निद्रासुप्तो भावसुप्तश्च मिथ्यादृष्टिर्न किश्चित् प्रतिपद्यते । निद्रासुप्तो भावजागरः सम्यग्दृष्टिः पूर्वप्रतिपन्नश्चत्वार्यपि, प्रतिपद्यमानको नास्ति, निद्राप्रमादसंक्लेशाद्वया(या)वृत्त(त)त्वात्। निद्राजागरो भावसुप्तो मिथ्यादृष्टिन प्रतिपद्यते, न पूर्वप्रतिपन्नः, निद्राजागरो भावजागरश्च पूर्वप्रतिपन्नश्चत्वार्यपि, प्रतिपद्यमानकश्चरित्रम्, चरित्राचरित्रं च ॥३२०४॥ सम्मट्ठिी किर भावजागरो दोणि पुचपडिवण्णो । होज्ज पंडिवज्जमाणो चरणं सो देसविरतिं च ॥३२०५॥ मिच्छो तु भावमुत्तो ण पवज्जति सोऽधवा णयमतातो । सम्मो वा मिच्छो वा णिच्छयववहार [२११-०]तोऽभिहितो॥३२०६॥ ॥ दारं ॥ चतुरो जरायुजम्मे होज्ज पवण्णो पवज्जमाणो वा ।। सेसे तिण्णि पवण्णो दोण्णि तयो वा पवज्जेज्ज ॥३२०७॥ दारं ॥ सम्मविट्ठी गाहा गतार्था ॥३२०५-७॥ उक्कोसाय ठितीये पडिवज्जंते य णत्थि पडिवण्णे । जहण्णमेणोकोसे पडिवैज्जे आवि पडिवण्णे ॥५९९॥३२०८॥ उक्कोसठितीकम्मो ण पवज्जतो ण यावि पडिवण्णो । आयुक्कोसे" दोणि तु पवज्जमाणो पवण्णो वा ॥३२०९॥ ण जहण्णाओ" "ठितीर पडिवज्जति णे पुव्वपडिवण्णो। सेसे पुचपवण्णो देसविरतिबज्जिते होज्जा ॥३२१०॥ दारं ॥ १ ए को दी हा, 'इ हे त म । २ अंडयं हे । ३ य पोय जराउय दी हा म। वादि तिग तिग चउरो भवे कमसो दी हा म । अस्या गाथाया उत्तरार्धस्य मूलपाठे तदर्थे च विशेषतो विचारणीयं वर्तते इति म. हे. वृ० पृ० १०८२ गा०२७१९ । ५ निद्राए गता जा-इति प्रतौ। ६ सय को हे। 'सिय त । ७ व जे । ८ "ण्णो को हे त दीहा। ९ मणुकों को हे त दी हा म। १० वज्जते को दी हाम। ११ य को दी हा म । १२ °सं को। १३ °उ को हे। १४ हिँ हे। १५ य हे त। १६ होज्ज हे। ७८ Page #41 -------------------------------------------------------------------------- ________________ ६२० विशेषावश्यकभाष्ये [नि ६००उक्कोसठितीकम्मो। [उक्कोसाय ठितीये], आयुर्वर्जानां कर्मणामुत्कृष्टस्थितौ वर्तमानः परमसंक्लेशत्वान्न किश्चित् प्रतिपद्यते, न वा पूर्व प्रतिपन्न(न्नः) तत्सहित एव परमसङ्क्लेशमनुप्रविशति । आयुष उत्कृष्टस्थितौ देवस्त्रयस्त्रिंशत्सागरोपमायुषः(युः) पूर्वप्रपन्नो द्वयम् , अधःसप्तमायां(म्यां) नारकः स्तोकायुःशेषः सम्यक्त्व श्रुते प्रतिपद्येत, पूर्वप्रतिपन्नो वा । अजघन्यानुत्कृष्टस्थितिः सर्वाणि प्रतिपद्यते, पूर्वप्रपन्नो वा भवेत् । जघन्यायुष्कस्थितिर्न प्रतिपद्यते, न पूर्व प्रतिपन्नः । 'सेसे पुव्यपवण्णो देसविरतिवज्जिते होज्जा' आयुर्वर्जशेषकर्मराशौ जघन्यस्थितिः त्रीणि सामायिकानि देशविरतिवर्जितानि पूर्वप्रपन्नो भवेत् , यत् कारणं श्रावकः उपशमश्रेणी क्षपकश्रेणी वा नारोहति विशुद्धतरगुणस्थाना[ऽना]क्रान्ते[:] ॥३२०८-१०॥ चतुरो वि तिविधवेदे चतुसु वि सण्णासु होति पडिवत्ती । "हेहा जघा कसाएमु भणियमिहई पि य तहेव” ॥६००॥३२११॥दार। चतुरो विगाहा । चतुरोऽपि त्रिषु [वेदेषु], चतसृषु संज्ञासु चतुर्णामपि प्रतिपत्तिः । ___ 'हेटा जघा कसाएसु भणियमिहइं पि य तहेव' "पढमिल्लुगाण उदये णियमा संजोयणाकसायाणं । सम्मइंसणलभं०" [गा० १२२३] "बिइयकसायाणुदए" [गा० १२२८] एवं "तइयकसायाणु०"[गा० १२३१] एवं संजलण."[गा० १२३५] अनुक्रमेणं सर्वाणि ॥३२११॥ संखेज्जाऊ चतुरो भयणा मुत सम्मऽसंखवासम्मि । ओघेण विभागेण य णाणी पडिवज्जते' चतुरो ॥६०१॥३२१२॥ दोसु जुगवं चिय दुगं भयणा देसविरतीय चरणे य । ओधिम्मि ण देसवतं पडिवज्ज[२११-द्वि०]ति होज पडिवण्णो ॥३२१३ ॥ दारं ॥ __ संखेज्जाऊ चतुरो । श्रुत-सम्यक्त्वयोरसङ्ख्येयायुषो भजना । सङ्ख्येयायुषां सर्वसम्भवः । 'ओघ' इति ज्ञानसामान्यम् । ज्ञानी चत्वार्यपि प्रतिपद्यते । विभागेन भाभिनिबोधिक-श्रुतज्ञानी युगपदेव 'द्विकम्' सम्यक्त्व-श्रुते, देशविरति-चरणयोजना। अवधिज्ञानी देशविरतिं न प्रतिपद्यते, पूर्वप्रपन्नो भवेद् गुणप्रत्यलयब्धेः ॥३२१२-१३॥ जिहा त। २ वणियं हे त दी हा म । ३ तह य इधयं पि त दी हा म । भणितं तध चेव इधई पि जे । १ सम्मसुयऽस को दी हा म। सम्मसुएऽसं हे। ५ 'वासाणं हे दी म, वामीणं त हा । ६ 'जई दी हा म । ७ 'रईए हे। .. होइ त हे। Page #42 -------------------------------------------------------------------------- ________________ नि ६०३] कुत्र ? इति द्वारम् | देसव्वतवैज्जं माणसे पवण्णो समं पि व चरितं । भवकेवले पवण्णो पुत्रं सम्मत्तचारितं ॥ ३२१४॥ दारं ॥ देसव्वतवज्जं । मनःपर्यायज्ञानी देशविरतिवर्ज त्रितयं पूर्वप्रपन्नः । युगपद् वा तेनैव सह चारित्रं तीर्थकरस्येव । भवस्थकेवलिः (ली) पूर्व प्रपन्नः सम्यक्त्व चारित्रे ॥ ३२१४ ॥ चतुरो वि तिविधजोगे उवओगदुगम्मि चतुरो पडिवज्जे । ओरालिए चतुक्कं सम्मसुत विउव्विते भयणा ||६०२॥३२१५॥ चतुरो वितिविधजोगे । ओघेन एकस्मिन् द्वयोः त्रिषु वा योगेषु चतुष्टयमपि प्रतिपद्यते । उपयोगद्वयेऽप्येवमेव । ६२१ अथ विभागशः—औदारिककाययोगी चतुष्कम् । वैक्रिययोगी सम्यक्त्व श्रुते भजनया प्रतिपद्यते, पूर्वप्रपन्नो वा चतुर्णामपि । आहार [क] तैजस-कार्मणयोगी देशविरतिवर्जत्रयाणां पूर्वप्रपन्नः, विशुद्धसंयतस्य तल्लाभात् । साकारोपयोगे चतुष्टयस्यापि प्रतिपत्तिः । एवमनाकारोपयोगेऽपीति ॥ ३२१५ ॥ अत्र चोद्यम् सव्वाओ लद्धीओ जति सागारोवयोगभावम्मि । इध कधमुवओगदुगे लब्भति सामाइयचतुक्कं ? ॥३२१६॥ सव्वाओ लद्धीओ । 'उपयोगद्वयेऽपि चतुष्टयप्रतिपत्तिरुच्यते' इत्यागमवचनान्तरेण बाध्यैते । अनाकारोपयोगे सामायिकचतुष्टयलब्ध्या न भवितव्यम् लब्धित्वात्, शेषलब्धिवत् ॥३२१६॥ अत्रोच्यते सो र नियमो 'पडिवढमाणपरिणामयं पति इधं तु । जोsवहितपरिणामो लभेज्ज स लभेज्ज 'बितिए वि ॥३२१७॥ सो इर नियमो । स किल नियमोऽधिकारवशात् परिवर्द्धमानपरिणामकं जीवं प्रति, नावस्थित परिणामम् । कुत एतत् ! इति चेदुच्यते - 'किल' शब्द: आगमान्तरसम्प्रदायाविच्छेदसंसूचनार्थः । परिवर्द्धमानपरिणामाधिकारे चैतत् सूत्रम् -'सव्वाओ लीओ सागरोवयोगभावम्मि'[३२१६] इयं च सामायिकचतुष्टयलब्धिरुपशमश्रेण्यां मोहनीयोपशमात् सम्यक्त्वचारित्रलब्धेः । उपशमश्चावस्थितपरिणामता जीवस्य तस्माद् १ मज्जत । २ हे प्रतौ नास्ति । ३ तुर त । ४ साध्य अना - इति प्रतौ । ५ किर को है । ६ अमा को । ७ परिवट्टमा त । ८ बीए को हे त । ९ जीवस्य तस्य तस्मा - इति प्रतौ । Page #43 -------------------------------------------------------------------------- ________________ २२ विशेषावश्यकभाष्ये नि०६०३योऽवस्थितपरिणामो लभेत सामायिकं सोऽनाकारोपयोगकालेऽपि लप्स्यते, लब्धित्वात् , केवलदर्शनलब्धिवत् । नन्वयमनैकान्तिको हेतुः, शेषलब्धीनाम[ना]कारोपयोगकालाभावात् , सप(त्य)मेवैतत् , पूर्वप्रमाणानकान्तिकेनैव दूषणोद्भासनम् न साधर्म्यसमं जात्युत्तरम् , किं तर्हि ! तुल्यप्रत्यवस्थानात् स्पष्टमेवोत्तरमिति । नन्वेवं सर्वलब्धीनां साकारोपयोगलाभसूत्रमनर्थकम् । उच्यते-उभयमप्यागमवचनम्, तत् शेषलब्धीनां प्रायोवृत्त्यर्थम्., प्रायोवर्द्धमानपरिणामो लब्धिमाक् इतरस्त्ववस्थितपरिणामो यदृच्छया उपशमसम्यक्त्वलाभकाल एवेति उभयं सार्थकम् ॥३२१७॥ तत इदं गाथाद्वयम्-- पाय च वड्ढमाणो लभते सागारगहणता तेण । इतरो यु जैधिच्छाए उवसमसम्मादिलामम्मि ॥३२१८॥ ऊसरदेसं दड्ढेल्लयं च 'विज्झाति वणदवी पप्प । इय मिच्छस्स अणुदए उसमसम्मं मुणेतव्वं ॥३२१९॥ पायं च वड्ढमाणो। ऊसरदेसं । गतार्थम् ।।३२१८-१९॥ आगमान्तरप्रदर्शनार्थ चउवसामगसेढिगतस्स होति उवसामयं तु सम्मत्तं । जो वा अक[२१२-०]ततिपुंजो अखवितमिच्छो लभति सम्मं ॥३२२०॥ जं मिच्छस्साणुदयो ण हायते तेण तस्स परिणामो । जं पुण सयमुवसंतं ण वड्ढते तेण परिणामो ॥३२२१॥ उवसामगसेविगतस्स । जं मिच्छस्साणुदयो । कृतकरणाऽकृतकरणा च उपशमश्रेणिरिति चागमः सूचितो भवति ॥३२२०-२१॥ दुगपडिवत्ती वेउवियम्मि सव्वाई पुचपडिवण्णो । देसव्वतवज्जाइं आहारादीसु तीसुं तु ॥३२२२॥ दारं ॥ दुगपडिवत्ती। गतार्था ॥३२२२॥ सम्वेसु वि संठाणेसु लभति एमेव सव्वसंघतणे । दारं । उक्कोसजहण्णं वज्जितूण माणं लमे मणुओ ॥६०३॥३२२३॥ ण जहण्णोगाहणयो पवज्जते हो ज दोण्णि पडिवण्णो । उक्कोसोगाहणओ दुधा वि दो तिणि तु तिरिक्खो ॥३२२४॥ दारं॥ ', '' को है । २ ‘णे को । ३ उ को है । ४ जई को है त । ५ बड़े को, दढि' हे त । ६ व° को हे । ७ सामियं जे । ८ माणे हे । ९ दोपण होज्ज़ को हेत। Page #44 -------------------------------------------------------------------------- ________________ नि० ६०७ ] कुत्र ? इति द्वारम् । सव्वे विसंठासु । ण जहण्णोगाहणयो । उत्तानार्था ॥३२२३-२४॥ सम्मत्तसुतं सव्वासु लभेति सुद्धासु तीसु य चरितं । goaपडिवण्णओ पुण अण्णतरी तु लेस्साए || ६०४॥३२२५॥ सम्मत्तसुतं सव्वासु । लेश्यायामनुगमे सम्यक्त्व - श्रुतयोर्लाभः सर्वासु लेश्यासु, चारित्रस्य देशविरतेश्च शुद्धासु तिसृषु पीता (त) - पद्मा (भ)- शुक्ला, पूर्वप्रपन्नकोऽपि सर्वास्वेवान्यतरग्रहणात् ॥३२२५॥ ६२३ णु मतिसुतातिलाभोऽभिहितो सुद्धासु तीसु लेस्सासु । सुद्धा सुद्धा य कधमिध सम्मत्तसुतलाभो ? ॥३२२६ ॥ णु मतिसुताति । ननु मतिश्रुतज्ञानलाभाधिकारेऽभिहितम् - शुद्धासु तिसृषु च प्रतिपद्यमानकः, इह कथं सर्वासु लभइ (ते) इत्युच्यते ! ॥ ३२२६॥ सुर-णेरइएस दुगं लब्भति ते दव्वलेस्सया सच्वे । 1 णासु भावलेस्साधिकता इह दव्बलेस्सा तुं ॥ ३२२७॥ दारं ॥ सुर-णेरइएसु । नन्वेतदपि भवताऽऽगमवादिना स्मर्त्तव्यं गत्यनुवादे देवगतौ च नरकगतौ च द्वितयं लभते सम्यक्त्व श्रुते । ते च सर्वेषु नारका द्रव्यलेश्यया वर्णिता:नारकाः कृष्णनौलक (का) पोतलेश्याः । देवनिकायः " तृतीयः पीतलेश्य:" [ तत्त्वार्थ • ४. २ ] तत उत्तरम् विशुद्धतरलेश्या मिथ्यादृष्टयश्चेति, तत्र कथमिति सन्देह एव । तस्मात् सर्वसन्देहेषु “व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादि (द) लक्षणम्" इति । ज्ञानाधिकारे भावलेश्याः प्रकृताः, इह सामायिकाधिकारे द्रव्यलेश्येति सर्वासु द्वव्यलेश्यासु ॥३२२७॥ [२१२ - द्वि०] वर्द्धते परिणामे पड़िवज्जति सो चतुण्हमण्णतरं । एमेवमि वि हायंति ण किंचि पडिवज्जे ||६०५ ॥ ३२२८ ॥ दुविधाए वेतणाए पडिवज्जति सो चतुण्हमण्णतरं । दारं । असमोतो व एमेवं पुण्त्रपडिवण्णए भयणा ||६०६ || ३२२९|| दारं || वर्द्धते परिणामे । दुविधाए । उत्तानार्था ॥ ३२२८-२९।। दव्वेण य भावेण य णिव्वेढें तो लभेज्ज अण्णतरं । दारं । ree अणुब्वट्टे दुर्ग, तिगं चैउरं सिउवैट्टे ॥ ६०७॥३२३०॥ १ लहेइ को । २ ओ को हे । ३ वढि हे म । 'वहिते मि जे । ४ य जे । ५ ते जे हे । ५ म० हे० ० पृ० १०९१ इयं ३२२८ गाथा भाग्यरूपा । ६ चिह्नाइ तम । ७ तो को, इन्तो त हन्तो हे, विइढितो दी । ८ तो चउण्ह मण्ण० को हे हा दी मत । ९ दुर्गं दी हा । १० चक्कं दी हा । ११ चटक्कं सिया तु दी जे हा, चउरो को हे म, चउगे सि । १२ उबदे जे । Page #45 -------------------------------------------------------------------------- ________________ ६२४ विशेषावश्यकभाष्ये [नि०६०८कम्म उव्वे ढेन्तो पवैज्जति विसेसतो तदावरणं । दव् कम्म पदेसे भावे कोधाति हावेन्तो ॥३२३१॥ दारं ॥ दव्वेण य भावेण य । द्रव्यनिर्वेष्टनं कर्मप्रदेशविसंघातः। भावनिर्वेष्टनं क्रोधादिहापनम् । तत्र सर्वमपि कर्म निर्वेष्टमानश्च(ष्टयंश्च)तुष्टयं लभते । विशेषतस्तु तदावरणम्-ज्ञानावरणं श्रुतसामायिकस्य, मोहनीयं शेषाणां त्रयाणाम् । सूत्रगाथायाः पश्चार्धम् णरएसु अणुव्वट्टे दुग तिग चउरं सिउबट्टे । नारकेष्वनुद्वत्तस्तत्रस्थ एव द्विकं लभते । तस्मादुद्वृत्तस्तिर्यक्षु मनुष्येषु ना(चा)गतः स्यात् त्रिकम् स्याच्चतुष्कमपि लभते ॥३२३०-३१॥ नरकोपलक्षणमात्रेण भाष्यगाथासु विशेषविवरणम्तिरिएमु अणुव्वढे तिगं चउक्कं सिया तु उव्वट्टे । मणुएमु अणुव्वट्टे चतुरो 'वि तिथ सिउबट्टे ॥३२३२॥ देवेसु अणुव्वट्टे दुगं ति" चतुरं सिया । उव्वट्टे । उव्वट्टमाणओ पुण सव्वो वि ण किंचि पडिवज्जे ॥३२३३"दा।। तिरिएमु अणुव्व? । देवेसु अणुचट्टे । उत्तानार्था ॥३२३२-३३॥ णीसवमाणो जीवो पडिवजति सो चतुण्डमण्णतरं । पुव्वपडिवण्णओ पुण सिय आसवओ व "मीसो वा॥६०८॥३२३४॥दारं। __णीसवमाणो इत्यादि । निश्रावयन् कर्म निर्जरयन् चतुर्णामन्यतमं(मत्) प्रतिपद्यते । आश्ना(स्ना)वकः कर्मोपाददते अतः न प्रतिपद्यते । पूर्वप्रपन्नकस्तु स्यात् मिश्रः किञ्चिन्निश्रावयति किञ्चिन्न निश्रावयतीति असावप(पि) स्यात् पूर्वप्रपन्न एव, प्रतिपद्यमानको नास्ति संक्लिश्यमानत्वात् ॥३२३४॥ इदानीमलङ्कारानुगमःओमुक्कमणोमुक्को "ओमुंचंते य केस[२१३-०]लंकारे । पडिवज्जेज्जण्णतरं सयणादीण पि एमेव ॥६०९॥३२३५॥ कहिं ति गतम् ॥ १ निव्वेढन्तो को, निव्वेद हे, निच्चे त। २ पडिव को त । ३ दवं हे त । ४ य म । ५ व को, ति दी हा म। ६ वि दुगं तु दी हा म। . 'यं सिया तु जे । 'यति त । दीपिकायाम् नियुक्तिरूपा । ९ दुगको हे। १.तिग चको त। दीहा म प्रतिषु 'तिग' मास्ति । ११चउरो सिं को, चउक्कं सिंदी हाम। १२ य म । १३ दीपिकायाम् नियुक्तिरूपा तथा इदं ३२३२-३३ गाथाद्वयं म• हे. वृ० पृ० १०९२-९४ निर्युक्तरूपं निर्दिष्टम् कोटपा. वृ० पृ०७७. नियुक्तिरूपेण मुद्रितं च। १४ नीसवओ को हेत दी हाम। १५ तेः .नन-इति प्रतौ। १६ उम्मु कोहेदी । १७ मणुम्मुक्के कोहे दी। १८ उम्मुं को दी हा, उम्मुच्च हे त म । १९ समलं दी म । २० दीपु त । Page #46 -------------------------------------------------------------------------- ________________ ६२५ नि० ६१०] केषु ! इति द्वारम् । अलङ्कारो भूषणानि । यद्वा अन्यत् शोभार्थ केश-वस्त्र-ताम्बूल वर्णकाऽअनादि विमुञ्चन् मुक्तालङ्कारः, सालङ्कारो वा अन्यतम(मत्) प्रतिपद्यते। तत्रोदाहरणम् ॥३२३५॥ सव्वगतं सम्मत्तं 'सुते चरित्ते ण पज्जवा सव्वे । देसविरतिं पडुच्चा दोण्ह वि पडिसेवैणं कुज्जा ॥६१०॥३२३६॥ एकं पि ण सद्दहतो जं दवं पज्जवं व मिच्छत्तं । विणिउत्तं सम्मत्तं तो सवंहव्वभावेसु ॥३२३७॥ जिनाज्ञा' च । तस्मादशेषज्ञेयरोचनात्.सर्वद्रव्यपर्यायविषयसर्वगतं सम्यक्त्वम्, श्रुत-चारित्रे वर्णितन्यायेन सर्वद्रव्यविषये न तु सर्वपर्यायव्यापिनी ॥३२३६-३७॥ यस्मात्णाणभिलप्पेसु मुतं जम्हा ण य दव्यमणभिलप्पं ति । सव्वद्दव्वेसु सुयं तम्हा ण तु सधभावेसु ॥३२३८॥ बितिय-चरिमव्वताइं पति चारित्तमिह सम्बदव्वेसु । ण तु सव्वपज्जवेसुं सव्वाणुवओगभावातो ॥३२३९॥ णाणभिलप्पेसु मुतं । बितिय-चरिमव्वताई। स्पष्टार्था ॥३२३८-३९॥ श्रुतवत् चारित्रमपि सर्वद्रव्यविषयं सर्वपर्यायानुपयोगादिति उक्तमागमोक्तोपपत्त्यैव न घटते । यस्मात् णणु सव्वणभपदेसाणंतगुणं पढमसंजमहाणं । छविधपरिचड्ढीए छट्ठाणासंखया सेढी ॥३२४०॥ णणु सव्वणभ० । नन्वेतत् सर्वसम्मतम्-अनन्तानि संयमस्थानानि । तत्र प्रथम पर्यायसंख्या निर्दिष्टं सर्वाकाशप्रदेशसंख्याया अनन्तगुणम् , ततो द्वितीयादीनि स्थानानि अनन्तगच्छगतानि षविधपरिवृद्धया षट्स्थानपतितानीति प्रायशः सर्वपर्यायात्मकत्वात् सर्वप्रकृष्टसंयमस्थानं दुर्लक्षम् किं पुनः सर्वाणि समुदितानि ! ॥३२४०॥ तस्मात्अण्णे के पज्जाया जेऽणुवयुत्ता चरित्तविसयम्मि । जे तत्तोऽणंतगुणा जेसिं तमणंतभागम्मि ॥३२४१॥ १ सुय हे। २ सेहणं को हे त दी हा म । ३ असं को। १च को। ५ सव्वं हे त । ६ अत्र किश्चित् त्रुटितमिति भाति । ७ तत्र इति प्रतौ । । तयं को है। ९ मसव्वा इति-प्रतौ। १० °रिको त । ११ यामम इति प्रतौ । - Page #47 -------------------------------------------------------------------------- ________________ ६२६ विशेषावश्यकभाष्ये [नि० ६१०अण्णे के पज्जाया इत्यादि । केऽन्ये पर्याया अनुपयुक्ता ये तस्मात् संयमस्थानकण्डकादनन्तगुणास्तच्च तेभ्योऽनन्तभागे वृत्तमिति ? 'किम्'शब्द आक्षेपे, नैव ते सन्तीत्यभिप्रायः ॥३२४१॥ इदमाशङ्कितपूर्वपक्षं चोदकवाक्यमेव-"अण्णे केवलगम्म त्ति ते मती"। अथवा आज़ायदेशीयवचनमन्तराले चोदकपक्षोत्तरप्रदानाय-अन्येऽपि सन्ति पर्यायाः, ते च केवलज्ञानविषयाः भवतोऽस्मदादीनां चाविषय'या) इत्यर्थः । तत्र चोदक आचार्यदेशीयमुपालभते अण्णे केवलगम्म ति ते मती ते 4 के तदभहिया । एवं पि होज्ज तुल्ला गाणंतगुणतणं जुत्तं ॥३२४२॥ ___ अण्णे गाहा । दुर्बुद्धिरेषा, सर्वाकाशप्रदेशेभ्योऽनन्तगुणाः सर्व एव पर्याया एव। ततस्ते स्तोकाः, तेभ्योऽधिकाः नैव ते सन्ति । आचार्यदेशी आह-ननु ज्ञेयपर्याया एवं गृहीता भवन्तु, ज्ञानं केवलं तत्प्रकाशकं तेभ्योऽन्यदस्तीति केवलज्ञानपर्यायास्तेभ्योऽप्यधिका एव इति व्याख्यानात् । चोदक आह-एवमपि व्याख्याने ज्ञान-ज्ञेययोस्तुल्यपर्यायत्वात्तुल्या भवेयुस्ते, नानन्तगुणता युज्यते ॥३२४२॥ अथवा आचार्यवचनम्-द्वाभ्यामपि भवद्भयां न ज्ञातः सूत्राभिप्रायः । यस्मात्सेढी सणाणदंसणपज्जाया तेण[२१३-द्वि०]तष्पमाणा सा । इध पुण चरित्तमेत्तोक्योगिणो तेण ते थोवा ॥३२४३॥ सेढी सणाणदंसणपज्जाया। याऽसौ संयमस्थानश्रेणिनिरूपिता सा सर्वा(ब)ज्ञेयपर्यायज्ञानपर्यायसहितैः परिपूर्णास्त(र्णा त)त्प्रमाणा सर्वाकाशप्रभेदानन्तगुणा । इह फुनधारित्राधिकारे चारित्रमात्रोपयोगिन एव ग्रहण(णीय)धारणीयद्रव्यपर्यायाः विवक्षितास्तस्मात्ते स्तोकाः सर्वपर्यायाणामनन्तभागे वर्तन्त इति न कश्चिद्विरोधः ॥३२४३।। एवमपि पुनरुक्तमेतत्--- णणु सामाइयविसयो 'कि'दारम्मि वि परूवितो पुव्वं । किंध ण पुणरत्तदोसों होज्ज ? इधं को विसेसो वा ? ॥३२४४॥ णणु सामाइय० इत्यादिगंतार्था ॥३२४४॥ "लि' को त हे। २ वि को हे त । ३ "तिया जे त । १ ततस्ते का केइति प्रतौ। ५ 'यणा हे। 'डीइ णात । ६ पुव्विं हेत। कह त हे। दोसा त। Page #48 -------------------------------------------------------------------------- ________________ नि० ११२] कथम् ? इति द्वारम् । उष्यते किं तं ति जातिभावेण तत्थ इध णेयभावतोऽभिहितो । st विसयविस तो तत्थाभेदोवयारो ति || ३२४५ || 'सु' त्ति गतम् । किं तं ति जाति० गाहा । किं तत् ? इति तत्र सामायिक जातिमात्रमुक्तम् “विषयविषयिणोरभेदेन । इह पुनरस्य सामायिकस्य 'किं' द्वारे द्रव्यत्वगुणत्वनिरूपितस्य ज्ञेयभावेन विषय उच्यते, विषयविषयि भेदनिर्देशादिति न पुनरुक्तदोषः । 'केषु' इति विषयः सप्तम्यन्ते[न] निर्दिष्टः ॥३२४५॥ कथम् ? इति लाभप्रकाराख्यानम् - माणुस्सखेतजाती कुलरुवारोग्गमायुगं बुद्धी । हसद्धसंजय लोगम्मि दुलभाई ॥ ६११॥३२४६॥ चोलग पास घण्णे जूए रतणे य सिमिण चक्के य । चम्म जुगे परमाणू दस दिहंता मणुअलंभे ||६१२|| ३२४७॥ इंदिली वित्तणा य पज्जत्ति' णिरुवहत खेमं । रोगं सद्धा गाहग उवओग अट्ठो य ॥ ३२४८ ॥ लपि माणुसतं खेत्तं जोगमतिदुल्लभं भुज्जो । लडुं ते दो वि पुणो सुदुल्लभा सोभणा जाती ॥३२४९ ॥ एवं पुण्यं पुव्वं लडुपि तदुत्तरं पुणो दुर्लभं । माणुस्सादीणं सुदुल्लभं तेण [२१४- प्र० ] सामइयं ॥३२५०|| मासादि दुल्लभक्क्कं जध तधेन्दियादीणि । पत्तेयं पत्तेगं दस दितोवणेयाई || ३२५१|| जध समिला पन्भट्ठा सागरसलिले अणोरपारम्मि | पविसेज्ज जुगंच्छिदं कि वि भ्रमंती भमंतम्मि || ३२५२ ॥ ६२७ १ 'हियं को हे त । २ सवणो दी हा, सवणु म । ३३२४६ गाथातः ३२७३ गाथापर्यन्ताः अष्टाविंशतिर्गथाः हे प्रतौ न मुद्रिताः परन्तु २७६० गाथाया वृत्तौ पृ० १०९७ तासां निर्देशः कृतः । तथा एता एव अष्टाविंशतिर्गायाः निर्युक्तिरूपा इति त प्रतौ निर्देशः । ४ जुत्ते जे, जुए दी । ५ सुमि को दी हा म । ६ ती दी। इयं ३२४८ गाथा “अन्यकर्तृकी" इति को० ० पृ० ७७९ । ७ निरूषय खें दो । ८ वाता जे । धायं घ्रातम्सुभिक्षम् । ९ दी हा म प्रतिषु इयं गाथा ३२४७ गाथातः पूर्वम् । १० जुग्गछि दी हा म। ११ कह दी हा म । १२ को दो हा म प्रतीषु इयं निर्युक्तिगाथा । तथा दी हा म प्रतीषु इयं गाथा ३२५३ गाथाया अनन्तरम् । ७९ Page #49 -------------------------------------------------------------------------- ________________ ६२८ विशेषावश्यकभाष्ये [नि० ६१३पुचते होज्ज जुगं अवरते तस्स होज्ज समिला तु । जुगछिद्देम्मि पवेसो इय संसइओ मणुयलंभो ॥६१३॥३२५३॥ सा चंडवातवीयीपणोल्लिता अवि लभेज्ज जुगछिंड्ड । ण य माणुसातो भट्ठो जीवो पडि माणुस लभति ॥३२५४॥ माणुस्स० गाथा । मानुषत्वं लब्ध्वा पुनस्तदेव दुःखेन लप्स्यते जीवः, बॅह्वन्तरायान्तरितत्वात् , ब्रह्मदत्तचक्रवर्त्तिमित्रब्राह्मणचोल्लकभोजनवत् , चाणाक्यपास(श)कपातवत् , भरतक्षेत्रसर्वधान्यमध्यप्रक्षिप्तसर्षपप्रस्थमेलकवत् , स्तम्भशताश्रिशताष्टशतधारा(वारान्) निरन्तरद्यूतजयवत् , महाश्रेष्ठिपुत्रनानावणिग्देशविक्रीतरत्नसमाहारवत, महाराज्यलाभस्वप्नि]दर्शनकाङ्क्षिप्तृकार्पटिकतादृशस्वप्नवत् , मन्त्रिदौहित्रराजसुतसुरेन्द्रदत्ताष्टचक्रारकपरिवर्तनान्तरितराधावेधवत् , एकच्छिद्रमहाध(च)विनद्धमहासरःसंरु(ह)तकच्छपग्रीवानुप्रवेशोपलब्धपुनस्तच्छिद्रलाभवत् , महासमुद्रमध्यविघटितपूर्वापरान्तविक्षिप्तयुगसमिलास्वयंछिद्रानुप्रवेशवत्, अनन्तपरमाणुसंघातघटितदेवसंचूर्णितविभक्ततत्परमाणुसमाहारजन्यस्तम्भवत् ॥३२४६-५४॥ इयं दुल्लभलंभ माणुसत्तणं पावितूण जो जीवो । ण कुणति पारत्तहितं सो सोयति संकमणकाले ॥६१४॥३२५५॥ जहँ वारिमझछूढो व्व गयवरो मच्छओं व गलगहितो।। वग्गुरपडितो वे मओ संवदृति तो जधै व पक्खी ॥६१५॥३२५६॥ सो सोयति मच्चुजरासमैत्थतो तुरितणि पक्खित्तो। तातारमविन्दंतो कम्मभरसमोत्थतो जीवो ॥६१६॥३२५७॥ कातूणमणेगाइं जम्मणैमरणपरियट्टणसताई । दुक्खेण माणुसत्तं जति ल[२१४-द्वि०]भति जैतिच्छया जीवो ॥६१७॥३२५८ तं तध दुल्लभलंभं विज्जुलताचंचल मणूसत्तं । लद्भुण जो पमातति सो कापुरिसो ण सप्पुरिसो ॥६१८॥३२५९॥ १ इंमि दी हा । २ छिद्द को, युगछि दी हा। ३ को दी हा म प्रतीषु इयं नियुक्तिगाथा। ४ इदं सर्व कोट्याचार्यवृत्तौ अक्षरशः पृ० ७७९ । ५ स्वय(प)त्का प्रतौ । ६ इह है। ७ सो को। ८ उ व्व को दी हा म । ९ व्व को उ व्व दी हा, यम। १० जहा पंको म। ११ मोत्थं को, मुच्छो म, मोच्छुओ दीहा। १२ "णिहजे। १३ रपणोल्लिओ दी हाम। १४ 'म्मम दीहा म। १५ जहिच्छि' को दी, जहिं हा, जहिच्छियं म । १६ ° लंच मणु को म, माण दी हा । १५ यत्तं म। Page #50 -------------------------------------------------------------------------- ________________ ૬૨ नि० ६२१] कथम् १ इति द्वारम् । इय दुल्लभलभं गाथाः । दुर्लभलाभं लब्धोऽपि मानुष्यम्, अननुष्ठित (ते) सामायिके जीवः बहु कालं शोचिष्यते, प्रमादादननुष्ठितस्वहितत्वात्, 'वारीप्रक्षिप्तगजवत्, गलगृहीतमत्स्यवत्, वल्गु (वागु) रापतितमृगवत् । एवंप्रकारश्च जीवः कापुरुषः, प्रमादकारित्वात् राज्यगृ[व] ब्रह्मदत्तवत् ॥३२५५-५९॥ प्रमादकारणानि च आलसमोहवण्णा थंभा कोधा पमाद किर्मणत्ता | भयसोगा अण्णाणा वक्खेव कुतूहला रमणा ॥६१९॥३२६०॥ तेहि कारणेहिं लण सुदुल्लहं पि माणुस्सं । ण लहति सुर्ति हितकरिं संसारुतारंणीं जीवो ॥६२० ॥३२६१ ॥ आलस्स• गाहा । लब्ध्वापि मानुष्यम्, हितार्थिना आलस्यमोहावज्ञात (प्र) स्तम्भक्रोधप्रमादकृपणत्वभयशोकाऽज्ञानव्याक्षेपकुतूहल[र]मणानि त्याज्यानि, हितप्रत्यनीकत्वात्, जीवितार्थिना यथासुखलब्धसविषभोजनवत् ॥३२६०-६१॥ जाणावरणपहरणे जुद्धे कुसलत्तणं च णीतीय । दक्खतं ववसाओ सरीरमा रोग्गता चेव ॥ ६२१॥३२६२॥ जोधो ण जाणरहितो जाणगतो विय णिरावरणदेहो । आवरणगतो वि परं" पहरणरहितो पराजयते' ॥३२६३॥ पहरणसहितो विण जो सिक्खाको सल्लकोवितो होति । कुसलो व अणीइल्लो चंकमणोवकमादीसु || ३२६४॥ णीर्तिष्णो वि दक्खो करणे अव्यवसितो सुंदक्खो वि । वसितचित्तो वि ण जो णीरोगो सो व किं कुणतु ? || ३२६५ ॥ जीवो जोधो जाणं वताणि आवरणमुत्तमं " [ २१५ - प्र० ] खंती । झाणं पहरणमिठं गीतत्थत्तं च कोसलं ॥ ३२६६॥ दव्वा दिजधोवायाणुरुवपडिवत्तिवत्तिता णीती । दक्खतं किरियाणं जं करणमहीणकालम्मि || ३२६७॥ करणं सहणं च तवोवसग्गदुग्गावतीय ववसायो । एतेहिं सुणीरोगो कम्मरितुं जयति सव्वेहिं ॥ ३२६८॥ १ १ "वारी तु गजबन्धनी " अमरको० क्षत्रव० द्वितीयकां० लो० ४३ । २ किवि को म, किव दी हा । ३ °णि को दी, 'रिणि म । ४ स म । ५ जाणजुओ नीइल्लो कुसलो दक्खो य रोगरहिओ य । आवरणजुम्रो जोहो पह को । ६ °तो जे । ७ अणित्ति (नीति) - ° ण्णोवम जे । ८ णीइल्लो को । ९य जे । १० ण द जे । ११ मा को । Page #51 -------------------------------------------------------------------------- ________________ ६३० विशेषावश्यकभाष्ये । [नि० ६२२जाणावरण० गाथाः । परित्यक्तहितविघ्नश्च जीवः स्वविहितानुष्ठायी स्वार्था पहारिरिपुं जेष्यति अचिरात्, यानावरणप्रहरणयुद्धकौशलनीतिदाक्ष्यव्यवसायशरीरारोग्यसम्पन्नत्वात्, एतद्गुणसम्पन्नयोधवत् ॥३२६२-६८॥ दिठे मुएऽणुभूते कम्माण खए कते उवसमे य । मणवयणकायजोगे य पसत्थे लब्भती बोधी ॥६२२॥३२६९॥ अणुकंपऽकामणिज्जर बालतवे दाणविणयविभंगे। संजोगविप्पयोगे वसणसवइढिसक्कारे ॥६२३॥३२७०॥ वेज्जे मेण्ठे तब इंदणाग-कतपुण्ण-पुप्फसालसुते । सिव-दुमधुरवणिभातुग-आभीर दसण्णिलापुत्ते ॥६२४॥३२७१॥ सो वाण!ज्जूधवती कतारे सुविहिताणुकंपाए । भासरवरबोन्दिधरो देवो वेमाणियो जातो॥६२५॥३२७२॥ दिवठे मुएऽणु० गाहा। अणुकंप० गाहा । वेज्जे गाहा । सो वाणर० गाहा । अनुकम्पाप्रवणचित्तो जीवः सामायिकमवश्यं लभते, अनुकम्पायुक्तत्वात, साधुदर्शनोपजातवैतरिणीवैद्यपूर्वभवस्मरणजनितविज्ञानसाधुपादशल्योद्धरणप्रकटीकृतानुकम्पाफललब्धसामायिकदेवत्वापन(न्न)वानरयूथपतिवत् । तथा इयमेव प्रतिज्ञा सर्वेष्वपि, केवलं हेतु-दृष्टान्तान्यत्वम्-अकामनिर्जरायुक्तत्वात् स्नुषापादनू पुरापहारवैलक्ष्यापहृतनिद्रान्तःपुरपालश्रेष्ठिकथितमहादेवीव्यभिचारापराधनिर्विषयाज्ञा(ज्ञ)तपथिचौराभ्याख्यानशूलपोतनमस्काराकामनिर्जरावाप्तदेवत्वमेण्ठवत् । तथा बालतपोयुक्तत्वात् समुत्सन्नगोत्र श्रेष्ठिपुत्रलार्थवाहनियमितैकभिक्षाहारड(द)म्भसिद्धि(द्ध)प्रयत्नबालतपोऽनेकपिण्डिकसूचनालब्धोपशमेन्द्रभा(ना)गवत् । तथा सुपात्रप्रयुक्तयथाशक्तिश्रद्धादानत्वात् वत्सपालीसुतसाधुप्रयुक्तत्रिविश्रामपायसदानलब्धदेवत्वधनसार्थवाहसुतकृतपुण्यकवत् ।तथा आराधन(घित)विनयत्वात् मातापितृप्रयुक्तविनयपारम्पर्योपस्थिततीर्थकरसेवकत्वलब्धसामायिकपुष्पमाल(साल)वत् । तथा अवाप्तविभङ्गज्ञानत्वात् तापसशिवराजर्षिवत् । तथा द्रष्टव्यसंयोगवियोगत्वात् प्रापुण्योपात्तदेवतासम्प्रयोजितसौवर्णकलशादिखण्डपात्रि(त्री)भोजिपुण्यक्षयवियोजित १ सुतमणु जे म को । २ संयोग हा दी। ३ °ण्ठे इंदयनागयक' मा रह कोदोहामा ५ भासु को दी हाम। ६ इदं सर्व कोटथाचार्यवृत्तौ शब्दशः पू. ४८२-८३ अनुकम्या इति प्रतौ। हेतुईष्टदृष्टा-प्रतौ।९ पुष्पसालसुतव्रत-को। Page #52 -------------------------------------------------------------------------- ________________ नि० ६२७ ] कियच्चिरं तिष्ठति ? इति द्वारम् । ६३॥ पात्रि(त्री)खण्डमात्रशेषमथुराद(इ)यवासिवणिग्द्वयवत् । तथा अनुभूतव्यसनत्वात् भ्रातृदयशकटचक्रव्यापादिमल्लुंडिलब्धमानुषत्वस्त्रीगर्भजातप्रियद्वेष्यपुत्रद्वयवत् । तथा अनुभूतोत्सवत्वात् पूर्वश्रुतलोकवर्णकसमानीतनगरोत्सवाभीरवत् । तथा दृष्टमहर्द्धिकत्वात् गजाप्रपदकसमवसरणोपगतदेवेन्द्रविभूतिदर्शनावमतात्मदिशार्णभद्रराजवत् । तथा सत्कारकाङ्क्षणेऽप्यलब्धसत्कारत्वात् रूपिणीलैंडिनिकालग्नदर्शना(र्शिता)नेकविज्ञानशक्तिराजावमत्त(त)वैराग्येलापुत्रवत् ॥३२६९-७२॥ अन्भुटाणे विणए परक्कमे साधुसेवंणा[२१५-द्वि०]ए य । सम्मइंसणलंभो विरताविरतीय विरतीयं । ॥६२६॥३२७३॥ कधं ति गतं ।। अभटाणे गतार्था ॥३२७३॥ कथं लभ्यते ! इति द्वारं समाप्तम् ॥ अथ लब्धं कियच्चिरं तिष्ठति ! इत्यनुगम्यतेसम्मत्तस्स मुतस्स य छावर्हि सागरोवमाइं ठिती । सेसाण पुवकोडी देरणा होति गातव्या ॥६२७॥३२७४॥ विजयादिसु दो वारे" गतस्स तिण्णऽच्चुते य छावर्टि" । पारजम्मपुचकोडीपुर्धेत्तमुक्कोसतो अधियं ॥३२७५॥ सम्मत्तस्स गाहा । सम्यक्त्व-श्रुते लब्धे लब्धिसामान्यं प्रतीत्य द्वे अपि तिष्ठतः षट्पष्टिं सागरोपमानि साधिकानि । तानि विजयादिषु द्विरुत्पत्तेरुष्यते । कल्पे वा त्रि(त्रिः) संभूतस्य यान्यन्तराले देवजन्मनो मनुष्यजन्मानि तदुत्कर्षेण संयमप्राप्तियोग्यमनुष्येषु पूर्वकोटिपृथक्त्वं भवेत् तदेवाधिकमित्युच्यते ॥३२७४-७५॥ अथ जघन्यादिस्थितिरुच्यतेअंतोमुहुत्तमेत्तं जहण्णय चरणमेगसमयं तु ।। उवयोगंतमुहत्तं गाणाजीवाण सव्वद्धं ॥३२७६॥ दारं ॥ अंतोमुहुत्तमेत्तं गाहा । सम्यक्त्व-श्रुतयोर्जघन्यतो लब्धं प्रतीत्य अन्तर्मुहूर्तमात्रम् । 'मात्रा'शब्दः स्तोकबहुत्वानेकस्थानान्तरज्ञापनार्थः । देशचरण-सर्वचरणयोः जघन्यतः एकं समयं स्थितिः, श्रेण्यारम्भसमयानन्तरमेवायुष्कक्षयात्, उपयोगं प्रतीत्य सर्वेक जघन्यतोऽन्तर्मुहूर्तम् । एतदेकजीवं प्रति । नाना जीवान् प्रति सर्वकाळसद्भावात् सद्धिा ॥३२७६॥कियच्चिरम् । इति गतम् ॥ "चक्कुलेण्डा"-(चक्रौलण्डिका-द्विजिह्वः सर्पः)हरि०वृ०पृ०३५७द्वि० चक्कुडुंडा-मलय०१० पृ० ४६७द्वि०।२ नतोवऽनवमता-प्रतौ ।३ "ब्धसंस्कार'-प्रतो ।४ °णी ल-इति प्रतौ । णीखिद्धि णिका को। ५ लक्लिनिका-महावंशानखेलिका नटी । ६ पुत्रत्वात्-प्रतौ । ५ णामो जे। यह दी हा, 'रईए म । ९ रईए दी हा म । १. ट्ठी को हे दी हा मत। ११ उक्कोसा को हेदी हा म त । १२ दो वारे विजयाइसु हे। १३ णुच्च जे । १४ 'हीको हेत। १५ पुहुत्त को हे, डीमुहुत त । Page #53 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [नि० ६२८· अथ कति ? इति संख्याप्रश्नः । एकस्मिन् वर्तमानसमये युगपत् कतिसंख्याः सम्यक्त्व-श्रुत-देशविरति-सर्वसंयमानां प्रतिपत्तारः ? कतिसंख्या वा पूर्वप्रतिपन्नाः, प्रतिपतिता वा ? तत इदम् सम्मत्त-देसविरता पलितस्स असंखभागमेता तु । सेढी असंखभागो सुते सहस्सग्गसो विरती ॥६२८॥३२७७॥ सम्मत्तदेसविरता पडिवण्णा संपती असंखेज्जा । संखेज्जा य चरित्ते तीसु वि पडिता अणंतगुणा ॥६२९॥३२७८॥ सुतपडिवण्णा संपति पतरस्स असंखभागमेत्ता हूँ। सेसा संसारत्था सुतपैडिपडिता हु ते सव्वे ॥६३०॥३२७९ ॥ सम्मत्त० गाहात्रयम् ॥३२७७-७९॥ अस्य भाष्यगाथासंबंहितचतुरंसीकतस्स लोगस्स सत्तरज्जूओ। सेढी तदसंखे[२१६-१०]ज्जतिभाओ समए मुतं लभति ॥३२८०॥ __संवट्टितचतुरंसी० इत्यादि । 'सेढी असंखभागो सुते [३२७७]त्ति गाथावयवस्तस्य सेढीशब्दस्य सामान्येनोक्तस्यार्थप्रकरणवशात् सामर्थ्यात् लोकसेढित्वम् । तस्यापि लोकस्य न यथावस्थितस्यैव श्रेणिः परिगृह्यते, विचित्रत्वात् तासाम् । तस्माघथा तास्सर्वा अपि समाः श्रेणयो भवन्ति तथैव कल्पनाबुद्ध्या क्रियते । लोकः सुप्रतिष्ठकसंस्थानः वैशाखस्थानस्थितपुरुषाकारो वा, तस्याधोलोकः अधोमुखस्थितमल्लकाकारः, तिर्यग्लोको ऊ(झ)ल्लरीसंस्थानः, ऊर्ध्वलोकः परस्परसंमुखमल्लकसंपुटाकारः । तस्येदानी बुद्ध्या गणिताचारेण क्षेत्रसंवर्तनया चतुरस्त्रीकरणम्, व्यावहारिकलोकमध्यादुपरिष्टादूर्ध्व मृदङ्गाकारशरावसंपुटाकारस्योललोकस्य सप्तरज्जुकस्य मध्ये ब्रह्मलोकोपल. क्षिते पञ्च रज्जवो विस्तार इति, मध्ये लोकनाडीरज्जुपार्श्वयो₹ रज्जू, तत्र रज्जुतो बहिविरज्जूनकोटिक सार्द्धरज्जुत्रयबाहुकम् एतत् कर्णविच्छिन्नत्र्यम्राकारक्षेत्रं दक्षिणतो वामतश्च । तत्र यद् वाम त्र्यत्रिक्षेत्रखण्डं तद् बुद्धया विच्छिद्याधोमुखं कृत्वा दक्षिणत्र्यत्रिक्षेत्रेण सह कञ्चुलकापक्षिवत् सन्धीयते । ततस्तदेकं खण्डमायतचतुरस्र त्रिककोडि(टि)साई त्रिकबाहुकं संवृत्तम् । एवमेकमुपरितनशरावमुपसंहृतम् । तथैव सम्पुटस्याधःशरावं वामद १ मेत्ता को हे दी हा म। 'मित्ता म त। २ ओ को हे त म । ३ 'मेता हा, "मित्ता म । १ ओ को हे म । ५ परिवरि । ६ को प्रत्याम् इयं ३२७९ गाथा भाष्यरूपा, दी प्रती च एषा नोपलभ्यते। . वति । 'रस्सी हेत।९त्वलो इति प्रतौ । Page #54 -------------------------------------------------------------------------- ________________ नि० ६३०] किञ्चिर तिष्ठति ? इति द्वारम् । ६३३ क्षिणत्र्यत्रिक्षेत्रसंघटनया उपसंहृत्य द्वितीयमायतचतुरस्रं तत्प्रमाणमेव संवृत्तम् । ते द्वे मपि बुद्धया संघटिते एकमायतचतुरस्रक्षेत्रं तिरि(त्रिर)ज्जुकोटिसप्तरज्जुबाहुक संवृत्तम् । एतच्चावस्थितं तथैवाधस्यं शरावमपि या(वा)मत्र्यत्रिखण्डविपर्यासेन दक्षिणत्र्यनिखण्डे संयोज्यम् । तत एतदपि चतूरज्जुकोटिसप्तबाहुकमायतचतुरस्रं भवति । एते अपि वे आयतचतुरस्रे क्षेत्रसंकलनया समबाहुके संघटिते चतुष्ककोट्या(व्य)नुकोटिसंघटिता जाता सप्तिका कोटिः । बाहुरपि सप्तैव रज्जव इति सप्तरज्जुबाहुकं समचतुरस्र प्रतरम् । एष च घनो लोकः सप्तभिरेव गुणितं सप्तबाहुकं चतुरस्रघनं काकणिरत्नं द्वादशानि भवति । घनो द्वादशानिश्चतुरस्र इति एकान्नपश्चाशद्रज्जवो घनगणितम् । एवं संवर्तितचतुरस्रीकृतस्य लोकस्य सप्त रज्जव एकाकाशप्रदेशपङ्क्तिका मुक्तावलीव श्रेणिरुच्यते । तस्याः श्रेण्या असंख्येयभागे यावन्त आकाशप्रदेशास्तत्संख्या जीवा वर्तमानसमये श्रुतसामायिकं भंजे ? (भजन्ते)-प्रतिपद्यन्त इत्यर्थः । सम्यत्क्वसामायिक-देशविरतिसामायिकं च प्रतिपद्यमानाः क्षेत्रपलितोपमासंख्येयभागमात्रे उत्कर्षेणोक्ता एव गाथापूर्वार्द्धन । अथ विरतिं प्रतिपद्यमाना उत्कर्षेण कियन्तः ! इत्याह-'सहस्सग्गसो" [३२७७] अजितस्वामितीर्थकरकाले विरतिप्रतिपत्तियोग्या बहुतरा इति सहस्राग्रशः सहस्रगणनया सहस्रपृथक्त्वम् । यावदवस्थानान्तरं दशकगुणं न प्राप्नोति तत पृथक्त्वमुच्यते। अथ वर्तमानसमयात् पूर्व प्रतिपन्नाः कियन्तः ? इति तन्निर्धारणम्सम्मत्त(म्यक्त्व)-देशविरतयोः उभयोः प्रतिपद्यमानकेभ्यः सकाशादसंख्येयगुणाः सर्वप्रतिपन्नाः, प्रतिपद्यमानेभ्यः संख्येयगुणाः, संख्येयत्वान्मनुष्याणाम् । त्रितयस्याप्यस्य प्रतिपतिता अनन्तगुणाः । उपपचिर्भाष्यगाथयाऽऽख्यास्यते । श्रुतस्य तु पूर्वप्रतिपन्नाः प्रतरस्यासंख्येयभागमात्रा इति ॥३२८०॥ प्रतव्याख्यानार्थ गाथासा सेढी सेढिगुणा पतरं तदसंखभागसेढीणं । संखातीताण पदेसरासिमाणा मुतपवण्णा ॥३२८१॥ सा सेही सेढिगुणा । उक्तलक्षणा श्रेणिः सप्तरज्जुका एकप्रदेशिका पङ्क्तिः । सा तयैव श्रेण्या गुणिता समस्तप्रतरं भवति । तस्यासंख्येयभागः असंख्येयाः प्रश्रेणयः तत्प्रदेशराशिमानाः श्रुतस्य पूर्वनिष्पन्नाः ॥३२८१॥ ___ सति संखातीतत्ते थोवा देसविरता 'दुवेण्हं पि । तदसंखगुणा सम्मट्ठिी' तत्तो य मुतसहिता ॥३२८२॥ १ सिपमा' को। २ दुर्वि है । ३ दि जे त । Page #55 -------------------------------------------------------------------------- ________________ ६४ विशेषावश्यकभाष्ये। नि० ६३०सति संखातीतत्ते । सम्यक्त्व-देशविरतिपूर्वप्रपन्नकानां सत्यप्यसंख्येयत्वे देशविरतिपूर्वप्रपन्नकाः स्तोकतराः । ततोऽसंख्ये यगुणाः सम्यग्दृष्टयः पूर्वप्रतिपन्नाः, तेभ्योऽप्यसंख्येयगुणाः सम्यग्दृष्टयः पूर्वप्रतिपन्नाः (°यः प्रतिपद्यमानकाः) । तेभ्योऽप्यसंख्येयगुणाः श्रुतसहिताः श्रुतपूर्वप्रतिपन्नका इत्यर्थः ॥३२८२॥ ___ कथं पुनस्ते असंख्येयगुणा इति ? तत्रोपपत्तिःमीसे पवज्जमाणा सुतस्स सेसपडिवण्णएहितो । संखातीतगुण चिय तदसंखगुणा सुतपवण्णा ॥३२८३॥ मीसे गाहा। ये श्रुतज्ञानस्य पूर्वप्रतिपन्नकास्ते मिश्रयितव्याः श्रुतस्यैव प्रतिपद्यमानकैस्तेऽपि श्रुतसहिता इति कृत्वा । अतः शेषप्रतिपन्नकेभ्यः सकाशात् श्रुतप्रतिपन्नका असंख्येयगुणा इति शक्यं प्रतिपत्तुम् ॥३२८३॥ इदं च सामान्य लक्षणं प्रत्येकम् - सहाणे सहाणे पुचपवण्णा पवज्जमाणेहिं । होति असंखेज्जगुणा संखेज्जगुणा चरित्तस्स ॥३२८४॥ सहाणे० गाहा । स्फुटार्था ॥३२८४॥ चरणपडिता अणंता तदसंखगुणा य देसविरतीतो । सम्मादसंखगुणिता ततो मुतातो अणंतगुणा ॥३२८५॥ अथ प्रतिपद्यमानक:(क)पूर्वप्रतिपन्नेभ्यः सकाशात् प्रतिपतिताः कियन्त इति ! तत्परिज्ञानाय-चरणचनिग्राणप्राहिणः)-चरणसहिताः स्तोका एव जीवाः, तत्प्रतिपतिताः सर्व एव शेषाः-इत्यनन्तगुणाः, देशविरतितः प्रतिपतिताः-ये देशविरतिं प्रतिपद्य पतिताः ते असंख्येयगुणाः, चरणप्रतिपन्नेभ्यो मनुष्येभ्यः सकाशादधिकाः, यत् तिर्यञ्चो देशविरतियोग्याः ते चासंख्येया इत्यसंख्येयगुणत्वं पूर्वेभ्यः । ततोऽप्यसंख्येयगुणाः सम्यग्दर्शनमात्रका देव-नारकाः, ततस्तत्प्रतिपतिता देशविरतिप्रतिपतितेभ्योऽसंख्येयगुणाः। सम्यग्दर्शनयोग्येभ्योऽपि मिथ्यादृष्टयोऽनन्तगुणाः भव्याश्चाभव्याश्च । तत्र सम्यग्दर्शनप्रतिपतिता भव्या एव केवलाः, श्रुतप्रतिपतिता अभव्या अपि, सामान्यमात्रश्रुतसङ्ग्रहात् ॥३२८५॥ तदर्थ गाथासामण्णं सुतगहणं ति तेण सव्वत्थ बहुतरा तम्मि । इधरा पति सम्ममुतं सम्मत्तसमा मुणेतव्वा ॥३२८६॥ १ सीसे जे । २ का वध त्रिय तिर्य इति प्रतौ । Page #56 -------------------------------------------------------------------------- ________________ नि० ६३१] कियत्कालमन्तरम् ? इति द्वारम् । ६३५ सामण्णं सुतगहणं ति । न विशेष्यते सम्यक्च्छ्रतं मिथ्याश्रुतमिति वा । . किं तर्हि ! सामान्यमक्षरश्रुतमात्रम् । अनन्तास्तत्प्रतिपतिता बहुतरत्वादनन्तगुणाः, इतरथा सम्यच्छ्रतविशेषपरिग्रहाः सम्यक्त्वप्रतिपतिताः श्रुतप्रतिपतिताश्च तुल्या एव, सम्यग्दर्शनप्रतिपत्त्यैव सम्यक्च्छ्रतं भवतीति ॥३२८६॥ अथ पूर्वप्रतिपन्नकेभ्यः सकाशात् प्रतिपतिताः कियन्तः ? इत्यल्पबहुत्वचिन्तायां गाथा पडियपडिवण्णयाणं सहाणे समधियं जघण्णातो । सव्वत्थुक्कोसपदं पवज्जति जहण्णओ 'वेगो ॥ दारं ॥३२८७॥ पडियपडिवण्णयाणं । एवं वा ग्रन्थः-अथ पूर्वप्रपन्नप्रतिपतितानां जघन्योस्कृष्टाः कियन्तः? इत्यल्पादि स्वस्थाने स्वस्थाने प्रतिपन्नानाम् अयं (इदम्) जघन्यपदम् तस्मात् तत्प्रतिपतिता स्वस्थानात् उत्कृष्टपदे विशेषाधिकाः द्रष्टव्याः । अथ प्रतिपद्यमानकानामुत्कृष्टपदं पलितासंख्येयभागमात्रादि निर्दिष्टं जघन्यपदं तदुच्यते-पवज्जति जहण्णओ वेगो। सर्वत्र प्रतिपद्यते जघन्यत एकः, शेष द्यादि अजघन्योत्कृष्टपदमिति ॥३२८७॥ कति ? इति द्वारं गतम् ॥ अथैषामेव चतुर्णामन्तरद्वारम्-कियत् कालमन्तरम् ? इति । कालमणंतं तु सुते अद्धापरिअट्टओ ये देसूणो । आसातणब[२१६-द्वि०]हुलाणं उक्कोस अन्तरं होति ॥६३१॥३२८८॥ मिच्छमुतस्स वणस्सतिकालो सेसस्स सेससामण्णो । हीणं भिण्णमुहुर्त सव्वेसिमिहेगजीवस्स ॥३२८९॥ दारं ॥ ___ कालमणंतं तु सुते । मिच्छमुतस्स इत्यादि। मिथ्याश्रुतं प्रतीत्य श्रुत प्रतिपद्य तस्मात् प्रतिपतित उत्कर्षेण पुनः कियता कालेन मिथ्याश्रुतं प्रतिपत्स्यत इति ? साधारणवनस्पतिकालम् अन्तरं कृत्वा पुनरपि मिथ्याश्रुतमक्षरात्मकं प्रपत्स्यत इति मिथ्यात्वश्रुतस्य वनस्पतिकालोऽन्तरम् । शेषस्य सम्यक्च्छृतस्य शेषैः सम्यक्त्व-देशविरति-सर्वचरणैस्तुल्योऽन्तरकालः, सम्यग्दर्शनान्तरकाल एव पुद्गलपरिवर्तस्याई देशोनमिति सर्वेषाम्, पुनरेकजीवं प्राप्य भिन्नमुहूर्तमन्तरम्- अन्तर्मुहूर्तो भिन्न इति जघन्यतः ॥३२८८-८९॥ अन्तरद्वारं गतम् ॥ अथ अविरहितद्वारम्-कियन्तं कालमविरहेण एको वा द्वौ वा त्रयो वेत्यादि प्रतिपद्यन्ते१चेगो हे। २च को हे दी हा मत। ३ उ हाम। ४ लासेजे। ८० Page #57 -------------------------------------------------------------------------- ________________ ६३६ विशेषावश्यकभाष्ये नि० ६३४मुतसम्मअपारीणं आवलियअसंखभागमेत्ता तु। अट्ट समया चरिते सव्वेसि जहण्णओं समओं ॥६३२॥३२९०॥ सुतसम्मअगारीणं इत्यादि । अगारी श्रावको देशविरतः। तेषां श्रुतसम्यक्वागारिणां निरन्तरप्रतिपत्तिकालः आवलिकासंख्येयभागमात्राः समयाः, सर्वचारित्रस्य निरन्तरं प्रतिपत्तिः अष्टौ समयान्, सर्वेषां जघन्यतः अविरहकालः एकसमयः।।३२९०॥ अनेनैव प्रतिपक्षोऽपि विरहितकाल आक्षिप्त इत्यनुद्दिष्टोऽपि द्वारगाथायां निर्दिश्यते सुतसम्मसचयं खलु विरताविरतीय होति बारसगं । विरतीयं पणरसगं विरहितकालो अहोरत्ता॥६३३॥३२९१॥ मुतसम्मसत्तयं खलु इत्यादि । सर्वस्मिन्नेव लोके पूर्वप्रपन्नकान् मुक्त्वा सांप्रतिकप्रपद्यमानकैः सप्ताहोरात्राणि विरहितानि, ततः परमवश्यं क्वचित् कश्चित् प्रपद्यते, लोकस्थित्यनुभावात, श्रुत-सम्यक्त्वयोरेवम् । देशविरतेस्तु विरहितकालो द्वादशाहोरात्राणि, सर्वविरतेः पञ्चदशाहोरात्राणि ॥३२९१॥ 'अविरह'इति गतम् ॥ अथ 'भव' इति द्वारम् । एकजीवः कति भवग्रहणानि निरन्तरं सामायिकचतुष्टयं प्रतिपद्यते ? इति तदर्थ गाथा सम्मत्तदेसविरता" पलितस्स असंखभागमेत्ता" तु । अह भवाणि चरित्ते अणंतकालं च मुतसमए ॥६३४॥३२९२॥ दारं ॥ सम्मत्तदेसविरता इत्यादि । सम्यग्दर्शनमेके(कस्मिन्) भवे प्रतिपद्य तस्मिन्नेव च त्यक्त(क्त्वा) पुनरनन्तरभवेऽपि प्रतिपद्यते, एवमुत्कर्षतः कियन्ति भवग्रहणानि निरन्तरं लभते ? आह-क्षेत्रपल्योपमासंख्येयभागाकाशप्रदेशसंख्यातुल्यानि भवग्रहणानि लभते उत्कर्षतः, ततः परमवश्यं सिध्यतीति । श्रुतसामायिक निरन्तरमनन्तान्यपि भवग्रहणानि लभते । मिथ्याश्रुतं प्राप्य नान्यदिति जघन्येन एकं भवम् ॥३२९२॥ अथ आकर्षाः । आकर्षणमाकर्षः कवड(कवल)ग्रहास्वादनवत् । ते चाकर्माः एकभवग्रहणे नानाभवेषु च । तत्रैकभवग्रहणे १ 'मागा' को, सम्मसुयागा हे त, सम्मसुअमगा म, सम्मसुयअगा दी हा। ३°मित्ताओस त, "मेत्ताओ को हे । ३ °सिं हे म, सु दो हा । ४ °णदो को हे त दी हा म । ५ 'या को हे त दी हा म । ६ इ म । ७ “ए हे को त दी हा, 'इम । ८ पण को। ९ तो जे। १० 'रई दी हा । ११ °मित्ता म, 'मित्ती त। १२ भो को हे ती हाम। Page #58 -------------------------------------------------------------------------- ________________ नि० ६३७ आकर्ष-स्पर्शनद्वारे तिहे सहस्सपुर्धत्तं संयप्पुर्धत्तं च होति विरतीए । एगभवे आगरिसा एवतिया होन्ति णातव्वा ॥६३५॥३२९३।। तिण्ह सहस्सपुधत्तं । त्रयाणाम्- सम्यक्त्वस्य श्रुतस्य देशविरतेश्च जघन्येनेक आकर्षेः(र्षः), उत्कर्षेण सहस्रपृथक्त्वम् , सर्वविरतेः जघन्येनैक आकर्षः, उत्कर्षण शतपृथक्त्वम् ॥३२९३॥ ___ अथ नानाभवेषु-- दोण्ह पुत्तमसंखा सहसपुत्तं च होति विरतीए । णाणेभवे आगरिसा मुते अणंता तु णातव्या ॥६३६॥३२९४॥ दोण्ह . पुधत्तमसंखा। द्वयोः सम्यक्त्व-श्रुतयो नाभव आकर्षाः-जघन्येन पृथक्त्वं द्वावाकर्षों, एकस्मिन् भवे एकः, द्वितीयेऽप्येक एव, उत्कर्षेण तु एतदेव द्विपृथक्त्वमसंख्येयभवग्रहणगुणितमसंख्येया आकर्षा भवन्ति । विरते नाभवग्रहणाकर्षाः जघन्येन द्वावेव, उत्कर्षेण तावेव शतपृथक्त्वगुणितौ सहस्रपृथक्त्वं भवति, श्रुतस्य नानाभवग्रहणेष्वनन्ता भवन्ति, आनन्त्याद् भवग्रहणानामिति ॥३२९४॥ अथ स्पर्शनद्वारमुच्यतेसम्मत्तचरणसहिता सव्वं लोगं फुसे गिरवसेसं । सत्त य चोईस भाग पंच य मुतदेसविरतीए ॥६३७॥३२९५॥ सम्मत्तचरणसहिता । सम्यक्त्व-चरणसामायिकद्वये वर्तमानो जीवः असयेयभागं वा स्पृशति समुद्घातरहितः, स एव समुद्घातवान् केवली दण्डकपाटादिषु सङ्ख्येयभागं वाऽसंख्येयान् वा बहून्नङ्गान् (हून् भागान्), असंख्येयान् वा बहुतरान्, अन्तरपूणे वो समस्तं लोकं स्पृशेत् । अतोऽत्र सर्वोत्कृष्टस्पर्शने सूत्रनिपातः । श्रुतसामायिकवान् उत्कर्षेण सप्त चतुर्दशभागान् लोकस्य स्पृशेत् । अना(न)गारः श्रुतज्ञानी अनुत्तरो(रौ)पपातिकेषूत्पद्यमानः, उत्कृष्टश्रुतज्ञानी अधो नोपपद्यते, देशविरतिसामायिकी ऊर्ध्वमेवोपपद्यमान उत्कर्षेणाच्युते कल्पे नोपरिष्टात् ततः पञ्च चतुर्दशभागान् स्पृशेत्, चतुर्दशभागो लोकस्य रज्जुरुच्यते ॥३२९५॥ एवं तावत् क्षेत्रस्पर्शनम् ॥ __ अथैषामेव चतुर्णा सामायिकानां किं केन जीवेन स्पृष्टपूर्वम् संप्राप्तपूर्वमित्यर्थः । मत उच्यते १ हे । २ 'हुत्तं को त दी हा म। ३ समयपु त, सयपु जे को दी है। ५ हुत्त को दी हा म । ५ तिण्ह दी हा म। ६ पुहुत्त को त दी हा म, तसहसमसं दी हा म । ७ हस्स जे । ८ पुहु को हे दी हा म। एवइया होति णा' दो हा में। १० चउदस भागे म। ११ भागे दी हा। Page #59 -------------------------------------------------------------------------- ________________ ६३८ विशेषावश्यकभाष्ये [नि०६४२सब्वज्जीवेहि सुतं[२१७-५०]सम्मचरित्ताई सव्वसिद्धेहिं । भागेहि असंखेज्जेहि फासिता देसविरतीए' ॥६३८॥३२९६॥ सव्वज्जीवेहि सुतं । श्रुतज्ञानं मिथ्यादृष्टिरपि लभते इति सर्वजीवैरनन्तेन कालेन श्रुतसामायिकं लब्धपूर्वमिति सुखमेवोच्यते । सम्यक्त्वसामायिकं चारित्रसामायिकं च सर्वसिद्धैः स्पृष्टपूर्व [असंख्ये]यानां भागानामसंख्येयानि स्थानानि । तत्र बहुभिरसंख्येय गैः स्पृष्टा देशविरतिः,तां स्पृष्टा(ट्वा) सर्वविरतिं [प्रतिपद्य सिद्धास्ते । अन्ये पुनदेशविरतिमप्रतिपयैव प्रथमं सर्वविरतिमेव प्रतिपद्य सिद्धाः, तेऽप्यसंख्येया एव भागाः ॥३२९६॥ स्पर्शनद्वारं गतम् ॥ ___ अथ निरुक्तिरिति द्वारम् । सामायिकस्य चतुर्विधस्यापि निर्वचनं निरुक्तिःक्रियाकारकभेद-पर्यायकथन-वाक्यान्तरैत्रिभिः शब्दार्थव्याख्यानं विशेषलक्षणमित्यर्थः । एतदनेकपर्यायाख्यानं प्रदेशान्तरेषु सूत्रबन्धानुलोम्य(मा)र्थमसम्मोहार्थं च । तत्र यथाक्रमेण सम्यक्त्वसामायिकादीनां चतस्र एव गाथा: सम्मदिट्ठि अमोहो सोधी सम्भावदसणं बोधी । अविवज्जओ मुदिहि ति एवमाती णिरुत्ताई ॥६३९॥३२९७।। अक्खर सण्णी सम्म *सातीयं खलु सपज्जवसितं च । गमियं अंगपविठं सत्त वि एते सपडिवक्खा ॥६४०॥३२९८॥ विरताविरती संपर्डमसंडे बालपंडिए' चेव । देसेक्कदेसविरती अणुधम्मोऽगारधम्मो ति ॥६४१॥३२९९॥ सामाइयं सेमतियं सम्मावातो समास संखेवो । अणवज्जं च परिण्णा पच्चक्खाणे" य ते अट्ठ" ॥६४२॥३३००॥ सम्मदिद्वि अमोहो। अक्खर सण्णी। विरताविरती। सामाइयं समतियं । ॥३२९७-३३००॥ आसां भाष्यगाथा अनुक्रमेण १°3 को हे, 'भो दी हा म । २ ज सुत । ३ 'ट्ठी ए हे। ५ साइय हेम, सादियं दी हा । ५ 'वुड को हे त दी हा म। ६ ° कोजे । ७ अगा जे दीहा। यहेत दी हाम। ९ साम त । १० °णे को हे। ११ अटा है। Page #60 -------------------------------------------------------------------------- ________________ नि० ६४२-] निरुक्तिद्वारम् । तच्चा सम्मादि द्वि त्ति दसणं तेण सम्मदिहि त्ति । मोहो वितधग्गाहो तैदण्णधा दसणममोहो ॥३३०१॥ तच्चा सम्मा० इत्यादि । तद्भावस्तत्त्वम् , तत्त्वमेवार्थो यस्याः सा तत्त्वार्था । दृष्टिदर्शनम्-अभ्युपगमः, सम्यक्छब्दस्तत्त्वार्थ इति सम्यक् तत्त्वेनार्थानां प्रतिपत्तिः, अर्थशब्दस्योत्तरपदलोपं कृत्वा तत्त्वा सम्यग्दृष्टिरुच्यते इति स्त्रीलिङ्गनिर्देशः । 'मुह वैचित्ये' मोहन मोहः-वितथग्राहः-अन्यथाप्ररूपणा, न मोह इत्यमोहःअवितथग्राह इत्यर्थः ॥३३०१॥ मिच्छत्तमलावगमो सोधी सम्भावता जिणाभिहितं । दसणमिह तग्गाहो' बोधी तच्चत्थसंबोधो ॥३३०२॥ मिच्छत्तमलावगमो इत्यादि । 'शुध शौचे' शोधनं शुद्धिर्वस्त्रादेर्मलापगमः, जीवस्यापि मिथ्यात्वमलापगमाच्छुद्धिः सम्यग्दर्शनम् । सत्-जिनाभिहितं प्रवचनम् , तस्य भावः [सद्भावः] सद्भावोऽस्यास्ति श्रद्धेयत्वेनेति "आ(अ)शादिभ्योऽच्" [५।२।१२७। पाणि०] ['अच्'] प्रत्ययः। सद्भावः-दर्शनम्-अभ्युपगमः-श्रद्धानं वा, अथवा सद्भावः परमार्थः जिनप्रवचनम् , तस्य ग्राहो दर्शनम्-जिनवचनमेवैकं परमार्थः, नान्यानि वचनानीति-सद्भावदर्शनं सम्यग्दर्शनम् । बोधनं बुद्धिः-इति औणादिक 'इन्'-तत्त्वार्थसम्बोध इत्यर्थः ॥३३०२॥ अव्विर्वरीतं अविवज्जओ मुदिहि ति सोभणा दिही। सम्मत्तणिरुत्ताई बच्चाणी हेवमातीणि ॥३३०३॥ अग्विवरीतं अविवज्जओ । विपर्ययेण पर्यायाणामन्यथाप्ररूपणं विपर्ययःविपरीतमित्यर्थः, तत्प्रतिषेधादविपर्ययः सम्यग्दर्शनम् । 'सु'शब्दः प्रशंसायां निपातः । शोभना दृष्टिः सुदृष्टिः । सम्यग्दर्शनमेव बहुभिः शब्दैरुक्तं निश्चयेनोक्तमित्यर्थः । सर्वदेशान्तरेषु शास्त्रान्तरेषु च प्रसिद्धा इत्यपरिगणनं पश्यन्नाह-सम्यग्दर्शनस्यैवमादीनि निरुक्तानि बहूनि वाच्यानीति ॥३३० ३॥ एमेव[२१७-द्वि०]सेससामाइयाण सम्बपरियायवयणाणं । वच्चाई णिरुत्ताई णिरुत्तसहत्थमग्गेणं ॥३३०४॥ 'एमेव सेससामा० । लाघवार्थमतिदेशाख्यानम् । अनेनैव नैरुक्तशब्दार्थेन मार्गेण यथायोगमभ्यूह्यानि ॥३३०४॥ तथाऽपि सामायिकपर्यायनिर्वचनमाचार्यः प्रदर्शयति प्रस्तुतप्राधान्यख्यापनार्थम्१ सम्म को, सम्म हेत। २ बिहे त । ३ तंत। ४ तषण जे। ५ हित । ६ अविहे, 'विरी को। ७ तच्चा त । ८ "णिह एव जे । ९ एमेव सेसयाई-इति प्रती। Page #61 -------------------------------------------------------------------------- ________________ ६४० विशेषावश्यकभाष्ये रागोसविरहितो समो ति अयणं अयो' त्ति गमणं ति । समतागमो समायो स एव सामाइयं होति ॥ ३३०५ ॥ सम्ममयो समयो त्तिय सम्मं गमगं तु सव्वभूतेसु । सो जस्स तं समइयं जम्मि व भेतोवयारेणं ॥ ३३०६ ॥ [ नि० ६४२ रागद्दोसविरहितो इत्यादि । रागो माया - लोभस्वरूपः, द्वेषः क्रोध-मानस्वात्मा, उभयं विषम्य (म)गमनम् – उभयमार्गान्तरालवर्त्ती समो मध्यस्थ उच्यते, 'इणू गतौ' इत्यस्य अयनमयः—गमनमित्यर्थः - सम्यग् अयः समायः - समता प्रतिपत्तिः, स एव समायः-स्वार्थे ‘विनयादिभ्यष्टक् " [ ५ । ४ । ३४ । पाणि०] - सामायिकम् । अथवा 'सम्' इत्युपसर्गः 'सम्यक्शब्दस्यार्थे । सङ्गतः अयः समयः - सम्यग् भूतेषु स ( ग )मनं दयापूर्वकम् - समयोऽस्यास्तीति - "अत इनिठनौ” [५। २ । ११५ । पाणि० ] इति ठन् प्रत्ययः, "ठस्येकः " [ ७ । ३ । ५० । पाणि० ] इति इकादेशः - समयिकम् । 'जंमि व' इति सप्तम्यर्थं दर्शयति- समायोऽस्मिन् विद्यत इति तथैव ठन् । भेदोपचारेण जीव-गुणयोरिति ॥३३०५-६॥ रागादिरहो सम्मं वयणं वादोऽभिधाणमुत्ति त्ति । रागातिरहितवातो सम्मावातो ति सामइयं ॥ ३३०७॥ अपक्खरं समासो अथवा सोऽसणमघासणं सव्वैा । सम्मं समस्स वासो होति समासो त्ति सामइयं ||३३०८ || रागादिरहो सम्मं । अध्यक्खरं समासो । अल्पाक्षरता चत्वार्यक्षराणि सामाविकमिति । तस्य पर्यायशब्दः समासः अव्युत्पत्तिपक्षे । अथ व्युत्पाद्यते - 'असु क्षेपणे' असनं आसः - क्षेप इत्यर्थः । 'सं' शब्दः प्रशंसार्थे । शोभनमसनं समसनं समासः, 'सद्वा' इ[ति] 'वा' शब्दः पूर्वविकल्प संसूचनार्थः, उत्तरविकल्पप्रदर्शनार्थो वा । अथवा 'सं’शब्दः सम्यगर्थः सम्यगासः । अथवा रागद्वेषरहितः सम इत्युक्तः, तस्य समस्य मध्य[स्थ]स्य आसः क्षेपः- संयमक्रियाणां समासः । अथवा 'आस उपबेशने' आसनम् आसः, तथैव 'सं' शब्दस्य व्युत्पत्तिः । स एवंविधः समासः सामायिकमित्युच्यते ॥ ३३०७-८॥ संखिवणं संखेवो सो जं थोवक्खरं महत्थं च । सामइयं संखेवो चोदस पुव्वत्थपिण्डो त्तिं ||३३०९ ॥ दाई ॥ १ मंट को, भट हे । २ 'उ हें । ३ य स' हे त । ४ सा तं । कोसम्म जे । वसो जें । ८ 'नसेसज्ञ सेमसन - इति प्रत ५ सदा जे Page #62 -------------------------------------------------------------------------- ________________ वि० ६४३ ] तिरूक्तिद्वारम् संखिवणं संखेवो। 'क्षिप प्रेरणे' संक्षेपः स्तोकाक्षरं सामायिकमिति । अथ च महार्थम्, चतुर्दशपूर्वपिण्डार्थत्वात् ॥३३०९॥ पावमवज्ज सामाइयं 'अपावं ति तो तदणवज्ज । पावमणं ति व जम्हा वज्जिज्जति तेण तदसेसं ॥३३१०॥ पावमवज्ज इत्यादि । “अवधपण्य० [३।११०१।पाणि० ] इति निपातनात् अवयं गर्यमुच्यते-पापमित्यर्थः । नास्मिन् अवद्यमस्तीत्यनवद्यम् अपापमित्यर्थः । अथवा 'आ(अ)न प्राणने' अन(नि)तीति अनम्-"पचादिभ्योऽच्” [३।१।१३४।काशि०]पापमित्यर्थः । 'वृजी वर्जने' अनं वय॑ते येन, अनं वर्जयतीति वा अनवय॑म्सामायिकमुच्यते । अशेषपापवर्जना-सर्वसावधविरतिः ॥३३१०॥ पावपरिच्चायत्थं परितो गाणं मता परिण त्ति । दारं ।। पैडि वत्थुमिह[२१८-म०]ऽक्खाणं पच्चक्खाणं णिवित्ति त्ति ॥३३११॥ पावपरिच्चायत्थं । 'परि' इत्युपसर्गः समस्तार्थे । परितः समन्तात् , ज्ञानम् पापपरित्यागार्थमन्यज्ञानमेवेति परिज्ञा सामायिकम् । परिहरणीयं वस्तु प्रति आख्यानं प्रत्याख्यानम्-पापनिवृत्तिरित्यर्थः । एवमेवेति सामायिकपर्याया अष्टौ व्याख्याताः ॥३३११॥ एतेषामष्टानामप्यर्थानामनुष्ठातारो यथासंख्येनाष्टावेव दृष्टान्तभूता महात्मान आख्यायन्तेदमदंते मेतज्जे कालगपुच्छा चिलात अत्ते य । धम्मरुइ इला तेतलि सामइए अठ्ठदाहरणा ॥६४३॥३३१२ ॥ तत्र यथोद्देशं निर्देश इति पूर्व समशब्दं मध्यस्थतायां निरूप्य सामायिकशब्दोऽभिहितः। तदर्थानुष्ठानं रागद्वेषवर्जनान्मध्यस्थतां गतेन दमदन्ताऽनगारेण कृतमिति॥३३१२॥ तस्य निष्क्रमणादिविरचिता(त)सुवर्णनमुपदेशार्थमद्यकालमनुष्याणाम्णिक्खंतो हत्थिसीसा दमदंतो कामभोगमवहाय । णवि रज्जति रत्तेमु दुठेसु ण दोसमावज्जे ॥३३१३।। १°यं पा त। २ पई को हे त हे । ३ भन्येषां हेयोपादेयादीनां ज्ञानम् । ४° ल हे । ५ समा' हे जे । ६ दी हा म आसु प्रतिषु इयं ३३१२ गाथा भाष्यगाथा। ३३१२ गाथाया अनन्तरम् अयं निर्देशः त प्रतौ-'निक्खंतो हत्थिसीसाओ' इत्यादिकाः 'पच्चक्खे दळूणं' इत्यादिपर्यन्ताः सप्तदश नियुकिगाथाः। समाप्ता उपोद्घानियुक्तिः । “विस्तरार्थस्तु 'निक्खंतो हत्थिसीसामओ'इत्यादिकाभ्यः ‘पच्चक्खं दठूर्ण' इत्यादिगाथापर्यन्ताभ्यः सप्तदशगाथाभ्यो मूलावश्यकलिखितविवरणसहिताभ्यो मन्तव्यः" इति हे मुद्रितपुस्तके पृ०१११०। ३३१२ संख्यान्विता एषा संपूर्णा गाथा उद्धृता टीकायाः प्रतौ। तत्र च 'चिलयपुत्ते य' इति पाठान्तरम् । इयं गाथा भाष्यरूपा को दी हाम। Page #63 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [ नि० ६४३ वन्दिज्जमाणा ण समुण्ण मंति, हीलिज्जमाणा ण समुज्जलन्ति । दंतेण चित्तेण चरंति लोए, मुणी समुग्घातितरागदोसा ||३३१४|| जध मम णपियं दुक्खं जाणिय एमेव सव्वजीवाणं । हणति हणावेइय समैं अणति तेण सो समणो ॥ ३३१५ ॥ थियसि कोति वेस्सो पियो व सव्वेसु चेव जीवेसु । एतेण होति समणो एसो अण्णो वि पज्जाओ ||३३१६ ॥ तो समणो जति सुमणो भावेण य जति ण होति पावमणो । सयणे य ज य समो समो य माणावमाणेसु ||३३१७ || णिक्खतो हत्थिसीसा दमदंतो इत्यादिगाथाः पञ्च स्फुटार्थाः ॥ अथैतदर्थोपसंहारि प्रमाणम् - अद्यकालेऽप्याराधकाः सम्यक् साधवः, स्तोतृ - निन्दका (के) समभावानुष्ठायित्वात् परित्यक्त कामभोग हस्तिनागपुर बहिष्प्रतिमास्थितयुधिष्ठिरादिवन्दितदुर्योधनादिनिन्दितताडिताऽविकृतचित्तसमप्रियद्वेष्य पक्षहस्तिशीर्षाधिपतिदमदन्तराज ૬૧ र्षिवत् ॥३३१३-१७॥ जो कचगावराधे पाणिदया कौंचगं तु णाइक्खे । जीवितमवेतं मेतज्ज] [२१८ - द्वि० ]रिसिं णर्मसामि ||३३१८ || णि डिताणि दोणि वि सीसावेढेण जस्स अच्छी णि । णय संजमतो चलितो मेतज्जो मंदरगिरि व्व ॥ ३३१९ ॥ 1 जो कचगावराधे । णिप्फेडिताणि । गाथाद्वयं स्फुटार्थम् । प्रमाणं तुसैव प्रतिज्ञा, हेतु दृष्टान्तौ निरुक्तवशादन्यौ । अधकालेऽप्याराधकास्साधवः, स्वजीवितादपि सर्वभूतजीविताधिकदर्शित्वात् प्राणिदयात्मकत्वादित्यर्थः । सुवर्णकाराङ्गणगोचरावस्थितानाख्यातक्रौञ्चक सौवर्णयवभक्षणे (णा) पराधशिरोबन्धनिष्कासितनयनद्वयस्व. जीवितानपेक्षाराधित सामायिकमेतार्यमुनिवत् ॥ ३३१८-१९॥ १ मुक्कसंति को, मुक्कसंति दी हा म । २ घीरा को दी हा म । ३ सममणतो ते को । ४ इयं गाथा दी हा म प्रतिषु नास्ति । ५ से जे म । ६ वेसो को दी हा ७ म । ८ इयं गाथा दी हा म प्रतिषु ३३१५ गाथातः पूर्वम् । ९णु म । १० फा' जे । ११ माइ को । Page #64 -------------------------------------------------------------------------- ________________ नि० ६४३ ] freeद्वारम् । दत्तेण पुच्छितो जो जण्णफलं कालेगो तुरुमिणीए । समताय आहितेणं सम्मं बुतितं भयंतेणं ॥ ३३२०॥ ६४३ दत्तेण पुच्छितो जो । सैव प्रतिज्ञा । अतिमहति प्राणि ( ) भयेऽपि यथार्थ - सम्यग्वादित्वात्, अतिक्रूरकर्मार्जितराज्य नरकगामिधिग्जातिदत्तपरि[पृष्ट]यज्ञफलसम्यग्वादितन्मातुलकालक मुनिवत् । अतिनिष्ठुर प्रश् नोपलक्षणात् 'काल [क] पृच्छा' इति सूत्रनिर्दॆशः [गा०३३१२], पर्याय- पर्यायणोरमेददर्शना[त्] कालका (क) निरूपिता यज्ञफल पृच्छा 'कालकपृच्छा' इति भण्यते । कालक एवासौ तेन पर्यायेण निदिश्यते । तेन कालकेन सम्यग्वादानुष्ठायिना सम्यगुदितं भगवता भदन्तेन विगतभयेन दान्तेन ॥३३२०॥ जो तिहि पतेहिं धम्मं समभिगतो संजमं समारूढो । उत्रसम-विवेग-संवरचिलीतपुत्तं णमंसामि ॥ ३३२१॥ अहिसरिता पाएहिं सोणितगंधेण जस्स कीडीओ । खायंति उत्तिमंगं तं दुक्करकारयं वंदे ||३३२२॥ धीरो चिलातपुतो मूइंगलिया हि चार्लेणि व्व कतो । "जो तध वि खज्जमाणो पडिवण्णो" उत्तमं अट्ठ ||३३२३|| अड्ढा तिहिं रातिदिएहि " लद्धं चिलीतपुतेणं । देविंदामरभवणं अच्छरगणसंकुलं रम्मं ॥ ३३२४॥ जोतिहि पतेर्हि धम्मं समभिगतो । अहिसरिता पाएहिं । धीरो चिलातपुतो । अड्ढातिएहिं । उत्तानार्थाः । त्रीणि पदानि उपशम-विवेक-संवराः । उपशमः क्रोधादिनिग्रहः । विवेकः स्वजन - घनादेः परित्यागः । संवरः इन्द्रिय- नोइन्द्रियगुप्तिः । एतत् पदत्रयं धर्मसमासः । एतदात्मकत्वात् परिणामानन्यत्वात् चिलातपुत्र एव उपशम-विवेक-संवरः, स चासौ चिलातपुत्रश्चेति समानाधिकरणसमासः। तं नमस्ये [इति] सूत्रकारश्चारित्रविनयप्रख्यापनार्थमाह । एवमद्यतमेऽप्याराधकाः साधवः, उपशम-विवेकसंवरपदत्रयाक्षिप्तसकलसामायिकार्थानुष्ठायित्वात्, चिलातपुत्रवत् ॥ ३३२१ - २४॥ १ लभोउ तुरमिं को, तुरमणी म । तुरुभिणी नगर्या नाम । श्रीमलय. 'तुरमिणी' इति सूचयति - ० पृ० ४७९ प्र० । २ मयाए दी हा 'मयाइ म मयासमाहि' को । ३ 'तभुयदान्वेन इति प्रतौ । ४ सम्मं दी हा म । ५ समभिरू' को । ६ लाइपु म । ७ उत्तमं दी हा म ८ लाई म । ९ मूइंगि को, मूर्तिग दी हा० ० पृ०३७२ प्र० । १० लि' दी हा म । ११ सो दी हा म । १२ण्णं जे । १३ अद्धा म । १४ ज्जेहिं को दी हा म । १५ पत्तं को दी हा म । १६ लाई दी हा म । १७ धर्मसंक्षेपः । ८१ Page #65 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [नि०६४३सतसाहस गंथा सहस्स पंच य दिवड्डेमेगं च । ठविता एगसिलोगे संखेवो एस णातव्यो ॥३३२५॥ जिण्णे भोयणमत्तेयो कविला पाणिण दया । वाहस्स[२१९-०]तीरविस्सासो ‘पंचाला थीसु मद्दवं ॥३३२६॥ सतसाहस्सं इत्यादि । जिण्णे भोयणमत्तेयो इत्यादि । आत्रेयेणायुर्वेदसंहिता शतसहस्रेण निबद्धा । तथा आन्वीक्षिकी विद्या कपिलेन । दण्डनीतिविद्या बृहस्पतिना। कामविद्या पञ्चालेन । अतिविस्तरः श्रोतुं ग्रहीतुं वा अशक्य इति सहस्रेण सहस्रेण सर्वैः स्वसंहिताः संक्षिप्ताः । सोऽपि विस्तर इति संक्षेपरुचिबुद्धयपेक्षया पञ्चभिः शतैः संक्षिप्ताः। तदप्यनिच्छतः एकैकेन श्लोकेन । ततोऽपि यदि संक्षिप्ततरं भूयादिति चिन्तासमनन्तरमेव चतुर्भिः ऋषिभिः एकैकश्लोकपादः स्वशास्त्रसंक्षेपायोक्तः । चतुर्णामप्येकः श्लोकः संवृत्तः सहैव कर्तृवचनेन, अन्यथा श्लोकपादोऽप्यन्यः। तद्यथा-'जीर्णे भोजनम्'इति-आयुर्वेदसंहितासंक्षेपः-आत्रेयः। 'एवमाह'इति सर्वेषां वाक्यशेषः । धर्मसंहितासंक्षेपः-'प्राणिनां दया' कपिल एवमाह । अर्थशास्त्रसंक्षेपः-'अविश्वासः सर्वत्र'इति बृहस्पतिराह । कामशास्त्रसंक्षेपः-'स्त्रीषु मादेवं कार्यम्'इति पश्चाल आह । एवमैदंयुगीनसाघवश्चतुर्दशपूर्वसंगृहीतसामायिकााराधकाः, संक्षेपानुष्ठायित्वात्, अभिप्रेतार्थाराधकस्वशास्त्रसंक्षेपार्थानुष्ठाय्यात्रय-कपिल- हस्पतिपश्चालवत् ॥३३२५-२६॥ सोतूण अणाउहि अणभीतो वजिऊण अणगं तु । अणवज्जतं उवगतो धम्मरुई णाम अणगारो ॥३३२७॥ सोतूण अणाउट्टि । आकुट्टनमाकुट्टिः-छेदनम्-हिंसेत्यर्थः । 'मण रण च(व)ण गतौ' गच्छति तासु तासु जीवयोनिष्विति अणं पापकर्म, वर्जनीयो वय॑ः, अणस्य पापस्य वर्ण्यः सर्वसावधविरतिः साधुः, पापेनासौ वय॑ते इति । धर्मरुचिस्तापसः श्रुत्वा एकदिवसानाकुट्टि परिमितकायविषयाम् अणस्य भीतः सर्वजीवविषयां सर्वकालिकी च अनाकुडि साधुभ्यः श्रुत्वा अणं वर्जयित्वा अणवर्जतामुपगतः, यथाऽसौ अपि अणेन पापेन वय॑ते तथा स्थितः अनगारः संवृत्त(त) इति । एवमाराधकाः साधवः अणवर्जानुष्ठायित्वाद्धमेरुचिवत् ॥३३२७॥ हस्सा को हे दी हा म। २ 'म । ३ 'लो को। ५ णा त । ५ बह'को। ६ पञ्चालो को । गाउदि जे । ८ जियाण को जे। Page #66 -------------------------------------------------------------------------- ________________ નં૦૯૪૩] निरुक्तिद्वारम् । परिजाणितूण जीवे अज्जीवे जाणणापरिणाए । सावज्जजोगकरणं परिजाणति से' इलापुत्ते ॥३३२८॥ વ परिजाणितूण जीवे इत्यादि । आराधकाः साधवः, जीवाजीवपरिज्ञानानन्तरं सावधपरित्यागित्वात्, इलापुत्रवत् ॥३३२८॥ पचक्खे वि य दें जीवाजीवे य पुण्णपावं च । पच्चक्खाता जोगा सावज्जा तेतलिसुतेणं ॥ ३३२९॥ ॥ सामायिक[स्य उपोद्घात ]निर्युक्तिः समाप्ता ॥ पच्चक्खे वियद इत्यादि । सम्प्रत्यप्याराधकाः साधवः, प्रत्यक्षीकृतजीवाजीवपुण्यपापत्वे सति सावद्ययोगि (ग) प्रत्याख्यायित्वात्, तेतलिसुतवत् । एवं निर्यु(रु) क्तिद्वारमनुगतम् ॥ तथा चोपोद्घातनिर्युक्तिः समाप्ता भवति ॥ ३३२९॥ १ सो दी हा म । २ तो दी हा म । ३ क्खे इव द० दी म । क्खे द० हा । ४ ददठूणं दी हा । Page #67 -------------------------------------------------------------------------- ________________ अथ सामायिकस्य सूत्रस्पर्शिकनियुक्तौ नमस्कारविचारः । अथ सूत्रस्पर्शिकनियुक्तयवसर इति गाथा सम्बन्धाभिधायिनीइति' एसै उवग्घातोऽभिहितो सामाइयस्स तस्सेय । अधुणा मुत्तप्फासियणिज्जुत्ती सुत्तवक्खाणं ॥३३३०॥ इति एस उवग्घातो। 'इति' शब्द उपोद्घातपरिसमाप्तिद्योतकार्थे । कस्येति चेत् ? सामायिकस्य-इदानीमधुना सामायिकस्य सूत्रस्पर्शिकनियुक्तिः । किमुक्तं भवति -सूत्रव्याख्यानमित्यर्थः ॥३३३०॥ सूत्रस्य व्याख्यानमिति षष्ठ्या विग्रहे [सूत्रं] सूत्रा[नु]गमे ऽभिहितम् । तदर्था गाथामुत्तं सुत्ताणुगमें तं च णमोक्कारपुव्वयं जेणं । सो सव्वमुतखधन्भन्तरभूतो ति णिदिवो ॥३३३१॥ मुत्तं मुत्ताणुगमे । तच्च 'पञ्चनमस्कारपूर्वकम्' इत्युक्तं प्राक्, सर्वश्रुतस्कन्धाभ्यन्तरत्वात् पञ्चनमस्कारस्यादावुच्चारणं व्याख्यानं चेति तदवसरः। प्रमाणं चसूत्रव्याख्याने पञ्चनमस्कार आदी व्याख्येयः, सर्वसूत्रादित्वात् , सर्वसम्मतसूत्रादिवत् ॥३३३१॥ अत्र कश्चिदाह-सूत्रादित्वं नमस्कारस्यासिद्धम् । तत्प्रसाधनाय प्रमाणम्सूत्रस्यादिनमस्कारः, सूत्रादौ व्याख्यायमानत्वात् , उभयप्रसिद्धसूत्रादिपदवत् । तत्रासौ पुनरप्याह-मङ्गलं नन्यादि सूत्रादिर्न भवति, पृथक् श्रुतस्कन्धत्वात् , तत्र च सूत्रादौ व्याख्यायमानत्वं विपक्षेऽपि दृष्टमित्यनैकान्तिकः । तस्मात् सूत्रादिन भवति नमस्कारः । एवं तर्हि मङ्गलत्वादेवादौ व्याख्यास्यते । मङ्गलं च त्रिप्रकारम्-आदौ मध्येऽवसाने चेति । तत्रादिमङ्गलार्था नन्दी व्याख्याता। मध्यमङ्गलार्थस्तीर्थकरसामान्याभिधानविशेषतीर्थाधिपतिमहावीरतच्छिष्यगणधरवाचकवंशप्रवचनगुणोत्कीर्तननमस्कारसूचनो गाथा[प्र] पञ्च उक्तः । परिशेषादवसानमङ्गलार्थोऽयं पञ्चनमस्कार इति केषाञ्चिद् बुद्धिस्तदर्थमियं गाथा तं चावसाणमंगलमण्णे मणति तं च सत्थस्स । ___ सव्वस्स भणितमन्ते इतमातीए कधं जुत्तं १ ॥३३३२॥ तं चावसाणमंगलमण्णे इत्यादि । तदयुक्तमिति ख्याप्यते आचार्येण, तेषां दुर्बुद्धिरेषा-अवसानं मङ्गलमित्यभ्युपगम्य स्वयं शास्त्रादौ प्रस्तूयमानत्वात् । स चैवं स्ववचनविरोधः, पूर्वापरार्थव्याघातात्मकत्वात् , माता मे वन्ध्येति वाक्यवत् ॥३३३२॥ 1 इह को हे। २ सो त । ३ व को है। 'वं त । मो हे त । ५ 'रभूउ है । Page #68 -------------------------------------------------------------------------- ________________ निः ६४३ ] नमस्कारस्य आदित्वादिविचारः । अथैवमाशङ्के (शङ्कते) परः - होज्जातिमंगलं सो तं कतमातीय किं पुणो तेण । अधवा कतै पि कीर * कथावत्थाणमेवं ति ? ॥३३३३॥ होज्जातिमंगलं सो इत्यादि । एवं तर्ह्यादिमङ्गलमेवासौ पञ्चनमस्कारः, शास्त्रादौ व्याख्यायमानत्वान्नन्दिवत् । एवमप्यनर्थकव्याख्यानोऽसौ प्राप्नोति, कृतत्वात् । पुनर्नन्दीव्याख्यानवत् । पर आह - एतदप्यनैकान्तिकम् - कृतमपि विषनिर्घातार्थं मन्त्रपदोच्चारणं पुनः क्रियते, न चानर्थकम्, तद्वन्निर्जरार्थमादिमङ्गलव्याख्यानं पुनः क्रियमाणमपि सार्थकमेवेति नानर्थकव्याख्यानम्, पञ्चनमस्कारविशिष्टनिर्जरार्थत्वात्, त्रिः सामायिकोच्चारणवत् । ततो गाथापश्चार्द्धमाहाचार्यः उत्प्रेक्ष्य परपक्ष्य (क्षम् ), अथवा भवदभिप्रायेण कृतमपि क्रियते चेत् पुनः करणेऽपि च गुणवदेव, सर्वदैव नन्दीव्याख्यानम् पञ्चनमस्कारव्याख्यानं वा अविरतमेव क्रियताम्, निर्जरार्थत्वात्, सर्वसावद्यविरतिक्रियावत् । तथा चानवस्थातः शेषसूत्रव्याख्यानाभावात् प्रवचनसम्प्रदायस्याभाव एव प्राप्नोतीति सूत्रैकदेश एव पञ्चनमस्कार इति युक्तं प्रतिपत्तुम्, तदाद्युच्चारणत्वात्, सूत्रादिपदवत् ॥३३३३ ॥ एतदर्थप्रदर्शनी गाथा - तुम्हा सो सुतं चिय तदातिभावादतो तयं चेयै । पुव्वं वक्खा [२१९-द्वि०]णेतुं पच्छा वोच्छामि सामइयं ॥ ३३३४|| १ ए को है त । २ कज्जं जे । ३ कज्जाव० जे । ४ दायभा० त । ५ व को हे त । ६ । ह्निववादपर्यन्तगाथा २.६२८ उभय २८२३ । त । अत्र ३३३४ गाथातः समनन्तरम् ३३३५ गाथातः पूर्व निम्नलिखित गाथासप्तकं हा पृ० ३७४ म पृ० ४८२ मुद्रितपुस्तके अधिकम् उपलभ्यते - अप्परथमहत्थं बत्तीसादोसविरहियं जं चं । लक्खणजुत्तं सुतं अहि य गुणेहिं उववेयं ॥ ८८० ॥ अलिय १ मुवघायजणयं २ निरत्थ३ मवत्थय ४ छलं ५ दुहिलं ६ । निस्सार ७ महि८ मू९ पुणरुतं १० वाहय ११मजुत्तं १२ ॥८८१।। कमभिन्नं १३वभिन्नं १४ विभत्तिभिन्नं १५ लिंगभिन्नं १६ च । अभिद्दिय १७ पय १८मेव य सभावहीण १९ ववहियं च २० ||८८२॥ काल २१ जति २२ च्छविदोसो २३ समयविरुद्ध २४ च वयणमेत्त २५ च । अस्थावत्ती दोसो २६ य होइ असमासदोसो २७ य ॥८८३ ॥ उवमा २८ रूवगदोसो २९ निद्देस ३० पयस्थ ३१ संधिदोसो ३२ य । एए उ सुत्तदोसा बत्तीसं होंति नायव्वा ॥ ८८४ ॥ ૪૭ निदोसं सारवंतं च हेउजुत्तमलंकि । उवणीयं सोवयारं व, मियं महुरमेव य ॥ ८८५ ॥ अप्पक्खरमसंदिद्धं सारखं विस्सतोमुहं । भत्थोभमणवज्जं च सुतं सम्बन्नुभासि ॥ ४८६ ॥ Page #69 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [नि० ६४४तम्हा सो मुत्तं चिय । यस्मात् सूत्रमेव सूत्रावयवो नमस्कारः, तदादित्वात् । अतस्तमेव प्राग् व्याख्याय पश्चाद् व्याख्यास्यामः सामायिकम् ॥३३३४॥ इति नमस्कारनियुक्तिसूत्रापनी गाथाउप्पत्ती णिक्खेवो पदं पतत्थो पख्वणा वत्थु । अक्खेव पसिद्धि कमो पयोयण फलं णमोक्कारो ॥६४४॥३३३५॥ दारगाधा॥ उप्पत्ती णिक्खेवो इत्यादि । उत्पादनमुत्पत्तिरिति क्रियासामान्यम् । सत्पदार्थे(थों) नमस्कार इति सत् किञ्चिदुत्पादनत्रिविधेन प्रयोग-मि(वि)श्रसा-मिश्रात्मकेन सम्बध्यते । किञ्चिदनुत्पादमेव स्वतः परतो वा । एतन्नयापेक्षया चिन्त्यम् । निक्षेपणं निक्षेपः न्यास इत्यर्थः । सामान्यविशेषात्मकत्वाद् वस्तुनः सर्वव्यापिनी बुद्धिर्निक्षेपेण विशेषेऽवस्थाप्यते । स च वाग्गोचरे पद(दे) प्रतिबद्ध इति पदविचारः । तदर्थः सामान्यविशेषात्मक इति नयगतेबहुधाऽवस्थित इति पदार्थविचारः । तस्यार्थस्य निर्देशः सदाद्यनुयोगद्वारविषयत्वात् । द्विविधा प्ररूपणा-प्रकर्षनिरूपणा । वसन्त्यस्मिन् गुणा इति वस्तु नमस्कारार्हम्-नमस्कारस्याश्रयः । आक्षेपणमाक्षेपः बुद्धिपरिकर्मणार्थम्-'नैवे'दमित्थं युज्यते' इति । तस्यैव स्वरूपावस्थानं प्रसिद्धिः । किमर्थमेषानुपूर्वीति प्रयोजनार्थः क्रमः । एतस्य पुनर्नमस्कारस्य किं प्रयोजनम् । क्रियानन्तरं फलं प्रयोजनम् , कालान्तरनिष्पन्न प्रयोजनमेव फलमुच्यते इति प्रयोजन-फलयोर्विशेषः । एवमेतान्येकादशद्वाराणि नमस्कारवक्तव्यानीत्युदेशः ॥३३३५॥ उत्पत्तिद्वारनिरूपणाय नियुक्तिसूत्रगाथाद्वयम्उप्पण्णाणुप्पण्णो एत्थ गया 'णेगमस्सऽणुप्पण्णो । सेसाणं उप्पण्णे जति कत्तो तिविधसामित्ता ॥६४५॥३३३६॥ समुट्ठाण-चायणा-लद्धितो य पढमे णयत्तिए विविधं । उज्जुमुत पढमवज्जं सेसणया लद्धिमिच्छन्ति ॥६४६॥३३३७॥ उप्पण्णाणुप्पण्णो । समुट्ठाण-चायणा-लद्धितो य ॥३३३६-३७॥ अनयोर्भाष्यगाथा१ या वातिणे जे, याऽऽइणे दी हा म। २ निग• दी हा । ३ णो को हे दी Page #70 -------------------------------------------------------------------------- ________________ ४९ नि० ६४६]. उत्पत्तिद्वारम् । सत्तामेत्तग्गाही जेणादिमणेगमो ततो तस्स । उप्पज्जति णाभूतं भूतं णे य णासते वत्थु ॥३३३८॥ सत्तामेत्तग्गाही इत्यादि । उत्पन्नो नमस्कार उत्पत्तिमान् । अथवा अनुत्पन्नः, सदा सिद्धत्वादाकाशवत् । उत्पन्नश्च यः अनुत्पन्नश्च स इति समानाधिकरणसमासः । "क्तेन नविशिष्टेनान" [२।१।६०।पाणि ०] कृताकृतादिवत् । स्याद्वादिन एवैवंप्रकारः समासो युज्यते, नैकान्तवादिनाम् 'परस्परविरुद्धधर्मसम्बन्धित्वमेककाले एकस्य वस्तुनो नास्ति' इति ब्रुवताम् । तत् पुनर्विरुद्ध[धर्म]सम्बन्धित्वम् एके(एकस्मिन्) काले नयमतैर्भाव्यते, व्यपेक्षावशात् । तत्र नया नैगमादयः सप्त । नैगमो द्विप्रकारः-समग्रमाही आद्यः, देशसंग्राही विशेषपरिक्षेपी द्वितीयः । तत्रादिनैगमस्य-सामान्यमात्रावलम्बिता, सत्तामात्रप्राहित्वात्-सर्व वस्तु सदेव । सत्त्वाच्च सदा सन्निहितत्वान्नाभूतः(तम्), भूति(त) त्वाच्च नोत्पद्यते, आकाशवत् , भूतत्वादेव न भविष्यति तद्वदेव ॥३३३८॥ तो तस्स णमोकारो वत्थुत्तणतो णभं व सो णिच्चो । संतं 'पि तं ण सव्वो मुणति सरुवं व वरणातो ॥३३३९॥ तो तस्स णमोक्कारो । आदिनैगमस्य नमस्कारो नित्यः वस्तुत्वातू नभोवन(नमस्वत्)। अथात्राशङ्केत कश्चित्-न नित्योऽसौ नसं(म)स्कारः, सदा सर्वेणानुपलभ्यमानत्वात् , घटादिवत् । यदा च नोपलभ्यते तदा नास्ति, अनुपलभ्यमानत्वात् , खरविषाणवत् । एतत्(तस्य) अनैकान्तिकत्वि]ख्यापनाय गाथापश्चाईम्-"संतं पितं ण सम्बो मुणति सरुवं व वरणातो। इह सतोऽपि वस्तुनः अति दूरातिसामीप्येन्द्रियदौर्बल्यमनोऽनवस्थानाभिभवसौक्ष्म्याभिभव(क्ष्म्यव्यवधान)समानाभिहारादिभिः कारणैरनुपलब्धिरित्यनैकान्तिकः। स्वरूपं ह्यात्मनोऽस्ति । तद् ज्ञानावरणादतिसौक्ष्म्यात् केनचिन्नोपलभ्यते तद्वन्नमस्कारोऽपि विद्यमानः स्वावरणोदयात् केनचिन्नोपलभ्यते, न पुनरभाव इति कृत्वा एतदादिनैगमनयमतमाख्यातम् ॥३३३९॥ ___ अथ शेषमतानिसेसमतं णत्थि तओऽणुप्पातविणासतो खपुष्पं व । जतिहत्थि तदुप्पात-व्वय-धुवधम्मं जहा कुंभो ॥३३४०॥ १ स त । २ पि ण तं संत। ३त्वान्नभवेत् इति प्रतौ। "अतिदूरात् सामीप्यात् इन्द्रियघातात् मनोऽनवस्थानात् । सौक्षम्यात् व्यवधानात् भभिभवात् समानाभिहाराच्च" ॥७॥ सांख्यकारिका । ५ 'नानियतसौं इति प्रतौ। ६ "स्ति ते ज्ञा" इति प्रतौ। Page #71 -------------------------------------------------------------------------- ________________ विषाक्त्यकभाष्ये [नि० ६४६सेसमतं णत्थि तओ। शेषनयाः विशेषग्राहिणः आहुः-नास्ति तर्हि एवंविधो नमस्कारः, अनुत्पन्न(न्ना)विनाश्यत्वेनाभ्युपगतत्वात् , खपुष्पवत् । यच्चास्ति किञ्चित् तद् अनुत्पाद(दा)विनाशमपि न भवति । किं तर्हि ! सर्वमुत्पाद-व्यय-ध्रुवधर्मम्, यथा घटः ॥३३४०॥ यच्चोक्तमावरणादिभिरग्रहणमिति स संदिग्धासिद्ध इति गाथया प्रदर्श्यतेआवरणादग्गहणं णाभावातो त्ति तस्स को हेत्। भत्तीय णमोक्कारो कधमत्थि य सा ण यग्गहणं ॥३३४१॥ आवरणादग्गहणं णाभावातो त्ति । आवरणात् तस्याग्रहणं नमस्कारस्य, नाभावादिति कोऽत्र विशेषहेतुः ? नैवास्ति विशेषहेतुरित्यभिप्रायः । तस्मात् सन्दिग्धासिद्ध एव । भक्त्या हि नमस्कारः क्रियते सा च भक्तिः कस्यचिदस्ति अहंदादिषु, न च पञ्चनमस्कारोपलब्धिः प्राज्ञस्याप्यनुपदेशात् । उपदेशसद्भावेऽपि स्वयं जर(ड)त्वात् । तस्मान्नास्ति, अनुपलभ्यमानत्वात् , खपुष्पवत् ॥३३४१॥ अह परसंतो त्ति तओ संतो किं णाम कस्स णासंतं । अधणादिव्ववदेसो णेवं ण य परधणाफलता ॥३३४२॥ ___ अह परसंतो तितओ । अथ तस्योपदेष्टुः परस्यासावस्ति, शैक्षस्य तु ज्ञामावरणोदयात् विद्यमानोऽपि उपलब्धिविषयं नायाति, ततः कारणान्तरादनुपलब्धिर्नाभावादिति । एतदप्ययुक्तमित्यादि । किं नाम वस्तु कस्य नासत् , अतिप्रसङ्गात् । यदि परकीयमपि सदुच्यते अधनव्यपदेशो लोके न स्यात्, परधनेनापि सो धनवानेव प्राप्नोति, परस्वस्यापि स्वत्वाभ्युपगमात्, स्वधनव॑त् । परधनं च निष्फलं न स्यात् स्वते(त्वे)नाभ्युपगम्यमानत्वात् स्वधनवत् ॥३३४२॥ सव्वधणं सामणं पाव[२२०-५०]ति भत्तीफलं च सेसं च । किरियाफलमेवं चाकतागमो कतविणासो य ॥३३४३॥ सव्वधणं सामण्णं । सर्वस्यापि प्रति स्वधनं यत् तत् सर्व सामान्य प्राप्तम् , सर्वस्य स्वत्वात् । एकस्य भक्तिफलं सर्वेषां सामान्य प्राप्तम् , शेषक्रिया-फलं च प्रत्येकविषयं सर्वसामान्यम् फलत्वाच्च स्वस्येव । १ वाउ को हे। २ तत्थ को हे त। ३ स जे । तग' को पृ०७९५ । ५ सा वक्तः क इति प्रतौ । ६ नो सं० को। ७° परवत् । पर इति प्रतौ। ८ वहे। Page #72 -------------------------------------------------------------------------- ________________ नि० ६४६ ] उत्पत्तिद्वारम् । कदाचिद् ब्रूयात्-इस्थमेव भवतु, न कश्चिद्दोषः । तं दोषं महाप्रत्यवायं दर्शयति-अकृतकर्मागमः, कृतकर्मनाशश्च । तथा च संसाराभावः, सर्वसंव्यवहाराभावश्चेति ॥३३४३॥ अंध भत्तिमन्तसंताणतो स णिच्चो त्ति कधमणुप्पण्णो ? । णणु संताणणिच्चतो स होति बीयंकुरादि व्व ॥३३४४॥ अध भत्तिमन्तसंताणतो स णिच्चो त्ति । अथैवं मन्येत परः-भक्तिमन्तो बहवः सन्ति, तत्सन्तानस्यानुच्छेदात् । तत्सन्ताननित्यत्वात् तदाश्रितो नमस्कारोऽपि नित्यो भविष्यति, लोकव्यवहारवत् । एवमपि कथमनुत्पन्नः ? स्वाभ्युपगमेनैव नमस्कारस्योत्पत्तिरभ्युपगता, सन्तानिनां भक्तिमतामुत्पद्यमानत्वात् , घटोत्पत्ति(त्तौ) रक्तताधुत्पादवत्, बीजाश्राद्युत्पत्तिवद्वा ॥३३४४॥ होज्जाहि णमोकारो गाणं सद्दो 4 कायकिरिया वा । अधवा तस्संजोगो ण सवधा सो अणुप्पाती ॥३३४५॥ होज्जाहि णमोक्कारी । अथवा नमस्कारः-किं वस्तु भवेत्-ज्ञानम् , उत शब्दः, उत कायक्रिया, अथवा तेषां संयोगः ?- सर्वथोत्पत्तिमानेव, नानुत्पादी, ज्ञानादीनामुत्पत्तिस्वभावत्वात् ॥३३४५॥ णणु जीवातोऽणण्णं गाणं णिच्चो य सो ततो ते पि । णिच्चुग्घाडो य सुते जमक्खराणंतभागो त्ति ॥३३४६॥ णणु जीवातोऽणणं । ज्ञानादीनामुत्पत्तिस्वभावत्वमसिद्धम् , जीवादनन्यत्वात् , जीवस्वरूपवत् । इतश्च नित्यं ज्ञानम् , ज्ञानानन्तभागस्य नित्योद्घाटत्वात् , जीवस्वरूपत्वात् ॥३३४६॥ अधवा अरूवगुणतो णाणं णिच्चं णहावगाहो व्व । लयण-प्पयासपरिणामतो वै सव्वं जधा अणवो ॥३३४७॥ अधवा अरूवगुणतो । नित्यं ज्ञानम्, अरूपगुणत्वात्, नभोऽवगाहवत् । अथवा ज्ञान-शब्द-कायक्रियाः सर्वमेव नित्यम् लय-प्रकाशपरिणामवत्त्वात्, परमाणुस. मूहवत् ॥३३४७॥ १ अह भत्तिमंतसम्मसंताणभावओ स इति प्रतौ। २'ताणतण त, ताणित्तण' को हे। ३ य त । १ 'प्पत्ती हे त । ५ जीवाओऽभिण्ण इति प्रतौ। ७ तरूव को ८ व्व को, य हेत। ८२ Page #73 -------------------------------------------------------------------------- ________________ नि० ६४६) उत्पत्तिद्वारम् । त्वहेतु वस्वरूपेणोत्पादित्वेनाऽनित्यत्वेन च विपर्ययेण व्याप्त इति प्रत्युत विपर्ययं साधयति । उत्पद्यते यस्माज्जीवः स्वतोऽनन्येन बहुधा देवादिभावेन सुवर्णाङ्गुलीयक-कटकादिभाववत् ॥३३४९॥ यदपि चोक्तम्-नित्यं ज्ञानं नित्योद्धाटानन्तभागत्वात्, जीवस्वरूपवत्, अयमप्यसिद्धो हेतुः अपक्षधर्मत्वात् । यस्मात् अविसिहक्खरभाओ मुत्तेऽभिहितो ण सम्मणाणं ति । कोऽवसरो तस्स इषं सम्मं णाणाधिगारम्मि ॥३३५०॥ __ अविसिटक्खरभाओ मुत्तेऽभिहितो । अविशिष्टं ज्ञानमात्रं सम्यग्-मिथ्यादर्शनसाहचर्यविवक्षाऽभावात् सूत्रेऽभिहितं धर्मि । इह पुनः सम्यगज्ञानाधिकारात् पञ्चनमस्कारः सम्यग्दर्शनसहभावि ज्ञानं धर्मित्वेन प्रस्तुतम् । तस्य विशिष्टज्ञानस्य अनन्तभागो नैव नित्योद्घाट उक्त इत्यपक्षधर्मत्वम् ॥३३५०॥ यदपि चोक्तम्-नित्यः शब्दः अरूपगुणत्वात् नभोवगाहवदिति । तत्रापि प्रतिविधीयते अवगाहणातयो गणु गुणत्ततो चे[२२०-द्वि०] अ पत्तधम्म व्व । उप्पातातिसभावा तध जीवगुणा वि को दोसो ? ॥३३५१॥ अवगाहणातयो णणु इत्यादि । एष साध्यधर्मशून्यो दृष्टान्तः, यस्मान्नभोsवगाहोऽप्यनित्य एव, गुणत्वात् , पत्रधर्मनीलतादिवत् । एवं जीवगुणा अपि ज्ञानदर्शनादयः सर्वे उत्पाद-विगम-ध्रुवस्वभावा इति ॥३३५१॥ अपि च कण्ठतोऽप्यवगाहाऽनित्यत्वप्रदर्शनी गाथा । अवगादारं च विणा कैतोऽवगाहो ति तेण संजोगो । उप्पादी सोऽवस्सं गच्चुवगारादयो चेवं ॥३३५२॥ अवगाढारं च विणा । नमसोऽबगाहः स्वलक्षणमुपकारः। स चावगाढारमन्तरेण-जीवं पुद्गलं वा-नाभिव्यज्यत इति । अथवाऽवगाह(ढ)जीवादिसंयोगमात्रमवगाह इति सिद्धम् । संयोगश्चोत्पादी, संयुज्यमानवस्तुजन्यत्वात् , द्वचङ्गुलसंयोगवत् । यथा चाऽवगाह आकाशस्य, एवं गति-स्थित्युपकारादयोऽपि धर्मादीनां गतिमदादिद्रव्यसंयोगत्वात् तदुत्पादादिस्वभावा इति ॥३३५२॥ यच्चोच्यते नित्यशब्दवादिना-गगनादिसाधान्नित्यत्वमिति, तदपि च न, यस्मात् सर्वमपि वस्तु सदृष्टान्तमेकान्तनित्यं न भवति तद् दर्शयति १ चेव को हे। २ कु को हे । ३ पेवं जे, चेव त। Page #74 -------------------------------------------------------------------------- ________________ ६५४ विशेषावश्यकभाष्यै णय पज्जयेतो भिण्णं दव्वमिगंततो जतो तेणं । aण्णासम्म कथं वा भादयो सव्वधा णिच्चा || ३३५३ || णय पज्जयतो भिण्णं । न हि पर्यायादात्मीयात् किञ्चिद् द्रव्यमेकान्त भिन्नमुपलभ्यते यत् सम्भाव्येत तस्मिन् पर्याये' विनिर्जातेऽप्यविनि (न)ष्टमेकान्ताविकृतं नित्यत्वमिति । यतस्तु पर्यायादनन्यद् द्रव्यम् ततस्तत्पर्यायनाशे तेनात्मना तद् द्रव्यं नश्येत्, नान्यपर्यायात्मना, अनेकपर्यायानन्त (न्य ) रूपत्वाद् एकेनात्मना नश्यति, अन्येनात्मनोत्पद्यते अन्येनात्मना ध्रुवमिति बहुत्वादात्मनामेकस्य वस्तुन इति । तस्मात् कथमिव एकान्तेन आकाशादयो नित्याः प्रतिपत्तु शक्या इति ? | ३३५३॥ णिच्चत्तसाधणाणि य सदस्सासिद्धदादिदुहाई | संभवतो वच्चाई पक्खोदाहरणदोसा य || ३३५४॥ [ नि० ६४६ free aaraणाणि य इत्यादि । यान्यपि शुद्धनैगमनयवादिना शब्दस्य नित्यत्वसाधनान्युपात्तानि दर्शनपरार्थत्वादीनि तान्यप्यस्मन्मते सर्वाण्यसिद्धतादोषदुष्टानि यथासम्भवं वाच्यानि । प्रतिज्ञा - दृष्टान्तदोषाश्च स्वयम् भ्यूया इति ग्रन्थगौरवभयादाचार्यः परिश्रान्ततां चात्मनः ख्यापयन् दिङ्मात्रं दर्शयति, स्याद्वादसामर्थ्यात् सुकरतां वा प्रमाणदूषणस्य आचक्षाण एवमाह-वयं तु जडप्रज्ञाः किञ्चित् किञ्चिदभ्यूह्य सुखावबोधार्थं दर्शयामः - यदुक्तम् 'लयण- पयासपरिणामतो व [गा० ३३४७] लय-प्रकाशपरिणामवत्त्वादित्यसिद्धः, अभूत्वोत्पादात् प्रकाशनाभावः भूत्वा च सर्वथा विनाशाल्लयो [वा] नास्तीति । पर्यायार्थवादिनः परमाणवोऽप्यनित्या इति साध्यसाधनधर्मशून्यता दृष्टान्तदोषः, पर्यायैकान्तत्रा (वा) दिनो 'नित्यः शब्दः' इत्यप्रसिद्ध विशेषणः पक्षाभासः । तथा यदुक्तम् 'द रिसण परत्थताओ' [गा० ३३४८ ] इत्यादि । अत्रापि यद्येवं प्रयोगःनित्यः शब्दो दर्शन परार्थत्वादिति, तदा दर्शनस्य परार्थत्वं धर्म इति शब्दस्यापक्षधर्म इत्यंसिद्धः । अथ अर्थहेतुरयं प्रयोगः, हेतुस्तु - निः (नित्यः शब्दः परार्थदर्शनत्वादिति, तदा भवति पक्षधर्मः, दृष्टान्तः साध्यधर्मशून्यः - न हि किञ्चित् परार्थदर्शनं वास्यादि नित्यं दृष्टमिति दृष्टान्तदोषः । उत्पादकाल एव च ' शब्दः' इत्येवमाख्यायते, नोत्पादकालात् प्राक् । उत्पादकालाद्यदि तत्प्रागपि विद्यते ' शब्दः' इति श्रोत्रोपलब्धिः शब्दः । न च तदानीमुपलभ्यते श्रोत्रेणेति आश्रयासिद्धत्वं प्रत्यक्षविरोधो वा । .१ "ज्जव हे । २ "ये परभु विभि इति प्रतौ । ३ स्सासासियाइदु को । ४ मंत्पूया इति इति प्रतौ । Page #75 -------------------------------------------------------------------------- ________________ ६५५ 'नि० ६४६ ] . उत्पत्तिद्वारम् । अतीन्द्रियार्थत्वान्नित्यः गा० ३३४८]इत्यपि शब्दसामान्ये धर्मिणि अतीन्द्रियार्थत्वादित्यव्यापकासिद्धः, विशेषे स्वर्गादिशब्दे धर्मिणि केवलज्ञानमपि [गा० ३३४८ वृत्तौ] पर्यायादनित्यमिति साध्यशून्यदृष्टान्तदोषः । ___ अनवस्थातो नित्यः [गा०३३४८] इत्येतदप्यसत्, अनवस्था एव अवस्थान सर्वदा, संसारसन्तानाऽनादित्वात् कुक्कुटयण्डकवत् । चक्रकेषु वेष्टतो व्यवस्था । न च सम्बन्धो नित्यः [गा०३३४८] सम्बन्धिनामनित्यत्वात् । यस्माच्च परस्परदूषण सामान्यविशेषवादिनोऽनेकत्रा(स्या)पि वस्तुसंसिद्धिः। यत उक्तम् "भेदगतमखिलमसदिति विरौति सामान्यवादिनः पक्षः । सामान्यमशेषमसद् विशेषवादी विरौत्येवम्" ॥[ ] सिंहस्ररिक्षमाश्रमणपूज्यपादास्तु"सामान्य निर्विशेषं द्रव-कठिनतयोर्वाद्यदृष्ट (ाद्यदृष्टं)यथा किम् ? यो(ये)ऽन्या(न्ये) शून्या विशेषास्तरव इव धरामन्तरेणोदिताः के ! । किं निर्मूलप्रशाखं सुरभि खकुसुमं स्यात् प्रमाणं प्रमेयम् ? स्थित्युत्पत्तिव्ययात्म प्रभवति हि सतां प्रीतये वस्तु जैनम् ॥ [ ]॥३३५४॥ अथ पर्यायवादी स्वपक्षसाधनान्युद्भावयन्नाह - धणिरुप्पाती इन्दियगज्झत्तातो पयत्तजत्तातो। पोग्गलसंभूतीतो पच्चयभेदे य भेतातो ॥३३५५।। धणिरुप्पाती इन्दियगज्झत्तातो इत्यादि । उत्पादौ शब्दः इंदिय इन्द्रिय). ग्राह्यत्वाद्, घटवत् रूपवत् । 'उत्पादी वा नित्यः' इत्यसिद्धं घटवदेव । यथा उत्पादी शब्द:-कृतक इत्यर्थः-प्रयत्नजत्वात् , पुद्गलेभ्यः सम्भूतेः, प्रत्ययभेदभेदित्वात्, घटवदेव ॥३३५५|| उप्पाति णाणमिटुं णिमित्तसम्भावतो जघा कुंभो । तध सह-कायकिरिया तस्संजोगो वै जोऽभिमतो ॥३३५६॥ उप्पाति णाणमिह । ज्ञान-शब्द-कायक्रिया-एतत्संयोगो वा यो नमस्कारोऽभिमतः, सर्वाण्येतानि उत्पादीनि, निमित्तादुपजायमानत्वात् , कुम्भवत् ॥३३५६॥ १ गेझ को । २ "तिय णा त । ३ य हे त। Page #76 -------------------------------------------------------------------------- ________________ ६५६ विशेषावश्यकभाष्ये [नि० ६४६उप्पत्तिमतोऽवस्सं णिमित्तमस्स तु णयत्तियं तिविधं । इच्छति णिमित्तमेत्तो जमण्णधा पत्थि संभूती ॥३३५७॥ उप्पत्तिमतोऽवस्सं । स्फुटार्था । उत्पत्तिमतो निमित्तमवश्यं भावीति नयत्रिकं त्रिविधं निमित्तमिच्छति-अन्यथोत्पत्तेरसम्भवः इति-समुत्थानं वाचना लब्धिरिति ॥३३५७॥ तेषां क्रमेण प्रदर्शनम्--- देहसमुत्थाणं चिय हेतू भवपच्चयाऽवधिस्सेव । पुव्वुप्पण्णस्स वि से इधभवभावो समुत्थाणं ॥३३५८॥ देहसमुत्थाणं चिय । सम्यगुत्थानं समुत्थानम् , सङ्गतं प्रशस्तं वा उत्थानं समुत्थानम् , अथवा स्वयमुत्थानम्-प्राकृतशैल्या यकारलोपः- तच्च स्वयमुत्थानं वीर्य किलोच्यते । तत्र विचारः- समुत्थानं निमित्तं नमस्कारस्येति कस्य समुत्थानम् ! अन्यस्याऽश्रवणात् तदाधारभूतस्य प्रत्यासन्नत्वाद् देहस्यैव समुत्थानं युक्तम् । देहोत्पत्तिरेव तस्य नमस्कारस्योत्पत्तिकारणम् , तद्भावभावित्वात् नारक-देवावधिरिव । यद्यप्यसौ स्वावरणक्षयात् पूर्वोत्पन्नस्तथापि तद्भावाभिव्यङ्गयत्वात् स एव तद्भावस्तस्य निमित्तम् , तदभिव्यञ्जकत्वात् , पूर्वोत्पन्नस्याऽ[वै]स्थितवायोरिव व्यञ्ज(ज)नकः, सिद्ध. चाs[व]स्थितवायुर्यो व्यञ्ज(ज)नाद् व्यक्ततां समुपयाति यदि सद्यः पैरिणम(न्ते) समुनु(मन्त)सिद्धा आस्थिता स्कन्धाः (१) ॥३३५८॥ अण्णे सयमुत्थाणं सविरियमण्गोवकारविमुहं ति । तद[२२१ म०]जुत्तं तदवत्थे चुतलद्धे लद्धितो णणं ॥३३५९॥ अण्णे सय० गाहा । अन्ये आचार्याः "स्वयमुत्थानं स्ववीर्यस्व(स)मुत्थानम्"[] माहुः। तच्चास्य नमस्कारस्योत्पत्तिनिमित्तम्, नान्यत् , अन्योपकारविमुखत्वात् अन्यकारणनिरपेक्षत्वादनन्तरकारणत्वादित्यर्थः, यवाकुरस्येव यवबीजम् । तच्चायुक्तमेवं प्रतिपत्तुम् , अन्यकारणनिरपेक्षत्वहेतोरसिद्धत्वात् , न हि तदीय(वीर्य)मनन्तरकारणम् । किं तर्हि ! स्वावरणक्षयोपशमलब्धिः, यस्मात् स्वकारणादुपजाते नमस्कारे तदा(द)वस्थे स्वावरणोदयात् प्रच्युते, पुनः सद्य एवावरणक्षयोपशमात् प्रतिलब्धेः(ब्धे) स्वयं परोपदेशादिनिरपेक्षसिद्धेः स्ववीर्येण पुरुषकारेण विनापि तल्लाभात् न स्ववीय कारणं भय जे । २ "यथाऽवस्थित एव महद् व्यजनेनाभिव्यज्यते” इत्यादि (कोट्या. ५० पृ० ८०३) विलोक्यम् । ३ अस्य वाक्यस्य अर्थस्पष्टीकरणाय मल• हेम० वृ• पृ०११२१ पाताया. २८१८ गाथाया वृत्तः प्रान्तभागो विलोकनीयः । समन्ततो वर्तमाना वायोः स्कन्धा • यदि सचः परिणमन्ते तदा ते अव्यक्ता अपि व्यक्तता यान्ति इति आशयः प्रतिभासते । सयस त । ५ भुत त। Page #77 -------------------------------------------------------------------------- ________________ नि० ६४६] उत्पत्तिद्वारम् । ६५७ भवितुमर्हति, विनापि तेनोपजायमानत्वात् , यवबीजाङ्कुरस्य वल्लबीजादिवत् । अथ स्वावरणक्षयोपशमलब्धिरेव वीर्यमुच्यते, ततः सत्यमनन्तरकारणत्वादि सर्वमुपपन्नम् । तथा च सिद्धसाधनम्-लब्धिरेव समुत्थानशब्देनोक्तेति । लब्धितोऽन्यत्वात् लब्धिव्यतिरिक्तं समुत्थानं कारणम् । इष्यते च तृतीयं निमित्तं समुत्थानमिति । तस्मात् पूर्वमेव व्याख्यातं देहादिसमुत्थानं समुत्थानम् , न स्ववीर्यमिति ॥३३५९॥ अथ वाचना-लब्धिनिमित्तयोः स्वरूपव्याख्यानाय गाथापरतो सवणमेहिगमो परोवदेसो त्ति वायणाऽभिमता । लद्धीय तदावरणक्खयोवसमतो सयं लाभो ॥३३६०॥ परतो सवणमहिगमो । परतः श्रवणम्-अधिगम उपदेशश्च वाचनेत्यु(त्य)पदिश्यते । लब्धिस्तु तदावरणक्षयोपशमः-स्वयं लाभ इत्यर्थः । एतानि त्रीणि निमित्तानि अशुद्धा नैगम-संग्रह-व्यवहारा इच्छन्ति, "प्रथमे नयत्रिके” [गा०३३३७] इति वचनात् । ___ननु च प्रथमनयत्रिके शुद्धनैगमः शुद्धः सङ्ग्रहश्च कथमिव त्रिविधं निमित्तमिच्छतः । उच्यते, आदिनैगमग्रहणेन प्रथमनयत्रिकात् त्रयो भक्तालित्वात् (तयोः "उत्कलितत्वात् ) आदिनैगमः शुद्धसंग्रहश्चैकमतत्वात् एक एव, तस्योत्पत्तिरेव नास्ति, सर्वभावनित्यत्वात् , अतो देशवाहिनैगमः, देशसंग्रहः, विशेषप्रधानैर्व्य(धानो व्य)वहारश्च पर्यायगन्धसंस्पृष्टत्वादुत्पत्तिमिच्छन्ति । तस्याश्चोत्पत्तेस्त्रैविध्यमशुद्धत्वादेवेच्छन्ति । अतः सूत्रगाथायामादिनैगमं मुक्त्वा शेषा अशुद्धा नैगम-सङ्गह-व्यवहाराः ऋजुसूत्र-समभिरूद्वैवंभूताः तेषामाद्यम् त्रिविधं निमित्तमिच्छन्तीत्युक्तम् । अथ सूत्रगाथावयवः-'उज्जुसुय पढमवज्ज[गा०३३३७] ऋजुत्रसूस्य मतमिति वाक्यात्पः(क्यशेषः)। प्रथमवर्जम्प्रथमं समुत्थानम् तद्वर्जम्-निमित्तद्वयम्-वाचना लब्धिश्च एतद्वयम्-ऋजुसूत्र इच्छति । एतदुपपत्तिर्भाष्यगाथया वक्ष्यते-ऋजुसूत्रवर्जाः शेषनयाः शब्दनयास्तेलब्धिमेव निमित्तमे कमिच्छन्ति । इयमप्युपपत्तिर्वक्ष्यमाणैव भाष्यतः ॥३३६०॥ अस्यानुक्रमेण भाष्यगाथाउज्जुसुतणयमतमिणं पुव्वुप्पण्णस्स किं समुत्थाणं ? ॥ अध संपतमुप्पज्जति ण वायणालद्धिभिण्णं ते ॥३३६१॥ उज्जुसुतणयमतमिणं । यदुक्तं 'पुव्युप्पण्णस्स वि से इध भवभावो समुस्थाणं गा० ३३५८] इति, तदाद्यनयत्रयमतं निराकरिष्णुराह-'पुव्वुप्पण्णस्स किं १णमिह त । २ हरि० पृ. ३७८ प्र. पं. ७ । कोटया० . पृ. ८०१ पं. ८ "द्वयोः उत्कालितत्वात्" ।३ पइमु को हे। ? ति त । Page #78 -------------------------------------------------------------------------- ________________ ६५८ विशेषावश्यकभाष्ये [नि० ६४६समुत्थाणं' ? यदि पूर्वोत्पन्न एव किं तदुत्पत्ति निमित्तेन ? अनुत्पन्नं यत् तदुत्पद्यत इति युक्तिः । अथैवं ब्रूयात्-पूर्वोत्पन्नः शक्तिमात्रेण, सम्प्रति काले तु कारणादभिव्यक्तिमुपगच्छन्नुत्पद्यत इत्युच्यते । एवमप्यभिव्यक्तिस्तस्य वाचनातः परोपदेशात् लब्धितो वा स्वयमेवावरणक्षयोपशमसम्भूतेरनुपदेशादित्यर्थः । ततश्च वाचना-लब्धी एव कारणे, न तव्यतिरिक्तं समुत्थानं नाम ॥३३६१॥ एनमेव अर्थ गाथया आचार्य उन्नमइ(य)तिपरतो सयं व लाभो जति परतो वायणा सयं लद्धी। जं ण परतो सयं वा ततो किमण्णं समुत्थाणं ॥३३६२॥ परतो सयं व लाभो । नमस्कारलाभो भवन् भवेद् द्विधा-परतः स्वयं वा । यदि परतस्ततो वाचनैव । अथ स्वयम् ततोऽसौ लब्धिरेव, तृतीयविकल्पासम्भवात् अन्यत् समुत्थानं नात्येव ॥३३६२॥ एतदेव पुनरुपपत्त्यन्तरेण भावयन्नाहउप्पज्जति णातीयं तक्किरियोवरमतो कतघडो व्य । अधवा कतं पि कीरति कीरतु णिच्चं जतो णिहा ॥३३६३॥ उप्पज्जति णातीयं । 'पूर्वोत्पन्नमुत्पद्यते' इति ऽवता अतीतमुत्पद्यते इत्यभ्युपगतं भवति । तत्प्रतिषेधार्थ प्रमाणम्-नातीतमुत्पद्यते उपरततक्रियत्वात् , कृतघटवत् । अथैवं ब्रूयात् परः-साध्यधर्मशून्योऽयं दृष्टान्त इति-कृतघटोऽप्युत्पद्यत एव क्रियत एवेति अस्मिसि(स्मत्सि)द्धान्त एव, तर्हि अनिष्टापादनप्रमाणम्-न कदाचित् कृतघटव्यपदेशो भवतः प्राप्नोति, सदा क्रियमाणत्वादर्द्धकृतघटवत् ततश्चानिष्ठा । दृश्यते च सर्वसम्मता क्रियोपरमात् निष्ठा । तत एवंवादिनोऽभ्युपगमविरोधः ॥३३६३॥ अथवाऽभ्युपगम्य ब्रूमःहोतु व पुव्वुप्पातो तध वि म सो लद्धि-वायणाभिण्णो। जेण पुरा वि सयं वा परतो वा होज्ज से लाभो ॥३३६४॥ ___ होतु व पुव्वुप्पातो । भवतु नाम त्वदभिप्रायेण पूर्वोत्पादः, तथाऽप्यसौ भवन् कारणे(ण)सापेक्ष एव न निष्कारणः, यच्च कारणं तस्य तद् वाचना-लब्धिव्यति १ को को हेव। Page #79 -------------------------------------------------------------------------- ________________ नि० ६४६ ] उत्पत्तिद्वारम् । रिक्तं नैव भविष्यति, स्वपरायत्तरूपत्वात् , इदानीन्तनकारणवत् , तृतीयविकल्पासम्भवात् । तस्माद् ऋजुसूत्रमतात् समुत्थाननिमित्ताभावान्निमित्तद्वयमेव-वाचना लब्धिश्चेति ॥३३६४॥ अथ शेषनयमतम्सदातिमतं ण लभति जं गुरुकम्मा पवायणाए वि। पावति य तदावरणक्खयोवसमतो जओऽवस्सं ॥३३६५॥ तो हेतू लद्धि च्चिय ण वायणा जति मतीखयोवसमो। तक्कारणो त्ति तम्मि वि णणु सा गन्तिगी दिवा ॥३३६६॥ . सदातिमतं गाहा । तो हेतू लद्धि च्चिय गाहा । वाचना नमस्कारोत्पत्तिकारणं न भवति, व्यभिचारित्वात् , अङ्कुरस्येव भूमा(म्या)दि, गुरुकर्मा प्रवाचनायां विद्यमानायामपि नमस्कारं न लभते । तदावरणक्षयोपशमलब्धौ तु सत्यामवश्यं लभते । तस्माल्लब्धिरेव कारणमव्यभिचारि, अङ्कुरस्य बीजवत् । अवं परस्य बुद्धिः स्यात्-नमस्कारकारणस्य क्षयोपशमस्य कारणं वाचनेति, तस्मान्नमस्कारकारणं, वाचनाऽपि, तत्कारणकारणत्वात् , पटस्य कर्पासादिवत् । एतदपि न, तत्कारणकापणत्वहेतोरव्यापकासिद्धत्वात् , काचिद् वाचना क्षयोपशमकारणं प्रलघुकर्मणः चिद् वाचना क्षयोपशमकारणं न भवति, गुरुकर्मणस्तस्यां सत्यामपि क्षयोपशाभावात् । अतस्तत्कारणकार[ण स्वमनैकान्तिकं वाचनाया इति । तस्मिन् क्षयोपशमे उत्पाघे सा वाचना अनैकान्तिकी दृष्टेति [न] नमस्कारस्य कारणम् ॥३३६५-६६॥ . अथवाऽभ्युपगम्योच्यते-अस्तु वाचना अनैकान्तिकी दृष्टेति न नमस्कारस्य कारणम् । अथवाऽभ्युपगम्योच्यते-अस्तु वाचनानिमित्तः क्षयोपशमः, तथाऽप्यसौ वाचना नमस्कारकारणं न भवति, अन्यकारणत्वात् , पटतन्तुवत् , अन्यस्य क्षयोपशमस्य कारणमित्यन्यकारणत्वं सिद्धम्, अतः क्षयोपशमस्यैवासौ कारणं भवतु, मा अर्हन्नमस्कारस्येति तदर्थ गाथा जस्स वै स तंणिमित्तो तस्स वि तम्मत्तकारणं होज । ण णमोक्कारस्स तई कम्मखयोवसम[२२१-द्वि०]लभस्स ॥३३६७॥ १ वि को हे त । २ य को । ३ तन्नि को हे। १ तम्मि त । ५ 'ज्जा को है।६ 'लभ को हे त । ८३ Page #80 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [नि० ६४६- जस्स वस तंणिमित्तो। यस्य वा वादिनः स क्षयोपशमस्तन्निमित्तः-वाचनानिमित्त इत्यर्थः-तस्यापि वादिनः सारं सारङ्गत्वात् ! तन्मात्रकारणमेवासौ वाचना [न] नमस्कारस्य, यस्मादन्यो नमस्कारः अन्यश्च क्षयोपशमः । वाचना क्षयोपशमस्य कारणम् , कर्मक्षयोपशमे नमस्कारो लभ्यत इति कर्मक्षयोपशमलभ्योऽसौ, न वाचनालभ्य इति लब्धिरेवैका कारणं युक्तेति शब्दादिशुद्धनयमतम् ॥३३६७॥ अध कारणानकारि ति कारणं तेण कारणं सव्वं । पारण बज्झवत्थु को णियमो सहमेचम्मि ॥३३६८॥ अध कारणोवकारि त्ति कारणं गाथा । नमस्कारस्य वाचना कारणम् कारणोपकारित्वात् , देहादिवत् । एवं तर्हि एतेन हेतुना सर्व प्रायेण बाह्यवस्तु कारणं प्राप्नोति । कोऽयं नियमः शब्दमात्रं वाचनैव कारणमिति ? अथ किंनामकोऽयं दोषः साधनस्य इति ? उच्यते, अनैकान्तिकः एवमुद्भावितो भवति । अकारणेऽपि बाह्यवस्तुन्यांकाशांदो कारणोपकारित्वं पारम्पर्येण दृष्टमिति कृत्वा । अथवा साध्यधर्मशून्यता काका प्रदर्श्यते । देहादिषु कारणत्वमप्रसिद्धम् । यद्यकारणेऽपि देहादौ कारणत्वं भवताऽभिमन्यते, ननु सर्वस्मिन् त्रैलोक्येऽपि आकाशादावपि कारणत्वं प्राप्तम् , अकारणत्वात् देहादिवदेवेति ॥३३६८॥ अध पच्चासण्णतरं कारणमेगंतियं च तो लद्धिं । पडिवैज्जण चेदेवं ण वायणामेत्तणियमो ते ॥३३६९॥ दारं ॥ अध पच्चासण्णतरमित्यादि । अथैवं बुद्धिंभवतः-प्रत्यासन्नं क्षा(क्षयोपशमस्य उपकारित्वं वाचनायाः, दूरे आकाशाद्युपकारित्वमिति वाचनैव कारणं प्रत्यासन्नो १ अत्र कोटया० वृ० पृ० ८०५ एवं पाठः- "यस्य पुंसः स क्षयोपशमः तन्निमित्तो वाचनानिमित्तः तस्यापि तन्मात्रकारणम्-क्षयोपशममात्रकारणं भवेत् न पुनर्नमस्कारस्य असौ कारणम् तस्य कर्मक्षयोपशमकारणत्वात् । अनन्यकारणं वस्तुस्थित्या स्थितं तद् अन्यकारणं न भवति-तद्यथा-शाल्यकुरो वल्ल कारणो न भवति तथा च नमस्कारः" । एवमेव मलयगिरिवृत्तौ पृ. १८६ । भयमेव भाशयः मलधारिहे. वृत्तौ गा०२८३७ पृ.११२४ । एषां वृत्तिकाराणाम् भाशयसमीचीनतया निरीक्ष्य संप्रेक्ष्य च अत्र वृत्तौ स्थितं "सारं सारङ्गत्वात्" इत्येवमक्षरजाल निरर्थक प्रतिभाति अथवा एतदु भन्यतः कुतोऽपि लिपिकारप्रमादवशाद् अत्र समागतं संभावनीयमिति । अथवा 'सारं सारङ्गत्वात्' अस्य शुद्धपदं 'म संसाराङ्गत्वात्' इति संभवेत् । २ बज्ज कारण तो न वा० को। . Page #81 -------------------------------------------------------------------------- ________________ नि० ६४७] निक्षेपद्वारम् । पकारित्वात् , एकान्तोपकारित्वाच्च, तन्तुपटवत् । एवं तर्हि प्रत्यासन्नाभ्युपगमे एकान्तोपकारित्वे चान्विष्यमाणे ननु लब्धिरेव युक्ता कारणत्वेनाभ्युपगन्तुम् नान्यत् , प्रत्यासन्नतरत्वात् , अत्यन्तैकान्तोपकारित्वाच्च, क्षयोपशमस्वरूपवत् । ने चैतदेवं प्रत्यासन्नमिष्यते, किं तर्हि ! व्यवहितमेव । ततो न वाचनामात्रै(त्रे ए)वावस्थानम् , सर्वमपि बाह्यवस्तु करणं प्राप्तम् , व्यवहितोपकारित्वाद् वाचनावत् ॥३३६९॥ ॥ एवं उत्पत्तिरिति द्वारं व्याख्यातम् ॥ ___ अथ निक्षेपद्वारावसरः । स च नाम-स्थापनादिविस्तरेणान्यत्र प्रदर्शित मि इति । इह किञ्चिद्विशेषमानं संस्पर्श(स्पृश)ती गाथाणि हाति दन्न भावोवैयुत्तो जे कुज्ज सम्मदिट्ठी तु । णेवातियं पदं दव्व-भावसंकोयणपतत्थो ॥६४७॥३३७०॥ णिण्हाति दव्व भावोवयुत्तो ॥३३७०॥ अस्य भाष्यगाथाणामादिचतुब्भेतो णिक्खेवो मंगलं वे सो णेयो। णामं णमोभिधाणं ठवणा णासोऽधवाऽऽगारो ॥३३७१॥ णामादि । नामादिश्चतुर्भेदो निक्षेप इति । चतुर्मेदवचनं द्रव्य-क्षेत्रादिर्न भवतीत्युक्तं भवति । स च विस्तरेण मङ्गलवत् व्याख्येयः । तत्र नामनमस्कारो नाम 'नमस्कार' इत्यभिधानम् । स्थापनानमस्कारो नाम नमस्कारन्यासः । असद्भावस्थापना अक्षादिषु । स एव सद्भावस्थापनानमस्कारः नकारादीनामक्षराणां विन्यासः अञ्जल्याकाररचना वा ॥३३७१॥ द्रव्यनमस्कारो द्वेधा-आगमतो नोआगमतश्चआगमतोऽणुवयुत्तो अज्झेता दव्वतो णमोक्कारो । । णोआगमतो जाणय-भव्वसरीरातिरित्तोऽयं ॥३३७२॥ आगमतोऽणुवयुत्तो अज्ञता। नमस्कारज्ञोऽध्येता अनुपयुक्तः द्रव्यनमस्कारः। नोआगमतो द्रव्यनमस्कारः नमस्कारज्ञस्य जीवविप्रयुक्तं शरीरम् अतीतभावत्वात् , द्वितीयम् एष्यनमस्कारं भव्यशरीरम् आगामिभावत्वात्, तृतीयः एतद्वयव्यतिरिक्तो नोआगमतो द्रव्यनमस्कारः सूत्रगाथाखण्डेन 'णिण्हाति दन्न भावोवयुत्तो[गम० ३३७०]इत्यनेन ॥३३७२॥ अस्य खण्डस्य भाष्यम् न चेदेवं-प्रतौ । २ मिहणाइ हे। ३ वउत्त को हे त दी म, 'वउत्तु हा। यको, भोस। ५ चहे।६ मोऽ' त । सः जन्याका प्रती। . Page #82 -------------------------------------------------------------------------- ________________ ६ विशेषावश्यकभाष्ये [नि० ६४७ मिच्छोवहया जं भाव तो वि कुव्वंति णिण्हयादीया । सो दवणमोक्कारो सम्माणुवयुत्तकरणं च ॥३३७३॥ मिच्छोवहया जं भावतो वि इत्यादि । मिथ्यादर्शनोपहता निन्हवाधा यं नमस्कारं भावतोऽप्युपयुक्ता अपि कुर्वन्ति स द्रव्यनमस्कार एव, मिथ्यात्वोपहतत्वात् । 'सम्माणुवयुत्तकरणं च' सम्यग्दृष्टिरपि यां क्रियां नमस्कार[रूपामुपयोग]वर्जा करोति सोऽपि नोआगमद्रव्यनमस्कारः । किं पुनः कारणम् ! मिथ्यात्वोपघाताद्भावोऽपि द्रव्यमेव भवति-आह-तत्फलाभावात् । एतदनेकशो भावितम् ॥३३७३॥ सदसदविसेसणातो भवहेतुजति च्छयोवलंभातो । णाणफलाभावातो मिच्छदिहिस्स अण्णाणं ॥३३७४॥ सदसदविसेसणा० इत्यादिर्गाथा ॥३३७४॥ जो वा दम्वत्थमसंजयस्स व भयातिणाऽधवा सो वि । दवणमोक्कारो 'वि य कीरति दमएण रणो व्व ॥३३७५॥ जो वा दब्वत्थमसंजयस्स । यो वा नमस्कारो द्रव्यार्थं धनार्जनार्थ क्रियते स द्रव्यनमस्कारः । अथवाऽन्योऽपि विकल्पः प्रदर्श्यते-असंयतस्य द्रव्यभूतस्य । भावतो नमस्याः साधवोऽर्हन्तः । असंयतस्तु भयादिकारणैर्द्रव्यभूतो नमस्यते राजादिमकैभूत्यैः मरणादिप्रत्यवायं मा कार्षीदिति । द्रव्यस्य पुद्गलसंघातस्य राजशरीरस्य नमस्कारो द्रव्यनमस्कार इति षष्ठीसमासः ॥३३७५॥ अथ भावनमस्कारावसरः। सोऽपि द्वेषा-आगमतो नोआगमतश्च । तदुभयप्रदर्शनी गाथा आगमतो विण्णाता तच्चित्तो भावतो ण[२२२-०]मोक्कारो। णोआगमतो सो च्चिय सेसयकरणोवयुत्तो ति" ॥३३७६॥ आगमतो विण्णाता इत्यादि । नमस्कारपदार्थज्ञः-तच्चित्तस्तद्भावनाभावितः उपयुक्त इत्यर्थः । 'नमस्कार'आगमज्ञानादयं निर्दिष्टः । नोआगमतः स एव नमस्कारपदार्थज्ञः तस्मान्नमस्कारकरणाच्छेषकरणेषूपयुक्तिम(मा)न् नोआगमतः-आगमैकदेशा १ 'हतो जे। २ वचउ त। ३ वादी हे त । ४ "सम्यग्दृष्ठेरपि भनुपयुक्तकरण द्रव्यनमस्कारः"-कोटया. वू. पृ. ८०७ । अनेन वचनेन अत्र सम्यग्दृष्टिपक्षे उपयोगरहित स्वमपि हेतुत्वेन योज्यम् । ५ हेऊ हे त । ६ जहिच्छि को त। ७ जम जे। 'च्चिय को हे त 'इव्यभूतः असंयतो राजादिः' इति संबन्धः । १० त्ति त । विजे। Page #83 -------------------------------------------------------------------------- ________________ नि० ६४७] निक्षेपद्वारम् । दित्यर्थः । अथवा 'नो'शब्दो मिश्रभावे आगममिश्रान्नोआगमतः । अत एव च सूत्रगाथाखण्डेऽभिहितम्-'भावोवयुत्तो जं कुज्ज सम्मदिठी तुगा० ३३७०] । नमस्कारज्ञाने भावे उपयुक्तः सम्यग्दृष्टिः यदेव किञ्चित् कुर्यात् तत्क्रियायुक्तः तच्चित्तः स एव भावनमस्कारः । तत्र नमस्कारज्ञानोपयुक्तः(क्तस्य) तामेव क्रियां कुर्वतस्तद्भावनयाऽसावेव भावनमस्कार आगमतः, ज्ञाननिष्पन्नत्वात् , शेषक्रियाः कुर्वन् नोआगमतेः तदेकदेशत्वादिति भावना ॥३३७६॥ अथैषां नामादिनिक्षेपाणां कस्य नयस्य को निक्षेपोऽभिमतः ? इति नयमतप्रदर्शनम् भावं चिय सद्दणया सेसा इच्छंति सव्वणिक्खेवे । ठवणावज्जे संगह-ववहारा केयिदिच्छंति ॥३३७७॥ भावं चिय सदणया इत्यादि । शब्दनयाः शुद्धत्वात् त्रयोऽपि भावनिक्षेपमेवैकमिच्छन्ति, परमार्थफलत्वात् । शेषा अशुद्धनया नैगमादयः ऋजुसूत्रपर्यवसानाश्चत्वारः सन्निक्षेपानिच्छन्ति, नाम-स्थापना-द्रव्यात्मकत्वात् भावस्य सर्वजन्य मतत्वान्न पुनरभिधानम् ।। केचिदाचार्योः व्याचक्षते-संग्रह-व्यवहारौ स्थापनावर्जान्निक्षेपानिच्छतः, स्थापनायाः नामनिक्षेपादनन्यत्वात्, असद्भावस्थापना वा सङ्केतवशात् तेन नाम्ना व्यपदिश्यते डिस्थवदिति ॥३३७७॥ दव्व-टवणावज्जे उज्जुमुतो तं ण जुज्जते जम्हा । इच्छति सुतम्मि भणितं सो दव्यं किंतु ण पुंधतं ॥३३७८॥ इच्छन्तो य स दव्वं तदणागारं निभावहेतु ति । णेच्छेज्ज कधं ठवणं सागारं भावहेतु ति ॥३३७९॥ णाम पि होज्ज सण्णा तन्वच्छ वा तदत्थपरिमुण्णं । __हेतु त्ति तदिच्छतो दव्ववणा कधं णेच्छे ॥३३८०॥ १ 'भावनमस्कार करोति' इति अध्याहार्यम् । अत्र द्रष्टव्या मलधारिहेम. वृ० पृ. ११२८, गाथा २८१६ । २ °वो त। ३ केइ ईको हे त । पुहुत्तं को। ५ ति जे,तु हे। ६ रो त । ७ तदत्यंतो त। Page #84 -------------------------------------------------------------------------- ________________ ६६४ विशेषावश्यकभाष्ये [नि० ६४७अध णामं भावम्मि वि ते'णिच्छति तेण दव्व-ठवणा वि। भावस्सासण्णतरा हेतू सद्दो तु बज्झतरो ॥३३८१॥ दव्य-ठवणावज्जे उज्जुमुतो। ऋजुसूत्रो नाम-भावनिक्षेपाविच्छति व्या. पित्वात् , द्रव्य-स्थापने नेच्छति, स्थापना नामान्तर्गतेव, द्रव्यं भावैकदेश एवेति, तच्च तस्य न युज्यते । यस्मादुक्तं श्रुते-ऋजुसूत्रोऽपि द्रव्यमिच्छति, वर्तमानैकक्षणवृत्तित्वात् एकमेव वस्तु, द्वितीयादेः सञ्चयाभावात् ॥३३७८॥ इच्छन्तो य स दम् । यद्यसावृजुसूत्र इच्छति द्रव्यं स्वयमनाकारमपि भावहेतुत्वात् । एवं तर्हि तेन स्थापनाऽप्यभ्युपगन्तव्या भावहेतुत्वात् द्रव्यवत् । विशेषश्च स्थापनायाः साक(का)रत्वम् । अपि च, अथैवं बुद्धिः स्यात्-भावेऽपि भावावस्थायामपि नाम विद्यत एव न निवर्तते, तस्मात् तदिष्यते । एवं तर्हि भावे द्रव्यमपि, तदाकारोऽपि, तदविनाभाविप्रत्यासत्तेः सन्निहितौ, ततो द्रव्य-स्थापने अपि ऋजुसूत्रेणाभ्युपगम्ये, भावे सन्निहितत्वात् , नामवत् । विशेषहेतुश्च प्रत्यासन्नतरे द्रव्य-स्थापने 'नाम'शब्दस्यार्थाद् बाह्यतरत्वात् ॥३३७९-८१॥ अथ यदुक्तम्-स्थापनावर्जान् सङ्ग्रहो व्यवहारश्च इच्छत इति एकीयमतम् , तदू विचार्यो संगहियो'ऽसंगहियो सम्बो वा गमो ठवणमिच्छे । • इच्छति जति संगहिओ तं णेच्छति संगहो कीस? ॥३३८२॥ संगहि० इत्यादि । इह तेषामाचार्याणां नैगमः सर्वनिक्षेपानिच्छतीत्यभ्युपगमः । स च द्विविधो देश-समग्रमाही नैगम इति । सङ्ग्रहोऽस्यास्तीति सङ्ग्रहिकःसङ्ग्रहपाक्षिक इत्यर्थः, तद्विपरीतो देशग्राही असङ्ग्रहिकः । सर्वोऽपि नैगमः इच्छति स्थापनाम् । तेषामाचार्याणां स्वाभ्युपगमेनैव सङ्ग्रहस्यापि स्थापना प्राप्ता, सर्वग्राहित्वात् , सर्वग्राहिनैगमवत् । अथ सर्वसङ्ग्राही नैगमो नैवेच्छति स्थापनामिति साध्यधर्मशून्यो दृष्टान्तः । एवं तर्हि प(पारिशेष्यासिद्ध्या देशमाही नैगमः स्थापनामिच्छतीति सिद्धम् , तथाऽप्यनिष्टापत्तिर्दृश्यते ॥३३८२॥ तो णेच्छइ को हे। २ य त। ३ होप्रदित्यतत्ये-प्रतौ। ४ 'हिउ है। ५ मेच्छे त। Page #85 -------------------------------------------------------------------------- ________________ नि० ६४७j पदद्वारम् । अधव मतमसंगहिओ तो' ववहारो वि किण्ण तद्धम्मों। अध सम्बो तो तस्समधम्माणो दो वि ते जुत्ता ॥३३८३॥ अधव मतमसंगहिओ । एवं व्यवहारस्यापि स्थापना प्राप्ता, असंग्रा(अ)हिकनैगमवत् । अथ सर्वोऽपि नैगमः स्थापनामिच्छतीत्यभ्युपगमः, एवं तत्समधर्माणी द्वावपि संग्रह-व्यवहारौ स्थापनाभ्युपगामिनौ सर्वदेशसमाहित्वाद् द्विप्रकारनैगमवत् ॥३३८३॥ इतश्च तत्समधर्माणौ जं च पवेसो णेगमणयस्स दोसु बहुसो समक्खातो। तो तम्मतं पि [२२२-द्वि०]भिण्णं मतमितरेसिं विभिण्णाणं ॥३३८४॥ जच पवेसो। भिन्नयोरपि सङ्ग्रह-व्यवहारयोभिन्नमेव नैगमनयमतं प्रमाणम् , तयोरन्तर्गतत्वात् , सङ्ग्रह-व्यवहारमतवत् ॥३३८४॥ अपि चसामण्णादिविसिटुं बझं पि जमुज्जुमुत्तपज्जंता । इच्छन्ति वत्थुधम्म तो तेर्सि सव्वणिक्खेवा ॥३३८५॥ निक्खेवे ति गतं॥ सामण्णादिविसिहं । इह द्विप्रकारं वस्तु-नयमतात्-बाह्यम् अभ्यन्तरं च । उभयं च सामान्यविशेषोभयविशिष्टम् । तत्र शुद्धानां शब्दनयानामभ्यन्तरमेव विज्ञानात्मक परमार्थवस्तु, इतरेषां नैगमादीनामृजुसूत्रपर्यन्तानां बाह्य चाभ्यन्तरं च सामान्यादिविशिष्टं वस्त्विति । तस्मात्तेषां सर्वनिक्षेपाः प्रमाणम् , सामान्यादिविशिष्टबाह्याभ्यन्तरवस्त्वभ्युपग(गा)मित्वात् उभयस्वरूपनैगमवत् ॥३३८५।। ॥ एवं द्वितीयं निक्षेपद्वारम् ॥ अथ तृतीय पदमिति द्वारं निरूपणीयमित्यत आहणिवतति पदादिपज्जंततो जतो तो णमो णिवा तो ति। सो च्चिय णिययत्थपरो पदमिह णेवातियं णाम ॥३३८६॥ पदं ति गतं ।। १ ता त । २ मा को है त । ३ °स त । १. वो को हे त । ५ बार को हे। Page #86 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [नि० ६४७णिवतति पदादिपज्जंततो जतो इत्यादि । 'णेवातिय पदं' [३३७०] इति सूत्रगाथाखण्डम् । तस्येदं भाष्यम्-नामिक आख्यातिक-औपसर्गिक-नेपातिक-मिश्रेतिपञ्चप्रकारपदसम्भवे निर्धार्योच्यते नैपातिकं यदिदं 'नमः' इति । तत्र निपतति पदादिपर्यन्तेष्विति निपातः । निपातादागतम् , निपातेन वा निर्वृत्तम् , निपातं(त) एव वा-स्वार्थिक एव प्रत्ययः 'ठ' ततो-नैपातिकं पदम् 'नमः' इति । 'स एव'इति स्वार्थिकप्रत्ययसूचनं निजार्थपरतया । 'नेपातिकम्' इति नामिकादिशेषपदव्यावृत्तिराख्याता भवति ॥३३८६॥ ॥पदमिति द्वारं गतम् ॥ अथ पदार्थनिरूपणार्थमिदम्-- पूयस्थमिदं सा पुण सिरकरपादादिदव्वसंकोयो। . भावस्स य संकोयो मणसों सुद्धस्स विणिवेसो ॥३३८७।। पूयत्थमिदं सा पुण इत्यादि । पूजार्थमिदं 'नमः' इति पदम्, यस्मात् 'णम प्रहत्वे' धातुः । “उणादयो बहुलम्" [३।३।१। पाणि०] इति 'असुन्' 'नमोऽहद्भवः' इति पूजार्थमादौ निपातः। सा पुनः पूजा कर-शिरः-पादादिद्रव्यसंकोचः-प्रता निमि(मोदावस्थानम् । भावसंकोचस्तु मनसो विशुद्धस्य नियोगः । सूत्रे चोक्तम् 'दव्य-भावसंकोयणपतत्थो' [३३७०] द्रव्यभावसकोचनाप्रधानः पदार्थः द्रव्यभावसंकोचनपदार्थः । पार्थिवादिराकृतिगणः [२।१।६०। वार्तिः पाणि०] इति समासः । तत्र भङ्गचतुष्टयम्-द्रव्यसकोच इत्येकः-यथा बोलकस्य, भावसंकोच इति [द्वितीयो यथाऽनुत्तरदेवस्य, द्रव्यसङ्कोचो भावसंकोचश्च यथा] साम्बस्य तृतीयः, न द्रव्यसंकोचो न भावसकोच इति नमस्काराभावाच्छून्योऽयं भङ्गः ॥३३८७॥ अत्र किं प्रधानमप्रधानं चेति गाथात्रितयम्एत्थं तु भावकरणं पधाणमेकंतियं ति तस्सेय । बझं सुद्धिणिमित्तं भावावेतं तु तं विफलं ॥३३८८॥ जं जुजतो वि तैयं ण तप्फलं लभति पालगादि व्व । तविरहिता लभंति य फलमिह जमणुत्तरादीया ॥३३८९॥ १पातिक नैपातिक पञ्च-प्रतौ। २ ति तानि का प्रतौ । ३ मिणं को हे त। १°सा को हे। ५ पालक को हे। ६ शम्ब हे, सई को। ७ व त को हे। ८ जुज' तु टीका प्रतौ। ९ भयं त। Page #87 -------------------------------------------------------------------------- ________________ ६६७ नि० ६४९] प्ररूपणाद्वारम् । तध वि विसुद्धी पाएण बज्झसहितस्स जो ण सा इधरा । संजायति तेणोभयमि संबस्स वा णमतो ॥३३९०॥दार।। एत्थं तु भावकरणं पधाणमित्यादि। जं जुज्जतो वि । तध वि विमुद्धीत्यादि । तत्र भावकरणमेव प्रधानम् , ऐकान्तिकत्वात् , अनन्तरासाधारणकारणवत् । बाह्यं तु द्रव्यकारणं भावशुद्धिनिमित्तं प्रयुज्यमान(नं) फलाय प्रधानकारणाङ्गभूतत्वात् , पटस्य वेमादिवत् । यत्तु असलं तत् प्रधानकारणाङ्गभूतं न भवति, तन्तुविरहितव्यो(वे)मादिवत् । भावापेतस्य बाह्यनिमित्तस्य निष्फलत्वात् , यस्मात्तद्योजयन्नपि बाह्य द्रव्यसङ्कोच तत्फलं न लभते, भावापेतत्वात् , भावशून्ये(न्य)नमस्कारकारिबालकवत् । केवलभावसंकोचप्रयोज(जि)नस्तु विनाऽपि द्रव्यसंकोचेन तत्फलभाज एव, संकोचप्रधानत्वात् , शय्यातलस्थितभावनमस्कारप्रयोज्या(ज्य)नुत्तरसुरवत् । ययेवमुभयत्र भाव एव प्रधानमिति बाह्यद्रव्यसंकोचप्रयोगाभाव एव प्राप्तः, विनाऽपि तेन फलस्य लाभात् अनुत्तरदेवानामिव । तत्प्रतिपादनार्थमुच्यते-तध वि विसुद्धी पाएण । द्रव्यभावसंकोचप्रयोजिनः साधवः सम्यगाराधकाः अभीष्टफलभाजः, भावविशुद्धिनिमित्तं बाह्यद्रव्यसंकोचि(च)प्रयोजित्वात्, भावसहितद्रव्यनमस्कारप्रयोजित(जि)साधुवत् ॥३३८८-९०॥ ॥ पदार्थद्वारं गतम् ॥ अथ प्ररूपणाद्वारमुच्यतेदुविधा परूवणा छप्पता य णवधा य छप्पता इणमो । किं कस्स केण व कहि केवैतियं कतिविधो[२२३-०]व भवे ॥६४८॥ ॥३३९१॥ दुविधा पख्वणा । 'रूप रूपक्रियायाम् । प्रकृष्टा रूपणा, प्रधाना, प्रगता वा [रूपणा]प्ररूपणा प्रकर्षवर्णना । सा द्विप्रकारा-षट्पदा, नवपदा च । षट्पदा षडमिः प्रश्नैरधिगमः-'किं, कस्स, केण व, कहिं, केवतियं, कतिवधो व भवे' । 'निर्देशस्वामित्व-साधनाधिकरण-स्थिति-विधानतः" [तत्त्वार्थ०१,७] इत्यर्थः ॥३३९१॥ तत्र यथाक्रमेण प्ररूपणा-- कि जीवो तप्परिणतो पुवपडिवण्णओ य जीवाणं । जीवस्स व जीवाण व पडच्च पडिवैज्जमाणं तु ॥६४९॥३३९२।। १ सिमा ण को। २ किच्चिरं हा दी। केवचिरं त हे को । ३ 'पज्ज है। ४ 'जगा० को। ५ व म। Page #88 -------------------------------------------------------------------------- ________________ ६६८ विशेषावश्यकभाष्ये । [नि० ६४९किं जीवो तप्परिणतो इत्यादि सूत्रम् ॥३३९२॥ अस्य भाष्यम्-- किं होज्ज णमोकारो जीवो'ऽजीवो गुणोऽधवा दव्वं । जीवो णो खन्धो ति य तध णो गामो णमोक्कारो ॥३३९३॥ किं होज्ज णमोक्कारो इत्यादि । 'किम्' इति निर्देशद्वारम्, सर्वनामनपुंसकलिङ्ग निर्देशः सर्वलिङ्गैः सह यथायोग सम्बध्यते । किं सामायिकम् ? को नमस्कारः ? जीवाजीववैविध्यान्तर्गतत्वात् पदार्थानां जीवोऽजीवो वा? अथवा [द्रव्य-]गुण-प यत्रैविध्याज्जगतः गुणः पर्यायो द्रव्यं वा स्यात् ? । तत्र प्रतिनिर्देशः-जीवो नमस्कारः, नोस्कन्धो नोग्रामश्च । अजीवो न भवति । स्कन्धो ग्रामो वा न भवति । कस्यचिद् नयस्य गुणः पर्यायो वा, कस्यचित्तु जीव एव । एतत् सामायिकव्याख्यानेऽभिहितम् । अपि च, जीव उच्यमानो नाऽविशिष्ट एव जीवः । किं तर्हि ? तत्परिणतः-तं विवक्षितं भावं परिणतः-नमस्कारभावमापन्न इत्यर्थः ॥३३९३॥ कस्मात् कारणात् ! उच्यते-- जं जीवो. णाणमयो णण्णो णाणं च ज णमोक्कारो। तो सो जीवो दव्वं गुणो ति सामाइएऽभिहितं ॥३३९४॥ जं जीवो णाणमयो इत्यादि । यस्मान्नमस्कारो ज्ञानम् , जीवश्च उपयोगलक्षणत्वात् ज्ञानादनन्यो ज्ञानमयस्तस्माज्जीवो नमस्कारः ॥३३९४॥ नोस्कन्धः । कथम् ? इत्युच्यतेसव्वत्थिमयो खंघो तदेगदेसो य ज णमोक्कारो। देसपडिसेधवयणो णोसदो तेण णोखंघो ॥३३९५॥ सव्वत्थिमयो खंघो इत्यादि । स्कन्ध इति संघातस्याख्या । स च पञ्चानामस्तिकायानां संघातः स्कन्धः सर्वास्तिकायमयः । जीवश्च नमस्कारपरिणति(त):तस्यास्तिकायसमुदायस्यैकदेशत्वात्-स्कन्धो न भवति अनेकस्कन्धत्वापत्तिप्रसङ्गात् , अस्कन्धोऽपि न भवति स्कन्धाऽभावप्रसङ्गात्, वस्तु चासौ, न चानभिलाग्य एव, तस्मात् केनचिदेतदर्थानुगुणेन शब्देनाभिधेय इति 'नोस्कन्ध उच्यते । 'नो' तद्दे १ जीवा' त । २ त्ति को हे त । ३ करो ह। लिङ्गसर्वनामनपुंसक इति प्रतौ। .५ पृ. ६.३-गा. ३१२६तः द्रष्टव्यम् । ६ दिक्क हे। ७ पंचत्थि-प्रतौ। ८ नोशब्दपदक' प्रती। Page #89 -------------------------------------------------------------------------- ________________ नि० ६९] प्ररूपणाद्वारम् । शविशेषप्रतिषेधे, अतः स्कन्धदेशविशेषार्थद्योतको 'नो'शब्दो निपातः । नोस्कन्धो स्कन्धदेश इत्यर्थः ॥३३९५॥ भूतग्गामो गामो तदेगदेसो तओ' ति जोगामो । देसो त्ति सो किमेगोऽणेगो यो णयमतातो ॥३३९६॥ [भूतग्गामो एवमेव च नोग्रामः । ग्रामो हि चतुर्दशभूतसमुदायः। तस्यैकदेशों जीवः । तस्मान्नोग्रामो नमस्कारः अग्रामो न भवति, न चाभावः, न चान्य एवेति भूतग्रामश्चाख्यायते । सूक्ष्मैकेन्द्रियाः पर्याप्तापर्याप्तभेदात् द्वेधा, बादरैकेन्द्रिया अपि पर्याप्ता अपर्याप्ता इति द्वधा । एवमेकेन्द्रियाः चतुर्भेशः । द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाश्च त्रयोऽपि प्रत्येकं वैविध्यात् षोढा भवन्ति । एवं संज्ञिपञ्चेन्द्रियाः असंज्ञिपञ्चेन्द्रियाश्च प्रत्येकं द्वैविध्याच्चतुर्भेदाः । ततः चत्वारः, षट् चत्वारश्च भेदाः, समुदिताश्चतुर्दश भवन्ति । भूता जीवा इति पर्यायः, तेषां प्रामः समुदायः भूतग्रामः-क्षुरिकामुष्टयाकारो लिख्यते--- ॥३३९६॥ यदि चासौ देशस्ततः किम् एकः ? अनेकः ? इत्यत्र नयविचार तप्परिणतो च्चिय जता सदादीणं तदा णमोक्कारो । सेसाणमणुवयुत्तो वि लद्धि सहितोऽधवा जोग्गों ॥३३९७॥ तप्परिणतो च्चिय जता इत्यादि । यदैव नमस्कारभावपरिणतस्तदैव तदुपयोगानन्यत्वात् शब्द-समभिरूडैवंभूतानां त्रयाणां नयानां शुद्धत्वाज्जीवो नमस्कार उच्यते, नान्यभावपरिणतः । शेषनयानां नैगमादीनां ऋजुसूत्रपर्यन्तानां तज्ज्ञानात् तज्ज्ञानलब्धिसहितोऽनुपयुक्तोऽपि प्रदीर्घजीवद्रव्यनिमित्तत्वप्रतिपत्तेः, अथवा तज्ज्ञानलब्धेर्योग्यस्तत्तद्र्व्यत्वात्तदेकत्वगतेः भाविनि भूततव)दुपचारात्॥३३९७॥ मथैकत्वानेकत्वचिन्तायाम्संगहणयो णमोक्कारजातिसामण्णतो सता एगं । इच्छति ववहारो पुण एगमिहेगं बहू बहवो ॥३३९८॥ १ नओ त। २ जओ को। ३ °द्धिजुत्तो को। १ रहिमओ को। Page #90 -------------------------------------------------------------------------- ________________ ६७० विशेषावश्यकभाष्ये [नि० ६४९संगहणयो णमोक्कारजाति० इत्यादि । संग्रहनयस्य नमस्कारजातिसामान्यमात्राक्षेपादेक एव नमस्कारः सर्वस्मिन् जगति सर्वकालमपीति । व्यवहारस्तु मन्यते एक नमस्कारपरिणतं जीवमेको नमस्कार इति, बहवो नमस्कारपरिणता जीवाः बहवो नमस्काराः अमी इत्यभिमन्यते ॥३३९८॥ उज्जुसुतातीणं पुण जेण सयं संपदं चे वत्थु ति । पत्तेयं पत्ते[२२३-द्वि०]यं तेण णमोक्कारमिच्छंति ॥३३९९॥ उज्जुमुतातीणं पुण । ऋजुसूत्रादीनां वर्तमानमात्रग्राहित्वात् 'यत् सम्प्रति स्वकं च तद् वस्तु' इति प्रतिपुरुषं नमस्कारभेदमिच्छन्ति शुद्धनयाः ॥३३९९॥ पडिवज्जमाणओ पुण एगोऽणेगे व संगहं मोत्तु । इंट सेसणयाणं पडिवण्णा णियमतोऽणेगे ॥३४००॥कधं ति गत।। पडिवज्जमाणओ पुण । संग्रहमेकं मुक्त्वा शेषनयानां विशेषप्रधानत्वात् वर्तमानकाले एकस्मिन् प्रतिपद्यमाने नमस्कार एक एव, अनेकस्मिन् प्रतिपद्यमाने अनेके नमस्काराः । ये पुनरतीतकाले पूर्वप्रतिपन्नास्ते नियमादनेके-असंख्येयत्वात्-सम्यग्दर्शनं (ने)। एवं 'किम्' इति द्वारं नयप्रपञ्चतो निरूपितम् ॥३४००॥ अतः परं 'कस्य' इति स्वामित्वं निरूप्यते-- कस्स ति णमोक्कारो पुज्जस्स हि संपदाणभावातो । गमववहारमतं जध भिक्खा कस्स जतिणो त्ति ॥३४०१॥ कस्स ति णमोक्कारो । अवश्यं सता पदार्थेन पदार्थान्तरसम्बन्धिना भवितव्यम्, [अतः] सम्बन्धोऽन्वेषणीयः । स च बहुभेदः-कर्तृ-करण-सम्प्रदानाऽपादानाऽधिकरणादिभेदात् कारकविवक्षाधीनः, उपपदविशेषाधीनश्चेति । कस्य नमस्कारः ? इति पृष्टे स्वस्वामिसम्बन्धो गुणगुण्यादिभेदविशिष्ट माक्षिप्तो भवति । तस्य प्रतिनिर्देशः नमस्कारोपपदविशेषात् सम्प्रदानभावमुपनीयोच्यते-पूज्याय नमस्कारः । नमः-स्वस्तिस्वाहा-स्वधा- लम्-वषड्योगे स्वस्वामिसम्बन्ध एव चतुर्थ्या विभक्त्या द्योत्यते । एतन्नमस्कारकरणं नमस्कार्य-नमस्कर्तृविषयमिति द्याधीनत्वेन प्रभेदेन विवेच्यते । यद्यपि नमस्कारक्रियानिष्पादकः कर्ता, तथापि तस्य नोच्यते स्वयमनुपयुज्यमानत्वात् , यति १. को है। २ गो को । ३ इट्ठो को है त । पुव्व० त । ५ "नमः स्वस्तिस्वाहा-स्वधा-भलम्-वषड्योगाच्च" २।३ १६। काशिका । Page #91 -------------------------------------------------------------------------- ________________ नि० ६४९] प्ररूपणाद्वारम् । भिक्षावत् । यतेः भिक्षा यतिभिक्षेति सम्बन्धषष्ठीतत्पुरुषः सम्बन्धे सिद्धः, न पुनगुंहस्थस्य भिशानिष्पादकस्य दातुः मिक्षा, तस्य तन्निमित्तैश्वर्यभोगित्वात् । एतल्लोकव्यवहारविषये नैगम-व्यवहारविषये नैगम-व्यवहारनययोर्मतम् ॥३४०१॥ तथा च प्रमाणैः प्रतिपादनम् - पुज्जस्स व पज्जाओ तप्पच्चयतो घडातिधम्म व्व । तद्धेतुभावतो वा घडविण्णाणाभिधाणं व्यं ॥३४०२॥ पुज्जस्स व पज्जाओ इत्यादि । पूज्यस्यैव नमस्कारः पर्यायः, तत्प्रत्ययकारित्वात् , घटात्मीयरूपादिवत् । इतश्च पूज्यस्यैव नमस्कारः पर्यायः, तत्प्रतीतिहेतुत्वात् , घटस्य घटविज्ञानाभिधानवत् ॥३४०२॥ अधवा स करन्तो चे तस्स जं भिच्चभावमावण्णो । का तस्स णमोकारे चिन्ता दासक्खरोवम्मे ॥३४०३॥ अधवा स करन्तो चे तस्सेत्यादि । पूज्यस्यैव नमस्कारः स्वामित्वात् , दासखरवत् स्वामिस्वामित्वम् । कथम् ! इति चेत् , तत आह-स करन्तो चे तस्स जं भिच्चभावमावण्णो । नमस्कारस्य स्वामी निष्पादकस्तदधीनत्वात्, खरस्य दासवत् । नमस्कर्तुरपि स्वामी पूज्यः, नमस्कती(l) मृत्यत्वं प्रतिपय पूजनीयत्वाद् राजवत् । तस्मात् पूज्यः स्वामिस्वामीति सिद्धो हेतुः । पूज्यो नमस्कारस्य स्वामी तत्स्वामित्वाद् दासखरस्य राजवत् । तत्राष्टौ भङ्गाः-सम्बन्धविशेषापेक्षाः विवक्षावशात् प्रापितत्वात्-जीवस्य १, अजीवस्य २, जीवानाम् ३, अजीवानाम् ४, जीवस्य च अजीवस्य ५, जीवस्य अजीवानां च ६, जीवानाम् अजीवस्य च ७, जीवानामजीवानां चेति ८॥३४०३॥ एषामनुक्रमेणोदाहरणानि गाथात्रयेणजीवस्स सो जिणस्स व अज्जीवस्स तु जिणिन्दपडिमाए । जीवाण जतीणं पि व अज्जीवाणं तु पडिमाणं ॥३४०४॥ जीवस्साजीवस्स य जतिणो बिंबस्स चेगतो समयं । जीवस्साजीवाण य जतिणो पडिमाण चेगत्थं ॥३४०५॥ जीवाणमजीवस्स य जतीण विबस्स चेगतो समयं । जीवाणमनीवाण य जतीण पडिमाणमें गत्थं ॥३४०६॥ १ 'डाय हे त। २ व को है। ३ चिंतस्स त । ४ गत्थ जे। ५ ण चेग को हेत। Page #92 -------------------------------------------------------------------------- ________________ ६७२ विशेषावश्यकभाष्ये [नि० ६४६जीवस्स सो जिणस्स व ३ ॥३४०४-६॥ इदानी पूर्वविचारेण सह विरोधमुद्भाव्य प्रतिसमाधानं बुद्धिवैमल्याथै नयभेदप्रदर्शनार्थ च जीवो ति णमोकारो[२२४-प्र०]णणु सन्चमतं कधं पुणो भेदो । इध जीवस्सेव संतो भण्णति सामित्तचिन्तेयं ॥३४०७॥ जीवो त्ति णमोक्कारो । ननु सर्वनयमतमुक्तं जीव एव नमस्कार इति सामानाधिकरण्यम् । किं पुनरयं भेदेन निर्दिश्यते 'जीवस्य नमस्कारः' इति ? उच्यते, नैव विरोधः, तथासमानाधिकरणरूपस्यैव जीवस्य सतो नमस्कारस्यान्येन सम्बन्धिना सह स्वामित्वं नेयम् , भेदेनैव स्व-स्वामिनोर्भेदात् , देवदत्ताश्ववत् । तस्य जीवस्य सतो नमस्कारस्यान्य एको जीवः स्वामी, बहवो वा, नमस्कार्याणां बहुत्वात् । कदाचिदजीवः प्रतिमादिरेकः देवकुलस्य देवस्य वा ग्रामवत् । कदाचिदजीवा बव्यः प्रतिमाः। एवं संयोगविशेषेण भङ्गका नेतव्याः ॥३४०७॥ अथ संग्रहनयमतमुच्यते नैगम-व्यवहारमतविपर्ययेण- . सामण्णमेत्तगाही सपरेजिएतरविसेसणिरवेक्खो । संगहणयोऽभिमण्णति तमिहेगस्साविसिहस्स ॥३४०८॥ जीवस्साजीवस्स व सस्स परस्स व विसेसणेऽभिण्णो । ण य भेतमिच्छति सता स णमोसामण्णमेत्तस्स ॥३४०९॥ जीवों णमो त्ति तुल्लाधिकरणत बेति ण तु स जीवस्स । इच्छइ वाऽसुद्धयरो तं जीवस्से णण्णस्स ॥३४१०॥ सामण्णमेत्तगाही इत्यादि गाथात्रयम् ३ । सामान्यमात्रसंग्राही- संग्रहनयः । स्वः आत्मीयः, परः परकीयो जीवः,ताभ्यामितरः अजीवः । तेषां स्व-पर-जीवे. तरेषां विशेषाः एकत्व-द्वित्वादयः, तेषु निरपेक्षो विशेषेषु, सामान्यमात्रग्राहित्वात् स्वपरजीवेतरविशेषनिरपेक्षः । स एवंप्रकारः संग्रहः सर्वैकत्ववादी। कस्य ! अवि. शिष्टस्य जीवमात्रस्य, 'अजीवस्य, स्वस्य, परस्य च' इत्येवंविशेषणनिरपेक्षः, जीवस्य स्वामिमात्रस्य सामान्यस्य परमार्थत्वात् । न च नमस्कारस्यापि शब्दस्योदात्तानु 1 मतो त । २ परि जे। ३ व नमो त । ४ रण को है त। ५ सेव Page #93 -------------------------------------------------------------------------- ________________ नि० ६४९ ] प्ररूपणाद्वारम् । ૦૨ दात्तादिद्रुतविलम्बिता [दि] वृत्तिभेदानपेक्षते भ्रान्तत्वात्, किन्तु 'नमः' सामान्यमात्रमेवे - च्छति । ‘जीवो नमः' इति च तुल्याधिकरण तामेव ब्रूते अभेदपरमार्थत्वात् । न पुनर्जी - वस्य द्रव्यस्य नमस्कारोऽर्थान्तरभूत एव पर्याय इति जीव एव नमस्कार इतीच्छति । 'इच्छइ वा' । ' वा 'शब्दो विकल्पार्थः । कश्चित्त्वात्तु) संग्रह: [अ] शुद्धतरः पूज्यजीवपूजकजीवसम्बन्धाज्जीवस्यैव नमस्कार इत्येकं भङ्गं प्रतिपद्यते, न शेषभङ्गानिति ॥३४०८-१०॥ उज्जुसुतमतं गाणं सदो किरिया व जं णमोकारो । होज्ज ण हि सव्वधा सो जुत्तो तक्कत्तुरण्णस्स ॥३४११॥ उजुसुतमतमित्यादि । ऋजु सूत्रमतमाख्यायते - नमस्कारो हि ज्ञानम्, शब्दः, क्रिया वा स्यात् । सर्वथाऽपि तस्मात् स्वकर्त्तुरन्यस्य न युक्तो व्यपदेष्टुम्, जीवाsजीवादेः भिन्नविषयत्वात् । न हि खदिरविषयस्य छेदनस्य पलाशे व्यपदेशो युज्यते ॥३४११॥ अपि च, यदि ज्ञानं नमस्कारस्तत इदम् — णाणं जीवाणण्णं तं कधमत्थंतरस्स पुज्जस्स । जीवस्स होतु कि वा पडिमाए जीवरहिताए ||३४१२॥ एवं सदी किरिया य सद्दकिरियावतो जतो धम्मो । णय धम्मो दव्वंतरसंचारी तो ण पुज्जस्स || ३४१३ ॥ गाणं जीवाणणं इत्यादि । ज्ञानं जीवान्नमस्कर्त्तुरनन्यत् । तत्कथमर्थान्तरभूतस्य पूज्यस्य नमस्कार [:] जीवान्तरस्य व्यपदिश्यते ? कथं वा प्रतिमायाः जीवरहितायाः, तदधर्मत्वात्, आकाशमूर्त्तत्ववत् । यदि वा नमस्कारः शब्दः, अथ[वा] क्रिया, तथापि तच्छब्द-क्रियावत एव जीवस्य तौ युक्तौ, तद्धर्मत्वाद्, घटरूपादिवत्, वैधर्म्ये आकाशरूपादिवत् । सर्वधर्मा एव धर्म्यन्तर सञ्चारिणो न भवन्तीति मर्यादा सिद्धा । तस्मान्न पूज्यस्य नमस्कारः ॥ ३४१२-१३॥ वार्थान्तरभूतस्य पूज्यस्य नमस्कारमिच्छेत् यतिभिक्षादृष्टान्तेन तस्यामी दोषाः - एवं च कतविणासाकतागमेगत्तसंकरादीया । torte मोक्कारे दोसा बहवो पसज्जंति || ३४१४ ॥ Page #94 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये | [ नि०६४९ एवं च कतविणासा० इत्यादि । कर्त्तुरन्यस्य नमस्कारेऽभ्युपगम्यमाने कृतकर्मनाशः, अकृतकर्माssगमः, एकत्वम्, तस्माच्च वस्तुसंकरः, परस्पररूपसंक्रान्तेश्च व्यतिकरः एवमादयो बहवो दोषाः - गृहस्थेन कृता भिक्षा नमस्कारो वा अन्यस्य चेद् व्यपदिश्यते यतो (तेः) - तस्माद् गृहस्थस्य कृतं कर्म नष्टम्, यतेरकृतं कर्म भागतम्, भिक्षा - नमस्कार कर्तृत्वे वा समाने एकमेव तद् वस्तु जातमिति संकरः, यतिर्वा गृहस्थः [गृहस्थो] वा यतिः स्यादिति व्यतिकरः । नैवेष्यते एवम् तस्मात् कृतनाशाsकृताभ्यागमैकत्व-संकरादिदोषभयात् येनैव यत् कृतं तस्यैव तद्युक्तं नान्यस्येति कर्त्तुरेव नमस्कारः न पूज्यस्येति ॥ ३४१४ ॥ यदि वा कश्चिदेवं मन्येत - ६७४ जति सामिभावतो होज्ज पूर्याणिज्जस्स सो त्र्त्ति को दोसो । अत्थंत [२२४- द्वि०]रभूतस्स वि जघ गावो देवदत्तस्स || ३४१५ || जति सामि० । 'पूज्यस्य नमस्कारः' इति व्यपदेश: सार्थकः, अर्थान्तरभूतस्वस्वामिसम्बन्घत्वात्, देवदत्तस्य गावः इति यथा ॥ ३४१५॥ ननु चायम् 'अस्येदभावः' स्वस्वामिसम्बन्धः प्रायेण बाह्यद्रव्यसम्बन्धी न गुणेष्विति असिद्धत्वं हेतोरुद्भावयन्नाह - अस्सेदं ववदेसो हवेज्ज दव्वम्मि ण तु गुणे जुत्तो । पडयस्स सुक्कभावो भण्णति ण हि देवदत्तस्स || ३४१६|| अस्सेदं ववदेसो इत्यादि । 'पूज्यस्य स नमस्कारः' इत्ययं व्यपदेशो न युक्तः, गुणसम्बन्धित्वात्, पटस्य शाक्ल्यं देवदत्तस्य स्वमिति यथा पट एव स्वं भवति, न तद्गतं शौक्ल्यम् ॥३४१६॥ अत्राचार्य आह- सत्यम्, व्यपदेशो लोके नास्ति, तथापि तद्गुणस्य स्वत्वमनिवारितं पटशौक्ल्यं देवदत्तस्य स्वम् तेन भुज्यमानत्वात् स्वगतवर्ण स्पर्शादिवत् । एतदर्थ गाथा - ववदेसाऽभावम्मि विणणु सामित्तमणिवारितं चैव । अण्णाधाराणं पि हु सगुणाण व भोगभावातो ॥३४१७॥ ववदेसा० गतार्था । ३४१७॥ " एवं सिद्धेऽपि स्वस्वामिसम्बन्धे पूज्यस्य न युक्तो नमस्कारो व्यपदेष्टुम् —पूज्यः स्वामी न भवतीत्युक्तं भवति, तत्फलस्यानुपभोक्तृत्वात् परघनस्येव देवदत्तः । पूजयत एव नमस्कारः स्वम्, तत्फलस्य भोक्तृत्वात् स्वघनस्येव देवदत्त इति ॥ ३४९७॥ १ तो हे । २ ववदेस्रो जे । Page #95 -------------------------------------------------------------------------- ________________ ६७५ नि० ६४९] प्ररूपणाद्वारम् । एवं च पूर्वप्रमाणे भोगाभावात् 'नमस्कारः स्वं पूज्यस्य' इत्यत्रासिद्धत्वमुद्भावितं भवति । प्रतिप्रमाणत्वानुमानविरोधः । अत इयं गाथा एवं पि ण सो पुज्जस्स तप्फलाभावतो परधणं व । 'जुत्तो फलभावांतो सधणं पिव पूर्जयंतस्स ॥३४१८॥ एवं पि ण सो पुज्जस्सेत्यादि वितार्था ॥३४१८॥ अथासिद्ध[व]प्रसाधनार्थ गाथाणणु पुज्जस्सेय फलं दीसति पूजा ण पूजयंतस्स । णाणुवजीवित्तणतो तं तस्स फलं जधा णभसो ॥३४१९॥ ण यदिफलत्थोऽयं जुत्तो पुज्जस्स वोवकाराय । किंतु परिणामसुद्धी फलमिह सा य पूजयतो ॥३४२०॥ णणु पुज्जस्सेय इत्यादि । भोक्तव नमस्कारस्य पूज्यः, तत्फलसम्बन्धित्वात् स्वगुणानामिव, तत्फलं पूजा दृष्टेति । सा च पूज्याय न पूजयतः । नमस्कर्तृकृतपूजा पूज्यस्य फलं न भवति, स्वयमनुपजीव्यमानत्वादाकाशस्येव । ननु च दृष्टा पूजा तेन भुज्यमाना । न हि दृष्टेऽनुपपन्नं नाम । आचार्य आह-सत्यम्, दृष्टा, न तु तेन पूज्यता चेतनेन प्रतिमादिना सो(वो)पभुज्यते । न चायं दृष्टार्थ आरम्भः, न च पूज्योपकाराय । किं तर्हि ? अदृष्टधमर्जिनार्थः स्वोपकारार्थश्च । सा च पूजा-तेन पूजयतः(ता)-अभ्यन्तरपरिणामशुद्धिनिमित्तं प्रयुज्यते । तत्फलं चादृष्टो धर्मः । परिणामविशुद्धिश्च पूजयतः न पूज्यस्येति । तस्माच्छब्दादीनां नयानां पूजयतो नमस्कारः न पूज्यस्येति सिद्धान्तः ॥३४१९-२०॥ उपपत्तयश्चोच्यन्तेकत्तुरधीणतणतो तग्गुणतो तप्फलोवभोगातो। तस्स क्खयोवसमतो तज्जोगातो ये सो तस्स ॥३४२१॥ कत्तुरधीणतणओ इत्यादि । पूजयतः कत्तुरेव नमस्कारो धर्मः, तदधीनत्वात् , तद्गुणत्वात् , तत्फलोपभोगत्वात् , तत्क्षयोपशमत्वात् , तद्योग्यत्वात् । ज्ञानादिगुणवत् ॥३४२१॥ १ पुज्जत । २ °स्सेव को हे त। ३ पुज्जा जे। ४ ज जे । ५ 'रोय त । ६ णा हे। ७ "स्स य ख को। ८ व त। Page #96 -------------------------------------------------------------------------- ________________ ६७६ विशेषावश्यकभाष्ये [नि० ६५०इतश्च शब्दादीनां नयानां पूजयितुर्धर्म एव नमस्कारः, ज्ञानत्वात् , तदितरज्ञानवत् । तदर्थ गाथाजं णाणं चेअ णमो सघातीणं ण सदकिरियाओ। तेण विसेसेण तयं बज्झस्स ण तेऽणुमण्णंति ॥३४२२॥दा। कस्स त्ति गते । जं णाणं चेअ इत्यादि । ज्ञानत्वे च तस्याभ्यन्तरत्वात् बाह्यद्रव्यस्य पूज्यस्य न तेऽनुमन्यन्ते शब्दादय इति ॥३४२२॥ कस्येति द्वारं गतम् । 'केन' इति अधुना निरूप्यते-- णाणावरणिज्जस्स य दंसण[२२५-५०मोहस्स जो खयोवसमो। जीवमजीवे असु मंगेमु तु होति सव्वत्थ ॥६५०॥३४२३॥ _णाणावरणिज्जस्स य इत्यादि । पूर्वार्धेन 'केन' इति द्वारम् । गाथापश्चाधैन 'कस्मिन्' इति भविष्यति ॥३४२३॥ अथ पूर्वार्धभाष्यगाथा-- केण ति णमोक्कारो साधिज्जति लभते व भणितम्मि । कम्मक्खयोवसमतो किं कम्मं को खयोवसमो ? ॥३४२४॥ 'केण' ति णमोक्कारो इत्यादि । 'केन' साधनेन साध्यते नमस्कारः-केन हेतुना लभ्यत इत्यर्थः । आह -कम्मक्खयोवसमतो कर्मक्षयोपशमेन साधनेन-कर्मक्षयोपशमाद्धेतोः ॥३४२४॥ तत्र किं कर्म ? को वा क्षयोपशमः ? इति प्रश्ननिर्वचनार्था गाथा-- मतिमुतणाणावरणं दसणमोहं च तदुवघातीणि । तप्फड्डयाई दुविधाइ सव्वदेसोवघातीणि ॥३४२५॥ मतिमुतणाणावरणं ज्ञानावरणसामान्येऽपि मति-श्रुति(त)ज्ञानावरणद्वयं परिगृह्यते, मति-श्रुतज्ञानान्तर्गतत्वाद् नमस्कारस्य । ज्ञानं च सम्यग्दर्शनसाहचर्यात् ज्ञानीभवतीति । दर्शनमोहनीयक्षयोपशमोऽप्यत्र कारणम् । तस्मात् त्रीणि कर्माणि तदुपघातीनि । तेषां च द्विविधानि फडकानि-सर्वोपघातीनि देशोपघातीनि च ॥३४२५॥ १ चेव को हे त। २ तह दी हा म । ३ मे दी हा म । १ य को Page #97 -------------------------------------------------------------------------- ________________ नि० ६५० ] प्ररूपणाद्वारम् । ६७७ तत्रापि-- सव्वेसु सव्वघातिसु हतेसु देसोवघातियाणं च । भाएहि मुच्चमाणो समए समए अणंतेहिं ॥३४२६॥ पढम लभति णकारं एक्केक्कं वण्णमेवमण्ण पि । कमसो विसुज्झमाणो लभति समत्तं णमोक्कारं ॥३४२७॥ सव्वेसु सम्बघातिमु गाथा । पढमं लभति णकारं गाथा । सर्वेषु सर्वघातिस्पर्द्धकेषु हतेषु देशोपघातस्पर्द्धकानां च समये समये विशुद्धयपेक्षं भागैरनन्तैः क्षयमुपगच्छद्भिर्मुच्यमानः क्रमेण प्रथममक्षरं लभते णकारम् । एवमेकैक वर्ण विशुद्विप्रकर्षक्रमेण विशुद्धयमानः समस्तनमस्कारम्-"णमो अरहंताणं । णमो सिद्धाणं"। इत्यादि-पञ्चप्रकारम् ॥३४२६-२७॥ एवं कर्माण्युक्तानि ।। कः क्षयोपशमः ? इति गाथा--- खीणमुदिण्णं सेसयमुवसन्तं भण्णते' खयोवसमो । उदयविधात उपसमो जा समुदिण्णस्स य विसुद्धी ॥३४२८॥ खीणमुदिण्णमित्यादिः स्फुटार्था ॥३४२८॥ किं पुनः कारणम्-त्रितयं कर्मावरणं परिगृहीतम् ! इत्युपपत्तिरुच्यते-- सो सुतणाणं मतिमणुगतं च तं जं च सम्मदिहिस्स । तो तल्लामे जुगवं मति-मुत-सम्मत्तलाभो ति ॥३४२९॥दा। केण ति गत। सो सुतणाणं इत्यादि । स नमस्कारः स्वयं श्रुतज्ञानम् । तच्च मतिज्ञानमनुगतं पूरण-पालनभावात् । तच्चोभयं सम्यगदृष्टानं भवति । तस्मात् तल्लामे नमस्कारलाभे मति-श्रुत सम्यक्त्वानां युगपल्लाभो भवति, स्वावरणक्षयोपशमात् ॥३४२९॥'केन' इति द्वारं गतम् ॥ 'कस्मिन्' इत्युच्यते-"जीवमजीवे अट्टसु भङ्गेसु तु होइ सव्वत्थ" [गा०३४२३] सूत्रगाथापश्चार्द्धम् । तस्य भाष्यगाथाकम्हि णमोक्कारोऽयं बाहिरवत्थुम्मि कत्तुराधारे णेगम-ववहारमतं जीवादावट्ठभे २२५-द्वि०]दम्मि ॥३४३०॥ १ भन्ने को । २ ई को, ' हे । ३ °म्मि त । १ रो को हे त। Page #98 -------------------------------------------------------------------------- ________________ ६७८ विशेषावश्यकभाज्ये [नि० ६५० कम्हि णमोक्कारोऽयं इत्यादि । 'कस्मिन्' इति "सप्तम्यधिकरणे च" [२।३।३६ का०] अधिकरणं चाधारः-चतुर्भेदः-व्यापकः-तिलेषु तैलम्, औपश्लेषिकः-कटे आस्ते, सामीप्यकः-गङ्गायां घोषः, वैषयिकः-रूपे चक्षुः, रसे रसनमिति । तत्राद्य आभ्यन्तर आधारः, शेषाः बाह्याः । तत्रापि नैगम-व्यवहारौ बाह्यं वस्त्विच्छतः इति जीवादावष्टभेदे बाह्ये वस्तुनि सर्वत्र सम्भवः । 'जीवमजीवे' [गा० ३४२३] इति प्राकृतशैल्या निर्देश । अनुस्वारस्याभूतस्यैवागमः ॥३४३०॥ ___ जीवे अजीवे इति भङ्गप्ररूपणाजं सो जीवाऽणण्णो तेण तओ जत्थ सो वि तत्थेय । . एगम्मि अणेगेस वे जीवाजीवोभएमुं वा ॥३४३१॥ जं सो जीवाऽणण्णो इत्यादि । नमस्कारो जीवगुणत्वाज्जीवाधारः। सोऽपि जीवोऽन्यस्मिन् जोवे वृक्षादौ स्थित इति जीवानन्यत्वान्नमस्कारस्य वृक्षे जीवे बाह्ये नमस्कार इति । एवमजीवे कटादौ । उभयात्मकजीवाजीवयोः एकवचन-बहुवचनभेदादष्टौ भङ्गा प्रागुक्ता एव ॥३४३१॥ णणु णेगमादिवयणं पुज्जस्स तओ क ण तत्थेव । तस्स य ण य तम्मि तओ धण्णं व णरस्स छेत्तम्मि ॥३४३२॥ णणु णेगमादिवयणं इत्यादि । ननु नैगमादिनयमतम् 'पूज्यस्य नमस्कारः'। ततः किमिति स एवाधारो न भवति, येन चायमजीवाद्याधारोऽपीण्यते ? उच्यतेसत्यम् , 'पूज्यस्य नमस्कारः' इति तस्य च व्यपदिश्यते । न चावश्यं तस्मिन्नेव तेन भवितव्यम् , अन्यत्रापि नमस्कारेण भवितव्यम् , बाह्यस्थित्यभ्युपगमात् , यथा नरस्य धान्यं ब्रीह्यादि क्षेत्रे तिष्ठतीति ॥३४३२॥ एतदेव च सर्वसंग्रहः आधारमात्रे सामान्येऽपीच्छतौति सर्वविशेषणनिरपेक्षम्, यस्मादसौ सामण्णमेत्तगाही सपरजिएतरविसेसणिरवेक्खो । संगहणयोऽभिमण्णति आधारे तमविसिट्टम्मि ॥३४३३॥ सामण्णमेत्तगाही गतार्था ॥३४३३॥ तानि चामूनि विशेषणानि संग्रहनयो नेच्छति१ द्रष्टव्यम् “वक्रादौ अन्तः" ८1१।२६। हैमप्रा०व्या०। २ व को हे। य को है। चहेत। ५२ को हे, खि त । Page #99 -------------------------------------------------------------------------- ________________ नि० ६५० ] प्ररूपणाद्वारम् । ६७९ जीवम्मि अजीवम्मि वे सम्मि परम्मि व विसेसणेऽभिण्णो । ण य भेतमिच्छति सदा से णमो सामण्णमेत्तस्स ॥३४३४॥ जीवम्मि अजीवम्मि वेत्यादि । गतार्था ॥३४३४॥ यस्मात् संग्रहनयमतमिदम्जीवो णमो ति तुल्लाधिकरणतं बेति ण तु स जीवम्मि । इच्छति वा सुद्धतरो तं जीवे चेों णण्णम्मि ॥३४३५॥ जीवो णमो त्ति इत्यादि । 'जीवः' 'नमः' इति च सामान्या(ना)धिकरण्यमेवेछति । अभेदवादिनो हि जीवे आधारेऽर्थान्तरभूते नमस्कार इति व्यपदेशो नास्य नयस्य । अथवा अत्यन्ताभेदं एवाधाराधेययोरिति किश्चिद्विशेषमात्राभ्युपगमाज्जीव एव नमस्कारो नान्यस्मिन् वस्त्वन्तरे ॥३४३५॥ उज्जुमुतमतं गाणं सद्दो किरिया वे जं णमोक्कारो । होज्ज ण हि सव्वधा सो मतो तदत्यंतरभूते ॥३४३६॥ उज्जुसुतमतं गाणं इत्यादि । स्फुटार्था ॥३४३६॥ सगुणिम्मि णमोक्कारो तग्गुणतो णीलता व पण्णम्मि । इधरा गुणसंकरतो सम्वेगत्तातयो दोसा ॥३४३७॥ सगुणिम्मि णमोक्कारो इत्यादि । स्वगुणिन्येव जीवे नमस्कार इति युक्तम् न गुण्यन्तरे, तद्गुणत्वात् । यत्र(पत्रे) नीलतादिवत् । इतरथा यद्यन्यगुणोऽप्यन्यस्मिन् गुणिनि संक्राम्यते ततो गुणसंकरैकत्वादयो दोषाः ॥३४३७॥ भिण्णाधारं 'पिच्छति णणु उर्जुमुतो जघा वसति खम्मि । [२२६-०]दव्वं तत्थाधिकतं गुणगुणिसंबन्धिचिन्तेयं ॥३४३८॥ ___ ननु चर्जुसूत्रोऽन्याधारमपीच्छति-आकाशे वसतीति । सत्यम् , द्रव्यविवक्षायां भेद एवंविधो दृष्टः इतीच्छति । न पुनर्गुणगुणिसम्बन्धविवक्षायां भेदेनैव भवितव्यमिति ॥३४३८॥ सो सम्मण्णति ण गुणं णिययाधारंतरासयं इधरा । को दोसो जति दव्वं हवेज्ज दव्वंतराधारं ॥३४३९॥ १ वि त । २ नास्ति को है ।३ नेइ त। ४ चेव को हे त। त।५ य को, चहे। ६ ओ को हे त । ७ पत्तम्मि हे, पत्तस्स त । ८ ऽ को। रिउसुत्तो हे, रिजुसुत्तो को। १. 'तयास को है। Page #100 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [नि० ६५१सो सम्मण्णति ण गुणं । ऋजुसूत्रः स्वगुणं निजादाधारादाधारान्तराधारं न सम्मन्यते, द्रव्यं तु द्रव्यान्तराधारम् । किमिति न सम्मन्यते-तत्र को दोषः । इति दोषाभावाभिप्रायेण पृच्छति ॥३४३९॥ अथ शब्दनयमतम्--- जं गाणं चेथे णमो सद्दातीणं ण सद्दकिरियाओं। तेण विसेसेण तयं बज्झम्मि ण तेऽणुमण्णन्ति ॥३४४०॥ जं णाणं चेअ णमो इत्यादि । पूर्वमेव भावितार्था ॥३४४०॥ इच्छति अवि उज्जुमुतो किरियं पि स तेण तस्स का वि । इच्छन्ति ण सद्दणया णियमातो तेसि जीवम्मि ॥३४४१॥ ॥दारं । इच्छति अवि उज्जुसुतो इत्यादि । ज्ञानं मुक्त्वा ऋजुसूत्रः क्रियामपि नमस्कारमिच्छति । तेन तस्य नयस्य नमस्कारः कायेऽप्यचेतने भवति, न केवलं जीवे । शब्दनयास्तु ज्ञानमेवैकं नमस्कारः, न क्रिया, न शब्द इति ब्रुवते । तस्मात् तेषां नियमत एव जीवे नमस्कारो नाजीव इति ॥३४४१॥कस्मिन् ! इति द्वारं गतम् । अथ कियच्चिरमसौ भवति ? इति स्थितिरुच्यतेउवओग पडुच्चंऽतोमुहुत्तलद्धी जहण्णयं चेव । उक्कोसं 'छासहिं सागरें अरिहाति पंचविधो ॥६५१॥३४४२॥ उपओग पडुच्चंऽतोमुहुत्त० इत्यादि। उपयोगं प्रतीत्यान्तर्मुहूर्त तिष्ठति जघन्यतः, उत्कर्षतश्च । लब्धि प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमेव, उत्कर्षतः षट्षष्टिः सागरोपमाणि स्थितिरित्युक्तम् गाथापर्यन्तखण्डे ॥३४४२॥ . 'कतिविधो' [३३९१] ? इति द्वारप्रतिनिर्देशः–'अरिहाति पंचविहो' । तस्य भाष्यगाथा सो कतिविधो त्ति भणिते पंचविधो, भणति णणु पुराऽभिहितं । एक्कं णमोभिधाणं केण "विसेसेण पंचविधं ॥३४४३॥ १ बेह य हे, बेइ को। २ सहरुईण को। ३ या वि को हे त । " से पि ५ 'द्धीए उ हे, द्धीइ दी हा म त । ६ होइ हे, होइ उ दी हा मत । ७ जहन्ना हे, जहन्नो दी हा म त । ८ °सहिया हे त, सढ़िई दी म, सद्विइ हा । ९ छावट्ठी को, वटि हे दी म त । १. 'राई जे. रा हे दी हा । ११ विहाणेण को हे त । Page #101 -------------------------------------------------------------------------- ________________ नि० ६५१] प्ररूपणाद्वारम् । ६८१ सो कतिविहो त्ति भणिते । कतिविधो नमस्कारः ? इति पृष्टे प्रतिवचनम्पञ्चविध इति । ननु च पुरा पूर्वमभिहितम्-'एकं नमोऽभिधानम् [३३९८]इति एको नमस्कार केन पुनविशेषेण पञ्चविधो भण्यते ! ॥३४४३॥ एक्कं णमोभिधाणं तदरुहदादिपदसण्णिवातातो । जायति पंचविकप्पं पंचविधत्थोवयोगातो ॥३४४४|| एक्कं णमोभिधाणं इत्यादि । एकं नम इत्यभिधानं संग्रहनयादेको नमस्कारः, तदेवैकमभिधानमहत्-सिद्धाचार्योपाध्यायसर्वसाधुपदसन्निपातान्नानात्वमिव प्रतीयमानं पञ्चविकल्पं भवति, पञ्चविधार्थसम्बन्धात् ॥३४४४॥ अधवऽण्णपतादिणिवातणाहि णेवातियं च ताई च । पंचरतातीणं पताइं तं णिवतते जेसु ॥३४४५॥ अधवऽण्णपतादिणिवातणाहीत्यादि । अथवा अन्येषां पदानामादौ निपातनान्नैपातिकमेतदित्यन्वर्थत्वात् तावद्भेदमेतत् । तानि वा अर्हदादीनि पञ्च पदानीति पञ्चनमस्कारः, केवलस्य निपातस्याप्रयोगादिति ॥३४४५॥ अधवा णेवातियपदेपदत्थ[२२६-द्वि०]मेत्ताभिधाणतो पुव्वं । इधमरुहतादिपंचविधपदपतत्थोवदेसणतो ॥३४४६॥ अधवा णेवातिय० इत्यादि । अथवा पूर्व प्ररूपणायां पदं पदार्थश्च नैपातिकपदविषय उक्तः । इदानी प्ररूपणाद्वारे 'कइविध' प्रश्ने पञ्चविधो नमस्कार इति पञ्चविधाहदादिपदार्थोपदर्शनमनेन क्रियते ॥३४४६॥ णणु वत्थुम्मि पदत्थो ण जतो तच्चकधणं तहिं जुत्तं । तधवि पदत्यं तत्थेव लाघवत्थं पवोच्छिहिति ॥३४४७॥ गणु वत्थुम्मि इत्यादि । ननूत्तरत्र वस्तुनिरूपणायां पदार्थों निरूपयिष्यते तथा च पुनरुक्तदोष इति । उच्यते, न तत्र पदार्थकथनम् । तत्र हि प्रागनिरूपितपदार्थस्य तत्त्वकथनम् , इह पदार्थ इति । तथापि तदेवं 'गुरुः प्रक्रमः' इति परिभाव्य ग्रन्थलाघवनिमित्तमिममेव पदार्थ तत्र संचार्य तत्त्वकथनं वक्ष्यत इति न पुनरुक्तदोषः ॥३४४७॥ कतिविधः ? इति द्वारं निरूपितम् । १यन्ति ता को। २ पंचारु को त, पञ्चारु हे।.३ 'हयाईणि को हेत। १ पयं पत। ५ णया को हे त । Page #102 -------------------------------------------------------------------------- ________________ ६८२ विषावश्यकभाष्ये [नि० ६५८- . . तथा च षट्पदा प्ररूपणा व्याख्याता । तदनन्तरं नवपदा प्ररूपणा भण्यत इति संतपतपस्वणता दचपमाणं च खेत्तफुसणा य । कालो य अंतरं भाग भाव अप्पाबहुं चेव ॥६५२॥३४४८॥ दारगाधा ॥ संतपदं पडिवण्णे पडिवज्जते य मग्गणा गतीम् । इन्दिय काए जोगे वेदे य कसाय लेस्साय ॥६५३॥३४४९॥ सम्मत्त णाण देसण संजमेउवयोगतो य आहारे । भासग परित्त पज्जत मुहुमै सण्णी य भव चरिमे ॥६५४॥३४५०॥ पलित असंखेज्जतिमो पडिवण्णो होज्ज खेत्तलोगस्स । सत्तमु चोदसभाएमु होज्ज फुसणा वि एमेव ॥६५५॥३४५१॥ दारं ॥ एक्कं पडुच्च हेडा जंधेव णाणा जियाण. सव्वद्धा । दारं । अंतर पडुच्च एगं जहण्णमन्तोमुहुत्तं तु ॥६५६॥३४५२॥ उक्कोसैंणंतकालं अद्धापरियगं च देसूणं । णाणाजीवे णत्थि तु भावे य भवे खयोवसमे ॥६५७॥३४५३॥ दारं॥ जीवाणणंत[२२७-५०]भागो पडिवण्णो सेसगा अणंतगुणा । दारं । वत्थं तरहंताती पंच भवे तेसिमें" हेतू ॥६५८॥३४५४॥ संतप० इत्यादि सूत्रम् । तस्य नियुक्तिगाथाः-संतपदं पडिवण्णे । सम्मत्त णाण। पलित असंखेज्जतिमो। एक्कं पडुच्च हेहा । उक्कोसणंतकालं । जीवाणणंतभागो पडिवण्णो सेसगा अणंतगुणा । एवं नवपदप्ररूपणेति द्वारम् , पश्चार्द्धन वस्तुनिरूपणा-वत्थु तऽरहंताती पंच भवे तेसिमे हेतू ॥३४४८-५४॥ अथ नवपदप्ररूपणायाः क्रमेण व्याख्यानमिति । तदतिदेशेन सिद्धं नन्दीव्याख्यानवदनुगन्तव्यमिति अनन्तरगाथया निर्देश्यते । इदं तावत् सत्पदप्ररूपणां प्रति गत्यादिमार्गणतो विकल्पान्तरं दर्श्यते - • अधवोसप्पुस्सप्पिणिकालो णियतो य तबिसिहो अ । कत्थत्थि णमोक्कारो ण व ति णेयं जधासुत्तं ॥३४५५॥ अधवोसप्पुस्सप्पिणीत्यादि । अथवेयं सत्पदगवेषणा अवसर्पिण्युत्सर्पिणीभ्यां १ जय हे त दी हा म। २ मे दी हा । ३ त दी हां म । १ सेण चेयं भी दी हा म । ५ भवड्ढप को त । ६ ओ दी हा म । ७ मो को हेदी हा म । • 'काला जे । ९ तत्थ को हे त। Page #103 -------------------------------------------------------------------------- ________________ नि० ६५८ ] प्ररूपणाद्वारम् । षट्समाभेदाभ्यां नियतकालस्य प्ररूपणा, तद्विशिष्टस्य च तत्प्रतिभागस्यावस्थितरूपस्य च सर्वदा अनवसर्पिण्युत्सर्पिणीरूपस्य लोकेऽस्मिन् सम्भवः । तत्र बहुभेदे काले ‘कास्ति नमस्कारः’? ‘क वा नास्ति' ? सूत्रानुसारेण मार्गणा सत्पदप्ररूपणा ॥३४५५॥ अथवा सर्वमपि— मति - सुतणाणं णवधा गंदीए जध परूवितं पुखं । तध चेअ णमोक्कारो सो वि सुतब्भंतरो जम्हा ||३४५६ || मति-तणाणं णवधा इत्यतिदेशगाथा लाघवार्थमुक्ता । अथवा षट्पदा नवपदा वा प्ररूपणा बहुषु स्थानान्तरेषु प्रसिद्धा ||३४५६ ॥ इयमन्याऽपि प्रदेशान्तरे पञ्चविधा प्ररूपणेति प्रख्यापयन्नाह - आरोणाय भयणा पुच्छण तह दायणा य णिज्जवणा । "ऐसा वा पंचविधा परूवणाऽऽरोवणा तत्थ ||३४५७॥ आरोवणा इत्यादि ॥ ३४५७॥ तत्र आरोपणा किं जीवो होज्ज णमो ? णमो व जीवो ? तिजं परोप्परतो । अज्झारोवणमेसो पज्जणुयोगो मताऽऽरूवणा || ३४५८ || दारं || ૬૮૩ किं जीवो होज्ज इत्यादि । किं जीव एव नमस्कारो भवेत् ? आहोश्वित् नमस्कार एव जीवः ? इत्येवं परस्परावधारणादध्यारोप आरोपणा - पर्यनुयोग इत्यर्थः ॥३४५८॥ तस्य पर्यनुयोगस्य प्रतिवचनं प्रतिनिर्देशो भजना - जीवो णमोऽणमो वा णमो तु नियमेण जीव इति भयणा । जघ चूतो होति दुमो दुमो तु चूतो अचूतो वा ॥ ३४५९ ॥ जीवो णमोऽणमो वा इत्यादि । जीव एव नम इति उत्तरपदावधारणम् अजीवाद् व्यवच्छिद्य जीव एव नमोऽवधार्यते । जीवस्त्वनवधारितः नमो वा स्यादनमो वा, १ "अथ 'च'शब्दाक्षिप्तां प्ररूपणाम् अभिधित्सुराह नियुक्तिकारः" इति निर्दिश्य श्रीकोट्याचार्यः स्ववृत्तौ (१०८२५) इमां गाथां निर्युतिगतां मन्यते । प्रस्तुत वृत्तिकारः कोट्टाय न तथा मन्यते । २ यणा जे । ३ पुच्छा को हा हे दी । ४ दाव म । ५ नमुक्कारनमुक्कारे, मोआइजुए व नवहा वा ॥ दी हा म । ८६ Page #104 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये नि० ६५८अनन्तपर्यायत्वात् । एषा एकपदव्यभिचाराद् भजना सामान्यविशेषप्ररूपितत्वात् चूतद्माभिधानवत् । यथा चूतो नियमाद् द्रुमस्ततश्चावधारणमेवम्-'द्रुम एव चूतः' इति । द्रुमस्त्वनवधारितः-चूतो वा स्यादचूतो वा खदिरादिः ॥३४५९॥ __ एवं तर्हि तृतीया प्ररूपणा अवतरति प्रश्नो नामतो जति सव्वो जीवो ण णमोक्कारो ततो मता पुच्छा । सो होज किंविसिट्ठो को वा जीवो णमोक्कारो ॥३४६०॥ दारं। तो जति सव्वो इत्यादि । तत एवं भजनां प्राप्य जीवस्य नमस्काराऽनमस्कारयोर्व्यापित्वाद् व्यभिचारे युज्यते प्रश्नः-किंविशिष्टो जीवो नमस्कारः ? किंविशिष्टचानमस्कारः ? इति । अस्याः प्रश्नप्ररूपणायाः प्रतिव्याकरणं चतुर्थप्ररूपणा भवति-दायना, दर्शना, दापना वा। 'दय दान-गति-रक्षणेषु' गत्यर्थत्वात् ज्ञानार्थः इति ण्यन्तस्य दायना । 'दृशिर् प्रेक्षणे' वा, तस्यापि ण्यन्तस्यैव दर्शना प्ररूपणेत्यर्थः, 'डुदाञ् दाने' वा तस्य [ण्यन्तस्य] दापना बुद्धिदानप्रचोदना-बुद्धिं ददतिं प्रयोजयति या सा दापना ॥३४६०॥ अध दायणा णमोकारपरिणतो जो तो णमोक्कारो ॥दारं । णिज्जवणाए सो च्चिय जो सो जी[२२७-द्वि०]वो णमोकारो॥३४६१॥. दारं । अध दायणा णमोक्कारपरिणतो इत्यादि । नमस्कारपरिणतो जीवो नम इत्युच्यते । नमस्कारादनन्यभावपरिणतो जीवः अनन्य इत्युच्यते । अस्या दापनाया इयं निर्यापणा-निश्चयगमननिष्ठा-एष एव नमःपर्यायपरिणतो जीवो नमः, नम एव पर्यायोऽपि जीव[:], पर्याय-पर्यायिणोरभेदप्रदर्शन निर्यापणा ॥३४६१॥ दायण-णिज्जवणाणं को भेतो दायणा तदत्थस्स । वक्खाणं णिज्जवणा पच्चभासो णिगमणं ति ॥३४६२॥ दायण-णिज्जवणाणं को भेतो इत्यादि । एक वस्तु दापना-निर्यापणे, एकार्थाभिधायित्वात् इन्द्र-शक्रवत् । उच्यते, दापना प्रश्नार्थव्याख्यानम् , निर्यापणा तस्यैव हेतुपरामर्शात् प्रत्याभ्यासो निगमनं तच्छुद्धयुक्तिः । प्ररूपणेति अवयवसांगत्यख्यापनम् । ततश्चैकार्थाभिधायित्वमसिद्धो हेतुरिति-'नान्यैव(न्ये एव) दापना-निर्यापने' ॥३४६२॥ सं चायं सोपपत्तिकः प्रत्याभ्यासःतो हे। २ वणयाए त । ३ 'यणा' त । Page #105 -------------------------------------------------------------------------- ________________ ६८५ नि० ६५८] प्ररूपणाद्वारम् । तप्परिणत एव जधा जीवो'ऽवधितोऽधवा तथा भुज्जो । तप्परिणतो स एव हि णिज्जवणाए मतोऽणण्णो ॥३४६३॥ तप्परिणत एव जधा। तथोपपत्या तत्परिणतो जीव एव नाजीव इति अनन्यत्वप्रदर्शि]नं द्रव्य-पर्याययोरिति निर्यापणा पूर्वस्मादर्थप्रदर्शनाद् भिद्यते ॥३४६३॥ । अथवा अन्यथा निर्यापना, वस्तूनां चतुर्द्धा च(प्र)विभागात् । नमोविषयस्य प्रकृत्यादिचतुष्टयस्य कः कथमिति ? तद्यथा पयतीय अगारेण य णोकारोभयणिसेधतो औवि । इह चिंतिज्जति भुज्जो को होज्ज तो णमोकारो ॥३४६४॥ पयतीय अगारेण इत्यादि । प्रकृतिः स्वभावः शुद्धता ना(न)म इति । स एव ना सम्बन्धात् अकारेण सह निमः । तथा स एव 'नो'शब्दोपपदः देश-सर्वप्रतिषेधत्वात् नोनमः। स एव उभयनिषेधसमाश्रयात् नोअनमः । इति चतुष्टयमेतत्, अन्यस्य पञ्चमस्याभावात् । तत्र यथाक्रमेण निश्चयगमनं निर्यापना ॥३४६४॥ पयइ ति णमोकारो जीवो तप्परिणतो स चाभिहितो । अणमोकारो परिणतिरहितो तल्लद्धिरहितो वा ॥३४६५॥ पयइ ति णमोकारो इत्यादि । प्रकृतिरिति नमः । स च जीवस्तत्परिणत इति भावितमेव, उपयोगानन्यत्वात् । अनम इति तत्प्रतिषेधात् तत्परिणतिरहितो जीवः तल्लब्धिरहितो वा ॥३४६५|| णोपुवो तप्परिणतिदेसो देसपडिसेधपक्खम्मि । पुणरणमोकारो च्चिय सो सव्वणिसेधपक्खम्मि ॥३४६६।। ___णोपुन्यो । 'नो'शब्दः पूर्वमस्योपपदमिति नोपूर्वः-'नोनमः' इति देशनिषेधपक्षे तत्परिणत जीवदेशे नोनम उच्यते । स एव सर्वनिषेधपक्षे नोशब्दस्य नना तुल्यार्थत्वात् नोनमः अनम एव-तत्परिणामरहितजीव इत्यर्थः ॥३४६६॥ णोअणमोकारो पुण दुणिसेधप्पयतिगमगभावातो। होति णमोकारो च्चिय देसणिसेधम्मि तद्देसो ॥३४६७॥ नोअणमोकारो पुण । 'नोअनमः' इति 'नो'शब्दो देशनिषेधे सर्वनिषेधे वा स्यात् । यदि सर्वनिषेधे ततो "दौ प्रतिषेधावेकत्र निपतितौ प्रकृतिमाहतुः" [ ] १वो अवहिभो वा हे। अवधितो-"भवतः-हे. पृ. ११५३ गा. २९३३॥ २ "णे" २१३१८८। इत्यनेम सिद्धहेमव्याकरणसूत्रेण विकल्पेन 'ण'विधानात् निर्यापना। ३ वावि को हे त । ४ गय को हे त । Page #106 -------------------------------------------------------------------------- ________________ ६८६ विशेषावश्यकभाष्ये [ नि० ६५८ इति नोअनमो-नम एवेत्यर्थः । स च तत्परिणत इत्युक्तम् । देशप्रतिषेधके नोअनमस्कारपर्यायलब्धिरहितस्य जीवस्य देशः प्रदेशो वा ||३४६७॥ अस्मिंश्चतुष्टये किं परमार्थरूपम् ? किमौपचारिकम् ? इति तद्विवेकार्था गाथाउवयारदेसणातो देसपदेस त्ति णो णमोकारो । णोअणमोकारो वा पयतिणिसे [२२८-५०] ० ]धा तु सन्भूय ॥ ३४६८ ॥ 1 उवयारदेसणातो । देश-प्रदेशानां तद्द्द्रव्यव्यपदेशः औपचारिक इति देशप्रतिषेधविषयौ द्वौ भङ्गौ - नोनमस्कारः, नोअनमस्कारो वा - औपचारिकौ । प्रकृति - निषेधौ तु सद्भूतौ-प्रकृतिर्नमस्कार इति, सर्वनिषेधस्तु अनमस्कारः । एतौ भङ्गौ परमार्थतः सद्भूतौ । 'तु' शब्दो विशेषणार्थः एतद् विशेषयति । नोशब्दप्रयोगेऽपि सर्वनिषेधे परमार्थरूपमेव, नौपचारिकम् - यथा - अनमस्कार इति । "द्वौ प्रतिषेधौ प्रकृति गमयतः [ ]" सनमस्कार इति परमार्थः, नोनमस्कार इति च अनमस्कार इत्यर्थः । सोऽपि निषेधत्वात् परमार्थः ॥ ३४६८ || | अत एव च नयमार्गणायां व्यञ्जननयस्य शब्दात्मकत्वाच्छुद्धस्य एतौ द्वावेव भङ्गौ प(पा)रमार्थिकौ नौपचारिकौ देशविषयाविति । अशुद्धनयानां च सर्वे भङ्गाश्चत्वारोऽपीति गाथा - सव्वो वि णमोकारो अणमोक्कारो य वंजणणयस्स । होतुं चतुरूवो विहु सेसाणं सव्वमेता वि ॥ ३४६९ ॥ ॥ परूवणे ति गतं दारं ॥ सव्वो वि णमोक्कारो इत्यादि । सर्वोऽपि भङ्गराशिश्चतूरूपोऽपि भूत्वा व्यञ्जननयस्य द्वयोरेवेति पतति प्रकृति-निषेधयोः एतदङ्गत्वादितरयोः । शेषाणामशुद्धानां सर्वेऽपि भङ्गा इति ॥ ३४६९॥ अथ वत्युं तरहंताती पंच भवे [ ३४५४] इत्यस्य सूत्र[स्य] भाष्यम् - त्थु अरुहा पुज्जा जोग्गा के जे गमोऽभिधाणस्स । संति गुणरासयो ते पंचारुहतादिजातीया ॥ ३४७० ॥ वत्युं अरुहा इत्यादि । वस्तु दलिकं योग्य मर्हमिति पर्यायाः । किमस्य नमस्कारस्य वस्तु योग्यम पूज्यदलिकम् ? इति पृष्ठे अर्हदादिजातितः पञ्चप्रकारम् । गुणस्तेयोग्यास्तेषां गुणानां ते राशयः समूहाः सन्ति वक्ष्यमाणाः || ३४७० ॥ १ सो को । २ 'तो जे को । ३ अत्र कोट्याचार्यः " अथ इदानीम् सांन्यासिकम्” इति निर्दिश्य तदनन्तरम् इमां ३४७०तमां गाथां व्याख्याति । "अथ यदुक्तम्- " वत्थु " इत्यादिया [भत्र ३४५४] इति । तदेतत् प्ररूपणायाम् असमर्थितायाम् अन्तराले प्राग् उपन्यस्तत्वात् सांन्यासिकं कृतमासीत् । तत्र इदानीं प्ररूपणायाः समर्थितत्वाद् यथावसरायातम् वस्तुद्वारम्”– हे० ० पृ० ११५६ गा० २९४० । Page #107 -------------------------------------------------------------------------- ________________ नि० ६५९) वस्तुद्वार। ६८७ अथवाभेतोवयारतो वा वसति णाणादयो गुणा जत्थ । तं वत्थुमसाधारणगुणालयो पंचजातीयं ॥३४७१॥ भेतोवयारतो वा इत्यादि । गुण-गुणिभेदं कृत्वा-परस्परोपचारं कृत्वाव्युत्पत्तिः क्रियते–वसन्त्यस्मिन् गुणा इति औणादिकः(के) वसः 'अस्तुन्' प्रत्यये वस्तु, तच्च अहंदादि ॥३४७१॥ आदिग्रहणसूचितानि निर्दिश्यते(न्ते -- ते' अरहंता सिद्धा आयरिओज्झायसाधवो णेया । जे गुणमयभावातो गुण व्व पुज्जा गुणत्थीणं ॥३४७२॥ ते अरहंता इत्यादि । एते अर्हसिद्धाचार्योपाध्यायसाधवः पूज्याः, ज्ञानादिगुणात्मकत्वात् , ज्ञानादिगुणा इव ॥३४७२॥ मोक्खत्थिणो व्व जं मोक्खहेतवो दंसणातितिदेयं वे । तो तेऽभिवन्दणिज्जा जति व मती हेतवो किध ते? ॥३४७३।। मोक्खत्थिणो व्व इत्यादि । मोक्षार्थिनो वा पुरुषस्य तेऽभिवन्दनीयाः, मोक्षहेतुल्वात्, सम्यगदर्शन-ज्ञान-चारित्रत्रयवत् ॥३४७३॥ ___ यदि वा आशङ्का-कथमेते मोक्षहेतवः ? इत्यसिद्धत्वं मन्येथाः तत्प्रसाधनार्थमिदम् - मग्गे अविष्पणासो आयारे विणयता सहायत्त। पंचविधणमोक्कारं करेमि एतेहि हेतूहि ॥६५९॥३४७४॥ दारगाधा । मग्गोवदेसणातो अरहंता हेतवो हि मोक्खस्स । तब्भावे भावातो तदभावेऽभावतो तस्स ॥३४७५॥ मग्गे अविप्पणासो आयारे विणयता सहायत्त । मोक्षहेतुरर्हन् , मार्गहेतुत्वात् , मार्गात्मकत्वात् , दर्शनादित्रयवत् । मार्गहेतुरर्हन् , मार्गोपदेशकत्वात् , तद्भावे मोक्षसद्भावात्, श्रुतज्ञानवत् । एवंप्रकाराणि यथाक्रमेण पञ्चभिरमीभिहतुभिः पश्च प्रमाणानि-तद्यथा-मोक्षहेतुः सिद्धाः, अविप्रणाशात्मकत्वात् , दर्शनादित्रयवत् । तथा मोक्षहेतु[राचार्याः, आचा]रात्मकत्वात् आचारप्रख्यापनाद् दर्शनादिवत् । तथा मोक्ष १त को मूलमुद्रणे पृ० ८२८ । २ °य सिंहे। ३ व को हे। ४ तिदय-त्रितयम् । 'तियगं त। ५ च जे को त । ६ 'गो को हेम। Page #108 -------------------------------------------------------------------------- ________________ ६८४ विशेषावश्यकभाष्ये [नि० ६५९ हेतुरुपाध्यायाः, विनयात्मकत्वात् , विनयमूलत्वात् दर्शनादिवत् । तथा मोक्षहेतुः साधवः, तक्रियायां सहायत्वात् , दर्शनादिवत् । सर्वेषु च पञ्चस्वपि साधनेषु धनसार्थवाहो दृष्टान्तः, निर्वाणपुरगमनार्थोपनयनात् ॥३४७४-७५॥ ___ अथ क्रमेण विचारः क्रियतेमग्गो च्चिय सिवहेतू जुत्तो तदेतवो कधं जुत्ता ।। तदधीणतणतोऽधव कार[२२८-द्वि०]णकज्जोवयारातो ॥३४७६॥ मग्गो च्चिय इत्यादि। आह-दर्शनादित्रयं दृष्टान्तो मोक्षस्य मार्गः, न मार्गहेतुः, तस्मात् साधनधर्मविकलता दृष्टान्तस्य । यश्च मार्गः स एव शिवहेतुयुक्तो न तद्धतव इति न मोक्षहेतवोऽहंदादयः, मार्गहेतुत्वात् , चैत्यायतनकरणसाधुसम्पर्क-पुस्तक-प्रासुकभिक्षादिवत् । उच्यते, तदधीनत्वात् कारणे कार्योपचारात् तदुपकारित्वात् चैत्यायतनकरणाद्यपि मोक्षहेतुरेवेति न साध्यधर्मविकलो दृष्टान्तः । धर्मस्वरूपविपरीतसाधनो वा [न] विरुद्धः । मोक्षहेतव एवार्हदादयः, पारम्पर्येणोपकारित्वात् दर्शन-ज्ञानवत् , मार्गहेतुत्वाद्वा चैत्यायतनादिवत् ॥३४७६॥ आह-- मग्गोवकारिणो जति पुज्जा गिहिणो वि तो तदुवकारी । तस्साधणदाणातो सव्वं पुज्ज परंपरता ॥३४७७॥ मग्गोवकारिणो जति इत्यादि । एवं तीनैकान्तिकत्वं हेतोः-गृहिणो मोक्षहेतवो न भवन्ति, अथ च तत्रापि मार्गोपकारित्वं दृष्टमिति । मार्गोपकारित्वं च गृहिणां तत्साधनप्रदानात् । तथा च सर्वमपि त्रैलोक्यं पारम्पर्येण मोक्षमार्गोपकारि इति सर्वस्यापि मोक्षहेतुत्वे संसारकारणस्यापीत्यनिष्टापादनम् ॥३४७७॥ - अत्रोच्यतेजं पच्चासण्णतरं कारणमेगंतियं च णाणाति । मग्गो तहातारो सयं च मग्गो त्ति तो पुज्जा ॥३४७८॥ जं पच्चासण्णतरं इत्यादि । इह हि कार्य-कारणसम्बन्धे प्रत्यासन्नतरमेव कारणं भवति नातिविप्रकृष्टमिति लोकप्रसिद्धः प्रत्यासन्नतरत्वादेकान्तिकत्वाच्च ज्ञानादीनि मोक्षमार्गः, तेषां च ज्ञानादीनां दातार उपदेष्टारः स्वयं च, ज्ञानादिवदिति ॥३४७८॥ १ जुत्तो जे। ३ 'इ को है। ई त । ३ ते को हे त । Page #109 -------------------------------------------------------------------------- ________________ नि० ६५९] वस्तुद्वारम् । ६८९ , भत्ताति बैज्झतरओ हेतू ण य णियमतो सिवस्सेय । तदातारो गिहिणो सयं ण मग्गो ति य णे पुज्जा ॥३४७९॥ दारं। भत्ताति बज्झतरओ हेतू इत्यादि । भक्त-शयनासनादिः बाह्यतरो हेतुः । न चावश्यमसौ मोक्षस्यैव हेतुः, किं तर्हि ? संसारस्यापि । तस्मात् तस्य भक्तादे तारो गृहस्थाः मार्गहेतवो न भवन्ति । न च स्वयं मार्गः, विप्रकृष्टकारणत्वात् , अनैकान्तिकत्वाच्च, भक्त-वस्त्रादिवत् । ततो न पूज्याः गृहस्थाः, मोक्षमार्ग(र्गा)हेतुत्वात् , स्वयं च अमार्गत्वात् अभव्यवत् ॥३४७९॥ अथ द्वितीयो हेतुः 'अविप्रणाशः' इति तत्प्ररूपणामग्गेणाणेण सिवं पत्ता सिद्धा जमप्पणासेण । तेण कतत्थत्तणतो ते पुज्जा गुणमया जं च ॥३४८०॥ मग्गेणाणेण सिवं इत्यादि । पूज्याः सिद्धाः, मार्गाऽविप्रणाशख्यापकत्वात् , सम्यग्दर्शनवत् , धनसार्थवाहवत् । गुणमयत्वाद्वा दर्शनादिवदिति ॥३४८०॥ गुणपूयामेत्तातो फलं ति तप्पूअणं पवज्जामो । जं पुण जिण व्व मग्गोवकारिणो ते तयं कत्तो ॥३४८१॥ गुणपूयामेत्तातो फलं इत्यादि । 'गुणमयत्वात्' इत्यादि युक्तमुध्यते, गुणपूजातस्तत्फलमिति कृत्वा । मार्गोपकारित्वमविप्रणाशेन ते ख्यापयन्तीति कुतस्त्यमेतत् ? तस्मादसिद्धोऽयं सिद्धेषु धर्मिषु ॥३४८१॥ जति तग्गुणपूयातो फलं पवणं णणवकारो सो । तेहितो तदभावे का पूया के फलं वा से ॥३४८२॥ जति तग्गुणपूयातो इत्यादि । अविप्रणाशेन मार्गोपकारिणः सिद्धाः, तद्गुणपूजाफलसम्बन्धित्वात् , अर्हन्त इव तद्गुणपूजातः फलमभ्युपेतं चोदकेनेत्युभयसिद्धी हेतुः । स एव च गुणपूजाफलसम्बन्धस्तेभ्यः सिद्धेभ्यः सिध्यति, 'तदभावे' सिद्धानामभावे कस्य गुणाः, कस्य वा पूजा, किं वा तस्याः फलम् ! इति सिद्धस्तद्भावोऽभ्युपगन्तव्यः ॥३४८२॥ गंतुरणासातो वा सम्मग्गोऽयं जंधिच्छितपुरस्स । सिद्धो सिदेहितो तदभावे पच्चयो कत्तो ॥३४८३॥ १ ताई' हे त, २ भतरो हे त हे। ३ व को है। १ त्ति णो पु' को है। ५ स्वर्गमा इति प्रतौ । ६ मविप्प को हे। ७ कि कोहे त। ८ जहच्छित।। Page #110 -------------------------------------------------------------------------- ________________ नि० ६६०] वस्तुद्वारम् । आयारेत्यादि । आचार्याः गुरवः पूज्याः, आचारदेशकत्वात् मार्गोपकारित्वात्, अर्हद्वत् । आचारमयत्वाद्वा दर्शनादिवत् । तथा उपाध्यायाः पूज्याः, ग्राहिर्ताविनय • त्वात, सूत्रदत्वाच्च । विनयात्मकत्वाद्वा अर्हद्वत् ॥३४८७॥ आया रविणय साधणसाहज्जं साधवो जतो देन्ति । तो पुज्जा तंत्र पंच वि तग्गुणपूयाफलणिमित्तं ॥ ३४८८ ॥ दारं । आयारेत्यादि । एवं सर्वसाधवः पूज्याः, आचार - विनय मोक्षसाधनसाहायकदायित्वात्, अर्हदादिवत् । एवमेव सर्वेऽप्यर्हत्-सिद्धाचार्योपाध्यायसाधवः पूज्याः, तद्गुणपूज्याः (जा) फलनिमित्तत्वात् दर्शनादित्रयवत् ॥ ३४८८ ॥ इदानीं भगवतामर्हतां स्थलपथे भव्यजीवान् मोक्षपुरं प्रापयतां संसाराटवी - निर्गमनदेशकत्वेन सार्थवाहोपमानता, वारिपथे च भव्यजीवान् मोक्षपुरमिष्टपत्तनं प्रापयतां संसारमहासमुद्रोत्तारणसम्यग्दर्शना दिवातप्रधाविताऽनास्रवजीवपोतप्रस्थापकनिर्यामकोपमानता च सुखबोधार्थ प्रदश्यते अडवीय देसियतं तव णिज्जामया समुद्दम्मि । छक्का रक्खणा महगोवा तेण बुच्चन्ति || ६६०॥३४८९॥ जt frogतिपुरमग्गं पुरा घणो विविधपधियसत्थस्स । देसेति वच्चमाणो दव्वातिविधा सुविसुद्धं ॥ ३४९० ॥ ६९१ तघ णिव्वतिपुरमग्गो पुरा जिणिन्देहि भवियसत्थस्स । उवदिट्ठो सुविसुद्धो णितिपधदेसया [ २२९ - द्वि० ]तो ते ॥ ३४९१ ॥ जघ सो देसित णिच्वतिपुरमग्गो तं धणं पधियसत्थो । चिरगतमप्पभिर्णदति महोबकारि ति त चेअ || ३४९२॥ १ ते हे । २ "अथ 'जध निव्वुतिपुरमग्गं' इत्यादिका विस्तरार्थप्रतिपादनपराः सप्तदश गाथाः सुगमाः” इति नोद्धृताः हे प्रतौ । ३ दरिसे को । ४ 'णि सु' को । ५ इतो गाथापयात् भत्र निम्नाश्चतस्रो गाथाः 'संसाराडवीए' इत्यादिगाथातः पूर्वम् उपलभ्यन्ते दी हा म प्रतिषु - भवि सपच्चवायं, वोलित्ता देसिभोवएसेणं पावन्ति जहिट्ठपुरं, भवाजवि पी तहा जीवा ॥ पावन्ति निव्वुइपुरं, जिणोवइट्ठेण चेव मग्गेणं । भडवोइ देखिभत्तं एवं नेअं जिणिदाणं ॥ जह तमिह सत्थवाह, नमइ जणो तं पुरं तु गंतुमणो । परमुवगारित्तणओ निव्विग्धत्थं च भत्तीए ॥ अरिहो र नमुक्का, भावओ खीणराग-मय-मोहो। मुक्खत्थीणं विजिणो, तहेव जम्हा अओ अरिहा || ८७ Page #111 -------------------------------------------------------------------------- ________________ ६९२ विशेषावश्यकभाष्ये [नि० ६६०संसाराडवीए मिच्छत्तऽण्णाणमोहितपधाए । जेहि कत देसियत्तं ते अरिहंते पणिवतामि ॥३४९३॥ जध चक्खुणा मुदिहो विण्णाणेण य धणेण विण्णातो । गमणकिरियाहि पहतो महापधो सो तध इमो वि ॥३४९४॥ सम्मइंसणदिट्ठो गाणेहि य मुटु तेहि विण्णातों। चरण-करणेणें पहओ णेव्वाणपधो जिणिन्देहिं ॥३४९५॥ णिव्वुतिपुरं समत्थो जह सत्थाहो गतो अविग्घेणं । पत्तो परं च मोक्खं तथा जिणिन्दा सपरिवारा ॥३४९६॥ सिद्धिवसंधि उवगता णेव्वाणमुहं च ते अणुप्पत्ता । सासतमव्वाबाहं पत्ता अयरामरं ठाणं ॥३४९७।। जध चिरगतम्मि वि धणे तक्कतमग्गेण पधियसंघातो। टंकुक्खतऽक्खरागममणुसरमाणो पुरं पत्तो ॥३४९८॥ तध चिरगतेसु वि जिणेमु भवियस[२३०-०]त्योऽधुणा वि मग्गेणं । सुतणाणमणुसरंतो सिवपुरमचिरेण पाउणति ॥३४९९॥ दारं ॥ ___ अडवीय देसियत्तं इत्यादि-नव(एकादश) गाथाः-यावत् 'सिवपुरमचिरेण पाउणति [३४९९] प्रायः स्फुटार्था इति । प्रमाणेनोपसंहारः-मिथ्यात्वाज्ञानमोहितः(त)पथसंसाराटवीकान्तारविनिर्गमकुशलमहादेशि(श)काः भगवन्तोऽर्हन्तः सर्वेणापि निर्वृतिपुरसिद्धिवसतिकाङ्क्षिणा भव्यसार्थलोकेनाभिगमनीयाः, पूजनीयाश्च, बहुशः सम्यग् दर्शनचक्षुःसमालोकितविशुद्धकेवलबुद्धिविज्ञानात्यन्तनिरवद्यसर्वसत्त्वहितचरणाहताभयप्रदानपटहावघोषणकृतसमाश्वासनिवृतिपुरयायिसत्पथप्रयातृभव्यजीवसार्थवाहत्वात् , स्वयम(स्वयमेव) विहितामलचक्षुःसमालोकितौत्पत्तिक्यादिबुद्धिचतुष्टयविज्ञानमस्य[य]क्रियासमीकृतविषमदुर्गगहनपरिकल्पितबहुतृणोदकसुखवासभक्तशयनीयादिसुविहितविधाननिवृतिपुरकाक्षिप्रा(प्रापि)ताधनेकपथिकजनानुयाताऽकारणवत्सलधनसार्थवाहवत् । निर्वतिपुरं चिरगतेष्वपि जिनसार्थवाहेषु भव्यसार्थोऽधुनाऽपि सुखमेव गच्छति, गमिष्यति च तत्कृतश्रुतज्ञानटकोत्खाताक्षरचिह्नानुसारित्वात् , धनसार्थवाहकृतबहुचिह्नसुखाऽsवासमार्गानुसारिसमुद्युक्तनिर्वृतिपुरगामिलोकवत् ॥३४८९-३४९९॥ तह जे । २ देस को ३ 'याय को। १ उवलद्धो दी हा म। ५ णेहि म। ६ सस को । ५ सो को मु०५०८३२ । Page #112 -------------------------------------------------------------------------- ________________ नि० ६६०] वस्तुद्वारम् । उदधिम्मि कालियावातविरहिते गज्जहाणुकूलम्मि । जध सुणिउणणिज्जामयपरिग्गहाऽणासवा पोता ॥३५००॥ पावंति पवरपट्टणमचिरेणेवं भवण्णवे भीमे । मुणिउणजिणणिज्जामयपरिग्गहाऽणासवहारा ॥३५०१॥ मिच्छत्तकालियावातरहितसम्मत्तगज्जेंहपवाते। एगसमरण पत्ता सिद्धिवसधिपट्टणं पोता ।।३५०२॥ जध संजत्तियसत्यो पसिद्धणिज्जामयं चिरगतं पि । जत्तासिद्धिणिमित्तं पूजयति तथा जिणिन्दा वि ॥३५०३॥ णिज्जामयरतणाणं अमूढणाणमतिकण्णधाराणं । वंदामि विणयपणतो तिविधेण तिदंडविरताणं ॥३५०४॥ दारं । उदधिम्मीत्यादिगाथाः पञ्च स्फुटार्थाः । प्रमाणं तु-संसारमहासमुद्रपतितजीवपोतस्स(तस)मुत्तारणकुशलमहानिर्यामका भगवन्तोऽन्तः सर्वेणापीष्टप्रवरपट्टनकाविणा भव्यसांयात्रिकलोकेन समभिगमनीयाः, परिकल्पितयोग्योपकरणकृतानाश्र(स्र)वमिध्यात्वकालिकावातचिरसम्यक्त्वगर्जभवातानुकूलाऽमूढज्ञानकर्णधारविज्ञानसमयमात्रसिद्धिप्राप्तिकुशलत्वात् , लोकप्रसिद्धमहासमुद्रोत्तरणसमर्थ(र्था)नाश्र(स)वपोतसमारूढ(ढाs)मूढमतिकर्णधारकालिकावातविरहितगर्जभानुकूलदिक्प्रधाविताभीष्टपट्टनकालिसांयात्रिकानुगतसुनिपुणमहानिर्यामकवत् । एवं महादेशि(श)का महानिर्यामकाश्चति निरुक्ताः ॥३५००-३५०४॥ अथ महागोपाः कथम् ? इति तदुच्यतेपालन्ति जधा गावो गोवा सोवतभयातिदुग्गेहि । पउरतणपा.णयाणि य वणाणि पावंति तध चेअ ॥३५०५॥ १ वि का जे। २ झ जे :३ रव को। ४ वायविरहिए स को दी हा म । ५ "सम्यक्त्वमेव गर्जाभः प्रवातो यत्र"-म०७०गा० ८१३ पृ. १९७ प्र० । "एत्थ य अट्ठ वाया-पाईणवाए, पतीणवा० उदोणवा० दाहिणवा । जो उत्तरपुरस्थिमेणं सो सुत्तासुतो, दाहिणपुवेणं तुंगारो, दाहिणावरेणं बीयावो, अवरुत्तरेण गज्जहो।...अन्ने विदिसासु भट्ट चेवउत्तरपुम्वेणं दोनि-उत्तरसुत्तासुतो पुरस्थिमसुत्तासुओ य। इयरीए वि दोणि-पुरथिमतुंगारो दाहिणतुंगारो य । तहा दाहिणब.तावो अवरबीयावो य, अवरगज्जहो उत्तरगज्जहो य । एते सोलस वाया"-कोटया वृ० पृ. ८३५ गा० ३५२२ । ६ अत्र स्या गाथायाः अपूर्वम् निम्न. दर्शिता गाथा दी हा म प्रतिषु उपलभ्यते-पार्विति जहा पार सम्म मिज्जामया समुहस्स । भवजलहिस्स जिणिदा, तहेव जम्हा अभो भरिहा ॥ ७ 'मयमा ८ गोवो गावो को। ९ अहिसावयाइदुग्गेहिं दी हा म को। Page #113 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [ नि० ६६१ जीवणिकाया गावो [२३० - द्वि०] जं ते पालेन्ति तो महागोवा । मरणादिभयाहि जिणा णेव्वाणवणं च पावेन्ति ॥३५०६ ॥ दारं । पालन्ति जधा गावो इत्यादि । जीवणिकाया गावो इत्यादि । 'गम्ल सप्ल गतौ' इति गन्तारः-अगच्छन्ति (गच्छन्ति इति ) कर्त्तरि गमेर्न[गमेर्डो] प्रत्ययः ि गावः सूक्ष्म-स्थूलानेकभेदपर्याप्ताऽपर्याप्तक-विकलेन्द्रिय-संश्यसंज्ञिनः संसाराटवी गताः षड् जीवनिकायाः अत्यन्त दुष्परिपालास्ताः । एवंविधाः गाः पान्तीति गोपाः यथाख्यातचारित्रिणः सर्वे, सर्वातिशयसम्पन्नास्तु महागोपाः । तीर्थकराः महागोपाः, सर्वथा सर्वदा सर्वतो मरणादिभयप्रणाशकत्वात्, , एकान्तिकात्यन्तिक सुख परमनिर्वृतिध (व) न प्रापितत्वाच्च तथाविधलोकप्रसिद्धिपतितमहागोपवत् ॥३५०५- ६॥ ६९४ अथ नमोः इति निर्वचनम् - राग - दोसकसाए य इंदियाणि य पंच वि । परीस उवसग्गे णामयंता" नमोऽरिहा ||६६१||३५०७॥ रंजंति तेण तम्मि व रंजणमधवा णिरूवितो रागो । णामातिचतुभेतो दव्वे कम्मेतरविभिष्णो || ३५०८ || राग-दोसकसा इत्यादि । 'रञ्ज रागे' रज्यन्ते तेन तस्मिन् वा करणाधिकरणयोर्घञ्, रञ्जनं वा राग इति भावे घञ् । स च नामादिश्चतुर्भेदः । नाम-स्थापने सर्वत्र तुल्ये इति गम्यमानत्वान्नोक्ते । द्रव्यं द्विविधम्- आगमतः नोभागमतश्च । आग मतो रागपदार्थज्ञोऽनुपयुक्तः । नोआगमतः - ज्ञशरीर भव्यशरीर - तद्वयतिरिक्तो नोआगतो द्रव्यराग इति । तत्र सूत्रं निपतितम् - 'दव्वे कम्मेतरविभिण्णो' कर्मद्रव्यरागः, इतरो नोकर्मद्रव्यरागः || ३५०७-८॥ तत्र कर्मद्रव्यरागश्चतुर्विधः । कर्मपुद्गला रागवेदनीयविषयाः भावकषायवेदनीयस्य भावरागस्य कारणभूतास्तद्यथा जोगा, बद्धा, बज्झतगा य, पत्ता उदीरणावलियं । अहं कम्मदव्वरागो चतुविधा पोग्गला होन्ति ।। ३५०९ ॥ जग्गा, बद्धा, बज्झतगा य, पत्ता उदीरणावलियं इत्यादि । बन्धपरिणामाभिमुखा योग्याः, बन्धपरिणामं प्राप्ता बध्यमानकाः, निर्वृत्तबन्धपरिणामाः सत्कर्म १ अत्र अस्या गाथाया अनन्तरम् एषा गाथा तो उवगारितणओ नमोऽरिहा भविअजीवलोगस्स । सव्वस्सेह जिणिंदा, लोगुत्तमभावभो तह यं ॥ दीं हा म । २ यन्तो म । ३ रज्जं को हे। Page #114 -------------------------------------------------------------------------- ________________ नि. ६६१] वस्तुद्वारम् । तया स्थिताः बद्धाः, जीवेनात्मसात्कृता उदीरणाकरणेनाऽऽकृष्य उदीरणावलिकां प्राप्ता यावदुदयं न यान्ति तावत् । एते चतुर्विधाः पुद्गलाः कर्मदव्यराग इत्युच्यते ॥३५०९॥ णोकम्मदवरागो पओगतो सो कुसुंभरागादी। बितियो य वीससाए णेयो संज्झऽभरागाती॥३५१०॥ णोकम्मदव्वरागो इत्यादि । कर्मद्रव्यव्यतिरिक्तः तदेकदेशो वा नोकर्मद्रव्यरागः । स द्वेधा-प्रयोगतः, विनसा च-स्वभावत इत्यर्थः । तत्र प्रायोगिकः कुसुम्भरागादिः, वैनसिकः सन्ध्याभ्ररागादिर्जीवप्रयोगनिरपेक्षः। अथ भावगमः-आगमतो नोआगमतश्च । आगमतो रागपदार्थज्ञ उपयुक्तः । नोआगमतो भावरागः ॥३५१०॥ जं रागवेतणिज्ज समुदिणं भावतो तओ रागो। सो दिद्वि-विसय-णेहाणुरागरूवो अभिस्संगो ॥३५११॥ जं रागवेतणिज्ज । रागवेदनीय कर्म उदीण भावरागः स च त्रिप्रकारःदृष्टिरागः, विषयरागः, स्नेहराग इति वा रागः अभिष्वङ्गः-गाय॑म् ॥३५११॥ __ तत्र यथासंख्येनोदाहरणानिकुप्पवयणेसु पढमो बितियो सदातिएम विसएसु । विसयादणिमित्तो वि हु सिणेहरागो सुतातीसु ॥३५१२॥ दारं । कुप्पवयणेसु पढमो । दृष्टिदर्शनम्-मतमिति, तद्विषयः कुप्रवचनदृष्टिरागः । शब्दादिविषयेषु गाय॑म् । विषयायऽनिमितं कारणरहितोऽप्यविनीतेष्वपि पुत्रादिषु रागः स्नेहरागः। 'रागः' इति निरुतम् ॥३५१२॥ अथ 'दोषः' निर्वचनम्दुस्संति तेण तम्मि व दूसणमध देसणं व 'देसो ति। [२३१-०] देसो वं सो चतुद्धा दवे कम्मेतरविभिण्णो ॥३५१३॥ दुस्संति तेण इत्यादि । 'दुष वैकृत्ये' दूष्यते तेन तस्मिन् वा दोषः, दूषण चे(व)ति भावसाधनः । 'द्विष अप्रीतौ' वा-द्विष्यते तेन तस्मिन् वा द्वेषः, द्वेषणं वा। सोऽयम्-दोषः [द्वेषः] इति वा नामादिश्चतुर्दा । पूर्ववच्च विस्तरः। संक्षेपेण-'दब्वे कम्मेतरविभिण्णो' ॥३५१३॥ जोग्गा बद्धा बझंतया य पत्ता उदीरणावलियं । अंह कम्मदव्वदोसो इतरो दुहव्वणातीयो ॥३५१४॥ १ दो जे । २ च है । ३ इह त । Page #115 -------------------------------------------------------------------------- ________________ ६९६ विशेषावश्यकभाष्ये [नि० ६६१जोग्गा बद्धा इत्यादि । पूर्ववद् भावना ॥३५१४॥ जं दोसवेदणिज्जं समुदिणं एस भावतो दोसो। वत्थुविकितिस्सभावोऽणिच्छितमप्पीतिलिंगो वा ॥३५१५॥ जं दोसवेदणिज्ज इत्यादि । भावतो दोषः दोषकषायवेदनीयकर्मोदीर्णम् । 'दुष वैकृत्ये' इति वस्तुविकृतिस्वभावः । द्वेषो वा द्वेषवेदनीयकर्मोदीर्णम्-अनीप्सितम् अप्रीतिलिङ्गं वा ॥३५१५॥ एतौ राग-द्वेषौ द्वावपि कषायाश्चत्वारो व्यपदिश्यन्ते, तत्र नयमतमन्यद् अन्यत् ते(इ)ति तत्प्रदर्शनम् - कोचं माणं चऽप्पीतिजातितो बेति 'संगहो दोसं । माया लोभे य सपीतिजातिसामण्णतो रागं ॥३५१६॥ मायं पि दोसमिच्छति ववहारो जं परोवघाताय । णायोवादाणे च्चिय मुच्छा लोभो त्ति तो रोगं ॥३५१७॥ कोचं माणं चऽप्पीतिजातितो इत्यादि । 'द्विष अप्रीतौ' इति निरुक्तेद्वेषः अप्रीतिरुच्यते । ततः सङ्ग्रहनयः क्रोधं मानं च(चाs)प्रीतिजातिसामान्यसङ्ग्रहाद् 'दोषम्' इति ब्रवीति । माया-लोभौ च प्रीतिजातिसामान्याद् 'रागम्' इति । कषायत्रयमुक्त्वा लोभ एवावशिष्यते, तस्य रागसंज्ञा न्यायोपादानद्रव्यमूर्छात्मकत्वात् प्रीतिमध्यप्रक्षेपात् ।।३५१६-१७॥ उज्जुसुतमतं कोधो दोसो सेसाण मयमणेगंतो। रागो चि व दोसो ति व परिणामवसेण तु विसेसो ॥३५१८॥ उज्जुसुतमतं कोधो दोसो । ऋजुसूत्रस्य क्रोध एव केवलो दोषः द्वेषो वा, अप्रीतिस्वरूपत्वात् । शेषाणां त्रयाणामपि मान-माया-लोभानां प्रीत्यप्रीत्युभयस्वरूपत्वात् नैकान्तेन रागत्वम् द्वेषत्वं वा, परिणामवशेन तु तद्विशेष उच्यते ॥३५१८॥ संपतगाहि त्ति तओ णं योवयोगद्गमेगकालम्मि। अप्पीति-पीतिमेत्तोवयोगतो तं तधा दिसति ॥३५१९॥ संपतगाहित्ति तओ। साम्प्रतम्-वर्तमानभावम्-तस्य वस्स्विति तस्मिन्नेकस्मिन् काले प्रतिस्वरूपमप्रीतिस्वरूपं वा, उपयोगद्वयस्यैककाले प्रतिषिद्धत्वात् । १वपी को, वाऽपि हे, वापी त । २ जाई हे। ३ वे जे । १ यथा भत्र क्रोध-मानादयः कषायाः नयैर्विचारिताः तथा चूर्णिसहिते कसायपाहुडेऽपि विचारिताःद्रष्टव्यम् चूर्णिसहितकसायपाहुडं मुद्रितम् पृ० ३४ चूर्णिसूत्राणि ८८-९१ । ५ लाभोजे । इरागो को हे त। "ण अवसेओ को हे। ८ न ओं को हे। म उवको है। Page #116 -------------------------------------------------------------------------- ________________ नि० ६६१] वस्तुद्वारम्। ६९७ तस्मा एपं (तस्माद् एवं) तद्यथापरिणामं मान-माया-लोभानां रागत्व(त्वम्) द्वेषत्वं वा, नैकरूपत्वमिति ॥३५१९॥ तस्य च परिणामस्य प्रविभाग आख्यायतेमाणो रागो त्ति मतो साहंकारोवयोगकालम्मि। सो चेअ होति दोसो परगुणंदेसोवयोगम्मि ॥३५२०॥ माया लोभो चेवं [२३१-द्वि०]परोक्घातोवयोगतो दोसो। मुच्छोवयोगकाले रागोऽभिस्संगलिंगो त्ति ॥३५२१॥ माणो रागो त्ति मतो। यदा मानः साहंकारोपयोगवेलायां प्रयुज्यते आत्मनि बहुमानप्रीतियोगात् तदा राग इत्युच्यते । यदा पुनः स एव मानः परगुणद्वेषे प्रयुज्यते तदा दोषे द्वेषः] ऋजुसूत्रस्य । एवं माया-लोभावपि परोपघातोपयोगवेलायां दोषः [द्वेषः] । मूर्योपयोगकाले प्रीतिमात्रत्वात् तदा 'रागः' इत्युच्यते, अभिवङ्गलिङ्गत्वात् ॥३५२०-२१॥ सदातिमतं माणे मायाएँ य सगुणावकाराय । उवयोगो लोभो च्चिय जतो स तत्थेव अवरुद्धो ॥३५२२॥ सदातिमतं । शब्दादिमतम्-लोभ एव मान-माये स्वगुणोपकारमूर्छात्मकत्वात् प्रीत्यन्तर्गतत्वात्, लोभस्वरूपवत् । ततश्च त्रितयमपि रागः ॥३५२२॥ सेसंसा कोधो वि य परोवघातमइअ त्ति तो दोसो। तल्लक्षणो य लोभो अध मुच्छा केवलो रागो ॥३५२३॥ सेसंसा कोधो वि य । स्वगुणोपकाराशं(रांशं) मुक्त्वा मान-माययोः शेषांशाः परोपघातप्रवणाः, कोपश्च सर्वप्रकार एव, त्रयोऽप्येते शब्दादीनां दोषाः, द्वेषाः], परोपघातात्मकत्वात् क्रोधत्वम् , तल्लक्षणश्च लोभोऽपि परोपघातस्वरूपः दोषा[द्वेषान्तर्गत एव, तत एव हेतोस्तद्वत् । 'अध मुच्छा केवलो रागो' अथैते सर्वेऽपि क्रोधवर्जाः मान-माया-लोभा आत्मत्वेन परिग्रहात् तत्प्रीतिस्वरूपमूर्छया परिगृह्यते(न्ते), ततस्तत्परिणामवशाच्छुद्धनयानां सर्वेऽपि 'रागः' केवलः, यथैव 'द्वेषः' केवल इति ॥३५२३॥ अथवामुच्छाऽणुरंजणं वा रागो संदूसणं ति तो दोसो। ___ सहस्स व भयणेयं इयरे एक्कैक्क थितपक्खा ॥३५२४॥ भणदों त हे को । २ भा वेवं जे । ३ 'छाव जे । ४ 'ए विय गु' को. "ए चिय गुहे। ५ घाईत।६ठि को, ढिहे। Page #117 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [ नि० ६६१ मुच्छाऽणुरंजणमित्यादि । अथवा सर्वव्यापिलक्षणं मूर्च्छानुरञ्जनं यत्र स रागः । यत्र पर संदूषणं सदोष [द्वेषः ] इति शब्दनयस्यैवं भजना । इतरे शब्दनयव्यतिरिक्ताः एकान्तग्राहेण एकैकस्मिन् मितमेव पक्षं प्रतिपद्यन्ते 'रागम् द्वेषं च' । न भजनां प्रतिपद्यते (ते) । राग-द्वेषद्वारे व्याख्याते || ३५२४|| अथ कषायद्वारविवरणम् - कम्मं स भवो वा समायो सिं जतो कसाया तो । कसमाययंति व जतो गमयंति कसं कसाय त्ति ।। ३५२५ ॥ कम्मं कसं भवो वा इत्यादि । कषतीति कषः - कर्माणि भवो वा । कषम् आयो येषां ते कषायाः । कषमाययन्ति चेति – गमनीयं ति ( गमयन्ति ) इत्यर्थःकर्मोपपदे 'अ' प्रत्ययस्ततः कषायाः || ३५२५ ॥ आयो ' व उवादाणं तेण कसाया जतो कसस्साऽऽया । जीवपरिणामरूवा जेण तु णामातिणियमोऽयं ॥ ३५२६ ॥ आयो व उवादाणं । अयनमायः उपादानम् कषस्य आयाः कषायाःसरूपैकशेषवद् बहुवचनम् - कषायाः ॥३५२६॥ ते जीवपरिणामा इति नामाद्यष्टधा प्ररूपणम् - ६९८ णामं ठवणा दविए उप्पत्ती पच्चए य आदेसे । रस भाव कसा वि य परूवणा तेसिमा होति ॥ ३५२७॥ णामं ठवणा दविए इत्यादि । नाम - स्थापने पूर्ववत् ॥ ३५२७॥ दुविधो दन्कसाथ कम्मदव्वे य णो य कम्मम्मि । कम्मtorsarat चतुविधा पोग्गलाऽणुदिता ॥ ३५२८॥ [२३२ - प्र० ] सज्जकसायादीयो णोकम्मद्दव्वतो कसायोऽयं । दारं । खेत्ताति समुप्पत्ती जत्तो पभवो कसायाणं ।। ३५२९ ॥ दुविधो दव्वकसायो । द्रव्यतः कषायः आगमतः नोआगमत च । पूर्ववद्भावना । उत्पत्तिकषायाः क्षेत्रादिभ्यो येभ्यः प्रभवन्ति कषायाः तत् कषायनिमितम् ॥३५२८-२९॥ १ कस को हे। "स्वम् उपगतं स्वावलम्बनं च कषति इति कषायः इति व्युत्पत्तेः कर्तृ साधनः कषायः” । कसायपाहुडे जयधवलाटीकायाम् पृ० ३१९ । २ आउ है । ३ भत्र चूर्णि सहित कसायपाहुडगतं " कसाओ ताव णिक्खिवियन्वो णाम कसाओ, टवणकसाभो, दव्वकसाओ, पच्चयकसाओ" इत्यादि सूत्रं तुलनीयम् - मुद्रिते चूर्णिसहित कक्षायपाहुडे पृ० २० सू० ३९ । सो त । Page #118 -------------------------------------------------------------------------- ________________ ३९९ नि० ६६१] वस्तुद्वारम्। होति कसायाणं बन्धकारणं जं स पच्चयकसायो। सदातियो त्ति केई' ण समुप्पत्तीय भिण्णो सो ॥३५३०॥ दारं । होति कसायाणमित्यादि । कषायाणां कर्मरूपाणां बन्धकार(रणं) यत् आशयविशेषः । अन्ये "शब्दादिविषयान् पञ्च प्रत्ययान्" [ ] इति मन्यन्ते, तन्न, समुत्पत्तिकषायग्रहणेन ग्रहणात् । तस्माद्यथोक्तमेव बन्धकारणं प्रत्ययकषाय इति ॥३५३०॥ आदेसतो कसायो कइतवकतभिउडिभंगुराकारो। केई 'चित्ताइगतो ठवणाणत्यंतरों सो य ॥३५३१॥ दारं । आदेसतो कसायो । आदिश्यत इत्यादेशः, आदिशनं वा आदेश:-आज्ञा, तया आज्ञया विनापि कषायेण तदाकारप्रदर्शनम्-कैतवकृतभ्रकुटिभङ्गुराकारः । "नृत्तादिप्रयोगेषु केषुचिदेव भ्रकुटिभङ्गुराकारं चित्रस्थमादेशकषायः"[ ] इति ब्रुवते, तन्न, स्थापनाकषायानन्तरत्वात् ॥३५३१॥ । रसतो रसो कसायो। दारं । कसायकम्मोदयो य भावम्मि। सो कोधाति चतुद्धा णामादि चतुविधेक्केक्को ॥३५३२॥ . रसतो रसो इत्यादि । रसतः कषायो रसकषायः-हरीतक्यादीनां रसः। भावतः कषायो भावेन वा कषायो भावकषायः-जीवपरिणामत्वात्-क्रोधादिश्चतुविधः । तत्रैकैको न्यासतो नाम-स्थापना-द्रव्य-भावैः क्रोधादिः प्ररूपणीयः ॥३५३२॥ अथास्यामष्टविधायां कषायप्ररूपणायां नयमतारि(नि)भावं सहातिणया अवविधममुद्धणेगमातीया । णाऽऽदेमुप्पत्तीओ सेसा जं पच्चयविकप्पा ॥३५३३॥ भा सदातिणया इत्यादि । शब्दादयः शुद्धनयाः परमार्थप्राहित्वाद् भावकषायमेवैकं मन्यन्ते, शेषान् सप्त-औपचारिकत्वात्-नेच्छन्ति । अशुद्धनयास्तु नैगमसङ्ग्रह-व्यवहाराः निश्चय-व्यवहारद्वयाङ्गीकरणादष्टविधमपीच्छन्ति । शेषा ऋजुसूत्रशुद्धनैगमादयश्च आदेशोत्पत्तिवर्जम्, यस्मादेतद् द्वयं प्रत्ययविकल्पावेव । ततः प्रत्ययकषायमध्ये प्रक्षेपः ॥३५३३॥ केई को हे त। २ 'ऍ को, ए हे, इत। ३ डी हे।४ केयि जे। ५ चिन्ता जे। ६ तर जे । ७ ऽयं को हे। ८ "आज्ञा कषायो नटादिः । केचन तु चित्रकर्म आदिशन्ति"-कोटया वृ० पृ० ८४१ । अत्र हे. गा० २९८४ वृत्तिरपि तुलनीया पृ० ११६९१ ९ आएसुहे। Page #119 -------------------------------------------------------------------------- ________________ [ नि० ६६१ अथ नाम-स्थापना-द्रव्य भावक्रोधचतुष्टयप्ररूपणा । तत्र नाम स्थापने सर्वत्र तुल्ये इति न निर्दिष्टे । द्रव्यकोधप्ररूपणादुविधो' दव्वक्खेवो कम्मद्दव्वे य णो य कम्मम्मि । कम्मtoonist तज्जोग्गा पोग्गलाऽणुदिता ॥ ३५३४॥ णोम्मदव्वकोधो णेयो चम्मार - पीलिंकोधादी | जं कोघवेतणिज्जं समुदिष्णं भावकोधो सो || ३५३५ ॥ दुविध दव्वक्खेव इत्यादि । गाथाद्वयं प्रायशो भावितार्थमनन्तरमेव । प्राकृतशब्दसामान्यापेक्षात्[तः] चर्मकारश्च [रच]र्मकोथः, रजकनीलीकोव (थ)श्च क्रोधः इत्येवं गृह्यते, अन्यथा क्रोध- कोथयोरर्थान्तरत्वात् कोथस्याग्रहणमेवेति । अथवा क्रोध - कर्मद्रव्याणां तद्भावानुदयानुद्यो [ याद्यो] ग्यानामेव ये केचिदुपग्रहकारिणः पुद्गलाः ते नोकर्मद्रव्यकोषग्रहणेन गृह्यन्ते इति । शेषं स्फुटार्थम् ॥ ३५३४-३५॥ ५०० विशेषावश्यकभाष्ये - माणादयो वि एवं णामादिचतुव्विधा जधाजोगें । या पिपिधा वा सव्वेऽणताणुबन्धादी || ३५३६॥ माणादयो वि एवं | मान- माया - लोभा अपि नामादिचातुर्विध्येन नेयाः । अथवा अन्यथा क्रोधादीनां प्रत्येकं चातुर्विध्यम् अनन्तानुबन्ध्यादि, प्रसिद्धत्वात् सिद्धान्ते । आदिग्रहणसूचनं स्वरूपकथनं तत्सदृशोपमानैः फलावस्थानतः फलप्रख्यापनाच्च गाथात्रयेण ॥३५३६॥ जल[२३२ - द्वि०]-रेणु-भूमि-पव्वतरायीसरिसो चतुव्विधो कोधो । तिसिलता कट्टिय-सेलत्थंभोवमो माणो ॥ ३५३७॥ मायावहि-गोमुत्ति-मेड्ढर्सिंग - घणवंसिमूलसमा । लोभो हलि-खंजण - कदम-किमिरागसामाणो ॥ ३५३८ || पक्ख चतुमास-चच्छर जावज्जीवाणुगामिणो कमसो । देव-र- तिरिय-णार गगतिसाधणहेतवो णेया ॥ ३५३९ ॥ दारं । जल - रेणु-भूमि - पव्वतरायी० इत्यादि । गाथापर्यन्ते राशिजीव [राजी ] शब्दः प्रत्येकमभिसम्बध्यते । अनन्तानुबन्ध्यादिभिश्वातुर्विध्यमुद्दिश्य स्वरूपकथनमुत्क्रमेण मोक्षपथप्रत्यासत्तेः मङ्गलार्थं शुभभावदेवगतिप्रापकसंज्वलनकषायप्ररूपणमादौ कृतम् - १ विहो व दव्वकोहो कहे । २ 'व्वे को' को है त । ३ 'नील' जे । ४म्मं को है त । ५ ह' जे । ६ मैढ को, मेढ' हे । 'मिंट' त । ७ संग जे । "मास है। Page #120 -------------------------------------------------------------------------- ________________ नि० ६६१] Got वस्तुद्वारम् । जलराजीसदृशः पक्षमात्रस्थायी संज्वलनक्रोधः देवगतिसाधनफलः । रेणुराजी सदृशः चतुर्मास कालस्थापनायां प्रत्याख्यानावरणक्रोधो मनुष्यगतिसाधनः । भूमिराजीसदृशः संवच्छ[[स]रकालस्थायी अप्रत्याख्यानावरणक्रोधः तिर्यग्गतिसाधनः । पर्वतराजीसदृशः यावज्जीवकालानुबन्धी अनन्तानुबन्धिक्रोधः नरकगतिसाधन इति । एवं सर्वेऽपि मानादयः तैः स्वैरुपमानैः पक्षादिना कालेन देवगत्यादिसाधनेन च योज्याः । कषायद्वारं गतम् ॥ ३५३७-३९॥ अथेन्द्रियप्ररूपणा इंदो जीवो सव्वोवलद्धिभोगपरमेस्सरत्तणतो । सोचादिभेतमिन्दियमिह तल्लिंगादिभावातो ॥ ३५४० ॥ इंदो जीवो इत्यादि । 'इदि परमैश्वर्यं [र्ये ] ' इन्दनादिन्द्रः - सर्वोपलब्धिभोगपरमैश्वर्यसम्बन्धात्–जीवः तस्य लिङ्गम् तेन दृष्टं चेत्यादि “ इन्द्रियमिन्द्र लिङ्गम्” [५।२।१३। पा०] इत्यादिना सूत्रेण निपातकात् (तनात् ) । तच्च श्रोत्रादि पञ्चभेदम् ॥ ३५४०॥ तं णामाति चतुद्धा दव्वं णिव्वेत्ति ओवैकरणं च । आगारो णिव्वैत्ती चित्ता बज्झा इमा अन्तो ॥ ३५४१ ।। णामाति चतुद्धा । तत् श्रोत्रादि इन्द्रियं सामान्यसंज्ञातः विशेषसंज्ञातश्च नामादिना न्यासेन चतुर्द्धा निक्ष[क्षि]प्यते - नामेन्द्रियम् स्थापनेन्द्रियम् द्रव्येन्द्रियम् भावेन्द्रियं चेति । तत्र नोआगमतो द्रव्येन्द्रियम् - निर्वृत्तिः उपकरणं च । तद्बाह्याभ्यन्तराकार - निर्वर्त्तनं निर्वृत्तिः, बाह्याकारनिर्वृत्तिश्चित्रा जातिविशेषापेक्षा नानेत्यर्थः - यथा - मनुष्यस्य श्रोत्रं समं नेत्रयोरुभयपार्श्वतः, अश्वस्य मस्तके नेत्रयोरुपरिष्टात् तीक्ष्णाग्रम् इत्यादिजातिभेदाद्बहुविधाकारा । बाह्यनिर्वृत्तिरेव चक्षुरादीनां विषयेति [यः इति ] ॥३५४१॥ अभ्यन्तरनिर्वृत्तिस्तु सर्वेषां समा - जीवानाम् - सा (ताः) चेमा: पुप्फं कैलंबुकाए धष्णममुरादिमुत्तचन्दायी । होति खुरुप्पो णाणाssकिती य सोविन्दियादीणं ॥ ३५४२॥ १ इन्द्रियम् इन्द्रलिङ्गम् इन्द्रदृष्टम् इन्द्रसृष्टम् इन्द्रजुष्टम् इन्द्रदत्तम् इति वा" इति संपूर्ण सूत्रम् । हे त । ३ व हे । ४ व हे । ५ व्विति है । 'व्वित्ती त । '६ फलं चन्दो य को हे त । ८ खुर को हे त । २ 'व्वित्ति जे हे । ७ Page #121 -------------------------------------------------------------------------- ________________ ७०२ विशेषावश्यकभाष्ये [नि० ६६१पुप्फ कलंबुकाए इत्यादि । सर्व श्रोत्रं कलम्बुकापुष्पाकारम् , सर्व चक्षुः धान्यमसूराकारम्, सर्व घ्राणेन्द्रियं प्रति[भति] मुक्तकपुष्पचन्द्रकाकारम्, सर्व रसेन्द्रियं शुरु[र]प्राकृतिः, स्पर्शनेन्द्रियं तु बाह्यनिर्वृत्त्या त्य]नुकारि विचित्रम् । एतदुभयं निर्वृत्तीन्द्रियम् उपकरणद्रव्येन्द्रियम् ॥३५४२॥ विसयग्गहणसमत्थं उवकरणं इन्दियंतरं तं पि । जं ह तदुवघाते गेहति णिव्वेत्तिभावे वि ॥३५४३॥ विसयग्गहणसमत्थं इत्यादि । स्वविषयग्रहणशक्तियुक्तं खड्गस्येव धारा छेदनसमर्था तत् शक्तिरूपमिन्द्रियान्त[यमान्त]रम् । निवृत्तौ सत्यामपि शक्त्युपपाते विषयं न गृहातीति । एतद् द्रव्येन्द्रियं द्विविधमपि निर्वृत्त्युपकरणविषयमुक्तम् ॥३५४३॥ अथ भावेन्द्रियम्लधुवयोगा भाविन्दियं तु लद्धि त्ति जो खयोवसमो । होति[२३३-५०]तदावरणाणं तल्लाभे चेव सेसं पि ॥३५४४॥ लद्धवयोगा भाविन्दियं तु । तत्र प्रतिस्वमिन्द्रियस्य आवरणक्षयोपशमो लब्धिरुच्यते । 'तल्लाभे च स्वावरणक्षयोपशमलाभे शेष निर्वृत्त्युपकरणजातं लभ्यते, न लब्धिविरहितं तद् भवतीति ॥३५४४॥ उपयोगस्तुजो सविसयवावारो सो उपयोगो स चेगकालम्मि । एक्केण चेय तम्हा उवयोगेगिन्दिओ सन्वो ॥३५४५॥ जो सविसयवाचारो इत्यादि । यः स्वविषयस्य व्यापारः प्रणिधानवीय स उपयोगः तद् भावेन्द्रियम् । स चैकेन्द्रियेण एकस्मिन् काले एक एवोपयोग इति निश्चयनयं प्राप्य उपयोगैकेन्द्रियः सर्व एवं जीवः ॥३५४५॥ एगिन्दियातिभेदा पडुच्च सेसिन्दियाई जीवाणं । अधवा पडुच्च लद्धिन्दिय पि पंचिन्दिया सम्वे ॥३५४६॥ एगिन्दयातिभेदा इत्यादि । ये पुनरेकेन्द्रियादिभेदाः जीवानाम्एकेन्द्रियः द्वौन्द्रियः त्रीन्द्रियश्चतुरिन्द्रियः पञ्चेन्द्रिय इति च, ते भेदाः शेषेन्द्रियाणि मातीत्य-उपयोगादन्यानि शेषेन्द्रियाणि । निर्वृत्युपकरणलब्धीन्द्रियाणि- तानि-यस्य .. वि को त।२ को त । Page #122 -------------------------------------------------------------------------- ________________ नि० ६६१] वस्तुद्वारम् । ७०३ यावन्ति तावद्भिर्व्यपदेश इति । अथवा लब्धीन्द्रियं प्रतीत्य सर्वेऽपि जीवाः पञ्चेन्द्रियाः। यदा यत्र वा जीवे एव ता लब्धयो भविष्यन्ति, नाजीवे ॥३५४६॥ तथा चोपपत्तिःजं किर बउलादीणं दीसति सेसिन्दियोवलंभो वि । तेणत्थि तदावरणक्खयोवसमसंभवो तेसिं ॥३५४७॥ जकिर बउलादीणं इत्यादि । बकुलादीनां वृक्षाणां बाह्यनिर्वृत्त्यभावेऽपि रसादीन्द्रियार्थोपलब्धिईष्टेति तदावरणक्षयोपशमलब्धिरनुमीयते ॥३५४७॥ ततश्चपंचिंदियो ब्वै बउलो गरो व्व सम्वविसयोवलंभातो । तध वि ण भण्णइ पंचिन्दियो त्ति बज्झिन्दियाभावे ॥३५४८॥ मुत्तो वि कुंभणित्तिसत्तिजुत्तो त्ति जहें स घडगारो । लद्धिन्दिएण पंचिन्दियो तथा बज्झरहितो वि ॥३५४९।। पंचिंदियो व्व इत्यादि । 'पञ्चेन्द्रियो बकुलः' इति प्राप्नोति व्यपदेशः, पञ्चेन्द्रियार्थोपलब्धिमत्त्वात् मनुष्यवत् । एवमाहतस्यागमविरोधः, एकेन्द्रियाभ्युपगमात् । अपक्षधर्मत्वं च पञ्चेन्द्रियार्थोपलब्धेरभावात् । ननु च सनूपुरालङ्कारयुवतिगण्डूषसीधुसेचनात् पुष्पवृद्धिः किंकृता ? एषोऽभिप्रायः स्यात्-नूपुरशब्दश्रवणात् , सालङ्कारयुवतिदर्शनात्, तद्धस्त-पादादिसंस्पर्शनात् , गण्डूषसीधुरसाऽऽस्वादनात्, तद्गन्धाऽऽघ्राणाच्च पञ्चेन्द्रियार्थोपलब्धिमत्त्वं दृष्टमिति कथमपक्षधर्म उच्यते लब्धीन्द्रिये सत्यपि पञ्चेन्द्रियत्वोपपत्तौ ? भवान्तरे वा बाह्येन्द्रियाभावे निर्वृत्त्यभावे व्यवहारनयस्य पञ्चेन्द्रियत्वाभावः बाह्यविषयाग्रहणं च । अथैवं मन्येथाः-गृहीता एव ते तेन बकुलेन विषयाः उपलब्धि[ब्ध]तत्प्रीतिलिङ्गपुष्पप्रदानवत्त्वात् मनुष्यवत् । उच्यते, सन्दिग्धासिद्धोऽयम्-बाह्येन्दियाभावे किं तेनोपलब्धाः उत नोपलब्धा इति ! पुष्पप्रदानं तु-तद्व्यावयवस्पर्शविनीता[त]दौढतत्वात्-स्पर्शेन्द्रियविषयमेव पानीयसेचनादिवत् । तस्माल्लब्धीन्दियं प्राप्यैव बकुलः पञ्चेन्द्रियः तच्छक्तियुक्तत्वात् कुम्भनिवृत्तिशक्तियुक्तसुप्तकुम्भकारवत् । तच्चोक्तम् 'लब्धीन्द्रियं प्राप्य सर्वे जीवाः पञ्चेन्द्रियाः' इति सिद्धसाधनम् । बाह्येन्द्रियाभिव्यक्तिं प्रति एकेन्द्रिय एव बकुलः, उपयोग प्राप्य पञ्चेन्द्रियाः अप्येकेन्द्रियाः किमुत शेषाः ? इति ॥३५४८-४९॥ १ उवला त। २ विको। ३ वा हे। ४ व्युत। वत्तिजे। ५ह घडात। Page #123 -------------------------------------------------------------------------- ________________ ७०४ विशेषावश्यकभाष्य [नि० ६६९ननु च लाभक्रमः-पूर्व कर्मक्षयोपशमाल्लब्धीन्द्रियम् , ततो निर्वृत्युपकरणे, तत उपयोग इति किमर्थं क्रमभेदः ! उच्यते, द्रव्येन्द्रियग्रहणसामान्यात् क्रमभेदः । तत इयं गाथा-- लाभक्कमो तु लद्धी णिच्चत्तुवकरणतो वओगो य । दग्विन्दिय-भाविन्दियसामण्णातो कमो भिण्णो ॥३५५०॥ दारं । लाभक्कमो तु इत्यादि । गतार्था । इन्द्रियद्वारम् ॥३५५०॥ अथ परीषहद्वारम्परिसोढब्वा जतिणा मग्गाऽविच्चुति-विणिज्जराहे । जत्तो परीसहा ते खुधादयो होन्ति बावीसं ॥३५५१॥ दारं । परिसोढव्या जतिणा इत्यादि । "मार्गाऽच्यवन-निर्जराथ परिषोढव्याः परीपहाः" [तत्त्वार्थसू०९, ८] इति सूत्रेणैव निर्वचनं कृतम् । यत एवं तस्मात् ते परीषहाः। ते च द्वाविंशतिः परिसंख्यातः एवम्-क्षुत्-पिपासा-शीतोष्ण-दंशमशक-नाग्न्याऽरतिस्त्रीचर्या-निषया-शव्याऽऽक्रोश-वध याचनाऽलाम-रोग-तृणस्पर्श-मल-सत्कारपुरस्कार-प्रज्ञाऽज्ञानाऽदर्शनानि विस्तरशोऽनुगन्तव्याः ॥३५५१॥ अथ उपसर्गद्वारम् -- उवसज्जण[२३३-द्वि०]मुवसग्गो तेण तओ व उवर्सिज्जते जम्हा । सो दिव्व-मणुअ तेरिच्छियाऽऽतसं चेतणाभेतो ।।३५५२॥ उपसज्जणमुवसग्गो इत्यादि। सामीप्येन सर्जनमुपसर्गः, उपसृज्यतेऽनेनेति वा उपसर्गः करणसाधनः, उपसृज्यतेऽसाविति कर्मसाधन उपसर्गः । स च प्रत्ययभेदाच्चतुर्विधः-दिव्य-मानुष-ति[]र्थग्योनाऽऽत्मसंवेदनाभेदात् ॥३५५२॥ ___ तत्र दिव्या इमैः कारणैःहास-प्पतोस-चीमसतो विमाताय वा भवे" दियो । एवं चिय माणुस्सो कुसीलपडिसेवण चउत्यो ॥३५५३।। तिरियो भय-प्पदोसाऽऽहाराऽवच्चादिरक्खणत्यं वा। घट्टण-यंभण-पवडण-लेसणतो वाऽऽदसंचेतो ॥३५५४"। हास-प्पतोस-वीमंसतो विमातायेत्यादि । दिवि भवो दिव्यः ‘यौः' इत्युपलक्षणया देवयोनिकृतः सर्व एव । तत्र व्यन्तराः क्रीडाप्रधानाः हासादुपसर्ग कुर्युः, केचिदव मे है। २ °ण उव है। ३ को को हे त । °हेक हे त।५ जुत्ता को हे। प्रती लाभ-वधरोग इति । ७ प्रतौ 'ज्ञानदर्शना इति । अस्य 'अज्ञानपरीषह' इत्यपि संज्ञा । 4 °सज्ज हे ९ संवे° को हे। १. ऐं को, ए हे, इत । ११ वो हे। १२ हे। १३°हत्य हे त।१४ वाऽऽयसंवेओ को। १५ अतः परं 'रागेऽरहदत्तादी' [गा०३५५५] इत भारभ्य 'मातोदाहरणा' इति मा०३५६०पर्यन्ताः यह गाथा न सन्ति तहे। Page #124 -------------------------------------------------------------------------- ________________ नि० ६६१] वस्तुद्वारम् । ज्ञातः प्रद्वेषात् पूर्वभवानुबन्धक्रोधाद्वा क्वचिद् मीमांसन्तः - ' किमयं तपश्चरणाच्चालयितुं शक्यः ? इति अथवा विमात्रया - विविधा मात्रा विमात्रा हासादीनि बहूनि कारणानि, विशिष्टा वा मात्रा विशिष्टं प्रयोजनं तेन 'अस्मत् स्थानं विशिष्टतपस्विनाऽधिष्ठीयते' इति निदानकरणार्थम् । विगता वा मात्रा - विनैव प्रयोजनेन - अप्रत्ययकारणमेव । एवं मानुष्यकोऽप्युपसर्गः । 'यस्तु चतुर्थः आत्मसञ्चेतना शरणार्थ वा स्थानपरिग्रहरक्षणार्थं वा, अथवात्र सञ्चेतनाकृतः घट्टन-स्तम्भन प्रपतन-लेशनादिना ॥३५५३-५४॥ तत्रोदाहरणानि आवश्यकचूर्ष्या दिव्याख्यानिक प्रतिबद्धानि रागेऽरहदत्तादी, णावियणन्दातयो य दोसम्मि । कोमि परसुरामादयो, सुभूमादयो माणे || ३५५५ || मायाए सुआदीया, लोभम्मि य लुद्धणंदेवणियादी । सोम्म पुप्फसालादि, लोयणे वणिसुतादीया || ३५५६॥ प्पियादि घाणे, त सोतासादयो य रसणम्मि । फासिन्दियम्मि तव्विसयगिद्धरागादयो या || ३५५७॥ ७०५ या परीसहजए सुरिन्ददत्तादयो जधोवणया । दिव्वम्मि वन्तरीसंगमे य जतिलोभणातीया ॥ ३५५८॥ गणिया सोमिल धम्मोपदेसणे साल जोसितादीया । [ २३४ - प्र० ]तिरियम्मि साण को सिय- सीहाऽचिरसू तियैगवाती ॥३५५९ ॥ कर्णुअ-कुदणाभिपदणादिगत्तसंलेसणातओ या । आतोदाहरणा वात-पित्त-कफ-सण्णिवाता वा ॥ ३५६०॥ risरहदत्तादीत्यादिगाथाप्रपञ्चः ।। ३५५५-६०॥ णामयन्ता णमोऽरिहा [३५०७ ] इत्यस्य व्याख्यानम् - १ अत्र भाशयस्पष्टीकरणाय कोटया • वृ० पृ० ८४६ तथा हे०वृ० पृ० ११७५ द्रष्टव्यम् । २ भोम्मा को । ३ दवाणियओ को । ४ घाणेंदियंमि गंधप्पिओ य रसणंमि रायसोदासो को । ५ °तिगावा' को । ६ गुगपडणपवडणया घट्टणय सले को । ७ अहवा संवेदणि बात को मु०प०८४४ । Page #125 -------------------------------------------------------------------------- ________________ ७०६ विशेषावश्यकभाष्ये [नि० ६६१पब्भीकरणं णामणमधवा णासणमतो जधाजो गं । णेयं रागादीणं तण्णामातो णमोहता ॥३५६१॥ पन्भीकरणं णामणमित्यादि । 'नमो अरहंता गं' इत्यादिप्राकृतशब्दश्रवणादनेक शब्दान्तरं श्रुतिसामान्याद् अक्षरैकदेशसाधाद्वा बहु प(प्र)प्लवते । तन्निरुक्तविधानान्याचष्टे-निरुक्तं व्याख्यानाङ्गमिति-तत्र नमः प्रह्वीकरणः रागाधर्थानां प्रीकरणान्नामनात् । “अनेकार्था धातवः" [ ] इति वा रागादिनाशनं कृतमेवेति यथायोगं नमोऽहस्तेि भगवन्तः । अथवा 'अरीणां हन्तारः' इति निरुक्तिः ॥३५६१॥ के पुनस्ते रिपवः ? इति चेत् अत इयं गाथाइन्दिय-विसय-कसाए परीसहे वेतणा' उवस्सग्गे । एते अरिणो हंता अरिहन्ता तेण उच्चन्ति ॥३५६२॥ इन्दिय० इत्यादि । गतार्था ॥३५६२॥ अथवा .'नमोऽर्हाः' इत्यत्र इन्द्रियादीनां नामितत्वान्नाशितत्वाद्वा पुनरुक्तमरित्वम्, अतोऽन्येऽरयो व्याख्यायते(न्ते) । ते च अष्टौ ज्ञानावरणादिसंज्ञाः-सामान्यसंज्ञया तु अष्टविधं कर्मेति संगृहीतम् अट्ठविध पि य कम्मं अरिभूतं होति सव्वजीवाणं । तं कम्ममरिं हंता अरिहंता तेण उच्चन्ति ॥३५६३॥ अट्ठविधं पि य इत्यादि । एवं च 'अरिहन्तारः' इति गतार्था ॥३५६३॥ ___ अथवा 'अर्ह पूजायाम्' अर्हन्तीति-पचायच् कर्तरि- अर्हाः, तेषां वन्दनाद्य र्हाणां नमस्कार इति-देवाऽसुर-मनुष्येभ्यः पूजामर्हन्ति प्राप्नुवन्ति तद्योग्यत्वात । 'नमो रहंताणं' इति अकारो नैवादौ । किं तर्हि ? रजो हन्तार:-रजः कर्म अष्टविधम्-तेभ्यो वा रजोहन्तृभ्यो नम इति । तत इदं गाथाद्वयम् अरिहन्ति वन्दण-णमंसणाणि अरहन्ति पूय-सक्कारं । सिद्धिगमणं च अरहा अरहन्ता तेण वुच्चंति ॥३५६४॥ देवासुरमणुओणं अरहा पूया सुरुत्तमा जम्हा । अरिणी रयं च हन्ता अरिहंता तेण वुच्चन्ति ॥३५६५॥ अरिहन्ति वन्दण । देवासुर० इत्यादि । भावितार्था एवमियम् ॥३५६४-६५॥ १ पहवीक है त । १ °मण को। ३ ग° को । ४ मोऽरिहया को, मोs. रहा हे, मो अरहा त। ५ अतः परम् ३५६२ गाथताः ३५६५गाथापर्यन्ताश्चतस्रो गाथाः त तथा हे प्रतौ नोपलभ्यन्ते परन्तु तासां स्थाने त प्रतौ 'इंदिय" इत्यादिकाबतलो गाथाः' इत्येवम् अक्षराणि दृश्यन्ते । ६ °णाओ म । ७ वुच्च° को दी हा म। ८ बरं को । ९ पुएसुदी हाम। १० °माण च जेत। ११ णो हंता . रयं हन्ता जे को दीहा। Page #126 -------------------------------------------------------------------------- ________________ ७०७ नि०६६२] वस्तुद्वारम् । अरहन्तणमोकारो जीवं मोएति भवसहस्साओ । भावेण कीरमाणो हो[२३४-द्वि०]ति पुणो बोधिलाभाए ॥३५६६॥ अरहन्तणमोक्कारो इत्यादि । ॥३५६६।। स चायं चतुर्विधो नामादिरस्यां गाथायामुपात्त इति द्वितीयगाथया व्याख्यायतेअरहन्ताऽऽगारवती ठवणा, णाम मतं णमोकारो । भावेणं ति य भावो दव्यं पुण कीरमाणो त्ति ॥३५६७॥ इय णामातिचतुविधवज्झमंतरविधाणकरणातो। सो मोएति भवातो होति पुणो बोधिबीयं च ॥३५६८॥ अरहन्ताऽऽगारवती ठवणा इत्यादि । 'अर्हन्तानाम् [हंताम्] नमस्कारः' इति पदद्वयम् । तत्रार्हच्छब्देन बुद्धिस्था ति[इति] स्थापना। नमस्कारः-नमस्कारशब्द एव नामनमस्कारः। 'भावेन' इति उपयोगात्मको भावनमस्कारः। 'क्रियमाणः' इति शब्दात्मकत्वाद् द्रव्यनमस्कारः । इय णामातिचतुविधेत्यादि । एवं बाह्याभ्यन्तरमेदस्य चतुर्विधस्य-नमस्का(कोरणम्-प्रयोगः मोचयति भवसहस्रेभ्यः । 'सहस्र'शब्दो यद्यपि दशशतसंख्यायां वर्तते तथाऽप्यर्थादनन्तसंख्यायामवगन्तव्यः-अनन्तभवना(भवाद् मोक्ष प्रापयतीत्युक्तं भवति । यस्य वा कदाचित् तद्भवे मोक्षप्राप्तिन भवेत् तं प्रत्युच्यतेभवति पुनर्बोधिलाभाय-तस्याऽप्यनन्तरभवे पुनर्बोधिबीजमसौ भवति ॥३५६७-६८॥ अरहंतणमोक्कारो धण्णाण भवक्खयं करेन्ताणं । हितयं अणुंम्मुयंतो विसोत्तियावारयो होति ॥६६२॥३५६९॥ धण्णा णाणातिधणा परित्तसंसारिणो पतणुकम्मा । भवजीवितं पुण भवो तस्सेह खयं करेन्ताणं ॥३५७०॥ इहै विस्सोतो गमणं चित्तस्स विसोत्तिया अवज्झाणं । अरहन्तणमोक्कारो हितयगतो तं णिवारेति ॥३५७११॥ अरहंतणमोक्कार० इत्यादि । 'धन्याः' ज्ञान-दर्शन-चारित्रधनाः, 'परित्त(परिमित)संसारिणः' 'प्रतनुकर्माणः' तद्भवजीवितम्-'भवः' 'तस्य' क्षयः भवक्षयः तं १ कुणं' दी हा। २णुमुहे, । ३ इय त । Page #127 -------------------------------------------------------------------------- ________________ ७०८ विशेषावश्यकभाष्ये [नि० ६६३'कुर्वताम्' 'हृदयम्' अमुञ्चन् विस्रोतोगमनं निवारयति-विस्रोतोगमनमव[प]ध्यानम् । विस्रोतसिका-विशेषेण वा स्रोतस्य भावेन्द्रियाख्यस्य गमनम् अन्यत्राव(प)ध्याने प्रवृत्तिः विस्रोति(तसि)का ना(ता) निवारयति-धर्मध्यानैकलम्बनतां करोत्यर्थः॥३५६९-७१॥ अरहंतणमोक्कारो एवं खलु वण्णितो महत्थो त्ति । जो मरणम्मि उवग्गे अभिक्खणं कीरती बहुसो ॥६६३॥३५७२॥ . अरहंतणमोकारो एवं खलु वणितो इत्यादि । महान् अर्थो यस्य स 'महार्थः' अल्पाक्षरोऽपि द्वादशाङ्गार्थसङ्ग्राहित्वाद् महार्थः महार्घमूल्यमहाथरत्नवत् ॥३५७२॥ ____ ज्वलनादिभयेषु त्वरिततरं तस्य परिग्रहात् अथवा 'महत्थ' इति-प्राकृतशब्दसमानश्रुतेः-महास्त्रम् अस्त्रमायुधम् तदमोघं स्वकार्यनिर्वृत्त्यवश्यंभावात् महास्त्रमुच्यते, तत्र युधि अतिभये किलापतिते प्रयुज्यते न सर्वकालम् , अत एव तस्य देवतापरिग्रहास्त्रत्वम् । अतोऽसौ ज्वलनादिमहायुद्धभयातिरिक्ते मरणकाले महार्थत्वाद् महास्त्रत्वाद्वा परिगृह्यते । अत इदं गाथाद्वयम् जलणादिभए सेसं मोत्तुं उदगरयणं महामोल्लं । जुधि 'वातिभए घेप्पति अमोहमैत्थं जध तधेह ॥३५७३॥ मोत्तुं पि बारसंगै स एव मरणम्मि कीर[२३५-०]ते जम्हा । अरहन्तणमोक्कारो तम्हा सो बारसंगत्थो ॥३५७४॥ जलणादिभए । मोत्तुं पि बारसंगं इत्यादि । भावितार्था ॥३५७३-७४॥ कथं च द्वादशाङ्गो(ङ्गार्थों) नमस्कार इति ? तदुच्यतेसव्वं पि बारसंगं परिणामविसुद्धिहेतुमेत्तायं । तक्कारणभावांतो किध ण तदत्थो णमोक्कारो ? ॥३५७५॥ सव्वं पि बारसंग । समस्तद्वादशाङ्गप्ररूपितार्थाभिधायी नमस्कारः, परिणामविशुद्धिहेतुल्वात्, समस्तद्वादशाङ्गवत् ॥३५७५॥ ण हु तम्मि देसकाले सक्को बारसविधो मुतखंधो । सचो अणुचितेतुं 'धन्तं पि समत्थचित्तेणं ॥३५७६॥ एक्कम्मि वि जम्मि पते संवेगं कुणति चीयरागमते । तं तस्स होति गाणं जेण बिरागत्तणमुवेति ॥३५७७॥ १ वाविमरे जे । वाऽभिभवे मलय० वृ• मुदित पृ. ५११ प्र० । २ सत्य को। ३ 'ग मरणाइमएमकों को दे त । ४ का त । ५ य विचि ताई धन्तम् - भतिशयेन । Page #128 -------------------------------------------------------------------------- ________________ नि० ६६४ ] वस्तुद्वारम् । एक्कम्मि वि जम्मि पते संवेगं कुणति वीतरागमते । सो तेण मोहजालं छिन्दति अज्झप्पजोगेणं ॥ ३५७८ ।। I हुम्म देसाले इत्यादि । एक्कम्मि वि जम्मि पते । तथा पुनरपि एक्कमिव जम्मीत्यादि । जो मरणम्मि उवग्गे । [ गा० ३५७२] एषामक्षराणां व्याख्या-मरणसमीपमुपैग्रहं मरणम् । व्यवहारनयमतौ तस्मिन् काले मरणशब्दः । निश्चयनयमतं तु “समये समये म्रियते मरणेनाssवीचिकेन कर्मवशात् । कर्मणः आयुष्कस्य हि जी [वि]तमिति वेदनं प्रोक्तम्" [ ] ॥३५७६-७७-७८॥ ववहारात मरणे तं पतमेगं मतं णमोक्कारो । अण्णं पि णिच्छयातो तं चैव य बारसंगत्थो ।। ३५७९ ॥ ७०९ ववहारातो मरणे इत्यादि । तस्माद् व्यवहारनयमतात्मके मरणे पदसमुदायोऽपि नमस्कारः पदमेवेत्युपचर्यते । तदेकं नमस्कारः अन्यदपि च पदं तस्मिन् काले वैराग्यज्ञानार्थम्, तदेव पदं नमस्कारपदमेव, द्वादशाङ्गार्थत्वात् ॥३५७९॥ जं सोऽतिणिज्जरत्थो पिण्डयत्थो वैन्नितो महत्थोति । कीरति णिरंतरमभिक्खणं तु बहुसो बहू' वारे ||३५८०॥ जं सोऽतिणिज्जरत्थो । यस्माच्चासौ निर्जरार्थः पिण्डकार्थो वा तस्माद् महार्थः । 'क्रियते' इति वर्त्तमानकालव्यापारवन्निरन्तरं सततम् अभीक्ष्णं बहुशः अभ्यावृत्त्येत्यर्थः ॥३५८०॥ अरहन्त मोक्कारो सव्वपावपणासणो । मंगलणं च सव्वेर्सि पैढमं हो ति मङ्गलं ॥ ६६४॥३५८१ ॥ पंसेति, पिति व हितं पाति भवे वा [ २३५ - द्वि० ] जियं जैतो पावं । तं सव्वमसामण्णजातिभेतं पण सेति ॥ ३५८२ ॥ णामादिमंगलाणं पढमं ति पधाणमधव पंचण्ड | पढमं पधाणतरयं च मंगलं पुव्वमणितत्थं ॥ ३५८३ ॥ ॥ इति अन्नमस्कारः समाप्तः ॥ ४ १ " उपाये" कोटया • वृ० मु० पृ० ८४९ गा०३०१५ | २ पिंडत्थो को है । ३ वत्ति जे म । ६ हवइ को दी हा म । ७ 'ब' को है ' इत्येतां नमस्कार नियुक्ति पुरुषः अन्तकाले मोक्षावाप्तिर्भविष्यति इति' जे । ० ३५९२ । हे० वृ० मु० पृ० ११७८ वारा को, वारो त । ५ पु दी हा । ८° हे त । ९ अत्र गाथासमाप्तौ नित्यम् अनुपालयति तस्य अचिरात् कालात् Page #129 -------------------------------------------------------------------------- ________________ ७१० विशेषावश्यकभाष्ये [नि० ६६५अरहन्तणमोक्कारो सव्वपाव० । पंसेति, पिवति व इत्यादि । पंसयतीति निपातनात् पापम् । पिबति वा हितमिति पापम्-औणादिकः 'प'प्रत्ययः । पाति रक्षति जीवं भवस्थमिति पापम् , तत् सर्वमष्टप्रकारमपि पापजातिसामान्यापेक्षा(क्षणा)त् । तत् प्रणाशयतीति सर्वपापप्रणाशनः । णामादि मंगलाणं च । नामादीनि बहूनि मङ्गलानि, तेषां सर्वेषां प्रथममिति प्रधानार्थकारित्वात् । अथवा पश्चामृनि भावमङ्गलानि अर्हदादीनि, तेषां प्रथममाद्यम्-इत्यर्थः-प्रधानतरं वा प्रथममिति ॥३५८१-८३॥ उक्तार्थ मङ्गलद्वारम् । अथ सिद्धनमस्कारस्वरूपम्सिद्धो जो णिप्फण्णो जेण गुणेण स य चोद्दसविकप्पो । णेयो णामातीओ ओदणसिद्धादिओ दवे ॥३५८४॥ सिद्धो जो णिप्फण्णो। 'षिधु संराघौ' 'राध साध संसिद्धौ ‘षिधू शास्त्रे माङ्गल्ये च'। सिध्यति स्म सिद्धः-यो येन गुणेन निष्पन्नः परिनिष्ठितः न पुनः साधनीयः सिद्धौदनवत्-चतुर्दशविकल्पः । 'सिद्ध'शब्दसामान्यापेक्षात(तः) सर्वेषां ग्रहणम् , समानशब्दाभिधेयत्वात् 'गो'शब्दाक्षिप्तगवादिपदार्थवत् । तेषां च व्यवच्छेद (दः) अर्थ-प्रकरणादिभिरिति चतुर्दशापि वर्ण्यन्ते । स च नामादिकः प्रोक्तश्चतुर्विधः । नाम-स्थापने पूर्ववत् । द्रव्यसिद्धः 'निष्पन्न ओदनः' सिद्ध उच्यते । भावसिद्धःकर्मक्षयसिद्धः-पर्यन्ते वक्ष्यते ॥३५८४॥ 'कम्में सिप्पे य विज्जाय मन्ते जोगे य आगमे । अत्यजत्ताअभिप्पाए तवे कम्मक्खए ति य ॥६६५॥३५८५॥ दारगाधा। कम्म जमणायरियोवदेसजं सिप्पमण्णधाभिहितं । किसि-वाणिज्जादीयं घङ-लोभारादिभेतं च ॥३५८६॥ .. कम्मे सिप्पे य इत्यादि । कम्मं जमणायरियोवदेसज । अनाचार्योपदेशजातं सातिशयमनन्यसाधारणं कर्म उच्यते । यत् पुनराचार्योपदेशाद् ग्रन्थनिबन्धाद्वोपजायते सातिशयं कर्मापि तच्छिल्पमुच्यते । भारवहन-कृषि-वाणिज्यादि कर्म । घटकार-रथकारादिभेदजं शिल्पम् ॥३५८५-८६॥ जो सव्वकम्मकुसलो जो जत्थ य सुपरिणितितो होति । ..सज्झगिरिसिद्धो इव स कम्मसिद्धो ति विण्णेयो ॥३५८७॥ दारं । त नास्ति २ वि को । ३ भत्र ३५८६ गाथातः ३६२७ गाथापर्यन्ता द्वाचत्वारिंशद् पाथा हे तथा त प्रत्योर्मोपलभ्यन्ते, तस्य स्थाने हे त प्रतौ च "कम्म" गा० ३५८६ तः भारभ्य " किलम्मइ जो तवसा [३६२७] गाथापर्यन्ता एकचत्वारिंशदू गाथा: इति सिदेशः । १ हारा' को दी हाम। Page #130 -------------------------------------------------------------------------- ________________ नि. ६६५] वस्तुद्वारम् । ७१२ जो सव्वकम्मकुसलो । सर्वकर्म कुशलः एककर्मा चात्यन्तप्रकर्ष प्राप्तः कर्मसिद्धः, स्व(सु)परिनिष्ठितकर्मत्वात् सज्झे(ह्य)गिरिसिद्धकादिवत् ॥३५८७॥ जो सव्वसिप्पकुसलो जो जत्थ व सुपरिणिहितो होति । कोकासवइढई विव सातिसओ सिप्पसिद्धो सो [२३६-प्र०] ॥३५८८॥ ।दारं । जो सव्वसिप्पकुसलो। सर्वशिल्पकुशलः एकशिल्पो(ल्पे) वा परिनिष्ठां गतः शिल्पसिद्धः, प्रकर्षगतशिल्पत्वात्, कोक्कासवर्द्धकिवत् ॥३५८८॥ विद्या-मन्त्रसिद्धयोर्भेदप्रदर्शनार्थ गाथाइत्थी विज्जाऽभिहिता, पुरिसो मन्तो ति तबिसेसोऽयं । विज्जा ससाधणा वा, साधणरहितो य मन्तो ति ॥३५८९।। इत्थी विज्जाऽभिहिता । 'विड(द्ल) लाभे' 'विद सत्तायाम्' वा । तस्य 'विद्या'-इति भवति-ज्ञानम् । 'मन्त्रि गुप्तभाषणे' तस्य 'मन्त्रः' इति । रहस्यम् उभयत्रापीति । यस्मिन् मन्त्रदेवता स्त्री सा विद्या अम्बकूष्माण्मा[ष्माण्डया]दिः । यत्र देवता पुरुषः स मन्त्रः-यथा-विद्याराजो हरिणेगमेषिः, सर्वेणे(सर्वे च) यक्षय(यक्षा) इत्यादि । अथवा यावान् मन्त्रः सकल्पसाधनः सा विद्या । यस्तु पठितः सिद्धः साधनरहितः सौपरमन्त्रवता(शाबरमन्त्रवत) स मन्त्र इति ॥३५८९॥ विज्जाण चक्कवट्टी विज्जासिद्धो स जस्स वेगा वि। . सिज्झेज्ज महाविज्जा विज्जासिद्धोऽज्जखउडो व्व ॥३५९०॥दारं। विज्जाण चक्कवट्टी इत्यादि । विद्यानां सर्वासामधिपतिश्चक्रवर्ती, एका वा महती विद्या सिद्धा-यथा अम्बकूष्माण्डी- महारोहिणी महापुरुषदत्ता महाप्रज्ञप्तिर्वा-[यस्य]स विद्यासिद्धः, सातिशयत्वात् , खपुटक्षमाश्रमणादिवत्॥३५९०॥ साधीणसव्वमंतो बहुमंतो वा पधाणमन्तो वा । यो स मन्तसिद्धो खम्भागरिसो व्व सातिसयो ॥३५९१॥ दारं । साधीणसव्वमंतो। 'सा(स्वा)धीनसर्वमन्त्रः' 'बहुमन्त्र(न्त्रः) 'प्रधानैकमन्त्रो वा' 'मन्त्रसिद्धः', आश्चर्यप्रसिद्धकर्मत्वात्, स्वामिदासादिवत् ॥३५९१॥ १ सह्यगिरिसिद्धकथानकम् श्रीमलयगिरिवृत्तौ पृ० ५१२ द्रष्टव्यम् । २ साह । ३ एषा कोक्कासवर्धकिकथा वसुदेवहिण्डयाम् । पृ० ६२-६३ द्रष्टव्या । " "यथा विद्याराजो हरिणेगमेषिःइत्यादि'-हारि० ० ४११ प्र०।५"शाबर दिमन्त्रवत्"-हारि० वृ० पृ०५११प्र.। ६ थमा दीमा ७भत्र मूलगाथायाम्-"खम्भागरिसो व्व" इति निर्दिष्टम्। एतस्य पदस्य व्याख्यामम "सम्भाकर्षवत्" इत्येवं हारि०मलयवृत्त्योः पृ०.५१२ प्र० तथा पृ. ५११ द्वि०। Page #131 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्य नि० ६६५सव्वे वि दव्व जोगा परमच्छेरयफलाऽधवेगो वि । जस्सेह होज सिद्धो स जोगसिद्धो जधा समिओ ॥३५९२॥ दारं । आगमसिद्धो सव्वंगपारयो गोतमो व्व गुणरासी। पउरत्यो अत्थपरो व मम्मणो वेऽत्थसिद्धो तु ॥३५९३॥ दारं । ___सव्वे वि दव्वजोगा। विदिताऽलक्षितसर्वयोगः आश्चर्यफलैकयोगो वा स योगसिद्धः, प्रदर्शिताश्चर्यफलत्वात् , शमिकवत्। आगमसिद्धो अधिगतद्वादशाङ्गः आगमसिद्धः, प्रवचनपारगत्वात् , गौतमस्वामिवत् । प्रभूतार्थ चार्थसिद्धः, अर्थपरत्वात् , मम्मणवत् ॥३५९२-९३॥ जो णिच्चसिद्धजत्तो लद्धवरो जो व तुंडियाति व्व । सो फिर जत्तासिद्धोऽभिप्पाओ बुद्धिपज्जाओ ॥३५९४॥ विपुला विमला मुहुमा जस्स मती जो चतुविधाए वा । बुद्धीए संपण्णो स बुद्धिसिद्धो इमा सा य ॥३५९५॥ जो णिच्चसिद्धजत्तो । विपुला विमला । यस्य नित्यमेव स्थलपथ-वारिपथेषु सिद्धा यात्रा स यात्रासिद्धः, सर्वदाऽस्खवलितयात्रत्वात् , तुण्डिकवत् । अभिप्रायो बुद्धिः अध्यवसाय इति पर्यायाः । सा च बुद्धिः विपुला विस्तारवती एकपदेन अनेकपदानुसारिणी, विमला संशयः(य)-विपर्ययो(या)ऽनध्यवसायविरहिता, 'सूक्ष्मा' अत्यन्तदुरवबोधः(ध)-सूक्ष्म-व्यवहितार्थपरिच्छेदसमर्थो()। यस्यैवंविधा बुद्धिः स बुद्धिसिद्धः-अभिप्रायसिद्ध उच्यते । अथवा चतुर्विधया बुद्ध्या संपन्नः अभिप्रायसिद्धः ॥३५९४-९५॥ सा चतुर्विधा बुद्धिरिमा(यम्)उप्पत्तिया वेणइया कैम्मया पारिणामिया । बुद्धी चउविधा वुत्ता पंचमा [२३६-द्वि०]णोवलब्भती ॥३५९६॥ उप्पत्तिया वेणइया कम्मया पारिणामिया इत्यादि ॥३५९६॥ अस्या व्याख्या१व्व को। २ 'समित' इति हारि० ७० पृ० ११२ तथा मलय० वृ० पृ. ५१५ प्र.। ३. °म्मि° दी म। परिम। ५ औसत्तिकीप्रमृतिचतसृणां बुद्धीनां तन्नाममा विशदीकरणाय अत्र ३५९६ गाथातः ३६२६पर्यन्ता या गाथा निर्दिष्टाः तासु या पाथा उदाहरणदर्शिकाः लक्षणसूचिकाच ताः सर्वा नन्दिसूत्रमूले पृ.१४१-१६५ (गा. ६२-७१) पर्यन्तं दृश्यन्ते किन्तु तासु लक्षणसूचिकाः कतिपया गाथा अल्पपाठान्तरसहिता Page #132 -------------------------------------------------------------------------- ________________ ७१३ नि० ६६६] वस्तुद्वारम् । उप्पत्तीए च्चिय जा ण सत्थकम्माणुमाणतादीहि । उप्पज्जति ण चिरेण य ण वाहतफला य जा किंतु ॥३५९७॥ उप्पत्तीए च्चिय । उत्पत्तिरेव यस्याः कारणं नान्यत् शास्त्र-कर्माऽभ्यासाऽनुग्ना(मा)नादिकम् । यद्यपि क्षयोपशमादुपजायते अन्तरङ्गनिमित्तात , तत् सर्वबुद्धिसाधारणमिति न विवस्यते, अन्यद् बाह्य कारणमुत्पत्तो नापेक्ष्यते । उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी विवक्षितार्थकृता(त्य,नन्तरमेव समुपजायते न परिमैलेन । उत्पन्ना चाभिप्रेतार्थनिष्पादनसमर्था अव्याहतफलेति ॥३५९७॥ नैतावदेव लक्षणम् किन्तु अन्यदपि लक्षणं सूत्रोक्तमस्तिपुवं अदिट्ठ-असतावेतिततक्खणविसुद्धगहितत्था । अव्वाहता फलस्ती बुद्धी उप्पत्तिया णाम ॥६६६॥३५९८॥ पुव्वं अदिट्टमसुतं अपरिग्णात खणम्मि तत्थेव । ईसि व्व तं मुहुत्तं गहितत्था अवगतत्थ ति ॥३५९९॥ पुव्वं अदिट्ठ० इत्यादि । पुव्वं अदिहमसुतं इत्यादि । बुद्धयुत्पादात् पूर्व स्वयमदृष्टम् , अन्यतो वा न श्रुतम् , अवेदितं मनसाऽपि पूर्वमनालोचितम् किन्तु तस्मिन्नेव क्षणे विशुद्धो यथावस्थितगृहीतोऽवधारितोऽर्थो यया सा अगृहीताऽश्रुताऽवेदिततत्क्षणगृहीतार्था अथवा आवेदितमीषत् परिज्ञातं किश्चिदुद्घट्टितम् अदृष्टाऽश्रुताऽऽवेदितं तत्क्षणमेव सर्वथा विशुद्धमर्थं गृह्णाति या सा गृहीतार्था अवगतार्थेत्यर्थः । ॥३५९८-९९॥ अब्बाहता फलेति व्याख्यायतेफलमेगंतियमव्वाहतं ण वा दूसितं जमण्णेण । इध-परलोगगतं वा जीसे अव्वाहतफला सा ॥३६००॥ फलमेगंतियमित्यादि । अवश्यंतया निष्पन्नमैकान्तिकं फलं यस्याः-न चान्येन फलान्तरेण दूष्यते-इहलोक-परलोकयोः शुद्धफला वा अव्याहतफला औत्पत्तिकी बुद्धिः ॥३६००॥ तस्या विषयप्रदर्शनार्थमुदाहरणानि१ "न शास्त्रव्यापारात्न कर्माभ्यासात् न अनुमानादिभिः"-कोटया वृ०मु.पु. ८५४ । २ परिमलो विमर्दनम्-विचारणा-चर्चादिकरणम् इति आशयः । ३ -मस्सुयमवे को दी हा म। १ लजोगिणिणी) दी हा लजोगा म। ५ संसयरहिय विसुद्धा ग° को। ६ इदम् 'अगृहीत'पदम् 'भदृष्ट' पदार्थबोधकं ज्ञेयम् Page #133 -------------------------------------------------------------------------- ________________ ७१४ विशेषावश्यकभाष्ये [नि० ६६७भरध सिल मेण्ढ कुक्कुड तिल वालुअ हत्थि अगड वणसंडे । परमण्ण पत्त णेण्डिय खाडहिला पंच पितरो य ॥३६०१॥ भरध सिल पणित रुक्खे खुड्डग पड सरड काक उच्चारे । गय घैयण गोल खंभे खुड्डग मग्गिस्थि पति पुत्ते ॥३६०२ ॥ मधुसित्थ मुदियके य णाणए भिक्खु चेडयणिधाणे । सिक्खा य अत्थसत्थे इच्छाये महं सतसहस्से ॥३६०३॥ दारं । भरध सिल पणित इत्यादि । तथा भरह सिल मेण्ढ कुक्कुड इत्यादि । आवश्यकचूर्ध्यामेतान्युदाहरणानि विस्तरेण ज्ञातव्यानि ॥३६०१-४॥ अथ वैनयिकी बुद्धिाख्यायते-विनय(यः) प्रयोजनमस्या विनयप्रधाना वा वैनयिकी। स विनयःविणयो गुरुयणसेवा सत्थं व गुरूवदेसियं तत्तो । जा तदणुसारतो वा संजा[२३७-०]यति चिंतयंतस्स ॥३६०४॥ विणयो गुरुयणसेवा इत्यादि। गुरुशुश्रषा विनयः, गुरूपदिष्टशास्त्रं वा विनयः, या तदनुसारा चिन्तयतः उपजायते सा वैनयिकी ॥३६०४॥ तस्याः लक्षणसूत्रम्भरणित्थरणसमत्था तिवग्गमुत्तत्थगहितपेयाला । उभयोलोगफलवती विणयसमुत्था हवति बुद्धी ॥६६७॥३६०५॥ कज्ज भरो त्ति गुरु णित्थरणं जं तदंतगमणं तु । धम्मातयो तिवग्गो अधवा लोगादयो तिण्णि ॥३६०६॥ १ पायस अतिया पत्ते खा को दी हा म । २ अयं शब्दः छगलियालिडीरूपमर्थ सूचयति। हरिभद्रवृत्तौ पृ. ४१७ प्र० 'लेडियाओं' पदं न्यस्तम् , मलयगिरिवृत्तौ च 'छगलियालिंडीतो' पदं दर्शितम् । छगलियालिंडी नाम छागिकाया उच्चारः भाषायाम् 'लिंडी' इति पदेन प्रसिद्धः। अत्र मुलगाथायाम क्वचित् पाठान्तररूपं 'णेण्डिय' इति पदं तत् ण-लयोरमेदात 'लेण्डिया-लिंडी-अर्थस्य सूचकम् । ३ खेड्डुअ जे त ।"खुड्डगं नाम अगुलीयकरत्नम् मलय. वृ. मु. पृ. ५१९ प्र.। ५ घयणो नाम विविधरूपकरणशीलो भाण्डः। ६ इयम् अनन्तरमेव ३६.१ अवान्विता निर्दिष्टा गाथा लिखित पुस्तके ३६०२ गाथाया अनन्तरं लिपिकारेण असावधानतया द्विलिखिता परन्तु वृत्तिकारोऽपि नैनां द्विः निर्दिशति तथा हरिभद्रवृ. मलयगिरि वृ० अपि नैषा द्विनिर्दिष्टा अतः निष्प्रयोजनवाद अत्र अस्माभिरपि म स्वीकृता । ७ के पणए - मिक्खू व चे म। ८ मावश्यकचूा मुद्रितानि (पृ० ५४४-५५२) उदाहरणानि द्रष्टव्यानि । Page #134 -------------------------------------------------------------------------- ________________ नि० ६६८ ] वस्तुद्वारम् । तस्सागमसुत्तत्थोबलद्धिसारं ति गहितपेयाला । इहपरलोगगतोभयफलभावातो फलवति त्ति ॥३६०७॥ भरणित्वरणसमत्था इत्यादि । कज्जं भरो त्ति गुरुअं इत्यादि । तस्सागम० इत्यादि । भर इति गुरुकार्थं दुर्णिर्वहत्वाद भर इव भरः, तन्निस्तरण - समर्था - तस्य कार्यस्यान्तमयत्नेन गच्छतीति । त्रयो वर्गास्त्रिवर्गमिति, त्रिवर्गा लोकरूढाः - धर्मार्थकामाः, तदर्ज नपरोपायनिबन्धनं सूत्रम्, तस्य व्याख्यानमर्थः, 'पेयालं' प्रमाणं सारः । ससू (त्रः) अर्थों गृहीतो यया सा त्रिवर्गसूत्रार्थगृहीतपेयाला । अथवा त्रिवर्गः अधस्तिर्यगूर्ध्वलोकाः, तत्प्ररूपक आगम: सूत्रम्, तस्यार्थः, तयोर्गृहीतः [सारो यया सा गृहीत ] सारा । उभयलोक फलवती – विशुद्धगतिप्रापणात् फलवती ॥ ३६०५-७॥ तस्या उदाहरणानि पूर्ववत् - णिमित अत्थसत्ये य लेहें गणिते य कूब अस्से य । गद्दभ लक्खण गंठी अगते गणिया य रहिए य ॥ ३६०८ || सीता साडी दीहं च तणं अवसव्वगं च कचस्स । णिव्वोतए य गोणे घोडयपडणं च रुक्खाओ || ३६०९ ॥ दारं । णिमित अत्थसत् य । सीता साडीत्यादि ॥ ३६०८-९॥ अथ कर्मजा बुद्धिराख्यायते— ७१५ · जो णिच्चं वावारो तं कम्मं होइ सिप्पमितरं वा । जा तदनुसारतो होति जा य कालेण बहु [२३७ - द्वि० ] एणे ॥ ३६१० ॥ जो णिच्च वावारो इत्यादि । नित्यव्यापारः कर्म, कादाचित् (कं) कर्म शिल्पम् । या कर्म कुर्वतः - तदनुसारादतिशयबुद्धिस्तद्विषयोपजायते - कर्माभ्यासात् बहुना कालेन सा कर्मजा ॥ ३६१० ॥ तस्या लक्षणसूत्रम् - उवयोगदिवसारा कम्मप संगपरिघोलण विसाला | साधुकारफलवती कम्मसमुत्था हवति बुद्धी ||६६८।३६११॥ उवयोगोऽभिणिवेसो मणसो सारो य कम्मसन्भावो । कम्मे णिच्च भासो कम्मपसंगो ति सत्ती वा ।। ३६१२|| १ आवश्यकचूर्ण्य मुद्रितः नि ( पृ० ५५३-५५६) उदाहरणानि द्रष्टव्यानि । २ याला जे त । ३ हि तप्पभवो । को वृ०मु०पृ० ८५३ गा० ३६३२ । ९० Page #135 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [ नि० ६६९ उवयोगदिवसारा इत्यादि । उवयोगोऽभिणिवेसो । उपयोजनमुपयोगःकर्मणि तस्मिन् मनसोऽभिनिवेशः, सारस्तस्य कर्मणः सद्भावः परमार्थः, उपयोगेन दृष्टः सारो यया सा उपयोग दृष्टसारा - अभिनिवेशोपलब्ध कर्मसद्भावा । प्रसङ्गोऽभ्यासः तच्छतिर्वा ॥ ३६११-१२॥ १६ परिघोलणं त्रियारो विण्णासो वा तघेण्णधा बहुधा । साधु कतं सुट्टत्तिय साधुक्कारो पसंसति ॥३६१३॥ परिघोलणं विया इत्यादि । परिघोलनं विचारः तस्य विन्यासो वा । वहुधा तेन परिघोलनेन विशाला विस्तीर्णा, साधु कृतं 'सुष्ठु कृतम्' इति वा प्रशंसा साधुकारः, तेन फलवती कर्मजा बुद्धिः ॥३६१३॥ अथवा उवयोगदिवसार त्ति अन्यथा व्याख्यायते— चित्तो योगदाणा हि दिट्ठसार चिट्ठिपरमत्था | कम्मप्पसंगपरिघोलणेहि' विउला विसाल चि ॥ ३६१४॥ चित्तोयोगदाणा हीत्यादि । अथवा उपयोगो ज्ञानमेव चित्तस्स (स्य) चावहितत्वम् - कर्मणि प्रणिधानमित्यर्थः । तत्कर्मणि चित्तप्रणिधाना । दृष्टः सारः सपरमार्थों यया सा उपयोगदृष्टसारा । प्रसङ्ग परिघोलने व्याख्यातार्थे । विपुला विशालाअनेकार्थविषया ॥ ३६१४॥ साधु ति बहुजणातो नियतं च फलं ति तप्फलवती सा । तेण व सेसं पि फलं तीसे तप्फलवती तो सा || ३६१५|| साधु बहुजणातो - इत्यादि । 'साधु साधु' इति बहुजनप्रशस्ता । भूम- निन्दा - प्रशंसासु मत्वर्थीय इति बहुना प्रशस्तेन च फलेन च युक्ता इति फलवती । साधुकारेण ता (वा) शेषफलं यस्याः सा फलवती ॥ ३६१५॥ तस्या उदाहरणानि पूर्ववत् हेरणिए करिए कोलिय दोए य मुत्ति घत पवए । Forte वढी पूर्विय घड चित्तकारे अ ॥ ६६९ ॥ ३६१६॥ दारं । १ तद को । २ हि सुवियार वित्थिण्णा ॥ को वृ० मुद्रित पृ० ८५३ गा० ३६३४ । ३ विहितो संसु कथं साहुकारभो अहवा । सेसं पि फलं तेण उ तीसे को वृ० मु० पृ० ८५३ गा० ३६३५. । ४ आवश्यकचूर्ष्या मुद्रिनानि ( पृ० ५५६-५५७) उदाहरणानि ज्ञेयानि । ५ डोवे -दीदा म । ६ ब्याग को दी हा, उन्नाग म। ७° दी। Page #136 -------------------------------------------------------------------------- ________________ नि० ६७०] वस्तुद्वारम् । ७१७ हेरण्णिए करिसए इत्यादि ॥३६१६॥ अथ पारिणामिका(की) बुद्धिःपरिणामो पुव्वावरसुदीहकालावलोअणं मणसा । एगग्गस्स ततो जा संजायति जा य कज्जाणं ॥३६१७॥ परिणामो पुव्यावर० इत्यादि । परितः समन्तात् , नमनं परिणामःसुदीर्घकालात् पूर्वाऽपरावलोकनम्-मनसा चिन्तनम् , तत एकाग्रस्य-एकालम्बनस्याभिनिविष्टचेतसो-यो जायते परिणामः, कायपरिणामाद्वा(मो वा)। परिणामः प्रयोजनमस्या इति पारिणामिकी ॥३६१७॥ तस्याः लक्षणसूत्रम्[२३८-प्र०]अणुमाणहेतुदिटुंतसाधिया वयविर्वकपरिणामा । हितणिस्से सफलवती बुद्धी परिणामिआ णाम ॥६७०॥३६१८॥ इध लिंगियमणुमाणं सपरप्पच्चायगं मतं गाणं ।। हेतु ति कारगो जो कुंभातीणं व पिण्डादी ॥३६१९॥ अणुमाणहेतुर्दिष्टुंतसाधिया इत्यादि । इध लिंगियमणुमाणं इत्यादि । त्रिरूपाल्लिङ्गादर्थदर्शनमनुमानमिति । अन्ये "निर्दिष्टं हेतु[मनुमानम्" [ ] इति व्याचक्षते । तत्रानुमीयते ऽनेनेति हेतुरेवानुमानम् । किं पुनर्हेतुः पृथगुच्यते ? आहाचार्यः-इह लैङ्गिकमनुमानम् , ज्ञापको हेतुः परप्रत्यायनार्थत्वात् । स्व-परप्रत्यायकं तु ज्ञान[मनुमान]मुच्यते, हेतुरिति कारक एव, हेतुः मृत्पिण्ड इव कुम्भादीनाम् , बीजमिवाङ्कुरस्य । अयं हेतोरनुमानस्य च भेदः ॥३६१८-१९।। अथवा अन्यो भेदःहोज्जत्थलक्खणं वाऽणुमाणमिह वयणलक्खणं हेतू । अणुमाणहेतुभेतो सपरप्पच्चायणकतो वा ॥३६२०॥ होज्जत्थलक्खणं वाऽणुमाणमित्यादि । इह आत्मप्रत्यायनार्थम् अर्थात्मक-, मनुमानं धूमादग्निज्ञानवत् । परप्रत्यायनार्थं तु वचनात्मकं पक्ष-हेतु-दृष्टान्तवचनं प्ररूपितम्। तत्र त्रिलक्षणो हेतुः-पक्षधर्मः, सपक्षेऽस्ति, विपक्षा(क्षाद ) व्यावृत्त इति अनुमानस्य हेतोश्च भेदः । त्रिलक्षणत्वेषु उभयः(योः) स्व-परप्रत्यायनकृतो भेदः । १ जा दीहकालपुवावरचिंतणओ भवे सयं म° को मु. वृ०पृ० ८५३ गा० ३६३७ । एषा ३६१७] गाथा हा. म. न दृश्यते मुद्रिता । २ विवागपं दी हाम। ३ स्सेअस. को दी हाम। ४ अत्र तुलनीयमेतत् - "इह लैजिक स्व-परप्रत्यायकं ज्ञानम् अनुमान मतम्"-कोट्या० . मु. पृ० ८५६॥ ५ णो को। Page #137 -------------------------------------------------------------------------- ________________ ७९८ विशेषावश्यकभाष्ये [नि० ६७२"स्वनिश्चयवदन्येषां निश्चयोत्पादनेच्छया । पक्षधर्मत्वं सम्बन्धसाध्योक्तेरन्यवर्जनम्" । [प्रमाणसमु.]इति वचनात् ॥३६२०॥ दिढतो णिदरिसणं साधम्मेतरविधाणतो तेहि । समं साधेति तई वयपरिणामे य पारणं ॥३६२१॥ दिलुतो णिदरिसणं । "साध्येनानुगमो हेतोस्साध्याभावे च नास्तिता । ख्याप्यते यत्र दृष्टान्तः स [साधर्येतरो] द्विधा" ॥ [ ] इति उपात्तैकवस्तुको घरवन्निदर्शनमित्युच्यते, अनुपात्तै वस्तुकस्तु-यत्र यत्र धूमः तत्राग्निरिति-अन्वयानुगममात्रनिदर्शनम् । तैरनुमान-हेतु-दृष्टान्तः साध्यमर्थ साधयतीति अनुमान-हेतु-दृष्टान्तसाधिका । वयोविपाके परिणामोऽस्याः प्रायेणेति वयोविपाकपरिणामा ॥३६२१॥ सा होति तेण वा पारिणामिगी हितफलं इध परे य । णीसेसं च सिवमुई तीसे तप्फलवती तो सा ॥३६२२॥ सा होति तेण वा पारिणामिगी। वयःपरिणामा(माद् ) ज्ञातेति पारिणामिकी । तद् इह-परलोकसुखसाधनम् । निःश्रेयसं च सर्वदुःखद्वन्द्वोपरमाव्व वित(माच्च हित)निःश्रेयसस्य फलवती पारिणामिकी बुद्धिरिति ॥३६२२॥ एतस्या उदाहरणानिअभए सेहि कुमारे देवी उदितोतए हवति राया । साधू य णंदिसेणे धणदत्ते सावग अमच्चे ॥६७१॥३६२३॥ 'खमए अमच्चपुत्ते चाणक्के चेव थूलभद्दे य। णासिक्कसुंदरीणंदे वहरे परिणामिया बुद्धी ॥६७२॥३६२४॥ [२३८-द्वि०]चलणाहण आमण्डे मणी य सप्पे य खग थूमिन्दे । परिणामियबुद्धीए (उ) एवमाती उदाहरणा ॥३६२५॥ दारं ।। अभए सेटि कुमारे इत्यादि । अनया चतुर्विधया बुद्धया सम्पन्नाः अभिप्रायसिद्धाः, सातिशयबुद्धित्वात् , भरक(तारोहक-रब्धि(थि)क हेरण्णि(हैरण्यि)काऽभयश्रेष्ठ्यादिवत् ॥३६२३-२५॥ अथ तपःसिद्ध उच्यते १ एतानि उदाहरणानि आवश्यकचूाम्-पृ०५५७ प्र०-५६८-द्वि० । २ ख दी हा। .३ "इयं दी हा 'गि दी हा, 'ग्गी म । ५९ एवदिया होतुदाहरणा को मुक्त पृ० ८५४ मि० बा.९५॥ Page #138 -------------------------------------------------------------------------- ________________ नि० ६७६ ] वस्तुद्वारम् । ण किलम्मति जो तवसा सो तवसिद्धो दृढप्पहारि व्व । दारं । सो कम्मक्खयसिद्धो जो सव्वक्खीणकम्मंसो ॥ ३६२६॥ ण किलम्मति जो तवसा इत्यादि । ने कम्पते महताऽपि तपश्चरणेन स सिद्धः, अग्लानित्वात् दृढप्रहारिवत् । यस्य सर्वकर्मा : ( कर्माणि) क्षीणा : (क्षीणानि भवन्ति स कर्मक्षयसिद्धः भावसिद्धश्च, सितध्वंसित्वात् । सितम् - कर्माष्टविधम्-बद्धमित्यर्थः, तद् ध्वंसयितुं शीलमस्येति सितध्वंसी सिद्धः परिनिष्ठितकर्मत्वाद्वा समुद्घातानन्तरकृतयोगनिरोधशैलेशीप्राप्त पञ्चह्नस्वाक्षरका उलब्ध सिद्धस्वरूपवत् ॥३६२६॥ कथं पुनः सितध्वंसिद्धं ( त्वं ) पक्षधर्म इति ? कथं वा दृष्टान्तसिद्धिरिति : तन्निरूपणाय गाथाप्रपञ्चः - दीहकालरयं जं-तु-कम्मं से सितमद्वधा । सितं ते ति सिद्धस्स सिद्धत्तमुपजायति ॥ ६७३॥३६२७॥ ऊण वेतणिज्जं अतिबहुअं आउअं च अंतिथोवं । गंतूण समुग्धातं खवेति कम्मं णिरवसेसं ॥ ६७४ || ३६२८॥ दंड कवाडे मन्यन्तरे य साहरणता सरीरत्थे । भासा जोग णिरोधे सेलेसी सिज्झणा चेव ॥६७५॥३६२९॥ ज उल्ला सादीया आसुं 'सुक्खति विरल्लिता संती | त कम्मल असम वच्चन्ति जिणा समुग्धातं ||६७६ || ३६३०|| दीहकालरयं जं-तु-कम्ममित्यादि गाथाचतुष्टयम् ॥३६२७-३०॥ तस्य व्याख्यानगाथा -- संताणतो अणाती दीहो द्वितिकाल एव बंधातो । जीवाणुरंजणातो रयो त्ति जोगो चि मुहुमो वा ॥३६३१॥ ७१९ संताणतो अणातीत्यादि । सन्तानतोऽनादिर्बन्ध इति कृत्वा दीर्घः बन्धकालोऽस्येति दोर्घकालम्, जीवानुरञ्जनाद् रजः कर्मैवोच्यते । दीर्घकालं च तद् रजश्च तदिति दीर्घकालरजः । अथवा रयो वेगोऽनुभवः फलम्, दीर्घकालो रयोऽस्येति १ "न क्लामति न कलमं गच्छति" - हरिभ० वृ० पृ० न क्लमं गच्छति ” - मलय० वृ० पृ०५३४गा०९५२ । २ ३ खवंति दी हा । ४ साहृणया हे, साहारणा हा म । ६ सुक्क को हे दी हा म त । त ४३८ गा० ९५९ । “न क्लाम्यतिथोवागं को हे त दी हा म । संहर म । ५ साडीया को है दी Page #139 -------------------------------------------------------------------------- ________________ ७२० विशेषावश्यकभाष्ये [नि० ६७६ वा दीर्घकालरयम् , सन्तानानुभवात् । अथवा रज इव रजः सूक्ष्मतया स्नेहबन्धनयोग्यत्वाद् वा 'रजः' इत्युच्यते ॥३६३१॥ [२३९-०]सो जस्स दोहकालो कम्मं तं दीहकालरयमुत्तं । अतिदीहकालरंजणमघवा चेट्ठाविसेसत्थं ॥३६३२॥ सो जस्स दीहकालो इत्यादिर्गतार्था । चेष्टाविशेषणार्थ रजो(यो) वेग इत्युक्तम् । स दीर्घकालो वेगः-रयः-चेष्टा-यस्य तद् दीर्घकालरयम् ॥३६३२॥ जं कम्म ति तु सदो विसेसणे पूरणेऽधवा जीवो । जंतु त्ति तस्स जंतो कम्मं से जं सितं बद्धं ॥३६३३॥ जं कम्म ति 'तु' सद्दो । 'यत्" शब्दः सर्वनामत्वाद् उद्देशवचनः-यत् कर्म एवंविधम् । 'तु'शब्दो विशेषणे-भव्यजीवविशेषणार्थः । अभव्येषु दीर्घकालरयमे (ए)व सर्वदानात्मयते-(सर्वथा नाऽऽध्मायते-) तं(तद्) न क्षप्यते इत्यर्थः । अथ एतद् भव्यजीवविशेषणं प्रवचनारम्मेणैव गतम् "भव्वस्स मोक्खमग्गाभिलासिणो" [विशेषा० स्त्रो०७०भा०गा०४पृ०२]. इत्यारम्भात् । ततः 'तु'शब्दः पादपूरणार्थः । अथवा नैवायं 'यत्' शब्दः, न धा(वा) 'तु'शब्दः, किं तर्हि ? शब्दान्तरमेवेदम्-'जन्तु' शब्दो 'जीव'पर्यायः, तस्य जन्तोः कर्म 'ज' कर्म 'से' इति तस्य इत्यर्थः। सितं बदम् "षिध(पिब्) बन्धने" तस्य निष्ठान्तस्य 'सितम्' इति भवति ॥३६३३॥ अधवा सेऽसितमसियं गहियं वत्तमईससिलिटुं वा । जं वा वि-सेसितं अट्ठध त्ति खयसेसितं व ति ॥३६३४॥ दारं। . अधवा सेऽसितमसियमित्यादि । अथवा 'से' असितम् कृष्णम्-सर्वमेव कर्म संसारानुबन्धित्वात् कृष्णम् अशुभमित्यर्थः । अथवा " यो षो') अन्तकर्मणि" सितम्-गृहीतं व्याप्तं वा अथवा "श्लिष संश्लेषणे"[चौरादिकः] सेसितं' श्लेषितम् १ "यच्छब्दः उद्देशवचनः सर्वनामत्वात् , 'तुः'...इति भव्यकर्मविशेषणार्थः अभव्यकर्मणः सर्वथा ध्मातत्वासंभवात्--कोट्या० वृ० मु० पृ. ८५८ पं० १ । "यतो न भभव्यकर्म सर्वयाऽऽध्याय" हरिभ० वृ• पृ० ४३९ प्र.। मलय• • पृ०५३४ द्वि० तथा ५३५ प्र.। . २ स्वादिगणे पञ्चमे, क्रयादिगणे नवमे वा| इकिलि जे । १ यद्यपि 'षो' धातुः अन्तकर्मणिविनशरूपे भर्थे धातुपाठे वर्तते, स एव च वृत्तिकारेण निर्दिष्टः तथापि यातूनामनेकार्थत्वात भयमर्यः षो' धातोः बोध्यः । 'षो' धातुः देवादिको हेयः । Page #140 -------------------------------------------------------------------------- ________________ नि० ६७६ ] वस्तुद्वारम् । ७२१ अतिसंश्लिष्टम् अथवा वि'शेषितं "शिष असर्वोपयोगे" [चौरादिकः] 'अष्टविध' इत्येवं विशेषितम् अथवा शेषकृतं शेषितं पूर्वनिर्जरया यन्(यद् न) क्षपितम्-शेषं वर्तितम्तत् शेषितम् इदानी क्षप्यत इति क्षयस्य शेषितम् ॥३६३४॥ णेरुत्ततो सितं धंतमस्स तवसा मलो व्ध लोहस्स । इति सिद्धस्सेय सतो सिद्धत्तं सिज्मणा समए ॥३६३५॥ णेरुत्ततो। तदेवप्रकारं सितं कर्म मातं यस्य स सिद्ध इति पृषोदरादिनिपातनात् नैरुक्तविधिना वा अक्षरसामान्यादपि । तत् केन ध्मातम्-केन दग्धमिति ? आह-तपसा मनोग्निना लोहमलवत् इति सिद्धः सः। सिद्धत्तं उवजायति [३६२७] त्ति । एवं कर्मदहनानन्तरं सिद्धस्यैव सत• सिद्धत्व] मुपजायते, नासिद्धस्य । "भव्यासिद्धो न सिध्यति" [ ]इति वचनात् सिद्ध एव सिध्यति ॥३६३५॥ अथ कथमुच्यते सिद्धत्वमुपजायत इति ? तज्जन्मना कृतकत्वात् सिद्धस्य विनाशेनापि भवितव्यमिति। उच्यतेउवजायति त्ति ववहारदेसणमभावताणिसेधो वा । पज्जायंतरविगमे तप्पजायतरं सिद्धो ॥३६३६॥ उवनायति ति ववहारदेसणमित्यादि । इह जीवस्य सिद्धत्वं स्वाभाविको धर्मः-कर्मभिरावृतत्वात्-तिरोभूत आसीत् । तेषां कर्मणां पुरुषकारेणापगमः कृत इति कर्मापगमः-कर्मनिर्जरणम्-जोवकर्मविश्लेषः क्रियते । तदावरणविगमानन्तरं स्वरूपावस्थानं सिद्धत्वं प्रकटीभवति केवलम् , नापूर्वमुपजायते, तथापि तु लौकिकवाचोयुक्त्या व्यवहारादेशनयात् 'उपजायते' इत्युच्यते, न निश्चयनयात् । व्यवहारवचनं चात्र परमार्थवेलायां सार्थकम् अभावनिषेधार्थम् । कैश्चिदुक्तम्-"प्रदीपनिर्वाणवन्निर्वाणप्राप्तिः सिद्धत्वमभावीभवनम्" [ ] तन्निवारणार्थम्-सिद्धत्वमुपजायते-प्रकटीभवति. ज्ञान-शम-वीर्य-दर्शन-सुखतत्त्वात् , सावस्थानात् , भव्यत्वपर्यायविगमानन्तरं सिद्धत्वपर्यायान्तरप्रतिलाभा(भात्)। सिद्धः सत्पदार्थः, एकपदनामसिद्धेः, सत्प्रतिषेधात् , सतस्तथौपम्यात् । यत्(यः) सर्वथा ननासः (अनाशः) सत्प्रतिपक्षश्च यदभावः सः पदार्थविषयः सिद्धशब्दः, शुद्धैकनामपदत्वात् , १ मूलगाथायाम् 'जं वा वि सेसितं' इत्येवं चत्वारि पदामि । “विशेषित'भर्थदर्शनाय 'जं वा विसेसितं' इत्येवं त्रीणि एव पदानि बोध्यानि । २ 'रुत्तिओ को, रुत्तियं हेत। ३ जीवस्स को। Page #141 -------------------------------------------------------------------------- ________________ [ नि० ६७६ 1 रूपशब्दवत् । तथा विद्यमानार्थविषयः सिद्धशब्दः कचित् प्रतिषिध्यमानार्थत्वात्, ब्राह्मणशब्दवत् । ' नास्ति सिद्ध:' इत्यत्र सिद्धशब्दः विद्यमानार्थः, अनुपचरितशुद्धैकपदत्वे सति प्रतिषेधसम्बन्धित्वात् ब्राह्मणशब्दवत् तथा मुख्यार्थेनार्थवान् सिद्धशब्दः कचिदुपमीयमानार्थत्वात् चन्द्रशब्दवत् । तथा अपरिनिष्ठितसन्तान एव सर्वः पदार्थः, कथञ्चिद्विनाशित्वात् घटवत् प्रदीपवच्च विद्युदादिष्वपि सूक्ष्मपुद्गलसन्तानास्तित्वात् । तथा ‘असिद्धम्' इत्ययमर्थः सत्पदार्थप्रतिपक्षवान्, अभावत्वात्; अघटार्थवत् ॥३६३६॥ ७२२ विशेषावश्यकभाष्ये कम्मचक्कं कमसो समं ति खयमेति तस्स भणितम्मि । समयं ति कते भासति कत्तो तुल्लद्वितीणियमो ? || ३६३७॥ कम्मचतुक्कं । कर्मचतुष्कम् - वेदनीयम् आयुः नाम गोत्रं चेति । यस्य भावत एव कथमपि समस्थितीति (नि) तस्य सममेव क्षयमुपयान्ति - युगपदित्यर्थः ॥ ३६३७॥ न तत्र समुद्घातकरणप्रयत्नः कस्यचित् । इत्युक्ते ब्रवीति कुतस्तुल्यस्थितिनियमः ? किह व अपुण्णठितीयं खवेतु कत्तो व तस्समीकरणं । कतणासादिभयातो नो तस्स कमक्खयो जुत्तो ॥ ३६३८॥ free व अपुण्णठितीयं इत्यादि । कथं वा अपूर्णस्थितिकालं कर्म क्षयमुपगच्छेत् ? कथं वा तस्यान्यैः कर्मभिः समीकरणम् ! यतः एकत्र कृतनाशः प्राप्नोति अधिकखण्डनात् । अन्यत्र अकृतागमः प्राप्नोति ऊनस्य संवर्द्धनात् । तस्माद् यथास्थितिकालमेव क्रमशस्तेषां क्षयो युक्त इति चोदकमतम् ॥३६३८॥ अत्र आचार्येण— भणति कम्मrखयम्मि जेताऽऽयुमौदीय तस्स णिद्वेज्ज । [२३९ - द्वि०] तो कधमच्छतु स भवे सिज्झतु व कधं सकम्मंसो ॥ ३६३९ ॥ भणति कम्मक्खयम्मि । भण्यतेऽत्र - कर्मक्षयकाले यदि आयुष्क- वेदनीय-नामगोत्राणाम् एकस्य द्वयोर्वा अधिकत्वे तदूनं सत् आदावेव प्रथमतरं क्षीयेत, ततोऽसौ जीवः जीवनाधारत्वादायुष्कविगमे कथं तिष्ठेत् शेषकर्मानुभावार्थम् ? अथ न तिष्ठति किं तर्हि तदायुष्कविगमात् सिध्यते (ति) : ततः कथमसौ सावशेषकर्मा सिध्यतु ? "सर्वकर्मक्षये सिद्धिः" [ ] इति वचनात् ॥३६३९॥ तस्मात् कश्चित् प्रयत्न आस्थेयः, स चायम् १ ह त । २ कम्म को। ३ ऽजु को । ४ जयाssवराईए को । ५ माईए हे, "माई त । ६ तत्त्वार्थसूत्रे तु " कृत्स्नकर्मक्षयो मोक्षः " १०, ३ इति वचनम् । Page #142 -------------------------------------------------------------------------- ________________ नि. ६७६] वस्तुद्वारम् । ७२३ तम्हा तुल्लठितीयं कम्मचतुक्कं सभावतो जस्स । सो अकतसमुग्घातो सिज्झति जुगवं खवेतूणं ॥३६४०॥ जस्स पुण थोवमायुं हवेज्ज सेसं तियं च बहुतरयं । तं तेण समीकुरुते गंनूण जिणो समुग्घातं ॥३६४१॥ ___ तम्हा तुल्लठितीयं इत्यादि । जस्स पुण थोवमायुं इत्यादि । तस्माद् यस्य कर्मचतुष्क स्वभावत एव तुल्यस्थितिकम् - न प्रयत्नेन समीकृतम् , स्वभावेनैव बद्धमीदृशमिति-स किलाकृतसमुद्घातः सिध्यति युगपत् कर्मक्षयस्य स्वयमेव जाति(तत्वात् । यस्य पुनः स्तोकमायुष्कं भवेत् शेषकर्मत्रिकं च बहुतरम् , स तत् त्रिकं तेनायुषा सह समीकुरुते-स च जिनोऽवश्यमेव केवली मान्यः-गत्वा समुद्धातं वक्ष्यमाणलक्षणम् ॥३६४०-४१॥ कतणासातिविघातो कतो पुरा जध य णाणकिरियाहि । कम्मस्स कीरति खयो ण चेदमोक्खातयो दोसा । ३६४२॥ ___ कतणासातिविघातो इत्यादि । नन्वेवं समुद्घातगमन(ने) जिनानाम् [])कृतागमादयो दोषाः प्राप्नुवन्ति । मा प्रापन् , पुरा अन्यस्मिन् स्थाने तदोषाणां कृतो विधात इति पुनरुक्तभयाद् ग्रन्थगुरुताप्रसङ्गाच्च नेहोपन्यासः । यथा च ज्ञान-क्रियाभ्यां न य(स च) क्रियते तथाप्युक्तम् । अन्यथा चेदं(द)मोक्षादयो दोषाः॥३६४२॥ असमद्वितीण णियमो को थोवं आउअंण सेसं ति । परिणामसभावातो अद्भुक्बन्धो व तस्सेच ॥३६४३॥ असमद्वितीण णियमो। कोऽत्र चोदयति ! यस्याऽसमस्थितीनि कर्माणि तत्र को नियमः ?-अवश्यमेवायुषा न्यूनेन भवितव्यं न पुनः शेषैरिति । उच्यते, बन्धपरिणामस्वाभाव्यात् । अपि च प्रमाणम्- वेद्य-मान(नाम)-गोत्रेभ्यस्त्रिभ्योऽपि स्तोकमायुष्कमेव, स्तोकबन्धकालत्वात् , एकसमयबहुपुद्गलवत् । स्तोकबन्धकालत्वं प्रसिद्धं सिद्धान्ते, अध्रुवबन्धत्वादायुष्कस्येति ॥३६४३॥ विसमं स करेति समं समोहतो बन्धणेहि ठितिए य। कम्मदव्वाई बन्धणाई कालो ठिती तेसि ॥३६४४॥ १ तयं हे त । २ "कृतमाशाकृताभ्यागमदोषविधातश्च" को। मु. वृ० पृ० ८६३ गा. ३६६२ । ३ स्तोकमायुष्कमायुष्कमेव इति त प्रतौ । Page #143 -------------------------------------------------------------------------- ________________ ७२४ विशेषावश्यकभाष्ये [नि० ६७६ विसमं स करेति समं । विषमं कर्मत्रिकं समं करोति, आयुष्कस्य केन साम्यम् ? बन्धनैः स्थित्या च । तत्र बन्धनानि कर्मद्रव्याणि, तैर्बध्यते रज्जुभिरिव जीव इति । स्थितिः पुनस्तेषामेवावस्था[न]कालः । यस्यैतद् द्वितयं समं स समुद्धातमेव नागच्छति । यस्य तु विषमं स स्थित(ति)कालमेव समीकरोति' न बन्धनानि ॥३६४४॥ यत एवमुच्यते - आयुअसमयसमाए गुणसेढीय तदसंखगुणिताए । पुन्वरइतं खवेहिति जब सेलेसीय पतिसमय ॥३६४५॥ यावदायुष्कं शेषमवतिष्ठते तावद्भिः समयैः समा तेषामपि त्रयाणां स्थितिः। सा च तेषां गुणश्रेणिरुच्यते-असंख्येयगुणाकारगुणेनाभ्यावृत्या गुणश्रेणिरिति । सा चायुष्कसमयसमा कालतः, आयुष्कस्य च प्रथमसमये बहून्यायुष्कद्रव्याणि, द्वितीयसमये स्तोकानि, तृतीयसमये स्तोकतराणि, चतुर्थसमये स्तोकतमानीति परिहाण्याऽऽयुष्कचरिर)मसमये स्तोकतमान्यतिशयेनेति ऊर्ध्वं गोपुच्छाकृति व्यश्रि क्षेत्र समयबिन्दूपलक्षितम्-2 । एतदेव विपर्ययेण शेषकर्मत्रयस्य अधो गोपुच्छा[कृ]ति व्यश्रि क्षेत्रम्- AAA A यान्यायुष्कस्य प्रथमसमये लिखितानि तत् समालिखित्वा(लिख्य) द्वितीयादिसमयादावायुष्कस्य दी(ही)नसराणीति दी(ही)नतराणीति शेषाणामसंख्येयगुणवृद्धिमन्ति लेख्यानीति । एवं बुद्धिपूर्वमिव शैलेशीप्रतिपत्तिकालात् पूर्वतरं रचितं विशुद्धकेवलज्ञानेन ज्ञात्वा शैलेशीप्रतिपन्नः प्रतिसमयं यथा क्षपयिष्यति तथोन्नेष्यामः । यदुक्तम् -"तध कम्मलहुअसमए वच्चंति जिणा समुग्धातं"[विशेषाभाष्य० वृ० पृ० ७१९ गा० ३६३०] इति ॥ ३६४५ ॥ कर्मलघुतायाः समय(यः) कालः कर्मलघुतासमयः, स किया(योत्प्रमाणः ? इत्याचार्यमतभेदेनोच्यते-- कम्मलहुताय समयो भिण्णमुहुत्तावसेसओ कालो। अण्णे जहण्णमेत्तं छम्मामुक्कोस[२४०-५०]मिच्छति ॥३६४६॥ 1 भस्य वाक्यस्य स्पष्टीकरणाय दर्शनीयोऽयमुल्लेख:-"स समवहतः केवलिसमुद्धातगतो जोब.....विषम वेदनीयादिकर्मत्रयमपवर्तमानः...आयुष्केण समं करोति । कैः कृत्वा समं करोति ? इत्याह-बध्यते-जीवो यस्तानि बन्धनानि तैर्बन्धनैः कर्मद्रव्यैः, स्थित्या च काललक्षणया" हे. वृ• पृ० ११८७ कोटया वृ० मु. पृ. ८६३-८६१॥ २ अत्रापि वृत्तिकारेण वृत्तौ संपूर्णा माथा निर्दिछ ।३ 'मेयं को हेत। Page #144 -------------------------------------------------------------------------- ________________ नि० ६७६] वस्तुद्वारम् । ७२५ ... कम्मलहुताय समयो इत्यादि । कर्मभिलघुता-कर्मलघुता अनन्तरभाविनीति भाविनि भूतवदुपचारं कृत्वा अनागते समुद्घाते कर्मलघुतोका। तस्याः कः कालः ! कियत्यायुषि शेषे समुद्घातं जिनाः प्रतिपद्यन्त इति ! केचिदाहुः "भिन्नमुहू विशेषायुप्कस्येति भिन्नमुहूर्ताव[शेष] कालः" । अन्ये पुनराहुः "सत्यम् , स तु सर्वजघन्यः, नत्वयमेव नियमः किन्तु यतः षण्मासावशेष उत्कृष्टं कालः" इति ॥३६४६॥ तच्च तेषां षण्मासावशेषायुष्ककालवादिनामाचार्याणां स्वागमेनैव वचन विरुध्यते इति निवारयन्नाह तं णोऽणन्तरसेलेसिवयणतो जं च पाडिहारीणं । पच्चप्पणमेव सुते इधरा गहणं पि होज्जाहि ॥३६४७॥ तं णोऽणन्तरसेलेसिवयणतो इत्यादि । तं(तद्) नेति, कुतः ! आगमविरुद्धत्वात् । स चायमागमः- समुद्घातानन्तरं शैलेशीप्रतिपत्ति काल इति पञ्चहस्वाक्षरकाला शैलेशी, ततो मोक्ष एव [इति] कथं समुद्घातं षण्मासावशेषायुगच्छेदिति ! अन्यदपि वचनान्तरम्-समुद्घातप्रत्यागत्या समुपसंहृतात्मा देहमात्रे स्थित्वा प्रत्याहरणीयगृहीतफलकादिप्रत्यर्पणं करोति शैलेशि(शी) प्रतिपत्तुः(तु)कामः निःसङ्गोऽहमिति । यदि तु समुद्धातप्रत्यागतस्यापि दीर्घमेवायुष्कं षण्मासमात्रम् ततः प्रत्याहरणीयफलकादिग्रहणविधिरप्युक्तोऽभविष्यत्, न चोक्त(क्तः), . प्रत्यर्पणमेव निःसङ्गताप्रदर्शनार्थमभिहितम् । अतस्तेषामागमविरोधात् षण्मासवचनं 'न' इति स्थापितम् ॥३६४७॥ __ भिन्नमुहूर्त एव विशेषः स्थित इति तत्र समुद्घातशब्दार्थःतत्थाउअसेसाहियकम्मसमुग्यातणं समुग्घातो। . तं गंतुमणो पुव्वं आवज्जीकरणमन्भेति ॥३६४८॥ तत्थाउअसेसाहि० इत्यादि । आयुष्कादवशेषाणि आयुष्कावशेषाणि, तेषां यदधिकं तस्य कर्मणः समुद्घातनम्-प्राबल्येन घातनम्-खण्डनम्-निर्जरणम् । समुद्घातं गन्तुमनाः तं प्रारभमाणः पूर्वमावर्जीकरणमभ्येति ॥३६४८॥ तस्य लक्षणम्आवज्जणमुवयोगो वावारो वा तदत्थमादीयं । अंतोमुहुत्तमेत्तं कातुं कुरुते समुग्घातं ॥३६४९॥ १ णा हे । ना त। २ हेराणं को हे, हरीणं त । Page #145 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [नि० ६७ आवज्जणमुवयोगो । आवर्जनमावर्जः - अभिमुखीकरणम् - अभ्यासनयनम्उदयावलिकायां प्रक्षेपः । अनावर्जस्याभूततद्भावात् विः (द्वि:) आवर्जीकरणम्, तत्रोपयोगः तद्व्यापारः, स च समुद्घातगमनाय तदादावन्तर्मुहूर्त्तमात्रं भवति, ततः समुद्घातं गच्छति ॥ ३६४९॥ तस्य चायं क्रमः — ૭૨૬ उड्ढा हायतलोगतगामिण सो सदेहविक्खम्भं । पढमसमयम्मि डंडे करेति बितियम्मि य कवाडं || ३६५० ॥ उड्ढाहायतलोगंतगामिणं इत्यादि । तत्र प्रथमसमये स्वदेहविष्कम्भतुल्यविष्कम्भम् ऊर्ध्वमधश्चायतं उभयतोऽपि लोकान्तगामिनं जीवप्रदेशसंघातदण्डं दण्डस्थानीय केवलज्ञानाभोगतः करोति, द्वितीयसमये तमेव दण्डं पूर्वापर दिग्द्रयप्रसार'त् पार्श्वतो लोकान्तगामिकपाटं करोति || ३६५० ॥ ततियसमयम्मि मंथं चतुत्थए लोअपूरणं कुणति । पडिलोमं साहरणं कर्तुं तो होति देहत्थो || ३६५१ ॥ ततियसमयम्मि मंथं इत्यादि । तृतीयसमये तदेव कपाटं दक्षिणोत्तरदिग्प्रसारणात् मन्यसदृशं मन्थानं करोति लोकान्तप्रापितमेव । एवं च लोकस्य प्रायो बहु पूरितं भवति, मन्थान्तराण्यपूरितानि अनुश्रेणिगमनात् । चतुर्थे तु समये तान्यपि मन्थान्तराणि सह लोकनिष्कुटैः पूरयति । ततश्च सकलो लोकः पूरितो भवति । तदनन्तरमेव पञ्चमे समये यथोक्तक्रमात् प्रतिलोमं मन्थानान्तराणि संहरति, जीवप्रदेशान् सकर्मकान् संकोचयति, षष्ठे समये मन्थानमुपसंहरति, घनतरसंकोचः, सप्तमे समये कपाटमुपसंहरति दण्डात्मनि संकोचात्, अष्टमे समये दण्डमुपसंहृत्य देहस्थ एव भवति - देहप्रमाणसंकोच इत्यर्थः ॥३६५१॥ "तस्येदानीं समुद्धात गतस्य योगव्यापारश्चिन्त्यते - ते च मनोवाक्काययोगास्त्रयः, तेषां कः कदा व्याप्रियते ? ये (ए) ते उच्यन्ते - ण फिर समुग्धातगतो मण-वहयोगप्पओयणं कुणति । ओरालियजोगं पुण जुंजति पढम हमे समए ॥ ३६५२ ॥ उभयव्वावारातो त मीस बितिय छद्ध-सत्तमए । तिचउत्थ- पंचमे कम्मयं तु तम्मचचेद्वातो || ३६५३ ॥ १ 'वाय' जे । Page #146 -------------------------------------------------------------------------- ________________ नि०६७६ ] वस्तुद्वारम्। ৬২৩ ण किर समुग्घातगतो। किल' शब्द आगमप्रदर्शनार्थः । समुद्धाते मनोवाग्योगव्यापाराभाव एव, निष्प्रयोजनत्वात् , कारणाभावाच्च । शरीराद् बहिरिति काययोगव्यापारः केवलः, तत्र प्रथमाष्टमसमययोरौदारिककायव्यापारप्राधान्यादौदारिक एव योगः, द्वितीय-षष्ठ-सप्तमसमयेषु शरीरे चौदारिके तस्माच्च बहिः कार्मणशरीरे वीर्यपरिस्पन्दादौदारिक-कार्मणमिश्रकाययोगः, त्रि-चतुर्थ-पश्चमेषु तु बहिरेव शरीरात् बहुतरप्रदेशव्यापारात् कार्मणकाययोगः एवं(व), केवलतन्मात्रचेष्टनात् ॥३६५२-५३॥ [२४०-द्वि.] विणिवित्तसमुग्घातो तिणि वि जोए जिणो पयुंजेज्ज । सच्चमसच्चामोसं च सो मणं तह वयी जोगं ॥३६५४॥ विणिवित्तसमुग्घातो । विनिवृत्तसमुद्घातस्तु कारणवशा(शात्) योगत्रयमपि व्यापारयेत् । तत्रापि मनो-वाग्योगयोः प्रत्येकं भेदचतुष्टयसंभवे द्वयोरपि द्वावेव भेदौ प्रयुङ्क्ते-सत्यं वा असत्याऽमृषा वा, नेतरौ द्वौ-मृषा सत्या(त्य)मृषात्मकं वा ॥३६५४॥ ओरालियकायोगं गमणाती पाडिहारियाणं वा । पच्चप्पणं करेज्जा जोगणिरोधं ततो कुरुते ॥३६५५॥ ओरालियकायोगमित्यादिः स्फुटाथैव ॥३६५५॥ किष्ण सजोगो सिज्झति स बंधहेतु त्ति जं सजोगो य । ण समेति परममुक्कं स णिज्जराकारेणज्झाणं ॥३६५६॥ किण्ण सजोगो इत्यादि । किमर्थं योगनिरोध इति ! उच्यते, मोक्षार्थिना अवश्यमेव निरोद्धव्याः योगाः, मोक्षविघातित्वात् , मिथ्यादर्शनादिवत् । मोक्षविघातित्वं कथमिति चेत् ? सैयोगः किन्न सिध्यतीति प्रश्नः । मोक्षविघातिनो योगाः, बन्धहेतुत्वात् , मिथ्यादर्शनाऽविरत्यादिवत् । अन्यच्च सयोगे न परमनिर्जराकारणं परमशुक्लं ध्यानम् --अत्यन्ताऽप्रकम्पता-अवाप्यते, योगापगमाच्च तद् लभ्यते इति मोक्षकारणकारणत्वानु(त्वात् तु) योगनिरोधः कर्त्तव्यः, परमशुक्लध्यानवदिति ॥३६५६॥ तस्य च योगनिरोधस्य प्राग मनोयोगनिरोध इति तमेव प्राग् निरूपयतिपज्जत्तमेत्तसण्णिस्स जत्त्यिाइं जहण्णजोगैस्स । होन्ति मणोदवाई तव्वाचारो य जम्मतो ॥३६५७॥ १रण जे त । २ सभोगः इति त प्रतौ । ३ 'जोगि' को हे त । °म्मित्तो को है। Page #147 -------------------------------------------------------------------------- ________________ नि० ६७६1 वस्तुद्वारम् । ७२९ इति । अथवा मागधदेशीपदात् 'से' इति भण्यते, 'से-मुणी अलेसी सर्बुत्ते' अकारलोपात् सेऽलेसी ॥३६६४॥ सीलं च समाधाणं णिच्छयतो सव्वसंवरो सो य । तस्सेसो सीलेसो सेलेसी होति तदवत्थों ॥३६६५॥ सीलं च समाधाणं इत्यादि । अथवा "शीले समाधौ” समाधानम्सर्वसंवरः-शीलम् , तस्य ईशः शीलेशः, शीलेशस्येयं योगनिरोधावस्थेति शैलेशी ॥३६६५॥ एवमनेकधा निरुक्तमभिधाय तस्य स्थितिकालःहुस्सक्खराई मज्झेण जेण कालेण पंच भण्णन्ति । अच्छति सेलेसिगतो तत्तियमेत्तं तओ कालं ॥३६६६।। हुस्सक्खराई मज्झेण जेण इत्यादिः स्फुटार्था ॥३६६६॥ तणुरोधारंभातो ज्झायति मुहुमकिरियाणियष्टि सो। वोच्छिण्णकिरियमप्पडिवाति सेलेसिकालम्मि ॥३६६७॥ तणुरोधारंभातो इत्यादि । काययोगनिरोधारम्भात् प्रभृति ध्यायत्यसौ सूक्ष्मक्रियानिवृत्तिध्यानम् , सर्वनिरोधं कृत्वा शैलेशीकाले व्यवच्छिन्नक्रियमप्रतिपाति ध्यानं ध्यायति ॥ ३६६७ ॥ [२४१-द्वि०] झाणं मणोविसेसो तदभावे तस्स संभवो कत्तो ? । भण्णति भणितं झाणं समए तिविधे वि करणम्मि ॥३६६८॥ झाणं मणोविसेसो। “ध्यै चिन्तायाम्" इति । तस्य ध्यानमिति भवति, स च विशिष्टो मनोव्यापार एव । मनसश्च निरोधादभावे कृते कथमिव ध्यानशब्द इति ? जीवस्य ध्यानं नास्ति, शैलेश्यवस्थायामयं(स्य) गतमनस्त्वात् । यत्रामनस्त्वं तत्र ध्यानाभावः असंज्ञिजीववत् । अत्र भण्यते-आगमविरोधिनी प्रतिज्ञा, अमनस्कस्य केवलिनः शुक्लध्यानसमाम्नायात् । नन्वेतदेव प्रतिषिध्यते-अमनस्कस्य ध्यान केवलिनोऽपि मा भूत(त्), 'ध्यै चिन्तायाम्' इति विद्यमानध्यानार्थत्वात् असंज्ञिजीववदिति । अत्राप्यागमविरोधः-अर्हत्प्रवचने त्रिविधकरणेऽपि ध्यानस्य वर्णितत्वात् भंगियसुयं गुणेंतो वट्टइ तिविहे वि करणम्मि" [ ] । ततोऽपगतेऽपि मनसि वाग्योग-काययोग १ को हे। २'त्था को हेत। ३ 'सीलं च समाहाण इत्यादि इति त प्रतौ। , भयं धातुः चौरादिकः । ५ कोपयोगनि इति त प्रतौ । ६ "ध्ये'धातोः अनेकार्थत्वात् करणनिरोधार्थेऽपि वर्तनादिति" म.हे. मु. वृ० पृ० ११९३, गा०३०७२। Page #148 -------------------------------------------------------------------------- ________________ ७३० विशेषावश्यकभाष्ये [नि० ६७६ निश्चलावस्थानं तस्य प्ररूप्यत इति । ॥ ३६६८॥ अथवा 'अविद्यमानध्यानार्थत्वम्' असिद्धो हेतुः, यत एवं परिभाषासुदढप्पयत्तवावारणं णिरोधो व विज्जमाणाणं । झाणं करणाण मंत ण तु चित्तणिरोधमेत्ता यं ॥३६६९॥ सुदढप्पयत्तवावारणं इत्यादि । यतः सुदृढप्रयत्नव्यापारणं ध्यानमुच्यते, विद्यमानानां वा योगानां निरोधो ध्यानमिति । स चैवंप्रकारो ध्यानार्थोऽस्ति इत्यसिद्धो हेतुः । चित्तनिरोधमात्रं ध्यानार्थ एव न भवति, अनेकार्थत्वाद्धातूनाम् । एवमपि जिनस्य ध्यान न सम्भवत्येव, अभूतमनो-वाग्योगत्वात् , एकेन्द्रियस्येव । उच्यते, एवंविषयं सिद्धसाधनमेव ॥ ३६६९ ॥ यतःहोज ण मणोमयं वायियं वै शाणं जिणस्स तदभावे । कायणिरोधपयत्तस्स भावमिह को णिवारेति ? ॥३६७०॥ होज्ज ण मणोमयमित्यादि । यदि नाम निरोद्धव्याभावात् तन्निरोधात्मक ध्यानं नास्तीति, उच्यते, ततो मनसो वाचश्च अम(स)त्वाद् वि(नि)रोधात्मकं ध्यानं मा भूदिति सिद्धसाधनम् । कायनिरोधप्रयत्नजं तु काययोगसम्भव [इत्यस्य ध्यान केन निवार्यते ? उपय(प)त्यभावात् अभूतकाययोगत्वादित्यसिद्धत्वं भवति, दृष्टान्तस्य चाभावाद्धर्म्यसिद्धिदृष्टान्तः ।। ३६७० ।। अपि च त्वमतेनजति छतुमत्यस्स मणौगिरोधमेत्तप्पयत्त शाणं । किष कायजोगरोधप्पयत्तनं होति ण जिणस्स ॥३६७१॥ • जति छतुमत्थस्स इत्यादि । यदि छन्मस्थस्य त्वया मनोनिरोधाद् ध्यानमिष्यते, केवलिनोऽपि कायनिरोधात्मकं ध्यानं भवतु, निरोधात्मकत्वात् , छमस्थमनोनिरोधध्यानवत् ॥ ३६७१॥ अथ कदाचिच्चोदकःआहाऽभावे मणसो छतुमत्थस्सेव तं ण झाणं से। अघ तदभावे वि मतं झाणं तो किण्ण सुत्तस्स ॥३६७२॥ त। २ च को है। ३ 'तस त । १ होज मणो' इति । प्रतौ। Page #149 -------------------------------------------------------------------------- ________________ नि० ६७६ ] ७३१ वस्तुद्वारम् । आहाऽभावे मणसो इत्यादि । तदेव (वं) केवलिनो ध्यानं कायनिरोधात्मकं न युक्तं प्रतिपत्तुम्, मनसोऽभावे अभूतध्यानार्थत्वात्, असंज्ञिजीवस्येव । अथवा ध्यानार्था - भावेऽपि केवलिनः काय निरोधात्मक ध्यानमिष्यते, एवं तर्हि सुप्तस्यापि ध्यानं भवतु, अभूतध्यानार्थत्वात् केवलिन इवेति ॥ ३६७२ ॥ अध व मती सुतस्त हि ण कायरोधप्पयत्तसन्भावो । एवं चित्ताभावे कत्तो व तओ जिणस्सावि ? || ३६७३॥ अ व मती इत्यादि । अथ मतिरेवं स्यात् सुप्तस्य मनोव्यापाराभावात् कायनिरोधप्रयत्नाभावः, ततश्च कार्यनिरोधप्रयत्नजध्यानाभावः सुप्तस्य, अविमनस्क - त्वात्, शोकार्त्तजीवत् । एवमप्यनिष्टमापद्यते भवतः - जिनस्यापि कायनिरोधात्मकध्यानाभावः प्राप्तः, विमनस्कत्वात् सुप्तवत् ।। ३६७३ ॥ अपि च होज्ज व किंचिम्मत्तं चित्तं सुत्तस्स सव्वधा ण जिणे । जति सुत्तस्स ण झाणं जिणस्स तं दूरतरणं || ३६७४ ।। होज्ज व किंचिमत्तं । सुप्तस्य किञ्चिन्मात्रं चित्तमप्यव्यक्तं भवेत्, जिनस्य तु सर्वथा चित्ताभावः । ततः सुतरां तस्य ध्यानाभावेन भवितव्यम्, अचित्तत्वात्, घटवत् ॥३६७४॥ जुत्तं छतुमत्थस्स [२४२ - प्र० ]करणमेताऽणुसारिणाणस्स । तदभावम्मि पयत्ताभावो ण जिणस्स सो जुत्तो ॥ ३६७५॥ छतुमत्थस्स मणोमेत विहितजत्तस्स जति मतं झाणं । tha तं ण जिणस्स मतं केवल विहितप्पयत्तस्स ॥ ३६७६ ॥ जुत्तं जं छतुमत्थस्स । युक्तम्, यत् छद्मस्थस्य करणमात्रानुसारिविज्ञानस्य तदघीनक्षयोपशमत्वात् मनसो भावात् प्रयत्नाभावः ततश्च कार्यनिरोधकरणाशक्तत्वात् तदात्मकध्यानाभावः । केवलिनस्तु करण निरपेक्षज्ञानस्य सर्वदोपयोगसद्भावात् कायनिरोधप्रयत्नाभावो न युक्तः प्रतिपत्तुम्, अनन्तवीर्यत्वात् । ततश्च केवलिनः कायनिरोधप्रयत्नजं ध्यानं प्रतिपत्तव्यम्, स्वानुरूपज्ञानविहितप्रयत्नत्वात् छद्मस्थस्य ज्ञानप्रयत्ननिरुद्धमनोविषयध्यानवत् ॥ ३६७५-७६ ॥ १ य हे त । २ रपर' जे । ९२ Page #150 -------------------------------------------------------------------------- ________________ ७३३ विशेषावश्यकभाष्ये [ नि० ६७६पुव्वप्पयोगतो वि य कम्मविणिज्जरहेतुतो 'आवि । सहत्थबहुत्तातो तध जिणयंदागमातो य ॥३६७७॥ चित्ताभावे वि सता मुहुमोवरतकिरियाई भण्णंति । जीवोवयोगसम्भावतो भवत्थस्स झाणाई ॥३६७८॥ पुवप्पयोगतो वि य । चित्ताभावे वि सता। अधुना केवलिनो योगनिरोधकाले चोपरतव्यापारस्यापि ध्यानानुवृत्तिरस्तीति प्रतिपत्तव्यम् , पूर्वप्रयोगसंस्कारान्वितत्वात् , कुम्भकारप्रयुक्तचक्रभ्रमणव्यापारीपरमेऽपि चक्रभ्रमणानुवृत्तिवत् । अथवा अन्यथा प्रतिज्ञा-यो वा निरोधोऽपि ध्यानमेव, कर्मविनिर्जरणहेतुत्वात् , उभयसिद्धः(ख)छमस्थध्यानवत् । अथवा 'ध्यै चिन्तायाम्' इति अर्थपाव(ठ)स्योपलक्षणमात्रत्वात् अनेकार्थत्वाद्धातूनाम् ध्यै'धातुर्योगनिरोधेऽपि शिष्टप्रयोगादवसातव्यः, सर्वशब्दानां वा सर्वार्थत्वात् सर्वार्थानां च प्रत्येकं सर्वशब्दाभिधेयत्वात् ध्यानशब्दो योगनिरोधेऽपि द्रष्टव्यः । सर्वत्र च शब्दार्थसम्बन्धे शिष्टप्रयोग एव शरणमिति । सर्वशिष्टेभ्योऽपि गरीयस्सर्वज्ञानदर्शनात् ज्योत्स्नाविततमूर्तेजि(र्जि)नचन्द्रात् किरणसमूह इवायमागमो विनिःसृत इति प्रमाणम् । चिन्ता(ता)भावेऽपि निरुद्धयोगत्रयस्य सूक्ष्मक्रियाप्रति [पाति] व्युपरतक्रियानिवृत्तिवद् द्वितयमपि ध्यानमिति सत्यं वचः, सर्वज्ञजिनाभिहितत्वात् "उपयोगलक्षणो जीवः" इति वचनात् ॥३६७७-७८ ॥ जति अमणस्स वि झाणं केवलिणो कीस तं ण सिद्धस्स । भण्णति जण पयत्तो तस्स जतो ण य गिरोद्धव्वं ॥३६७९॥ जति अमणस्स वि झाणं । एवं तहिं अन्यदनिष्टं प्राप्तम् । सिद्धस्यापि ध्यानं प्राप्नोति, अमनस्कत्वात् , शैलेशीजिनस्येव । उच्यते, नाऽयमविशेषण एव हेतुः केवलिनो ध्यानसद्भावे भण्यते, अनैकान्तिकत्वभयात् । तथा च ध्यानरहितेष्वेकेन्द्रियादिषु निर्विशे[षणः अमनस्कत्व']हेतुर्वर्त्तत इति विपक्षेऽपि भावादनैकान्तिकः । अतो विशेष्यते'अनन्तवीर्यप्रयत्नवत्त्वे सति योगत्रयसम्बन्धे च सति अमनस्कत्वात्' इति । सविशेषणश्च सिद्धस्य पक्षधर्मो न भवति, न चैकेन्द्रियादौ विपक्षे सम्भवति । तस्मात् सिद्धस्य ध्यानसाधनाभावाद् ध्यानाभावः । एवं शैलेशीप्राप्तस्य परमशुक्लं(क्ल) ध्यानयोगाचथा कर्मनिर्जरणं भवति, यस्मिश्च प्रतिविशिष्टे समये यावत् कर्म निर्जीर्यते तदन्ते च यथा सर्वक्षय इति ॥ ३६७९ ॥ वाविको हेत। २ पूर्वोपयोगसंस्कारा' इति तप्रतौ । ३ व्यापारोपरमे इत्यर्थः । १ध्ये अन्दो धा इति त प्रतौ। ५° क्रियाप्रतिव्युपरतक्रियानिवृत्ति इति त प्रतौ। ६ "उपयोगो लक्षणम्" तित्त्वार्थ २, २० ८] इति वचनम् । ७ °षेणोपगमस्कन्धहेतुर्व इति त प्रतो । Page #151 -------------------------------------------------------------------------- ________________ नि० ६७६] वस्तुद्वारम् । ७३३ तदिदानीमुच्यते-- तदऽसंखेज्जगुणाए गुणसेढीय रइतं पुराकम्मं । समए समए खवियं' कमसो से[२४२-द्वि०] लेसिकालेणं ॥३६८०॥ सव्वं खवेति तं पुण णिल्लेवं किंचि दुचरिमे समये । किंचिच्च होति चरिमे सेलेसीए तैय वोच्छं ॥३६८१॥ तदऽसंखेज्जगुणाए इत्यादि । सव्वं खवेति इत्यादि । शैलेशीसमयेषु गुणश्रेण्या पूर्वपूर्वसंख्यातउत्तरोत्तरासंख्येयगुणोत्तरया पूर्वरचितं कर्म शैलेशीनिरूपितकालेन सर्व क्षफ्यति-यद् यस्मिन् समये विरचितं तद् निःशेष तस्मिन्नेव समये करोति ॥ ३६८०-८१॥ ___ एवमनिर्दिष्टं सामान्यकर्म द्विचरमसये च प्रतिविशिष्टभेदमेव यत् क्षप्यते, तस्य संग्रहार्थम् - मणुप्रगतिजातितसबादरं च पज्जत्तँसुभयमातेज्जं । अण्णतरवेदणिज्ज णरायुमुच्चं जसो णामं ॥३६८२॥ मणुअगतिजाति० इत्यादि । भामकर्मणो भेदा गति-जाति-शरीराङ्गोपाङ्गादयः, तेषां चरमसमये यावतां क्षयस्त इमे-गतिं प्राप्य मनुजगतिनाम, जाति प्राप्य पञ्चे. न्द्रियजातिनाम, एतद्वयाविनाभाविनश्च नामभेदाः त्रस-बादर-पर्याप्त-शुभाऽऽदेयानि नामकर्मप्रत्ययानि, द्वयोश्च वेदनीययोरन्यतरत् तत्कालोदयप्राप्तम् ततो द्वितीयसत्कर्मरूपमारात् क्षयं गतमिति, आयुष्कस्य भेदं प्राप्य नरायुष्कम् , वेद्यमानं गोत्रं प्रति उच्चैगोत्रम् , तथाऽन्यो नामकर्मभेदः यशःकीर्तिनाम ॥ ३६८२ ॥ संभवतो जिणणामं णराणुपुव्वी य चरिमसमयम्मि । सेसा जिणसंताओ दुचरिमसमयम्मि णिन्ति ॥३६८३॥ संभवतो जिणणामं । इह शैलेशी तीर्थकरश्चातीर्थकरश्च केवली प्रतिपद्यत इति । सम्भवग्रहणाद्यदि तीर्थकरः प्रतिपन्नस्ततस्तीर्थकरनामकर्म चरमसमये क्षयमुपगच्छति, तच्च 'जिननाम' इति भण्यते । यः पुनरतीर्थकरः प्रतिपन्नः तेन तन्निबद्धमेव। किमिति क्षप्यते ? तस्य शेषाण्युक्तान्येव । तथा अन्यत् नरानुपूर्वीनाम पूर्वभावबद्धम् , तदपि चरमसमय एव क्षयं याति । शेषाः केवलिनस्तस्य याः सत्कर्मतयाऽवस्थिताः नोदितास्तास्तस्य चरमसमयस्य पश्चादनन्तरस्य द्विचरमसमयशब्दवाच्यस्य निष्ठानेन तिष्ठन्तिनिःशेषक्षयं यान्तीत्यर्थः । 'चरम' इत्यन्तोऽभिधीयते-मुख्यः- पश्चिमः । द्वितीयश्चासौ १खव' जे त । २ 'चिदुव को हे । ३ य तं को हे। १ 'तमु जे । तसुभगमा त । ५ पन्नः स्तेनेस्तन्मवद्ध० इति त प्रतौ । Page #152 -------------------------------------------------------------------------- ________________ ७३४ विशेषावश्यकभाष्ये [नि० ६७६चरमश्चेति पूरणप्रत्ययलोपं कृत्वा द्विचरमः । एकस्मिन् मुख्ये चरमे प्रसिद्ध द्वितीय औपचारिको भवति-चरम इव चरमः, चरमसहचारित्वात् , अनन्तरत्वात्। स चौपचारिको मुख्यस्य द्वितीयो भवति, गौणमुख्यस्य द्वयविकल्पनात् तृतीयविकल्पाsसम्भवात् ॥ ३६८३ ॥ ओरालियादि' सव्वाहि जहति विप्पजहणाहि जं भणितं । णिस्सेसतया ण जघा देसच्चारण सो पुव्वं ॥३६८४॥ ओरालियादि सब्बाहि इत्यादि । औदारिकादीनि शरीराणि चरमसमये त्यजति । सव्वाहि विप्पजहणाहि । 'ओहाके(क्) त्यागे' 'वि'शब्द-'प्र'शब्दोपपदस्य जहातेस्त्यागार्थस्य करणे 'ल्युट्'भावे विशेषेण त्रिविधम् प्रकर्षतश्च हीयते अनेनेति शुक्लध्यानं करणम् विप्रहायण(हाण)म् , भावो वा हानम्-त्यागक्रिया तदुपयोगः केवलज्ञानाख्यः सर्वविप्रहाणं निःशेषतः, न यथा पूर्व संघात-परिशाटाभ्यां देशत्यागतः। अथवा स्त्रीलिङ्गे भावे 'क्तिन्' सर्वात्मना विप्रहाणिः-सर्वत्यागः-तया सर्वविप्रहान्या(ण्या) त्यजति जातिनिर्देशात् अथवा भेदापेक्षया व्यक्तिविशेषनिर्देशः सर्वाभिविप्रहाणी(णि)भिरिति ॥ ३६८४ ॥ तस्सोदइयातीया भवत्तं च विणिवत्तते समयं । सम्मत्तणाणदंसणमुहसिद्धत्ताई मोत्तूण ॥३६८५॥ . तस्सोदइयातीया इत्यादि । तस्येदानी चरमसमयक्षये पारभविकाः संयोगजाः परिणामा औदयिका भावाः, भव्यत्वं चानादिपारिणामिकभाव(वो) युगपद् व(वि)निवर्तन्ते, औदयिकाद्वि(दि)भावग्रहणा(णे) आदिशब्दस्तव(सूच)नात् क्षायिकभावस्यापि विनिवृत्तिः प्रसक्ता स्वाभाविकपरिणामत्वादपवादेन निवय॑ते । मुक्त्वा स्वाभाविकानि सम्यक्त्व-ज्ञान-दर्शनाद्या[नि] याव(वत् )सिद्धत्वानि शेषभावानां सापेक्षपरिणामत्वाद् विगम इति स्थितम् ॥३६८५ ॥ अथेदानी चोचतेDणु संताणोऽणादी परोप्परं हेतुहेउभावातो। देहस्स य कम्मस्स य भणितो बीयंकुराणं व ॥३६८६॥ 'याई त । २ चयइ को हे त । ३ मग त। ४ ‘णणु संताणो' इत्यादि ३६८६ गाथातः किं पुण जा' इत्यादिकाः ३७०७ पर्यन्ता द्वाविशतिर्गाथाः त प्रतौ न सन्ति । एतद्विषये मलबारिवृत्तौ (पृ. ११९. गा० ३०८७ अनन्तरम्) अयं निर्देश:-"मनु संताणोऽणाई इत्यादिद्वाविंशतिगाथाः, एताश्च पूर्व षष्ठगणधरे प्रायो लिखिताः व्याख्याताश्चेति नेह लिख्यन्ते ।" Page #153 -------------------------------------------------------------------------- ________________ नि० ६७६] वस्तुद्वारम् । गणु संताणोऽणादी इत्यादिः । देह-कर्मणोः परस्परं हेतुहेतुस(म)द्भावसंतानो न वित्स्ये(विच्छे)त्स्यति, अनादित्वात् , बीजाकुरसंतानवत् ।। ३६८६ ॥ अनादित्वाऽसिद्धाऽऽशङ्कापरिहारार्थम्अत्थि स देहो जो कम्मकारणं जो य कज्ज कम्मस्स । कम्मं च देहकारणमस्थि य ज कज्जमण्णस्स ॥३६८७॥ [२४३-०]ते णाणातित्तणतो ण चरिमकम्म ण वा चरिमदेहो । जातो णभदेसो इव कालविसेसोऽहवा चरिमो ॥३६८८॥ अत्थि स देहो इत्यादि । अनादौ संसारे आधाभिमतो देहः कर्मणः कारणम् , देहत्वात् , वर्तमानदेहवत् । तथा स एवाऽऽद्याभिमतो देहः विद्यमानस्य कर्मणः कार्यम् , देहत्वात् । अथवाऽऽधाभिमतं कर्म देहस्य कारणम् , कर्मत्वात् , वर्तमानशुभाशुभकर्मवत् । अथवाऽऽद्याभिमतं कर्म देहकारणम् , कर्मत्वात् , वर्तमानदेहकारणकर्मवत् । एवमनादित्वे सिद्धे चरमं कर्म देहान्तरानारम्भकम् , चरमो वा देहः यः कर्मणो] नारम्भकःतदुभयं नास्त्येवेति वक्तव्यम् । प्रमाणं च-कर्म-देहयोश्चरमत्वव्यपदेशो न युक्तः, अनादित्वात् , नभोदेशवत् कालसमयब(व)द् वा ॥३६८७-८८॥ अधवा जमणातीओ संजोगो वि किर जीव-कैम्माणं । तेणाणतो वि मतो धम्माधम्मादिजोगो व्व ॥३६८९॥ अधवा जमणातीओ। अधवा(अथवा) जीव-कर्मणोः संयोगस्यापर्यन्तवत्त्वम् , अनादित्वात् , धर्माधर्मद्रव्यप्रदेशसंयोगस्येव ॥३६८९॥ अत्र दूषणमभिधीयते-अनैकान्तिकत्वम् - जमणाती संताणो तेणाणतो वि णायमेगंतो । दीसति संतो वि जतो कत्थइ बीयंकुरादीणं ॥३६९०॥ जमणाती संताणो इत्यादि । क्वचिदग्निसंयोगाद् दग्धे बीजे पूर्वस्य सन्तानस्य विच्छेदो दृष्टः, क्वचिदङ्कुरस्यानिष्पन्नस्यैव(वा)विकासात् पूर्वसन्तानविच्छेदो दृष्ट इति पूर्वपक्षबीजाकुरदृष्टान्तविसदृशेन बीजाङ्गुरसन्तानेनैव अनैकान्तिक इति ॥३६९०॥ १ज्जमण्णस्व को मु.पृ० ८७१ गा.३७०८ । हे. मु. वृ. पृ. ७६२ गा० १८१४ । २ बीयं जह उ विणस्सइ नस्सइ मुत्तस्त्र तह चरिमदेहो । अहवा णभदेसो इव का.को. मु. वृ. पृ. ८७१ गा० ३७०९ । ३ कम्मणोऽहिमओ को मु..पृ०८७१ । । सो पारंपरएणं जत्तो कम्मट्ठिई संता ॥ को मु०वृ००८७१ । ५ ज संताणोऽणाई तेणाणतो य णा को मु० ३० पृ. ८७१ । Page #154 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [नि० ६७६अण्णतरमणिव्वतितकज्ज बीयंकुराण जं विहितं । तत्थ हतो संताणो कुक्कुडिअण्डातियाईणं' ॥३६९१॥ जध वेह कन्चणोवलसंजोगोऽणातिसंततिगतो वि । वोछिज्जति सोवायं तध जोगो जीव-कम्माणं ॥३६९२॥ अण्णतरमित्यादि । देह-कर्मणोरनादिकारण-कार्यप्रबन्धेऽप्यन्यतरदनिर्वर्तितस्वकार्यमुपरंस्यते, क्वचित् कदाचित् विहितशक्तित्वात् , बीजाङ्कुरु(र) कुकुटयण्डकवत् । जं (यत्) देह जीवकर्मणोः कारणकार्यरूपसंयोगो व्युत्से (च्छे)त्स्यते, अनादित्वे सति उपायान्तरासम्भवात् , काश्चनोपलसंयोगवत् । अतोऽनैकान्तिकः-धर्माधर्माकाशानामनादिः संयोगः, न च विघछिते(विच्छिद्यते) अनन्तत्वात् ॥३६९१-९२॥ तो कि धम्मादीण व जोगो अध कंचणोवलाणं व । जीवस्स य कम्मस्स य भण्गति दुविधोऽवि ण विरुद्धो ॥३६९३॥ तो किं धम्मादीण व जोगो इत्यादि । अतोऽत्र संशयः- धर्मादिसंयोगवद् अत्यन्ताऽवियोग एव भवतु ? आहोस्वित् काञ्चनोपलानामिव वियोगवान् भवतु जीव. कर्मणोः संयोगः ? उच्यते, अवियोगस्तावदुभयोरावयोः सिद्ध एव, वियोगो दुस्साधः, सोऽपि प्रतिपन्न एव भवता, उभयोरविरुद्धत्वादुभयसिद्धिः ॥३६९३॥ तत्रपढमो व्व अभव्वाणं भव्वाणं कंचणोवलाणं व । जीवत्ते सामण्णे भन्योऽभयो ति को भेतो ? ॥३६९४॥ पढमो व्व अभब्वाणं इत्यादि । धर्माधर्म(मा)काशयोगः प्रथमः, सोऽत्यन्तावियोगादभव्यानाम्, द्वितीयः काञ्चनोपलानामिव संयोगः उपायाद् वियोगवान् , स भव्यानामिति । आह जीवत्वे समाने कोऽयं भव्याभव्यकृतो भेदः ? उच्यते, परिणामद्वयभेदाद् भेदः ॥३६९४॥ होतु व जति परिणामो को दोसो णारगादिभेतो व्व । भणध य भव्वाऽभव्या जीवा ण सभावभेतो त्ति ॥३६९५॥ होतु व जति परिणामो । यदि परिणामभेदाभेदस्ततो जीवस्यैव परिणामविशेषाद् भव्यत्वमभव्यत्वं च भेदमात्रमेव, परिणामत्वात् , नारक-तैर्यग्योनभेदवत् । न चेष्यत एतद् भवद्भिः, भिन्नस्वभावत्वाद् भव्याऽभव्ययोः, जात्यन्तरत्वमेवेति (तद्) निषिध्यते ॥३६९५॥ १ ब्व को मु० ७० पृ. ८७१ । २६ को। Page #155 -------------------------------------------------------------------------- ________________ नि० ६७६] वस्तुद्वारम् । ७३७ भव्वाभव्व[२४३-द्वि०]विसेसो चेतण्णस्स व सभावतो ण मतो । अण्णो वि जैती दीसति सभावभेतो ण जीवाणं ॥३६९६।। भव्वाभव्वविसेसो। भव्याभव्यत्वयोः स्वभावकृतो जातिभेदो नास्ति, जीवधर्मत्वात् , तद्गतचैतन्यधर्मवत् । अन्योऽपि च भव्याभव्यत्वे मुक्त्वा जीवधर्मः क्वचिद् जातिभिन्नो नास्तीत्यनैकान्तिकाभावं जीवधर्मस्य दर्शयति ॥३६९६॥ ___अत्राभिधीयतेदवातित्ते तुल्ले जीव-णभाणं सभावतो भेतो। जीवाजीवातिगतो जघ तध भव्वेतरविसेसो ॥३६९७॥ दवातित्ते तुल्ले । इह जीवस्य नभसश्च स्वभावभेदोऽस्ति चेतनत्वमचेतनत्वम् , आदिग्रहणात् सक्रियत्वमक्रियत्वं चेत्यादि । अथ च सत्व-व्यत्वादिधर्मेंस्तुल्यता। अतः सामान्यरूपेणैवानैकान्तिकता । जातिभेदेऽपि जीवाकाशादीनां सामान्यधर्मता द्रव्यादिरूपा दृष्टेति कृत्वा जीवत्वे समाने भव्याभव्यकृतो जातिभेदो भविष्यतीति ।। ॥३६९७॥ एवं पि भव्वभावो जीवत्तं पि व सभावजातीतो। पावति णिच्चो तम्मि य तद्वत्थे पत्थि णेव्वाणं ॥३६९८॥ एवं पि भव्वभावो इत्यादि। एवं तर्हि जीवस्य भव्यत्वं नापैष्यति, स्वाभाविकत्वात् । ततश्च नित्ये भव्यत्वे निर्वाणाभावः प्रसज्यत इति ॥३६९८॥ जध घडपुव्वाभावोऽणातिसभावो वि सणिधणो एवं । जति भव्वत्ताभावो हवेज्ज किरियाय को दोसो ॥३६९९॥ जध घडपुव्वाभावो इत्यादि । इह जीवस्य भव्यत्वं कथञ्चिदपयास्यति, अनादत्वे सति विशिष्टक्रियायोगित्वात् , घटप्रागभाववत् ॥३६९९॥ अणुदाहरणमभावो खरसंग पिव मती ण तं जम्हा। भावो च्चिय स विसिट्ठो कुंभाणुप्पत्तिमेत्तेणं ॥३७००॥ __ अणुदाहरणमभावो इत्यादि । प्रागभावो ह्यभावत्वादेवोदाहरणमयुक्तम् , क्रियायोगित्वाभावात् , खरशृङ्गवत् । आह-न प्रागभावोऽभावः, किं तर्हि ? भाव एव, कुम्भानुत्पत्तिमात्रविशिष्टत्वात् । एवं तर्हि भव्यत्वविगमात् सर्वभव्योच्छेदः प्राप्तः, अपचीयमानत्वात् , धान्यकोष्ठागारवत् । तन्न, प्रतिप्रमाणसद्भावात् ॥३७००॥ ततो गाथा१ जो को त । २ नियओ को। Page #156 -------------------------------------------------------------------------- ________________ ७३८ विशेषावश्यकभाष्ये [नि० ६७६एवं भव्युच्छेतो कोडागारस्स वाऽवचयतो ति । तं गाणंतत्तणतोऽणागतकालंबराणं व ॥३७०१॥ एवं भव्वुच्छेतो इत्यादि । नोच्छेत्स्यते(न्ते) भव्याः, अनन्तत्वात् , अनागतसमयराशी(शि)वत् , आकाशश्रेणीप्रदेशश्रेणिवत् ॥३७०१॥ जं चातीताणागतकाला तुल्ला जतो ये संसिद्धा । एक्को अणंतभागो भव्वाणमतीतकालेणं ॥३७०२॥ एस्सेण तत्तियो च्चिय सिज्झेज्जा तो वि सव्वभव्वाणं । ण समुच्छेतो जुत्तो जिणागमातो य सद्धेयं ॥३७०३॥ जं चातीताणागत• इत्यादि । सर्वेणाप्यनागतकालेन सर्वभव्यानाम् अनन्त भाग एव अपहरिष्यते, अनन्तसंख्यातीतं(त)समयराशितुल्यत्वात् , अतीतसमयराशिनेव । "अतीताद्धाऽनागताद्धा च तुल्ये द्वे अपि"[ ] इति वचनम् । अनन्तसंख्यापदान्त - वित्वात् अनन्तानि ह्यनन्तकस्य स्था[ना]नि, तत्र यद्यप्यतीतसमयराशिरनन्तस्तथापि तस्य प्रतिविशिष्टमेवानन्तसंख्यापदं निरूपितम् , सर्वसिद्धराशेरनन्तस्यासंख्येयगुणं यत् स्थानं तदप्यनन्तमेव । अनागतसमयास्तु सिद्धराशेरनन्तगुणाः तथाप्यन्ता एवेत्यनन्तसंख्यया तुल्ये अपि अतीतानागताद्धे कस्मात् सर्वसमुच्छेदो भाव्य(भव्या)नामयुक्तः प्रतिपत्तुम् , भगवदहत्प्रणीतागमाच्च जयन्तीप्रश्नसूत्रेऽभिहितत्वात् । “भैवियविरहिएणं लोए भविस्सति" भगवानाह-"णो तिणटे समटे व्याख्याप्रज्ञप्तिसूत्र शतक १२, उद्दे० २] अतो भगवद्वचनादेवैतच्छूद्धेयम् । उपपत्तिरपि च भगवतैव व्याकृतेति प्रमाणीभवति । अनागताद्धासमयः(याः) आकाशश्रेणीप्रदेशाश्च अनन्तत्वान्नोच्छिद्यते(न्ते)॥३७०२-३॥ यत् पुनरिदं केनापि मन्दप्रज्ञेन चोद्यतेभन्वा विण सिज्झिस्सन्ति केयि कालेण ज[२४४-०]इ वि सम्वेणं । एवं ते वि अभव्वा को व विसेसो भवे तेसि ? ॥३७०४॥ १ व्याख्याप्रज्ञप्तिसूत्रे जयन्तीप्रश्ने ईदृशः मूलसूत्रपाठः-सम्वे विणं भंते । भवसिद्धिया जीवा सिज्झिस्संति ! हंता, जयंती! सम्वे विणं भवसिद्धिया जीवा सिज्झिस्संति । जइ भंते! सम्वे भवसिद्धिया जीवा सिज्झिस्संति तम्हा णं भवसिद्धियविरहिए लोए भविस्सइ ? णो तिण? समद्वेव्याख्याप्रज्ञप्तिसूत्र शतक १२ उद्देशक २ । २ वा. को। ३ य सि सिद्धो को मु.वृक्ष पृ०८७२ गा. ३७२३ ३ ण य ती० को मु.वृ०पृ०८७२ । Page #157 -------------------------------------------------------------------------- ________________ नि० ६७६] वस्तुद्वारम् । ७३९ भव्या विण सिज्झिस्संति केयि कालेण इति । भव्याश्च न सेत्स्यन्ति चेति विरुद्धमेतत् । केन वा प्रतिपन्नम् 'भव्या न सेत्स्यन्ति' ? इति, यतो लक्षणम् "सेत्स्यन् भव्यः सिद्धो भव्यत्वमतीत्य वर्तते यस्सः। नै(व) कदाचित् स्ये(से)त्स्यत(ति) यः सो' भव्यो जिनेनोक्तः" [ ] । एवं विधे लक्षणे चोथमेव नास्ति तथापि तु विशिष्टकालं चोद्यमुत्थाप्य तत्परिहारगाथा । मा किञ्चिन्नोक्तं भूदिति इतरो ब्रवीति चोचावकाशम्-'सर्वे भव्याः सेत्स्यन्ति' इत्यस्मिन् पक्षे भव्यः(व्य)विरहितस्तर्हि लोको भविष्यति । भगवानाह-"णो इणद्वे समडे" [ व्याख्याप्रज्ञप्तिसूत्र शतक १२ उद्दे० २] ण(न) च शब्द(भव्य)रहितो लोको भविष्यतीति भव्येषु सत्सु सिद्धिमार्गो व्यवछिन्न इति । किन्तु येन बहुना कालेन सर्वेणाप्यनागतसमयराशिना न सिद्धाः तेऽप्यभव्या एव, अविद्यमानसिद्धित्वात् , उभयसिद्धाभन्यवत् । एवमप्ययुक्तं वक्तुम् 'सर्वेण कालेन ये न सेत्स्यन्ति तेऽभव्यतुल्याः' इति । सर्वस्य कालस्य किं व्युच्छेदो भविष्यति येन तस्मात् कालात् परतो भव्याः केचिन्न सेत्स्यन्तीत्याशङ्कयते-यावता भव्यानुच्छेदे अनागताद्धादृष्टान्तः, तस्या अपर्यन्त. त्वात् , तद्वयवच्छेदे वा भव्या अभव्या वा कथमवतिष्ठन्ते वर्तनारहितानामभावात् ! ततश्चोयमेव नास्ति । अथ कालोऽस्ति ततो भव्यानाम्(भव्या) अपि सेत्स्यन्तीत्येव, अनागतकाले सेत्स्यत्]िसद्भावात् । चोदितं चेदम् । तस्मात् कश्चित् पुद्गलपरिवादिमन्तः(मान्) कालोऽतिबाहुल्यात् 'सर्व'शब्देनौपचारिकेण अभिधीयते, 'सर्व घृतं पीतम्' इति विवक्षितघृतोपयोगवत् । तेनानन्तेन(न्तैः) पुद्गलपरिवर्तः ये भव्या न सिद्धाःयैर्मोक्षसाधनक्रिया न प्राप्ता- [त] भव्या अप्यभव्यतुल्या इति भव्याभव्यविशेषापादनाचोद्योत्थानम् ॥३७०४॥ तस्यैवंविधस्य चोद्यस्य परिहारःभण्णति भन्बो जोग्गो ण य जोगो तेण सिज्झते सव्वो । नध जोग्गम्मि वि दलिए सव्वत्थ ण कीरते पडिमा ॥३७०५॥ भैण्णति भवो जोग्गो । सिद्धिक्रियाया योग्यो भव्य उच्यते, स च योग्योऽपि तेन परिभाषितेन सर्वेण कालेन साधनसामग्य[भावा]द नावश्यं सिध्यति, सर्वपुरुषाऽगम्यप्रदेशावस्थित(त)प्रतिमायोग्यश्रीपर्णिवृक्षवत् ॥३७०५॥ जब वा स एव पासाणकणगजोगो वियोगजोग्गों वि। .ण विजुज्जति सव्वो च्चिय स विजुज्जति जस्स संपत्ती ॥३७०६॥ 'स भव्यो' इति प्रयोगो व्याकरणानुसारी। २ तं भणइ भ जोग्गो इति त प्रती। ३ जोगो त्ति को पृ. ८७२ । Page #158 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [ नि० ६७६ जध वा स एवेत्यादि । अथवा कश्चित् कदाचिद् भव्य (व्यः) सर्वकर्मवियोग्योऽपि (गेयोग्योऽपि तद्वियोगक्रियां नावाप्स्यति, असंप्राप्तयोग्य साधनसमायोगत्वात्, सर्वपुरुषाऽविषयविषमप्रदेशावस्थित सुवर्णविभागयोग्य कनकपाषाणवत्, यदि नाम सा सम्पत्तिर्भवेत् ततो योग्य एव वस्तुनि, नायोग्ये खरपाषाणे ॥३७०६॥ तत आह किं पुण जा संपत्ती सा जोग्गस्सेव ण तु अजोग्गस्स । त जो मोक्खो णियमा सो भव्वाणं ण इतरेसिं ॥ ३७०७ ॥ किं पुण जा संपत्ती इत्यादि । अभव्यस्य साधनसम्पत्तिरेव न सम्भवति दर्शनादिका, तदयोग्यत्वात्, एरण्डदास्वत् खरपाषाणवद्वा ॥ ३७०७ ॥ एवं गतं प्रासङ्गिकम् । प्रकृतमेवोच्यते ७४० रिजुसेटिं पडिवण्णो समयपदेसतरं असमाणो । एसमएण सिज्झति अध सागारोवजुतो सो || ३७०८ || रिजुसेटिं पडिवण्णो । योगनिरोधप्रपन्नसंकोचितशरीरान्तर्वृत्त जीवप्रदेशघनदण्डबाहुल्यप्रमाणां ऋज्वीमा काशश्रेणीमूर्ध्वायतां लोकान्तगामिनीं प्रपन्न ऊर्ध्वाभिमुखां प्रस्थितः "अफुसमाणगईए एगसमये सिज्झइ " [ ] इती (ति)। अस्पृशन् (द्)ज (ग) तेर्व्याख्यानम् - समयान्तरं न स्पृशति - येन समयेन प्रस्थितस्तेनैव समयेन लोकान्तमाप्नोतीत्यर्थः । तथा च तद्भवशरीरत्यागः, ऊर्ध्वगमनम्, भव्यत्वविगमः, सिद्धत्व पर्यायोद्भवः, लोकान्तप्राप्तिरिति । एताः क्रियाः एकसमये निर्वर्त्यन्ते, सिध्यत्काले च साकारोपयोगयुक्तोऽसौ सिध्यतीति ॥ ३७०८ || किं कारणम् ? यस्मात् - सव्वाओ लद्धीओ जं सागारोवयोगलाभाओ । तेणेह सिद्धलद्धी उप्पज्जति तदुवयुत्तस्स || ३७०९ ॥ सव्वाओ लद्धीओ इत्यादिः स्फुटार्था । एवं चानेन वाक्येनान्यदपि सिद्धं सिद्धानाम्-तरतमयोगोपयोगता, अयुगपदुपयोगत्वमिति, युगपदुपयोगे स (सा) कारोपयोगविशेषणानर्थक्यमिति ॥३७०९ ॥ तत इयं गाथा - - १ संशोधितः पाठः मूलपाठानुसारी । २ 'डी' को हे त । ३ अपु० जे । ४ साग है । अत्र कोटपा • वृत्तौ एतद्विशेषणविषये भयमुल्लेख:- " अस्माच्च आर्यश्यामप्रणीतात् साकारोफ्योगविशेषणात् " मु० पृ० ८७६ । द्रष्टव्यमत्र मलबा • हे०वृ० मु० पृ० ११९७ गा० ३०८९ । Page #159 -------------------------------------------------------------------------- ________________ नि० ६७६ वस्तुद्वारम् । ७४. एवं च गम्मति धुवं तरतमजोगोवयोगता तस्स । जुगयोवयोगभावे सागारविसेसणमजुत्तं ॥३७१०॥ __एवं च गम्मति धुवं । गतार्था ॥३७१०॥ अधव मती सव्वं चिय सागारं से अतो अदोसो त्ति । णाणं ति दसणं ति व ण विसेसो तं च णो जम्हा ॥३७११॥ अधव मती इत्यादि । अथ चै, बुद्धिः-न साकारोपयोगविशेषणानर्थक्यम् , किं तर्हि ! सार्थकत्वमेव । यस्मात् तस्य केवलिनः सर्व एवोपयोगः साकारः, सर्वदा ज्ञान-दर्शनोपयोगात्मकत्वात् , एकस्मिन् समये साकाराऽनाकारविशेषणाभावात् तदुभयस्वभावत्वाद् विशेषणसार्थकत्वमिति, तच्च लब्धिमध्ये सिद्धत्वस्य प्रक्षेपार्थम् । तत् पुनरुभयोपयोगत्वमुच्यमानं वचनान्तरेण व्याहन्यते इति न घटते ॥३७११॥ यस्मादिदं वचनान्तरमस्तिसागारमणागारं लक्खणमें तं ति भणितमिध चेव । तध णाण-दसणाई वीसं समए पसिद्धाई ॥३७१२॥ सागारमणागारमित्यादि । साकारमनाकारं च लक्षणं सिद्धानामुक्तमिहैव । ते च ज्ञान-दर्शने विष्वक् प्रसिद्धे-पृथगित्यर्थः, इतरथा यथेकमेव ज्ञानं दर्शनं च स्यात्यथोक्तं स्तुतिकारेण "एकं कल्पितभेदमप्रतिहतं सर्वज्ञतालाञ्छनम् सर्वेषां तमसां निहन्तु जगतामालोकम(न) शाश्वतम् । नित्यं पश्यति बुध्यते च युगपन्नानाविधानि प्रभो। स्थित्युत्पत्तिविनाशर्वन्ति विमलं द्रव्याणि ते केवलम्" [ ] ॥३७१२॥ तत्रायं दोषः--- पत्तेयावरणत्तं इधरा बारसविधोवयागो य। . णाणं पंचविकप्पं चतुविधं दसणं कत्तो ? ॥३७:३॥ पत्तेयावरणत्तं इत्यादि । तदेकत्वे कुत इदं प्रत्येकमावरणं ज्ञानावग्णं दर्शनावरणं च ? इति भिन्ने ज्ञान-दर्शने, भिन्नावरणत्वात् , इन्दियपञ्चकवत् । अथ च भिन्ने ज्ञाना(न)-दर्शने, भिन्नविधानत्वात् , जीवाजीवादिवत् । भिन्नविधानत्वमसिद्धमिति चेत् , १'गवो को हे त। २ साग हे। ३ अतः पश्चात् त प्रतौ 'यस्मादिदं वचनान्तरेण व्याहन्यते इति न घटते' इत्येवं वाक्यं विद्यते। तच्च पुनरुक्तमिव प्रतिभासते इति अत्र न स्वीकृतम्। १ "मेयं को है त। ५ नियन्तु ज. त। ६ वर्ति वित। Page #160 -------------------------------------------------------------------------- ________________ ७४२ विशेषावश्यकभाष्ये [नि० ६७६तदर्थमष्टविधो ज्ञानोपयोगः, चतुर्विधो दर्शनोपयोगः-द्वादशविधोपयोगता, तथा पञ्चकविकल्पं ज्ञानं मत्यादि, चतुर्विधं दर्शनं चक्षुर्दर्शनादि। एकत्वे कुतोऽयं भेद इति ? ॥३७१३॥ अपिच, इहैव पुनरप्युक्त व्यापारभेदेनभणितमिधेव य केवलणाणुवयुत्ता मुणंति सव्वं ति । पासंति सव्वतो च्चि'य केवलदिट्ठीहैणताहि ॥३७१४॥ भणितमिधेव येत्यादि । केवलज्ञानस्य व्यापारः-सर्वभावात्(न्) केवलज्ञानोपयुक्ताः 'मुणंति' अवबुध्यन्ते । केवलदर्शनस्य पृथग व्यापारः-केवलदृष्टिभिरनन्ताभिः सर्वभावान् सर्वतः पश्यन्तीति भिन्ने ज्ञान-दर्शने, भिन्नव्यापारस्वात् , चक्षुर्मनोवत् ॥ ॥३७१४॥ आहऽपिधैभावम्मि वि उवयुत्ता दसणे य. णाणे य। भणितं तो जुगवं सो गणु भणितैमिणं पि तं सुणम् ॥३७१५॥ भाइऽपिधब्भावम्मि वि । अत्रोच्यते, तेन सिद्धान्तखण्डेन प्रतिप्रदेशमधीतेनापि पृथग्भावमात्रमापादितं ज्ञान-दर्शनयोः, न पृथगुपयोगता, यस्मात् पृथग्भावेऽप्यनयोर्वचनान्तरेण युगपदुपयोगता सिद्धव । “असरीरा जीवघणा उवयुत्ता दंसणे य णाणे ये " [ गा० ३८३५ ] उभयत्र 'च'शब्दस्योपादाना[नाद् युगप]दुपयोगत्वं सिद्धमिति ॥३७१५॥ यद्येवमागमः प्रमाणम् , इदमपि वचनमस्ति, श्रूयताम्णाणम्मि ईसणम्मि व एत्तो एक्कतरयम्मि उवयुत्तो । सव्वस्स केवलिस्सा जुगवं दो णत्थि उवोगा ॥३७१६॥ णाणम्मि दसणम्मि व इत्यादि । 'वा'शब्दो विकल्पार्थः-ज्ञाने वा दर्शने वा। कदाचिद् 'वा'शब्दोऽपि समुच्चयार्थ इत्येवं व्याख्यायते । ततः स्फुटतरमिदम्एतस्माद् द्वितयादेकतरस्मिन् उपयुक्ताः न न्त(द)योरिति । यतश्चान्यदपि ज्ञापकम्सर्वस्य केवलिनः युगपद् द्वौ न स्तः उपयोगाविति ॥३७१६॥ अथात्रापि व्याख्यान्तरं कल्प्येतअब सव्वस्सेवण केवलिस्स दो किंतु कासइ हवेज्ज । सो य जिणो सिद्धो वा तं च ण सिद्धाधिकारातो ॥३७१७॥ १.तिय को हे त । २ हि को हे त । ३ पिहभा' हे आहापिहभा' त । '. 'मुजं में को। ५ भणियं पि को। ६ कोटयाचार्यवृत्ती इयं नियुक्तिगता गाथा ९७५ मु.पु. ८९२ । ७ ५ को हे त। ८ °स्स वि को पृ० ८७३ । ९ °स्स व त। Page #161 -------------------------------------------------------------------------- ________________ नि० ६७६] वस्तुद्वारम् । ७४३ अध सध्वस्से० इत्यादि । सर्वस्यैव केवलिनो न द्वयोपयोगता वार्यते, किं तर्हि ! कस्यचिद्वार्यते, कुतः ? यस्मात् 'न' इति प्रतिषेधः यथाविवक्षं सम्बध्यते-यदा 'न' शब्द आदौ प्रयुज्यते-'न सर्वस्यैव केवलिनो द्वावुपयोगौ' तदा सर्वस्वामित्वप्रतिषेधको 'नो'शब्द इति न सर्वस्य केवलज्ञानस्वामिन उपयोगौ द्वौ, किं तर्हि ? कस्य. चिदेक इति सिद्धम् । स च केवली जिनो भवस्थः सिद्धो वा स्यात् , तृतीयस्यासम्भवात् , तच्च न भवस्थग्रहणम् , किं तर्हि ? सिद्धावि(घि)कारात् सिद्धस्यैव ग्रहणमिति ॥३७१७॥ अधवा पुन्वद्धणे व सिद्धमेको ति किं त्य बितिएण । एतो च्चिय पच्छद्धे वि गम्मते सव्वपडिसेधो ॥३७१६॥ __ अधवा पुव्वद्धेणे० इत्यादि । अथवा गाथापूर्वार्द्धनैव सिद्धम्-एकतरोपयोगावे(गोवा)-एकोपयोगत्वम् । किं पुनरुच्यते ! तस्मात् पुनरभिधानादनुमीयते-एक एवोपयोगो ज्ञान-दर्शनात्मकः, स च युगपदुपयोगो भवति नान्यथेति उच्यते । अत एव गाथापश्चाद्धे पुनरभिधानात् 'सर्वस्य केवलिनो युगपदुपयोगो द्वयात्मको नास्ति' इति सर्वप्रतिषेधः-सर्वस्य केवलिनः एककाले उपयोगद्वयं नास्तीत्यनुमीयते ॥३७१८॥ तो[२४५-प्र०]कधमिधेव भणितं उवयुत्ता दसणे य णाणे य । समुदायवयणमेतं उभयणि सेधो ? पत्तेयं ॥३७१९॥ तो कधमिधेव । यद्येवम् ‘सर्वस्योपयोगद्वयं नास्ति' इत्यागमः तत् कथमयमन्य आगम उपयोगद्वयाभिधायी अप्रमाणीक्रियते-"उवयुत्ता सणे य णाणे य" [गा० ३७१५] ! नेदं वचनमेककाले उपयोगद्वयं प्रतिपादयति । यस्मात् समुदायवचनमेतत् । सिद्धानां समुदाय केचिदुपयुक्ता दर्शने, केचिद् ज्ञाने। तथा च भिन्नकालोपयोगतैव सिद्धा । उभये(य)निषेधस्तु उभयोनि-दर्शनयोरेककालोपयोगत्वेन निषेधः, उभयनिषेधः । प्रत्येकमित्येकैकः सिद्धः उभयोर्ज्ञान-दर्शनयोर्युगपन्नोपयुक्त इति ॥३७१९॥ अथैवं ब्रूयाद् युगपदुपयोगवादीजमपज्जन्ताइं केवलाई तेणोभयोवयोग ति । भण्णति णायं णियमो संतं तेणोवयोगो त्ति ॥३७२०॥ जमपज्जन्ताई केवलाई इत्यादि । इह केवलज्ञान-दर्शने सादी अपर्यवसिते इति सिद्धम् । ततश्चोभयोरप्यवित्से(च्छे)देन भवितव्यम् , अपर्यवसितत्वात् , सिद्धत्वपर्या १°ण व हेण वित।२थ को हेच वित। ३ य को हे त। गो ति। Page #162 -------------------------------------------------------------------------- ________________ ७४४ विशेषावश्यकभाष्ये [नि० ६७६यवत् । अत्र भण्यते-अपर्यवसितत्वं नाम किमुच्यते ? यावान् हि यस्य कालः स तावन्तं स्थितिकार(ल)मनुभवतीति । केवलज्ञान-दर्शनव्यतिरिक्तानां शेषा(षोज्ञान-दर्श. नानाम् मतिज्ञानादीनां च चक्षुर्दर्शनादीनां च स्वात्मस्थितिकालानां स्थानं षट्षष्टिः सागरोपमाणि सातिरेकाणि लब्धि प्राप्याऽविच्छेदेनावस्थानम् अपर्यवसितत्वं दृष्टम् । अथवा उपयोगविच्छेदः । सिद्धम् इत्यनैकान्तिक[व]म्-न यावत(न्तं) कालं यस्य सत्त्वं तस्य तावन्तमेव कालमुपयोग इति सत्त्वं विद्यमानत्वं लब्धिः उपयोगकारणं न भवतीत्यनैकान्तिकोऽयम् ॥३७२०॥ तत इयं गाथाठितिकालं जध सेस ईसण-णाणाणमणुवयोगे वि। दिहमवत्थाणं तप ण होति किं केवलाणं पि ॥३७२१॥ ठितिकालं जध सेसदसण-णाणा । भावितार्था । तथा चोपयोगविच्छेदो भविष्यति, केवलज्ञान-दर्शनयोः लब्धि प्रति स्वस्थितिकालं समवस्थानात् , शेषदर्शनज्ञानवत् ॥३७२१॥ णणु सणिधणत्तमेवं मिच्छावरणक्खयो त्ति व जिणस्स । इतरेतरावरणता अधवा णिकारणावरणा ॥३७२२॥ णणु सणिधणत्तमेवं इत्यादि । नन्वेवमिष्टविघातकृद्धर्मविशेषविपरीतसाधनो विरुद्धोऽयं विरुद्धः । परार्थाश्चक्षुरादयः, संघातत्वात् , शयनासनाद्यङ्गवदिति । यथा शेषज्ञान-दर्शनवत् केवलज्ञान-दर्शनयोरपि सनिधनत्वं प्राप्नोति, अनिष्टं चैतत् । अवं ब्रूयाः, उपयोगं प्रति सनिधनत्वं भवत्वेचे (वतु, एतच्चे)ष्टमेव साध्यते । नेष्टविघातकृत् , सिद्धसाधनत्वात् । एवं तर्हि 'सर्वावरणक्षयो जिनस्य' इति, मिथ्यैतद् वचनं प्राप्नोति, ततश्चागमविरोध इति चोदितं भवति । अथ 'सर्वथा ज्ञानावरणप्रक्षयात् केवलज्ञानदर्शनसंभवः' इत्येतावता प्रतिपन्न एवावरणक्षय इति पुनस्तस्योदयाभावाद्भवतोऽपि सावरणत्वं चोदयतोऽनिष्टमेवेदाम्], स्वघातित्वदोषाच्च नैव चोदनीयम् । ततश्चोदको ब्रवीति-नैवोच्यते केवलज्ञानावरणकर्मण उदय इति, किं तर्हि ! इतरेतरावरणता प्राप्नोतीति-दर्शनं ज्ञानेन व्यवधीयते, ज्ञानं च दर्शनेनेति । अथवा अत्यन्तविशुद्धस्वभावत्वादुभयमपि नावरणम् , प्रकाशवत् । एवं तर्हि निष्कारणमेवावरणं ज्ञानोपयोगविच्छेदाद् दर्शनोपयोगविच्छेदाच्चेति ॥३७२२॥ तुलनीयमत्र "शेषज्ञान-दर्शनानाम्" इत्यादिकं विवरणम्-मलधा० हे. वृ० मु. पृ० • १२०१ मा ३१०१।नियर्टि' को । ३ °सद को हे। 'रणं को हेत। Page #163 -------------------------------------------------------------------------- ________________ नि० ६७६ ] वस्तुद्वारम् । एगतराणुवयुते तदसव्वण्णुदरिसित्त' ण तं च । भणति छतुमत्थव समाणमेगंतरं सव्वं ॥ ३७२३॥ ७४५ एगतराणुवयुत्ते इत्यादि । एकतरस्मिन्ननुपयुक्ते केवलिजिने असर्वज्ञत्वम्-दर्शन - पयोगकाले ज्ञानानुपयोगात्, असर्वदर्शित्वं च ज्ञानकाले दर्शनानुपयोगात् । तच्च नेष्टम्, सर्वज्ञत्वात् सर्वदर्शित्वाच्च केवलिजिनस्येति । अत्र भण्यते, समानमेतद्भवतोऽपि-छग्नस्थस्य दर्शनोपयुक्तस्य अज्ञानत्वम्, ज्ञानोपयुक्तस्य चाऽदर्शनत्वम् । इष्यते छद्मस्थस्स(श्च) व्यवहारनयात् सम्यग्दृष्टिर्ज्ञानवांश्च निरन्तरम्, नैक (कै) कान्तरितमिति । यश्वोभयोर्दोषः न तमेकश्चोदयेदिति ॥ ३७२३॥ अथ मन्यसे— सव्वक्खीणावरण अध मण्णसि केवली ण छतुमत्थो । उभयोवयोगविग्घो तो छतुमत्थस्स ण जिणस्स ||३७२४॥ सव्वक्खीणावरण इत्यादि । अथैवं मन्यसे उमस्थस्य ज्ञानावरणं दर्शनावरणं च कर्म युगपदुपयोगविघ्नो युक्तः, केवलिनत् (नः) पु[नः] सर्वक्षीणावरणस्य न युक्त उपयोगद्वयविध्न इति, निरावरणत्वात्, सूर्यप्रकाश-प्रतापवृत्तिद्वयवत् ॥३७२४॥ अत्र प्रतिविधीयते देसक्खये अजुतं जुगवं कसिणोभयो ओगि त्तं । देसोभयोवयोगो पुणाइँ पडिसिज्झते किं से || ३७२५॥ देसक्ख इत्यादि । छद्मस्थ[स्य ] क्षयोपशम समुत्थापितज्ञान- दर्शनस्य देशक्षये देशावरणे च कृत्स्नज्ञान- कृत्स्नदर्शनात्मक एककाले सावरणत्वात् न युक्तः उपयोगः, यावांस्तु क्षयोपशमस्तस्य ज्ञान-दर्शनयोः तावत्येवैकदेशे ज्ञान-दर्शनयोरुपयोगस्तस्य किमिति निषिध्यते ? नावरणं निवारकं युगपद्भावस्य सर्वप्रकाशस्य तु निषेधकं भवतु, आवरणस्वभावत्वात् । दृष्टं च छद्मस्थस्य देशविषयं ज्ञानं दर्शनं च क्रमेण सामान्यविशेषावबद्धस्वरूपत्वात् । तस्मात् क्रमेण ज्ञान-दर्शनत्वं जीवस्य स्वभाव एवेति ॥ ३७२५॥ अघ जम्मि णोवयुत्तो तं णत्थि ततो ण दंसणादितिए । अस्थिजुगवो [२४५ - द्वि०]वयोगो त्ति होतु साधू कथं विगलो ! ॥ ३७२६ ॥ अ जम्मि गोवयुत्त । अथैवं मन्येथाः, क्रमज्ञान- दर्शन: केवली यस्मिन्नेव नोपयुक्तस्तत् तदानीं नास्त्येव, यस्मिन् पुनरुपयुक्तः तदेवास्तीति । अस्मिन् पक्षे प्रमाणं १ °रिक्षणत्तणं न तं च को । 'रिखित्तण न तं च हे वृ० मु० पृ० १२०३ । रिसत्तण म तं चत। २ 'तरे को है त । ३ °भोग तित । ४ °इ को है । ५ देशशब्दः अंशसूचकः । Page #164 -------------------------------------------------------------------------- ________________ ७४६ विशेषावश्यकभाष्ये । [ नि० ६७६ च - एकस्मिन्नुपयोगकाले द्वितीयं नास्त्येव, तदानीमनुपलभ्यमानत्वात्, खरविषाणवत् । अयमनैकान्तिको हेतुः-सम्यग्दर्शन -ज्ञान- चारित्रत्रयसम्पन्नः साधुरुच्यते, स च छद्मस्थत्वादेकस्मिन्नुपयुज्यते तत् न ( ते न ) त्रिष्वपि । ततश्चैकोपयोगकाले इतरयोरनुपलभ्यमानत्वमस्ति । अथ च तस्मिन् साधौ ते द्वे अपि विद्येते, तस्य यावज्जीवावधिप्रतिज्ञापूरणादविकल साधुत्वानुज्ञानादुभयोरावयोरस्यार्थस्य सिद्धत्वादनैकान्तिकः, असाधुत्वं वा विकलत्वात् साधोः प्राप्नोति, अनिष्टं च तदिति ॥ ३७२६ ॥ किञ्च, अन्यत्— ठितिकालविसंवातो णाणाणं ण वि य ते चतुण्णाणी । एवं सति छतुमत्थो अत्थि ण य तिदंसणी समए ॥ ३७२७॥ ठितिकालविसंवातो इत्यादि । एकस्मिन्नुपयुक्तस्य यदि अत्य (न्या)न्तः, ते' वि (पि) ततो ज्ञानानां चतुर्णां षट्षष्टिसागरोपमस्थितिकाल उक्तः, तस्यासंभवात् स्थितिकालविसंवादः प्राप्त इत्यागमविरोधः । अन्यच्च "एकादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्भ्यः (तत्त्वार्थ ० १ ३१ ) इति एकज्ञान - द्विज्ञान - वि (त्रि - ज्ञान-चतुर्ज्ञानानां जीवानां प्रज्ञापना कृता । एवं छद्मस्थश्चतुर्ज्ञानी कश्चिदपि न प्राप्नोति, एकज्ञानोपयोगका ले शेषज्ञानाभावाभ्युपगमात् । न च छद्मस्थस्त्रिदर्शनी कश्चित् प्राप्नोति । एवं च पूर्व एव हेतुस्तदानीमनुपलभ्यमानत्वादित्यनैकान्तिक इति समर्थितं भवति ॥ ३७२७॥ अथासौ युगपदज्ञानदर्शनवादी आगमवाक्येन स्वपक्षसाधनमाविष्करोति आह भणितं गणु सुते "केवलिणो केवलोवयोगेणं । पढम" त्ति तेण गम्मति सतोवयोगोभयं तेसिं ॥ ३७२८ ॥ आह भणितमित्यादि । ननु श्रुतैकदेशे वचनमस्ति - "केवलिनेः केवलोपयोगेन प्रथमाः नाप्रथमा::" [ ] इति । यो येन भावेन पूर्वे तथा नासीदिदानीं च जातः स १ व्याख्याप्रज्ञप्तिसूत्रे अष्टादशशतकस्य प्रथमोद्देशके मूलपाठ एवम् - " केवलनाणी जीवे मस्से सिद्धे ये एगत्त- पुहुत्तेण पढमा नो अपढमा ” - मुद्रित पृ०७३२ । श्रीमलधारिहे वृत्तौ तु अयं पाठः एवं निर्दिष्टः - "केवली ण भंते ! केवलोवओगेण किं पढमा अपढमा ? गोयमा ! पढमा मोअपदमा” – पृ० १२०४, ३१०८ गाथाया वृत्तौ । २ अस्य लक्षणस्य इयं गाथा ब्याख्या - प्रज्ञप्तिसूत्रे ( पृ०७३२) एवं विद्यते - "इमा लक्खणगाहा - जो जेण पत्तपुव्वो भावो सो तेण अपढमभो होइ । सेसेस होइ पढमो अत्तपुब्वेसु भावेसु " ॥ वृत्तिकार श्री अभयदेवसूरिणा एषा गाथा तत्र वृत्तौ व्याख्याताऽपि । Page #165 -------------------------------------------------------------------------- ________________ वि० ६७६] बस्तुद्वारम् । ७४७ तेन भावेन प्रथम उच्यते, तस्य परिणामस्य प्रस्थापकत्वात् । स च केवलयोः ज्ञान-दर्शनयोरुपयोगः केवलोपयोग इति उभयपरिग्रहात् प्रथमप्रवृत्तेः केवलिनो युगपदुपयोगता सिद्धेति ॥३७२८॥ यद्येवं तत इदम्उवयोगग्गहणातो इध केवलणाण-दसणग्गहणं । जति तदणत्थंतरतो' हवेज्ज मुत्तम्मि को दोसो ? ॥३७२९॥ उवयोगग्गहणातो इत्यादि । उपयोगग्रहणाच्चेदुभयोर्ग्रहणं भवेत् , एवं तर्हि तयोरनन्तरत्वं प्राप्तम्-ज्ञानं च दर्शनं चैकमेव वा स्थि(ऽस्ति इ)ति ॥३७२९॥ इतर आह-भवतु, को दोषः ? दोषकुतूहलं चेद् ब्रूमःतग्गहणे किमिह फलं गणु तदणत्यंतरोवदेसत्थं । तष वत्थुविसेसत्थं सतसो मुत्ताई समयम्मि ॥३७३०॥ तग्गहणे किमिह फलं । यद्यनर्थान्तरं ज्ञानं दर्शनं च, नन्वयं सूत्रदोषःस्थाने स्थाने 'केवलज्ञानं केवलदर्शनं च' इति भेदेन किमिति भण्यते ? तस्या(स्यो)भयस्य ग्रहणे किं फलम् ? पुनरुक्तत्वादफलमेव ग्रहणं प्राप्नोति । ततोऽसौ युगपद्वादी प्रत्याह-नैव निष्फलं तयोरभिधानम्-पर्यायान्तरेण तदनन्तरोपदेशार्थत्वात् "सिद्धा. ऽकाइय-गोसंजता." [गा० ३७३१]आधुपदेशवत् । तथा च वस्तुविशेषज्ञापनावंप्रकाराणि सूत्राणि शतशः सिद्धान्ते प्रसिद्धानि । 'शतशः' इति बहुत्वाऽऽख्यापनार्थः'बहुशः' इत्यर्थः ॥३७३०॥ तानि चेादीनिसिद्धाऽकाइय-जोसंजतादिपज्जायतो स एवेगो । 'मुत्तेसु विसेसिज्जति जघेह तह सव्ववत्थूणि ॥३७३१॥ सिद्धाऽकाइय-णोसंजता० इत्यादि । भव्यत्वपर्यायविगमात् सिद्धः, स एव कायवत्त्वपर्यायविगमाद् अकायिकः, असंयतत्व-संयतत्वविगमाच्च स एव नोसंयतः इत्येक एवार्थोऽनेकेन विशेषेणापुनरुक्तेन चोद्यते सफलश्चति । तथा ज्ञान-दर्शनपर्यायाभ्यामेक एवोपयोगः आख्यायत इति को दोषः सामान्याकारपरिच्छेदाद् विशेषाकारपरिच्छेदाच्चेति ? तस्मादेकमेवेदं वस्तु ज्ञानं दर्शनं चेति ॥३७३१॥ यच्चापि त्वया अत्यन्तभेदवादिना ज्ञापकमुपदयते प्रज्ञप्ति-मज्ञापनादिषु ग्रन्थेषु अन्यत्वाऽऽख्यापकं वचनम् "केवली णं भंते ! जं समयं जाणइणो तं समय पासई" । तदपि च न, यत एव तद(द) व्याख्यात(नम् १ 'इदम्'पर्यायः 'इम'शब्दोऽपि वर्तते । Page #166 -------------------------------------------------------------------------- ________________ نان विशेषावश्यकभाष्ये [नि० ६७६भणितं पि य पण्णत्ती-पण्णवणादीसु जध जिणो समयं । जं जाणति ण वि पासति तं अणु-रतणप्पभादीणि ॥३७३२॥ इवसद्द-मनुप्पच्चयलोवा तं बेन्ति केइ छतुमत्थे । अण्णे पुण परतित्थियवत्तव्यमिणं ति जति ॥३७३३॥ भणितं पि य पण्णत्ती० इत्यादि । इवसह-मतुप्पच्चयलोवा इत्यादि । एतत् प्रहप्ति-प्रज्ञापनादिवाक्यं विशिष्टज्ञेयविषयम् , परमाणु-रत्नप्रभादिज्ञेयाधिकारात् पुरुषविशेषापेक्षं च । जिन इवातिशयवत्त्वात् 'इव'शब्दलोपं कृत्वा 'जिन(नः) छपस्थः' एवोच्यते, जिनोऽस्य शासिता विद्यत इति जिनत्वान् (नत्ववान् )छमस्थः, तस्य मन्त्र(तुप् प्रत्ययलोपात् जिन शब्द एव वाचक इति छमस्थ(स्थः) परमाण्वादीनि यत् समयं जानाति न तत् सम[य] पश्यतीति नैष दोषः । परमार्थकेवली तु युगपदेव जानाति पश्यति चेति । अन्ये पुनरस्य प्रज्ञप्तिसूत्रस्य परिहारमाहुः-'परतीर्थ(थिंकवक्तव्यमेतत् प्रसङ्गापतितम्'इति न दोषावहं हेयपक्षत्वात् ॥३७३२-३३॥ • अस्य प्रतिविधानं क्रमोपयोगवादिना सूत्र एव दय॑ते जं छतुमत्याऽधोषियपरमावधिणो विसेसितुं कमसो। [२४६-०]णिदिसति केवलि तेण तस्स छतुमत्थता णत्थि ॥३७३४॥ जं छतुमत्थाऽधोषिय० इत्यादि । यस्माच्छमस्थान अधोवधिक-परमावधीन् विशेष्य क्रमशः तत्पर्यन्ते केवलिग्रहणं करोति तद् ज्ञापयति-'इह(व)'शब्दलोपात् 'मतुप् प्रत्ययलोपाद्वा मो(औ)पचारिकः केवली न भवति, किं तर्हि ? परमार्थ केवली, ततस्तस्य छमस्थता नास्ति । कदाशङ्का-'अधोवधिक-परमावधिज्ञानिन्यतिरिक्त(कः) छमस्थो नो भविष्यति' इति, तदपि न, यत एतावेवाधिकृतौ छमस्थौ परमाणुदर्शनविचारसंबन्धात् ॥३७३४॥ १ त्यो को हे त। २ व्याख्याप्रज्ञप्तिसूत्रे अष्टादशशतकस्य अष्टमोदशके मूलसूत्रपाठ एवम-"उमत्थे णं भते । मणुस्से परमाणुपोग्गलं कि जाणति पासति उदाह न जाणति न पासति? गोयमा । भत्थेगतिर जाणति न पासति, अत्येतिए न जाणति न पासति" इत्यादिक: सविस्तरः पाठः-मु.पृ०७५५सूत्र ६४१ । ३ प्रज्ञापनासूत्रस्य त्रिंशत्तमपदे (मु०पू०५३१) रत्नप्रमादिविषयकप्रश्नोत्तरस्य मूलसूत्रपाठ एवम्-"केवली गं भंते ! इमं रयणप्पभं पुढविं भागारहि हेवहिं उवमाहिं दिलुतेहि वण्णेहि संठाणेहि पमाणेहि पडोयारेहिं जं समयं जाणति तं समयं पासति ! जं समय पासइ तं समयं जाणइ ? इत्यादिकः "एवं मोहम्मकप्पं जाव मध्यं, गेविज्जगविमाणा भणुत्तरविमाणा ईसीपन्भारं पुढवीं, परमाणुं पोग्गलं, दुपदेखियं खंध जाव मतपदेखियं संध" इतिपर्यन्तः पाठो बोध्यः । १ 'त्यों को हे। ५ ली को। ६ तो एयस्स है। 'तथा निर्दिश्यमाना कदाशाऽपि न कर्तव्या' इति भाशयः । Page #167 -------------------------------------------------------------------------- ________________ नि०.६७६] वस्तुद्वारम् । ७४९ ण य पासति अणुमण्णो छतुमत्थो मोत्तुमोधिसंपणं । तत्थ वि जो परमावधिणाणी तत्तो वे किंचूणो ॥३७३५॥ ते दो वि विसेसेतुं अण्णो छतुमत्थकेवली को सो । जो पासति परमाणु गहणमिधं जस्स होज्जाहि ॥३७३६॥ तेसिं चिय छतुमत्यादियाण मग्गिज्जते जहिं मुत्ते । केवलसंजम-संवर-बम्भातीएहि णेव्वाणं ॥३७३७॥ तिण्णि वि पडिसेधेतुं तीसु वि कालेसु केवली तत्थ । सिझिसु सिज्झति ति य सिज्झिस्सति चावि णिघिटो ॥३७३८॥ ___ण य पासति अणुमण्णो इत्यादि । ते दो वि इत्यादि । तेसि चिय छतुमत्थादियाण इत्यादि । तिण्णि वि पडिसेधेतुं इत्यादि । यतोऽवधिज्ञानिनं मुक्त्वाऽन्यच्छ(श्छ)अस्थः परमाणु(गुं) न पश्यतीति परमावधिज्ञानी तत्राधिकृतः। तं च निश्यि केवलिग्रहणं कृतमिति मुख्यस्यैव केवलिनो ग्रहणम्-'यत् समयं जानाति न तत् समयं पश्यति' इति । तौ चाधोवधिकर(क)-परमावधिज्ञानिनौ मुक्त्वा अन्य(न्यः) केवली छमस्थः को नाम स्याद् यस्य तद् ग्रहणं भवेत् ? अपि च, विशेषणान्तरात् परमार्थकेवलिग्रहणमेतत् । यस्मात् तेषां छमस्थादीनां केवलिपर्यवसानानां केवलेन संयमेन, संवरणेन, ब्रह्मचर्येण वा सिद्धिः कालत्रयविषया सूत्रे मागिता, प्रतिवचनं च सूत्रे त्रीनपि छमस्थाऽधोवधिक[प]रमावधिज्ञानिनः प्रतिषिध्य केवलिनामेवानुज्ञा 'असिध्यन् सिध्यन्ति सेत्स्यन्ति च' इति । तस्मात् परमार्थकेवल्यसौ ॥३७३५-३८॥ एवं विसेसितम्मि वि परमतमेगंतरोपयोगो त्ति । ण पुणरुभयोवयोगो परवत्तन्वन्ति का बुद्धी ? ॥३७३९॥ एवं विसेसितम्मि वि इत्यादि । यदि चैवमपि विशेषितपरिहारोऽपयु(बु)ध्यते 'यथा तार्थिकवक्तव्यमेतत्' इति । ननु तुल्ये सूत्रनिर्देशे उभयोपयोगसूत्रं परतीर्थिकवकव्यं न भवतीति कोऽत्र विशेषहेतुः ? ॥३७३९॥ ___ अपि चान्यत्]ि स्फुटतरं सूत्रमेकतरोपयोगे स्वसिद्धान्तवक्तव्याधिकारपतितं परतीथिकवक्तव्यत्वनिषेध[क]मस्ति, तस्मिन् सति कथमेवं शक्यं वक्तुमिति साहसिकत्वमाचार्यस्तेषां ख्यापयन्नाह १य को हे त। २ णु ग' हे °णू ग त । ३ "भिणं को है त । १ संवरसंजम हेत। ५ वा विणि° को हे। ६ 'समय'शब्दः पुनपुंसकलिङ्गः, अतः 'यत् समयम्' इत्यनेन 'य समयम्' इति अर्थों बोध्यः। ७ अत्र व्याख्याप्रज्ञप्तिसूत्रस्य प्रथमशतकान्तर्गतचतुर्थस्य उद्देशकस्य सविस्तरो मूलपाठः अनुसंधेयः-मु०पू०११३, सूत्र १३ । ८ अपाध्यते दुर्बुध्यतेदुईद्धिविषयः क्रियते । ९ भन्यतीर्थिक इति । Page #168 -------------------------------------------------------------------------- ________________ ७५० विशेषावश्यकभाष्ये उवयोगो एगतरो पणुवीसेतिमे सते सिणीतस्स । भणितो विगडत्थो च्चिय छठुद्दे से विसेसेतुं || ३७४०॥ उवयोगो एगत इत्यादि । इहार्थसूत्रम् ॥ ३७४०॥ एवं फुडवियडम्मि वि सुत्ते सव्वण्णुभासिते सिद्धे । किष 'तीरति परतित्थियवत्तव्वमिणं ति [ २४६ - द्वि० ]वोत्तुं जे ॥ ३७४१॥ [ नि० ६७६ एवं फुडविडम्म विइत्यादि । स्फुटमर्थतः सुबोधम्, विकटं शब्दार्थरूढमेव, न बलादक्षर कुट्टिप्राप्ति (पि) तम्, ज्ञापकानीतम्, बालिशादिगम्यं वा, विशि (श)दपदारूढमिति यावत् स्फुटविकटं सर्वज्ञभाषितं श्रुत्वा परतीर्थिक वक्तव्यग्राहोऽपनीयताम् ॥३७४१॥ अपि च सव्वत्य सुत्तमत्थि य फुड मेगतरोवयुत्तसत्ताणं । उभयोवयुत्तसत्ता सुत्ते बुत्ता ण कत्थई वि ॥ ३७४२॥ कस्स वि णाम कत्थयि काले जति होज्ज दो वि उवयोगा । उभयोवयुत्तसत्ताण सुत्तमेकं पि तो होज्जा || ३७४३॥ दुविधाणं चिंय जीवण भणितमप्पा बहुं च समयम्मि । सागारऽणगाण य ण भणियमुभयोवयुत्ताणं ॥ ३७४४॥ जति केवलीण जुगवं उपयोगो होज्ज, होज्ज तो एवं । सागारऽणगाराण य मीसाण य तिन्हमप्पबहुं || ३७४५ ।। सव्वत्थ इत्यादि । कस्स वि णाम कत्थयि इत्यादि । दुविधाणं चिय इत्यादि । जति केवलीण जुगवं इत्यादि । स्फुटार्थाः ॥३७४२-४५॥ १ इह अर्थसूत्ररूपः पाठः व्याख्याप्रज्ञप्तिसूत्रे पचविंशतितमशतकान्तर्गते षष्ठे उद्देश के एवम् - " पुलाए णं भंते । किं सागारोवउत्ते होज्जा ? अणागारोववत्ते होज्जा ? गोयमा ! सामावउत्ते वा होज्जा, अणागारोव उत्ते वा होज्जा । एवं जाव सिणाए " -- पु० पृ० ८९९ सूत्र७६७ । श्रीमलधारिहेमचन्द्रसूरिविशेषा० वृत्तौ तु भयं पाठः एवं सूचितः -- "सिणाए णं भवे ! कि सामात्रउत्ते होज्जा ? अणणा, गारोव उत्ते होज्जा ? गोयमा ! सागारोवउत्ते वि होज्जा, अण (मा) गारोवउत्ते कि होज्जा" - - मु० पृ०१२०९-१२१० । भत्र सूचितवृत्तौ एवमपि निर्देश:" इत्यनेन सूत्रेण विशिष्य नामग्राहं स्नातकस्य पृ० १२१० । २ डिणी त । ३ सुए त । ७ युतं ! केवलिनः विकटार्थः - प्रकटार्थः" इत्यादि सव्वे हे । ५ की ज़े ६ पि हे त । 」 Page #169 -------------------------------------------------------------------------- ________________ नि० ६७६] वस्तुद्वारम् । अधव मती छतुमत्थे पडुच्च सुत्तमिणमो ण केवलिणो। तं पि ण जुज्जति जं सव्वसत्तसंखाहिकारोऽयं ॥३७४६॥ __ अधव मती इत्यादि । यदि चैवं बुद्धिश्चोदकस्य 'उन्मस्थानेव सर्वान् प्रतीत्याऽल्पबहुत्ववक्तव्यमेतत् सूत्रम् , न केवलिनः प्रतीत्य' इति, तदपि न युज्यते वक्तुम् , यतः सर्वजीवसंख्याधिकारोऽनुवर्तते, तथा च गतीन्द्रिय-काय-योगादिमार्गणासु सर्वत्र संसारिप्रतिपक्षः पर्यन्ते सिद्धजीवो वर्ण्यते अगति(तिः) सिद्धः, अनीन्द्रियः सिद्धः, अकायः सिद्ध इत्यर्थः ॥३७४६॥ कातुं सिद्धग्गहणं बहुवत्तव्वयपदेस सव्वेसु । इध केवलमग्गहणं जति तो [२४७-५०]तं कारणं वच्चं ॥३७४७॥ कातं सिद्धग्गहणं इत्यादि । सर्वत्र बहुवक्तव्यपदेषु सिद्धग्रहणं कृत्वा साकारानाकारोपयोगपदे तु केवलमेकस्मिन् सिद्धग्रहणं नास्तीत्यत्र क(का)रणं वक्तव्यम् , वचनमन्तरेणाशक्यप्रतिपत्तेः ॥३७४७॥ अथ चैतदपि शङ्कापदं वचनान्तरेण निवर्त्यते, जीवाभिगमे सिद्धजीवानां विशेष्य जीवमध्योपनिपात्य(ता)स्तित्वात् अधवा विसेसितं चिय जीवाभिगमम्मि एतमप्पबहुं । दुविध ति सव्वजीवा सिद्धासिद्धातिया जत्थ ॥३७४८॥ सिद्ध सइंदिय काए जोगे वेते कसाय लेस्सा य । णाणुवयोगाहारग मासग संसरीरि चरिमे य ॥३७४९।। अधवा विसेसितं चिय । सिद्ध सइंदिय इत्यादि ॥३७४८-४९॥ अपि चान्यदपि वचनं क्रमोपयोगित्वस्यअंतोमुहुत्तमेव य कालो भणितो तधोवयोगस्स । साती अपज्जवसितो त्ति पत्थि कत्थइ विणिहिट्ठो ॥३७५०॥ अंतोमुहुत्तमेव य। युगपदुपयोगवादिनां केवलज्ञान-दर्शनयोः सादिरपर्यवसितोप(तः उप)योगकालो नास्ति, सूत्रेऽनुक्तत्वात् , सप्तमद्रव्यवत् , षष्ठास्तिकायवद् वा। १ मिणं तो नको हे त। २ जीवाजीवाभिगमसूत्रे नवम्यां प्रतिपत्तौ मूलसूत्रपाठे एवं निर्देश-"तत्थ जे ते एवमाहंसु-दुविहा सव्वजीवा पण्णत्ता, ते एवमाहंसु-तं जहा-सिद्धा य असिद्धा य" इत्यादि-मु०पृ०९३६-१४४, सूत्र २४१-२४९ । ३ अस्यां मूलगाथायां यानि 'सिद्ध-सइन्द्रिय-काय इत्यादीनि त्रयोदश पदानि निर्दिष्टानि, तानि सर्वाणि जीवाजीवाभिगमसत्रे नवम्यां प्रतिपत्तौ सूत्र २४४-२५९, पृ० १३६-११४ पर्यन्ते मूलपाठे गाथानिर्दिष्टक्रमेण सुचितानि निरूपितानि .. ४.. ए त । ५ °भासा य सरीर चत। ६ सरीर चकोहे।... Page #170 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [नि० ६७६पश्चात् क्रमोपयोगवादिना अन्तर्मुहूर्तोपयोगकालः । स च सूत्रेऽभिहित इति विपक्षः ॥३७५०॥ जध सिद्धातीयाणं भणितं सातीअपज्जवसितत्तं । तध जति उवयोगाणं हवेज्ज तो होज्ज ते जुगवं ॥३७५१॥ जध सिद्धातीयाणं । गतार्था । ३७५१॥ कस्स चे गाणुमतमिणं जिणस्स जति होज्ज' दो वि उवयोगा। गणं ण होन्ति जुगवं जतो णिसिद्धा सुते बहुसो ॥३७५२॥ कस्स च णाणुमतमिणं । यदस्ति भगवतस्तद् अवश्यं सुत्रेऽभिधीयते केवल. ज्ञान-दर्शनवत् । अतो युगपद् ज्ञान-दर्शनोपयोगो भगवतो नास्ति. सूत्रानुक्तत्वात् , बहुशश्च सूत्रेषु प्रतिषिद्धत्वात् हसित-कण्डूयितादिवत् ॥३७५२॥ ण वि अभिणिवेसबुद्धी अम्हं एगंतरोवयोगम्मि । तध वि भणिमो ण तीरति जं जिणमतमण्णधा कातुं ॥३७५३॥ ण वि अभिणिवेसबुद्धी । नास्माकमयमभिनिवेश एकान्त[रोपयोगं] स्थापयितुम् , किन्तु परानुवृत्या यद्यपि च युगपदुपयोगं जिनस्य ब्रूयात् तथाऽप्यशक्योऽयमर्थ इति तदभिमुखा बुद्धिन्ने बाध्येत । न हि जिनमतमन्यथाऽस्मादृशैः शक्य कर्तुम् , प्रतिविशिष्टतरैरन्यैः परिगृहीतत्वात् । अस्मद्विधखद्योतकैर्जिनमतमनमिभवनीयम्, सर्वार्थप्रकाशकत्वात् , सूर्यवत् ॥३७५३॥ जति णण्णोण्णावरणं णाकारणता कधं तदावरणं । एगंतरोवयोगे जिणस्स तं भण्णति सभावो ॥३७५४॥ जति णण्णोण्णावरणं । एवं सर्वोपपत्तीनिराकृता विज्ञाय पृच्छति-अन्योन्यावरणं तावत् केवलज्ञान-दर्शनयोः नास्ति, विशुद्धिस्वभावत्वात् , प्रदीपद्वयवत् । न चाऽकारणमावरणं दृष्टम् , चैतन्यस्यै(स्ये)व सर्वात्मना ॥३७५४॥ दृष्टश्चायमेकान्तरोपयोगो भवद्भिरुपवर्ण्यमानः स किमर्थमिति ! उच्यतेपरिणामियभावातो जीवत्तं पिव समाव एवाऽयं । [२४७-द्वि०] एगंतरोवयोगो जीवाणमणण्णहेतु त्ति ॥३७५५॥ परिणामियभावातो इत्यादि । सर्वजीवानामेकान्तरोपयोगः, स्वाभाविकपारिणामिकभाक्त्वात् , जीवत्ववत् ॥३७५५।। को है। २ दो वि होज्ज त। ३ अयं पाठोऽशुद्धः । अत्र अर्थसंगतये इमे पाम संभाबन्द-अदिन(न:-अस्माकम्) । बुद्धिरत्र । अथवा बुद्धिन बाध्येत इति प्रश्नवाक्यम् । Page #171 -------------------------------------------------------------------------- ________________ नि०.६७६] - वस्तुद्वारम् । છેલ एवं ज्ञान दर्शनविचारानन्तरं प्रसङ्गमपहाय प्रकृतमेवोच्यते । यदुक्तम् 'इथं बोन्दि चरत्ताणं तत्थ गंतूण सिज्झति' [ गा० ३७७९] ति । तद् मृष्यन्नाह - गंतूण सिज्झति त्तिय भणिते सुतम्मि कधमकम्मस्स । आगमणं ति भणति सकम्मगमणे व को हेतू || ३७५६ ॥ गंतून सिज्झति त्तिय इत्यादि । शे (शै) लेश्यनन्तरं सर्वकर्मक्षयं कृत्वा शरीरपरित्यागात् तत्रैव निष्क्रियोऽवतिष्ठताम् अकर्मत्वात्, तदाकाशदेशवत् । तस्मान्न कर्मक्षयं कृत्वा सिध्यति, किं तर्हि ? सकर्मैव तत्र लोकान्ते यात्वा कर्मक्षयं कृत्वा सेत्स्यतीत्यभिप्रायः । आचार्य आह-सकर्मणोऽपि तस्य गमनं नैव प्राप्नोति, अविद्यमानगमनकारणत्वात्,' सिद्धस्येव । कदाचित् भूयात् कर्मैव तस्य गमनकारणमस्तीत्यसिद्धत्वं हेतोः, तच्च न ॥३७५६ ॥ यतः कम्मं पोग्गलमइयं णिज्जीवं तस्स णयणसामत्थे । को हेतू पडवण्णो जति वि सभावो इध स एव ॥ ३७५७॥ कम्मं पोग्गलमयं । न जीवं कर्म कचिन्नेष्यति, अचेतनत्वात्, पाषाणवत् । अथाऽचेतनस्यापि तस्य कर्मणो नयनसामर्थ्य प्रतिपद्यते भवता 'स्वभावः' इति, इहापि चेतनस्य जीवस्य स्वयं गमने स्वभाव एव हेतुर्भविष्यति कर्मवदिति । यदि चेयमाशङ्का - निष्क्रियोऽसौ जीवः, अरूपत्वात्, आकाशवत् ॥३७५७॥ तन्निवर्त्तनार्थम् उच्यते— सक्किरियं किमरूवं भणति भुवि चेतणं व क्रिमरुवं । ज से विसेसधम्मो चेतण्णं तध मता किरिया || ३७५८ ॥ सक्किरियं किमरूवं इत्यादि । एवं तर्ह्यनयोपपत्या अरूपत्वादाकाशवत् अचेतनत्वमपि विरुद्धधर्मः स्यात् - अचेतनो जीवः, अरूपत्वात्, आकाश-धर्माधर्मादिवत् । ततः स्वजीवत्वहानिरेवेति विशेषधर्मस्तस्य स्वाभाविकश्चेतकत्वं नाम विनोपपच्या प्रतिपन्नं तथा विनोपपया स्वाभाविकमेव सक्रियत्वं प्रतिपत्तव्यम् । न हि स्वभावः पर्यनुयो कुं शक्यः । हे जीव ! किं चेतनस्त्वम् ! हे आकाश ! किम् अमूर्त्तत्वम् (स्त्वम्) किञ्च, असर्वगतः ? इत्यादि । अग्निर्वा किमुष्णः इति सर्वत्र तुल्योपालम्भत्वात् । अथ १ ' अत्र प्रस्तावात् समायातं ज्ञान दर्शन विचाररूपम् अनन्तरं प्रसङ्गम् भपहाय प्रस्तुतमेष उच्यते इति भाव: । २ 'तस्य गमनकारण कर्मैव अस्ति' इति भूयात् इति भन्वयः । ३ व को हे त । ४ सुविचे ० त । Page #172 -------------------------------------------------------------------------- ________________ ७४, विशेषावश्यकभाष्ये [नि० ६७६ केनचिदुपपत्तिरुच्यते-'अग्नेरूद्धज्वलनम् वायोश्च तिर्यपवनम् अणु-मनसोस्वा (स्त्वाद्य) कर्मेभ्य(त्य)दृष्टकारिका(ता)नि" [वैशेषिकसू०पा०२सू०१४] इति । अत्रापि. अदृष्टस्य कुत इदं सामर्थ्य येनैतानि करोति ? अथ ततोऽन्यत् कारणम् , तत्राप्येवमेवेत्यनवस्था । अवश्यं च पर्यन्ते स्वभाव एव शरणं नान्यत् किञ्चिदिति वरमयमेव अभ्युपगन्तुम् किमुत्तरोत्तरक्लेशेन ? इति सर्वत्र तुल्योपालम्भता ॥३७५८॥ __ अत इयं गाथा - जं चेह जेण किरिया कारणमन्भुवगतं तहि वे सो। तुल्लोवालंभो चिय जति ण सभावो सरणमेको ॥३७५९।। जं चेह जेण इत्यादिर्गतार्था ॥३७५९॥ __ अपि च तस्य निष्क्रियस्यापि गमनकारणानि बहून्युच्यन्तेअवि अ असंगत्तणतो बन्धच्छेदपरिणामभावातो। पुचप्पयोगतो विय तस्स गती तत्थ दिहंता ॥३७६०॥ लाउअ एरण्डफले अग्गी धूमे उसू धणुविमुक्के । गतिपुचपयोगेणं एवं सिद्धाण वि गती तु ॥३७६१॥ जप मिल्लेवाऽवगमादलार्बुणोऽवस्समेव गइभावो । उद्धं च णियमतो णण्णधा, ण वा जलतलादुद्धं ॥३७६२॥ - अवि अ असंगत्तणतो। लाउअ एरण्डफले । जध मिल्लेवाऽवगमा० इत्यादि । कर्मविमुक्तौः जीवो ऊर्ध्वमेव नियमाद् गमिष्यति न च लोकान्तपरतः, असंगतत्वात् , अष्टमृत्तिकालेपलिताधोनिमग्नक्रियापनौतमृत्तिकालेपजलतलमर्यादोर्ध्वगा. मितथाविधालावुवत् ॥३७६०-६२॥ तध कम्मलेवविगमे गतिभावोऽ[२४८-प्र०]वस्समेव सिद्धस्स । उद्धं च णियमतो णऽण्णधा, ण वा लोगपरतो ति ॥३७६३॥ तध कम्मलेव० इत्यादिर्गतार्था ॥३७६३॥ एरंडातिफलं जघ बन्धच्छेदेरितं दुतं जाति । तघ कम्मबंधछेदेण ईरितो जाति सिद्धो वि ॥३७६४॥ एरंडातिफलं। कर्मबन्धनच्छेदानन्तरम् ऊर्ध्व सिद्धो गमिष्यति, छिन्नबन्धनत्वात् , एरण्डादितद्विधफलपत् ॥३७६४॥ १ वैशेषिकसूत्रपाठे तु 'मनसो चाद्यम्' इति पाठः । २ वेह को हे। ३ एसो हे, ऽपेसो को। १ जन हेत। ५ च्चिय हे त । ६ भयं शब्दः बकारयुक्तोऽपि उपलभ्यते । पणच्छेयणेरि को हे त। Page #173 -------------------------------------------------------------------------- ________________ नि० ६७७] वस्तुद्वारम् । ७५५ उद्धगतीपरिणामो अध जलणस्स जध वेह धृमस्स। उद्धंगतिपरिणामो सभावतो तध विमुक्कस्स ॥३७६५॥ जध ते सलाभकाले चेव तथा गतिसभावतामेन्ति । परिणमति तग्गतिं वा लेवावगमे जघा लावू ॥३७६६॥ तध तग्गतिपरिणामं परिणमति सरूवलाभ एवेह । सिद्धो सिद्धत्तं पिव सकम्मपरिणामणिरवेक्खं ॥३७६७॥ उद्धगतीपरिणामो इत्यादि । जध ते सलाभकाले इत्यादि । तध तग्गतिपरिणाम इत्यादि । यथा तौ अग्गी ग्नि)धूमौ स्वात्मलाभकाल एवोर्ध्वगतिपरिणामभावमुपयातः, यथा च लिया(लेपा)पगमानन्तरं तथो;दिगतिपरिणाममापद्यतेऽलावु, तथा सिद्धोऽपि स्वात्मलाभकाल एवोर्ध्वगतिपरिणाम(मं) स्वाभाविकं प्रतिपद्यतेअलाबुबुद्धया (बद् वा) स्वकर्मलेपापगमानन्तरं स्वाभाविकत्वं प्राप्नोनि । ऊर्ध्वगतिपरिणाम एव सिद्धः, स्वाभाविकपरिणामत्वात् , अग्नि-धूमवत् ॥३७६५-६७॥ . जध धणु-पुरिसपयत्तेरितेमुणो भिण्णदेसगमणं तु । गतिकारणविगमम्मि वि सिद्धं पुचप्पयोगातो ॥३७६८॥ बन्धच्छेतणकिरियाविरमे वि तथा विमुच्चमाणस्स । तस्साऽऽलोगंतातो गमणं पुचप्पयोगातो ॥३७६९॥ जध धणु-पुरिसपयत्तेरितेसुणो इत्यादि । बंधणच्छेतण० इत्यादि । कर्मबन्धच्छेदनक्रियाविरामेऽपि सिद्धस्याऽऽलोकान्ताद् देशान्तरगमनं भविष्यति, पूर्वप्रयुक्ततक्रियत्वात् , धनुष्-पुरुषप्रयत्नेरितइषुवत्-धनुश्च पुरुषप्रयत्नश्च धनुष्पुरुषप्रयत्नौ ताभ्यामीरितः क्षिप्तः, स चासाविषुश्च ॥३७६८-६९॥ जध वा कुलालचक्कं किरियाहेतुविरमे वि सकिरियं । पुन्बप्पयोगतो च्चिय तह किरिया मुच्चमाणस्स ।।३७७०॥ णालाबुकादिसाधम्ममत्थि सिद्धस्स मुत्तिमत्तातो। [२४८-द्वि०]तण्णो तम्गतिपरिणामदेससाधम्मतो तेसिं ॥३७७१॥ जध वा कुलालचक्कं इत्यादि । क्रियाहेतुर्मविगमेऽपि सिद्धस्य गतिपरिणामस्तत्कृत एव भविष्यति, पूर्वप्रयुक्तत्वात् कुलालचक्रस्येव दण्डादिविगमे । णालाबुकादि १ उड्डंग त । २ उड्ढे को हे त । ३ °बु जे, बुं हे त । ४ विरम जे । ५ तत्थ जे। Page #174 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये। [नि० ६७७साधम्ममत्थि। एवं तीलाब्वेरण्डफलाग्निधूमशरचक्रादिदृष्टान्तसाधर्म्यात् तद्गतिपरिणामवद् मूर्तत्वमपि सिद्धस्य सर्वसाधा(त्) प्राप्नोतीति इष्टविघातकृद् विरुद्धः, तच्च न, सर्वप्रवादिनामात्मपदार्थस्य जीवस्यामूर्तत्वसिद्धेरभ्युपगमविरोधात् । विरुद्धो ह्यसति बाधने चोद्यते, इह चाभ्युपगमेन बाधाऽस्तीति न विरुद्धः । अपि च, देशसाधादेव दृष्टान्तो भवति, अन्यथा सर्वसाधम्ये ‘स एव सः' इति द्वितीयवस्त्वभावात् दृष्टान्ताभाव एव ॥३७७०-७१॥ अत इयं गाथाजति व ण देसोवणयो दिढतो तो ण सव्वधा 'जुत्तो। जं णत्थि वत्थुणो वत्थुणा जए सव्वसाधम्मं ॥३७७२॥ जति व ण देसोवणयो। गतार्था ॥३७७२॥ उड्ढगतिहेतुतो चिय णाधो-तिरियगमणं ण वाऽचलता । सविसेसपच्चयाभावतो य सव्वण्णुमततो य ॥३७७३॥ उड्ढगतिहेतुतो च्चिय । एवं सिद्धः सन्न अधोगमिष्यति, न चा(च) तिर्यक्, न चातत्र(चात्र) स्थापवा(स्थायिता) वलि(भवि)ष्यति, ऊर्ध्वगतित्वात्, पूर्वप्रयुक्तानुपरतसंस्कारत्वात्, अग्न्यादिचक्रादिवत् । अथवा एवमेव गमनं सिद्धस्य सत्यम् , सर्वज्ञार्हत्प्रोक्तत्वात् , उत्पाद-व्यय-ध्रौव्यस्वभावाङ्गुलिद्रव्यवत् अग्न्यौष्ण्यवद् वा ॥३७७३॥ गतिमत्ततो विणासी केसी गच्चागतीय मणुओ व्व। होतु गतिपज्जयातो णासी ण तु सव्वधाऽणु च ॥३७७४॥ गतिमत्ततो विणासी इत्यादि । विनासी(शी) सिद्धः, गतिमत्त्वात् , मनुष्यवत् । तथा क्लेशी गत्यागमवांश्च, गतिमत्त्वात् , मनुष्यवत् । अत्रोच्यते, अविनाशी-नित्यत्वात्-परमाणुर्गतिमान् दृष्ट इत्यनैकान्तिकः ॥३७७४॥ केसणिमित्तं कम्मं ण गती तदभावतो तो कत्तो। अध गतिरेव णिमित्तं किमजीवाणं तओ णत्थि ॥३७७५॥ केसणिमित्त कम्म ण गती इत्यादि । न हि गतिः क्लेशकारणम् , किं तर्हि ? कर्माणि, तानि च तस्यापगमा(ता)नीति न क्लेशवान् । अथ गतिरपि क्लेश एवेति, ततोऽनैकान्तिकः । अजीवाः पुद्गलाः गतिमन्तो दृष्टाः, न च ते क्लेशिन इत्यनैकान्तिकः ॥३७७५॥ अथेयमाशङ्का१ सिद्धो हे त । २ गमीय को हे, गच्छागमी य त । ३ होइ को हे त। Page #175 -------------------------------------------------------------------------- ________________ नि० ६७९] - वस्तुद्वारम् । केसो त्ति जीवधम्मो होज्ज मती होतु कधमजीवस्स । किष वा भवत्थधम्मो होतु भवातो विमुक्कस्स ॥३७७६॥ केसो ति जीवधम्मो । क्लेशो नाम दुःखम् , स जीवधर्मः कथमजीवेषु व्यपदिश्यते ? संभवे व्यपदिश्यते-"संभवे व्यभिचारे च विशेषणं विशेष्यते" [ ] । नन्वेवमेव जीवाः केचित् क्लेशिनः, केचिदक्लेशा इति द्वितयसम्भवे संसारिधर्मः क्लेशित्वं कथं सिद्धेषु संसारित्वं (त्व)विगमाद् भविष्यतीति ! ॥३७७६॥ जं गतिमतो विघातोऽवस्सं तकारणं च जदवस्सं । विहतस्सावत्थाणं जतो य गमणं ततो पुच्छा ॥३७७७॥ जं गतिमतो विधातो इत्यादि । गतिमान् सिद्धमेतत् , तस्य गतिमतोऽवश्यं विघातेन भवितव्यम् , विघातस्य च कारणेन भवितव्यम् , विहतश्च स्थितिपरिणामः क्वाऽवतिष्ठते ! कस्माच्च स्थानात् तस्य गमनम् इति ? एतदवश्यं वक्तव्यमिति प्रश्नगाथा ॥३७७७|| कहिं पडिहता सिद्धा कहिं सिद्धा पइद्विता । कहि 'बोदि चइत्ताणं कत्थ गंतूण सिज्झति ? ॥६७८॥३७७८॥ कहिं पडिहता सिद्धा ? इत्यादि ॥३७७८॥ अस्य प्रश्नस्य व्याकरणगाथाअलोए पडिहता सिद्धा लोगग्गे य पतिहिता । इधं बोन्दि चइताणं तत्थ गंतूण सि[२४९-५०]ज्झति ॥६७९॥३७७९॥ अलोए पडिहता सिद्धा इत्यादि । इधं बोन्दि चइत्ताणं । बोन्दिः शरीरम् , तत् त्यत्क्वा लोकान्तं गत्वा सिध्यतीति अनेकक्रियाकलापः कथमेकसमये युक्तः ! पूर्वकालोत्तरकालक्रियाविषयश्च कथं 'क्त्वा'प्रत्ययः ॥३७७९॥ उपपत्तिगाथाजमिहं बोन्दिच्चाओ. तदेव सिद्धत्तणं ति जं वेहे । तस्साधणं ति तो पुव्वभावणयको इधं सिद्धी ॥३७८०॥ जमिहं बोन्दिच्चाओ इत्यादि । इह मनुष्यक्षेत्रे बोन्दित्यागः-शरीरत्यागःतदेव च तत्समयमेव सिद्धत्वम् यद्वा तस्य सिद्धत्वस्य साधनं सम्यग्दर्शनप्रतिपत्यादि शैलेशीपर्यवसानं तदिहैव मनुष्यक्षेत्रे, तस्मात् पूर्वभावप्रज्ञ(ज्ञा)पनीयनयाभि १ बुदि म। २ त प्रतौ 'भाष्यम्' इति निर्दिश्य गाथायाः प्रारम्भः । ३ च को हे त। ४ चेह को, चेहं हे त। Page #176 -------------------------------------------------------------------------- ________________ ७५८ विशेषावश्यकभाष्ये [नि० ६७९प्रायव्यवहारिकादिहैव सिद्धिः । यत् पुनरिदमुक्तम् 'तत्थ गंतूण सिज्झति'[गा० ३७७९]त्ति । तं (तत्) निश्चयनयाभिप्रायात् प्रत्युत्पन्नविषयत्वात् ॥३७८०॥ तत्रोपपत्तिःजेण तु ण बोन्दिकाले सिद्धो चायसमए य जंगमणं । पच्चुप्पण्णणयमतं सिज्झति गंतूण तेणेह ॥३७८१॥ जेण तु ण बोन्दिकाले इत्यादि । यस्मात् सशरीरकाले सिद्धो न भवति, सकर्मत्वात् । शरीरत्यागसमये च पूर्वप्रयोगात्, बन्धच्छेदात् तथागतिपरिणामाच्च गमनमेव संवृत्तम् । तेनैव च समयेन लोकान्तप्राप्तिः, शरीरत्यागः, सिद्धत्वपर्यायसम्मूतिरित्यतस्तत्र लोकान्ते गत्वा सिध्यतीति निश्चयनयवचनम् ॥३७८१॥ किं सिद्धालयपरतो ण गती धम्मत्थिकायविरहातो। सो गतिउवग्गहकरो लोगम्मि जमत्थि णालोए ॥३७८२॥ लोगस्सऽस्थि विवक्खो सुद्धत्तणतो घेडस्स अघडो व्व । स घडाती चेअ मती ण णिसेधातो तदणुरूवो ॥३७८३॥ तम्हा धम्माधम्मा लोगपरिच्छेदकारिणो जुत्ता। इधराऽऽगासे तुल्ले लोगाऽलोगो त्ति को भेतो ? ॥३७८४॥ कि सिद्धालयपरतो ण गती धम्मत्थिकायविरहातो इत्यादि । गणधरवक्तव्यतायां यथोपयोगं सर्वा एव गाथा व्याख्याता इति नेह व्याख्यायन्ते यावत् सिद्धनमस्कारोपसंहारः। सर्वोऽप्ययं गतार्थो ग्रन्थः इति ॥३७८२-३७८४॥ लोगविभागाभावे पडिघाताभावतोऽणवत्थातो । संववहाराभावो संबंधाभावतो होज्ज ॥३७८५॥ णिरणुग्गहत्तणातो ग गती परतो जलाति व असस्स । जो गमणाणुग्गहिता सो धम्मो लोगपरिमाणो ॥३७८६॥ १ अस्याः [३७८१] गाथाया अनन्तरं या इमा 'किं सिद्धालय.' [गा० ३७८२] इत्यतः 'भवतो सिद्धो' [गा. ३७९८] पर्यन्ताः सप्तदश गाथाः त प्रतौ न विद्यन्ते तथा हे मुद्रितपुस्तकेऽपि न विद्यन्ते । एतद्विषये मलव्हे. सूचितं यत् "सप्तदश गाथाः' पूर्व षष्ठगणधरे लिखिता व्याख्याताश्चेति नेह लिख्यन्ते" पृ. १२१९ । प्रस्तुतायाम् अस्या ३७८२ गाथाया वृत्तौ तु वृत्तिकारेण सूचितं यद् अस्या ३७८९ गाथातः अनन्तरम् 'सिद्धाण नमोक्कारो' [गा० ३८९५] पर्यन्ताः शताधिकत्रयोदशगाथा गणधरवक्तव्यतायां व्याख्याता इति नेह व्याख्या. यन्ते । २ घडो व अघडस्म । को। ३ षष्ठादिगणधरवकन्यतायाम् पृ० ४०८ गा० २३०५तः भारभ्य ज्ञातव्यम् । १ परतो न गती ज° को। Page #177 -------------------------------------------------------------------------- ________________ नि० ६७९ ] ७५९ अत्थि परिमाणकारी लोगस्स पमेयभावतोऽवस्सं । णाणं पिच णेयस्सा [२४९-द्वि०]लोगस्थित्ते य सोऽवस्सं ॥३७८७।। पडणं पसत्तमेवं थाणातो तं च णो जतो छट्ठी। इध कत्तिसाधणेयं कत्तरणत्यंतरं थाणं ॥३७८८॥ णमणिच्चत्तणतो वा थाणविणासपडणं ण जुत्तं से । नध कम्माभावातो पुण' किरियाऽभावतो यावि ॥३७८९॥ णिच्चत्थाणातो वा वोमातीण पडणं पसज्जेज्ज । अध ण मतमणेगंतो थाणातोऽवस्स पडणं ति ॥३७९०॥ कतकातिमत्तणातो मोक्खो णिच्चो ण होति कुम्भो व्व । णो पद्धंसाभावो भुवि तद्धम्मा वि जं णिच्चो ॥३७९१॥ अणुदाहरणमभावो एसो ति मती ण तं जतो णियतो । कुंभविणासविसिट्ठो भावो च्चिय पोग्गलमयो सो ॥३७९२॥ किं वेगंतेण कतं पोग्गलमेतविलयम्मि जीवस्स । किं णिव्वत्तितमधियं णभसो घडमेत्तविलयम्मि ॥३७९३॥ सोऽणवराधो व्व णरो ण बज्झते बन्धकारणाभावा । जोगो य बन्धहेतू ण य सो तस्सासरीरो" ति ॥३७९४॥ ण पुणो तस्स पसूती बीयाभावा[२५०-५०]दिहंकुरस्सेव । बीयं च तीय कम्मं ण य तस्स तयं ततो णिच्चो ॥३७९५॥ दव्यामुत्तत्तणतो णभं व णिच्चो मतो स दव्यतया । णणु विभुतातिपसंगो एवं सति णाणुमाणातो ॥३७९६॥ को का णिच्चग्गाहो सव्वं च्चिय विभवभंगथितिमतियं । पज्जायंतरमेत्तप्पणा हि णिच्चादिववदेसो ॥३७९७॥ भवतो सिद्धो त्ति मती तेणादिमसिद्धसंभवो जुत्तो। कालाऽणादित्तणतो आतिसरीरं व तदजुत्तं ॥३७९८॥ तत्थीसिप्पन्भारोवलक्खितं मणुअलोअपरिमाणं । लोअग्गणभोभागो सिद्धिक्खेत्तं जिणक्खातं ॥३७९९॥ १°ग किया को। २'रीरि को। ३ भवणभंगठिति. को। ४३७९७ गाथातः पूर्व को मुद्रितपुस्तके (पृ० ८८७) इयमधिका गाथा दृश्यते-णाणा जीवा कुंभादयो ग्व भुवि लक्खणादिमेदाओ। सुहदुक्खबंधमोक्खाऽभावो य जतो तदेगत्ते ॥३८१७॥ ५ अत्थीसिप० को अच्छीसीप० त। Page #178 -------------------------------------------------------------------------- ________________ ७६० विशेषावश्यकभाष्ये [नि० -६७९ ईसीपब्भाराए सीताए जोअणम्मि लोगंतो । बारसहिं जोअणेहिं सिद्धी सव्वट्ठसिद्धातो ॥३८००। णिम्मलदगरयवण्णा तुसारगोक्खीरहारसरिवण्णा । उत्ताणयछत्तयसंठिता तु भणिता जिणवरेहिं ॥३८०१।। एका जोयणकोडी बातालीसं भवे सतसहस्सा। तीसं चेव सहस्सा[२५०-द्वि०]दो चेव सता अउणपण्णा ॥३८०२॥ गाउतषणसहस्सं सत्तेव सता हवंति छावहा । एक्कत्तीसं अंगुल अद्धंगुलमेव पंरिधीयं ॥३८०३॥ बहुदेसमज्झमाए अटेव तु जोयणाई बाहल्लं । चरिमंतेसु अ तणुई अंगुलंसखेज्जती भागं ॥३८०४।। गंतूण जोयणं जोयणं तु परिहाति अंगुलपुधत्तं । तीसे वि य पेरंता मच्छियपत्ता तु तणुअतरी ॥३८०५॥ ईसीपब्भाराए उवरि खलु जोयणेस्स जो कोसो। कोसस्स" छहभाए सिद्धाणोगाहणा भणिता ॥३८०६॥ तिणि सता तेतीसा धणुत्तिभाओ य कोसछन्भाओ"। "जो परमोगाहो अंतो ते कोसस्स छन्माए ॥३८०७॥ उत्ताणओ" व पासल्लिो व ठितगो व सण्णिसण्णो वा । जो जध करेति कालं सो तघ उववज्जते सिद्धो ॥३८०८॥ इधभवभिण्णागारो कम्मवसातो भवंतरे होति । ण य त सिद्धस्स जतो तम्मैि वि तो सो तदागारो ॥३८०९"। दीई वा [२५१-०]हुस्सं वाजं चरिमभवे हवेज संठाणं । तत्तो तिभागहीणा सिद्धाणोगाहणा भणिता ॥३८१०॥ १ ३८०० गाथातः ३८१४ गाथाः नियुक्तिगाथा इति त प्रतौ निर्देशः । हे मुद्रितपुस्तके (पृ० १२२०) एताः गाथाः “पञ्चदश प्रायो नियुक्तिगाथाः सुगमाः, मूलावश्यकटीकातच बोद्धव्याः" इति निर्देशः । २ स्साई दी हाम। ३ ण्णासा को। स्से को हा। ५ °रिहरियं को । ६ लऽसखिदी हाल संखिम। ते म।। सोआए हा।९ मि दी हा।1. य छन्माको हाम दो। ११ ए म । १२ को हा मदी। १३ ण्या-जेत। १४ अहवा निसण्णओ चेव को हा मदी। १५ तभी तो हा। १६ अस्या ३८.९ गाथाया अनन्तरम् एषा अधिका गाथा-जं संठाणं तु इहं भवं चयंतस्स चरमसमयम्मि। भासी भ पएसघणं, ते संठाणं तर्हि तस्स ॥ हा म दी । १७ ह को हा दी हूँ म। Page #179 -------------------------------------------------------------------------- ________________ ७६१. नि. ६७९] वस्तुद्वारम् । तिणि सता तेत्तीसा धणुत्तिभागो य होति बोद्धव्यो। एसा खलु सिद्धाणं उक्कोसोगाहणा भणिता ॥३८११॥ चत्तारि य रतणीओ रतणितिभागूणिया य बोद्धव्वा । एसा खलु सिद्धाणं मज्झिम ओगाहणा भणिया ॥३८१२॥ एगा य होति रतणी साधीया अंगुलाई अटेवे । एसा खलु सिद्धाणं जहण्ण ओगाहणा भणिता ॥३८१३॥ ओगाहणाए सिद्धा भवत्तिभारो(गे)ण होन्ति परिहीणा । संहाणम णित्थंत्थं जरामरणविप्पमुक्काणं ॥३८१४॥ देहतिभागो मुसिरं तप्पूरणतो 'तिभागहीणो त्ति । सो जोगणिरोधों चिय जातो सिद्धो वि तदवत्थो ॥३८१५॥ संघारसंभवातो पदेसमेत्तम्मि किं ण संठाति। सामत्थाभावातो सकम्मतातो सभावातो ॥३८१६।। सिद्धो वि देहरहितो सपयत्ताभावतो ण संहरति । [२५१-द्वि०]अपयत्तस्स किध गती गणु भणिताऽसंगतादीहि ॥३८१७॥ जेहा उ पंचधैणुसततणुस्स मज्झा य सत्तहत्थस्स । देहतिभागविहीणा जहणिया जा विहत्थस्स ॥३८१८॥ किष मरुदेवीमाणं णाभीतो जेण किंचिदृणा सा । तो किर पंचसत च्चिय अधवा संकोयतो सिद्धा ॥३८१९॥ सत्तूसितेसु सिद्धी जहण्णतो कधमिहं बिहत्थेसु । सा किर तित्थकरेसू" सेसाणं सिज्झमाणाणं ॥३८२०॥ ते पुण होज्ज विहत्था कुम्मापुत्तादयो जहण्णेणं । अण्णे संवट्टितसत्तहत्थसिद्धस्स हीण त्ति ॥३८२१॥ बाहुल्लतो य (त्तम्मि सत्त पंच य जहण्णमुक्कोसं । इधरा हीणब्भहिय" होज्जंगुल-धणुपुधत्तेहिं ॥३८२२॥ अच्छेरगादि किंचि वि सामण्णसुते ण देसितं सव्वं । होज्ज व अणिबद्धं चिय पंचर्सतादेसवयणं व ॥३८२३॥ १ अठेव य भंगुलाई साहीआ हा म दी। २ °णाय म । ३°त्ति भागेण को दीहा मा ४ णित्तत्थं जे।५ °त्ति हे। ६ ति त। ७ °रोहे को हे। ८ °हार को हे।९. "चसयधणुतणु को, चसयषणुस्स म हे। १० हत्तिभागहीं को हे त । ११°सुत। १२ कुमार जे। १३ बाहल्लाभोजे । बाहल्लाउ त। १४ सुत्तं पि जे । १५°तियं जे। १६ चमताजे। Page #180 -------------------------------------------------------------------------- ________________ ७६२ विशेषावश्यकभाष्ये [नि० ६८२मुसिरपडिपूरणातो पुव्वागारं ण वा ववस्थातो । संठाणमणित्थंथं जं भणितं अणियतागारं ॥३८२४॥ एत्तो च्चिय पडिसि सिद्धाति[२५२-५०]गुणेसु दीहताकारं । जमणिस्थ स्थं पुवाकार वेक्खाय णाभावो ॥३८२५॥ णामुत्तस्सागारो विण्णाणस्से व ण कुंभणभसो व्व । दिवो परिमाणवतो णेयागारं च विण्णाणं ॥३८२६॥ जीवाणणं 4 जतो देहागारो य सो तहा तं पि । परिमितवत्थुत्तणतो मुत्तं कुंभोवेमागारं ॥३८२७॥ जत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अण्णोण्णसमोगाढा पुट्ठा सब्वे ये लोगते ॥६८०॥३८२८॥ फुसति अणंते सिद्धे सव्वपदे मे हि णियमसो सिद्धो। ते वि असंखेजगुणा जे" पुट्ठा सव्वफासेहिं ॥६८१॥३८२९॥ ण जरामरणविमुक्का जीवत्तणतो मती मणुस्सो व्व । ण हि जीवणविरहातो ण जीवणं कम्मविरहातो ॥३८३०॥ वयसो हाणीह जरा पाणच्चाओ य मरणमातिहा । सति देहम्मि तदुभयं तदभावे तण्ण खस्सेव ॥३८३१॥ एक्कक्खेत्तेऽणंता पतेसपरिवइढिहाणितो तत्तो । होन्ति असंखेज्जगुणाऽसंखपदेसो जमवगाहो ॥३८३२॥ एक्कक्खेत्तेऽणं[२५२-द्वि०]ता किध माता मुत्तिविरहितत्तातो । णेयम्मि व णाणाई दिही उपओगरूवम्मि ॥३८३३॥ मुत्तिमतामवि य समाणदेसता दीसते पतीवाणं । गम्मति परमाणूण य मुत्तिविमुत्तेसु का संका ? ॥३८३४॥" असरीरा जीवघणा उवयुत्ता दंसणे य णाणे य । सागारमणागारं लक्खण"मेत्तं तु सिद्धाणं ॥६८२॥३८३५॥ १ गारऽनहा व कोहे त । २ गित्तत्थं जे । ३ हयाईणं को हे त । ५ णिच्चत्थं जे । ५ स्मैव ण हे । ६ "रिणामव को हे त। ७ च को हे। ८ जु० को हे त। ९ °भो व्व सागा को त भो व सागा है। १० वि को हे त। ११ सव्वओ म। १२ देसपएसेहिं जे पुवा को हे त हाम दी। १३ माइट को हे मातिटुं त। १४ हीमो वेग को हे त । १५ भन्न पुस्तके ३८५५-५६-५७ असाहितं यद् गाथात्रयम् अतः पृष्ठात् पश्चाद् आगमिष्यति तत् को मुद्रितपुस्तके (पृ. ८९२) अस्याः ३८३४ गाथाया अनन्तरं मुद्रितं विद्यते । १६ मेयं को हा मदी। . - Page #181 -------------------------------------------------------------------------- ________________ नि० ६८४] वस्तुद्वारम् । केवलणाणुवयुत्ता जाणन्ती सव्वभावगुणभावे । पासन्ति सव्वतो खलु केवलदिट्ठीहऽणताहि ॥६८॥३८३६॥ णाणम्मि दंसम्मि य एत्तो एक्कतरैयम्मि उपयुत्ता । सव्वस्स केवलिस्सा जुगवं दो पत्थि उवयोगा ॥६८४॥३८३७॥. मुत्तो करणाभावादण्णाणी खं व णणु विरुद्धोऽयं । जमजीवता वि पावति एत्तो च्चिय भणति तं णाम ॥३८३८॥ दव्वामुत्तत्तसभावजातितो तस्से दूरविवरीतं ।। ण हि जच्चंतरगमणं जुत्तं णमसो व्व जीवत्तं ॥३८३९॥ मुत्तातिभावतो णोवलद्धिमन्तिदियाई कुंभी व्व । उवलंभद्दाराणि तु ताई जीवो तदुव[२५३-५०]लद्धा ॥३८४०॥ तदुवरमे वि सरणतो तव्वावारे वि णोवलंभातो । इंदियभिण्णो णाता पंचगवक्खोवलद्धा वा ॥३८४१॥ णाणरहितो ण जीवो सभावतोऽणु व्व मुत्तिभावेणं । जं तेण विरुद्धमिदं अस्थि य सो णाणरहितो य ॥३८४२॥ किध सो णाणसरूवो णणु पच्चक्खाणुभूतितो णियए । परदेहम्मि वि गम्मति स पवित्तिणिवित्तिलिंगातो ॥३८४३॥ सव्वावरणावगमे सो सुद्धतरो हवेज्ज सूरो व्व । तम्मयभावातो वा अण्णाणितं ण जुत्तं से ॥३८४४॥ एवं पयासमइओ जीवो छिद्दावभासयत्तातो । किमित्तं भासति छिद्दावरणप्पदीवो व्व ॥३८४५॥ सुबहुयतरं वियाणसि मुत्तो सवप्पिधाणविगमातो । अवणीतघरो व्व गरो विगतावरणोऽधवा दीवो ॥३८४६॥ १३८३५ तथा ३८३६ संख्यायुक्तया अनया गाथया सह 'इय सव्वकाल. गा. ३८५३ इत्यादिकगाथा पर्यन्ता एकोनविंशतिर्गाथाः हे मुद्रितपुस्तके (पृ. १२२५) त प्रतौ च न सन्ति। एतत्स्थाने त प्रतौ हे मुद्रितपुस्तके (पृ. १२२५) च एवं सूचितम्-'असरीर' इत्यादिनियुक्तिगाथात्रयं सुगम प्रायो गतार्थ च। 'मुत्तो करणाभावे' इत्यादिकास्तु 'सुबहुतरं' इत्यादि गाथार्यन्ता नव गाथाः पूर्वमेकादशगणधरे व्याख्याता इति नेह लिख्यन्ते । तथा 'भवि अस्थि माणुसाणं' इत्यादिकास्तु 'इय सम्वकाल.' इत्यादिगाथापर्यन्ताः सप्त गाथाः सुगमा आवश्यके व्याख्याताश्च । २ मंमी एको। ३°गंमि को। १ 'स्त्रवि को। ५ °स्सहाव वि.को। ६ भावा: भावादण्गाणि' को मु. पृ. ८९३ । ७ वा दण्णा. जे त । Page #182 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये । [नि० ६९१ण वि अत्थि माणुसाणं तं सोक्खे णेइक सव्वदेवाणं । अं सिद्धाणं सोवलं अव्वाबाधं उगताणं ॥६८५॥३८४७॥ मुरगणमुहं समत्तं सव्वद्धापिण्डित अणंतगुर्ण । ग पावति [२५३-द्वि०]मुत्तिमुहं गतेहि वि वग्गवेग्गेहिं॥६८६॥३८४८॥ सिद्धस्स मुहो रासी सव्वद्धापेण्डितो जति हवेज्ज । सोऽणवग्गभइतो सव्वागासे ण माएज्जा ॥६८७॥३८४९।। जध णाम कोइ मेच्छो जगरगुणे बहुविधे वियाणतो । ण चएति परिकहेतु उवमाए तर्हि असन्तीए ॥६८८॥३८५०॥ इय सिद्धाणं सोक्खं अणोवमं णस्थि तस्स ओवम्म । किंचि विससेणेत्ती सारिक्खमिणं अंतो वौच्छं ॥६८९॥३८५१॥ जध सव्वकामगुणितं पुरिसो भोतूण भोयणं कोयि । तण्हाछुधाविमुक्को अच्छेज्ज जघा अमततित्तो ॥६९०॥३८५२॥ इय सव्वकालतिचा अतुलं जेव्वाण वगता सिद्धा । सासतमव्वाबाधं चिट्ठति मुही मुहं पत्ता ॥६९१॥३८५३॥ तेसि सिद्धत्तं पिव सोक्खमसाधारणत्ततोऽणुवमं । देसोवणयातो पुण पुरिसोदाहरणमक्खातं ॥३८५४॥ जति वा संसारे च्चिय होज्ज तयं किं स्थं मोक्खचिन्ताए । तविधमच्चंतमुहं जत्थ व सो केण संसारो ? ॥३८५५।। अतुलं अणण्णसरिस णेव्वाणं णिव्वुतीपरं सोर्ख। [२५४-५० अण्णेसि व्वाणं दीवस्स व सव्वधा णासो ॥३८५६॥ जं च तणुकम्मसंततिणासो बीर्यकुराण वा मोक्खो। अण्णो ण य संताणी संताणातो ततो णासो ॥३८५७॥ जं णारगातिभावो भवो ण य णारगादितो भिण्णो । कोऽयं जीवो तो णारगादिणासम्मि तण्णासो ॥३८५८॥ नविय को म, नैव दी हा । २ °त जइ हवेज्जा का।३°ण ताहि हा मदीं। गहि हाम दी। ५ °तभाग को। ६ °सेसो णे जे त, "सेसेणित्तो वो हो । ७ गुणह वौँ को हो म । ८ 'रणं तओऽणु' को हे त। ९ व त। १० व सोक्खेण सं हे मु. पृ. १२९६ । ११ भवो व य को हे त । १२ कोई जीवो मोत कोई जी० को है। Page #183 -------------------------------------------------------------------------- ________________ नि० ६९१ वरद्वारम् । जध तंतुमयो' त्ति पडो तंतुविणासम्मि सव्वधा पल्वि । तध णारगादिमइओ जीवो तदभावतो पत्थि ॥३८५९ ।। ण हि णारगातिपज्जायमेतणासम्मि सव्वधा णासो। जीवद्दव्वस्स मतो मुद्दाणासे ब्व हेमस्स ॥३८६०॥ कम्मकतो संसारो तण्णासे तस्स जुज्जते णासो। जीवत्तमऽकम्मकतं तण्णासे तस्स को णासो १ ॥३८६१॥ जुत्तं जं तंतुमयस्स तंतुणासे पडस्स णासो ति । अपडमयतंतुणो ण तु णासो पडमेत्तणासम्मि ॥३८६२॥ तध जीवकम्मसंजोगतो भवो तन्चियोगतो तस्स । जुत्तो णासो णात[२५४-द्वि०]म्मयस्स जीवस्स तण्णासो ॥३८६॥ गम्मति देहातीणं परोप्परं कज्जकरणभावातो । कत्ता संताणऽहिओ दण्डघडाणं कुलालो व ॥३८६४॥ ण य सव्वधा विणासोऽणलस्स परिणामतो पयस्सेव । कुंभस्स कवालाण व तहाविकारोवलंभातो ॥३८६५॥ जति सव्वधा ण णासोऽणलस्स किं दीसते ण सो सक्खं । परिणाममुहुमतातो जलदविकारंजणरयो व्य ॥३८६६॥ होतूणमिन्दियंतरगझा पुणरिन्दियंतरग्गहणं । खन्धा एन्ति ण एन्ति य पोग्गलपरिणामतो चित्ता ॥३८६७॥ एंगेगिंदियगज्झा जध वायव्वादयो तधग्गेया । होतुं चक्खुग्गज्झा घाणातिग्गज्झतामेन्ति ॥३८६८॥ असतो खरसंगस्स व सतो वि दूरातिभावतो जं च । अग्गहणमतो णियमा ण पते तेण पाथि ति ॥३८६९॥ 'यो पडओ तक्रो हेत। २मस्या ३८५९ गापाया अनन्तरम् अत्र निर्दिया ण हि णारगाति' (३८६०) गाथातः भारभ्य 'सिद्धाण णमोक्कारों' (३८९४) गायापर्यन्ताः पञ्चत्रिशद गाथाः त प्रतौ म सन्ति 'एतत्स्थाने त प्रती एवं सूचितम्-'म हि नारगा इत्यादिकाः 'कयगाइभावो' इत्याद्यन्ता एकोनत्रिंशद् गाथाः पूर्वम् एकादशादिगणवस्वादे याः । "सिद्ध ति य (गा० ३८८९) इत्यादिकास्तु षड नियुक्तिगाथाः । इति सिद्धनमस्कारः समः ॥ हे मुद्रित वृ. पृ. १२२७ गा. ३१८८ वृत्तौ अपि एषमेव सूचनम् । १ तंणासे को मु. पृ. ४९४ । १ मवेचित्ता को। ५ एगिन्दि जेत। ६ मो न यऽपत्ते तेण को मु०१०,८९५ Page #184 -------------------------------------------------------------------------- ________________ जध वा कम्मक्खयतो सो सिद्धत्तातिपरिणतिं लभति । . तध संसारातीतं पावति तत्तो च्चिय मुहं पि ॥३८८४।। सातासातं दुक्खं तन्विरहम्मि य मुहं जतो तेणं । देहेन्दिएस दुक्खं सोक्खं देहेन्दियाभावे ॥३८८५॥ जो वा देहिन्दियजं मुहमिच्छति तं पडुच्च दोसोऽयं । संसारातीतमिदं धम्मंतरमेव सिद्धमुहं ॥३८८६॥ कधमणुमेयं ति मती णाणाणाबाधतो त्ति णणु भणितं । तदणिच्चं गाणं पि य चेतणधम्मो 'त्ति रागो व्य ॥३८८७॥ कतकादिऽभावतो वाणावरणा बाधकारणाभावा । उप्पातहितिभंगस्स भावतो वा ण दोसोऽयं ॥३८८८॥ सिद्ध ति य बुद्ध ति य पारगत ति य परंपरगत ति' । उम्मुक्ककम्मकवया अजरा अमरा असंगा य ॥६९२॥३८८९॥ णित्यिण्णसव्वदुक्खा जातिजरामरणबंधणविमुक्का । अव्वाबाधं सोक्खं अणुहोन्ती सासैतं "सिद्धा ॥६९३॥३८९०॥ सिद्धा[२५६-द्वि०]ण णमोक्कारो जीवं मोएति भवसहस्सातो । भावेण कीरमाणो होति पुणो बोधिलाभाय ॥६९४॥३८९१॥ सिद्धाण णमोकारो घण्णाण भवक्खयं करेन्ताणं । .. 'हितयं अणुमोयंतो विसोचियावारी होति ॥६९५॥३८९२॥ · : सिद्धाण णमोक्कारो एवं खलु वण्णितो महत्थो ति । जो मरणम्मि उवग्गे अभिक्खणं कीरती बहुसो ॥६९६॥३३९३॥ सिद्धाण णमोकारो सव्वपावपणासणो । मंगलाणं च सवेसि बितियं होति मंगलं ॥६९७॥३८९४॥ णाम ठवणा दविए भावे य चतुविधो तु आयरिओ। दव्वम्मि एगभवियादि लोइए सिप्पसत्याति ॥६९८॥३८९५॥ पंचविधं आयारं आयरमाणा ता य भासेन्ता । आयारं 'देसेन्ता आयरिया तेण वुच्चन्ति ॥६९९॥३८९६॥ आगमदब्वायरियो आयरियवियागओ अणुवयुत्तो।। णोआगमतो जाणयमव्वसरीरातिरिचोऽयं" ॥३८९७॥ १ वि को! २ त्ति य म। ३ °च्छिण्ण को दी हा म 'सया में। ५ 'कालं म। ५कुर्णता.दी। ६ हरिभद्र वृ. (मु.पु. १०७) 'हिअयं - भणुम्मुंअंतो' अर्थच-"हृययम्। अनुमुञ्चन् इति । ७°वा पयासेंता को हेत । 'धा पभासता दी हा। °धा पगासंता म । ‘दं० को। ९ भायारविको हेत।१. 'याणाउ हे। तो य को।' Page #185 -------------------------------------------------------------------------- ________________ विशेषावकमाल्ये [nिo 900भविभो बद्धाऊ अभिमुहो य मूलातिथिम्मितो या वि। अधवा दव्वभूतो दव्वणिमिन्तायरणतो का ॥३८९८॥ आ मज्जातावयणो चरणं चा[२५१-पा०]रो ति तीय आधारो। सो होति णाणदंसणचरिततववी रिअवियप्पो ॥३८९॥ तस्सायरणपभासणदेसणतो देसिता विमोक्खस् । जे ते भावायरिया भावायारोवयुत्ता य ॥७००॥ ३९००॥ अधवाऽयरंति जं सयमायारं तिष जमायरिज्जन्ति । मज्जातयाऽभिगम्मति जमुत्तं तेण वायरिया ॥३९०१॥ सिद्धनमस्कारानन्तरमाचार्थनमस्कारप्ररूपणा । अत्र यत् सामान्यवक्तव्यं तद् गतमेव, विशेषवक्तव्यार्थ आरम्भः __णामं ठवणा दविए इत्यादि । पंचविघं आयारं इत्यादि । नाम-स्थापनाचार्यो(यौ) सर्वत्र तुल्यविचारत्वान्न निर्दिष्टो(ष्टौ) ग्रन्थे । द्रव्याचार्योऽपि द्वेधा-आगमतो नो]आगमतश्च । तत्रागमत आचार्यपदार्थाभिज्ञ(ज्ञः) तच्छब्दोच्चारणमात्रव्यापारोऽनुपयुक्तस्तदर्थे आगमतो द्रव्याचार्यः । नोआगमद्रव्याचार्यास्त्रयः-ज्ञशरीर-भव्यशरीरतद्व्यतिरिक्ताः । तत्र पूर्वी सर्वत्र समानप्रपञ्चौ इति सूत्रे न निबद्धौ । भव्यशरीरतद्वयतिरिक्तौ विशेषवक्तव्याविति सूत्रे निबद्धौ ॥३८९५-९६॥ दनम्मि एगमवियादि । लोकोसरलौकिको व्यतिरिक्तौ । 'लोइए सिप्पसस्थाति । तस्य तु द्रव्याचार्यस्य चतुर्विधस्यायि भाष्यगाथा भागमदयायरिओ इत्यादिः स्फुटार्थी । योऽसौ व्यतिरिक्तस्तस्य भाष्य व्याख्यातमेव । अथवा मूलगुणनिर्वतितो वा एषोऽपि व्याख्यात एव । अथवा द्रव्यभूतः द्रव्यमिव भूतशब्दः उपमावाचीति द्रव्यनिमित्तं वा यस्याचरणम् ॥३८९७-९८॥ आ मज्जातावयणी इत्यादि । 'आ' मर्यादायाम् । चरणं चारः । तया मर्यादवा चारः माचार(र.), स च पश्चधा-ज्ञान-दर्शन-चारित्र-तपो-वीर्याव्मकत्वात् ॥३८९९। . 'तस्सायरण प्रभासण' इत्यादि । तस्याचारस्य आचरणात् प्रभाषणात् देशनाद्वा देशितारी मोक्षार्थप्रवृत्ताः भावाचााः । नोआगमभावाचार्यास्तु तदाचारोपयुक्ताः ॥३९००॥ वरणो त ।१को हे प्रत्योः इयं गाथा भाष्यरूपेण गृहीता । अस्या उत्तरार्द्ध दी हा (पु. १.८)म प्रविष निथुक्तिरूपम् । भस्याः पूर्वार्द्धस्य स्थाने 'मायारी नामाई तस्सायरणा पमासमासी या' इति पाठःही द्वा (पृ.१८)माणमायत। इस माया बश्यते कोमलपाठ मु.पू. ८५८ । - Page #186 -------------------------------------------------------------------------- ________________ आयरियणमोकारो जीवं मोएबिस्तातो।। भावेण कीरमाको होति पुनो बोषिलभाए ॥३९०२॥ आयरियणमोक्कारो धण्णाण भवक्खयं करेन्ताणं० गाधा ॥३९०३॥ आयरियणमोक्कारो एवं खलु वणितो० ॥ गाधा ॥३९०४॥ आयरियणमोक्कारो० ॥३९०५॥ मंगलाणं च० ततियं होति मंगलं ॥३९०६॥ अधवाऽऽयरंति इत्यादि । स्फुटार्थाः । एवमाचार्यनमस्कारोपसंहारः॥३७०१-५॥ अथोपाध्यायनमस्कारप्ररूपणाणाम या दविए भावे य चतुविधो उक्झाओ। दव्वे लोइयसिप्पी धम्मे तध अण्णतित्थीया ॥७०१॥३९०७॥ बारसंगो जिणक्खातो 'मायोऽयं कधि तो बुबै । त उवइसति जम्हा उज्झाया तेण बुचंति ॥७०२॥३९०८। उ ति उक्योमकरणे श ति य प्राणस्स होति विदेसो। एतेण उव[२५७-द्वि०मायो एसो अण्वो विज्जाओ" ॥७०३॥३९०९॥ उवगम्म जैतोऽधीते ते जं चोवगतमज्झयावेन्ति । ज चोवायज्झाया हितस्स तो ते उवज्झाया ॥३९१०॥ आयारदेसगातो आयरिया विम्यतो उक्झाया । अत्यप्पदायगा वा गुरवो मुत्तस्सुवज्झाया ॥३९११॥ उवैज्झायणमोक्कारो० गाथा ॥७०४॥३९१२॥ उवज्झायणमोक्कारो धण्णाणं० ॥गाधा ॥७०५॥३९१३॥ उवज्झायणमोक्कारो एवं खलु वण्णितो० ॥गाधा ॥७०६॥३९१४॥ १ अस्या ३९०२ गाथाया मारभ्य ३९०५ गाथापर्यन्तानां (३९०२-३-४-५) गाथानां स्थाने 'आयरियः' इत्यादयः चतस्रो नियुक्तिगाथाः । इत्याचार्यनमस्कारः समाप्तः" त । २ कुणताणं दी। ३ 'प्पाइ दी हा म। १ निहगा वा इमे भावे दी हाम। ५ सज्मा को हेदी हात । अज्या म। ६ देसिओ दी म। बुधेहि को दी हा म । प्राकृतभाषायां केषांचिद् मते ऐकारोऽपि प्रयुज्यते, अतः अत्र 'बुधे' इति रूप साधु बोध्यम् । ८ जम्हा उवदिसन्ति शायं जे, जम्हा त उवइसंति को। ९ उवज्झाया जे त हे दी। १० भस्या गाथाया भनन्तरम् एषा नियुक्तिगाथा अधिका-उ त्ति उवओगकरणे पति अ पावपरिवज्जणे होइ। झत्ति झाणस्स कए उत्ति अ ओसक्कणा कम्मे ॥ दी हा (पृ. १४९ गा. ९९९) मा ११ जो को। १२ 'हीयए जंत। हीयइज को हे। १३ "उज्मायेत्यादयः (३०१२-१३-११-१५) चतस्रो नियुक्तिमाः । इत्युपाध्याय नमस्कारः समासः" इति निर्देश: केवलं त प्रतौ । - Page #187 -------------------------------------------------------------------------- ________________ ७७० विशेषावश्यकभाष्ये [नि० ७१६उवमायणमोक्कारो सव्वपावपणासणो । चतुत्थं होति मंगलं ॥७०७||३९१५॥ णाम ठवणासाधू दव्वसाधू य भावसाधू य। दव्यम्मि लोइयाती भावम्मि य संजतो साधू ॥७०८॥३९१६॥ घडपडरधमादीणि उ साधेन्ता होन्ति दव्वसाधू त्ति । अधवा वि व्वभूता णातव्या दबसाधु त्ति ॥७०९॥३९१७॥ णेव्वाणसाधए जोगे जम्हा साधेन्ति साधुणो। समा य सव्वभूतेसु तम्हा ते भावसाधुणो ॥७१०॥३९१८॥ किं पेच्छसि साधणं तवं व णियमं व संजमगुणे वा । तो वंदसि. साधूणं एतं मे पुच्छितो साहै ॥७११॥३९१९॥ असहाए सहायत्तं करेन्ति[२५८-०]मे संजमं करेन्तस्स । : एतेण कारणेणं णमाम इं सव्वसाधूर्ण ॥७१२॥३९२०॥ साधूण णमोकारो जीवं मोएति० गाधा॥७१३॥३९२१ ।। [साधूण णमोक्कारो धण्णाणं० गाधा] ॥७१४॥३९२२॥ साधूण णमोक्कारों एवं खलु०। जो मरणम्मि उ० ॥७१५॥३९२३॥ सा० सच्चपाव० पंचमं होति मंगलं ॥७१६॥३९२४॥ एस पंचणमोकारो सव्वपावपणासणो। मंगलाण च सव्वेसिं पढम होति मंगलं ॥३९२५॥ १त प्रतौ ३९१६ तः आरभ्य ३९२५ पर्यन्ता दश गाथा न सन्ति । तत्स्थाने एवं निर्देश:-"साधुनमस्कारे दश नियुक्तिगाथाः" त । म। २ भस्या (३९१९) गाथाया अनन्तरम अधिका गाथा एवम्-विसयसहनियत्ताणं विसुद्धन्चारित्तनिअमयत्ताणं । तच्चगुणसाहयाण सदायकिरचुज्जयाण नमो ॥ दी हा म। ३ ३९२१ गाथातः ३९२४ गाथाः मुद्रिते हा पुस्तकेन सन्ति । एतासां गाथानां स्थाने "साहूण ममोक्कारों इत्यादिगाथाविस्तरः...... विशेषस्त मुखोग्नेयः" इति निर्देशः । । Page #188 -------------------------------------------------------------------------- ________________ वि० ७१८] अाक्षेप प्रसिडिद्वारे GR णामं ठवणा इत्यादि । अतः परं सर्वमपि स्फुटार्थमेवेति माभिधीयते यावत् 'एस पंचणमोक्कारो' [३९२६] इत्यादि । समाप्तः पञ्चनमस्कारः । पञ्चविधस्तु निर्देशात् ॥ ३९०७ - ३९२६॥ अथ आक्षेपद्वारम् - ण संखेबो णं वित्थारो' संखेवो दुविधो सिद्ध-साधूणं । वित्रतोऽणेगविध पंचविधो ण जुज्जैती जंम्हा ॥७१७||३९२७॥ ण संखेवो ण वित्थारो इत्यादि । इयं गाथा । तस्याश्चांशक्रमनियमात् छन्दोविधितो लक्षणमनेन पाठेन विरुध्यते 'ण संखेवो ण वित्थारो' अत्र चाधे एव पश्चमात्र शव्व (क) इति । अतः अपपाठोऽयमिति । 'अपि' शब्दोऽत्र विद्यमानार्थ एव प्रमादात् कैश्चिन्न पठ्यते । स चायम् 'ण वि' । संखेवो दुविध सिद्ध- साधूणं' । यद्यपि सन्ध्यक्षराणि गुरूणि तथापि अर्द्धमात्रिकाणि सन्ध्यक्षराणि सात्यमुग्रिकाष्ठायनीयानां पाठे सन्तीति छन्दोऽनुवृत्त्या अर्द्धमातृकाणि पठितव्यानीति गाथांशका (क) लक्षण सम्वादिनो भवन्तीति । एवमन्यत्रापि ॥३९२७ ॥ यस्या आक्षेपगाथायाः सूत्र एव प्रसिद्धि [ द्वार] गाथा - अरहंताती नियमा साधू साधू तु तेर्सि' भइतव्वा । हा पंचविध खलु हेतुणिमित्तं भवति सिद्धो ॥७१८॥३९२८॥ अरहंताती मियमा इत्यादि ॥ ३९२८ ॥ अनयोः क्रमेण भाष्यगाथा- roga - संसारिकताऽकतत्थलक्खणविधाणतो जुत्तो । संखेवणमोक्कारो दुविधो" च्चिर्यं सिद्ध-साधूणं ॥ ३९२९ ॥ व्वितसंसारिकताकतत्थ० इत्यादि । यदीदं नमस्कार करणं संक्षेपतः कृतम् ततः एवं संक्षेपो भवति-निर्वृत्ता (ता) नामर्हत्-सिद्धानामेकेनैव 'सिद्ध' शब्देन ग्रहणं पर्याप्तम्, कृतार्थत्वसामान्यलक्षणसङ्ग्रहात्, इतरेषां च आचार्यादीनां संसारस्थानामकृतार्थत्वसामान्यात् 'साधु' शब्देन ग्रहणाद् द्विविध एव संक्षेपनमस्कारः, न पञ्चविधः ॥ ३९२९॥ १ न वि सं को हे त दी हा म । २ व हो । ३६ हा । ४ °विऽह सिं को ( वृ० मु० पृ० ९०० ) हु दी हा म । ५ त्था दी हा । ६ न जुज्जई पंचहा तन्हा म । ७ 'उजए को हे त । ८ तम्हा को हे त दी हा । ९ द्रष्टव्यमत्र - “कादिस्येदोतो उच्चारलाघवम्" सिद्धहे मे ८ ४/४१० । १० य को दी हा म त । ११ तेसु को दी हा म । १२ ° घोऽयं सिद्ध-साहूणं को ( पृ० ९००) हे त । १३ य सघवा जे । ९७ Page #189 -------------------------------------------------------------------------- ________________ ७७२ विशेषावश्यकभाष्ये [नि० ७१८अथ चायं विस्तरनमस्कार इति उच्यते, तथाऽन्येवंवक्तव्य इति दर्शयति उसमातीणमणंतरसिद्धादीणं जिणातियाणं च । वित्थरतो पंचविधो ण वि संखेवो ण वित्थारो ॥३९३०॥ उसभातीण० इत्यादि। ऋषभाऽजितसम्भवाभिनन्दनमुमतिपद्मप्रभमुपार्चचन्द्रमभइत्यादिमहावीरवर्धमानस्वामिपर्यन्तेभ्यश्चतुर्विंशतयेऽहंद्यः तथा सिद्धेभ्योऽपि विस्तरेण अनन्तरसिद्धेभ्यः, परम्परसिद्धेभ्यः द्वितीयसमय-तृतीयसमयादिसंख्येयाऽ. नन्तसमयसिद्धेभ्यः, तथा तीर्थ-लिङ्ग-चारित्र-प्रत्येकबुद्धादिविशेषणविशिष्टेभ्यः तीर्थकरसिद्धेभ्यः, अतीर्थकरसिद्धेभ्यः, अतीर्थसिद्धेभ्यः, इत्येवमादिरनन्तशो विस्तरः । तस्मादयं पञ्चविधः नमस्कारः अयुज्यमानक एव, संक्षेप-विस्तरानात्मकत्वात् , बन्ध्यापुत्रनमस्करणबत् । अत्र प्रतिविधीयते-न, संक्षेप-विस्तरानात्मकत्वात्' इत्यसिद्धः । कथम् ? यस्मात् संक्षेपात्मकोऽयम् । ननु संक्षेपः सिद्ध-साधुमात्रकोऽभिहितः, कारणवशात् कृतार्थाsकृतार्थपरिग्रहात् साधुमात्रनिर्देशाद्वा । कारणनिरपेक्षतायां कथमयं संक्षेपः । आचार्य आह-त्वया तावत् कारणवशात् साधुमात्रसंक्षेप मुक्वा सिद्ध-साधुसंक्षेपोऽभ्युपगतः । एवमेवास्माकमपि पंचविह(पञ्चविध)नमस्कारः संक्षेपात्मको भविष्यति, कारणवशात् तथाभ्युपगम्यमानत्वात्, सिद्ध-साधुसंक्षेपवत् । तच्च प्रतिविशिष्टभक्त्युत्पादनादनन्तगुणविधानात् सकलनिर्जरानिमित्तं मार्गोपदेशकादिप्ररूपणायाम् (गा०३९३५) अभिहितं पञ्चविधकारणम् । इति सिद्धः पञ्चविधनमस्कारसंक्षेप इति । तस्मात् अयुज्यमानत्वं साधनम् अप्रमाणम् असिद्धहेतुकत्वात्, चाक्षुषत्वसाध्यशब्दानित्यत्ववत् । ___यच्च साधुग्रहणेनार्हदादयो गृह्यन्ते तत् सत्यम्, यतोऽहंदादयः प्रत्येक सर्बसाधवः, अहंदादयः साधव एवेत्यवधारणात् । साधवस्तु न सर्वेऽहंदादयः, केचिदहन्तो भवस्थकेवलिनः, केचित् सिद्धाः परिनिर्वृतत्वात्, केचिदाचार्याः, केचिदुपाध्यायाः, केचिदेतच्चतुष्टयस्थानमप्राप्ताः शिष्यमाणत्वात् साधव एव, नार्हदादिचतुष्कमिति एकपदव्यभिचारान्न तुल्याभिधानता, साधुमात्रेण पूजानवाप्तेः । प्रमाणमपि-साधुमात्रनमस्कार(रः) विशिष्टार्हदादिगुणनमस्कृतिफलप्रापणसमर्थों न भवति, तत्सामान्याभिधाननमस्कारत्वात् , मनुष्यमात्रनमस्कारवत् जीवमात्रनमस्कारवद्वा ॥३९३०॥ अत एतदर्थानुवाद्ययं गाथाप्रपश्चःजति वि जतिग्गहणातो होति कतं गहणमरुहतादीणं । वध वि ण तग्गुणपूआ जतिगुणसामण्णपूयातो ॥३९३१॥ Page #190 -------------------------------------------------------------------------- ________________ नि० ७१९ प्रसिद्धि-क्रमद्वारम् । ७७३ परिणाम[२५८-द्वि०]मुद्धिहेतुं च पयत्ता सा य बज्झवत्थूतो। पायं गुणाधियातो जा सा ण तदूणगुणलब्मा ॥३९३२॥ जध मणुआदिग्गहणे होति कतं गहणमरुहतादीणं । ण य तन्विसेसबुद्धी तध जतिसामण्णगहणम्मि ॥३९३३॥ जति वि जतिग्गहणातो। परिणाममुद्धिहेतुं । जव मणुआदिग्गहणे इत्यादि । गतार्थाः ॥३९३१-३३॥ जति एवं वित्थरतो जुत्तो तदर्णतगुणविधाणातो। भण्णति तदसज्झमतो पंचविधो हेतुभेदातो ॥३९३४॥ जति एवं वित्थरती इत्यादि । एवं तर्हि सर्वत्र सामान्यमभिप्रेतविशेषणम् लं(अलं) [फल]प्रापणा[य], ततः साक्षाद्विशेष एव सर्वत्राभिधेयः इति प्राप्तः अभिप्रेतफलसम्बन्धित्वाद् ऋषभाजितादिसर्वतीर्थकराणामतोताऽनागतवर्तमानानाम् , सर्वसिद्धानामतीतकालवृत्तानामनन्तानाम्, सर्वाचार्योपाध्यायसाधूनां च प्रत्येकं विशिष्टजाति-गोत्र-प्रमाणाऽऽकृति-च(व)यः-संयम-श्रुतविशेषविशिष्टानाम् इति । उच्यते, तदसाध्यमस्मद्विशिष्टसर्वातिशयवाङ्मतिशक्तीनामपि गणधरादीनां तीर्थकृतां वा, किमुत अस्मद्विधानाम् भवद्विधानां वा चोदकपक्षग्राहिणाम् ? अतो विरम्यतामसद्ग्राहादस्मात्, मध्यमैव प्रतिपत्तिः-पञ्चविधसंक्षेपग्रहणमेवोक्तमार्गोपदेशनादिविशिष्टपञ्चविधहेतुसंभावितमिति ॥३९३४॥ मग्गोवदेसणाती सोऽभिहितो तप्पभेदतो भेदो । जध लावगादिभेतो दिट्ठो लवणातिकिरियातो ॥ दारं ॥ ३९३५ ।। ॥[4]सिद्धिदारं गतं ॥ मग्गोवदेसणाती इत्यादि । तेन च मार्गोपदेशादिना क्रियाविशेषेण तेऽहंदादयः पञ्चापि भिन्नाः, परस्परविशिष्टक्रियत्वात् , लवन-पवनक्रियाविशिष्टलावक-पावकवत् ॥३९३५॥ ॥ आक्षेप-प्रसिद्धिद्वारद्वयं युगपदनुवर्णितम् ॥ अथ क्रमद्वारम् । स च क्रमः पूर्वानुपूर्वी वा, पश्चानुपूर्वी वा। अनानुपूर्वी तु क्रम एव न भवतीति । कमलङ्घने वा कारणं वक्तव्यमिति क्रमभावप्रदर्शनी चोधगाथा पुन्वाणुपुन्वि ण कमो व य पच्छाणुपुचि एस भवे । सिद्धातीया पढमों 'बितियाए साधुणो आदी ॥७१९॥३९३६॥ १°त्तो को हेत। २ लभा को। ३ अत्र ३३३५ पृ. ६१८ इति द्वारगाथानुसारेण 'पसिद्धि' शब्दः उचितः ।। 'मोजे । ५बीया को हैत दी हाम। Page #191 -------------------------------------------------------------------------- ________________ ७७४ विशेषावश्यकभाष्ये [नि० ७२०पुव्वाणुपुन्धि ण कमो इत्यादि । पूर्वानुपूर्वी तावदियं न भवति, सिद्धाधनभिधानात् । सिद्धाशु(द्धास्तु) कृतार्थत्वात् प्रधान(नाः), प्रधानस्य चाभ्यहिंतत्वात् पूर्वाभिधानमिति पूर्वानुपूर्वीक्रमाभावः । अथेयमुत्क्रमतः पश्चानुपूर्वीत्युच्यते, साऽपि चैवं न घटते, सर्वपाश्चात्या अप्रधानत्वात् साधवः, अतस्तानभिधाय सिद्धाः पर्यन्ते यद्यवक्ष्यन्त ततः पश्चादनुपूर्वोति ॥३९३६॥ तमभावयिष्यत्जेण कतत्था सिद्धा ण जिणा सिद्धातितो कमो जुत्तो । पच्छाकमो व जति संजतातिसिद्धावमाणातो ॥३९३७॥ जेण कतत्था सिद्धा इत्यादिर्गतार्था ॥३९३७।। नं च जिणाण वि पुज्जा सिद्धा जं तेऽभिणिक्खमणकाले । कतसिद्धणमोक्कारा करेन्ति सामाइयं सव्वे ॥३९३८॥ जंच जिणाण वि पुज्जा । जिनानामर्हता निष्कमणकाले मङ्गलार्थमादौ सिद्धनमस्कारः । अतोऽवश्यमर्हतां पूज्यतमाः सिद्धाः, तैर्नमस्क्रियमाणत्वात् , आचार्यादीनामिव शेषाणामहन्तः । तस्मात् सिद्धादिर्नमस्कारः कर्त्तव्यः, तत्प्रधानत्वात् , परिषत्-राजनमनसम्भवे राजादिनमनवत् ॥३९३८॥ एतदसिद्धत्वोद्भावनायाहअरहंतुवदेसे[२५९-१०]] सिद्धा गज्जन्ति तेण अरहाती। ण पि कोइ वि परिसाए पणमिचा पणमते रणो ॥७२०॥३९३९॥ अरहंतुवदेसेणं इत्यादि । सिद्धास्तावदस्मदादिप्रत्यक्षागम्यास्तत एव चानुमानाविषय इत्यागमगम्या एव । स चागम आप्तप्रणीतः शब्दः । आप्ताश्च राग-द्वेषाऽज्ञानपरिक्षयादहन्तः, तदुपदेशात् सिद्धास्तित्वबुद्धिरेवेति तावत् प्रकाशनात् प्रधानमर्हन्त एव न सिद्धाः इति 'तप्रधानत्वात्' इत्यसिद्धो हेतुरिति । अतः अहंदादिरेव नमस्कारः, तत्प्रधानत्वात् , परिषत्-राजा(ज्ञा) सन्निधाने राजादिनमस्कारवत् । एवं तानादिनमस्कारः प्राप्तः, तत्प्रधानत्वात् , पूर्ववत् ॥३९३९॥ ___ कथं तत्प्रधानत्वमिति चेत् ? अत इयं गाथा 'छक को है, पुठवो क्कत। २ तेसि णि' को हे, तेसि णि त । ३ निकम कोहे। दीमा५ य को, ६५ है हा। ६ 'नापि कश्चित् परिषदे प्रणम्यका - मति ए" ०० ० पृ. ११३४ गाथा ३२१३ । Page #192 -------------------------------------------------------------------------- ________________ ७७५ नि० ७२०) क्रमद्वारम् । जति एवं आयरिओवदेसतो जं जिणादिपडिवत्ती। तेणायरियादिकमो जुत्तो पो चेदणेगंतो ॥३९४०॥ जति एवं आयरिओवदेसतो इत्यादि । आचार्येभ्योऽर्हन्तः अप्रधानतमाः, तदुपदेशेन ज्ञायमानत्वात्, अर्हद्भय इव सिद्धाः । अथ च नैवं प्रधानत्वेऽप्याचार्यादिनमस्कारः, ततो नैकान्तिकः, अहंदादिनमस्कारेऽपि तत्प्रधानस्य सम्भवादिति । अप्रधानमप्यादौ क्रियत एवेति । अथवा यो यदुपदेशेन शेषं जानाति स तस्य प्रधानमिति केषाञ्चिदर्हदादिगणधरादीनां तदुपदेशेन शेषपरिज्ञानात् । शेषसाधनामाचार्यादिर्भवतुं, तदुपदेशेन जिन-सिद्धादिपदार्थपरिज्ञानात् एवम् ॥३९४०॥ जुत्तो व गणधराणं जिणातिओ जं जिणोवदेसेणं । जाणंति तेऽवैसेसे सेसा यं गुरुवदेसेण ॥३९४१॥ जुत्तो व गणधराणमित्यादि वितार्था । अथवा गणधरादीनामप्याचार्यपूर्वक एव नमस्कारो युक्तः, स्वस्य स्वस्योपदेष्टुराचार्यत्वात् । एवं चार्य(ह)न्तोऽन्याचार्याः, पञ्चविधाचारदेशनात् , प्रसिद्धाचार्यवत् । अतः सर्वसाधूनां गणधरप्रमुखाना(णा)माचार्यादिरेव नमस्कारः प्राप्तः, तत्प्रधानत्वात् पूर्ववत् ॥३९४१॥ एतदर्थप्रकाशनी गाथाअधवा आयरिओ च्चिय सो 'तेसिं जतो ततो पसतो य । आयरियातीओ च्चिय एवं सति सव्वसाधूर्ण ॥३९४२॥ अधवायरिओ च्चिय इत्यादि वितार्था ॥३९४२॥ पढमोवदेसगहणं तच्चारुहतो ण सेसएहितो । गुरवो वि तदुवदिहस्स चेव अणुभासया णवरं ॥३९४३॥ पढमोवदेसगहणमित्यादि । इह आचारदेशनाचार्य इति द्विविधमाचारदेशनम्प्रथमं स्वप्रत्ययात्, परम्परतश्च परप्रत्ययात् । तत् प्रथमाचारदेशनादर्हन्नेकान्तेनाचार्य एव, स्वयंबुद्धत्वात् , शेषाः पुनः परप्रत्ययोपदेष्टारः । आचार्याश्च स्वशिष्यान् प्रति, आचार्य प्रति त एव शिष्याः। अतस्तेषूभयसद्भावात् कथमाचार्यादिरिति प्रतिपत्तुं शक्यम् ! ननु चाह(है)न् भगवानाचार्य एवेति आचार्यादिरेव युक्तः, १ अहंदुपदेशेन गणधरादीनां शेषपरिज्ञानम् , अतः तेषाम् भर्हदादिः प्रधानः । २ प्रधानरूपः इति अध्याहार्यम् । ३ पिंको हे। उ को है, भो त । ५ °स पि को त। ६ मई है, जइत। . नास्ति तप्रती। ८ मे को हेत।९ योइड है। १.तं चाको है। Page #193 -------------------------------------------------------------------------- ________________ ७७६ विशेषावश्यकभाष्ये (नि० ७२०उच्यते, तत्ता(नन्वा)चार्यत्वमेव सिद्धम् स्वप्रत्ययाहत्त्वसद्भावात् ना(नो)पदेष्ट(ष्ट)त्वसामान्यात् अतो यत्प्रसादादाचार्यत्वम् स एव गुणः कथमुपसर्जनीक्रियते ! इति अहंदादिरेवासौ, शेषाचार्याश्च गुरुशब्दवाच्यास्तदुपदिष्टस्यैवानुभाषकाः नोपदेष्टारः । अतोऽसौ स्वयंबुद्धत्वात् सर्वपूजाहत्वादहन् , आचारदेशनादाचार्यः, स्वाध्यायोपायादिदेशनादुपाध्यायः, सर्वार्थसाधु(ध)नात् साधुः । ततः सर्वेषामपि गणधरादीनामस्मदादिपर्यन्तानामर्हदादिरेव नमस्कारो युक्तः, सर्वगुणसम्पदाधारत्वात् , ज्ञानादित्रयवत् ॥३९४३॥ एतदर्थ गाथायुगलम्अरहंतगुरूवज्झायभावतो तस्स गणधराणं पि । जुत्तो तदातिओ च्चिय ण गुरु त्ति तओ जिणो ण भवे ॥३९४४॥ स जिणो जिणातिसयतो सो चेय गुरू गुरुवदेसातो। करणादिविणयणातो सो चेव मतो उवज्झाओ ॥३९४५।। अरहंतगुरू० । स जिणो जिणा० इत्यादि वितार्था ॥३९४४-१५॥ एवमपि जिननिष्क्रमणकाले जिनस्य सिद्धनमस्कारकरणात् सिद्धप्राधान्यात् सिद्धादिस्तदा प्राप्नोतीति तदवस्थो दोषः - जति सिद्धणमोक्कारं छतुमत्थो कुणति ण य तदादीओ। [२५९-द्वि०]तं पति तदा ण दोसो ण हि सो तक्कालमरहंतो ॥३९४६॥ जति सिद्धणमोक्कारं इत्यादि । निष्क्रामणकाले भगवान् छमस्थो यदि गुणाधिकानां सिद्धानां प्रणामं करोतीत्यतः को दोषः ? भवतु नाम तं प्रति तेषां प्राधान्यम् , न चासौ नमस्कारः तदादिः-सोऽभिनिष्क्रामन् आदिरस्येति तदादिर्नमस्कारः । तस्य तदानीमहत्त्वाभावात् स सिद्धादिमेव नमस्कारं करोति, सिद्धसाधनं सिद्धादिनमस्कारस्तं प्रति, तीर्थकरनिष्क्रमण] समये तदा न दोष इत्यर्थः ॥३९४६॥ अथैवमपि चोदकश्चोदयेत् - एवमकतत्थकाले सिद्धादी होतु भण्णति तदा वि। अण्णे संतरता ततो तदादी तओ णिच्चं ॥३९४७॥ कमो ति दारं ॥ एवमकतत्थकाले इत्यादि । अनुत्पन्नकेवलज्ञाने भगवति अकृतार्थे तदानीमन्येषामपि सिद्धादिरेव नमस्कारः प्राप्तः, अविद्यमानार्हत्त्वात् , तीर्थच्छेदकाले इव, नया त । २ महतो को। Page #194 -------------------------------------------------------------------------- ________________ नि० ७२३] क्रम-प्रयोजनद्वारम् । सुषमसुषमाकालवद्वा । अत्र भण्यते, अविद्यमानार्हत्त्वस्य हेतोरसिद्धत्वात् । स्वपक्षसाधनप्रमाणं च-तदानीमप्यर्हदादिरवशेषजनानां नमस्कारः, सदैव विद्यमानार्हत्त्वात् , समयक्षेत्रकर्मभूमयो हि महाविदेहानि पञ्च अर्हद्भिरविरहितानि [इति] सर्वदा अहंदादिनमस्कार इति ॥३९४७॥ ___पूर्वानुपूर्वीक्रम एवायमिति भावितम् ॥ अथ प्रयोजनद्वारं फलद्वारं च एकयैव गाथयाएत्थ य पयोयणमिणं कम्मक्खय मंगलागमो चे। इधलोगपारलोइयदुविधफलं तत्थ दिहतो ।।७२१॥३९४८॥ एत्थ य पयोयणमिणं इत्यादि । कः पुनः प्रयोजन-फलयोविशेषः ! उच्यते, इहैव प्रतिसमयमेतदुपयोगक्रियागुणलाभः परमनिर्जरा कर्मक्षयः तत्क्षण एव च मङ्गलार्थागमः । कालान्तरप्रतिपत्तिसु(स्तु) वर्तमानभवे भवान्तरे वा सर्वजनप्रकाशं फलम् ॥३९४८॥ इध लोए अत्य-कामा आरोग्गं अभिरती य णिव्वत्ती। सिद्धी य सग्ग मुकुले पंच्चायादी व परलोए ॥७२२॥३९४९।। इध लोए अत्थ-कामा इत्यादि । अर्थ-कामाऽऽरोग्याऽभिरति-निर्वृत्त(त)यश्चे(श्चै)हलौकिकं फलम् , अत्यन्ततो[s]बाधमोक्षसुख(खम्) अभ्युदयलक्षणं वा स्वर्गसुखम् , मनुष्यलोके वा सुकुलप्रत्यायातिरिति पारलौकिकम् ॥३९४९॥ तत्रोदाहरणानिइहलोगम्मि तिदंडी सा देव्वं मातुलुंगवणमेव । परलोए चण्डपिंगल हुंडियजक्खो य. दिलुता ॥७२३॥३९५०॥ इहलोगम्मीत्यादि । गतार्था ॥३९५०॥ सततोवयोगकिरियागुणलाभो तप्पयोयणमिधेव । कालंतरणिप्फत्ती फलमिह परलोग-मोक्खेसु ॥३९५१॥ सततोवयोग० इत्यादि । भावितार्था ॥३९५१॥ कम्मक्खयोऽणुसमयं तल्लाभे चेय तदुवयोगातो । सव्वत्थेमु य मंगलमविग्यहेतू णमोकारो ॥३९५२॥ १चेव को है त दी हा म । २ त । ३ निष्फ को हेत दी हाम। ४ पज्जा हे, पच्छा त । ५ लिंग त दी हा म। Page #195 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये। [नि० ७२३मुतमागमो ति य तो सुतोवयोगप्पयोयणं तं च । आतहितपरिणा[२६० प्र०]भावसंवरादी बहुविकप्पं ॥३९५३।। कम्मक्खयो । सुतमागमो ति य । स्फुटार्था ॥३९५२-५३॥ एकेभ्यः फलमित्यत्राक्षेपः---- पूआफलप्पदा ण हि णभं व कोबप्पसादविरहातो। जिणसिद्धा दिलुतो वेधम्मेणं णिवातीया ॥३९५४॥ पूआफलप्पदा इत्यादि । नमस्कार-पूजाफलप्रदाः जिन-सिद्धा न भवन्ति, कोपप्रसादवियुक्तत्वात् , आकाशवत् । ये न[मस्कार]पूजाफलप्रदास्ते कोप-प्रसादवियुता न भवन्ति, यथा नृपादय इति वैधय॑दृष्टान्तः ॥३९५४॥ पूयाणुवकारातोऽपरिग्गहातो विमुत्तिभावातो । दूरातिभावतो वि' य विफला सिद्धादिपूय त्ति ॥३९५५॥ पूयाणुवकारातौ इत्यादि । विफला सिद्धादिपूजा इति कोऽभिप्रायः ! सिद्धाः कृतायामपि पूजायां फलं न प्रयच्छन्तीति पूजयाऽनुपक्रियमाणत्वात् , पूजाया अपरिग्राहित्वात् , विमुक्तत्वात् विगतमूर्त्तित्वात् , आदिग्रहणाद् दूरत्वात् , आकाशवत् । दूरत्वहेतोराकाशेऽन्वयो नास्तीति पृथिवीपर्यन्तजातवृक्षवत् दूरत्वात् फलं न प्रयच्छन्तीति सिद्धोऽन्वयः ॥३९५५॥ अत्र प्रतिविधीयतेजिण-सिद्धा देन्ति फलं पूआए केण वा पव्वणमिणं । धम्माधम्मणिमित्तं फलमिह जं सबजीवाणं ॥३९५६॥ जिण-सिद्धा देन्ति फलमित्यादि । केनैतत् प्रतिपन्नम् 'जिन-सिद्धाः पूजाफलप्रदाः' इति । अनर्थकः प्रतिषेधः-सिद्धसाधनमेतदित्यभिप्रायः । नन्वेतदेहलौकिकभेदनमस्कारफलमुपवर्णितम् , “सत्यमेतदुपवर्णितम् । न पुनर्जिन-सिद्धादिभिरेतद् दीयते कस्मैचित्, न वा कस्यचिदपद्भि(हि)यते । यतश्च कृतधर्माधर्मनिमित्तमेतदुभयमपि फलं-सर्वजीवानाम् ॥३९५६॥ ते य जतो जीवगुणा ततो ण देया प वा समादेया । कतणासाऽकतसंभोगसंकरेगत्तदोसातो ॥३९५७॥ ते य जतो जीवगुणा। तौ च धर्माऽधर्मों पुण्य-पापाख्यौ, तन्निमित्तं सुख-दुःखं १ यणो को है त । २ बर्ष हे व । ३ वा विफ हे त । Page #196 -------------------------------------------------------------------------- ________________ नि० ७२३] प्रयोजन-फलबारे। च फलम् , तौ च न कस्मैचिद् दीयेत(ते), नापि हियेते, न च कश्चिद् दाता, नाप्यपहर्ता, कृतनाशाऽकृतसम्भोगः(गोसकरैकत्वदोषेभ्यः ॥३९५७॥ पूजायाश्च फलमभिमतम्माणाऽणाबाधमुहं मोक्खो पूयाफलं जतोऽभिमतं । तं गाऽऽतपज्जयातो देयं जीवादिभावो ब्व ॥३९५८॥ णाणाऽणाबाध० इत्यादि । ज्ञानाऽनाबाधरूपं मोक्षसुखं पूजाफलं न दीयते केनचित् कस्मैचित् , जीवादिभाववत् ॥३९५८॥ भत्ताति होज्ज देयं ण तदत्यो प्यणप्पयत्तो यं । तं पि सकतोदयं चिय बज्झणिमित्तं परो गवरं । ३९५९॥ भत्ताति होज्जेत्यादि । ननु भक्कादि वस्तु शयनीयादि च फलं देवमस्ति, किमुच्यते फलमदेयमिति ? उच्यते, न तदर्थः पूजाप्रयत्नः, कि तहिं ! मोक्षार्थः, स च फलम् । ततो भक्तादौ फलत्वमेव नास्तीत्यभिप्रायः । यस्य वा तदपि धर्मफलत्वात् फलमेव तं प्रत्युच्यते-तदपि स्वकृतकर्मजनितोदयमिति आत्मपर्याय एव स्वकृतकर्मफलत्वात् न कश्चित् परः प्रयच्छति, परस्तु बाह्यनिमित्तमात्रम् ॥३९५९॥ यतःकम्मं सुहादिहेतू बज्झतरं कारणं जधी देहो । सहादिवज्झतरयं जति दायारे कथा का शु १ ॥३९६०॥ तम्हा सकारणं चिय महादिबझं णिमित्तमेतायं । को कस्स दे२ि६०-द्वि०]ति हरति व णिच्छयतो का कघा सिद्ध ॥३९६१॥ कम्मं सुहादिहेतू । तम्हा सकारणं चिय । स्वकृतं कर्म सुखादिहेतुः । देहैन कर्म क्रियत इति बाह्ये (ह्य)तरं कारणं देहः । तेन च देहेन नमस्कारशब्दः क्रियते, स च ततोऽपि बाह्यतमः, ततः स्वयमस्य नमस्कारः सिद्धादेः प्रयुज्यते । स कथं दाता भविष्यति ? इति दूरनष्टेयं कथा । तस्मात् स्वयमेव परिणामान्तरं कर्माख्यं सुखादेः कारणम् , न बाह्य(ह्यः) कश्चिन्नमस्करणीयोऽर्थः फलदानहेतुः, किन्तु निमित्तमात्रमेवासौ पटस्य तुरि-वेमादिवत् । ततश्च कः कस्मै ददाति, कः कस्याऽप्यपहरति निश्चयात् ? लोकप्रसिद्धदानाऽपहारे(रौ) प्रत्यक्ष(क्षा), सिद्धे त्वत्यन्तपरोक्षे कोपप्रसादरहिते निष्क्रिये का कथा दातृत्वं प्रतीति ! ॥३९६०-६१॥ १ 'भव्यो त । २ हे को। ३ जो को, जया हेत। Page #197 -------------------------------------------------------------------------- ________________ ७८० विशेषावश्यकभाष्ये [नि०-७२३जति सव्वं सकतं चिय ण दाणहरणातिफलमिहाऽऽवण्णं । णणु जत्तो च्चिय सकतं तत्तो च्चिय तं फलं जुत्तं ॥३९६२॥ जति सव्वं सकतं चिय इत्यादि । यदि सर्वफलं स्वकृतमेव न तर्हि दान-हरणादिकियाजनितं पुण्यं पापं चापरप्रत्ययं कस्यचित् प्राप्नोति । उच्यते, नन्वेतदपि स्वकृतमेवेति एतस्मादेव कारणात् तदुभयमपि फलं पुण्यपापाख्यं युक्तम् ॥३९६२॥ यस्मात्दाणादिपराणुग्गहपरिणामविसेसतो सतो चेय । पुण्णं हरणादिपरोवघातपरिणामतो पावं ॥३९६३॥ दाणादिपराणुग्गह० । दानादिक्रियापुण्यं स्वात्मफलदम् , परानुग्रहपरिणामविशे. षात्मकत्वात् , अहिंसा-सत्यभाषणक्रियावत् । परस्वहरणादिक्रिया च पापम्(यापापं च) आत्मन एव तदुः(तदुः)खफलदम् , परोपघातपरिणामात्मकत्वात् , हिंसानृतभाषणक्रियावत् ॥३९६३॥ तं पुण्णं पावं वा ठितमऽत्तणि बज्झपच्चयावेक्खं । कालंतरपागातो देति फलं ण परतो लभं ॥३९६४॥ त पुण्णं पावं वा । तदेतदेवंप्रकारं पुण्यं पापं वा स्वपरिणामजनितमात्मन्यवस्थितम् किन्तु तद् बाह्यप्रत्ययमवेक्ष्य(मपेक्ष)ते अनुग्राह्यमुपघात्यं वा, तेन विना तन्नाभिव्यज्यत इति । तदिदानी कृतं तीव-मध्यमं दान(नानु)भावापेक्षं कालान्तरफलपाकं भवतीति पाककाले तस्य तद्विध एव परस्माल्लाभो जायत इति परकृतं फलं भव. तीति व्यपदेशमात्रम् , परमार्थतस्तत् पूर्वमेवात्मना कृतमिति न परतो लभ्यमस्ति किश्चित् ॥३९६४॥ ___ यदि वाऽयं कस्यचिदभिप्रायः यद्यस्योपकृतमपकृतं वा तत् तत एव दानग्रहणप्तौस्नातिकवत् प्रतिलभते नान्यत इति । तदयुक्तत्वमाख्यायते जति वा पंडिलभितव्वं तत्तो च्चिय जेण तं परिग्गहितं । तो तम्मि सिवं पत्ते कुगतिगते वा कुतो लब्भं ॥३९६५॥ लमतु अदेता व कतो साधू जं देज्ज पुन्वदाइस्स । कत्तोऽवहारिणो तं जं पडिहीरेज्ज वा धणिणी ॥३९६६॥ अधव मई जं तेण वि दिणं अण्णस्स तं ततो लर्छ । पडिदेति तथा हारी हारीतो अण्णतो लहूं ॥३९६७॥ परल' हे त । २ तप्प हे । ३ परत । १ लहइ को हे त । ५ तो को 'दितो हे। ६ वा हे । ५ से ध° को हेत। ८ णो को हे। . Page #198 -------------------------------------------------------------------------- ________________ ७२३) प्रयोजनफल-द्वारे। एवं होतणवत्था दाण-ग्गहणाणमऽपरिभोगो ये । जति परतो लद्धव्वं 'दिण्णं वा वैस्स तं चेअ॥३९६८॥ जति वा पडिलभितन्वं इत्यादि गाथाचतुष्टयम् । यदि यस्मै दत्त दात्रा तस्मादेव तेन प्रतिलब्धव्यं नान्यत इति मोक्षप्राप्ते तस्मिन्, कृम्यादिकुगतिगते वा तत्प्रतिदानाऽसामर्थ्यात् तत्कृतकर्मफलनाशः। अथवा साधूपग्राह्यो गृहीत्वा दानं जन्मान्तरे निःसङ्गसाधुः संवृत्तः, तस्य च देयासम्भवाद्वा तमदत्त्वा मृतस्या(स्य) कुतो लाभस्तपश्चरणकृतो यमा(येना)सौ पूर्वतरदायिनो दानग्रहणं प्रतिदद्यात् ! एवमेव परस्य धनमपहृत्य साधुतां प्राप्तः स्वयमदत्त्वा तत्कृतफलाभावात् निस्वः, तस्येदानी निःस्वस्य किमसौ प्रतिहरेत् यद् यस्य तेनापहृतं हर्त्तव्याभावात् ! अथैवमपि कल्प्येत बहुशस्तेन दत्तम् , तेन सर्वे तस्य प्रति प्रयच्छन्तीति अन्यतो लब्ध्वा अस्य दानग्रहणवत् विशुद्धिं करिष्यति । एवमन्यस्मादपहृत्य प्रतिलभ्यान्यस्मै दास्यति यस्यानेनापहृतमिति । एवं न विच्छेदः फलस्येति । एवमनवस्थानदोषः प्रसज्यते, स्वपरिभोगाभावश्च तुल्यायव्ययविशुद्धेः शून्यफलत्वात् ।।३९६५-६८॥ तम्हा स-पराणुग्गहपरिणामातो सुपत्तविणियोगो। दाता[२६१-०] पुण्णं पावति जं तत्तो से फलं होति ॥३९६९॥ तम्हा स-पराणुग्गहपरिणामातो। तस्मात् स(स्व)-परानुग्रहपरिणामादात्मनः सुकृतफलं सुपात्रविनियोगाच्च अनन्तगुणमपि विपच्यते यदन्येभ्यः प्रतिददाति तदभ्यधिक स्वयमुपभोक्यते ॥३९६९।। जध सो पत्ताणुग्गहपरिणामातो फलं सतं लभति । तध गेण्हतो वि फलं तदणुग्गहतो सतो लभति ॥३९७०॥ जब सो पत्ताणुग्गह० । तथा असौ पात्रानुग्रहपरिणामादनन्तगुणफलं स्वत एव लभते, न तस्मात् पात्रसकाशात् । एव(वं) ग्रहीता विशुद्धपरिणामात् तदनुग्रहबुद्विपरिणामात् स्वत एव पुण्यफलमवाप्नोति ॥३९७०॥ हारी वि हरणपरिणामसितो वज्झपच्चयावेक्खं । पावो पावं पावति जं तत्तो से फलं होति ॥३९७१॥ १° त । २ देयं को। ३ त को हे त।। गात। ५ 'णामो । सटीक त प्रतौ । ६ सओ को हेत। Page #199 -------------------------------------------------------------------------- ________________ ५८२ विशेषावश्यकभाष्ये [नि० ७२३हारी वि हरणपरिणा० । अपहर्ताऽपि परस्वहरणदुष्ट(ट)परिणामदूषितः स्वप्रत्ययमेव पापफलं लभ्य(भ)ते । यबप्यसौ धनी परोक्षत्वान्न जानाति, न चास्य मनसि दुःखं प्रभूतधनत्वात् , तथाऽप्यसौ धनहारी दुष्टचित्तात् स्वस्मादेव पापमुपचिनोति ॥३९७१॥ जब सायत्तं दाणे परिणामातो फलं तधेहावि । णिययपरिणामतो च्चिय 'सुद्धं जिणसिद्धपूआए ॥३९७२॥ जध सायत्तं इत्यादि । एवं जिन-सिद्धपूजातः पूजयिता स्वपरिणामविशुद्धिकृतफलमाक् न परतः, दातृवान्(त्वात् ), विशुद्धपरिणामसाधुदातृवत् ॥३९७२॥ कज्जा जिणादिपूया परिणामविसुद्धिहेतुतो णिच्चं । दाणादयो व मग्गप्पभावणातो य कधणं व ॥३९७३॥ कुन्ना जियादिपूया । तस्मात् कार्या जिन-सिद्धपूजा, स्वपरिणामविशुद्धिहेतुल्लात्, दानादिक्रियावत् । अथवा कार्या जिन सिद्धपूजा, मार्गप्रभावनात्मकलात् धर्मकथावत् ॥३९७३॥ कोवप्पसातरहितं पि दीसते फलयमण्णपाणादि । कोवप्पसादरहित ति णिप्फला तो अणेगंतो ॥३९७४॥ यच्चोक्तम् ‘जिन-सिद्धाः तत्पूजाफलदा न भवन्नि(न्ति), कोप-प्रसादरहितत्वात् भाकाशवत्' तदनैकान्तिकत्वख्यापनायेयं गाथा-'कोबप्पसातरहितं' इत्यादि'गतार्था ॥३९७४॥ अथवा आकाशमपि कोप-प्रसादरहितमवगाहितमनुग्रहकरम् प्रणम्य सुचिर(धणस्य शुषिर)मुपजायमानमुफ्षातकं भक्तीति सपक्षाभावात् विपक्षे च भावात् विरुद्धमिति । एतदमिय गाथा-- कोवादिविरहितं चिय सवं जमपुग्यहोवघाता य। दीसति तेम विरुदं फलमिह कोवप्पसातातो ॥३९७५॥ कोवादिविरहितं । भावितार्था ५३९७५॥ अथैवं मन्येत परः१ सि को हेत । २ व्व को है त । ३ गाई को है त । ४ हियं ति को हे। ५ को है त। ६ अनेन वाक्येन तुलनीयमेतत्-तथा च णे आकाशम् 'उपचातायफनम्"-कोट्या. वृ० मु० पृ० ९११ । . "कोपादिरहिताद् एव भानशादेणे अपघातः"-हे. बु. मु. पृ० १२१४ । । Page #200 -------------------------------------------------------------------------- ________________ नि० ७२३] प्रयोजन - फलद्वारे | हरण-पदाणहेतू हवेज कोवादयो मती तं पि । णु सकतं चिय भणितं निमित्तमेतं परो णवरं ॥ ३९७६ ॥ हरण-पदा हेतु इत्यादि । हरणनिमित्तं कोप:, प्रदाननिमित्तं च प्रसादः । तस्मात् कोपप्रसादकः पर एव हर्त्ता दाता चेति परनिमित्तमेव । नन्वेतदभिहितम् 'सर्वस्य स्वकृतमेव फलं शुभाशुभं वा परस्तत्र निमित्तमात्रमेव ' इति ॥३९७६॥ जति [ २६१ - द्वि० ] वाण सकेतहेतुं तं तो कोवप्पसादव राया । सो सन्ववयाणं संमाणफलदो कथं ण भवे ? ||३९७७॥ , जति वाण सतहेतुं इत्यादि । यदि वा परकृतमेव शुभाशुभफलं कोपप्रसादजनितं भवेत् न स्वकृतहेतुकम् ततः प्रप्तन्नो राजा बहूनामेककार्यसेविनां सेवकानां किमिति समानफलदो न भवेत् ? रुषितो वा बहूनां किमिति सर्वेषां समानदण्डकारी न भवेत् ? दृष्टश्च विशेषः - समानमीहमानानां च केचिदर्थैर्युज्यते (ते) परे च नेति न तत्र कोप-प्रसादावेव कारणम् । किं तर्हि ? स्वकृतधर्माधर्मौ तत्रान्तरगतकारणम्, राजा (तु) निमित्तमात्रमेव, तथा च लोके श्रुतिः -- सुकृतपुण्योऽयं यदस्य राजा प्रसन्न इति ॥ ३९७७॥ दीसति य विसमफलदो विफलो य समाणसेवयाणं पि । भणति य सुकतपुण्णो तो से रायप्पसादो चि ॥३९७८ ॥ दीसति य विसमफलदो इत्यादिर्गतार्था ॥ ३९७८॥ ૭૮૩ कोव - प्पसातहेतुं च जं फलं ण हि तदत्थमारंभो । ण परप्पसादणत्थं च किंतु यियप्पसातत्थं ॥ ३९७९ ॥ कोव-पसातहेतुं च जं फलं इत्यादि । कोप- प्रसादौ न निष्फलावेव, अवश्यं हि तयोः फलेन भवितव्यम्, न तु तेन फलेनास्माकं परितोषः, नैतदर्थोऽयमारम्भः किं तर्हि ? मोक्षार्थः । स चात्मप्रसादादेव - पारम्पर्येण यथोक्तम् अभ्यर्चनादर्हताम् मनःप्रसादः, ततः समाधिश्व, तस्मादपि निःश्रेयसम् । अतो हि तत्पूजनं न्याय्यमिति । अतो न परप्रसादा ( द ) नार्थमारम्भः ॥३९७९॥ यस्मात् - धम्मम्माण परप्पसादकोवाणुवत्तिणो जम्झ । तो ग परो चि पसण्णो धम्मो कुवितो चि वाऽधम्मो ||३९८० | १ कथं को । २ पात । ३ अपि च, द° त । ४ °त्थं किन्तु हे । ५ 'यथोक्तम् - यथा शास्त्रे मतनापूर्वकम् अर्हताम् अभ्यर्चनं सूचितं तथाकरणेन पूजकस्य पारंपर्येण मनःप्रसादः' इति आशयः । Page #201 -------------------------------------------------------------------------- ________________ ७८४ विशेषावश्यकभाष्ये । [नि० ७२३तस्साधणमुण्णस्स वि जति वा धम्मो परप्पसादातो। तो जो जस्स पसण्णो स तस्स दे'ज्जा जगदम्म ॥३९८१॥ कुवितो हरेज्ज सव्वं देज्जा धम्म व तध य पावन्ति । अतागमकतणासा मोक्खगताणं पि वा पडणं ॥३९८२॥ धम्माधम्मा ण परप्पसाद० इत्यादि । न हि "परप्रसादाद्धर्मस्य साधनशून्यस्यापि धर्म(मः) सर्वगतधर्मदानप्राप्तेरजक(रकृ)तागमदोषात् । नापि परप्रकोपाय धर्मः सर्वलोकाऽधर्मदानप्राप्तेः कृतनाशात् । मोक्षगतानामपि च पुनः प्रपतनं स्यात् तदीयधर्मस्यान्यत्र केनचित् प्रयत्नेन सञ्चारित वात् ॥३९८०-८२ जति वीतरागदोस मुणि अक्कोसेज कोयि दुटप्पा । कोवप्पसातरहितो मुणि ति किं तस्स णाधम्मो ॥३९८३॥ सवतो तस्साऽधम्मो जति[२६२-५०]वंदन्तस्स तो धुवं धम्मो । कोवप्पसातरहिते तध निणसिद्ध वि को दोसो ॥३९८४॥ जति वीतरागदोसं इत्यादि । यदि परप्रत्ययकोप-प्रसादाभ्यां पुण्याऽपुण्यसम्भवस्ततो वीतरागाक्रोशे कस्यचिदधर्मो न स्यात् कोपरहितत्वात् । यदि पुनः भवतः तस्मा(तस्मै) शपतः-तं वीतरागमाक्रोशतः-अवश्यमेवाधर्मः स्वपरिणामदोषात्। एवं तर्हि वीतरागं वन्दमानस्यापि ध्रुवं धर्माःमः) स्वपरिणामशुद्धेः । एवं कोपप्रसादरहितजिन-सिद्धपूजायामपि धर्म एवेति ॥३९८३-८४॥ हिंसामि सं भासे हरामि परदारमाविसामि त्ति । चितेज्ज को वि ण वि चिंतिताण कोवादिसंभूती ॥३९८५॥ तध वि अधम्मोऽधम्मो दयादिसंकप्पतो तधेहावि । वीतकसाए सवतोऽधम्मो धम्मो य संथुणतो ॥३९८६॥ हिंसामि मुसं भासे इत्यादि । हिनस्मि भूतानि, मृषा भाषे, वर्द(एवम् ) परद्रव्यं हरामि, परदारं गच्छामि इत्येवं चिन्तयतो विनापि हिंसादिविषयकोपेन दुष्टाशयपरिणामादधर्मः । तथैव तद्विपर्ययपरिणामाद् धर्मः दयादिचिन्तनया परप्रसादविरहेऽपि दृष्ट इति । एवं वीतरागशपन-स्तवाभ्यां पुण्यं पापं चेति ॥३९८५-८६॥ १देज्जो जे२ अस्य आशयस्य विशदीकरणाय कोटयावृ० मु०पू०९१५ गतं वाक्यमेतत् तुलनीयम्-'यदि वा धम्मो परप्पसायाओ तो तस्साधणरहितस्स वि जो जस्स पसण्णो स तस्मै जगद्धर्म दद्यात् । कुपितस्तु सर्व धर्म हरेत् अधर्म वा दद्यात् । तथा च एकस्य अकृतागमः सर्वजगद्धर्मलाभात् , शेषस्य तु धर्मनाशात् कृतनाशः" इत्यादि । इममेव भाशयं श्रीमलधारी हेमचन्द्रसरिः गाथात्रयेण स्पष्टितवान् -वृ. पृ० १२१५-१६ गा० ३२५४-५६ । ३ धम्माऽधम्मो हे पम्मेऽयंत Page #202 -------------------------------------------------------------------------- ________________ ७८५ नि० ७२३] प्रयोजन-फलद्वारे। तम्हा धम्माधम्मा जुत्ता णिययप्पसादकोवातो। घम्मत्थिणा पयत्तो कज्जो तो सप्पसादम्मि ॥३९८७॥ __तम्हा धम्मा० इत्यादि । तस्माद्धर्माऽधर्मों निजप्रसाद कोपाभ्यामेव युक्तौ, धर्मार्थिता(ना) चातः स्वप्रसादोत्पादे एव यत्नः कर्त्तव्यः ॥३९८७॥ सो य णिययप्पसादोऽवस्सं जिण-सिद्धपूयणातो ति । जस्स फलमप्पमेयं तेण तदत्यो पयत्तो ति॥३९८८॥ सो य णियय० इत्यादिः स्फुटार्था । तस्माज्जिन-सिद्धाः सततमेव पूज्याः, ज्ञाता(ना)यात्मकत्वे सति निजप्रसादहेतुत्वात् , ज्ञानादित्रिकवत् ॥३९८८॥ णाणातिमयत्ते सति पुज्जा कोवप्पसातविरहातो। णिययप्पसादहेतुं णाणादितियं व जिण:सिद्धा ॥३९८९॥ णाणातिमयत्ते इत्यादिर्गतार्था ॥३९८९॥ पुज्जा जिणादिवज्जा ण हि मोक्खत्थं सरागदोस त्ति । अकतत्थभावतो "वि य दव्वत्थाए दरिदो व्य ॥३९९०॥ कलुसफलेण ण जुज्जति किं चित्तं तत्थ ज विगतरागो। संते वि जो कसाए "णिग्गिण्हति सो वि तत्तुल्लो ॥३९९१ ॥ पुज्जा जिणादिवज्जा इत्यादि । एवं तर्हि जिन-सिद्धान् मुक्त्वा आचार्योंपाध्याय-साधवो मोक्षार्थिना न पूजनीयाः, सराग-दोषत्वात् , अकृतार्थत्वात् , द्रव्यार्थिना दरिद्रवत् । इह दरिद्रः किमिति न पूज्यते द्रव्यार्थिना ! तस्य द्रव्यं नास्तीति उपकाराऽसमर्थत्वात् । यद्यनेसा(ना)भिप्रायेण प्रमाणमिदम् ततः साध्यसाधनधर्मशून्यता दृष्टान्तस्य ॥३९९०-९१॥ ण परोवकारतो च्चिय धम्मो ण परोक्कारहेदं च । पूयारंभो गणु सपरिणामसुद्धत्थमक्खातो ॥३९९२॥ ___ण परोवकारतो च्चिय धम्मो इत्यादि । न ह्याचार्यादीनामुपकारः कर्त्तव्यः इति पूजा, न वा पूजय(यि)तुरु[प]कारसमर्था इति । किं तर्हि ! स्वपरिणामशुद्धयर्थः । ततो दरिद्रेऽप्येवं दृष्टान्ते भावना-द्रव्यं तस्य तु भवतु वा मा भूत् साधोरिव, तथापि तस्य गुरोः सतः स्वपरिणामशुद्धयर्थ गुणाभिष्टवपूर्वकं पूजनं क्रियत एव । स १ त। २ जा त। ३ 'यं को हे त। च्चिय त । ५ न गिण्हइ हे। . "इयं च गाथा केचिदादर्शेषु न दृश्यते, पूर्वटीकाकारैरपि न व्याख्याता; अस्माभिस्तु बहुष्वादशेषु दर्शनात् सोपयोगत्वाच्च लिखितेति" हे. मु. पृ० १२४८ । . 'न वा न' इति सटीक त प्रतौ । Page #203 -------------------------------------------------------------------------- ________________ विशे षावश्यकभाज्ये [नि० ७२३च पूजयिता धर्मफलमवाप्नोति गुरुविनयप्रयोगात् न पुनद्रव्यं लभते, न च तदर्थोऽत्र यत्न इति, साध्यसाधनधर्मशून्यतादि अनेन प्रकारेणेति तथारूयातमेव ॥३९९२॥ यतः-- पूया परोवकाराभावे वि सिवाय जिणवरादीणं । परिणाममुद्धिहेतो मुभकिरियातो य बंभ ॥३९९३॥ पूया परोवकाराभावेवीत्यादिर्गतार्था ॥३९९३॥ परहितयगता मेत्ती करेति भूताण कमुक्कारं सा । अवकार दूरत्यो [२६२-द्वि०] कं वा हिंसादिसंकप्पो ॥३९९४॥ परहितयगता । परिणामविशुद्धिरेवाभिप्रेतफलसाधिका, परिणामविषयार्थानुपकारित्वात् , हृदयगतमैत्रीभावनावत् । अशुद्धपरिणाम एव च पाफ्कारणम् , परानुपकारित्वात् , हिंसासंकल्पवत् ॥३९९४॥ धम्माधम्मणिमित्तं तथा वि तध चेव णिरुवकारो वि। पूया सुभसंकप्पो धम्मणिमित्तं जिणादीणं ॥३९९५॥ धम्माधम्मणिमित्तमित्यादि । आचार्यादिनमस्कारोऽपि अभिप्रेतफल(ले)न फलवान् शुभसंकल्पात् , जिन-सिद्धनमस्कारवत् । मैत्रीसंकल्पवद्वा । दानवद्वा ॥३९९५। यतःदाणे वि पराणुग्गहलक्खणसंकप्पमेत्ततो चेय।। फलमिह ण तु पच्छा तक्कतोवकाराऽवकारातो ॥३९९६॥ दाणे इत्यादि । यस्माद् दानेऽपि परानुग्रहलक्षणसंकल्पमात्रादेव फलम् , न नु (तु)पश्चात् तत्कृतौ(तो)पकारो(रा)ऽपकाराभ्यामिति ॥३९९६॥ इधरोक्युत्तभत्ताजिण्णादि बम्मि दक्खिणेयस्स । देन्तस्स वधावती तेणादाणप्पसंगोऽयं ॥३९९७॥ इधरोक्युत्त० इत्यादि । इतरथा अनुग्रह संकल्पमात्र मुक्त्वा यदि दक्षणी(दाक्षिणे)यानुसहोषघातापेक्षं शुभाशुभं कर्म स्यात् , ततः परिणामविशुद्धिपूर्वकप्रदानेऽपि दातुः (प्र)तिमहीतृविषयोफ्युक्तमत्ताऽजीदिविसू(धू)चिका-सू(स)लादिनिमितबद्धे(वधे) दक्षसीदाखिने)यस्योपजाते तद्भकं प्रयच्छतो दातुः तेन च सम्बन्धिना पापेन भवितव्यम्, अनिष्टं च विशुद्धभावत्वात् तस्य । स्याऽजीर्णाद् बालवधि(क)न मातुरिव पाषास 1 को है त । २ ॥दा को। ३ धम्मो त । १ वेह हे । ५ य को। Page #204 -------------------------------------------------------------------------- ________________ नि० ७२३] प्रयोजन-फलद्वारे। म्बन्धः । यस्य पुनरेवंविधेनापि वधेन पापसम्बन्धस्तं प्रति तेन प्र(अ)दानप्रसङ्गोऽयमेवं प्राप्नोतीत्यनिष्टापादनं तस्मात् ॥३९९७॥ ण परपरिग्गहतो च्चिय धम्मो किंतु परिणामसुद्धीतो। पूयाऽपरिग्गहम्मि वि सा य धुवा तो तदारंभो ॥३९९८॥ ___ण [पर०] । [न] परपरिग्रहेण एतदवधारणम्-परेण परिग्रहे कृते धर्मः, अपरिग्रहे त्वधर्म इति, किन्तु परिणामशुद्धित एव धर्मों भवतीत्यवधारणम् । परः परिगृह्णातु वा, मा वा परिगृ ग्रोहीत् । पूजाया[:] प्रतिमादिभिरपरिग्रहेऽपि सा परिणामशुद्धिर्बुवा । तस्मात् पूजारम्भो युक्तः, परिणामविशुद्धिहेतुत्वात् ॥३९९८॥ इध चोतगमऽणुमोदगमऽणिसेधगमेव संपदाणं ति। . बडु-मुणि-पडिमादि जतो ण दाणमपरिग्गहं तेणं ॥३९९९॥ इध चोतगमऽणुमोदग० इत्यादि । इह सत्कृत्य प्रदान सम्प्रदानं त्रिविधं संम्भवतः-स्वयं प्रार्थना-चोदना-चोदकं वदु(बटु)प्रमृतीनाम् , अप्रार्थितप्रदाने तु स्वयमनुमतेस्तत्परिभोगादनुमोदकम्-मुनिप्रभृतीनाम् , यत् पुनरचेतनानां प्रतिमादीना(नां) पुष्पादि उपह(हि)यते तद् अनिषेधक(कम्) । सर्वत्र सम्प्रदानार्थत्वात् दानमपरिग्रह नवास्ति किञ्चित् । अत एव च लक्षणम्-"परस्वत्वापादनं दानम्"[ ]तथा "अनुप्रहाथ स्वस्यातिसों दानम्" [तत्त्वार्थ० ७, सू० ३३] । तस्मादवश्यं सपरिग्रह दानम् ॥३९९९॥ जिनादिपूजा तु अपरिग्रहेति आचार्य आहदाणऽपैरिग्गहणम्मि वि धम्मो णिययपरिणामसुद्धीतो। अपरिग्गहे वि जति सा को णाम परिग्गहग्गाहो ॥४०००॥ दाणऽपरिग्गहणम्मि वि इत्यादि । अपरिग्रहपूजाजनिता परिणामशुद्धिर्धयि, परिणामशुद्धित्वात् , दानपरिणामशुद्धिवत् । अथवा जिनादिपूजा सम्यक् प्रयुक्ता धर्महेतुः, विशुद्धि(द्ध)परिणामत्वे सन्ति(ति) अपरिगृहीतत्वात्, सर्वभूतविषयमैत्रीवत् । सैव चासम्यक् प्रयुक्ता अधर्माय, अशुद्धपरिणामत्वे सति अपरिगृहीतत्वात् , भूतविषयहिंसासंकल्पवत् ॥४०००॥ १ मूलगाथायाम् “तेणाऽदाणप्पसंपोऽयं" इति वचनात् अत्र 'अदान' पदमेव समुचितम् । तुलनीयम् --"तेन च हिंसादिदोषेण अदानप्रसंशोऽयम्"- हे वृ०म०पृ०१२५० । २ सा परिणामशुद्धिः पूजानिमित्ततो जाता। ३ गाथायाः उत्तरार्धे नास्ति त। ४ "मत्कृत्य प्रदानम् । तच संभवतस्त्रेधा-तद्यथा-प्रार्थना-चोदना-दीयतो मे इति, अप्रार्थितप्रदाने तु स्वयम् अनुमते तत्परिभोमाद् भनुमोदकम् , अनिषेधकम्-अप्रतिषेधमात्रम्"-कोटथा. वृ• मु.पृ. ९१६ । हे. वृ.पृ०१२५०मा०३२७३ । ५ णमप हे। ६ गाथायाः पूर्वार्ध नास्ति त। Page #205 -------------------------------------------------------------------------- ________________ ૭૮૮ विशेषावश्यकभाष्ये एतप्रमाणद्वयप्रतिपादनी गाथा - किंच परहितयणिहिता मेती भूतेहि संपरिग्गहिता । हिंसासंकप्पो' वा जं धम्माधम्महेतु ति ||४००१॥ किंच परहितयणिहिता इत्यादिर्गतार्था ॥ ४००१ ॥ एवं जि[ २६३ - प्र० ] णादिपूया सडा-संवेगमुद्धिहेऊतो । अपरिग्गा वि धम्माय होति सीलव्वताई व्व ॥४००२॥ [ नि० ७२३ एवं जिणादिपूया इत्यादि । अपरिगृ ( प्र ) हाऽपि जिनादिपूजा धर्माय, श्रद्धासंवेगशुद्धिहेतुत्वात् शीलवतादिवत् ॥४००२॥ यच्चोक्तम् 'मुक्ता न पूजनीयाः अमूर्त्तत्वादाकाशवत् ' एतदनैकान्तिकाख्यानाय — जं चिय मुत्तिवित्ता मुत्ता गुणरासयो विसेसेणं । तेणं चिय ते पुज्जा णाणातितियं व मोक्खत्थं ॥ ४००३ || जं चिय [मुत्तिविमुत्ता ] मुत्ता इत्यादि । ज्ञान- दर्शन - चारित्राणि अमूर्त्तानि मोक्षार्थिभिः पूज्यानि दृष्टानीति अनैकान्तिकत्वम्, अथवा प्रतिप्रमाणम् - मुक्ता विशेषेण पूज्याः, गुणराशित्वात्, ज्ञान- दर्शन- चारित्रत्रयवत् । इतश्च गुणा एव पूज्याः न मूर्त्तिः ॥४००३ ॥ यस्मात् — मुत्तिमतो विण मुत्ती पूर्तिज्जति किंतु जे गुणा तस्स । ते मुत्तिवित्त च्चिय णणु सिद्धगुणा विसेसेणं ॥ ४००४ ॥ 1 मुत्तिमतो वीष्यादि । मूर्त्तिमतो मूर्त्तिर्न पूज्यते किन्तु गुणा एव पूज्यन्ते, च मूर्त्तिविमुक्ताः - अमूर्त्ताः - इत्यर्थः । तैरप्यनैकान्तिकः । सिद्धगुणास्तु विशेषेणामूर्त्ताः । कोऽभिप्रायः ? मूर्त्तिमतो गुणाः कदाचिदभेदोपचाराद् द्रव्यार्थैकत्वादेशात् मूर्त्तिमन्तोsपि व्यपदिश्येरन्, सिद्धगुणास्त्वमूर्त्ता एव, सिद्धस्यापि गुणिनो मूर्त्तिविरहितत्वात् । अथैवं भवतो बुद्धिः स्यात् - मूर्तिपूजया तत्सम्बन्धित्वादमूर्त्तानामपि गुणानां पूजा स्यात्, तिलवासनया तैलवासवत् । सिद्धगुणानां तु पूजा न प्राप्नोति, मूर्तिपूजा(मूर्ति) रहितत्वात्, आकाशगुणानामिवेति ॥४००४॥ एतप्रदर्शनीय गाथा - अधव मती मुत्तिमतो गुणपूया होतु मुत्तिपूयातो । तग्गुण संबंधातो सिद्धगुणाणं तु सा णत्थि ||४००५ || १ नियया को हे । २प्पा त । ३ सव्वा त । ४ व हे । ५ "विट' हे a, विमुक्का को 1 Page #206 -------------------------------------------------------------------------- ________________ ७२३] प्रयोजनफल-द्वारे। अधव मती इत्यादि वितार्था ॥४००५॥ पूया-मुत्ति गुणाणं संबंधे फलमितीह को हेतू । अण्णो परिणामातो तस्स य को केण संबंधो ॥४००६॥ पूया-मुत्ति-गुणाणं इत्यादि । पूजायाः मूर्तेस्तद्गुणानां च सम्बन्धे फलं भवतीत्यत्र को हेतुरन्यः स्वपरिणाम मुक्त्वा ? स च स्थापितः, तस्य च परिणामस्य कः सम्बन्धः ? केनचिद्वाऽन्येन ? तस्मान्न किञ्चित् सम्बन्धान्वेषणे फलमिति ॥४००६॥ यस्मात्णिययंत्यो परिणामो बझालंबणणिमित्तमेत्तातो। देति फलं सव्वो च्चिय सिद्धगुणालंवणो चेव ॥४००७॥ णिययत्यो परिणामो इत्यादि । निजे एव आत्मनि स्थितः परिणामः, स बाह्यालम्बननिमित्तमात्रात् फलं प्रयच्छतीति तत् तुल्यं सिद्धगुणेषु । आलम्बनत्वं दूरमासन्नं चेत्यकारेण(रण)मेतत् व्यभिचारित्वात् ॥४००७॥ जह दूरत्थे वि धिती बंधुम्मि सरीरपुद्विफलहेतू । तणुदोब्बल्लादिफलो कत्थइ सोकातिसंकप्पो ॥४००८॥ तध परिणामो सुद्धो सद्धम्मफलों त्ति दूरसंत्थे वि । अविसुद्धो पावफलो दुरासणं ति को भेतो ? ॥४००९॥ जह दूरत्थे वि धिती इत्यादि । तध परिणामो सुद्धो इत्यादिः स्फुटार्था ॥४००८-९॥ [२६३-द्वि०]अधवाऽऽतसभावोऽयं परिणामो तेण सव्वमेवेह.। दूरमधालंबणतो तस्सासण्णं ततो सव्वं ॥४०१०॥ अधवाऽऽतसभावो इत्यादि । अथवा आत्मस्वभावः परिणाम इति तस्य सर्वमेव बाह्यमत्यन्तदूरं विप्रकृष्टत्वात् । अथ तस्यालम्बनभावेन सर्वमप्यासन्नम् आ पृथिवीपर्यन्तात् आ लोकमर्यादायाः ज्ञानविषयत्वात् । तस्माद् दूरमप्यासन्नमिति ॥४.१०॥ जति सपरिणामतो च्चिय धम्मोऽधम्मो व्यं कि 2 बज्झेणं । जं बझालंबणतो सो होति ततो तदत्थं तं ॥४०११॥ जति सपरिणामतो च्चिय । यदि स्वपरिणामादेव धर्मोऽधर्मश्च किमिति बाह्येनापेक्षितेन ? अवश्यापेक्षणीयं बाह्यालम्बनम् , स्वपरिणामहेतुत्वात् ॥४०११॥ १ नियत्थो हे। २ बज्झस्थाल' हे। ३ 'तागो को हे। ४ को है। ५ जह त।६ बल को हे त । ७ धम्म हे। 6 लाति दूजे । ९ तयं त।१०वत। १३त्य को हे, व त। Page #207 -------------------------------------------------------------------------- ________________ ७९० विशेषावश्यकभाष्ये [नि० ७२३परिणामो बज्झालंबणो सता चे चित्तधम्मो त्ति । विण्णाणं पिव तम्हा मुहबज्झालंबणपयत्तो ॥४०१२॥ परिणामो बम्झालंबणो । एवमप्यनर्थक आलम्बनप्रयत्नः, सर्वदैव परिणामस्वालम्बननिमित्तत्वात् , विज्ञानवत् । तस्मात् स्वाभाविकार्थसिद्धौ न यत्नः कर्त्तव्यः, स्वयमेव जायमानत्वात् । उच्यते, सत्यमेतत् , स द्विप्रकारोऽपि परिणामः आलम्बनजः शुभश्वाशुभश्च, अतः शुभ एव सर्वदा स्यादिति शुभबाह्यालम्बनाओं यत्नोऽस्माकम् , न सामान्यालम्बनार्थ इति ॥४०१२॥ चोदक आहजत्तो तत्तों व मुभो होतु किमालंबणप्पभेदेण । जध णाऽणालंबणतो विवरीतातो वि सो ण तधा ॥४०१३॥ जत्तो तत्तो व इत्यादि । सर्वथा फलेन प्रयोजनं शुभपरिणामेन, स यस्मात् तस्माद्वा शुभादशुभाद्वा भवतु किमालम्बनविशेषपरिग्रहेण ? अमूर्ति(ते)न आकाश(शेन) घटाद्वा पतितेनाप्रेण प्रयोजनम् किमाम्रवृक्षगवेषणयेति ! उच्यते, यथाऽसौ नालम्बनतः-आलम्बनमन्तरेण यथा न भवतीत्यालम्बनमन्विष्यते, एवं विपरीतालम्बनोऽप्यसौ शुभपरिणामो नैव भवतीति तदनुगुणशुभालम्बनान्वेषणप्रयत्नः सार्थक इति विपरीतकारणाकारणानि कार्याणि भवन्ति ॥४०१३॥ किंतु मुंभालंबणतो पाएण मुभो विधम्मो इतरो। जं होति तो पयचो सुभामुभादाणवोसग्गे ॥४०१४॥ किंतु मुमालंबणतो इत्यादिर्गतार्था ॥४०१४॥ अण्णाणिणो मुणिम्मि वि ण मुभो दिट्ठो सुभो य णिस्सीले । जंति परिणामातो च्चिय फलमिह कि पत्तचिंताए ? ॥४०१५॥ अण्णाणिणो इत्यादि । अज्ञानिनो मिथ्यादृष्टेः सदालम्बने मुनावपि अशुभपरिणामों दृष्टः, निः]शीले च शुभपरिणामो दृष्टः, तस्माच्च शुभपरिणामाच्छुभं फलम् , अशुभपरिणामाच्चाशुभमिति स्वपरिणामात् .फलं जायते न पात्रविशेषात् । तस्मात् पात्रगवेषणा विफला, नैकान्तिकफलत्वात् ॥४०१५॥ • उच्यतेसुमपरिणामणिमित्त होज्ज सुभं जति तओ सुभो होज्ज । उम्पत्तरस व ण तु सो सुभो विवज्जासभावातो ॥४.१६॥ १चेव को। २ विपरीतकारणानि कार्याणि भवन्ति तथैव भविपरीतकारणानि कार्याणि भवन्ति इति भाशयः । ३"म्मता ईजे। ४ कोहे। ५ किं ताप को।। Page #208 -------------------------------------------------------------------------- ________________ fio ७२३] प्रयोजन-फलद्वारे । ७९१ सुभपरिणामणिमित्तं इत्यादि । योऽसौ निःशीले शुभपरिणामो मिथ्यादृष्टेर्जातः तस्माच्छुभपरिणामाच्छुभं फलं भवेद् यद्यसौ शुभः परिणामः स्यात् , न पुनरसौ शुभस्तद्विपरीतालम्बनत्वात् उन्मत्तकपरिणामवत् । सदसदविसेसणातो भवहेतुजतिच्छियोवलंभातो । णाणफलाभावातो मिच्छद्दिद्विस्स अण्णाणं[गा०११४ पृ० २९] ॥४०१६॥ [२६४-०]णणु मुणिवेसच्छण्णे णिस्सीले वि मुणिबुद्धिए देतो। पावति मुणिदाणफलं तध किंण्ण कुलिंगेदाता वि ॥४०१७॥ ___णणु मुणिवेसच्छण्णे इत्यादि । एवं तर्हि कुलिङ्गिनि निःशीलेऽपि मिथ्यादृष्टिर्मुनिबुद्धया दानं प्रयच्छन् मुनिदानलाभ प्राप्स्यन्ति(ति),शुभपरिणामत्वात् , निःशीलमुनिवेषच्छन्नप्रदातृसम्यग्दृष्टिवत् ॥४०१७॥ ___ आचार्य आहजं थाणं मुणिलिंग गुणाण सुण्णं पि तेहि पडिम व्व । पुज्ज थाणमतीय विण कुलिंग सव्वधा जुत्तं ॥४०१८॥ जं थाणं मुणि लिंगं इत्यादि । यस्माद् मुनिलिङ्गं मुनिवेषः, तेषां मुनिगुणानाम् , यदा तदाऽस्मिन् मुनिलिङ्गे तेषां गुणानां दृष्टत्वात् , अतस्तैर्गुणैः' शून्यमपि मुनिलिङ्गं सदा पूज्यमेव, तद्गुणस्थानत्वात्, अर्हत्प्रतिमावत् । अर्हदाकारस्य तैर्गुणैः सम्बन्धित्वात् तद्गुणाधारः प्रतिमा, कुलिङ्गं तु गुणस्थानबुद्धगऽपि परिगृहीतं न गुणस्थानम् , तैर्गुणैरत्यन्तविमुक्तत्वात् , अग्निरिव शील(त)गुणस्य । अतः पूर्वप्रमाणैः कुलिङ्गधर्मिणि शुभपरिणामत्वादित्यसिद्धो हेतुः ॥४०१८॥ णणु केवलं कुलिंगे वि होतु तं भावलिंगतो ण ततो । मुणिलिंगमंगभावं जाति जतो तेण तं पुज्जं ॥४०१९॥ णणु केवलं कुलिङ्गे वीत्यादि । कुलिङ्गमपि मुनिगुणस्थानं कदाचित् , तद्गुणणसम्बन्धित्वात् केवलज्ञानोत्पादिकुलिङ्गवत् । उच्यते', 'होतु तं भावलिंगतो, ण ततो' तत् केवलज्ञानं कुलिङ्गसहिते जीवे भवतु, केन निवार्यते ! तत् पुनः प्रतिपन्नभावमुनिलिङ्गात् तस्मिन् जीवे तद् भवति न कुलिङ्गात् । अतः कुलिङ्ग-द्रव्यलिङ्गमकारणम्, मुनिलिङ्गं तु द्रव्यभावात्मकं उभयमङ्गभाव(वं) केवलस्य यातीति । तस्माद् मुनिलिङ्गं द्रव्यात्मकमपि पूज्यम् , मुनिगुणस्थानत्वात् , शुभपरिणामहेतुत्वात् , ज्ञानादित्रितयवत् ॥४०१९॥ लिंगि त २ ण को हे त । ३ °ए तप न को। १ स्थानम्-आश्रयः इति योज्यम् । ५ 'उच्यते' इत्यत भारभ्य 'ण ततो' पर्यन्तं वाक्यं द्विः लिखितं लिपिकारेण सटीक त प्रती। Page #209 -------------------------------------------------------------------------- ________________ ७९२ विशेषावश्यकभाष्ये । नि० ७२३तेण सुभालंबणतो परिणामविसुद्धिमिच्छता णिचं। कज्जा जिणातिपूजा भव्वाणं बोधणत्थं च ॥४०२०॥ तेण मुभालवणतो इत्यादि । इदं सर्वविचारपर्यन्ते परिनिष्पन्नपक्षार्थस्थापनार्थ निगमनम्-सर्वेणापि शुभालम्बनात् परिणामविशुद्धिमिच्छता अर्हदादिपञ्चमङ्गलपूजा कार्या, परिणामविशुद्धिहेतुत्वात् , भव्यप्रतिबोधनार्थत्वात् , धर्मकथादिवदिति ।।४०२०॥ ॥ नमस्कारनियुक्तिभाष्यव्याख्यानं समाप्तम् ॥ अथ सामायिकनियुक्तिः। अथ सूत्रस्पर्शिकनियुक्तिः क्रमप्राप्ता । तस्याः सम्बन्धार्थ गाथाकयपंचणमोकारो करेति सामाइयं ति सोऽभिहितो। सामाइयंगमेव य ज सो सेसं ततो वोच्छै ॥४०२१॥ __कयपंचणमोक्कारो इत्यादि । कृतपञ्चनमस्कारः शिष्यः सामायिकं करोतीत्यागमः । स च पञ्चनमस्कारोऽभिहितः, सामायिकाङ्गत्वात् । यदन्यदवशेषवक्तव्यं तद् वक्ष्यामि ॥४०२१॥ एत्य य सुत्ताणुगमो मुत्तालावयकतो य णिक्खेवो । मुत्तप्फासियनिजुत्ति गया य पतिमुत्तमाओज्जा ॥४०२२॥ एत्य य मुत्ताणुगमो इत्यादि । अत्र च शास्त्रे सूत्रानुगमः सूत्रालापकगर्तो निक्षेपः सूत्रस्पर्शनियुक्ति याश्च प्रतिसूत्रं श्रोतारमपेक्ष्याऽऽयोग्याः ॥४०२२॥ अणुगंतव्वं मुत्तं मुत्ताणुगमाणुसारतो तं च । मुत्तं करेमि भंते ! सामाइयमेवमादीयं ॥४०२३॥ १ इति नमस्कारनियुक्तिः समाप्ता त । तदेवमवसितः पञ्चनमस्कारः । तदवसाने च नमस्कारनियुतिः समाप्ता । हे मु. वृ० पृ० १२५६ । २ एषा १०२१ गाथा हे. मु. वृ१२५६ गतेन निर्देशेन नियुक्तिगाथा । अस्या १०२१ गाथातः पूर्वम् हा. (मु० वृ० पृ० १५४) म (मु० वृ. पृ० ५५५) दी (लि. पृ. ९६ द्वि०) पुस्तकेषु निम्नसमुद्धृता गाथा अधिका लभ्यते-- नंदि-अणुओगदारं विहिवदुग्धाइयं च नाऊणं । काऊण पंचमंगलमारंभो होइ सुत्तस्स ॥ भाचार्यों हरिभद्रा, आचार्यों मलयगिरिश्च एतां गाथाम् "परमार्थेन सूत्रस्पर्शिकनियुक्तिगतामेव गाथाम्" इति निर्दिश्य नियुक्तिगत स्वीकरोति । दीपिकाकारोऽपि एवमेव सूचयति । यजुत्ती जे । मनिज्जुत्ती हेत। Page #210 -------------------------------------------------------------------------- ________________ सामायिके करणद्वारम् 1 ७९.३ अणुगंतव्वं सुत्तं इत्यादि । अभिहितसूत्रानुसारतः सूत्रमनुगन्तव्यमित्युक्तम् । नि० ७२४ ] तच्च सूत्रम् - 'करेमि भंते ! सामाइयं सव्वं सावज्जं जोगं पच्चक्खामि' इत्यादि ॥ ४०२३॥ तस्स कतपयण्णासो सुत्तफासं भणामि तत्थेव । सुत्तालावगणासं गए [२६४ - द्वि०]य वोच्छामि संभवतो ||४०२४ || तस्स कतपयण्णासो इत्यादि । तस्य सूत्रस्य पदन्यासपूर्वकं सूत्रस्परौ भणामि । तत्रैव च सूत्रस्पर्शे सूत्रालापन्यासं नामाद (घ) नुयोगद्वारैः नयांश्च संभवतो वक्ष्यामि ॥४०२४॥ इति आचार्यः पदानि विच्छ (च्छि )य दर्शयति करणे भए य अन्ते सामाइय सव्वए य वज्जे य । जो य पच्चक्खाणे जावज्जीवाए तिविधेणं ॥ ७२४॥४०२५ ॥ १ अस्या ४०२५ गाथायाः पूर्व हा (मु० ० पृ० ४५६ ० म (मु० वृ० पृ० ५५७ द्वि०) दी ( लि० पृ० ९७ प्र०) पुस्तकेषु "भाह नियुक्तिकारः" इति निर्दिश्य एषा गाथा अधिका दृश्यते reator संहिभाई वक्खाणचक्कए दरिसिभम्मि । सुत्तफासि निज्जुत्तिवित्थरत्थो इमो होई || इमां ४०२५ गाथां " इयं च नियुक्ति - गाथा" इत्येवं सूचितवान् श्रीमलधारि हेमचन्द्रसूरिः - मु० ० पृ० १२५७ । तथा अस्या एव ४०२५ गाथायाः अनन्तरम् एताः सप्त गाथाः हा (मु० वृ० पृ० ४६२ द्वि०तः) म (मु० पृ० पृ० ५६० द्वि०तः) दी ( लि० पृ० १०० द्वि० तः ) पुस्तकेषु अधिका लभ्यन्ते । ताव गाथा इमा: वित्तस्स नत्थि करणं, आगासं जं भकित्तिमो भावो । वंजणपरिभवन्नं, तहाबि पुण उच्छुकरणाई || १०२४ ॥ काले वि नत्थि करणं, तहावि पुण वंजणप्पमाणेणं । बवबालबाइकरणेहिं णेगहा होइ ववहारो ॥१०२५।। जीवमजीवे भावे, अजीवकरणं तु तत्थ वन्नाई । जीवकरणं तु दुविहै, सुअकरणं नो अ सुभकरणं ॥ १०२६ ॥ बद्धमबद्धं तु सुअं, बद्धं तु दुवालसँग मिद्दिहं | तव्विवरीभमबद्ध, निसीहमनिसीह बद्धं तु ॥ १०२७॥ भूआपरिणयविगए, सहकर णं तहेव न निसीहं । पच्छन्नं तु निसीहं निसोहनामं जहऽज्झयणं ॥ १०२८ ॥ अग्गेअणी अंमि जहा, दीवायण जत्थ एग तत्थ संयं । जत्थ सयं तत्थेगो, हम्मइ वा भुंजए वावि ॥१०२९॥ एवं बद्धमबद्धं, आएसाणं हवंति पंचसया । जह एगा मरुदेवी, भच्चतं थावरा सिद्धा ||१०३० ॥ Page #211 -------------------------------------------------------------------------- ________________ ७९४ विषाक्ल्यकमाये [नि० ७२४करणे भए य अन्ते इत्यादि ।।४०२५॥ मुत्तं करेमि भणिते धातू विहितो जो 'डुकङ् करणे। तेण करेमि वयणतो गम्मति करणं तदत्यो ति ॥४०२६॥ मुत्तं करेमि भणिते इत्यादि । करे(रो)मि भदन्त ! सामायिकमिति सूत्रम्। तत्र 'करोमि' इत्युक्ते 'डुकृञ् करणे' धातुरुत्प्रेक्ष्यते, तस्य च धातोरर्थः क्रिया-करणम् इति । अर्थ एव पदं दर्शितं 'करणे' इति ॥४०२५-२६॥ करणं किरिया भावो संभवतो वेह छविधं तं च । णामं ठवणा दविए खेत्ते काले य भावे य ॥४०२७॥ करणं किरिया भावो इत्यादिर्गतार्था ॥४०२७॥ णाम णामस्स य णामतो व करणं ति णामकरणं ति। ठवणा करणं णासो करणागारो व जो जस्स ॥४०२८॥ णामं णामस्स य णामतो वेत्यादि । नामैव करणमिति समानाधिकरणः कर्मधारयः । नाम्नः करणे(णम्) इति षष्ठीतत्पुरुषः, नाम्नः करणमिति पञ्चमीतत्पुरुषः मयूरव्यंसकादिप्रक्षेपात् । स्थापनाकरणम्-करणन्यास एव, करणाकारो वा यो यस्याभिमतः ॥४०२८॥ तं तेण तस्स तम्मि व संभवतो व किरिया मता करणं । दव्वस्स व दवेण व दवम्मि व दव्यकरणं ति ॥४०२९।। तं तेण तस्सेत्यादि । तत् क्रियत इति कर्मसाधकः करणशब्दः सर्वकारकनिष्पाद्यत्वाद् धात्वर्थस्य । तेन वा क्रियत इति करणसाधन एव तस्य वा करणमिति भावसाधनः । तस्मिन् वा करणमित्यधिकरणसाधनः। एवं यथासम्भवं करणं क्रियैवोच्यते । सा क्रिया-तत् करणम्-द्रव्यस्य, द्रव्येण तु, द्रव्ये वा सम्भवाद् द्रव्यकरणमुच्यते ||४०२९॥ दव्वकरणं तु सण्णाकरणं पेलुकरणातियं बहुधा । सण्णा णाम ति मती त णो णामं जमभिधाणं ॥४०३०॥ ..१ धाओत। 'चाओ' इति पाठअन्तरं 'धातोः' इत्येवं पञ्चम्यन्तस्य प्रतिरूपकम् । २ डकिय को। इक्कियं हेत। ३ म त। ४ वि त। देव। . Page #212 -------------------------------------------------------------------------- ________________ नि० ७२४] सामायिक करणद्वारम् । ७९५ दव्वकरणं तु सण्णाकरणमित्यादि । द्रव्य(व्य)करणं द्विविधम्-संज्ञाकरणम् , नोसंज्ञाकरणं च । तत्र संज्ञाकरणं पेलुकरणादि, लाटविषये रूतप्रा(पू)णिका, [महा]राष्ट्रविषये सैव पेलरित्युच्यते, तस्याः करणं निवर्तनं पेलुकरणम्-काष्ठमयी शलाका, शल्यकाङ्गरेहादिना(दि)। 'पेलुकरणादिकम्' इति आदिग्रहणात् काण्डकरणम्इक्षुकाण्डच्छेदनम् , व(वा)किरणं गुणनिकायामक्षराङ्कलेखनी शलाका. इत्यादि । ननु चैवं नामकरणमध्ये(प्ये)तत् पर्यायशब्देनोच्यते संज्ञाकरणमिति किं द्रव्यमध्ये क्षिप्यते ? उच्यते, 'संज्ञा नाम' इति या बुद्धिर्भवतः 'तंणो' नो (तद् नो), यस्माद् नाम अभिधानं वस्तुनः 'करणम्' इति केवल एव शब्दः, इदं पुनः संज्ञया करणं संज्ञाकरणम् [इत्येवं] द्रव्यसंज्ञाया निर्दिश्यमानत्वात् ॥४०३०॥ . जं वा तदत्थविकले कीरति दव्वं तु देवणपरिणाम । पेलिकरणादि ण हि तं तदत्थसुण्णं ण वा सहो ॥४०३१॥ जति ण त[२६५-०]दत्थविहीणं तो कि' दव्वकरणं जतो तेण । दव्वं कीरति सण्णा करणं ति य करणरूढीतो ॥४०३२॥ ___जं वा तदत्यविकले इत्यादि। 'करणम्' इति. अन्वर्थसंज्ञयोच्यते, । भावकरणं क्रिया, यत् पुनस्तदर्थ (\)विकलं भाषार्थशून्यं तद् द्रव्यमुच्यते, द्रवणपरिणामत्वात् । इदं पुनः पेलुकरणादि भावार्थः(र्थ)शून्यं न भवति, पेलद्रव्यक्रियासम्बन्धित्वात् । तस्माद् भावा(व)निक्षेप एव युक्तः पेलुकरणम् , न द्रव्यनिक्षेपः । 'ण वा सद्दो' न बा शब्दः पेठकरणमिति तदर्थशून्यः, अन्वर्थत्वात् । जति ण तदत्थविहीणमित्यादि । १ "तत्र संज्ञाकरण कटकरणादि । 'आदि शब्दात् 'पेलुकरणादिपरिग्रहः । 'पेल' शब्देन रुतपूणिका उच्यते । अयमत्र भावार्थः-कटनिवर्तकम् अयोमयं चित्रसंस्थानं पोल्लकादि (पाइल्लकादिः पाठा०) । तथा रुतपूणिका निवर्तकं शलाका-शल्यकालमहादि"-हारि० वृ. मु. पृ० ४५६ गा० १५३ । मलय० वृमु. पृ. ५५८ गा० १५३ । २ एतदपि कस्यचित् पदार्थस्य निष्पत्ती करणम् । अत्र रुहादिना'स्थाने 'रुहादि' इति समुचितम् । ३. "तत् पेलुकरणादिकं बहुमेदम् । तत्र लाटदेशे रूतसम्बन्धिनी या 'पूणिका' इति प्रसिद्धा सेव महाराष्ट्रकविषये 'पेलुः' इति उच्यते" इत्यादि तुलनीयम्। -हे. वृ० मु. पृ० १२५९ गा. ३३०५ तथा "वंशादिमयी शलाका पेलुकरणम् । आदिशब्दात् कटकरण पाइल्लकादितथा वार्ताकरण बालानाम् अधीयानानाम् वर्तनकम्। (भाषायां 'बतरणु' इति प्रसिद्धम् । एतदेव ललितविस्तरे लिपिशालासंदर्शपरिवर्ते पृ. ८८) 'तिरक' शब्देन सूचितम् ।) तथा काण्डकरणम् उपकरणविशेषरूपम् काण्डकरणं परिगृह्यते । ...... पेल' करणादिकं पूणिकावलनकशलाकादि द्रव्यम्' इत्यादि च-हे. वृ० १२५९ पृष्ठगतं तुलनीयम् । ४ दव्वण हे त । ५ पेलक' काण्ड पल' करणादिकं पूणिका ° वृ० १२५९ पृष्ठा हेत Page #213 -------------------------------------------------------------------------- ________________ ७९६ विवाभाष्ये [नि० ७२४यदि तत् पेलुकरणमर्थात्मकं भावार्थशून्यं न भवति शब्दा[ल्म]कं वा पेलुकरणं तदर्थशून्यं न भवति ततो द्रव्यकरणमिति किमुच्यते ननु भावकरणमित्युदाहर्त्तव्यम् ! उच्यते, रूढितः-यस्मात् तेन द्रव्यं पेल्वादिकं क्रियते तस्मात् तत् द्रव्यकरणत्वेऽपि संज्ञाकरणमित्युच्यते, करणशब्दरूढिता न संज्ञामात्रेण, संज्ञा च सा करणं च तदिति कर्मधारयः समास आश्रीयते ॥४०३१-३२॥ णोसण्णाकरणं पुण दव्वस्सारूढकरणसणं पि। तक्किरियाभावातो पयोगतो वीससातो य ॥४०३३॥ णोसण्णाकरणं पुण इत्यादि । एतद्विपर्ययेण द्रब्यकरणव्यापारादरूढकरणशब्दमपि तदर्थकारित्वात् द्रव्याधिकरणशक्तिसम्बन्धाद् नोसंज्ञाकरणं द्रव्यकरणम्तञ्च द्वेधा-प्रयोगतः विनसातश्चेति ॥४०३३॥ तत्र विनस्य(सा)करणम् - सादियमणातियं वा अजीवदव्वाण वीससाकरणं । धम्माऽधम्म-णभाणं अणादि संघादणाकरणं ॥४०३४॥ ___ सादियमणातियं वा । स्फुटार्था ॥४०३४॥ णणु करणमणादीयं च विरुद्धं भण्णते ण दोसोऽयं । अण्णोण्णसमाधाणं जमिधं करणं ण णिवत्ती ॥४०३५॥ णणु करणमणादीयं चेत्यादि । 'डुकृञ् करणे' अपूर्वप्रादुर्भाव वर्तते। तत् 'करणं च अनादि च' इति विरुद्धं तत् । प्रतिविधीयते, नायं दोषः, यतो नावश्यं करणमपूर्वप्रादुर्भाव एव, किं तर्हि ! अन्योन्यसमाधानेऽपि करणशब्दो वर्तते एव, न निवृत्तावेवेत्यर्थः ॥४०३५॥ अधव परपच्चयातो संजोगादिकरणं णभादोणं । सातियमुवयारातो पज्जायादेसदो आवि ॥४०३६॥ अधव परपच्चयातो इत्यादि । अथवा परवस्तुप्रत्ययाद् आकाशादीनां योग्यताकरणमाद्यमुपचारात् तत्पर्यायादेशाद्वा सादित्वम् । सर्व एव पर्यायमयमा(मयः सा)दिरिति, प्रतिक्षणध्वंसिल्वात् ॥४०३६॥ एवं तावद् अरूपिद्रव्यविषयमाधमनाचं च विस्रसाकरणं स्वाभाविकमुक्तम् । अथ रूपिद्रव्यविषयं विनसाकरणम् - चक्खुसमचक्खुस पि य सातीयं रूवि वीससाकरणं । . अब्भाऽणुप्पभितीणं बहुधा संघातभेतकत ॥४०३७॥ Page #214 -------------------------------------------------------------------------- ________________ नि० ७२४ ] सामायिके करणद्वारम् । ७९७ चक्खुसमचक्खुस पि य । स्थूलसंघातपरिणतं पुद्गलद्रव्यं चाक्षुषम्, सूक्ष्मसंघातपरिणतं च परमाणुदव्यमचाक्षुषम् । अत्र सूक्ष्मसंघातप्रभृतीनां परमाणुप्रभूतीनां च संघातकरणाद्भेदकरणाच्च वैवसिकं करणम् ॥ ४०३७॥ होति पयोगो जीवव्वावारो तेण जं विणिम्माणं । सज्जीवमजीवं वा पयोगकरणं तयं बहुधा ॥ ४०३८|| होति पयोगो जीवव्वावारो इत्यादिः स्फुटार्था ॥ ४०३८ ॥ सज्जीवं [ २६५ - द्वि० ] मूलत्तरकरणं मूलकरणं जमादीयं । पंचण्ड देहाणं उत्तरमादित्तिय सेव ॥ ४०३९ ॥ सज्जीवं मूलुत्तरकरणं इत्यादि । सजीवं प्रयोगकरणं मूलकरणमुत्तरकरणं च । तत्र पञ्च(वा)नामौदारिकादिदेहानामादी (दो) संघातकरणं मूलकरणमुच्यते, उत्तरकरणं तु औदारिक-वैक्रियाऽऽहारकाणामेवाङ्गोपाङ्गादिसम्भवाद् नोत्तरयोर्द्वयोस्तैजस-कार्मणयोः ॥ ४०३९|| तत्र- मूलकरणं सिरोरेसपट्टी बाहूदरोरुणिम्माणं । उत्तरमवसेसाणं करणं केसादिकरणं च ॥४०४०॥ मूलकरणं सिरोरस ० इत्यादिर्गतार्था ||४०४०॥ संठवणमणेगविधं दोहं पढमस्स भेसजेहिं पि । वण्णादीर्ण करणं परिकम्मं ततियये णत्थि ||४०४१॥ संठवणमणेगविधं इत्यादि । द्वयोरौदारिक- वैक्रिययोः "संस्करणमनेकविधं परिकर्म-प्रथमस्यौदारिकस्य वर्णादिकरणं बहुधा भेषजैरपि जीवप्रयोगाच्च । तृतीये आहारके परिकर्मैच (मैंव) नास्ति ॥ ४०४१॥ 1 अथवा अन्यत् करणं प्रायोगिकम् - संघात - परिसाडणमुभयं करणमघवा सरीराणं । आताण-मुयणसमैयो तदन्तरालं च कालो सिं ॥४०४२ ॥ संघात परिसाडणनुभयमित्यादि । अथवा पञ्चानामपि शरीराणां संघातनम् परिशाटनम् संघात - परिशाटौ उभयाना ( येषा ) मुभयम् एतत् त्रिविधं करणम् । १ रपिट्टी त २ कम्मं च को हे त । ३ "संस्थापनम् " - हे० वृ० मु० पृ०१२६३ गा० ३२१५ । मूले तु 'संठवण'शब्दः भतः 'संस्थापनम्' समुचितम्। “संस्करणम्" कोटया० वृ० मु० पृ० ९२५ गा० ४०५८ । ४ 'रौरी त । ५ भए त । Page #215 -------------------------------------------------------------------------- ________________ ७९८ विशेषावश्यकभाष्ये [ नि० ७२४ तत्र संघातकरण (ण) कालः आदानसमय एकः, परिशा टकालः शरीरमोक्षसमयः, एतयोरादान - मोचनसमययोरन्तरालकालः स्वायुष्कं द्विसमयोनः संघात - परिशाटकाल इति । एषां संघात - परिशाटोभयानां (येषाम् ) एष कालविप्रकारोऽभिहितः । तत्र संघात - परिशाटकाला वेकसमयिकाविति नाल्पबहुत्वं स्वविषयकृतम् । उभयकालस्तु बहुविकल्प इति समासतस्त्रेधा- जघन्यः उत्कृष्टः जघन्योत्कृष्ट इति ॥ ४०४२ ॥ तत्र सर्वजघन्यः—— खुड्डागभवग्गहणं तिसमयहीणं जहण्णमुभयस्स | पल्लतियं समऊणं उक्कोसोशलकालोऽयं ॥ ४०४३॥ दो विग्गहम्मि समया समयो संघातणाय तेहूणं । खुड्डागभवग्गहणं सव्वजहण्णद्विती कालो || ४०४४॥ उक्कोसो समऊणो जो सो संघातणासमयहीणो । for ण दुसमयविहीण साडणसमवणीतमि ||४०४५॥ खुड्डागभवग्गहणमित्यादि । औदारिकशरीरस्योभयात्मकः - कालः सर्वनिकृष्टक्षुल्ला (ल्ल) कभवग्रहणं त्रिसमयोनम् - अतीतशरीरमोचनं परिशाटकालमनुभूय विग्रहगेतिसमापन्नस्य शरीरान्तराऽग्रहणाद द्वौ समयौ चक्रे, तृतीयसमयेन शरीरदेशप्राप्ते शरीरसंघातनं समयः एभिखिभिः समयैरूनं सर्वजघन्यमायुष्कं क्षुल्ला (ल्ल)कभवग्रहणं परिभाषितं प्राणापान कालस्यैकस्य सप्तदशभागम् - " खुड्डागभवग्गहणा सत्तरस हवंति आणुपाणम्मि” [ ]। एष जघन्य उभयकालः । अथौदारिकस्यैव उभयकालः - उत्कृष्टः पल्यो पमत्रयं समयोनम् — उत्कृष्टत्वा - दयमविग्रहसमापन्न इहभवात् परभवं गच्छति, इहभवशरीरशाटं कृत्वा परभवायुषः त्रिपल्योपमकालस्य प्रथमसमयेन शरीरसंघातं करोति, ततो द्वितीयसमयादारभ्य संघात - परिशाटोभयकाल इति । तेन संघातनासमयेन ऊनं पल्योपमत्रितयमिति भावनां ॥४०४३-४५॥ . यद्येवं शाटनसमयोऽपि उभयकालविजातीय इति पर्यन्तसमयः शाटनसमयो व्यपनेतव्यः तस्मिन्नपनीयमाने द्विसमयोनं परयोपमत्रयं भवति, भवतु, किमेकसमयोनमुच्यते सिद्धान्ते :- . भणति भवचरिमम्मि वि [ २६६ - प्र० ] समए संघाय - साड़णी चेअ परभवपढमे साडणमतो तद्णो ण कालो त्ति ॥४०४६॥ १ सोन्तरा को । २ 'डणे को हे, 'डणं त । Page #216 -------------------------------------------------------------------------- ________________ नि० ७२४] सामायिक करणद्वारम् । ७९९ भण्णति भवचरिमम्मि वि इत्यादि । उच्यते, भवचरिमे स्वायुष्कपर्यन्तसमये शरीरसंघात-परिशाटावेवोभयम् नैकः परिशाट एवं, क तर्हि परिशाटः ! उच्यते, 'परभवपढमें' इहभवाद्वर्त्तमानादेष्यः परभवः, तस्य प्रथमसमये परभवायुष्कस्याये समये परभवशरीरसर्वसंघातश्च इहमवशरीरसर्वशाटश्चेति एक एवासौ समय इति । स च संघातनासमयोऽपनीत एव, तस्मात् परभवायुष्कमिति शाटनसमयस्यान्यस्याभावात् द्वितीयो नापनीयते । तस्मान्न द्विसमयोनं पल्योपमत्रयमिति युक्तिसिद्ध आगमः ॥४०४६॥ एवमप्यन्यो दोषस्तत्प्रकाशनायाहजति परपढमे साडो णिविम्गहतो य तम्मि संघातो । णणु सव्वसाड-संघादणाओ समए विरुद्धाओ ॥४०४७॥ जति परपढमे साडो इत्यादि । यदि एण्यतः परभवस्य प्रथमसमये इहभवसर्वशाटः, निविंग्रहया च गत्या उपपद्यमानस्य परभवप्रथमसमये तस्मिन्नेव परभवशरीरं संघातः, ते एते द्वे अपि क्रिये सर्वशाट-सर्वसंघातात्मिके एकस्मिन् परमसूक्ष्मे युगपद् विरुध्येते, परस्परविलक्षणत्वात् , स्थान-गमनवत् ॥४०४७॥ जम्हा विगच्छमाणं विगतं उप्पज्जमाणमुप्पण्णं । तो परमवादिसमए मोक्खाऽऽदाणाण ण विरोधो ॥४०४८॥ जम्हा विगच्छमाणं इत्यादि । विगच्छद् विगतम् , उत्पधमाह(न)मुत्पन्नमिति ऋजुसूत्रनयदर्शना निश्चयतः, तस्मात् परमवस्यादिसमये इहभवस्यादिशरीर(रे) मुच्यमानं मुक्कम्, परभवशरीरं च गृह्यमान(ण) गृहीतम् , संघात्यमानं संघातितम् । तस्माद् भिन्नशरीरविषययोर्मोक्षादानयोरेककाले विरोधाभाव(वः), भिन्नयोस्तुलान्तयो मनोन्नमनवत् ॥४०४८॥ चुतिसमए णेह भवो इहदेहविमोक्खतो जधाऽतीते । जति ण परभवो वि तहिं तो सो को होतु संसारी ॥४०४९॥ चुतिसमए इत्यादि । च्युतिसमये मरणसमये इहभवो नास्ति, इहभवशरीरमुक्तत्वात् , 'अतीतभववित् ] । यदि 'पुनस्त(स्त्व)न्मत्या तत्र परभवोऽपि न भवेत् ततः उभयपरिगत्या(रित्यागा)दन्तरालवर्ती कोऽसौ भवेत् ! किमिहभवसंसारी ! 'किं १मूले 'जधाऽतोते' इति वचनाद् 'अतीतभववत्' इति समुचितम् । २ "भवन्मत्या" को. मु. ६० पृ. ९२६ गा०४०६६ । ३ इहभव-परभवयोः उभयोः त्यागात् इति आशयः। तुलनीयम् को० मु. वृ० पृ. ९२६ गा० ४०६६ । तथा हे. मु. व. पृ० १२६६-गा. ३३२३ । १ किमिहभवसंसारी ?. आहोश्वित् परभवसंसारी! इति नियंपदेश्योऽसौ"-को. मु. ७० पृ० ९२६ गा. १०६६ । तथा हे. मु. ७० पृ. १२६६ गा• ३३२३ । Page #217 -------------------------------------------------------------------------- ________________ ८०० विशेषावयश्कभाष्ये [नि० ७२४[परभवसंसारी] ? भय(उभय)मप्युपपत्त्या न घटते । उभयाभावाच्च निर्व्यपदेश एवाभावः स्यात् ॥४०४९॥ चोदक आह-किमिति व्यपदेशः ! उभयव्यपदेशभाग् भवतुणणु जध विग्गहकाले देहाभावे वि परभवग्गहणं । तध देहाभावम्मि वि होज्जेह भवो वि को दोसो ? ॥४०५०॥ णणु जध विग्गहकाले इत्यादि । ध्युतिसमये इहभवः(व)व्यपदेशः प्राप्तः, इहभवे शरीररहितत्वात्, विग्रहकाल इव परभवशरीराभावेऽपि परभवव्यपदेशवत् । ॥४०५०॥ आचार्य आहजं चिय विग्गहकाले देहाभावे वि तो परभवो सो । चुतिसमए ण तु देहो ण विग्गहो जति स को होतु ॥४०५१॥ जं चिय विगहकाले इत्यादि । युक्तं विग्रहे परभवव्यपदेश्यत्वम् , तदीयो विग्रहकालस्तदायुष्कदेश इति । च्युतिसमये तु शरीररहितत्वमेव केवलम्, तद्विग्रहसमयत्वं नास्तीति साधनधर्मरहितत्वात् सविशेषणहेत्वसिद्धत्वमिति नेहभवः(व)व्यपदेशः, तस्मात् परिशेषसिद्धेः परभव एवासौ ॥४०५१॥ प्रथमसमये संघातसमय इति संघातसमयस्य संघातसमयस्य च अविशेषेणान्तरं किमिति ? तज्जधन्यमुत्कृष्टं च ! तत्र जघन्यं तावत् संघातंतरकालो जहण्णय खुड्डयं तिसमऊणं । दो विग्गहम्मि समया ततिओ संघालणासमयो ॥४०५२॥ तेहणं खुड्डभवं धरितुं परभवमविग्गहेणेव । गंतूण पढम [२६६-द्वि०] समए संघातयतो स विण्णेयो ॥४०५३॥ संघातंतरकालो इत्यादि गाथाद्वयम् । अतीतभवाद् विग्रहेणायातः इहमवं प्राप्तः सहभवायुषौ द्वौ समयौ, विग्रहेण नीत्या तृतीयसमये शरीरग्रहणं करोतीति स संघातसमयः, एतस्मात् समयात् परतः क्षुल्लकभवग्रहणम् , एति(भि)खिभिः लो को त । २ तुलनीयमेतत्-इह संघातस्य संघातस्य च” को० १० मु. • ९२७ गा• १०६ चायाओ हेत। Page #218 -------------------------------------------------------------------------- ________________ नि० ७२४] सामायिक करणद्वारम् ८०१ समयैरूनं आयुष्कं पालयित्वा परभवमविग्रहेण गच्छतः परभवप्रथमसमय एव संघातयतः शरीरम् , स विज्ञेयः संघातान्तरकालो जघन्य इति ॥४०५२-५३॥ उक्कोसं तेत्तीसं समयाधियपुवकोडिअधियाई । सो सागरोवमाइं अविग्गहेणेहै संघातं ॥४०५४॥ कातूण पुन्वकोडिं धरितुं सुरजेट्टमायुगं तत्तो । भोत्तूण इथं ततिए समए संघातयंतस्स ॥४०५५॥ उभयंतरं जहण्णं समयो णिम्बिग्गहेण संघाते । परमं सतिसमयाई तेतीसं उदधिणामाई ॥४०५६॥ उकोसं तेत्तीस इत्यादि । उत्कृष्टं संघातात् सङ्घातस्यान्तरं भण्यतेयोऽतीतभवादविग्रहेणाऽऽगत्य इहभवप्रथमसमये पूर्वकोट्यायुः सन् संघातं कृत्वा समयोनां पूर्वकोटिमायुष्कमनुपाल्य सर्वार्थसिद्धोत्कृष्टस्थिति प्राप्य त्रयस्त्रिंशत् सागरोपमाणि स्थित्वा मनुष्यभवं विग्रहेण गच्छतः परभवप्रथमसमय एव संघातयतः शरीरम् , स विज्ञेयः संघातान्तरकालो जघन्य इति । मनुष्यभवं विग्रहेण प्राप्य द्वौ समयो अतिवाह्य तृतीयसमये पुनरप्यौदारिकशरीरग्रहणात् संघातं कुर्वतः मौदारिकसंघातान्तरसमयाधिकपूर्वकोटयतिरिक्तानि त्रयस्त्रिंशत् सागरोपमाणीति सिद्धम् , यस्मात् पूर्वकोटिः संघातसमयेन [ऊ]ना आसीत् , विग्रहसमयौ च द्वौ तयोरेकेन पूर्वकोटिः पूरिता, द्वितीयोऽतिरिक्तः पूर्वकोटिसमय इति समयाधिका पूर्वकोटिः । अथौदारिकस्यैवोभयान्तरमुच्यते जघन्यमुत्कृष्टं च-तत्र उभयान्तरम्-इहभवायुष्कचरमसमये संघात-परिशाटौ कृत्वा अविग्रहेण परभवप्रथमसमये शरीरसंघातं कृत्वा द्वितीयसमये सङ्घात-परिशाटौ आरभते इति सङ्घातसमय एकः उभयान्तरं जातः । परममन्तरम्-उत्कृष्टम् इत्यर्थः-त्रिसमयाधिकानि त्रयस्त्रिंशत् सागरोपमाणि ।।४०५४-५६॥ एतस्य भावनाअणुभवितुं देवादिसु तेतीसमिहागतस्स ततियम्मि । समए संघातयतो दुविधं साडंतरं वोच्छं ॥४०५७॥ अणुभवितुं देवादिसु इत्यादि । औदारिकस्योभयान्तरं मृग्यते इति वैक्रियमुस्कृष्टमुदाहरणम् , इह औदारिकशरीरी आयुष्कचरमसमये संघातपरिशाटौ कृत्वा अविग्रहेण सर्वार्थसिद्धे उपपन्नस्त्रयस्त्रिंशत् सागरोपमाणि स्थित्वा विग्रहेण मनु , 'डिस है त । २ °णेव त । ३ तुलनीवमेतत्-"पुनश्च एकसमयन्यूनां पूर्वकोटि धृत्वा"-कोटया. व. मु. पृ० ९२७ गा. ४०७१ । Page #219 -------------------------------------------------------------------------- ________________ ८०२ विशेषावश्यकभाष्ये [नि० ७२४व्येषु तृतीयसमये औदारिकसंघातं कृत्वा चतुर्थसमये संघात-परिशाटारम्भी त्रिसमयाधिकानि त्रयस्त्रिंशत् सागरोपमाण्यन्तरम् । एवमेव द्विविधं जघन्यमुस्कृष्टं च शाटस्यान्तरं वक्ष्यामीति ॥४०५७|| खुशागभवग्गहणं जहण्णमुक्कोसयं च तेतीसं । तं सागरोवमाई संपुण्णा पुन्चकोडी य ॥४०५८॥ खुड्डागभवग्गहणं इत्यादि । अतीतभवचरमसमये सर्वशाट कृत्वा इहभवं क्षुल्लकभवग्रहणमनुपाल्य पर्यन्ते सर्वशाट इति क्षुल्लकभवग्रहणं शाटस्यौदारिक विषयस्य जघन्यमन्तरम् । उत्कृष्टं मनुष्य औदारिकसर्वशाटं कृत्वा देवलोके त्रयस्त्रिंशत् सागरोपमाण्यतिवाह्य पुनर्मनुष्येष्वौदारिकसंघातं कृत्वा पूर्वकोटिं पर्यन्ते औदारिकसर्वशाट करोतीति त्रयस्त्रिंशत् सागरोपमाणि पूर्वकोट्यधिकानि दृष्टमन्तरम् । अथ वैक्रियशरीरस्य सङ्घातोभयशाटानां कालः अन्तराणि च भण्यन्ते । तत्र वैक्रियसङ्घातस्य कालो जधन्यः एकः समयः ॥४०५८॥ यतःवेउब्वियसंघातो समयो सो पुण विउव्वणादीये । ओरालियाणमधवा देवादीणाऽऽदिगहणम्मि ॥४०५९॥ - वेउब्वियसंघातो इत्यादि । औदारिकशरीरिणा (णां) वैक्रियलब्धिमतां विकुर्वणारम्भे समय एको वैक्रियसङ्घाती, ततः परं सङ्घात-शाटौ अथवा देव-नारकाणामादिशरीरग्रहणसमय एको वैक्रियसङ्घाते ॥४०५९॥ उक्कोसो समयदुर्ग जो समय विउन्धि'उ मओ बितिए । समए सुरेमु वच्चति णिबिग्गहतो तयं तस्स ॥४०६०॥ उक्कोसो समयदुगं । उत्कृष्टतः सङ्घातनकालो वैक्रियस्य समयद्वयम् , स पुनरौदारिको वैक्रियलब्धिर्विकुर्वणारम्भो(म्मे) वैक्रियसंघातं समयेन कृत्वा आयुष्कक्षयाद् मृतः अविग्रहया गत्या देवेषूपपद्यमानोऽनन्तर एव समये देवायुष्कस्य प्रथमे वैक्रिय सङ्घातयतीति समयद्वयं वैक्रियसंघातस्य ॥४०६०॥ उभय जहणं समओ सो पुण दुसमय वि[२६७-०]उचित मयस्स । परमतराई संघातसमयहीणाई तेत्तीसं ॥४०६१॥ १°ए को हे त । २ य हे । ३ व्वितो जे । ४ परम् भतराई इति विभागः । भतराई-मायरोपमाणि Page #220 -------------------------------------------------------------------------- ________________ ८०३ नि० ७२४] सामायिके करणद्वारम् । उभय जहणं समओ इत्यादि । वैक्रियस्य संघात-परिशाटकालो जघन्यः समय एकः । स पुनरौदारिकस्य द्विसमयविक्रियागतस्यानन्तरमायुःक्षयाद् मृतस्य प्रथमसमये संघाते द्वितीये उभयमिति जघन्य एकः समयः, परमुत्कृष्टमुभयस्यावस्थानमिति नपुंसकसम्बन्धः। संघातः(त)परिशाटस्योत्कृष्टः कालः संघातसमयेन हीनानि त्रयस्त्रिंशत् सागरोपमाणि । अतरः सागरः, अतर इवातरं सागरोपममुच्यते ॥४०६१॥ अथ वैक्रियसंघातस्यान्तरम्संघातंतरसमयो समय विउन्वित मतस्स ततियम्मि । सो दिवि संघातयतो ततिए व मतस्स ततियम्मि ॥४०६२॥ संघातंतरसमयो इत्यादि । समयविकुर्वितमृतस्य विग्रहगत्या दिवि देवलोके विग्रहसमयमेकमनाहारस्यानन्तरं समये पूर्वस्मात् तृतीये शरीरं(र)संघातं कुर्वतः एको विग्रहसमयोऽन्तरमिति जघन्यमन्तरम् । अथवा औदारिकस्यैव द्विसमयविकुवितस्य तृतीये समये मृतस्य तस्मिन्नेव वा विग्रहेण दिवि वैक्रिय संघात(त)यतस्तृतीय एकः संघात-परिशाटसमयोऽन्तरं जघन्यमुच्यते ॥४०६२॥ उभयस्स चिर विउन्वित मतस्स देवे सविग्गहगतस्स । साडस्संतमुहुत्तं तिण्ह वि तरुकालमुक्कोसं ॥४०६३॥ दारं ॥ आहारोभयकालो दुविधो अन्तरतियं जहण्णं च । अंतोमुहुत्तमुक्कोसमद्धपरियट्टेदेसूर्ण ॥४०६४॥ उभयस्स इत्यादि । आहारो० इत्यादि । चिरविकुर्वितमृतस्य वैक्रियसर्वशाटं देवेष्वविग्रहगतस्य प्रथमसमये वैक्रियसंघातं च कृत्वा तस्मिन्नेव कृत्वा संघातपरिशाटारम्भ इति संघातसमयोऽन्तरं जघन्यम् । अथ शाटस्यान्तरं जघन्यम् अन्तर्मुहूर्त्तम् औदारिकशरीरी वैक्रियं कृत्वोपरतवैक्रियः सर्वशाटानन्तरमन्तर्मुहूत्त स्थित्वा पुनक्रियमन्तर्मुहूतन परिसमाप्य सर्वशाट इति तत्राहारकस्य संघातं(त)कालः शाट १ अत्र मूलगाथायाम् 'उभय जहणं समो' इत्येवं पाठः। अत्र 'उभय' पदेन 'उभयम्' इत्येवं नपुंसकलिङ्गि प्रथमान्तं रूपं प्राह्यम् । 'उभ्यम्' इति पदेन संघात-परिशाटोभयं ग्राह्यम् । अत एव अत्र बृत्तिकारो निरूपितवान् “उभयम्' इति जघन्य एक: समयः, परम् उत्कृष्टम् उभयस्य अवस्थानम् इति नपुंसकसंबन्धः"-नपुंसकलिङ्गिरूपसम्बन्धः। अत्र हे. मु. वृ० पृ. १२७१, १३३५ गाथाया वृत्तिस्तुलनीया । २ व्विय म को। ३ वेसु वि को हे। ति को हे त । ५ 'दृमूणं को हे। १०१ Page #221 -------------------------------------------------------------------------- ________________ नि० ७२४] सामायिके करणद्वारम् । ८०५ इह दव्वं चेव इत्यादि । 'क्षि' ति(नि)वास-गत्योः' इति धातोरौणादिके 'त्र' प्रत्य[ये] क्षेत्रं नभोद्रव्यम्-निवासपर्यायमात्रादाधाख्यपदेशं क्षेत्रमुच्यते । तस्य चामूर्तस्य नित्यस्य सर्वगतस्य च निर्वृत्तिकरणाभावात् 'क्षेत्रकरणम्' इति न घटते, अथ चोच्यते ॥४०६९॥ ततः--- होज्ज व पज्जायातो पज्जाओ जेण दबतो णण्णो । उवचारमेत्ततो वा जध लोए सालिकरणादि ॥४०७०॥ होज्ज व पज्जायातो इत्यादि । पर्यायतः पुद्गलद्रव्यपरिक्षेपात् संस्कारमानं करणं भवेत् , स च पर्यायः स्वस्मात् द्रव्यादनन्य इति पर्यायद्वारेण क्षेत्रकरणम् , उपचारमात्राद् वा-यथा शालिकरणम् इक्षुकरणं वेत्यादि । अथवा नैवं विग्रहः 'क्षेत्रस्य करणम्' इति, किं तहिं ? क्षेत्रे करणं क्षेत्रकरणम्, यत्र पुण्य दानाध्ययनादिना क्रियते तत् पुण्यक्षेत्रम् , पुण्यकरणसम्बन्धमात्रात् ॥४०७०॥ खेत्ते व जत्थ करणं ति खेत्तकरणं तयं जधासिंद्धा । खेत्तं पुण्णमिणं पुण्णकरणसंवन्धमत्तणं ॥४०७१॥ खेत्ते व जत्थ करणं इत्यादिर्गतार्था ॥४०७१॥ अथ कालकरणम्-- जं वत्तणातिरुवो कालो दव्वस्स चेय पज्जाओ । तो तेण तस्स तम्मि व ण विरुद्धं सव्वधाकरणं ॥४०७२।। जं वत्तणातिरुवो इत्यादि ॥४०७२।। अधवेह कालकरणं बवादि जोतिसियगतिविसेसेणं । सत्तविधं तत्थ चरं चतुविधं थिरमहक्खातं ॥४०७३॥ बवं च बालवं चेव कोलवं थीविलोयणं । गराति वणियं चेव विट्ठी हबति सत्तमा ॥४०७४॥ १ तुदादिगणस्थोऽयं धातुः । २ यथासिद्धा-इयं प्रतीतिः लोकप्रसिद्धा । ३ °बद्धमें जे । ११०७२-१०७६ एताः पञ्च गाथाः स्थूलाक्षरेण मुद्रयित्वा संपादकेन निर्यक्तिगता मताः परन्त तद्विषये हे वृत्तौ न कोऽपि निर्देशः । ५ °वं तीइलो यणं हे। थिविलोयणं को. मु. पृ. ९३० । वं थीविलोय णं आव० चू० मु. पृ० ५९९ । बं तेत्तिलं तहा । सूत्रकृता. वृ० पृ० ५। 'स्त्रीविलोचनम् तैतिल' इति अन्याख्यम्-दी. मु. पृ. २०३ गा० १०२५ । ६ गरो हि व.हे। Page #222 -------------------------------------------------------------------------- ________________ ८०६ विशेषावश्यकभाष्ये । पक्खतिधयो दुगुणिता दुरूवरहिता य सुकपक्खम्मि । सतहिते देवसियं तं चिय रूवाहियं रतिं ॥ ४०७५॥ सउणि चतुष्पद गागं किंथुग्धं च करणं थिरं चतुधा । बहुलचतुद्दसि [२६८- प्र० ]रतिं सउर्णि सेसं तियं कमसो ||४०७६ ॥ rade काकरणं इत्यादि । बवेत्यादि । पक्खेत्यादि । सउणीत्यादि । गाथाचतुष्टयं स्फुटार्थम् ॥४०७३-७६॥ अथ भावकरणम् - भावस्स व भावेण वै भावे करणं व भावकरणं ति । तं जीवrsजीवाणं पज्जायविसेसतो बहुधा ॥ ४०७७॥ [नि० ७२४ भावस्स व भावेण व इत्यादि । भावकरणं क्रोधादेः, अजीवभावस्य वा वर्णादेः भावेन करणम् । अध्यवसायविशेषेण भावे वा करणम् औदयिकादौ । एतद् भावकरणं जीवाजीवविषयतया बहुधा ॥ ४०७७॥ अपरप्पयोगजं जं अजीवरूवातिपज्जयावत्थं । तमजीवभावकरणं तपज्जायप्पणावेक्खं ॥ ४०७८ ॥ अपरप्पयोगजं जं इत्यादि । परप्रयोगमन्तरेण परजीवद्रव्यस्य रूपादिपर्यायावस्थं तत्पर्यायापेक्षणाद् अजीवभावकरणम् अभ्रादेर्नानावर्णान्तरगमनम् ॥ ४०७८॥ को दव्ववीससाकरणतो विसेसो इमस्स गणु भणितं । te पज्जायावेक्खा दव्वद्वियणयमतं तं च ॥ ४०७९ ॥ को दव्ववीससाकरणतो इत्यादि । ननु च द्रव्यकरणमपि विस्रसाविषयमिदमेवोक्तम्, को न्वत्र भावकरणविशेष इति उच्यते, ननु विशेषितं ' तत्पर्यायार्पणापेक्षम्' इति । यथा इन्द्रधनुर्विचित्रवर्णपर्यायप्राधान्याद् वक्रता पर्यायप्राधान्याच्च तस्यैव विचित्रवर्णपर्यायस्य परिमण्डलपर्यायार्पणापरिवेशत्वं पर्यायापेक्षम्, तथा पर्यायार्पणविशेषात् पूर्वस्मिन् द्रव्यविससा करणे पुद्गलद्रव्यप्राधान्यम् द्रव्यार्थिकतयार्पणाद् इ[ति] विशेषः । एवमजीवभावकरणम् ॥ ४०७९॥ इह जीवभावकरणं सुतकरणं णोसुताभिधाणं च । सुतकरणं दुविकप्पं लोइय लोउत्तरं चैव ॥ ४०८० ॥ १ किंतु हे त । किन्छुग्धं आव० चू० मु० पृ० ५९९ । २ णंत हे जी ३ त्र को, ति है त । 1 Page #223 -------------------------------------------------------------------------- ________________ नि०७२४) सामायिके करणद्वारम् । ८०७ ___ इह जीवभावकरणमित्यादि । जीवभावकरणं श्रुतकरणम्, नोश्रुतकरणं च । श्रुतकरणमपि च द्वेधा-लौकिकम् लोकोत्तरं च ॥४०८०॥ एकैकमपिबदाबद्धं च पुणो सत्यासत्थोवदेसभेतातो । एक्कक्कं सदणिसीधकरणभेदं मुणेतव्वं ।।४०८१॥ बद्धाबद्ध च पुणो इत्यादि । पद्य-गद्यबन्धनाद्वन्द्व(नाद बद्धम्) शास्त्रोपदेशवत् । एवमेव मुक्तकमाचार्योपदेशमात्रं कर्मरूपम् अबद्धम् अशास्त्रोपदेशवत् । एकैकं शब्दकरणं प्रकाशपाठात् प्रकाशोपदेशाच्च, निषीच(शीथ)करणं रहस्यपाठाद् रहस्योपदेशाच्च ॥४०८१॥ एतद्व्याख्यानगाथाउत्ती तु सहकरणं पगासंपाढं व सरविसेसो वा । गूढत्थं तु णिसीहं रधस्स मुत्तत्थमघवा जं ॥४०८२॥ उत्ती तु सद्दकरणं इत्यादिर्गतार्था ॥४०८२॥ एतावद् बद्धं लौकिकं लोकोत्तरं च सुज्ञानम् , अथाबद्धमुपदेशमात्रं भण्यतेलोए अणिबद्धाइं अड्डिय-पच्चड्डियाँदिकरणाई । पंचादेससवाई मरुदेवादीणि उत्तरिए ॥४०८३॥ दारं __ लोए अणिबद्धाइं इत्यादि । मल्लानाम् अडिकाकरणं प्रत्यन्ति(डि)काकरणं चोपदेशमात्रकमेव न ग्रन्थबद्धम्, लोकोत्तरेऽपि अनिबद्धानि पञ्चादेशग(श) तानि-यथा-'मरुदेवी अनादिवनस्पतिकायादुद्वृत्त्य तीर्थकरमाता जाता' इत्यादीनि ॥४०८३॥ भावकरणाधिकारे किमि सदादिदव्यकरणेणं । [२६८-द्वि०] भण्णति तत्थ वि भावो विवक्खितो तबिसिहो तु ॥४०८४॥ भावकरणाधिकारे इत्यादि । इह भावकरणाधिकारः प्रकृतः, इदं तु श्रुतकरणं शब्दविषयत्वाद् द्रव्यकरणम् , तद् अप्रस्तुताभिधानम् । युक्तमुच्यते, तत्रापि शब्दकरणे द्धमब' को । २ भत्र 'मुक्तकण्ठम् आचार्यमुखजन्योपदेशमात्रम् कण्ठस्थरूपम् अबद्धम्' देवशं वाक्यं समुचितम् । तुलनीयम्-"मुक्तकण्ठश्रवणाद् अबद्धम्"-कोटया० मु० वृ० पृ. ९३२ गा.१०९८ । तथा हे. मु. वृ• पृ० १२७८ गा० ३३५५ ! ३ "सबा जे। ४ याई के को हे। "मल्लानां करणविशेषरूपाणि डिका-प्रत्याडिकादीनि । हे. वृ० पृ. १२७८ । एतद्विषये सविस्तरं निरूपणम् (हा वृ० पृ. ४६५ द्वि० तथा म वृ० पृ. ५६७ द्वि०) द्रष्टव्यम्। Page #224 -------------------------------------------------------------------------- ________________ ८०८ _ विशेषावश्यकभाष्ये [नि० ७२४ तच्छन्दविशिष्टः श्रुतभाव एव विवक्षितो ज्ञानात्मकः न शब्दद्रव्यमात्रमिति न दोषः ॥४०८४॥ गोमुतकरणं दुविधं गुणकरणं 'जुजणाभिधाणं च। गुणकरणं तवसंजमकरणं मूलुत्तरगुणा वा ॥४०८५॥ णोमुतकरण दुविधं इत्यादिः स्फुटार्थः ॥४०८५॥ मणवयणकायकिरिया पण्णस्सविधा उ जुजणाकरणं । सामाइयकरणमिदं कैंणामादीण होज्जाहि ॥४०८६।। मणेत्यादिः सुगमा ॥४०८६॥ एतत् पुनः सामायिकं करणं नामादीनां षण्णां निक्षेपाणां कस्मिन्नवतरेदिति ? सध्वं पि जधाजोगं णेयं भावकरणं विसेसेणं । मुअबद्धसद्दकरणं सुतसामइयं ण चारित्त ॥४०८७॥ सव्वं पि जधाजोगं इत्यादि । सर्वमपीति चतुर्विधं सामायिकं विशेषेण भावकरणम् इतरत्रापि द्रव्यगुणपर्यायानन्यत्वाद् द्रव्यादिषु सम्भवत्येव, तत्रापि श्रुतसामायिकं श्रुतकरणे-लोकोत्तरबद्धे शब्दकरणे । पुनश्चारित्रसामायिकं चरित्राचरित्रसामायिक सम्यक्त्वसामायिक वा एतत् त्रितयमपि. नोश्रुतकरणे, तत्रापि गुणकरणे ॥४०८७॥ यस्मात् - गुणकरणं चारित्तं तवसंजमगुणमयं ति काणं । संभवतो सुतचरणं सुपसत्यं जुंजणाकरणं ।।४०८८॥ दारं ॥ गुणकरणं चारित्तं इत्यादि । श्रुतसामायिक चारित्रसामायिकं च सुप्रशस्तयोजनाकरणम् ॥४०८८॥ १ तह य जुजणाकरणं ॥ दी हा म। २ 'णं पुण दुविहं तवकरणे संजमे अ तहा ॥ दी हाम। ३ °णो त।" इथं १०८५ गाथा विशेषाव०संपादकेन तन्मूलपाठमात्रमद्रणे स्थलाक्षरदायित्वाः नियुकिगता सूचिता परं एतद्विषये हे. वृत्तिकारः न किमपि सूचितवान् । भस्या गाथाया अनन्तरं निम्नदर्शितं गाथाद्वयं हा म दी पुस्तकेषु अधिकं दृश्यतेझुंजणकरण तिविहं मणवनकाए भ मणसि सच्चाई । सट्ठाणि तेसि: मेओ चउ चउहा सत्तहा चेक.।। भावमुझसहकरणे, महिगारो इत्य होइ.नायब्वो । नोसुअकरणे गुणझुंजणे भ, जहसंभवं होइ॥ ५ धा पटन जे. ६ को हेत।कि मा कोहे, कि णात।८ मं को व. करत.। Page #225 -------------------------------------------------------------------------- ________________ ८०९ नि० ७२५] सामायिके करणद्वारम्। कताकतं केण कतं केसु व दवेसु कीरई वावि । काधे य कारओ णयतो करणं कतिविहं कथं वा ॥७२५॥४०८९॥ कताकतं इत्यादिः प्रश्नगाथा ॥४०८९॥ अस्या भाष्यम्किं कतमकतं कीरति किं चातो भणति सव्वधा दोसो । कतमिह सब्भावातो ण कोरते चिरकतघडो व्व ॥४०९०॥ कि कतमित्यादि । सामायिकस्य करणमिति क्रियां श्रुत्वा चोदक आक्षिपति-एतत् सामायिकं अस्याः क्रियायाः प्राक् किं कृतम् ! आहोश्चिद् अकृतम् ! किं चातः ? सर्वथाऽपि दोष इति । यदि कृतं ततः कृतत्वात् सद्भावादेव नेदानीं क्रियते, चिरकृतघटवत् ॥४०९०॥ णिच्चकिरियापसंगो किरियावेफल्लमपरिणिहा वा। अकत-कत-कज्जमाणव्ववदेसाभावतो णिच्चे ॥४०९१॥ णिच्चकिरियापसंगो इत्यादि । अथ कृतमपि क्रियते; तत्र विशेषान्तरापेक्षया, ततः सततमपिक्रियन्तां (ताम् )एवं नित्यक्रियाप्रसङ्गः, कृतस्य च करणे पुनः कृतत्वमेव भवतीति क्रियावैफल्यम् पुनःक्रियाफलाभावात् । अथ न नाम फलम् तथापि क्रिया प्रयुज्यते एव । एवमपरिनिष्ठा, क्रियोपरमकारणाभावात् । अपि च यन्नित्यं कूटस्थमविचालि तत् अकृतमिति वा कृतमिति वा क्रियमाणमिति वा न व्यपदिश्यते, निष्फलत्वात् ॥४०९१॥ यद्येवं कृतत्वे दोषास्ततः 'अकृतं सामायिकम्' इत्यभ्युपगमः, एवमपि दोन इति गाथा अकतं पि णेव कीरति अच्चन्ताभाव[२६९-०]तो खपुप्फ व । पिच्चकिरियादिदोसा सविसेसतरा ये मुणम्मि ॥४०९२॥ १ एषा गाथा को पुस्तके (पृ. ९३४, भाष्यरूपेण मुद्रिता । हे वृत्तिकारः एतस्याः गाथायाः व्याख्याने प्रसजायातम् एवं निर्दिशति-"इह च 'करणे भए य मंते इत्यादिगाथायाः समनन्तरं 'नाम ठवणा दविए' इत्यादिका बहून्यो गाथा निर्युक्तौ दृश्यन्ते, ताश्च भाष्यकारेण प्रक्षेपरूपत्वादिना केनापि कारणेन प्रायो न लिखिताः, केवलं तदर्थ एव भाष्यगाथाभिलिखितः, तदत्र कारण स्वधियाऽभ्यूह्यमिति” । पृ. १२८१ । अयं च वृत्तिकारः 'अस्या भाष्यम्' इति तथा हे• वृत्तिकारः "इति नियुक्तिगाथासंक्षेपार्थः' इति निर्दिशन एनां १०८९ गाथां नियुक्तिगतां मन्यते । २ वया को हेत।३ व हे, वित सुत्तम्मित। Page #226 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [नि०७२५अकतं पि णेच कोरइ इत्यादि । एवमपि सामायिकं न क्रियते, अकृतत्वात्-कृतं न भवतीति प्रसज्यप्रतिषेधात् अत्यन्ताभावात्-इत्यर्थः-खपुष्पवत् । अथ अकृतकत्वे(कृतत्वे)ऽपि अत्यन्ताभावत्वेऽपि क्रियते, एवं ततो नित्यक्रियादिदोषाः सर्वेऽपि सविशेषतरा वस्तुशून्ये तस्मिन्नभावे ॥४०९२॥ __ अथैतदोषसंस्पर्शपरिहारेण 'क्रियमाणं क्रियते' इत्यभ्युपगम्येत, ततःसदसदुभयदोसातो सव्वं कीरति ण कज्जमाणं पि । इय सव्वधा ण कीरति सामइयमतो कतो करणं ॥४०९३। सदसदुभयदोसातो इत्यादि । तत् क्रियमाणं वस्तु सद् वा, असद् वा परिकल्प्येत ! यदि सत् ततः पूर्वकृतत्वपक्षे(क्ष)दोषाः सर्वे प्रसजन्ति । अथ असं(सत्) ततः अकृतत्वपक्षना अभावविषया दोषाः प्रसजन्तीति सदसदुभयदोषसम्भवात् सदसदपि न भवतीति सर्वथा सर्वपक्षेष्वपि सामायिकस्य करणे न सम्भवतीति कुतः करणम् ? ततः सर्वथापि न क्रियते सामायिकमिति प्रतिषेध एव स्थितः ।।४०९३॥ अत्र प्रतिविधीयतेणणु सव्वधा ण कीरति पडिसिद्ध म्मि वि समाणमेवेदं । पडिसेधस्साभावे पडिसिद्ध केण सामइयं ॥४०९४।। __णणु सव्वधा ण कीरतीत्यादि । 'ननु' इति अभ्युपगमे । योऽयं प्रतिषेधः'सर्वथा सामायिकं न क्रियते' इति, ननु एतस्मिन् प्रतिषेधे समानमेवेदम् , यत् सामायिक भवता पर्यनुयुक्तं वैतण्डिकपक्षत्वात् । अयं प्रतिषेधः प्राक् प्रतिषेधवचनात् किं कृतः ! आहोश्विद् अकृतः ? यदि कृतः, ततः कृतत्वात् पूर्वमेव सद्भावादिदानी प्रतिषेधवचनकाले न क्रियते, कृतत्वात् चिरकृतघटवत् । अथ त्वन्मत्या कृतोऽप्ययं विशेषापेक्षया पुनः क्रियते, एवम् , ततः सततमपि । एवं नित्यं क्रियाप्रसङ्गः । कृतस्य च करणे पुनः कृतत्वमेव भवति नान्यदिति क्रियावैफल्यम् , पुनःक्रियाफलाभावात् । अथ न नाम फलं तथापि क्रियत एव, ततश्चो(श्चा)परिनिष्ठा क्रियायाः, क्रियोपरमकारणाभावात् । नित्यं च यत् क्रियते सर्वकालं तत् सर्वदा स्थितं नित्यं कूटस्थमविचालि तस्मिन् 'कृतम्' 'अकृतम्' 'क्रियमाणम्' इति व्यपदेशाभाव एव, निष्फलत्वात् । यद्येवं कृतत्वे प्रतिषेधस्य दोषप्रसङ्गस्ततोऽयम् 'अकृतः प्रतिषेधः' इत्यम्युपगम्यते, एवमपि पूर्ववत् सामायिकवदोषास्तत एव । तद्यथा-नायं प्रतिषेधः क्रियते, अकृतत्वात्प्रसज्यप्रतिषेधपक्षे नञ्-अत्यन्ताभावश्च, दृष्टान्तः सुकरः खपुष्पवत् । अथैवमकृतत्वेऽपि माहेत । २ °सेहम्मि त। . Page #227 -------------------------------------------------------------------------- ________________ नि० ७२५] सामायिके करणद्वारम् । ८११ अत्यन्ताभावत्वेऽपि क्रियत एव, ततो नित्यक्रियादिदोषाः सर्वेऽपि सविशेषतरा वा वस्तुशून्ये तस्मिन् प्रतिषेधवचने । अथैतदोषसंस्पर्शपरिहारेण क्रियमाणो वर्तमानकाले 'क्रियते' इति कृतः प्रतिषेध उच्यते, तथापि स प्रतिषेधः सत्(न्)वा, असत्(न् )वा, सदसन् वा अभ्युपगम्येत ? चतुर्थपक्षासम्भवात् । सर्वथाऽपि पूर्वदोषप्रसङ्ग इति प्रतिषेधस्य करणं न सम्भवतीति करणाभावात् प्रतिषेध एव नास्ति । ततश्च प्रतिषेधस्याभावे केन प्रतिषिद्धं सामायिकम् ! इति अध्या(ध्य[क्ष])सिद्धसिद्धत्वात् प्रतिष्ठितम् ।।४०९४॥ अध कतमकतं ण कतं ण कज्जमाणं कतं तथा वि कतं । पडिसेधवयणमेतं तध सामयियं पि को दोसो ॥४०९५।। अध कतमकतं इत्यादि । अथैवं भवतः प्रतिषेधवादिनोऽभिप्रायः-प्रतिषेधवचनं हि कृतं वा भवतु, अकृतं वा भवतु, क्रियमाणं वा भवतु, तथापि कृतं सर्वथा । तदेवमकृतमपि सम्प्रति प्रतिषेधवचनमस्माभिरुच्चार्यमाणत्वात् कृतमिति । एवं भवदभ्युपगमेनैव यदि सामायिकमपि कृताकृतादिभङ्गसम्भवप्राप्त क्रियते व्रतोच्चारणादिकाले, ततः को दोषः । इति तुल्याभ्युपगमतया वैतण्डिकपक्षहानिः ॥४०९५॥ तमिदानी कृताकृतादिभङ्गसम्भवमाचार्याः(यः) प्रविभागेन दर्शयन्नाहअकतमसुद्धणयाणं णिच्चत्तणतो णभं व सामइयं । मुद्धाण कतं घड इव कताकतं समयसब्भावो ॥४०९६॥ __ अकतमसद्धणयाणमित्यादि । अशुद्धनया द्रव्यार्थप्रधाना नैगम-सङग्रह-व्यवहाराः, तेषां मतेन अकृतं सामायिकम् . नित्यत्वात् , नभोवत्(नमस्वत्). द्रव्यार्थतः सर्व मेव वस्तु नित्यमिति पक्षधर्मत्वम् । शुद्धनयास्तु ऋजुसूत्रादयः । तेषां मतेन कृतं सामायिकम् , अनित्यत्वात् , घटवत् । पर्यायार्थतः सर्वमेवानित्यं कृतकं च वस्त्विति पक्षधर्मत्वम् । एवमेकान्ते भङ्गद्वयम् ||४०९६॥ अथ कृताकृतत्वमुभयरूपं स्याद्वादसमयसद्भावात् । तत् पुनरुभयरूपत्वं द्रव्यार्थपर्यायार्थनयविवक्षावशाद् भवति । तत्प्रदर्शनार्थमयं गाथाप्रपञ्चः-- कीरति कतमकतं वा कताकतं वेद कज्जमाणं वा ।। कज्जमिह विवक्खाए ण कीरते सव्वधा किंचि ॥४०९७॥ कीरति कतमकतं वा । इह कार्य कयाचिद् विविक्षसाया(विवक्षया) कृतं निष्पन्नं क्रियते, कदा(या)चिद् विवक्षा(क्षया) वा अकृतमनिष्पन्न क्रियते, कयाचिद् १ 'सामायिकम्' इति शेषः । १०२ Page #228 -------------------------------------------------------------------------- ________________ ८१२ विशेषावश्यकभाष्ये [नि० ७२५विवक्षया कृताकृतम् , कयाचित् क्रियमाणम् । न पुनः सर्वथा सर्वैः प्रकारैः किञ्चित् क्रियते, तादृशस्यासम्भवात् क्रियायोगाभाव एव ॥४०९७।। एतद्विवक्षाचतुष्टयस्योदाहरणगाथारूवि त्ति कीरति कतो कुंभो संठाणसत्तितो अकतो । दोहि मि' कताकतो सो तस्समयं कज्जमाणो त्ति ॥४०९८॥ रूवि त्ति कीरति कतो इत्यादि । घटकार्य क्रियते-रूपित्वेन मृपिण्डावस्थायां पूर्वकृत एव कृतः क्रियन्ते(ते)। स एव मृदवस्थायाम् ऊर्ध्वादिसंस्थानेन जलयो(जला हरणशक्त्या च अनिष्पन्नः अकृतः सत्(न् ) क्रियते । द्वाभ्यामपि विवक्षाभ्यां रूपित्व-संस्थानशक्तिभ्यां कृताकृतः सन् क्रियते । तस्मिन्नेव क्रियासमये क्रियमाणः क्रियाविष्ठ(ष्टः) क्रियते ॥४०९८॥ पुचकतो तु घडतया परपज्जाएहि तदुभएहि च । कज्जंतो य पडतया ण कीरते सव्वधा कुंभो ॥४०९९॥ पुवकतो तु घडतया इत्यादि । यस्तु पूर्व कृतः पूर्वनिष्पन्नः स एव घटतया घटस्वपर्यायेण कृतत्वान्न क्रियते, परपर्यायैश्च पटकरणादिगतैरसम्बन्धाव(द)निष्पन्नत्वाद् अकृतः, अकृतत्वाच्च तदात्मभिन्नं क्रियते, तदुभयश्च स्वपर्यायैः परपर्यायैश्च उभयैर्विवक्षितः कृताकृतः सन्न क्रियते उभयरूपेण निष्पन्नानिष्पन्नत्वात् , तथा क्रियमाणश्च वर्तमानः क्रियाविष्टः पटतया सर्वात्मना न क्रियते । एवं सर्वथा सर्वैः प्रकारैः कुम्भो न क्रियते, कृताकृतादिचतुष्टयेऽपि विवक्षाप्रापितत्वात् ॥४०९९॥ अथवा अन्येन प्रकारेण कृताकृतत्वमुपवर्ण्यतेवोमाति णिच्च[२६९-द्वि०]तातो ण कीरते दबदार्य वा सव्वं । कीरति य कज्जमाणं समए सव्वं सपज्जयतो ॥४१००॥ वोमाति णिच्चतातो इत्यादि । यस्माद् द्रव्यार्थनयं प्रति सर्वे() व्योमादिआदिग्रहणाद् घट-विद्युत्कर्माद्यपि-नित्यम् , ततश्च न क्रियते । पर्यायनयं प्रति तु सर्व(व) व्योम-परमाणु-घट-विद्युत्कर्माऽपि प्रतिसमयं तथातथोत्पादात् क्रियमाणं क्रियते ॥४१००॥ एवं समयसद्भाव इति प्रदर्शयतिउप्पातद्वितिभंगरसभावतो इय कताकतं सव्वं । सामाइयं पि एवं उप्पादादिस्समावं ति ॥४१०१॥ १नि । २१ व Page #229 -------------------------------------------------------------------------- ________________ नि० ७२५] सामायिके करणद्वारम् 1 उप्पात -द्विति-भंगरसभावतो इत्यादि । यथा सर्व (र्वे) पदार्थों उत्पाद-स्थितिभङ्गस्वभावाः कृताकृताः, एवं सामायिकमिति उत्पादादिस्वभावमिति कृत्वा (ता) कृतं मन्तव्यम् ॥ ४१०१ ॥ अत्राह चोदक: 'दव्वमणत्थं तर पज्जयं तरविसेसंणादि जुज्जेज्ज । उपपातादिभावं तु सामइयं गुणो जम्हा ॥४१०२॥ दव्वमणत्थंतर पज्जयंतर० इत्यादि । द्रव्यं हि 'सर्वपर्यायद्रवणाद् द्रव्यम्' इति अनर्थान्तरभूत पर्यायान्तरगमनात् विगमनाच्च तत्तद्विशेषणान्तर सापेक्षितया युज्येतोत्पादादिस्वभावमिति वक्तुम्, सामायिकं तु द्रव्यस्य गुणः, तस्य गुणान्तराभावात् कथं विशेषणान्तर सम्बन्धा (न्धो) भवेत् येन तद् उत्पादादिस्वभावं भण्येतेति ? ॥ ४१०२॥ तस्मात् - सो उप्पण्णो उप्पण्ण एव विगतो य विगत एवेह | किं समस्स जेणिह कताकता देसता होज्ज ॥ ४१०३ ॥ सो उपणो उप्पण्ण एवेत्यादि । सामायिकादिगुणः उत्पद्यमान उत्पन्नः उत्पन्न एव भवति नानुत्पन्नः, विगतो वा भवति, स्वरसभङ्गुरत्वाच्च विगतः सन्धिगत एव भवति, नाविगतः उत्पन्नो वा, सर्वात्मना तस्योत्पादात्, सर्वात्मना च तस्य विनाशात् न हि तस्य किश्चिच्छेषमस्ति यदन्येन विशेषणान्तरेण विशेष्येत । ततश्च तद्विशेषणान्तराभावात् कथमिव कृताकृताद्यादेशं प्राप्नुयात् ? द्रव्यं ननूक्तन्यायेन युज्यते ॥ ४१०३॥ अत्राचार्येण समाधीयते - ८१३ जं चिय दव्वाणष्णो पज्जाओ तं च विविधसन्भावं । तो सो वि तिरूवो च्चिय तत्तो य कताकतसभावो ॥४१०४ ॥ जं चिय दव्वाणष्णो पज्जाओ इत्यादि । यत एव द्रव्यादनन्यः पर्यायस्त्वया अभ्युपगम्यते, अत एवाsचोद्यमेतत् यस्माद् द्रव्यं त्रिविधम ( स ) द्भाव (वम् ) स्थित्यु - त्पाद व्ययैः, एवं सामायिकपर्यायोsपि स्थित्युत्पाद- व्ययत्रिविधस्वभावं (वः) । ततथ कृताकृतादिस्वभावोऽपि ॥४१०४ ॥ ज वा रुवन्तरतो विगमुप्पाते विख्वसामण्णं । णिच्च कताकतमतो रूवं परपज्जयातो वा ॥९४०५॥ १ मणु हे त । २ °सणेहिं त । ३ सामाई' हे । Page #230 -------------------------------------------------------------------------- ________________ जध वा स्वन्तरतो इत्यादि। यदा रूपपर्यायः स्यामता, तस्याः विगमे रूपान्तरं रक्ततोत्पद्यते, यस्मिन्नेवंविधे विगमोत्पादेऽपि न सर्वथा विगमः, सर्वथोत्पादि(दै)रन्वयत्वे भावप्रसङ्गात् पूर्ववद्भावना । किन्तु रूपसामान्यं सर्वदा अनया(पा)यि नित्यमवतिष्ठते, तच्चाकृतं पर्यायान्तरविगमोत्पादाम्यां कृतमिति पर्यायपक्षेऽपि सामायिकस्य कृताकृतत्वम्-परपर्यायतो वा तेन पररूपेणाभावादकृतत्वम् , स्वपर्यायेण कृतत्वमिति ॥४१०५॥ एवं रूपपर्याय सामान्य-विशेषाभ्यामुपन्यस्य परपर्यायेण च दार्टान्तिकपर्याय निगमयति तध परिणामतरतो वयविभवे वि परिणामसामण्णं । णिच्चं कताकतमतो सामइयं परगुणातो वा ॥४१०६।। तध परिणामतरतो इत्यादि । सामायिकपरिणामसामान्यस्य सम्यक्त्वादि[:] चतुर्धा विशेषः । एकैकस्य चाभेदस्य संक्लेश-विशुद्धिभ्यां प्रतिसमयमुत्कर्षाऽपकर्षविशेषादनन्तपरिणामत्वम् । तस्यानेकधा 'व्ययविभवेऽपि' व्ययो विगमः, विभवः-विविधभवनम्-उत्पादः, तस्मिन् व्ययविभवेऽपि सामायिकपरिणामसामान्यमवशिष्ठ(ष्य)ते, 'नित्यम्'-यावज्जीवम् साधुत्वव्यपदेशात् । एवं सामायिकं कृताकृतम् । परगुणादा परपर्यायादुतवद्भावना ॥४१०६॥ अथवाऽन्यथापि कृताकृतत्वमुच्यतेदव्वातिचतुक्कं वा पडुच्च कतमकतमधव सामइयं । एगपुरिसादितो कतमकतं णाणाणरादीहि ॥४१०७॥ दव्वातिचतुक्कं वा । द्रव्य-क्षेत्र-काल-भावान् वा प्रतीत्य कृताकृतम् । तत्र द्रव्यतः, एवं क्षेत्र-काल-भावैः पूर्ववर्णितवत् । एवं मूलगाथायां कृताकृतमिति द्वारं व्याख्यातम् ॥४१०७॥ अथ केन कृतम् ! इति द्वारमुच्यतेकेण [२७०-५०] कतं ति य ववहारतो जिणिन्देण गणधरेहि च । तस्सामिणा तु णिच्छयणयस्स तत्तो जतो णणं ॥४१०८॥ सकारादिरपि श्यामलाब्द:-"कृष्णे तु स्याम-श्यामलौ"-शब्दरत्ना० षष्ठकाण्ड ग्लो० १८ । Page #231 -------------------------------------------------------------------------- ________________ नि० ७२५] करणद्वारे केन कृतम् केषु क्रियते इति च । केण कतं ति य इत्यादि । सर्वमेव वचनं व्यवहार - निश्चयात्मकमिति व्यवहारतो जिनेन्द्रैर्गु (र्ग)णधरैश्च कृतम् । निश्चयतस्तु तत्स्वामिनैव कृतम्, यतस्तस्मात् स्वामिनस्तदनन्यदिति ॥४१०८॥ णु णिग्गमे तं चिय केण कतं तं ति का पुणो पुच्छा । भणति स बज्झत्ता इतरंगो विसे सेणं ॥४१०९॥ णु णिग्गमे गतं चि इत्यादि । उपोद्घाते निर्गमे गतमेवेदम् इह पुनरुक्तं 'केन कृतमिति' ? भण्यते आचार्येण, अत्र निर्गमे उपदेष्टा भगवान् गणधराश्च बाह्यकर्त्तारः, इह पुनः सूत्रस्पर्शेऽन्तरङ्गकर्ता - प्रतिपुरुषम् 'सामायिकानुष्ठाता इत्ययं विशेषः ॥४१०९ ॥ अधवासतंतकता तत्थेह पयोज्जकारगोऽभिमतो | rade सव्वकार परिणामाणण्णरूवो ति ॥ ४११०॥ दारं ॥ अधवा सतंतकत्ता इत्यादि । अथवाऽन्योऽपि विशेषोऽत्र- निर्गमे स्वतन्त्रः कर्ता स्वयमाप्तः स्वयं बुद्धत्वात् । इह पुनस्तदुपदेशप्रेरितः प्रयोज्यकर्त्ताऽभिमतः । अथवाऽयं निश्चयतः सामायिकपरिणामस्वामी सर्वकारक परिणामानन्यरूप इति सर्वसंग्रही कर्ताऽभिहित एवम् । 'केण कथं ' द्वितीय द्वारम् ||४११० ॥ अथ तृतीयं द्वारं 'केसु कीरति' इत्युच्यते- दody सु कीरति सामइयं णेगमो मणुण्णेसुं । सयणातिए भासति मणुण्णपरिणामकारण तो ॥४१११ ॥ गंतेण मणुण्णं मणुण्णपरिणामकारणं दव्वं । वभियारातो सेसा बेन्ति ततो सव्वदव्वे ॥ ४११२ ॥ दव्वेसु सु इत्यादि, गंतेणेत्यादि गाथाद्वयं नयप्रतिभामे (गे) न कथ्यते - नैगमनयो भाए(ष)ते मनोज्ञपरिणामकारणत्वात् मनोज्ञेष्वेव शयनादिद्रव्येष्विति । शेषनयाः परिणामविशेषात् कस्यचित् किञ्चिन्मनोज्ञमिति व्यभिचारात् सर्वद्रव्येषु स्थितस्य क्रियते यत्र मनोज्ञः परिणाम इति ॥४१११-१२ ॥ - ८१५ णणु भणितमुग्धा केसु ति इधं कतो पुणो पुच्छा । केसु ति तत्थ विसयो इध केसु ठितस्स तल्लाभो ||४११३ || तो कि सव्वद्दव्वावत्थाणं जातिमेत्तवयणातो । धम्मातिसव्वद्दव्वाहारो सन्वो ज[ २७० - द्वि० ]तोऽवस्सं ॥४११४ ॥ १ सामायिकपरिणामस्वामिना । २ क हे । ३ 'सेसोऽयं को । ४ कीस त । ५ 'सत्तोहि त । Page #232 -------------------------------------------------------------------------- ________________ ८१६ विशेषावश्यकभाष्ये [नि० ७२५णणु भणितमुवग्याते इत्यादि, तो किवेत्यादि गाथाद्वयम् । ततो(त उ). पोद्घाते केषु द्रव्येषु विषयभूतेषु तदुम(त्प)द्यते ? इह पुनः केषु द्रव्येषु स्थितस्य तल्लो(ल्ला)भ इति विशेषः । एवमपि सर्वव्येष्ववस्थानं कथम् ! उच्यते, जातिमात्रत्वात् । यस्मात् सर्वस्य आधेयस्य धर्मादीनि सर्वव्याण्याधारः, सर्वत्र तेषां सम्भवित्वात् ॥४११३-१४॥ विसयो व उवग्यातो केसु तीधं स एव हेतु ति । सद्धेयणेयकिरियाणिबन्धणं जेण सामइयं ॥४११५॥ विसयो व उवग्घातो इत्यादि । अथवोपोद्घाते सर्वद्रव्याणि विषयः सामायिकस्य, इह तान्येव सर्वव्याणि सामायिकस्य हेतुः, श्रद्धेयज्ञेयक्रियानिबन्धनत्वात् ।।४११५॥ अधवा कताकतातिसु कज्ज केणं कतं 'त्ति कत्त त्ति । केसु त्ति करणभावो ततियत्थे सत्तमि कातुं ॥४११६॥ अधवा कताकता. इत्यादि । अथवाऽन्यथा पुनरुक्तपरिहारः-कृताकृतादिगाथायां कृतमकृतं वा सामायिकं कार्य कर्म, कर्तुरीप्सिततमत्वात् । केन कृतमिति ? कर्तृप्रश्नः । केषु द्रव्येष्विति साधकतमप्रश्नः । प्राकृते तृतीयाबहुवचनं सप्तमीबहुवचनतुल्यम् तृतीया(यां) सप्तमी(मी) कृत्वा निर्देशः । केष्विति द्वारं गतम् ॥४११६॥ अथ कदा सामायिकमिति कालविशेषप्रश्नः, कदा असौ सामायिकस्य कारक इष्यते ! तत्र नयमार्गणायां नयतः-- उद्दिढे च्चिय णेगमणयस्स कत्ताऽणहिज्जमाणो वि । जं कारणमुद्देसो तम्मि य कज्जोवयारो ति ॥४११७।। उद्दिढे च्चिय णेगमणयस्स इत्यादि । नैगमनयस्य सामान्यग्राहिणः उद्दिटु(ष्ट)मात्रे सामायिके गुरुणा शिष्योऽनधीयानोऽपि तात्क्रयाननुष्ठायी सन् सामायिकस्य कर्ता धनगमनप्रस्थितप्रस्थककर्तृवत् । यस्मादुद्देशोऽपि तस्य कारणम्, सामा. यिकस्य तस्मिन् स्वकरणे कार्योपचारः ॥४११७॥ संगह-ववहाराणं पच्चासण्णतरकारणतणतो । उदिवम्मि तदत्यं गुरुपामुळे समासीणो ॥४११८॥ Page #233 -------------------------------------------------------------------------- ________________ नि० ७२६] करणद्वारे कदा नयतश्च इति। . ८१७ संगह-ववहारा० इत्यादि । संग्रह-व्यवहारयोः प्रत्यासन्नतरकारणे उद्देशानन्तरं वाचानाप्रार्थनाय गुरुपादमूलावस्थाने' [समासीनः शिष्यः] सामायिकस्य कर्ता ॥४११८॥ उज्जुसुतस्स पढंतो तं कुणमाणो वै णिरुवयोगो वि । आसण्णासाधारणकारणतो सह-किरियाणं ॥४११९॥ उज्जुसुतस्स पढंतो इत्यादि । उद्देशानन्तरं गुरुपादमूले समाश्रितः सामायिकं पठितुमारब्धः कर्ता, सामायिककियां वा प्रतिपद्यमानः तदुपयोगरहितोऽपि कर्ता. यस्मात् सामायिकार्थस्य सामायिकशब्दक्रिया असाधारणं कारणम् असाधारणकारणेन च व्यपदेशो न युक्तः ! ॥४११९॥ सामाइयोवयुत्तो कत्ता सदकिरियावियुत्तो वि । सद्दातीण मणण्णो परिणामो जेण सामइयं ॥४१२०॥ __सामाइयोवयुत्तो इत्यादि । त्रयाणां शब्दादीनां नयानां शब्दक्रियावियुक्तोऽपि सामायिकोपयुक्त एव कर्त्ता, मनोज्ञतया परिणामरूपत्वात् ॥४१२०॥ सामायिकस्य कदा कारक इति मतं नयतः-नयः(य)प्रपञ्च[तः] इत्यर्थः । अथवा कदा कारकः ? इति एतद् द्वारं गतम् ॥ नयतद्वा(तो वा) इति द्वारान्तरम्, तदर्थमिय गाथा कत्ता णयतोऽभिहितो अधवा णयतो त्तिणीतितो णेयो। सामाइयहेतुपयोज्जकारओ सो णयो य इमो ॥४१२१॥ कत्ता णयतोऽभिहितो इत्यादिद्वारान्तरं नयत इति । नयः नीतिविशेषो घा(वा) नयः-सामायिकहेतुक प्रयोज्यकर्तेत्यर्थः ॥४१२१॥ स च तयो(या) अष्टप्रकारोऽयमुच्यतेआलोयणा य विणए [२९१-०] खेत्तदिसाहिग्गहे य काले य । रिक्खगुणसंपता वि य अभिवाहारे य अट्ठमए ॥७२६॥४१२२॥ १ "समासीनः शिष्यः" हे. मु. वृ० पृ० १२९० गा० ३३९२ । २ वि त। ३ अपि तु युक्त एव । द्रष्टव्यमत्र हे. मु. वृ० पृ० १२९१ गा० ३३९३विवेचनम् । १ मणु" को हे। ५ नीत्या । ६ एतां गाथां 'द्वारगाथा' इत्येवं निर्दिशति-कोटथा. मु. वृ. पृ० ९१० गा. ११३९ । “इति नियुक्तिगाथासंक्षेपार्थः" इति निर्दिश्य एनां गार्था निर्यक्तिगत मन्यते मलभारि० हेम. मु.क. पृ. १२९१ गा० ३३९६ । Page #234 -------------------------------------------------------------------------- ________________ विशेषाभाष्ये [नि०७२६__ आलोयणा य इत्यादि । आङ् आभिमुख्ये, 'लोच दर्शने' । आभिमुख्येन गुरोरात्मदोषप्रकाशनमालोचना ॥४१२२॥ सामाइयत्थमुवसंपता गिहत्थस्स होज्ज जतिणो व । उभयस्स पयुत्तालोयणस्स सामाइयं देज्जा ॥४१२३॥ आलोइतम्मि दिक्खारुहस्स गिहिणो चरित्तसामइयं । बालातिदोसरहितस्स देज्ज णियमो ण सेसाणं ॥४१२४॥ सामाइयत्यमित्यादि । सामायिकप्रतिपत्त्यर्थ गृहस्थस्य पा(बा)लादिदोषरहितस्याजुगुप्सितस्य दीक्षाहस्य प्रयुक्तालोचनस्य योग्यतावधारणानन्तरं सामायिक दद्यात्, 'न शेषाणाम्' प्रतिषिद्धदीक्षाणाम् ॥४१२३-२४॥ एवं तावत् गृहस्थस्याकृतसामायिकस्य सामायिकार्थमुपसंपद् युक्ता । अथ यतेः कृतसामायिकस्य निष्पन्नार्थत्वात् कथं सामायिकामालोचना भवेदिति ? तदर्थमुच्यते सामाइयत्थसवणोवसंपता साधुणो हवेज्जाहि । वाघातमेस्सकालं व पति मुतत्थं चै होज्जाहि ॥४१२५॥ सामाइयत्थसवणोवसंपता। सामायिक शब्दः, तदर्थः, तदुभयं च । तत्र यते(:) शब्दमात्रेणाधीतसामायिकस्य तदर्थश्रवणार्थमालोचनाप्रयोगो भवेत् । मन्दग्लानादि-व्यन्तराधिष्ठानादिव्याघातं वा प्रतीत्य विस्मृतग्रन्थस्य श्रुतार्थमप्यालोचनामावात् । एष्यत्कालं वा दुःषमात्त(त)मालोक्य "अनागतामर्शनं सूत्रम्" [ ] इति असमाप्तसामायिकसूत्रा असमाप्तसामायिकसूत्रा अधिपतये इति तां प्रति श्रुतार्थमपि भवेत् ॥४१२५॥ सव्वं च बारसंग सुतसामइयं पितदुभयस्थम्पिं । होज्जोऽऽलोइयभावस्स देज्ज सुत्तं तदत्यं वा ॥४१२६।। सव्वं च बारसंग इत्यादि । पूर्वमुद्देशकालेऽपि सूत्रेणार्थेन तदुभयेन सर्वनयैः सर्वानुयोगद्वारैः हेतुकारणपरिवाराकारैरनन्तैः पर्यायैरनन्तैर्गमैदृष्टिवादविदः सामा १°मेस त।२पित। ३ अतिशयताख्यापनाय एतस्य पदस्य द्विरुक्तिः। तुलनीयम्मलधा• हे. वृ० मु०पू० १२९२ गा० ३३९९ विवरणम् । १ अधिपतयः-आचार्या भविष्यन्ति इति वाक्ययोजना। ५ तित।६ विहे। वात। Page #235 -------------------------------------------------------------------------- ________________ नि० ७२६] करणद्वारे अष्टप्रकारो नयः । -८१९ यिकमुद्दिष्टवन्तः । सम्प्रति क्षमाश्रमणानां हस्तेन सूत्रेणार्थेन तदुभयेनेति असमाप्तं सामायिकं सर्वस्यापि यतेः, अतस्तदुभयार्थमप्यालोचनं यतेरिति न विरोधः ॥ ४१२६ ॥ आलोचनानन्तरं विनयद्वारम्, तदर्थं गाथा कुलकम्— आलोयणसुद्धस्स विदेज्ज विणीतस्स णाविणीतस्स । हि दिज्जति आहरणं पलियत्तितकण्णहत्थस्स ||४१२७॥ अणुरत्तो भत्तिगतो अइ अणुअत्तओ विसेसण्णू | उज्जुतं अपरिततो इच्छितमत्थं लहति साधू ॥ ४१२८ ॥ विणयवयो य विकतमंगलस्स [ २७१ - द्वि०] तदविग्धपारगमणाय । देज्जसु कतोवयोगो | दारं । खेत्तादिसु सुप्पसत्थे ॥ ४१२९ ॥ उच्छुवणे सालिवणे पउमसरे कुसुमिते व वणसंडे । गंभीर साणाते पदाणिजले जिणघरे वा ॥ ४१३०॥ देजण तु भग्ग - झामित - सुसान- सुण्णाऽमणुण्ण गेहेसु । छारंगार - कैया मेज्झादी दव्वदुट्ठे वी ॥ ४१३१|| पुव्वाभिमुो उत्तरमुहोब्व देज्जाधवा पडिच्छेज्ज । जाए जिणातयो वा दिसाय जिणचेतियाई व ॥ ४१३२ ॥ चाउसि पण्णरसिं च वज्जए अट्ठमिं च णवमिं च । छट्टि चाउत्थि बारसिं च सेसासु देज्जासि ||४१३३|| दारं । मसिर अहा पुसो तिणि य पुव्वा य मूलमस्सेसा | हत्थो चित्ता य तथा विद्धिकराणि णाणस्स ||४१३४|| दारं । संझागतं रविगतं वरं सग्ग ं 'विलंबि' च । राहुहतं गहभिण्णं च वज्जए सत्त णक्खते ॥ ४१३५|| दारं । १ अत्तित । २ तो त । ३ ४१२८ गाथातः प्रारभ्य ४१३७ गाथापर्यन्तम् एता दश गाथा निर्युक्तिरूपा इति मत्वा स्थूलाक्षरेर्मुद्रितवान् मूलगाथामुद्रणे विशेषावश्यकमलधारिवृत्तिसंपादक: परन्तु एतास मिर्यु कगत्वे वृत्तिकारो मलधा० हे० किमपि न सूचितवान्-मु० वृ० पृ० १२९३ - १२९४ गा० ३४०२-३४११ । ४ मसा' को है । ५ 'कयवरा' को । ६ सु को है । 'ड्डे को हे त । ८ वा वि° है । ९ बं को हे त । १०३ Page #236 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [निः ७२६पियधम्मो दढधम्मो संविग्गोऽवज्जभीरु असढो य । [२७२-०] खतो दंतो मुत्तो थिरव्वत जितिन्दियो उज्जू ॥४१३६।। असढो तुलासमाणो समितो तध साधुसंगइरतो य ।। गुणसंपतोववे तो जोग्गो सेसा अजोगा तु ॥४१३७॥ दारं। आलोयणसुद्ध० इत्यादि । उत्तानार्थम् विनयानन्तरं कृतमङ्गलोपचारप्रशस्तक्षेत्रे प्रशस्तदिङ्मुखस्य प्रशस्ते काले पञ्चम्यादौ प्रशस्त नक्षत्रे मृगसि(शि)रः-पुण्यादौ सर्वाण्यप्रशस्तानि वर्जयित्वा गुणसम्पन्नस्य प्रियधर्मादिगुणसम्पत् । ४१२७-३७॥ अभिव्याहारो नामाष्टमो नयःणेयोऽभिव्याहारोऽभिन्चाहरणमहमस्स साधुस्स। इदमुदिसामि मुत्तत्योभयतो कालियसुतम्मि ॥४१३८॥ __णेयोऽभिव्वाहारो इत्यादि । ज्ञेयोऽभिव्याहारः, नेतव्यो वा नीतिविशेषेण तो(ने)यः अभिव्याहारः । अभ(भि)व्याहरणं वचनैः आचार्य-शिष्ययोः । तत्राचार्य वचनमभिव्याहारः-अहम् अस्य साधोः इदमङ्गम् , अध्ययनम् , उद्देशं वा 'उद्दिसामि' वाचयामीत्यर्थः । आप्तोपदेशपारम्पर्यख्यापनार्थ क्षमाश्रमणानां हस्तेन-न स्वोत्प्रेक्षया -सूत्रतोऽर्थतः तदुभयतो वा अस्मिन् कालिकश्रुते ॥४१३८॥ अथोत्काले दृष्टिवादे कथमिति ? तदुच्यते-- दैव्वगुणपज्जवेहि य भूतावातम्मि गुरुसमादिहे। बेतुहिट्टमितं मे इच्छामऽणुसासणं से से ॥४१३९॥ दारं । दव्य-गुण-पज्जवेहि य । दृष्टिवादे भूता(त)वादे इदम् ‘उदिसामि' सूत्रतोऽर्थतः द्रव्य-गुण-पर्यायैः अनन्तगम-पर्यायैरिति । एवं गुरुणा समादिष्टेऽभिव्याहारे शिष्याभिव्याहारः-ब्रवीति शिष्यः-उद्दिष्टमिदं मम, इच्छाम्यनुशासनं क्रियमाणं पूज्यैरिति । एष(व)मभित्र्याहारद्वारमुत्कृष्टसंनीतिविशेषनयेन गतम् ॥४१३९॥ अथ करणस्य निरूपितलक्षणस्य विधानकरणद्वारेण प्रश्नः-करणं कइविहम् ? इति. प्रश्नस्य निर्वचनम् - करणं तब्वावारो गुरु-सीसाणं चतुविधं तं च । उद्देसो वायणता तथा समुद्देसणमणुण्णं ॥४१४०॥ करणं तत्वावारो इत्यादि । गुरु-शिष्याणां सामायिकक्रियाव्यापारणं करणम् । तच्चतुर्विधम्-उद्देशः, वाचना, समुद्देशः, अनुज्ञा चेति । गुरोर्व्यापारः उद्दिष्टमिदं १गु को है त । २ °ववी है । ३ गुणदव्वप' है। १ सौसो को हे त । ५ 'गुन्ना को हेत। Page #237 -------------------------------------------------------------------------- ________________ नि० ७२६] करणं कतिविधम्, कथम् इति । पूज्यः वाचितम् समुदिष्टम् अनुज्ञातं च मे । इच्छाम्यनुशासनमिति शिष्याभिव्याहारश्चतुधैव । अथानुशासनमाशीर्वादप्रयोगः आचार्यस्य-योगं कुरु, स्थिरपरिजितं' सम्यग चा(धा)रय, अनुप्र[वाच]य अन्यानिति ॥४१४०॥ णणु भणितमणेगविध पुव्वं करणमिह किं पुणो गहणं । तं पुच्चगहितकरणं इदमिह दाणग्गहणकालो ॥४१४१॥ णणु भणितमित्यादि । पूर्वमनेकविधं नामादिकरणमभिहितम् , इह पुनः किमिति प्रश्नः, उच्यते, तत् पूर्वगृहीतस्य करणमनेकविधमुक्तम् , इह पुनरस्मिन् गुरुशिष्यदानग्रहणे काले चतुर्विधं करणमिति ॥४१४१॥ पुव्वमविसेसितं वा इध गुरुसीसकिरियाविसेसातो । करणावसरोवायं णेगंतत्थं तु वच्चासो ॥४१४२॥ दारं । पुवमविसेसितं वा । पूर्व वा करणमविशे(षे)णोक्तम् , इह गुरु-शिष्यक्रियाविशेषाद्विशेषितमिति न पुनरुक्तम् । अथवा अयमेव करणस्यावसरः । पूर्वत्रानेकान्तपोतनाथं व्यत्यासः कृत इति । विचित्रा सूत्रस्य कृतिरिति ॥४१४२॥ कथमिति द्वारमिदानीम्लब्भति कधं ति भणिते मुतसामइयं जेधा णमोकारो। सेसाई तदा[२७२-द्वि०]रणक्खयतोसमओऽहवोभयतो ॥४१४३॥ लब्भति कधं ति मणिते इत्यादि । श्रुतसामायिकस्य तावदतिदेशो नमस्कारो यथोपलभ्यते तथा तदपि, श्रुतज्ञानात्मकत्वात् । शेषाणि सम्यक्त्व-चरिता[चरिता]चारित्रसामायिकानि प्रतिस्वमावरणक्षयात् उपग(शं)मात् अथवोभयस्मात् क्षयोपशमादित्यर्थः ।।४१४३॥ णणु भणितमुवक्कमता खयोवसमतो पुणो युवग्याते । लब्मति कधं ति भणितं इधं कधं का पुणो पुच्छा ॥४१४४॥ णणु भणितमित्यादि । ननु उपक्रमद्वारेऽभिहितमेतत् क्षयोपशमा(द) ज्ञा(जा)यते पुनश्चा(श्चो)पोद्घातेऽभिहितम् कथं लभ्यत इति तत्रोक्तम् इह किमर्थं प्रश्न इति पुनरुक्तता । उच्यते, त्रयमप्येतदपुनरुक्तम् ॥४१४४॥ कुतः ? यस्मात्१परि समन्तात् सर्वप्रकारः जितम् परिजितम्-परावर्तन कुर्वतः यत् क्रमेण उत्क्रमेण वा समागच्छति-इति अनुयोगद्वारबृत्तिः पृ. १५ द्वि०। २ ले त । ३ द्रष्टव्यम् विशेषा• वृ०मु. पृ० १२९६, ३४१५ गाथाविवरणम् । १ त त । ५ तुलनीयम्-"शेषाणि तु सम्यक्त्वदेशविरति-सर्वविरतिसामायिकानि" म० हे. वृ० मु. पृ० १२९७ गा- ३४१७ । Page #238 -------------------------------------------------------------------------- ________________ ८२२ विपरवश्यकभाष्ये [नि० ७२६भणिते खयोवसमतो स एव लब्भति कधं उवग्याते । सो चेव खयोवसमो इध केसि होज्ज कम्माणं ॥४१४५॥ भणिते खयोवसमतो इत्यादि । उपक्रमे -क्षयोपशमात् सामायिकं लभ्यते इत्युक्तम् , उपोद्घाते स एव क्षयोपशमस्तत्कारणभूतः कथं लभ्यत इति प्रश्नः । इह पुनर्विशेषिततरः प्रश्नः केषां पुनः कर्मणां स क्षयोपशम इति प्रत्यासन्नतरकारणप्रश्न इत्यपुनरुक्तम् ॥४१४५॥ . अथेदानी कृतादिद्वारगाथायां केन कृतमिति द्वारे तृतीया कर्तृ-करणयोः कारकयोः, तत्र सन्देहो मा भूदिति 'कर्तरि तृतीयेयम्' इति ज्ञापनार्थ गाथा को कारओ करेन्तो किं कम्मं जं तु कीरते तेणं । कि कारओ अ करणं च होति अण्णं अणणं ते ॥४१४६॥ को कारओ त्ति भणिते होति करेन्तो त्ति भण्णते गुरुणा । किं कम्म ति य भणिते भण्णति जे कीरते तेणं ॥४१४७॥ को कारओ इत्यादि । कर्तृ-कर्मविवेकार्थ प्रश्नः । कः कारकः ! आह-कुर्वन् कारकः स्वतन्त्र इति कृत्वा । अथ तस्य कर्तुः किं कर्म ? यत् तेन क्रियते का ॥४१४६-४७॥ अत्र आचार्यदेशीयः कश्चिद् उभावपि चोदकाचायौँ पर्यनुयुङ्क्ते-किमिदमस्थाने चोदितमपि पुनश्चोधतेकेण कतं ति य कत्ता णणु भणितो तत्थ का पुणो पुच्छा । तविवरणं चिय इमं केणं ति व होज मा करणं ॥४१४८॥ केण कतं ति य कत्ता इत्यादि । केन कृतमिति यत् प्रान(क्) चोदितं तत्र करणतृतीयाशङ्का मा भूदित्येवमर्थ तस्यैव विवरणम्-कर्तरि तृतीया-कारक(ः) कुर्वन्नुध्यते इति ॥४१४८॥ अथवान्यथैव प्रश्नस्योत्थानम्-किमनेन स्थूलेन चोदितेन ? किन्तु अन्य एव अत्राभिप्रायस्तत्प्रदर्शनार्थ गाथा अधवा कताकतादिसु कत्तारं कम्मकरणभावं च । सामाइयस्स सोतुं कुलाल-घड-डंडयाणं वा ॥४१४९॥ अधवा कताकतादिसु । कृताकृतादिद्वारगाथायां केन कृतमिति कर्ता कर्म-करणे वच) तु(त्रि)तयमुपप्लवते, सर्वत्र घटादौ कार्ये प्रविभागेन कुलालः कर्ता, घटः कर्म-कार्यम् , दण्डादीनि करणानि त्रीण्यपि वस्तूनि भिन्नानि ॥४१४९॥ १ विशेषावश्यकभाष्यमूलगाथामुद्रणे इयं गाथा तत्संपादकेन नियुक्तिगता मता परन्तु अस्या गाथाया वृत्तौ वृत्तिकारो मलधारो सूरिन किमपि सूचितवान् । Page #239 -------------------------------------------------------------------------- ________________ नि० ७२६] कर्तृ-कर्म-करणानां मेदामेदविचारः। ८२३ पविभागमपेच्छंतो पुच्छति को कारओ करेन्तो य। किं कम्मं जं कीरति तेण 'तु' सद्देण करणं च ॥४१५०॥ पविभागमपेच्छंतो इत्यादि । इह तु सामायिके कर्मणि ज्ञान-दर्शन-चारित्रात्मके कर्तुरात्मनः करणेभ्यश्चोद्देश-[वाचना]-समुद्देशानुज्ञाप्रकारेभ्यः आत्मरूपत्वादनन्यत्वदर्शने एकमेते(वे)दं द्रव्य-गुण-पर्यायस्वभावमात्रं द्रव्यम् । कोऽत्र कारकः कुलालस्थानीयः ! आहाचार्यः प्रतिवचना(न)म्-करेन्तो [४१४६] । नन्वयमात्मा कुर्वन् एवं तावद् द्रव्यं निर्धारितम् । अथैवंसति तस्माद्भेदेन घटस्थानीयं किं कर्म ! आह आचार्यः यत्तु क्रियते तेन, क्रियते च सामायिकं गुणः । जंतु कीरते तेणं [४१४६] । अस्यां गाथायां 'तु'शब्दः करणप्रश्नसंग्रहार्थः। यथा कर्म पृष्टम् एवं किं करणम् ! आचार्य आह-उद्देशादि चतुर्विधं करणम् ॥४१५०॥ एवमाचार्येणोक्ते चोदकः आचार्यदेशीयो वा आह--किमेतत् त्रितयं मया न ज्ञातम् ? केनेति प्रश्नादेवैतत् सुज्ञातम् किन्तु यो ममाभिप्रायः स न ज्ञातस्तं प्रकाशयन्नाह-- कि कारओ य क[२७३-०]रणं च होति कम्मं च ते 'च' सदातो। अण्णमणण्णं भण्णति किं चाह ण सन्चधा जुत्तं ॥४१५१॥ कि कारओय करणं च। किं यत् कारकः आत्मा, यद् उद्देशादि करणम्, यच्च सामायिक कर्म, एतत्-'च'शब्दसंगृहीतम्-त्रितयं किं परस्परतः कुलाल-घटदण्डादिवदन्यत् ? आहोस्विद् 'आत्मानमात्मना आत्मा पश्यति' इति परस्परतो नान्यत् ? इति एवमर्थ मया चोदितमपि चोदितम्-कः कारकः । इति । एवमभिप्राये चोदकेन प्रकाशिते सति आचार्य आह-किंचातः ? चोदकं प्रत्याह-सर्वथा न युक्तम् ॥४१५१॥ कथमिति ! तत् प्रदर्शयतिअण्णत्ते समभावाभावातो तप्पयोयणाभावो । पावति मिच्छरस व से सम्मामिच्छाऽविसेसोऽयं ॥४१५२।। अण्णत्ते इत्यादि । आत्म-सामायिकादीनां कर्तृ-कर्म-करणानामात्मनोऽन्यत्वे समभावः सामायिकमिति ? तस्मात् समभावादात्म(त्मा) भिन्न इति समत्वानापत्तेरात्मनः तत्प्रयोजनाभावः, समभावादन्यत्वात् , मिथ्यादृष्टेरिव । अपि च, सम्यगदृष्टिर्मिथ्यादृष्टिश्चात्मा विशेष्य नोच्यते, उभयधर्मानात्मकत्वात् , तद्वयपदेशाभावादाकाशवत् ॥४१५२॥ Page #240 -------------------------------------------------------------------------- ________________ ८२४ विशेषावश्यकभाष्ये [नि० ७२६अधव मती भिण्णेण वि धणेण सधणोऽधणो त्ति ववदेसो । सधणो य धणाभागी जध तथ सामाइयस्सामी ॥४१५३।। __ अधव मती भिण्णेण वि इत्यादि । भिन्नेनापि हि धनेन सधनो निर्धन इति व्यपदेशो दृष्टः सधनश्च धनभागी, एवं भिन्नेनापि सामायिकेन गुणेन तद्वानात्मा सामायिकस्वामी सम्यग्दृष्ट्यादिर्भविष्यति । एवं पूर्वप्रमाणमनैकान्तिकमिति ख्यापित भवति ॥४१५३॥ यत्र हि यो व्यपदेशः सधनादिर्दृष्टः तत्रापि तद्धर्मानात्मकत्वं विपक्षे दृष्टमिति कृत्वा एतदनैकान्तिक यावर्तनार्थ सविशेषणहेतुत्वं ख्याप्यते - तं ण जतो जीवगुणो सामइयं तेण विफलता तस्स । अण्णत्तणतो जुत्ता परसामइयस्स वाऽफलता ॥४१५४॥ तं ण जतो इत्यादि । 'तद्' इत्यनैकान्तिकश्वं परामृशति, तन्न, यस्माज्जीवस्य गुण इति सामायिकमभ्युपगम्यते, तस्मादन्यत्वं प्रतिज्ञायते, तेन जीवगुणत्वे सतीति विशेषणं कृत्वा । तदनात्मकत्वादिति हेतुः, स चाकाशे सपक्षेऽस्ति, विपक्षे च साधनादौ न विद्यते । तस्मादनैकान्तिकाभाव इति शुद्धमेव प्रमाणम् । ततश्च तत् सामायिक तस्यात्मनो विफलम् , ततोऽन्यत्वात् , परम(पर)सामायिकवत् ॥४१५४॥ जति भिण्णं तब्भावे कि तो तो तस्स भावरहितो ति । अण्णाणि च्चिय णिच्चं. अन्धो व्व समं पि दीवेणं ॥४१५५॥ जति भिण्णं इत्यादि । यदि भिन्नमात्र त्म)सामायिकं श्रुतादिचतुरात्मकम् , ततस्तद्भ(भा)वेऽपि बाह्यधनवत् तत्स्वभावरहित इति अज्ञान एव सर्वदा प्राप्तः, ज्ञान प्रकाशादत्यन्तभिन्नत्वात् , गृहीतदीपान्धवत् चक्षुः प्रतीत्य प्रकाशकार्याकरणात् रूपविज्ञानरहितः । इष्यते च 'आत्मा ज्ञानी' इत्यभ्युपगमविरोधोऽत्यन्ते(न्त)भिन्नत्वपक्षे ॥४१५५॥ एत(द)दोषपरिहारा[य] योकत्वमभ्युपगम्यते तथापि दोषा इति दर्शयतिएगत्ते तण्णासे णासो जीवस्स संभवे भवणं । कारकसंकरदोसो त देगताकप्पणा वा वि ॥४१५६॥ ___ एगते तण्णासे इत्यादि । एकत्वे गुण-गुणिनोः ज्ञानस्य विनाशे तदेकत्वादात्मनोऽपि विनाशः प्राप्नोति, ततश्च अनित्य आत्मा पूर्वरूपप्रच्युतेर्विक्रियमाणत्वात् , तत्सम्भवे वा आत्मनोऽप्युत्पत्ति[]नादेकत्वात् ] ज्ञानस्वरूपवत् । किंच, यत् कर्म तत् करणं कर्ता च, यत् करणं तदपि कर्म कर्ता च, यः कर्ता तत् कर्म करणं वा[च] १णो त्ति होई वव० हे त । १ तुलनीयम् कोटया० वृ. मु. पृ. , १११ गाथाया विवरणम् । ३ °मं पईवे को हेत। Page #241 -------------------------------------------------------------------------- ________________ नि० ७२६ ] कर्तृ-कर्म-करणानां भेदाभेदविचारः । विशेषणप्राप्तमेकत्वात् तदेकस्वरूपवत् । अनिष्टं चैतत् प्रतिविशिष्टलक्षणलक्षितत्वाद् क्रर्मादीनां बुद्धिवत् । कारकसं करावलक्षणप्रणयनासंभव इत्यभ्युपेता बाधादिदोषाः । अथैवं नेष्यते, अतस्तदेकता कल्पनामात्रमेव, न पारमार्थिकता ॥ ४१५६॥ अत्र सिद्धान्तवचनम् - आता हु काओ मे सामाइयकम्मकरणमाता य । तम्हा आता सामाइयं च परिणामतो एक्कं ॥ ४१५७॥ आता हु काओ मे इत्यादि । यत् त्वया पृष्टम् - किं कारओ य करणं च होति अण्णं अणण्णं ते ? [गा० ४१५१] । अत्राचार्यश्वोदकेन युष्मच्छब्दप्रयोगात् प्रत्यक्ष इव पर्यनुयुक्तस्तवेति । ततस्तदनुगुणमस्मच्छन्दमात्मनि नियम्य सिद्धान्ते आत्मा कारकः सामायिकस्य कर्मणः कर्त्ता, सामायिकं च कर्मभूतम् आत्मैव, करणमपि योगात्मकमास्मैव, न ततो व्यतिरिक्तमन्यपरिणामजातम् । तस्मादस्मसिद्धान्ते आत्मा सः सामायिकं च(क)रणं च योगास्त्रितयमपि आत्मपरिणामत्वादेकम् । ४१५७॥ CRA तदुपपत्तिमाचष्टे जं णाणादिसभावं सामइयं जोगमाह करणं च । उभयं च सपरिणामो परिणामाणण्णता जं च ॥४१५८॥ 9 जं णाणादिसावं इत्यादि । ज्ञानादीनि आदिग्रहणात् प्रसिद्धानि ज्ञान-दर्शनचारित्राणि, तत्स्वभावं चतुर्विधमपि सामायिकम् करणं च योगात्मकम् उभयं चैतत् सामायिक योगाख्यं स्वस्यात्मनः परिणामश्चन्द्रज्योत्स्नावत् । परिणामश्च परिणामिनीनन्य इति सिद्धान्ते प्रतीतमेतत् ॥ ४१५८ ॥ " १४१५१ गाथायाः भावार्थसूचकं वचनम् । एतन्निगमनाय गाथा - तेणाता सामइयं [ २७३ - द्वि० ] करणं च 'च' सद्दतो ण भिण्णाई । णु भणितमणण्णत्ते तण्णासे जीवणासो त्ति ॥४१५९ ॥ तेनाता सामइयमित्यादि । 'तेन' इति हेतौ तृतीया । येनायमेवंविध आत आगमस्तेन तस्मादात्मा सामायिक कर्म, 'च' शब्दात् करणं च योगा अध्यात्मैव, 'च' शब्दसंगृहीत'वात् योगानाम् । अर्थत एतान्यभिन्नानीति ब्रुवता शब्दतो भिन्नानि दृष्टान्येव, ततश्च कथश्चिद्भेदाभेदौ ।।४१५९ ॥ एवं तर्ह्यनन्यत्वेऽभ्युपगते ननूकं तन्नाशे जीवनाश इति कथं दोषाभावः ? उच्यते Page #242 -------------------------------------------------------------------------- ________________ ८२६ विशेषावश्यकभाष्ये [नि० ७२६जति तप्पज्जयणासो को दोसो होतु सव्वधा णस्थि । जं सो उप्पात-व्वय-धुवधम्माणंतपज्जाओ ॥४१६०॥ जति तप्पज्जयणासो इत्यादि । यदुक्तं सामायिकपर्यायनाशे आत्मनोऽपि नाशः प्राप्त इति दोषः कथम् ? आत्मा दा(ह्य)नन्तपर्यायः, तस्यैकपर्यायनाशे यदि तेनात्मना सामायिकरूपेण नाशः शेषपर्यायैरनाशस्तत [:] को दोषः ? सर्वथा नाशे दोषसम्भव इत्याचक्षाण आह-यस्मादसावात्मा उत्पाद-व्यय-ध्रुवधर्मानन्तपर्यायपरिणामः, तस्य केनचित् पर्यायेणोत्पादः, केनचिद् वा(व्य)यः केनचिद्वा अस्ति-मूर्तत्व-चेतनत्वादिना सर्वदा परिणामित्वाद् ध्रुवः ॥४१६०॥ ' न केवलमेवस्वरूप आत्मैव किन्तु-- सव्वं चिय पतिसमयं उप्पज्जति णासते य णिच्चं च । एवं चेव य मुह-दुक्ख-बन्ध-मोक्खातिसम्भावो ॥४१६१॥ सव्वं चिय इत्यादि । सर्वमेव आत्माऽऽकाशधर्माधर्मपुद्गलप्रकारं वस्तु प्रतिसमयमुत्पद्यते, व्येति, नित्यं च इति बहुशोऽपि भावितम् । एवमेव सर्वप्रधान(ना)भ्युपगतसुख-दुःख-बन्ध-मोक्षादिसद्भावः। आदिग्रहणात् सुख-दुःखानुभाविबद्ध-मुच्यमान-तत्कारणसद्भावे(वो)ऽपीति । यच्चोक्तमेकत्वे कारकसंकरदोष इति, सोऽपि न दोषः, तथा अभ्युपगमात् सिद्धसाधनमित्यर्थः ॥४१६१॥ एगं चेव य वत्थु परिणामवसेण कारगंतरता । पावति तेणादोसो विवक्खया कारगं जं च ॥४१६२॥ एग चेव य वत्यु इत्यादि । एकमेव वस्तु परिणामवशान्ना[ना]कार[क]तां प्रतिपद्यते, विवक्षाप्रापिततद्धमत्वात्-धनुर्विध्यति, धनुषा विध्यति, धनुषो विध्यतीति धनुषः कर्तृत्वम् , करणत्वम् , अपादानत्वं चाविरुद्धं लोके । “विवक्षातः कारकाणि भवन्ति" [ ] इति ॥४१६२॥ यथा च धनुरादिषु लोकप्रसिद्धया नानाकारकत्वम् एवं कुम्भादिश्वपीति दर्शयन्नाहकुंभो वि सिज्जमाणो कत्ता कम्मं स एव करणं च । णाणाकारगमावं लभति जधेगो विवक्खाए ॥४१६३॥ कुंभो वि इत्यादि । कुम्भोऽपि 'सृज्यमानः कुलालेन का क्रियमाणत्वात् कर्मकुम्भं करोति कुम्भकारः। स च कुम्भः कर्मरूपः संस्तेनात्मन्य(ना) स्वयंभवनात् कुम्भो रयं त । २भत्र 'वि सिज्जमाणो' इत्येवं पदद्वयं मन्यमानः प्रस्तुतवृत्तिकारः 'अपि राज्यमामः इत्येवं व्याख्याति । मलधारी मूरिस्तु विसिज्जमाणो' इत्येवम् एकपदं मन्यमानः 'विशीयमाणः' इत्येवं व्याख्यातवान्-हे. वृ. मु. पृ. १३०३ गा."३४३४ २“तेन - भात्मना स्वयं भवने स्वतन्त्रत्वात्"-को० मु. ७० पृ०९१७ गा. ११८० । Page #243 -------------------------------------------------------------------------- ________________ नि० ७२६] भदन्तस्य निरुक्तम् । भवतीति स्वभवनक्रियायाः कर्ता सम्पन्नः । स च भवन्नेन्ये(नाना)रूपेण भवतीति ऊर्ध्वकुण्डलोष्ठायतवृत्तग्रीवाः(वा)पृथ(थु)कुक्ष्यादिना स्वात्माऽव्यतिरिक्तेन करणेन भवतीति करणत्वमापन्नः । एवं नानाकारकतां यथक एव कुम्भो लभते तथा सामायिकाधपि कर्म कर्तृत्वं च विवक्षया प्रतिलप्स्यत इति ।:४१६४॥ सर्वस्यैव वस्तुन एवमात्मकत्वात् सुप्रतिपादकत्वं प्रकाशयन् दृष्टान्तान्तरमुपदर्शयति जध वा णाणाणण्णो णाणी णियमोवयोगकालम्मि । एगो वि तिस्सभावो सामइयं कारको चेचं ॥४१६४॥ दारं । जध वा णाणाणण्णो इत्यादि । यथा ज्ञानादनन्यो जीवः ज्ञानी नियो जो)पयोगकाले यदात्मन्येवोपयुज्यते 'अहमात्मा' इति तदा उपयुज्यमान आत्मा कर्ता, तस्यात्मैव ज्ञेयो विषय इति आत्मा एवं कर्म, स चानन्यभूतेन श्रुतज्ञानादिना ज्ञानेन करणेन तमात्मानं जानातीति एकोऽपि आत्मपदार्थस्त्रिस्वभावः- कर्ता, कर्म, करणं चेति स्वभावत्रयम् । एवं सामायिकस्यापि कारको जीवविधा प्ररूपणीय इति ॥४१६४॥ करणे इति द्वारं गतम् ।। अथ ‘भदन्त' इति सूत्रस्पर्शनम्भति कल्लाण-मुहत्थो धातू तस्स य भदंतसहोऽयं । स भदंतो कल्लाणो महो य कल्लं किलारोगं ॥४१६५।। ___ भति कल्लाण-मुहत्यो इत्यादि । 'भदिः कल्याणे सुखे च' अर्थद्वये धातुः "जविशिभ्यां झच्" [पाणि० उणा० तृ० पा० सू० ४१४] पौणादिकः प्रत्ययो दृष्टः, तं दृष्ट्वा प्रकृतिरूह्यते । 'भदि कल्याणे' इति अनुनासिकलोपश्चेति तस्यौणादिकविधानाद् 'भदन्त'शब्दोऽयं निष्पन्नो द्रष्टव्यः, भदन्तः कल्याणः सुखश्च । अथ कल्यं वि(कि)मुच्यते ! आरोग्यम् ॥४१६५।। यओ को हे त. २ उणादिप्रकरणे जरन्त-विशन्त-हेमन्तप्रभृतयः शब्दाः साधिताः, तत्र 'भदन्त'शब्दस्तु न साधितः । स्थापि एतान् 'जरन्त'प्रमृतिकान् 'अन्त'प्रत्ययान्तान् शम्दान् दृष्टा अयं 'भदन्त'शब्दः तद्वत् साध्यते इति आशयः। ३ "भन्देन लोपश्च" "भदन्तः प्रबजितः" [पाणि• उणा० तृ. पा. सू. ११८] .१०१ Page #244 -------------------------------------------------------------------------- ________________ विशवकभाष्ये [नि० ७२६तं तच्चं णेवाणं कारणकज्जोवयारतो वा वि । तस्साणमणसद्दो सहत्थो अधव गच्चत्यो ॥४१६६॥ तं तच्चं णेवाणं इत्यादि । तद् आरोग्य तत्त्वं परमार्थतो निर्वाणम् , कारण(णे) कार्योपचाराद्वा सम्यग्दर्शनादि । तत् कल्यमणति यः स कल्याणः । 'अण रण' इत्यादि तुसमूहः शब्दार्थः-शब्दकरणेऽर्थे-वर्तत इत्यर्थः । तस्य कल्यस्य साधनं कल्यस्य अणनं शब्दनं कल्यं कर्म, तत् अणति शब्दयति-"कर्मण्यण" [३।२।१। पाणि०]कल्याणः ॥४१६६॥ अथवा 'अण' घातुः-'अण रण वण गतौ' इत्यर्थः, तत्रापि एषा एव रूपसिद्धिः । त(ता)मेव स्फुटतरं गाथया दर्शयति कल्लमणति त्ति गच्छति गमय[२७४-०]ति बुज्झति व बोधयति व ति। भणति भणावेति व जं तो कल्लाणो स चायरिओ ॥४१६७॥ कल्लमणति त्ति गच्छति इत्यादि । विवृत एवार्थः ॥४१६७॥ अथवा कलशब्दोऽन(न्य)स्तद्वयुत्पत्तिःअधवा 'कल'सहत्थो संखाणत्यो य तस्स कल्लं ति । सबै संखाणं वा जमण ति तेणं व कल्लाणो ॥४१६८॥ अधवा 'कल'सइत्यो इत्यादि। 'कल शब्द-संख्यानयोः' इति धातुः। कलनीयं कल्यम्-शब्दरूपं संख्यानं वा, तद् अणति, तेन वा अणतीति कल्याणः ॥४१६८॥ अथ सुखशब्दव्युत्पत्तिः'सु' पसंसत्यो खाणिदियाणि सुद्धन्दियो मुखोऽभिहितो । वस्सिन्दियो जमुत्तं अमुखो अजितिन्दियोऽभिमतो ॥४१६९॥ 'म' पसंसत्थो इत्यादि । 'सु' प्रशंसायां निपातः, खानीन्द्रियाणि, शोभनानि खानि यस्य स सुखः-शुद्धेन्द्रिय इत्यर्थः । शुद्धानि प्रशस्तानि वश्यानीन्द्रियाणि यस्य । एतद्विपरीतः असुखः-अजितेन्द्रिय इत्यर्थः ॥४१६९॥ मुहमधवा जेव्वाणं तच्च सेसमुक्यारतोऽभिमतं । तस्साधणं गुरु त्ति य सुहमण्णे पाणसण्ण न ॥४१७०॥ मुहमधवा णेवाण । अथवा अन्यथा सुखशब्दः । सुखम् परमार्थतो निर्वाणं तत्त्वम्। शेष सांसारिक सुखमिवोपचारतः सुखम् । तस्योभयस्यापि सुखस्य साधनं गुरुराचार्यः, तस्मिन् सुखसाधने गुरौ सुखशब्दः, यथा अन्ने प्राणकारणे प्राणसंज्ञा तद्वदिति ॥४१७०॥ अथवा· , भिमश्रो को है। Page #245 -------------------------------------------------------------------------- ________________ नि० ७२६] भदन्तस्य निरुक्तम् । ८२९ जंव सितं खेहितोऽणुग्गहरुवं ततो मुहं तं च । अभया'तितप्पदाता सुहमिह तब्मत्तिभावातो ॥४१७१॥ जं व सितं खेहितो। सुझ(ष्टु) [आ] इतं स्वेतम् यद्वा स्विंतं खेभ्यः तत् सुखम् अनुग्रहरूपम् । तच्चाह यत् ज्ञानाहारादि, तस्य प्रदाता सुखमेव भण्यते, तद्भक्तिभावात् । एवं तावद् ‘भदि कल्याणे सुखे च' इति शब्दार्थनिरूपणयाउनेकप्रकारं भदन्तशब्दो निगमिते(तः) ॥४१७१॥ ___ अथवा प्राकृतशब्दसारूप्याद् नैवायं 'भदन्त' शब्दः किं तहिं ! 'भूजन्त' शब्दोऽयम् , तन्निरूपणाय-- अधवा 'भज सेवाए' तस्स भजतो ति सेवते जम्हा । सिवगतिणो सिवमग्ग सेव्यो य जतो तदत्थीणं ॥४१७२॥ अधवा 'भन सेवाए' । 'भन सेवायाम्' इति धातुः । तस्य तथैव 'वाचू प्रत्ययः, कर्मणि (कर्तरि) वा कारके भजतेऽसौ शिवगतिप्राप्तानिति भजन्तः । अथवा शिवमार्ग भजते अथवा भज्यते सेव्यतेऽसाविति कर्मणि । यस्मादसौ शिवमार्थिनां भव्यसत्त्वाना सेव्योऽसौ गुरुरिति भजन्तः ॥४१७२।। अधवा भा-भाजो वा दित्तीए तस्स होति भंतो ति। भाजतो वायरिओ सो णाणतवोगुणजुतीए ॥४१७३॥ अधवा [भा-भाजो चा] । दीप्त्या अभिधानमेव(वम् )-भान्तः दीप्तिमान् । 'भ्राज दीप्तौ' इति धातुः, तस्य भ्राजन्तः-तथैव 'झचू'प्रत्ययान्तः-ज्ञान-तपोमुणधुत्या दीप्यत इति ॥४१७३॥ अधवा भंतोऽवेतो जं मिच्छत्तातिबन्धहेतूतो । अधवेसरियादिभगो विज्जति से तेण भगवंतो ॥४१७४॥ अधवा भंतोऽवेतो । अथवा भ्रान्तः 'भ्रमु अनवस्थाने' निष्ठाप्रत्यये भ्रान्तः, अनवस्थितत्वात् ] मिथ्यादर्शनाऽविरतिप्रमादकषायेषु बन्धहेतुषु-तेभ्यः अपेतत्वाद् भ्रान्तः । अथवा भगवाद(वान्) भव(भगव)न्तः इति भण्यते। ऐश्वर्यादिषु च भगसंज्ञा शास्त्रेषु प्रसिद्धा। ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः। हवं तं को । २ याई त है।३ अत्र वृत्तिकारः 'स्वेतम्' इति निर्दिशति, तस्साघनाय सु+मा+इतम् इत्येवं कल्पितम् । मूले तु सितं' इत्येव निर्देशः, न तु 'सेतं'। लिपिकारोऽत्र स्वेतं स्वेतं' इत्येवं द्विः निर्दिशति । १ सु+इतम्-स्वितम्। ५ होइ तस्स हेत। ६ 'भमत्त्वात्' इति आशयः Page #246 -------------------------------------------------------------------------- ________________ ८३० विशेषावश्यकभाष्ये [नि० ७२६धर्मस्याधिप्रयत्नस्य षण्णां भग इतीङ्गना ॥ [अमरको ० क्षीरस्वामिवृ०पृ० ६] सोऽस्य विद्यते तेन भगवान् ॥४१७४।। रतियादिभवस्स व अंतो जं तेण सो भवंतो त्ति । २७४--द्वि०] अधवा भयस्स अंतो होति भयंतो भयंतो सो ॥४१७५॥ रतियादि । अथवा नैरयिकादिभवस्य संसारस्य अन्तस्तेनाचार्येण क्रियत इति भवान्तकरत्वाद्भवान्त' अथवा भयं त्रासः, तमाचार्य प्राप्य भयस्यान्तो भवतीति भयान्तः ॥४१७५॥ णामाति छविधं तं भावभयं सत्तधेह लोकादि । इधलोगजं सभवतो परलोगभयं परभवातो ॥४१७६॥ णामाति छविधं तमित्यादि । नाम-स्थापना-दव्य-क्षेत्र-काल-भावनिक्षेपाद् घडविधं भयम् , तत्र पञ्च पूर्ववत , षष्ठं भावभयं सप्तधा-इहलोकादीनि । आदिग्रहणात इहलोकभयम् , परलोकभयम् , आदानभयम् , आकस्मिकभयम् , अश्लोकभयम् , आजीविकामयम् , मरणभयं चेति । तत्रापीहलोकभयं स्वभवाद् यत् प्राप्यते, परलोकभयं परभवात् ॥४१७६।। किंचणमाताणं तब्भयं तु णास-हरणातितो णेयं बज्ञणिमित्ताभावे जं भयमाकम्हिकं तन्ति ॥४१७७॥ किंचण । द्रव्यजातमादान[म् ,अस्य नाश-हरणादिभ्यो भयं आदानभयम् । यस्तु (यत् तु) बाह्यनिमित्तमन्तरेणाऽहेतुकं भयमकस्माद् भवति तदाकस्मिकम् ॥११७७॥ असिलोकभयमयसतो दुज्जीवमैजीवियाभयं णाम । पाणपरिच्चायभयं मरणभयं चेव सत्तमयं ॥४१७८॥ असिलोकभयमित्यादि । 'लोक ग्लाबायाम्'-श्लोकनं श्लोकः- लाघाप्रशंसा, तद्विपर्ययः अश्लोकस्तस्माद् भयम् अश्लोकभयम् । दुज्जी(दुर्जी)विकाभयम् आजीविकाभयमिति । प्राणपरित्यागभयं मरणभयमिति ॥४१७८॥ अम गच्चादिसु तस्सेह अमणमंतोऽवसाणमेगत्थं । अमति व जं तेणं तो भयस्स अंतो भयंतो ति ॥४१७९॥ अम गच्चादिसु। अमनम् अन्तः अवसानमित्यर्थः । भमतीति वा कर्तरि अन्तः। भयस्यान्तो भयान्तः ॥४१७९॥ 'अम रोगे' वा अंतो रोगो भंगो विणासपज्जाओ। • जं भवभयभंगो सो ततो भवंतो भयंतो य ॥४१८०।। क्षीरस्वामिसूचिते पाठे "वैराग्यस्याथ मोक्षस्य षण्णां भग इति स्मृतिः" ॥ इति उत्तराधम् । २ 'अन्त'शब्दः नसकेऽपि-हैमलिङ्कानुशासने लो. १६ पुं-मपुंसकप्रकरणे । ३ °वमा हे। -- Page #247 -------------------------------------------------------------------------- ________________ नि. ७२६] भदन्तस्य निरुक्तम् । ८३१ 'अम रोगे' वा इत्यादि । अमनमन्तः रोगः - 'रुजो भङ्गे' भङ्गः-विनाश इत्यर्थः । यस्माद् भवस्य भयस्य वा अन् (अन्तो) भङ्गो भवति तस्मादाचार्यात् ततोऽसौ भवान्तः भयान्तो वा भण्यते ॥४१८०॥ एत्य भदन्तादीणं पायतवायरणलक्खणगतीय । संभवतो पत्तेयं द-य-ग-वगारादिलोवातो ॥४१८१॥ एत्थ भदन्तादीणं इत्यादि । अत्र 'भदन्त'आदीनां प्राकृतव्याकरणलक्षणगत्या सम्भवतः प्रत्येकं द-य--व-भ-रादिलोपात् भदन्त(भन्ते)शब्दो भवति । तत्र चोक्तम् "वच्चंति क-ग-त-द-य-वा लोवं अत्थं च सिं वहति सरा । ख-घ-थ-ध-भा उण हत्तं उवेंति अत्थं अमुंचता" ॥ [भरतनाट्यशास्त्र अध्याय १७ गा० ७] ।।४१८१।। १ 'भवान्त-भयान्त-भदन्त-भजन्त-भान्त-भ्रान्त-भ्राजन्त-भगवन्त' इत्येवरूपेभ्यः भनेकेभ्यः शब्देभ्यः भन्ते' अथवा 'भंते' पदस्य निष्पत्तिः प्रदश्यते-तद्यथा १ भवान्त इत्यस्य बलोपे भ+भान्त, ततः आकारस्य इस्वत्वे भ+अन्त, ततः 'भ'इत्यस्य अकारलोपे भ+अन्तम्भन्त इति । २ भयान्त इत्यस्य यलोपे भ+आन्त, ततः पूर्ववत् साधने भन्त इति । ३ भदन्त इत्यस्य दलोपे भ+अन्त, ततः पूर्ववत् साधने भन्त इति । १ भजन्त इत्यस्य जलोपे भ+अन्त, ततः पूर्ववत् साधने भन्त इति । ५ भान्त इत्यत्र तु 'भा' इत्यस्य हस्वत्वे भन्त इति । ६ भ्रान्त इत्यस्य '' लोपे पश्चात् भा इत्यस्य हस्वत्वे भन्त इति । ७ भ्राजन्त इत्यस्य रस्य तथा जस्य लोपे भा+अन्त, ततः हस्व-लोपौ पूर्ववत् ततः भन्त इति । ८ भगवन्त इत्यस्य गलोपे तथा वलोपे भ+अअन्त, ततः 'भ' इत्यस्य अकारलोपे तथा 'अनन्त' इत्यस्य आद्यस्य अकारस्य लोपे भ्+अन्त भन्त इति । अस्माद् भन्त' इति पदात् मागधी भाषायाम् पुंसि प्रथमाया एश्वचने 'ए'प्रत्यये संलग्ने भन्त+ए भन्त+ए भन्ते अथवा भंते इति संबोधनस्यापि एकवचनम् । एतद्विषये मलधा० हे. वृ० मु० पृ. १३न्ट' गा० ३४५५-३४५६ तवृत्तिश्च च विलोकनीयम् । २ इयं गाथा भरतनाटयशाने लभ्यते परन्तु तत्र सर्वथा अशुद्धा। त प्रतौ एषा गाथा अशुद्धिबहुला एवम् वच्चंति भग-त-द-य वा लोवं अस्थं च सि वहन्ति सम । - च-घ-ह-सो घण हत्त उवेन्ति भत्थं अमुंचंता" ॥ त प्रति पृ०२६४ द्वि० । अस्या भरतनाट्यशास्त्रगाथाया मूलस्थलम् आगमप्रभाकर श्रीमुनिपुण्यविजयैः सूचितम् । Page #248 -------------------------------------------------------------------------- ________________ ८३२ विशेषावश्यकभाष्ये [नि० ७२६हुस्सेकारंतादेसतो य भंते ति सव्वसामण्णं । गुरुआमंतणवयणं विहितं सामाइयादीय ॥४१८२॥ हुस्सेकारंतादेसतो य इत्यादि । मागधदेशीपदानुवृत्त्या च "हस्वैकारान्तादेशः । 'मते' इति सर्वसामान्यं सर्वलिङ्गसामान्य नपुंसकवचनं गुर्वामन्त्रणवचनं विहित सामायिकस्यादौ । आमंतेति करेमि भदंत ! सामाइयं ति सीसोऽयं । आहामंतणवयणं गुरुणो किं कारण[२८५-०]मिणं ति ॥४१८३॥ भण्णति गुरुकुलवासोवसंगहत्थं जधा गुणत्थीह । णिचं गुरुकुलवासी हवेज्ज सीसो जतोऽभिहितं ॥४१८४॥ णाणस्स होति भागी थिरतरओ दसणे चरित्ते य । धण्णा आवकधाए कुरुकुलवासं ण मुंचंति ।।४१८५।। गीतावासो रती धम्मे अणायतणवज्जणं- । णिग्गहों य कसायाणं एतं वीराण सासणं ॥४१८६।। आवास पि पिच्चं गुरुपामूलम्मि देसितं होति । वीमुं पि हि संवसतो कारणतो जघऽभिसेज्जाए ॥४१८७। एवं चिय सव्वाक्स्सयाई आपुच्छितूण कज्जाई । जाणाति तमामतणवयणातो जेण सम्वेसि ॥४१८८॥ सामाइयमादिमयं भयंतसहो य ज ततातीय । तेणाऽणुअत्तति तो करेमि मंते ति सव्वेसु ॥४१८९॥ किच्चाकिच्चं गुरवो विदति विणयपडिवत्तिहेतुं च । उस्सासादि पमोत्तुं तदणापुच्छाय पडिसिद्धं ॥४१९०॥ गुरुविरहम्मि वि ठवणा गुरूवैसेवोवदंसणत्थं च । जिगविरह मिम वि जिणक्बिसेक्णामंतणं सफलं ॥४१९१॥ १ अत्र भान्त, प्रान्त, भ्राजन्न इत्यादी भा' इत्यशस्य हस्वस्वे 'भन्त' इत्यादीनि पूर्वप्रदर्शितप्रकारेण स धमीयानि । ततश्च मामधीभाषाम् ए'कारप्रत्ययो योज्य इत्येवं साधना म्याकरणानुसारिणी। २ 'भन्' इति नपुंसकवचनं वृतिकारेण सूचितम्। “अत एत् सौ पुसि मागध्याम्" 1111२८॥ इति सूत्रेण पुलिंगे एकारप्रत्ययविधानात् 'भन्ते'रूपं नपुंसकलिन सिध्यति परन्तु पुंलिमें सिध्यति । ३ मिहे, "मी को त। भंते को हेत। ५ समजे। ६ गुरुकुलवासं को। ७१ को हेल। ८ पद त । ९ वएसोव कोहे। Page #249 -------------------------------------------------------------------------- ________________ वि० ७२६] भदन्तस्य निरुक्तम् । [२७५-द्वि०]रण्णो ब्व परोक्खस्स वि जन सेवा मन्तदेवताए । तध चेव परोक्खम्मि' वि गुरुणो सेवा विणयहेतुं ॥४१९२२॥ अधवा गुरुगुणणाणोवयोगतो भावगुरुसमादेसो । इइ विणयमूलधम्मोवदेसणत्थं जतोऽभिहितं ॥४१९३॥ विणयो सासणे मूलं विणीतो संजतो भवे । विणया विप्पमुक्कस्स कतो धम्मो कतो तबो ? ॥४१९४॥ विणयोरयार, माणस्स भंजणा, पूयणा गुरुजणस्स । तित्थकराण य आणा सुयधम्माराधणा किरिया ॥४१९५।। आतामंतणमधवाऽवसेसकिरियाविसग्गनो तं च । सामाइएगकिरियाणियाममं तदुवयोगातो ॥४१९६॥ आमंतेति करेमि इत्यादि(दयः) स्फुटार्था यावत् 'आतामंतणमधवा' । अथवेदना(मा)मन्त्रणमात्मन एव न गुरोः । हे आत्म[न् ] ! जीव ! भंते ! सामायिके(क)क्रिया(याम् )सम्प्रति करोमि शेषक्रियाविसर्जनात् तन्मात्रोपयोगात् सामायिकैकक्रियानियामकमामन्त्रणमात्मन इति ।।४१८३-४१९६॥ एवं च सव्वकिरियाऽसवत्तता तदुवयुत्तकरणं च । वक्खातं होति णिसीधियादिकिरियोवयोगो व्व ।।४१९७॥ एवं च सव्वकिरिया इत्यादि । अनेन चे(चै)तत(त) ज्ञापितं भवति"जोगाजोगो जिणसासणंमि दुक्खक्खयाओ उज्जंतो। अण्णोण्णमबाहन्तो असवतो(तो)होइ कायबो" ॥ [ ] यथा-'निशीथिका'('नैषेधिकी')शब्दोच्चारणं गमनादिक्रियानिषेधोपयोगव्यापारम्', निषिद्धात्मत्वात् । एवमिदमपीति ॥४१९८॥ अधव जधासंभवतो भदंतसदो जिणातिसक्खीणं । आमंतणाभिधायी तस्सक्खिज्जे थिरचतता ॥४१९८॥ [अधव जधासंभवतो भदन्त ।] अथवा 'भदन्त'शब्दोऽयं जिनादीनां साक्षिणामामन्त्रणवचनः । तत्साक्ष्य किंफलम् ? इति चेत् आह-लज्जाओ(तो) गौरवाद्वा स्थिरव्रतता भवेदिति ॥४१९८॥ ___एतत्स्फुटीकरणार्थ गाथा स को हे त। २ 'विसे त । ३ असवतो त प्रतौ । असबत्तो-असपत्नःअविरोधी । १ “यथा नषेधिक्या नैषेधिकीकरणेन अन्यक्रियानिषेधता" इत्यादि-मलघा० हे.. मु. पृ. १३११ गा० ३४७१ । ५ 'सूचयति' इति अध्याहार्यम् । Page #250 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [नि०७२६गहितं जिणाति[२७६-५०]सक्खं मई त्ति तल्लज्ज-गोरव-भयातो। सामाइयाऽतियारे परिहरतो तं थिरं होति ॥४१९९।। गहितं जिणाति० । स्फुटार्था ॥४१९९॥ अथवा समानाधिकरणसमासः, अलक्षणश्च तन्मध्ये एकारादेशः, भदन्त च तत् सामायिकं च तदिति भदन्तसामायिकम् । तदर्थमियं गाथा अधवा भतं च तयं सामइयं चेति भंतसामइयं । एत्तमलक्खणमेवं भंतेसामाइयं तं च ॥४२००॥ [अधवा भंतं च] तयं इत्यादिर्गतार्था ॥४२००॥ एतत पुनः किमर्थ विशेषणमुपादीयते ? इति चेत अत आहणामातिवुदासत्थं गणु सो सावज्जजोगविरतीओ। गम्मति, भण्णति, ण जतो तत्थ वि णामातिसम्भावो ॥४२०१॥ __णामातिवुदासत्थं । 'भदन्त'विशेषण यदि नामादिसामायिकव्युदासार्थम् , ततोऽनर्थकम् , यतः सा(ना)मादिव्युदासः सावद्ययोगविरतित एव भावसामायिकस्य कृतः किमनेन भदन्तविशेषणेन ! भण्यते, तत्रापि सावधयोगे नामादिनिक्षेपसद्भावोऽस्त्येव, ततस्तत्रापि सन्देह एव, स भदन्तशब्देन (अति)दिश्यते ॥४२०१॥ अथवा षष्ठीतत्पुरुषोऽयम्मंतस्स व सामइयं भंतेसामाइयं जिणाभिहितं । ण परप्पणीतसामाइयं ति भंतेविसेसणतो ॥४२०२॥ भंतस्स व सामइयं । भदन्ता भगवन्तो जिनाः, तेषामिदं सामायिकम् तैरमिहितत्वात् भदन्तसामायिकम् न परप्रगीतमिति विशेषणाद् गम्यते ॥४२०२॥ एवं भदन्तशब्दनिरूपणा। अतः सामायिकपदनिरूपणारागदोसविरहितो समो त्ति अयणं अयो ति गमणं ति । समगमणं ति समायो स एव सामाइयं णाम ॥४२०३।। रागदोसविरहितो संमो ति | रागद्वेषविरहितः समः, अयन अयः गमन मित्यर्थः, समस्याय समायः स एव-समायः- सामायिकम् स्वार्थिकः प्रत्ययः ॥४२०३॥ .. मए जे । २ 'भन्तेसामाइयं' इत्यस्य समानाधिकरणरूपे कर्मधारयसमासे 'भन्तसामाइयं - इत्येवं भवितुमुचितम् ततः मस्मिन् प्रयोगे एकारः अलक्षण:-व्याकरणलक्षणानुसारी नास्ति किन्तु भाषतया एकारः भागमरूपो बोध्यः, ततः समानाधिकरणेऽपि समासे 'भन्सामाइयं इति सं समुचितं देवम् । Page #251 -------------------------------------------------------------------------- ________________ नि० ७१६ सामायिकपदनिरूपणा । ८३५ अहवा भवं समाए णिवत्तं तेण तम्मयं वा वि । जं तप्पयोअणं वा तेण व सामाइयं णेयं ॥४२०४॥ अहवा भवं समाए । अथवा भवार्थे प्रत्य(ये) समाये भवम् अथवा समायेन निवृत्तम् समायस्य वा विकारः तन्मयम् अथवा समायः प्रयोजनमस्येति सर्वत्र यथाऽभिप्रेतेऽर्थे 'ठक' । तेन सामायिकं ज्ञेयम् तव्यं वा ॥४२०४॥ भथवाऽन्यथा समशब्दः, आशयस्तथैवअहवा समाइं सम्मत्तणाणचरणाई तेसु तेहिं वा। अयणं अयो समायो स एव सामाइयं णाम ॥४२०५॥ अहवा समाई। ज्ञान-दर्शन-चारित्राणि समानि, तेषु अयः, तैः सर्वेः अयः समायः, स एव सामायिकमिति पूर्ववत् ॥४२०५॥ अहवा समस्स आयो गुणाण लाभो त्ति जो समायो सो। अधवा समाणमायो यो सामाइयं णाम ॥४२०६॥ अहवा समस्स आयो । समस्स(स्य) वा आयः समासुयो(समायो) गुणलामः, समानां वा दर्शनादीनामायः । समाय एव सामायिकमिति स्वार्थिकादि तथैव सर्वम् ॥४२०६॥ अधवा[२७६-द्वि०]सामं मेत्ती तत्थ अयो तेण व ति सामाओ । अधवा सामस्साओ लाभो सामाइयं णेयं ॥४२०७॥ अधवा सामं मेत्ती । अथवाऽन्य एवायं 'साम'शब्दः मैत्रीपर्यायः, साम प्रिय. वचन वा, तत्र अयः तेन वा अयः सामायः अथवा साम्नः आयो] लाभ सामायः, सामाय एव सामायिकम् ॥४२०७|| अथवासम्ममयो वा समयो सामाइयमुभयविद्धिभावाती । अधवा सम्मस्सायो लाभो सामाइयं होति ॥४२०८॥ सम्ममयो वा । अथवा 'अय वय" इत्यादिर्गस्यों धातुः, तस्य 'सम्'इत्युपसर्गः सम्यगर्थे, सम्यक् अयः समयः, अत्रापि स्वार्थिकादिप्रत्ययविधानम् , किन्तु उभयपदवृद्धिभावः । न्तु(नु) तस्य लक्षणं नास्ति पाणिनीयव्याकरणे, आपिस(श)ले 'भायशः' इति त प्रतौ । २ महाभाष्ये सर्वत्र 'आपिशल' 'भपिशला' 'भापिशलिः' इत्येवं तालव्यशकारयुक्त एव 'आपिशल शब्दो निर्दिष्टः-द्रष्टव्यो महाभाष्यशब्दकोशः । Page #252 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [नि० ७२६ वा, कथं उभयवृद्धिरिति ! ननु चाष्टौ व्याकरणानि श्रयन्ते, तत्र ऐन्द्रे व्याकरणे प्रतिपदपाठसिद्धरुभयपदवृद्धिर्नास्त्येत्र सामायिकशब्दवत् । एवं तयन्येषु व्याकरणेषु उभयपदवृद्धिरियमिति शिष्टप्रयोगादनुमीयते। शिष्टप्रयोगस्य वा परिमाणं पाणिनीयैरेवाख्यायते- "समस्त(सप्तो)द्वीपो लोकः, चत्वारो वेदाः, सरहस्साः(स्याः) शब्दप्रयोगाधाराः, तत्रौत्रो)पलब्धौ यत्नः क्रियतामिति यत्र गम्यमेतत् । अस्माकमपि चतुर्दश पूर्वाणि सर्वाक्षरसन्निपातसंग्राहीणि । तत्रायं भगवद्भिरनुयोगधरैदृष्ट इति प्ररूपितम(म्)। न]याश्च नैगमादयः सप्त प्रसिद्धाः स्वविषयव्यापारनियताः परविषयोन्मूलनाशक्ताः । तेषामाधास्त्रयो द्रव्यार्थप्रधानाः, ऋजुसूत्रश्चतुर्थः पर्यायार्थः(थ)प्रधानः, एते चत्वारोऽप्यर्थनयाः अर्थ प्रधानीकृत्य प्रवृत्ताः । शब्दश्चार्थस्यैव प्रतिपादनोपाय इति न तत्र यत्नः तद्यथा हस्तसंज्ञादिभिः पाणिविहारैरङ्गुलिस्फोटैरिङ्गितैनि मिसितेश्चार्थप्रतिपादनं कर्तव्यमित्यर्थः प्रधान(नः) तेषाम् । य एवार्थ प्रत्याययति स एव साधुशब्दः, तदनुगुणं च लक्षणमपि प्रणीयते । "दृष्टा विधि छन्दसि"[ ]इति वचनात् , पृषोदरादिपाठाश्च पाणिनीयैरत एवाभ्युपगम्यन्ते । सर्वनयात्मकत्वात् सम्यक्त्वादस्य व्याकरणेऽपि किञ्चित् सूत्रं द्रव्यनयमङ्गीकृत्योक्तं सामान्यद्रव्यमिति । किञ्चित् पर्यायनयमङ्गीकृत्योक्तं 'भेदाः पर्यायाः' इति । तथा च-पठन्ति-"सर्वपार्थ(प)दं हीदं शास्त्रं नैकेन नयप्रस्थानेन निर्वोढुं शक्यम्" [ ] इति । नानानयाश्रयाणां शब्दनयानां तु त्रयाणां शब्दः प्रधानेनार्थः । तेषां च यथा शब्दोऽवस्थितः प्रकृतिप्रत्ययादिनार्थेन तथा अर्थप्रतिपत्तिरिति । 'दृष्टादृष्टफलाः सर्वाः क्रिया अर्थनिबन्धनाः ।। १ "यद् यद् लक्षणेन भनुपपन्नं तत् सर्व निपातनात् सिद्धम् , एवं सामायिक क्षेयम्"कोटया. वृ० मु. पृ.९५४ । “समय एव स्वार्थिक 'इकम्' प्रत्ययोपादाना उभयत्र वृद्धिभावाच्च सामायिकम्"-मबधा० हे. वृ० मु० पृ. १३१४ । २ व्याकरणमहाभाष्ये (अ० १ पा. १ आहि. १ 'सर्वे देशान्तरे' इत्यस्य भाष्ये-निर्णय. प्रका. पृ. ६४) निर्दिष्टोऽयमुल्लेख एवम्"उपलब्धी यमः क्रियताम् । महान् शब्दस्य प्रयोगविषयः । सप्तद्वीपा वसुमती, त्रयो लोकाः, चत्वारो वेदाः साझाः सरहस्या बहुधा मिना एकशतमध्वर्युशाखाः, सहस्रवर्मा सामवेदः" इत्यादितः एतावान् शब्दस्य प्रयोगविषयः" इति वचनपर्यन्तम् विस्तीर्णोष्यमुल्लेखः । ३ भत्र 'निमेषितैः' इति पदं कदाचन सुसंगतम् अथवा निमित्तः इति पाठो योग्यः कदाचन ततथ जितेनिषितैश्चार्य अथवा हितैनिमितवार्थः' इति पाठो भवेत् । १ "छन्दसि तु यथादृष्टम्।' जैमि. सूत्रपाठे ९४३।११। तुलनोयमेतत् सूत्रम् । Page #253 -------------------------------------------------------------------------- ________________ नि० ७२६] सामायिकपदनिरूपणा । अर्थानां वाचकाः शब्दाः याथात्म्यं तेषु चिन्तयेत्"[ ]तस्मादेवं नयाश्रयणात् सर्वमविरुद्धं लक्षणमिति । सम्यगायो वा समायः तस्य सामायिकम् । अथवा समस्य भावः साम्यम् , साम्यस्यायः साम्यायः, तस्य सामायिकमिति ॥४२०८॥ अधवा णिरुत्तविधिणा सामं सम्मं समं च जं तस्स । इकमप्पए पवेसणमेतं सामाइयं णेयं ॥४२०९॥ अधवा णिरुत्तविधिणा । अथवा नैरुक्केन विधिना अप्यक्षरसामान्येन ब्रूयात् , न त्वेवं न ब्रूयादिनि । देशीपदे कापि 'ए(इ)कं' गृहमुच्यते, तेन साम्नः इक(क), नैरुक्तं निपातनात् । यद्यल्लक्षणेनानुप[प]न्नं तत् सर्व निपातनात् सिद्धमिति । साम्नो मकारस्य 'आय' आदेशः-सामायिकम् । सम्यमि(गि)ति निपातनस्य वा(गा)दिलोपात् आयादेशाच्च अथवा समशब्दस्य आय आदेशः, समस्य इक(क) गृहं प्रवेश(न)मित्यर्थः, निपातनात् सामायिकम् । यत् तस्यात्मनि प्रवेशनं तत् सामायिकमिति । एवं बहुधा नेयम् । 'अनन्ता गमाः, अनन्ताः पर्यवाः एकैकस्य सूत्रस्य' इति ज्ञापितं भवति एवं शब्द रूपसिद्धौ कृतायाम् । अर्थकथनं पर्यायशब्दैक्यिान्तरेण चेति पूर्व पर्यायशब्दा उक्ताः "सामाइयं समतियं सम्मावातो समास संखेवो । भणवजं च परिण्णा पच्चक्खाणे य ते अटु" (नियुकिगाथा-६४२ पृ. ६३८ प्रस्तुतभागे] ॥४२०९॥ इदानीं वाक्यान्तरेणार्थनिरूपणम् - किं पुण तं सामइयं ति ? सवसावज्जजोगविरति त्ति । सियते स तेण सव्वो तं सव्वं कतिविधं सव्वं ॥४२१०॥ १ भाष्यमूलगाथायां तु 'इकं अप्पए पवेसणं'-(इकम् सामायिककर्तः भारमनि प्रवेशनम् ) इत्येवम् ‘इक' शब्दस्य अर्थ निरूपणं कृतम् । अयं वृत्तिकारः 'इकं गृह प्रवेशनम्' एति सूचयति । २ 'सामन्' इत्यत्र केवलम् मकारस्य 'आय' आदेशे कृते 'सा+आय+न्' इत्येव स्यात् ततश्च 'सामायिक' पदे न सेत्स्यति परन्तु 'सामन्' इत्यस्य अन्त्यस्य 'अन्' अंशस्य 'आय' आदेशे अर्थात् साम्+अन् । ततः 'अन्' इत्यस्य 'आय' आदेशे साम्+आय-सामाय । एवं जाते 'सामाय' पदद्वारा सामायिकपदसिद्धिः स्यात् । ३ "भत्र 'सम्यग्'शब्दस्य गकारस्य तथा 'म्य' स्थितस्य अकारस्य लोपो बोध्यः, ततः 'सम्य्' इत्यस्य अन्त्यस्य व्यञ्जनान्तयकारस्य 'माय' आदेशो विधेयः। ततः भादिसकारस्य दीर्घत्वे 'सामाय' शब्दे सिद्धे पश्चात् तेन सह 'इक'शब्दस्य संबन्धे 'सामायिक'पदसिद्धिः । तुलनीयमत्र मलधारिविवरणम् पृ० १३१४ गा० ३१८३ । १ अत्र 'सम'शब्दस्य 'आय' आदेशे तु 'सामायिक' पदं कथमपि न सिध्येत् , किन्तु 'सम'शब्दस्य अन्त्यस्वरस्य भकारस्य 'माय'भादेशो विधेयः अत्रापि "समशब्दात् अयागमे" इत्यादिकं मलधारिविवरणं पूर्वोक्कमेव द्रष्टव्यम् । ५ 'तस्य 'सम'शब्दार्थरूपरागद्वषमाध्यस्थ्यस्य सामायिकानुष्ठानमाचरतः आत्मनि' इति आशयः । Page #254 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [ नि० ७२७ किं पुण तं सामइयं ? 'सर्वसावद्ययोगविरतिः सामायिकम्' इत्युक्ते कः 'सर्व'शब्दस्यार्थः ? क्रिया-कारकभेदकथनम् पर्यायान्तरैर्निरूपणमिति । 'सृ गतौ' इति धातुः, तस्यौणादिके 'व'प्रत्यये सर्वशब्दो वा निपात्यते । स्त्रियते स इति, स्त्रियते तेन वा सर्वः ॥४२१०॥ ८३८ तच्च कइ (ति) विधमिति प्रश्ने णामं ठवणा दविए आदेसं चेव णिरवसेसं च । त सव्वधत्तसव्वं च भावसव्वं च सत्तमयं ॥ दारगाधा ||७२७ ||४२११ ॥ णामं ठवणा दविए । नाम [ सर्वम् ], स्थापनासर्वम्, द्रव्यसर्वम्, आदेशसर्वम्, निरवशेषसर्वम्, सर्वधत्तसवम्, भावसर्वमिति सप्त वा सर्वम् । तत्र नामस्थापने पूर्ववत् ॥७२७॥४२११ ॥ - द्रव्यसर्वं भण्यते कसिणं दव्वं सव्वं तद्देसो वा विवक्खयाऽभिमतो । दव्वे तसम्मिय सव्वासव्वे य चतुभंगो ||४२१२|| कसिणं दव्वं सव्वं । यद् विवक्षितं द्रव्यमङ्गल्यादि तत् कृत्स्नं परिपूर्णमनून सर्वैरवयवैः सर्वमुच्यते - सकलमित्यर्थम् । एवं तस्यैव द्रव्यस्य कश्चित् सावयवो दे(दॆ)शः कृत्स्नतया स्वावयवपरिपूर्णतया यदा सकलो विवक्ष्यते तदा देशोऽपि सर्वः, एवमुभयस्मिन् द्रव्ये तदेशे च सर्वस्वान् (त्) । तयोरेव यथास्वमपरिपूर्णता -. यामसर्वं तत्वम् । ततश्चतुर्भङ्गी - द्रव्यं सर्वम् देशोऽपि सर्वः, द्रव्यं सर्वं देशः असर्वः, देशः सर्वः द्रव्यमसर्वम्, देशोऽसर्वः द्रव्यमप्यसर्वम् ॥४२१२ ॥ सव्वासव्वे दव्वे देसम्म य णात मंगुलिद्दव्वं । संपुर्ण देखणं पव्वं पब्वेगदेसोऽयं ॥ ४२१३ ॥ सव्वासच्वे दव्वे । अत्र यथाक्रममुदाहरणम् - सम्पूर्णमङ्गुलिद्रव्यं सर्वम्, तदेव देशोनं द्रव्यमसर्वम्, तथा देशः पर्व तत् संपूर्ण देशसर्वम्, पर्वैकदेशः देशाऽसर्वम् एवं द्रव्यसर्वम् ||४२१३ ॥ १ पाणिनीये उणादिप्रकरणे ' सर्व नीघृष्व - रिष्व ० ( पा० १ सू० १५९) इत्यनेन सूत्रेण "सृतम् अनेन विश्वम् इति सर्वम्" इत्येवं सर्व' शब्दो 'व' प्रत्ययान्तो निपात्यते । अमरकोशवृत्तिकारः क्षीरस्वामिभट्टस्तु सर्वति सरति वा सर्वम्" (-अमर० क्षीरस्वा० टी० पृ० २५० ) इत्येवं सर्वशब्द व्युत्पादितवान् । २ पुव्यप्पन्वेग त । Page #255 -------------------------------------------------------------------------- ________________ नि० ७२७] सर्व कतिविधम् ? अथ आदेशसर्वमुच्यते- आदेसो उवयारो सो बहुतरए पधाणतरए व्व' । देसे विजधा सव्वं भत्तं भुतं गतो गामो ॥४२१४॥ आदेसो उवयारो | आदेशनमादेशः उपचारो व्यवहारः, स बहुतरे प्रधाने वा आदिश्यते । देशेऽपि - यथा- विवक्षितं घृतमभिसमीक्ष्य बहुतरे भुक्तो (क्ते) स्तोके - ऽवशेषे उपचारः क्रियते-सर्व ं घृतं भुक्तम्, भक्तं वा । प्रधानेऽप्युपचारः-यथाग्रामप्रधानेषु गनेषु पुरुषेषु गतो ग्रामः इति व्यपदिश्यते । एवमादेशसर्वम् ||४२१४॥ अथ निरवशेष सर्वमुच्यते- दुविधं तु णिरत्र मे सच्चासेसं तदेकदेसे य । सव्वासेसं सव्वे[२७७-प्र० ]अणिमिसणयणा जधा देवा ।। ४२१५ ॥ ८३९ दुविधं तु णिरवसेसं । द्विविधं निरवशेषम् - सर्वनिरवशेषम् - तद्देश निरवशेष - त्वेन तस्य सर्वस्य सम्पूर्णस्य विवक्षितधर्मेण निर्देशात् सर्वे देवा अनिमिषनयना, इति न हि कश्चिद देवानां मध्ये निमिषनयनत्वेन मु ( उ ) च्यते ॥ ४२१५ ॥ तसापरिसेसं सब्वे असुरा जधा असितवण्णा । जघ जोतिसालया वा सच्वे किर तेउलेस्सागा ||४२१६ || तद्देसापरिसेसं । तेषां देवानाम् देश एको निकायः असुरास्ते तदेशनिरवशेषतया आदिष्टा:- सर्वे [अ]सुरा [अ] सितवर्णाः । द्वितीयमुदाहरणम् - यथा वाज्योतिष्काः सर्वे तेजोलेश्याः ॥ ४२१६ ॥ अह (थ) सर्वव (ध)त्त (त्ता) सर्वमुच्यते जीवाजीवा सव्वं तं धत्ते तेण सव्वधत्त ति । सवे व सव्वधत्ता सध्वं जमतो परं गण्णं ॥४२१७॥ दारं । जीवाजीवा सवं । यत् किञ्चन जीवलोकेऽस्ति तत् सर्वं जीवश्चाजीवअ ( वश्च ), नह्येतद्व्यतिरिक्तमन्यदस्ति किञ्चित् । एतत् सकलं वचनं जगतः सङ्ग्रहस्येति सर्वे जीवाजीवा इति सर्व (र्व ) धत्तं निहितमस्यां विवक्षायां इति सर्वधत्ता । ननु " दधातेहिः " [७|४|१२| पाणि०] इति 'हि' शब्दादेशात् 'हितम्' इति भवितव्यम्, १ वा को हे । २ सो य त । ३ 'असुरा जधा असितवण्णा' इत्येव मूलगा थापाठः । वृत्तिकार निरूपिते - सर्वे सुरा (:) सितवर्णाः' इति न मूलानुसारी पाठः, अत एव अकारः प्रक्षिप्तः द्वयोः पदयोः आदौ । Page #256 -------------------------------------------------------------------------- ________________ ८४० 'विशेषावश्यकभाष्ये [नि० ७२७कथं धत्तमिति ? उच्यते, प्राकृते देशीयपदस्याविरुद्धत्वात् न दोषः । अथवा 'धत्त' इति रिडि)त्थवदव्युत्पन्न एव यदृच्छाशब्दः । अथवा सर्व दधातीति 'सर्वध[म् ] निरवशेषवचनम् । सर्वधम् आत्तमागृहीतं यस्यां विवक्षायां सा सर्वध(धा)त्ता । एवमपि निष्ठापूर्वनिपातः ! "जातिकालसुखादिभ्यः परवचनम् [२।२।३६॥ पाणि० सू० वा०] इति परनिपात एव । अथवा सर्वधि(धे)न आत्ता सर्वधात्ता तया यत् सर्व तत् सर्वधातासर्वम् ॥४२१७॥ ___अत्र चोद्यते-द्रव्यसर्वस्य, भादेस(श)सर्वस्य, निरवशेषसर्वस्य, सर्वधात्ता सर्वस्य च न कश्चिद् विशेषः इति पुनरुक्तत्वम् । तत्परिहाराय अध दव्वसव्वमे गदव्याधारन्ति भिण्णमण्णेहिं । एगाणेगाधारोवयारभेतेण चादेसं ॥४२१८॥ अध दव्वसव्वमित्यादि । यद् द्रव्यसर्वः तदेकद्रव्याधारं देशविशेषकल्पनया व्यपदिश्यते इति उत्तरेभ्यो भिद्यते । आदेशसर्वं तु एकानेकद्रव्याधारमुपचारप्राधान्यमात्रनिर्देशात् पूर्वस्मादुत्तराभ्यां च भिद्यते ॥४२१८॥ . भिण्णमसेस जमिहेगजातिविसयं ति सब्वधत्तातो। भिण्णा य सव्वधत्ता सवाधार ति सव्वेहि ॥४२१९॥ दारं । भिण्णमसेसं । निरवशेषसर्व तु सकलैकजातिविषयमिति पूर्वेभ्यः उत्तराच्च भिद्यते । सर्वधात्तासर्वं तु सर्वो(वा)धारवा[त् ] सर्वेभ्योऽपि पूर्वेभ्यो भिद्यते ॥४२१९॥ अथ भावसर्व निरूप्यमिति-- कम्मोदयस्स भावो सव्वो से मुभोऽमुभो य ओदइभो । मोहोवसमसभावो सवो उवसामिओ भावो ॥४२२०॥ ___ कम्मोदयस्स भावो इत्यादि । औदयिको भावः सर्व एव द्विविधःशुभोऽशुभश्च । सर्वोऽसौ कर्मोदयादेव न क्षयोपशमादिभ्य इति भावसर्वम् । तथा मोहनीयकर्मोपशमस्वभावः सर्व ओ(औ)पशमिक इति ॥४२२०॥ कम्मक्खयस्स भावो खयिो सव्वो य मीसओ मीसो । अध सव्वदचपरिणतिरुवो परिणामिओ भावो ॥४२२१॥ १ सर्वध+आक्ता=सर्वधात्ता इत्येष बहुव्रीहिसमासे प्रयोगः संस्कृतभाषायां साधुः, प्राकृते तु 'धात्ता' इत्यस्य माद्यस्य आकारस्य हस्वत्वे 'धत्ता' इति साधुः । २ “जातिकालसुखादिभ्यः परा निष्ठा वक्तव्या" इत्येवरूपं वार्तिकं विद्यते । ३ एष प्रयोगः तृतीयातदुरुषसमासे । १ मेगं दव्वा हेत। ५ सम्वेसि हेत। ६ असुहो सुहो य को हेत। ७ सम्वो Page #257 -------------------------------------------------------------------------- ________________ नि० ७२७] सर्व कतिविधम् ? कोऽसौ योगः १ कम्मक्खय० इत्यादि । कर्मणां क्षयादेव सर्वः का(क्षा)यिकः, मिश्रः पुनः क्षायोपशमिकः, स सर्वप्रतिबन्धकर्मणां क्षयादुपशमाद् वेति मिश्रस्वभावः । अथ शब्दः परिसमाप्त्यर्थः । एतावन्ति भावोदाहरणानं ति । सर्वः परिणामिको भावः द्रव्यपरिणामस्वभाव इति । एवं सप्तप्रकारः सर्वनिक्षेपः ॥४२२१॥ इह पुनरशेषसर्वेणाधिकार इतिअधिगतमऽसेससव्वं विसेसतो सेसयं जधाजोगं । गरहितमवज्जमुत्तं पावं सह तेण सावज्जं ॥४२२२॥ अधिगतमसेस० । इह विशेषतो निरवशेषसर्वमुपयुज्यते, अन्यानि तु यथायोगं सम्बन्धनीयानि । गाथापश्चार्धेन सावद्यनिरूपणमिति । गरहितमवद्यम्-उच्यतेपापमित्यर्थः, सहावधेन सावधः ।।४२२२॥ अथवा अन्यथोच्यतेअधवेह वज्जणिज्जं वज्ज पावं ति सहसकारस्स । दिग्धत्तादेसातो स[२७७-द्वि०]हवज्जेणं ति सावज्जं ॥४२२३॥ दारं । अधवेह वज्जणिज्ज । 'वृजी वर्जने' वर्जनीयं वयं पापम् , सह वयेन सवय॑ः प्राकृते सक(का)रस्य दीर्घादेशात्-सावयः ॥४२२३।। __ कोऽसा ! योग इति पुंलिङ्गाभिधानात् तस्य च व्याख्यानम्जोगो जोयणमाऽऽतकिरियासमाधाणमाऽऽतवावारो। जीवेण जुज्जते वा जतो समाधिज्जते सो त्ति ॥४२२४॥ जं तेण जुज्जते वा स कम्मणा जे व जुज्जते तम्मि । तो जोगो सो य मतो तिविधो कायादिवावारो ॥४२२५।। जोगो जोयणमित्यादि । “युजिर् योगो(गे)' 'युज समाधौ वा' तस्य-भावे, कारके 'घ'-योगः आत्मकर्मसम्बन्धः आत्मक्रियासमाधानं वा । यः कश्चिदात्मव्यापारः स योग मु(उ)च्यते । अथवा युज्यते स आत्मना सहेति कर्मणि वा कारक(के, योगःआत्मनि समाधीयत इत्यर्थः । तेन वा युज्यते आत्मनि स कर्मणेति योगः करणे कारके । अथवा युज्यते तस्मिन्निति अधिकरणे कारके योगः । स च त्रिविधः काय-वाङ्मनोऽभिव्यापारः ॥४२२४-२५॥ जोगा जे । २ "रियसमा त। ३ स साहिज्जए सो को। १ कम्मुणा Page #258 -------------------------------------------------------------------------- ________________ नि० ७२८ ] प्रत्याख्यानपदनिरूपणा । दव्वस्स व दव्वाण व दव्वभूतस्स दव्वहेतुं वा । torturerrari णिहादीण व सव्वं पि ॥ ४२२९|| दारं | 'भिक्खयराणमतिच्छा, पडिसेधो रोगिणो व्व किरियाए । सिद्धं पच्चखातो जध रोगी सब्ववेज्जेहि ॥ ४२३० ।। दारं । दव्त्रस्स व । द्रव्यस्य द्रव्ययोर्द्रव्याणां वा द्रव्यभूतस्य वा द्रव्यहेतोर्वा यत् प्रत्याख्यानं तद् द्रव्यप्रत्याख्यानम्, द्रव्य भूतप्रत्याख्यानं भावविरहितं निह्नवादिप्रत्याख्यानम् । भिषग्न (व) राणां प्रसिद्धम् - रोगिणः क्रियायाः प्रतिषेधः प्रतिषेधप्रत्याख्यानम् । लोके सिद्धमिदम् - प्रत्याख्यातोऽयं सर्ववैद्यैरिति ॥४२२९-३०॥ भावस्स भावतो भावहेतु [ २७८ - प्र० ] मध भाव एव वाभिमतं । पच्चक्खाणं दुविधं तं सुतमिह णोसुतं चेव ||४२३१॥ भावस्स भावतो । भावस्य प्रत्याख्यानम् - सावद्ययोगस्य पापक्रियायाः निषेधनम् । भावतः अशुभात् परिणामात् पापक्रिया निर्वृत्तिर्जायते । भावहेतोर्वा सर्वकर्मक्षयो भावः परिनिर्वाणम्, तदर्थं भावप्रत्याख्यानम् । भाव एव प्रत्याख्यानम् इति समानाधिकरणसमासः, भावात्मकत्वात् सावद्ययोगविरतेः । तच्च द्विविधम् श्रुतप्रत्याख्यानम्, नोश्रुतप्रत्याख्यानं च ॥ ४२३१॥ श्रुतप्रत्याख्यानं द्वेधा— ८४३ पुर्व गोपुव्वसुतं पच्चक्खाणीति पुव्वसुतसुतं । आतुरपच्चक्खाणादियं च णोपुव्वतमुतं ॥४२३२ ॥ पु णोपुव्वसुतमित्यादि । पूर्वश्रुत प्रत्याख्यानम् - प्रत्याख्यान संज्ञिस (तं) पूर्व प्रत्याख्यानपूर्वं (र्व) श्रुतप्रत्याख्यानम् । आतुरप्रत्याख्यानादिकमिति विस्तर आर्षग्रन्थेष्वेव । एवं श्रुतप्रत्याख्यानं गतम् ॥४२३२|| १ भिक्त अदाणम० हे । २ अस्मिन् प्रत्याख्यान निरूपणे श्रीवृत्तिकारः केवलं 'रोगिणो ' इत्यादिपदनिर्दिष्टं व्याख्यातवान् परन्तु 'भिक्खयराणमतिच्छा' इति पदं न व्याख्यातवान् । तद्व्याख्यानम् एवम् — भिक्षादीनाम् अदाने 'अतिच्छ' – 'अतिगच्छ' इति – 'अदित्सा' वा इति · वचनम् - अतिगच्छ प्रत्याख्यानम् अदित्सा प्रत्याख्यानं वा एतद्भावरूपं निरूपणम् हा० वृ० मु० पृ• ४७८, म० वृ० मु० पृ० ५७९, हे० वृ० मु० पृ० ५३१९ । अत्र मूलगाथायां सूचितः 'अतिच्छ' शब्द ः 'अतिगच्छ' इति क्रियासूचकः अथवा 'अदित्सा' इत्यर्थसूचकः स्वीकृतः । ३ अत्र गाथायां 'रोगिणो व्व' इत्येव उपमासूचकः 'व्व' शब्द 'इव' अर्थः प्रयुक्तः । यथा वैद्या रोगिणं प्रत्याख्याति -- नायम् अधुना उपचारयोग्यः चिकित्सायोग्यो वा तथा यः कश्चित्क्रियां प्रत्याख्याति क्रियानिषेधं करोति तस्य प्रत्याख्यानं प्रतिषेधप्रत्याख्यानम् इत्येवं भावः प्रतिभासते । ४ वाण ति पु० को हे त । ५ " यत् प्रत्याख्यानसंज्ञितं नवमं पूर्व तत् पूर्वश्रुत प्रत्याख्यानमुखम् ' - मलधा० हे० बृ० मु० पृ० १३२० । ६ 'आतुर प्रत्याख्यानादिकं तु श्रुतं मो पूर्वश्रुत प्रत्याख्यानमुक्तम्, तस्य पूर्व गतबाह्यत्वेन पूर्वश्रुतत्वायोगात् " - मलधा० हे० ० मु० पृ० १३२० । १०६ Page #259 -------------------------------------------------------------------------- ________________ ८४४ विशेषावश्यकभाष्ये [ नि० ७२९ नोश्रुतप्रत्याख्यानमुध्यते— गोसुतपच्चक्खाणं मूलत्तरगुणविधाणतो दुविधं । सव्वे देसे य मतं इध सव्वं सव्वसहातो ॥४२३३॥ दारं | गोसुतपच्चक्खाणमित्यादि । मूलगुणप्रत्याख्यानम्, उत्तरगुणप्रत्याख्यानं च द्वेधा । एकैकमत्र सर्व देशभेदात् द्विविधम् । इहाधिकृतं 'सर्वम्' सामायिकादनन्तरं सर्वशब्दोपादानात् ॥ ४२३३॥ इदानीम् ' यावज्जीवम्' इति व्याख्यायते जीवो ति जीवणं पाणधारणं जीविथं ति पज्जाया । गहियं न जीवदन्वं गहियं वा पज्जयंविसिद्धं ॥४२३४ ॥ जीवो ति । जीवणं ( नं) जीव इति क्रियाशब्दोऽयम् - जीवतीति जीवः आत्मपदार्थः । जीवनं च प्राणधारणं च जीवितं वेत्येकार्थत्वम् अथवा यदि जीवद्रव्यं जीवशब्देनोक्तं ततः प्रकरणाज्जीवनपर्यायविशिष्टं प्रत्येतव्यम्, अन्यथा दोषप्रसङ्ग इति ॥४२३४॥ तं दोषं दर्शयति इरा जावज्जीवं ति जीवदव्वगहणे मयस्सावि । पच्चक्खाणं पावइ गहियमओ जीवियं तं च ॥४२३५ ॥ इहरा जावज्जीवं ति । गतार्था ॥४२३५ ॥ तच्च जीवितं नामादिभेदम् — णामं ठवणा दविए ओहे भव तब्भवे य भोगे य । संजैम जसमैस्संजमजीवितमिति तव्विभागोऽयं ।। ७२९||४२३६ ॥ दारं । मंठा इत्यादि । तस्य विभागः - नाम-स्थापने पूर्ववत् ॥४२३६ ॥ द्रव्यजीवितम् — द हिरण्ण मेसज्जभ पुत्ताति जीवितणिमित्तं । जं दव्वजीवितं तं दव्वस्स व जीवितमऽवत्था ||४२३७|| दारं । १ अत्र पूर्वम् 'सर्व' शब्दस्य व्याख्यान समायातमेव अतः अत्रापि 'सर्वम्' इति योजनीयम् अर्थात् सर्वमूलगुण प्रत्याख्यानम् देशमुलगुण प्रत्याख्यानम् तथा सर्व उत्तर गुण प्रत्याख्यानम् देशउत्तरगुणप्रत्याख्यानम् इत्यादौ सर्वत्र 'सर्व शब्दो योजनीयः । २ पज्जववि० को । ३ एषा गाथा नास्ति जे प्रत्याम् । ४ एषापि नास्ति जे प्रत्याम् । ५ संजम जस कित्तो जीविअं च, तं भाई दसहा || दी हा मु० पृ० ४७९ म मु० पृ० ५८० प्र० । ६ जसम संजम को, जसमऽसंजम हे । ७ एतां गाथां निर्दिश्य एतस्या व्याख्यानसमाप्तौ " अवयवार्थ तु भाष्यकारः स्वयमेव वक्ष्यति' इत्येव श्रीहरिभद्र - मलयगिरी सूरी ( हा० मु० पृ० ४७९ द्वि० । म० मु० पृ० ५०० प्र०) निर्दिशतः, अतः एषा निर्युक्तिगाथा अनुमीयते मत एव अस्माभिरपि एषा नियुक्तिगता स्वीकृता । लारी सूरिस्तु " इति द्वारगाथा संक्षेपार्थः " इत्येव सूचितवान् नान्यत् किमपि । ८ दव्वे को हे त । Page #260 -------------------------------------------------------------------------- ________________ नि० ७२९] यावज्जीवपदनिरूपणा । दचं हिरण० इत्यादिः स्फुटार्था ॥४२३७॥ उपजीवितमिदम् - आयुस्सद्दव्वतया सामण्णं पाणधारणमिहोहो । दारं । भवजीवितं[२७८-द्वि० चतुद्धा जेरइयादीण जाऽवत्था ॥४२३८॥ आयुस्सद्दव्वतया । आयुरिति प्रदेशकम, तद्र्व्यसहचरितं जीवस्य प्राणधारणं सर्वसंसारी(रि)जीवसामान्यमिति । अथ जीवितम् ओषः सामान्यमिति । भवजीवितं चतुर्धा-नारकादीनां चतुर्णी या अवस्था स्थितिः-इत्यर्थः-तद् भवजीवितं नाम ॥४२३८॥ तब्भवजीवितमोरालियाण जं तब्भववोवण्णाणं । चक्कधरादीणं भोगजीवितं सुरगणाणं च ॥४२३९॥ संजमजीतमिसीणं अस्संजमजीवितं अविरताणं । जसजीवितं जसोणामतो जिणातीण लोगम्मि ॥४२४०॥ दारं । तब्भवजीवितमोरालियाण । तस्मिन् भवे जीवितं तइव(तद्भव)जीवितम्भवस्य तदायुष्कबन्धस्य प्रथमसमयानुभावादारभ्य यावच्चरमसमयानुभ(भा)वः । स च औदारिकशरीरिणां तिर्यङ्-मनुष्याणां तद्भवोत्पत्तिमागतानां तद्भवजीवितं भवति । ननु च भवजीवितमनन्तरं चतुर्घा वर्णितम्-नारकादिगतिसमापन्नानां या अवस्था स्वायुष्कस्थितिरिति । तस्य अस्य च को विशेषः ? उच्यते , तत्र स्वायुष्कबन्धकालात् प्रभृति सर्वैव भवस्थितिर्यस्त्रीस्व(यथास्व)मबाधासहिता भवजीवितम्, इह तु तद्भवजीविते अबाधोनिका कर्मस्थिति[:] तद्भवोदयात् प्रभृति कर्मनिषेधकः(षेकः) तद्भवजीवितमिति महान् विशेषः । किमर्थमौदारिकाणामेव ? उभ्यते, तेषां हि गर्भकालव्यवहितं योनिनिःसरणं जन्मोच्यते, तेन च गर्भकालेन सहैव तद्भवजीवितम् । वैक्रियशरीरिणावु(गां तू )पपादादेव कालान्तराव्यवहितं जन्मति(जन्मेति) ततःप्रभृति जीवितं स्वाबाधाकालसहितमिति कृत्वा तद्भवजीवितं औदारिकाणामेव सुप्रतिपादमिति । शेषं भाग(भोग) जीवितादि स्फुटार्थम् ॥४२३९.-४०॥ परभवजीतमधिकतं विसेसतो सेसय जधाजोग । जावज्जीवामि तयं तो पच्चक्खामि सावजं ॥४२४१॥ १ अत्र हे. मवधारी 'ओघनीवितम्' इति पदं सूचयति। २ तुलनीया भत्र श्रीहरिभद्रसुरिवृत्तिः-तथाहि-ननु च भवजीवितम् अनन्तरं चतुर्धा वर्णितम् । नारकादिगतिसमासन्नानां या अवस्था तत्र स्वायुष्कबन्धकालात् प्रभृति सर्वा एव भवस्थितिः यथास्वम् अबाधासहिता भवजीवितम् । इह तु तद्भवजीविते अवाधोनिका कर्मस्थितिः तद्भवोदयात् प्रभृति कर्मनिषेक: तद्भवजीवितम् इति महान् विशेषः"-हा. भा. वृ० मु० पृ. ४८० प्र० । ३ जोरगं त । १ ता को हेत। Page #261 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये नि०७२९जावदयं परिमाणे मज्जाताएऽवधारणे चेति । जावज्जीवं जीवणपरिमाणं जत्तियं मे त्ति ॥४२४२॥ . परभवजीतमधिकतं । मनुष्य एव संयतो भवतीति नरभवजीवितमधिकृतम् । स मनुष्यः एवं प्रतिजानीति(ते)-यावदहं जीवामि तावत् सावधं योगं प्रत्याख्या. मीति । यावच्छब्दोऽयं परिमाणा(णे) मर्यादायामवधारणे च द्रष्टव्यः । तत्र परिमाणे तावत् वचनं यावन्मम जीवितपरिमाणं तावत् प्रत्याख्यानमिति । मर्यादा-अवधारणयोरपि वचने ॥४२४१-४२॥ जावज्जीवमिहारेण मरणमज्जाततो ण तत्कालं । अवधारणे वि जावज्जीवणमेवेह ण तु परतो ॥४२४३॥ जावज्जीवमिहा० । यावज्जोवमी(मि)ति मरणमर्यादाया आरात् , न तत्कालम् न मरणकालमात्रम् । 'एव' इति अवधारणेऽपि-यावज्जीवनमेव तावत् प्रत्याख्यानम् , न तस्मात् परत इत्यर्थः ॥४२४३॥ एवमपि 'यावज्जीवम्' इति सूत्रेऽभिधातव्यम् , किमर्थ 'या(जा)वज्जीवाय' इति भण्यते ? तदर्थम्जावज्जीवं पत्ते जावज्जीवाइ लिंगवच्चासो । भावप्पच्चयतो वा जा जावज्जीवता ताए ॥४२४४॥ जावज्जीवतया इति जावज्जीवाय वण्णलोवातो । जावज्जीवो जीसे जावज्जीवाएं वा सा तु ॥४२४५॥ का पुण सा संबज्झति[२७९-०]पच्चक्खाणकिरिया तया सव्वं । जावज्जीवाए ई पच्चक्खामि ति सावज्जं ॥४२४६॥ जावज्जीवं पत्ते । सत्यमेवम् , तथापि तु प्राकृते लिङ्गव्यत्यासो लाक्षणिक एव । अथवा 'यावज्जीवम्' इति अव्ययीभावसमासे-"यावदवधारणे"[२।१८।पाणि०] इत्यनेन निवृत्ते, भावप्रत्ययः उत्पादितः-यावज्जीवं भावः, षष्ठ्याः "अव्ययादाप्सुय (पः)" [२।४।८२।पाणि०] इति सुप्लुक्, "तस्य भावस्त्व-तलौ" [५।१।११९।पाणि०] इति तलि स्त्रीलिङ्गता-यावज्जीवतया । तत्र अलाक्षणिकवर्णपदलोपात् जावज्जीवाय इति सिद्धम् । अथवा प्रत्याख्यानक्रिया अन्यपदार्थ इति तामभिसमीक्ष्य समासो बहुव्रीहि(हिः)-यावज्जीवो यस्या सा यावज्जीवा ॥४२४४ ४६॥ जीवणमधवा जीवा जावज्जीवा पुरा व सा णेया । ताए पायतवयणे आवज्जीवाए ततिएयं ॥४२४७॥ १ स एवं मनुष्यः त। २ प्रयोगे निष्पन्ने सति इति भाशयः । Page #262 -------------------------------------------------------------------------- ________________ नि० ७२८ ] प्रत्याख्यामि त्रिविधं त्रिविधेन इत्यस्य निरूपणा | पच्चक्खामि ति मतो उत्तमपुरिसेगवयणतो कत्ता । तिण्णि विधा जस्स तभ तिविधो जोगो मतोऽधिकतो ||४२४८॥ rtooneer | स्फुटार्था ॥४२४७-४८॥ तं तिविधं बितियाए पच्चक्खेयमिह कम्मभावातो । तिण्ण विधा जस्स तेयं तिविधं तिविधेण तेणं ति ॥ ४२४९ ॥ तं तिविधं । तिश्रो (स्रो) विधा यस्य योगस्य स त्रिविधः सावद्ययोगः, स च प्रत्याख्येय इति कर्म सम्पद्यते । कर्मणि च द्वितीया विभक्तिः । तं त्रिविधं योगम् त्रिविधेनैव करणे तृतीयेति ॥ ४२४९ ॥ तेणेति साधकतमं करणं ततियाऽभिधाणतोऽभिमतं । केण तिविषेण भणिते मणेण वायाए कारणं ॥ ४२५० ॥ तेणेति । गतार्था ॥ ४२५०॥ मणणं व मण्णते वाऽणेण मणो तेण दव्वतो तं च । जोरपोग्गलमयं भावमणो भण्णते मंता ॥४२५१ ॥ ८४७ मणणं व । 'मन ज्ञाने' मननम् मन्यते वा तेनेति 'असुक्' प्रत्यये मनः, तच्चतुर्धा-नाम-स्थापना-द्रव्य-भावैः । द्रव्यमनस्तद्योग्य पुद्गलमयम् । भावमनः मन्ता जीव एव ॥ ४२५१ ॥ वयणं' व बुच्चते वाऽणयेति वाय चि दव्वतो साय । तज्जोम्पोला से गहिता तप्परिणता भावे ॥४२५२॥ वय व बुच्चते वा । 'वच भाषणे' वचनम्, उच्यते. वा अनयेति वाक् । सापि चतुर्षा एव नामादिभिः । तद् द्रव्यवाक् शब्दपरिणाम योग्यपुद्गलाः जोवपरिगृहीताः । भाववाकू पुनः त एव पुद्गलाः शब्दपरिणाममापन्नाः || ४२५२ ॥ जीवस्स णिवासातो पोग्गलचयतो य सरणधम्मातो । कायोsवयव समाधाणतो य सो दव्वभावमयो ||४२५३ ॥ तज्जोग्गपोग्गला जे मुक्का[ २७९ - द्वि० ] य पयोगपरिणता जाव । सो होति दव्वकाओ बद्धा पुण भावतो कायो ||४२५४॥ तेण विविधेण मणसा वाया कारण किं तयं तिविधं । पुव्वाधिक जोगं ण करेमिच्चादि सावज्जं ॥ ४२५५।। १णं वागुच्चए को हे त । २ जे को हे त । ३ भावो है । Page #263 -------------------------------------------------------------------------- ________________ ८४८ विशेषावश्यकभाष्ये। [नि० ७२९जीवस्स णिवासातो। 'चिञ् चयेने(यने)' चयनम् चीयते वा अनेनेति "निवासा(स)वि(चि)ति-शरीरोपसमाधानेष्वादेश्चः कः"[३।३।४११पाणि] इति कायः । जीवस्य निवासात् , पुद्गलानां चयात् , पुद्गलानामेव केषाश्चित् शरणात् , तेषामेवावयवसमाधानात् कायः शरीरम् । सोऽपि चतुर्धा नामादिभिः । तत्र द्रव्य-भावकायौ-तेजोग्रउमाला (तज्जोग्गपोग्गला) ये शरीरत्वयोग्याः अगृहीताः, तत्स्वामिना च जीवेन मुक्ताः यावत् तं परिणाम न मुञ्चति(न्ति) तावद् द्रव्यकायः । सा(भा)वकायस्तु तत्परिणताः जीवबद्धाः, जीव(व)सम्प्रयुक्ताश्च ते। मनो-वाक्-काययोगेन त्रिविधेन त्रिविधं पूर्वाधिकृतं सावधं योगं न करोमि, न कारयामि, कुर्वन्तमन्यं न समनुजानामि नानुमन्येऽहमिति ॥४२५३-५५॥ पुव्वं व जमुदिट्ट तिविधं तिविधेण तत्थ करणस्स । तिविधत्तणं विवरितं मणेण वाआए कारणं ॥४२५६॥ पुव्वं व जमुद्दिडं । यत् पूर्वमुद्दिष्टं त्रिविधं त्रिविधेन, तत्र अस्य अनन्तरस्य करणस्य विवरण सूत्र एव कृतम्-मनसा वाचा कायेनेति । तस्य करणस्य कर्म प्रत्याख्येयं योग सूत्र एव विवृणोत्याचार्यः 'न करोति(मि)' इत्यादि ॥४२५६॥ [किं] पुनः कारणमुदेशक्रममतिलय व्यत्यासेन निर्देशः क्रियते - तिविधमिदाणि जोगं पच्चक्खेयमणुभासएँ मुत्तं । किं पुणरुक्कमितूपं जगं करणस्स णिद्देसो ॥४२५७।। तो ण जधुद्देसं चिय णिद्देसो भण्णते णिसामेहि । जोगस्स करणतंतोवदरिसणत्थं विवज्जासो ॥४२५८॥ देसितमेवं जोगो करणवसों णियतमऽप्पधाण त्ति । तब्भावे भावातो तदभावे चाऽप्पभावातो ॥४२५९॥ तिविधमिदाणि जोगमित्यादि । तो ण जधुद्देसमित्यादि । इह व्यत्यासे प्रयोजनम् - योगस्य करणं(ण)तत्रो(न्त्रो)पदर्शनार्थम् -योगः करणवस(श) इति । करणानां भावे योगस्य भावात् करणाभावे योगस्याप्यभावादिति करणप्राधान्यं व्यत्यास. निर्देशेन प्रख्याप्यते ॥४२५७-५९॥ १ "शरणात् प्रतिक्षणं च विशरणधर्मकत्वात्। -हे.वृ०म०पृ० १३२६ । २ अत्र कोटथाचार्यवृत्तिगताया १२७३ गाथाया विवरणं तुलनीयम्-मु० पृ. ९६३-९६४ । तथा 'किं पुनः कारणम् येन योगमुस्काय...करणस्य प्रपमं निर्देशः” इत्यादि अपि मलधारिहे. विवेचनमपि तुलनीयम् -गा. ३५३.९० पृ. १३२८ । ३ °भासतो जे। १ 'वसा त। Page #264 -------------------------------------------------------------------------- ________________ नि० ७२९] तस्स तदाsधारातो कारणतो य तप्परिणतीतो । परिणतुरणत्थंतरभावातो करणमेव तओ ||४२६०|| तस तदाधारातो इत्यादि । योगस्यात्मव्यापारस्य क्रियायाः तदाधारत्वात् मनो-वाक्कायाधारत्वात् तत्कारणत्वात् तैर्जन्यत्वात् क्रियायास्तत्परिणतेः करणानां तथा क्रियारूपेण परिणतेः परिणतु (न्तु ) व परिणामोऽनर्थान्तरमिति करणमेव योग इति ॥ ४२६० ॥ एतो च्चिय जीवस्स वि तम्मयता करणजोगपरिणामा । गम्मति णयंतरातो [ २८० - प्र० ]कता समए जतोभिहितं ॥ ४२६१ ॥ तो च्चिय इत्यादि । अत एव च परिणतुः (न्तुः) परिणामादनर्थान्तरत्वात् जीवस्यापि परिणतु (तु) स्तन्मयता करणात्मरूपत्वं करणानां कायादीनां योगत्वेन क्रियारूपेण परिणतेः गम्यते नयान्तरेणैकत्वम् ॥४२६१॥ परिणाम - परिणन्त्रोश्व अमेदो नयान्तरेण । ૧ यतः समये सिद्धान्तेऽभिहितं ज्ञापकमाह आता चैव अहिंसा आता हिंसेति णिच्छयो एस । जो होति अप्पमत्तो अहिंसओ हिंसओ इतरो । ४२६२ ॥ अहिंसा निरवद्ययोगः, आत्मा कायादिकरणपरिणत्येकरूपः, स तेन निरवद्ययोगेन परिणत आत्मैवाऽहिंसा। हिंसाऽपि सावद्ययोग आत्मैव तथा परिणामात् । स चाप्रमत्तयोगः अहिंसक(कः), प्रमत्तयोगः पुनः पूर्वस्मादितरः, स एव हिंसको भवेत् ॥ ४२६२ ॥ आहेत्ते कत्ता कम्मं करणं ति विभागोऽयं । भणति पज्जायंतर विसेसणातो ण दोसो ति : ४२६३||_ आहेकत्ते । आहा(ह) चोदकः- यद्येकत्वम् कुतोऽयं विभागः एकस्य कर्त्ता, कर्म, करणमिति ? उच्यते, पर्यायान्तरविशेषणान्न दोषः || ४२६३ ॥ भावितमेव पूर्वं तदेव स्मर्यते— एगं पि सव्वकारगपरिणामाणण्णभावयामेति । ताणाणाणणो जध विष्णेयादिपरिणामं ॥ ४२६४॥ एगं पि सव्वकारग० | यदा आत्मा अन्ये (ज्ञाने) नोपयुज्यते तदा आत्मा ज्ञाता सन् कर्ता, स एव ज्ञानरूपपरिणामात् करणं ज्ञानम् स एव आत्मा ज्ञानस्य 'स विषयः' इति स्वसंवेद्यतया ज्ञेयपरिणाम इति कर्म संवृत्तः । एव (वं) सर्ववस्तुष्विति न दोषः ॥४२६४ ॥ १ हिंसो त । २ एम त प्रतौ वृत्तिसहितायाम् । ३ तुलनीयमेतत् - स एव हि स्वज्ञाने. उपयुज्यमानः कर्ता” - मलघा० ० मु०पृ० १३२९ गा० ३५३८ । Page #265 -------------------------------------------------------------------------- ________________ ८५० विशेषावश्यकभाष्ये स य सावज्जो जोगो हिंसादीयो तयं सयं सव्वं । करेमि ण कारेमि य ण याणुजाणे करेन्तम्पि ॥४२६५॥ करणतिगेणेक्क्कं कालतिगे तिघणसंखितमिसीणं । सव्वंति जेतोऽधिकतं सीयालसतं पुण गिहीणं ॥ ४२६६ || सय सावज्जो जोगो । स च सावद्ययोगः प्रसिद्ध एव हिंसादिः तं स्वयं • सर्व न करोमीत्यादि एकैकं करणत्रिकेण मनसा, वाचा, कायेनेति त्रिविधो भवति । अतीताऽनागतवर्त्तमानकालत्रय सम्बन्धाच्च त्रिधैनः सप्ताविंशतिर्भवति । एतद् ऋषीणां संयतानां सप्तविंशतिविधं सर्वमिति प्रतिज्ञातः । एतदेव असर्व सप्तचत्वारिंशदधिकं शत(तं) भङ्गानां भवति ॥४२६५–६६॥ उक्तं च [ नि० ७२९ सीता भंगतं पच्चक्खाणम्मि जस्स उवलद्धं । सो सामाइयकुसलो सेसा सव्वे अकुसला तु ॥ ४२६७॥ hi भणन्ति गिहिणो तिविधं तिविषेण णत्थि संवरणं । ण जतो णिहिं पण्णत्तीए विसेसेतुं || ४२६८ ॥ सीतालं भंगसतं इत्यादि । केहूं भणन्ति गिहिणो । केचिद् ब्रुवते - गृहिणः श्रावकस्य त्रिविधं त्रिविधेन संवरणे नास्त्यनुमतिः, प्रत्याख्यानासम्भवात् 1 ततश्च सप्तचत्वारिंशत्ातभङ्गपूरण न सम्भवतीति । नू (न्यू) नता शास्त्रस्य, तच्च न, यस्माद् नदिष्ट (तदिष्टं) विशेष्य श्रावकस्य व्याख्याप्रज्ञप्तौ त्रिविधं त्रिविधेन प्रत्याख्यानमिति । प्रमाणं चाङ्गप्रविष्टं सूत्रम्, गणधरदृष्ट (ब्ध)त्वात् ॥४२६७-६८॥ तो कि णिज्जैत्तीऽणुमतिणिसेघो त्ति सो सविसय[ २८० - द्वि० ]म्मि । सामणे वत्थ तुतिविध तिविधेण को दोसो ॥४२६९॥ तो कि णिज्जुतीऽणुमतिणिसेधो ति । उच्यते, निर्युक्तौ चतुर्दशपूर्व निबन्धे श्रावकस्य स्वविषयेऽसौ त्रिविधस्या (स्य) असम्भव उक्तः, अनुमति (ति) समनुज्ञानात् । गुणव्रत - शिक्षादिषु तु सामान्येन त्रिविधं त्रिविधेनापि भवत्येव ॥ ४२६९॥ अन्ये पुन[:] ब्रुवते— १ जो गहियं त । २ " त्रयाणां यो घमः' (त्रिघमः ) - कोटथा० बृ० मु० पृ० ९६६ गा० ४२८३ । ३ निम्फसीए हे | ४ण्णेणान्न को णेणन्म' हे त । ५ स्वविषयादन्यत्र । “अन्यत्र तु विशेषतो विषयबहिर्भागे । त्रिविधं त्रिविधेन इति न दोषः " - हे० मु०वृ० पृ० १३३२ । ६ तुलनीयमेतत् -- "ततः कथं प्रत्याख्यानभिर्युक्तौ अनुमतिनिषेध उक्तः " दुविहं तिविहेण । पढमओ ति वचनात् ? उच्यते स स्वविषये अनुमतिनिषेध उक्तः" इत्यादि कोटया • बृ० मु० पृ० ९६७ गा० ४२८६ विवरणम् । तथा मल० हे० वृ० पृ० १३३२ गा० ३५४३ विवरणमपि । Page #266 -------------------------------------------------------------------------- ________________ नि० ७२९] प्रत्याख्यानार्थनिरूपणा । पुत्तातिसंततिणिमित्तमेत्तमेकादसिं पवण्णस्स । पति के गणो दिक्खाभिमुहस्स तिविधं ति ॥ ४२७० ॥ पुत्तातिसंततितिणिमित्तमे । एकादशीमुपासकप्रतिमां प्रतिपन्नस्य दीक्षाभिमुखस्य गृहिणोऽपि त्रिविधं त्रिविधेन प्रत्याख्यानं भवतीति सिद्धा (द्धम् ) ॥४२७०|| आह कश्चित् जुत्तं संपतमेस्सं संवरणं कधमतीत विसयं तु । उणवण्णभेतं कते व ण कधं मुसावातो ॥४२७१॥ ८५१ जुत संपतमेस्सं । युक्तमेकान्नपञ्चास (श) दुद्भेदं साम्प्रतिकविषयं प्रत्याख्यानम्, वर्त्तमानत्वात् । अथ अनागतविषयमेष्यदपि युक्तमेव एकोनपञ्चाशद्भेदम्, तस्य अनागतस्य निवारयिष्यमाणत्वात् ॥ ४२७१ ॥ यत् पुनरिदमतीतविषयं एकान्नपञ्चाशद्भेदं प्रत्याख्यानमेतद् अनिवृत्तै(अतिवृत्त) त्वात् समाचरितत्वात् कथं मृषावादो न भवेत् ? इति उच्यते - णिन्दणमतीतविसयं ण करेमिच्चातिवयणतोऽभिहितं । Prणुमतिसंवरणं वा तीतस्स करेमि जं भणितं ॥ ४२७२ || णिन्दणमतीत विसयमित्यादि । सत्यम्, अतीतविषय न निवार्यते, वृत्तत्वात् किन्तु तद्विषयं यत् स्वयंकरणम्, यच्च परविषयं कारणम्, यच्चानुमननं कृतं तस्य निन्दाप्रयोगात् निवृत्तिरभ्युपगता भवति, अनुमतेर्वा संवरणमईय (मतीत ) विस(ष)र्यं सम्प्रति जुरोषी (करोमी ) ति न दोषः ॥ ४२७२ ॥ अधवा तदविरतीतो विरमे संपदमतीतविसयातो । संपत सावज्जातिव पवज्जतो को मुसावादो ||४२७३॥ अधवा तदविरतीतो । अथवा तस्याः अतीतविषयायाः अविरतेः सम्प्रति 'विरमेऽर्हेम्'[इति] प्रतिज्ञायां नैव मृषावादः ||४२७३ ॥ सम्प्रति सावद्ययोगविरता (ति) विवरण [म् ] ) मेकारसिं को हे त । २ तुलनीयमेतत् - "वृत्तत्वेन समाचरितत्वात् " - कोटया • खू० मु० पृ० ९६७ गा० ४२८८ । ३ तुलनीयमेतत्- "अणुमतिसंवरणं वा तीतस्स करोमि इत्यादि वचनम् । द्वाष्टव्यमत्र 'न करोमि, इत्यादिना अतीतस्य संवरणं करोमि” इत्यादि मलघा वृ०मु०पू०१३३३ गा०३५४६। ४ तुलनीयम्- 'विरमेऽहम्" इति प्रतिज्ञायाम् - कोटघा० मु० पु०९६८ । १०५ Page #267 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [नि० ७२९ण समणुजाणेन्ति गते करेन्तमण्णं पिजं सुतेऽभिहितं । संभावणेऽपिसद्दो तदिहोभयसहमज्झत्थो ॥४२७४॥ __ण समणुजाणेति। न करोमि, न कारयामि, कुर्वन्तं न समनुजानामि' इत्येतावता ग्रन्थेन गते 'अन्यमपि' इति अतिरिच्यते, तथा वा विविक्तेन सूत्रेण नार्थः, मु(उच्यते, साऽभिप्रायमिदम्-अनुक्तस्याऽप्यर्थस्य संग्रहार्थम्-यस्मात् सम्भावने शब्दोऽयम् , सोऽयम् 'अपि'शब्दः उभयशब्दमध्यस्थः एतत् करोमि-'यथा कुर्वतं(न्तं) नानुजानामि एवं कारयत्यन्त)मप्यन्यम्, अनुज्ञापयन्तमप्यन्यं नानुजानामि' इति ॥४२७४॥ अस्यार्थस्य संग्रहाय गाथाद्वयम्ण करेन्तं पि ति ण कारवेन्तमपि णापि वाऽणुजाणतं । ण समणुनाणे पि ण कारयामि अपि णाणुजाणावे ॥४२७५॥ अण्णं पि अप्पय पिव सहसाकाराविणा पयत्तंतं । इह सव्वो संगहि[२८१- प्र०]तो कत्ताकिरियापरंपरओ ॥४२७६।। ण करेन्तं पि ति । अण्णं पि अप्पयं पि। गतार्था ॥४२७५-७६॥ ण करेन्तं वा भणिते अपिसहा ण कतवंतमिच्चाति । समतीतमागमेस्सं तध ण करिस्सं तमिच्चादि ॥४२७७॥ ण करेन्तं वा भणिते इत्यादि । यथा वर्तमानकाले 'कुर्वन्तमन्यं न समनुजानामि इति, एवम् 'अपि'शब्दाद् अतीते काले कृतवन्तमपि, कारितवन्तमपि, तथा अनागतेऽपि काले 'करिष्यन्तमपि' आदिग्रहणात् ॥४२७७॥ . सव्वं पच्चक्खामि त्ति वा तिकालोवसंगहोऽभिहितो। अपिसदातो तस्सेव कत्तकिरियाभिधाणं पि ॥४२७८॥ सव्वं पच्चक्खामि ति वा । 'सर्व(व) प्रत्याचक्षेऽहम्' इति तृ(त्रि)कालो-' [प]संग्रहोऽभिहितः । 'अपि'शब्दात् तस्यैव कर्तक्रियाभिधानसंग्रहे(हो)ऽपि कृतमि(इ)ति ॥४२७८॥ अथ चोदकः एतत् प्रत्याख्याता वक्ति । २ 'भिमओ को हे त। ३ 'तिकालोवसंगहो इति मुलपाटः । "ओघतः त्रिकालोपसंप्रहोऽभिमतः"-कोटया० वृ० पृ. ९६९ गा. ४२९५ । Page #268 -------------------------------------------------------------------------- ________________ नि० ७२९ ] प्रत्याख्यानार्थनिरूपणा । एवं सव्वसासेस विसयतोऽतीतणागतेसुं पि । पावति सव्त्रणिसेधो भण्णेति तं णाववातातो ॥४२७९ ॥ एवं सव्वस्सा से सविसयतो । एवं सर्वशब्दस्याशेषविषयत्वात् अतीतानागतेष्वपि कालेषु सर्वात्मना निषेधः प्राप्नोति, तच्च न, कुतः १ ॥४२७९॥ यतोऽयमपवादोऽस्ति — ८५३ भूतस्स पडिक्कमणाभिघाणतोऽणुमतिमेत्तमागहितं । जावज्जीवग्गहणादेसरस य मरणमज्जाता ||४२८० ॥ भूतस्स पडिकमणाभिघाणतो । भूतस्य विषयस्य प्रतिक्रमणाभिधानात् अनुमतिमात्रमागृहीतं भवति, तत् (यत्) सावधं कृतं तस्मात् प्रतीपं क्रमामि - निवर्त्तेऽहमिति । यावज्जीवप्रहणाच्च एष्यतोऽपि कालस्यापवादः मरणमर्यादया - न परतोऽपीति ॥४२८० ॥ अथवा जावज्जीवग्गणातोऽणागतावरोधोऽयं । संपतकालग्गहणं ण कैरेमिच्चादित्रयणातो ||४२८१ ॥ भूतस्स पडिक्कमणादिणा य तेणेह सव्वसद्दोयं । यो विसेसविसयो जतो य सुत्तंतरेऽभिहितं ॥४२८२ ॥ अधवा यावज्जीवग्गहणातो । गाथाद्वयम् । अथवा 'सर्व' शब्दोऽयं सूत्र एव विशेषविषयोऽभिहितः- तद्यथा - ' यावज्जीव' शब्दप्रयोगात् अनागताऽवरोधः । 'न करोमि ' इत्यादिवचनाद् वर्त्तमानकालावरोधः । ' तस्य प्रतिक्रमामि' इति प्रतिक्रमणम् । भूतस्य निन्दनात् व्यतीत कालावरोधः । यतश्च सूत्रान्तरे तितप (त्रितय) मपि विशेष्यापदिष्टम् ॥ ॥४२८१-८२॥ समतीतं पडिकमते पच्चुप्पण्णं च संवरेति त्ति । पच्चक्खाति अणागतमेवं इधई पि विष्णेयं ॥४२८३ ॥ समतीतं पडिकमने इत्यादिः स्फुटार्था ॥४२८३॥ तस्स तिस संबज्झति जोगो सावज्ज एव जोहि [ २८१ - द्वि०] गओ । मिति तयधिकारादऽभिधेये किमिह तस्सेति ||४२८४ ॥ संबंधलक्खणाए छट्टीएऽवयवलक्खणाए वा । समतीतं सावज्जं संबज्झावेति ण तु सेस ।। ४२८५ ॥ तस्स तिस संज्झति जोगो इत्यादि । संबंधलक्खणाए इत्यादि । 'तस्स' इति अधिकृतो योगः सम्बध्यते । ननु च 'प्रतिक्रमामि' इत्यस्याः क्रियायाः सोऽषि - १ करोमि ० है । जो गहिओ त । Page #269 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [ नि० ७२९ कृतो योगः कर्म, कर्मणि च द्वितीया विभक्तिः, अतः 'तम्' इत्यभिधेयः (ये) 'तस्य' इत्यभिधीयते, किमर्थमित्याह - प्रयोजनार्थं षष्ठी विवक्षातः प्रयुक्ता सम्बन्धलक्षणा, अवयवलक्षणा वा योऽसौ योगस्त्रिकालविषयः तस्य सावद्यमंशमवयवं प्रतिक्रमामि, न शेषं वर्त्तमानमनागतं वा ॥४२८४-८५॥ ८५४ 'अविसिद्धं सावज्जं संबज्झावेन्ति केयि छट्टीए । तं न प्पयोयणाभावतो तथा गंथगुरुतातो ॥४२८६॥ अविसिहं सावज्जं । केचित् पुनरविभागज्ञाः अविशिष्टमेव सामान्यं योगं सम्बन्धयन्ति, तं ( तद्) न युज्यते, अविशिष्टस्य त्रिकालस्य प्रतिक्रमणप्रयोजनाभावात्, ग्रन्थगुरुत्वापत्तेश्च । अविशिष्टमपि सम्बन्ध्य पुनर्विशेषेऽवस्थापनीयस्तच्छन्द इति ग्रन्थगुरुता ||४२८६ ॥ पच्छित्तस्स पडिक्कमणतो य पायं च भूतविसयातो । ती पडिक्कमणातो पुणरुत्तादिप्पसंगातो ||४२८७॥ । पच्छित्तस्स पडि० । यदि तत् प्रतिक्रमणमेतत् प्रायश्चित्तमध्ये पठितम् अतः प्रायश्चित्तमासेविते (ता)ऽतीतविषयमिति गतत्वादतीत प्रतिक्रमणमिति न वक्तव्यमिह पुनरुक्तत्वप्रसङ्गात् ॥४२८७ ॥ तुम्हा डिक्कमामिति तस्सऽवस्सं कमामि सदस्स । भव्वमिह कम्मणा तं च भूतसावज्जओ णऽण्णं ॥४२८८|| तभ्हा परिक्रमामि । तस्मादस्य 'प्रतिक्रमामि' इति शब्दस्य कर्मा [र्मणा ] भवि - तव्यमवश्यम्, भूतं सावधयोगं मुक्त्वा नान्यत् कर्म भवितुमर्हति तस्मात् 'तस्य' इत्यवयवलक्षणया षष्ठ्या संबन्धः ॥४२८८ || तिविधेणं ति ण जुत्तं पडिपतविधिणा समाहितं जेण । अत्यविकपणता गुणभावणत त्ति को दोसो ॥४२८९ ॥ तिविधेणं ति ण जुत्तं । यद्येवं पुनरुक्तादिमयं परिद्भि (हि) यते ततस्त्रिविधेनेति [न] वक्तव्यम् यस्मात् प्रतिपदमभिहितमेव मनसा वाचा कायेनेति । उच्यते, अर्थविकल्प संग्रहार्थं न पुनरुक्तम् अथवा गुणभावना पुनः पुनरभिधानाद् भवतीति न दोषः ॥४२८९॥ १ भवसि त । २ इदमत्र तुलनीयम् - " प्रायश्चित्तस्य च प्रायो भूतविषयत्वात्आसेवितावद्ययोगविषयत्वात्'- मलधा० ० पृ० १३३७-३८ गा० ३५६१ । ३ ° सामण्णतो जे । ४ तुम । Page #270 -------------------------------------------------------------------------- ________________ नि० ७२९) प्रतिक्रमणार्थनिरूपणा । अधवा मणसा वाया कारेण य मा भवे जधासंखं । ण करेमि ण कारमेमि य ण याणुजाणे य पत्तेयं ॥४२९०॥ अधवा मणसा वाया कायेणेत्यभिहिते प्रतिपदं न करोमि, न कारयामि, नानुजानामि इति-“यथासंख्यमनुदेशः समानाम्" [ ] इति-यथासङ्ख्यकमनिष्टं मा प्रापदिति त्रिविधेनैकैकमुच्यते स्वशब्देनेति ॥४२९०॥ तो तिविधं तिविधेणं भणंति पतिपदसमाणेणाहेतुं । ण करेमि त्ति पतिपदं जोगविभागेण वा सज्झं ॥४२९१।। तिविधं तिविधेणमित्यादि । अथवा न करोमीति योगविभागः क्रियतेन करोमि मनसा, वाचा, कायेन । ततो न कारयामि मनसा इत्यादि । नानुजाने मनसा इत्यादि योगविभागात साध्यम् ॥४२९१॥ अधव करेन्तं पण्णं ण स[२८२-५०] मणुजाणेऽपिसहतो णेयं । अत्थविकप्पणताए विसेसतो तो समायोज्जं ॥४२९२॥ अधव करेन्तं पण्णं । अथव्य(वा) कुर्वन्तमप्यन्यमिति 'अपि'शब्दादेवंविधाथ(थ)प्रकल्पना समायोव्वे(ज्ये)ति ॥४२९२॥ भते ति पुव्वभणितं तेण चिय भणति किं पुणो भणितं । सवत्थ सोऽणुवत्तति भणितं चादिप्पउत्तो ति ॥४२९३॥ भंते त्ति पुन्वभणितं । 'भंते !' पूर्वमभिहितं निगमस्य । अत एव चोदक आह-किं पुनर् 'भदन्त !' इत्युक्तम् , ननु पूर्वमेवानुवतिष्यते एवमर्थ वा आदौ प्रयुक्त इति ॥४२९३॥ आचार्य आहअणुवत्तणत्यमेव य तग्गहणं णाणुवत्तणादेव । अणुवत्तंते विधयो जमऽधिकता किंतु जत्तेण ॥४२९४॥ अणुवत्तणत्थमेव य । अनुवर्तनार्थमेवाय पुनरनुस्मरणाय प्रयुक्तः । यतः परिभाषा "अनुवर्तन्ते च नामविधयो न चाऽनुवर्त्तनादेव भवन्ति, किं तर्हि ? यत्नाद् भवन्ति" [ ] स चायं यत्नः पुनरुच्चारणमिति ॥४२९४।। १ समापणा हे । २ "आदौ प्रयुक्तोऽर्थः सर्वत्र अनुवर्तते'- मलधा. वृ० मु. पृ० १३४०, गा० ३५६८ । ३ जमिह क्याए को हेत। Page #271 -------------------------------------------------------------------------- ________________ विशेषावश्यक भाष्ये अधवा समत्त सामाइये क्कियो तव्विसोधणत्थाए । तस्सातीयारणिवैचणादिकिरियंतराभिमुह || ४२९५॥ जं च पुरा णिहिं गुरुं जधाऽऽवासयाईं सच्चाई | आपुच्छितुं करेज्जा तदणेण समत्थितं होति ॥ ४२९६॥ ८५६ [ नि० ७२९ अधवा समत्त० । जं च पुरा णिहिं । द्वे अपि स्फुटार्थे ॥४२९५-९६॥ सामाइयपच्चप्पणवयणो वाऽयं भदंतसो ति । सव्वकिरियावसाणे भणितं पच्चप्पणमणेणं ॥ ४२९७॥ सामाइय० । अथवा सामायिकक्रियाप्रत्यर्पणवचनोऽयं 'भदन्त' शब्दः । अनेन चे ( चै) तत् ख्यापितं भवति - सर्वक्रियावसाने गुरौ प्रत्यर्पणं कार्यमिति ॥४२९७ ॥ यं पडिकमा मिचि भूतसावज्जतो णिवैत्तामि । तत्तोय की णिती तदणुमतीतो विरमणं जं ॥४२९८॥ यं पडिक्कमामिति । ज्ञेयं प्रत्यर्पण मनेनेति सम्बन्धः । अति [ तीत ] प्रतिक्रमणार्थमुच्यते - प्रतिक्रमामि-भूता दतीतात् सावद्ययोगान्निवर्त्तेऽहमित्युक्तं च भवति । तस्माच्च कीदृशी तिष्टंति ( निवृत्ति) रिति ? उच्यते, यत् तदनुमतेर्विरमणम् ॥४२९८ ॥ [ २८२ - वि०] णिन्दामि त्ति दुगुंछे गर्रहामि तदेब तो कतो भेदो ? । भणति सामण्णत्थाभेदे "दिट्ठो विसेसत्थो ॥ ४२९९ ॥ निन्दामिति । जुगुप्से इत्यर्थः । गर्हामीति च तदेवोक्तं भवति । एवं तहिं को भेद एकार्थत्वे ? उच्यते, सामान्यार्थी (थ) भेदेऽपीष्टो विशेषार्थों गर्हाशब्दः ॥४२९९ ॥ जघ गच्छति त्ति गो सप्पति त्ति सप्पो समे विच्चथे । गम्मति विसेसगमणं तथ णिन्दा - गरिहणत्थाण || ४३०० || जध गच्छति त्ति । यथा सामान्ये गमनार्थे गच्छतीति गौः, सर्पतीति सर्पः, तथापि गमनविशेषो गम्यते शब्दार्थादेव । एवमिहावि ( प ) निन्दा गर्हयोरिति ॥ ४३००॥ तं चार्थविशेषं दर्शयति- सप्पच्चक्ख दुगुछा त णिन्दामि त्ति गम्मते समए । गुरुपच्चक्ख दुर्गुछा गम्मति गरहामि सदेणं ॥ ४३०१ ॥ १ °य किरिभो को हे त । २ णियत्तना जे । ३णियत्तामि जे । ४ जा है। ५ णियत्ती जे । ६ गरिहा' को है । ७ इट्टो को । Page #272 -------------------------------------------------------------------------- ________________ नि० ७२९] प्रतिक्रमणार्थनिरूपणा । - सप्पच्चक्ख । स्वप्रत्यक्षं या जुगुप्सा सा निन्देति गम्यते समये । या तु गुरोः प्रत्यक्षं जुगुप्सा सा गर्हेति ॥४३०१॥ एगत्योभयगहण भिसादरत्थं वे जमुतितं होति । कुच्छामि कुच्छामि तदेव णिन्दामि गरहामि ॥४३०२॥ एगत्योभयगहणं । ननु चैकार्थस्योभयग्रहणं पुनरुक्तं प्रसजतीत्यतो(त) आह(झ)शाऽऽदरार्थ न दोषाय । उक्तं च__ अनुबा[वादा]दरवीप्साभृशार्थविनियोगहेत्वसूयासु । ईषत्संभ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम्" ॥ [ ] अतो मृशार्थ वाऽऽदरार्थ च 'जुगुप्से जुगुप्से' इति यदुक्तं भवति, तदेवोक्तं निन्दामि गर्हामीति ॥४३०२॥ भिसमातरतो व पुणो पुणो व कुच्छामि जमुदितं होति । पुणरुत्तमणत्यं वेह णाणुवातादरादीसु ॥४३०३॥ __ भिसमातरतो व पुणो । गतार्था ॥४३०३॥ किं कुच्छामऽप्पाणं अतीतसावज्जकारिणमसग्धं । अत्ताणमतणमधवा सावज्जमतीतजोगं ति ॥४३०४॥ किं कुच्छामप्पाणं । किं जुगुप्से आत्मानमतीतमा(सा वद्ययोगकारिणमलाध्यम् । अथवा अत्राणम् अतीतसावधयोगं त्राणविरहितं जुगुप्से, सामायिकेनाधुना त्राणमिति । अथवा 'मत सातत्यगमने' अतनं अतीतसावद्ययोगं सततभवनप्रवृत्ति निवर्तयामीति ॥४३०४॥ विविधं विसेसतो वा भिसं सरामि ति वोसिरामिति । छड्डेमि त्ति जमुत्तं तमेव समतीतसावज ॥४३०५॥ [२८३-प्र०] मंसातिविरमणाओ जधेह भैणितम्मि वोसिरामि त्ति । तप्पडिवक्खच्चाओ गम्मति सामाइए चेवं ॥४३०६॥ विविध विसेसतो वा । व्युत्सृजामीति [वि] विधार्थो विशेषार्थों] वा 'वि'शब्दः, 'उत' शब्दो दृ[भ]शार्थः, सृजामि त्यजामीत्यर्थः । विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि अतीतसावधयोगम् । व्यवसृजामीति वा 'अव' शब्दः अधःशब्दस्यार्थे विशेष[घेणाधः सृजामीत्यर्थः । नन्वेवं सावद्ययोगपरित्यागात् 'करोमि १च को है । २ सिरामि को हे त।३ भिहितम्मि त । ४ 'वि'शब्दो विविधाओं Page #273 -------------------------------------------------------------------------- ________________ ८५८ विशेषावश्यकभाष्ये [नि० ७२९भदन्त ! सामायिकम्' इति सावद्ययोगनिवृत्तिरुच्यते, तस्य व्यवसृजामि शब्दप्रयोगे वैपरीत्यमापद्यते, तन्न, यस्मात् मांसादिविरमणक्रियानन्तरं 'व्यवसृजामि' इति प्रयुक्ते तद्विपक्षत्यागो मांसभक्षणनिवृत्तिरभिधीयते, एवं सामायिकानन्तरमपि प्रयुक्ते 'व्यवसृजामि' शब्दे तद्विपक्षत्यागोऽवगंस्यते । स च तद्विपक्षसुगम एव ॥४३०५-६॥ सम्मत्तातिमयं तं मिच्छत्तादीणि तव्विवक्खोऽयं । ताण विसग्गो गम्मति पभासिते वोसिरामि त्ति ॥४३०७॥ सम्मत्तातिमयं। स्फुटार्था ॥४३०७॥ अथवा 'णिन्दामि' इत्यादिबहुशब्दः प्रयोगः साभिप्रायः-दशविधप्रायश्चित्तसङ्ग्रहार्थ इति । तत इयं(द) गाथायुगलम् - अहवाऽतिच्छियसावज्जजोगपच्छित्तसंगहत्थाय । संखेवतोऽभिधाण णिन्दामिच्चादिसुत्तम्मि ॥४३०८॥ णिन्दागरहग्गहणादालोयपडिक्कमोभयग्गवणं । होति विवेगादीणं छेतंताणं विसग्गातो ॥४३०९॥ अहवाऽतिच्छियसावज्जजोग। णिन्दागरहग्गहणा० । तत्र निन्दा-गर्हाग्रहणादायं प्रायश्चित्तत्रयं संगृहीतम्-आलोचनम्, प्रतिक्रमणम् , तदुभयमिति । 'व्यवसृजामि' इत्यनेन विवेकादीनां छेदान्तानां ग्रहणं कृतं भवति ॥४३०८-९॥ एवं मुत्ताणुगमो मुत्तण्णासो सुतत्थजुत्ती य। भणिता णयाणुयोगद्दारावसरोऽधुणा ते य ॥४३१०॥ एवं मुत्ताणुगमो हत्यादि । एवमनेन प्रपञ्चेन सूत्रार्थस्पर्शनात् सूत्रस्पर्शनियुक्तिः समाप्ता ॥४३१०॥ ____ एषा च सूत्रानुगमर्विकेति सोऽप्युक्तः । सूत्रानुगमश्च निक्षेपोपोद्घातानुस्यूत इति निर्युक्त्यनुगमोऽपि समापितः । निर्युक्त्यनुगम-सूत्रानुगमाभ्यां द्वाभ्यां भेदाभ्यां अनुगमद्वारमुपवर्णितं तृतीयम् । तदनन्तरं चतुर्थस्य नयानुयोगद्वारस्यावसर इति । ते च नया अधुनोच्यन्ते अत्थाणुगमगं चिय तेण जधासंभवं तहि चेव । • भणिता तधावि पत्थुतदारामुण्णत्थमुण्णेहं ॥४३११॥ १ बहवः शब्दा यस्मिन्' इति एतादृशः प्रयोग इति बोध्यः । अथवा 'बहुशब्दप्रयोग' इत्येवं संशोधने तत्पुरुष एव । २ विहाणं को हेत। ३ लोयणपडि जे । १ 'तदेवं व्याख्यात सामायिकसूत्रम् । तदपाख्याने चावसितोऽनुगमः' इति हे मुं पुस्तके पृ० १३.१ । Page #274 -------------------------------------------------------------------------- ________________ नि० ७३३] नयानुयोगद्वारविचारः । ८५९ अथागमंग चिय इत्यादि । ते चार्थानुगमाङ्गमिति अर्थव्याख्याने यथासम्भवमभिहिताः । तथापि प्रस्तुत चतुर्थद्वाराऽशून्यार्थमुन्नेष्ये इत्याचार्यः प्रथयति ॥ ४३११॥ सामण्णमध विसेसो पच्चुप्पण्णं च भावमेत्तं च । पतिसद्दं च जघत्थं च वयणमिह संगहातीणं ॥ ४३१२॥ सामण्णमध विसेसो । 'माङ् [ मा]ने' | मानमिति परिच्छेदः, सदृशं मानं समानम्, सह मानेन वा समानम् । समानस्य भाव इति भावे घञ् [ध्यञ्] कर्तरि षष्ठीं कृत्वा यदयम् [अस्य ] समानो भवति - समानभवनं सामान्यं वचनं सङ्ग्रहनयस्य सर्वविकल्पातीतं भवनमात्रम् 'अस्ति' इति । 'शिष असर्वोपयोगे 'विपूर्वोऽतिशये । अतिशयेनासर्वोपयोगः सामान्यप्रतिपक्षेण विशेषव्यवच्छेदात् यथा विवक्षितमर्पितं वस्तु विशेष एवावतिष्ठत इति व्यवहारस्य वचनम् 'त[3]त् प्राबल्ये' 'पत (द) गतौ' ऊर्ध्वं पत (द)नमुत्पन्नम् - आविर्भावरूपत्वाद् वर्त्तमानम् । उत्पन्नमुत्पन्नं प्रति प्रत्यु[[पैं]न्नं वचनं ऋजुसूत्रस्वातीतानागतयोरभावात् । भवनं भूतिर्भावः बाह्योऽभ्यन्तरश्च नाम - स्थापना-द्रव्यभिन्नलिङ्ग - वाक्षे (कुचे )ष्टाकरणात् भावयुक्तवाची शब्द इति भावमात्रं वचनं शब्दस्य । 'शप आक्रोशे' । शपनं शब्दः । शब्दं प्रति वर्त्तत इति प्रतिशब्दम्, शब्दभेदेऽर्थभेदादुक्तमात्रार्थसमभिरोही समभिरूढ इति प्रतिशब्दं समभिरूढस्य वचनम् । अर्यतेऽसावर्थ इति यो योऽर्थो यथार्थ निश्चयवचनमेवंभूतस्य । 'संग्रहादीनाम्' इति । नैगमनयस्योभयवक्तव्यसङ्ग्राहिणः परस्परभिन्नार्थत्वात् नयत्वं प्रत्याख्यातमिति षण्णामेव संग्रहः । एवं शब्दार्थमात्रमभिहितम्, विस्तर उपोद्घातान्तर्गत उक्त एवेति न विस्ती - र्यते॥४३१२॥ एताण समोतारो दव्चट्ठिय-पज्जवट्टियदुगम्मि । सेसेसु य संभवतो ताणं च परोप्परं कज्जो ॥ ४३१३॥ एताण समोतारो । एतेषां समवतारः प्रायेण द्रव्यार्थिक-पर्यायार्थिकनयद्वये, १ नाम्नः 'घन्' प्रत्ययो न भवति किन्तु भावे 'ष्यन्' प्रत्ययो भवति - ५।१।१२४ पाणि० । १०८ Page #275 -------------------------------------------------------------------------- ________________ एतदुक्तमेव । शेषेष्वपि च नयेषु तेषां समवतारो यथासम्भवमित्यभिहितः । ते च न सन्त्येव द्रव्यार्थिक पर्यायार्थिकव्यतिरिक्ताः । कथमेतदिति ? यत उक्तम्"तित्थयरवयण संगहविसेसपत्थारमूलवागरणी । दव्वट्टिओ य पज्जवणयो य सेसा वियप्पा सिं” ॥ [सन्मतिप्रकरणप्र० कां० गा० २] ते चामी संग्रहादयो विकल्पाः समवतारणीयाः येष्वेवेत्येषु समवतरन्ति । ते द्वितयादस्मादन्ये [न] वक्तव्याः, तदूयते [तद्रूपास्ते], सत्यमेतत्, तथापि तु नामविशेषादन्यत्वमिह तेषाम् । ते चामीति अर्पितानर्पितनयश्च अथवा एतावेव तौ द्रव्यार्थिक- पर्यायार्थिको संज्ञामात्रभिन्नौ, तस्मादन्येऽभिधीयन्ते - द्रव्यास्तिकः, मातृका - पदास्तिकः, उत्पन्नास्तिकः, पर्यायास्तिकः इति । ज्ञाननयः क्रियानयश्च अथवा "सप्तनयशतान्यसंख्यातानि वा शतानि " [ ] इति आगमा [त् ] तेष्ववतारणीया यथासम्भवम्, परस्परतो वा तेषामेव संग्रहादीनामवतारः । यथोक्तम् - “पञ्चानामेकस्मिन्नवरोधोऽन्वर्थपरिणतो (तौ) षण्णाम् । संज्ञान्तरे चतुर्णां वाङ्गविशेषे त्रयाणां तु ॥ प्रत्युत्पन्ने षण्णां शब्दस्त्वेवार्थनिश्चितद्वन्द्वः । संज्ञान्तरेषूपात्तस्य पश्चिमस्तद्गतसमासः” ॥ ४३१३॥ [ ] इति । व्वद्वियस्स दव्वं वत्युं पज्जवणयस्स पज्जायो । अम्पितमतं विसेसो सामण्णमणप्पितणयस्स ॥ ४३१४॥ दब्वट्ठियस्स दव्वं वत्युं । द्रव्यार्थिकस्य नयस्य द्रव्यं सामान्यं वस्तु, अन्यद् अवस्तु । पर्यायार्थिकनयस्य तु पर्यायो वस्तु । एतद्भावितमेव । अर्पितनयस्य म विशेष एव, अनर्पितनयस्य सामान्यमेव । अर्पितमुपनीतं विवक्षितं विशेषितमित्यर्थः । तद्विपरीतमनर्पितम् । अथ चैतन्नयषट्कमपि द्वेषा-व्यवहारनयो निश्चयनयस्ये[श्चे]ति द्विती(त) ये संगृहीतम् ॥४३१४॥ तत्र लोकव्ववहारपरो ववहारो भगति कालओ भमरो । परमत्थपरो मण्णति णेच्छइओ पंचवण्णोति ॥ ४३१५॥ Page #276 -------------------------------------------------------------------------- ________________ नि० ७३५] नयानुयोगद्वारविचारः। लोकव्यवहारपरो । ] व्यवहारनयस्य वचनं प्राधान्ये बहुत्वया(त्वे वा) अनुप्रवर्तते,अन्यत् तत्र सम्भवदपि नाङ्गीकरोति सूक्ष्मभेदाऽशक्याभिधानात् । तत एवं ब्रवीति-कृष्णत्वप्रधानः कृष्णो भ्रमरः । नैश्चयिकनयस्तु परमार्थपरः, तत्र सन्निहितं कथमपह्रोतुं शक्यमिति सर्वस्कन्धानां पञ्चवर्णत्वात् पञ्चवर्णो भ्रमरः ॥४३१५:। अधवेगणयमतं चिय ववहारो जण्ण सव्वधा सव्वं । सवणयसमूहमतं विणिच्छयो जं तेधाभूतं ॥४३१६॥ __ अधवेगणयमतं चिय । अथवैकनयमतं सर्व व्यवहारः, तस्याऽसत्यत्वात् , शेषव्युदासेन जात्यन्धगृहीतमुसलाकारहस्तिवचनवत् । सर्वनयसमूहमतं तु नैश्चयिकवचनम् यथाभूतत्वात् , चक्षुष्मत्परिगृहीतयथार्थवादिसर्वावयवाकारहस्तिवचनवत् ॥४३१६॥ णाणाहीणं सव्वं णाणणयो भणति किं व किरियाए । किरिय करणणओ उण तदुभयगाहो य सम्मत्तं ॥४३१७॥ णाणाहीणं सम्वमित्यादि । सर्वे पदार्थाः ज्ञानेन 'तथारूपाः' इति परिच्छियमानाः सन्ति, वन्ध्यापुत्रे ज्ञानाभावादभावत्वमिति ज्ञानाधीनं सर्वमिति ज्ञाननयः । क्रियाऽपि ज्ञायमानैव आत्मानं लभ्य(भ)ते इति ज्ञानाधीना, ततः का क्रिया नाम ! क्रियानयो ब्रवीति-यत् त्वयोच्यते सर्वे पदार्था ज्ञानाद् भवन्ति-पदार्थत्वमनुभवन्ति, नन्वेषा क्रिया 'भवन्ति'(न्तो इत्याख्यातशब्दवाच्या यथा च अस्तिर्भवन्तीपरःप्रथम पुरुषः प्रयुज्यमानोऽप्यस्तीति गम्यते, ज्ञानमपि भावे त्यु(ल्यु), करणे वा, उभयं क्रियाप्रधानम् , कारकत्वात् । तस्मात् क्रियाधीनं सर्वमिति क्रियानयः । उभयमपि परस्परनिरपेक्षमकिश्चित्करं प्रत्येकपङ्ग्वन्धदृष्टान्ताद् । उप(भय)मुभयसापेक्षं सम्यक्त्वम् , पम्वन्धयुक्तिवत्, रथचक्रद्वययोगवत् , उत्तराधरारणिवत् । तदुभयग्रहणं सम्यक्त्वमिति ॥४३१०॥ णातम्मि गेण्डितब्वे अगेण्हितव्वम्मि चेव अत्थम्मि । जतितव्वमेव इति जो उवदेसो सो गयो णामं ॥७३४॥४३१८॥ सब्वेसि पि णयाणं बहुविधवत्तव्वतं णिसामेत्ता । तं सब्बणयविसुद्धं जं चरणगु[२८४-०]णहितो साधू ॥७३५॥४३१९॥ १ जहाभूयं को हे त । २ णाणातीणं जे । ३ किच्छकि जे । किं कि' को। १ किरियाए को। - Page #277 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये [नि० ७३५णातम्मि गेण्हितब्वे । सव्वेसि पि णयाणं इत्यादि सूत्रगाथाद्वयम् ॥४३१८-१९॥ एतस्य विवरणं भाष्यगाथा अष्टौणातो ति परिच्छिण्णो गज्झो जो कैज्जसाधओ होति । अग्गज्झोऽणुवकारी अत्थो दव्वं गुणों वा वि ॥४३२०॥ जतितध्वन्ति पयत्तो कज्जो गज्झम्मि गेण्हितव्वो त्ति । अग्गज्झोऽणादेयोऽवधारणे चेव सद्दोऽयं ॥४३२१॥ इति जो त्ति एवमिह जो उवदेसो जाणणाणयो सो त्ति । सो पुण सम्मइंसणसुतसामइयाई बोद्धव्वो ॥४३२२॥ सव्वे त्ति मूलसाहप्पसाहभेदाऽपिसहतो तेसिं । किं पुण मूलणयाणं अधवा किमुताऽविसुद्धाणं ॥४३२३॥ सामण्णविसेसोभयभेता वत्तव्वता बहुविध त्ति । अधवा णामातीणं इच्छति को कण्णओ साधु ॥४३२४॥ सोतुं सद्दहितूण य णातूण य तं जिणोवदेसेणं । तं सव्वणयविमुद्धन्ति सव्वणयसम्मतं जं तु ॥४३२५॥ चरणगुणमुहितो होति साधुरेस किरियाणयो णाम । चरणगुणसुहितं ज सव्वणया बेन्ति साधु ति ॥४३२६॥ ,सो जेण भावसाधु सवणया जं च भावमिच्छति । [२८४-द्वि०] णाणकिरियाणयोभयजुत्तो य जतो सता साधू ॥४३२७॥ णातो ति परिच्छिण्णो इत्यादि यावत् सो जेण भावसाधू । ज्ञाते ग्रहीतव्येऽर्थे अग्रहीतव्ये च ज्ञानपूर्विका क्रियेति 'ज्ञातः' परिच्छिन्नोऽथे:-अवबुद्ध इत्यर्थः-ग्राह्यः कार्यस्येष्टस्य साधकः, अग्राह्योऽनुपकारी इष्टार्थानुपयोगी। अर्थश्च द्रव्यं गुणो वा अर्यमाणत्वादुपयुज्यमानत्वात् । 'यतितव्यम्' इति प्रयत्नः कार्य: १गेझों को हे। २ कज्जकरओ को। ३ अग्गेझो को हे। ४ गुणा को। ५ गेज्झको है।६ भगिज्झों हे भग्गेज्झो को, भग्गिज्झोत। क णयं साजे। ८ चरणनया को हेत। Page #278 -------------------------------------------------------------------------- ________________ नि० ७३५] नयानुयोगद्वारविचारः। बाह्योऽर्थ' आदेयः परिग्रहोतव्यः, अग्राह्योऽनादेय इति एष यत्नः । 'एव'शब्दोऽवधारणे-यतितव्यमेव-नालस्य कार्यम्-प्रमादस्त्याज्य इत्यर्थः । यति तव्यमेवेति य उपदेशः स ज्ञाननयो नाम । स च चतुर्विधः(घ)सामायिके सम्यक्त्व-श्रुतसामायिकद्वयान्तर्भावः । यतनं प्रयत्नः क्रियानयः चरित्रसामायिकं चरित्राचरित्रसामायिक च । 'सर्वेषाम्' इति मूलनयानां तच्छाखा-प्रशाखाभेदानाम् 'अपि' शब्दाद् मूलनयानां किमुत तद्भेदानाम् अथवा तद्भेदानां शुद्धानां वक्तव्यं श्रुत्वा किमुताऽशुद्धानां सर्वग्राहिणाम् , सामान्यमेव, विशेषा एव, उभयमेवानपेक्षम् , अवक्तव्यमेव वा, तत्संयोगभेदेन वा बहुविधा वक्तव्यता वचनगोचरता । अथवा वक्तव्यता नामादीनां कः कं साधुमिच्छतीत्यादिर्बहुविधा वक्तव्यता, तां निशम्य श्रुत्वा, श्रद्धाय च ज्ञात्वा जिनोपदेशेन तत् सर्वनयविशुद्धं वचनं सर्वनयसम्मतं यच्चरणगुणस्थितः साधुरिति एष क्रियानयो नाम, क्रियाप्रधानत्वात् । अन्वर्थपरिणतो षण्णामपिं नयोभयसम्मतः सर्वसाधुरिति । एकनयसमर्पितस्तद्विवक्षायामेव साधुः अन्यनयविवक्षयामसाधुरिति उभयनयपरिग्रहः परमार्थ इप्ति ॥४३२०-२७॥ इय परिसमापितमिदं सामाइयमत्थतो समासेणं । वित्थरतो केवलिणो पुव्वविओ वा पभासंति ॥४३२८॥ इय परिसमापितमिदं । 'इय' एवम्, 'परिसमापितम्'-परिसमाप्तिं नीतम् , 'इदम्'इति बुद्धिस्थं प्रत्यक्षमिव सामायिक निर्दिशति, 'अर्थतः' इति व्याख्यानतः न सूत्रतः, सूत्रं भगवद्भिर्गणधरैर्दृष्ट(ब्ध)मिति, 'समासेन' इति संक्षेपतः, विस्तरस्याशक्यत्वात् । किं सर्वस्यैव विस्तराशक्यत्वम् ! आहोस्वित् कस्यचिच्छक्तिरस्तीति ! तां प्रदर्शयन्ति-'विस्तरतः' 'केवलिनः' सर्वावरणक्षयोद्भूता(त)विमलस्वाभाविकप्रकाशाः प्रकर्षेण 'भाषन्ते' सर्वद्रव्यपर्यायानन्तगमसहितत्वात् पूर्वधराः स्वावरणक्षयोपशमनातप्रकृष्टश्रुताः 'प्रभाषन्ते' व्याख्यानयन्ति सर्वनयानुयोगद्वारसमवतारगम्भीरार्थप्रकाशनात् ॥४३२८॥ १ वाक्यादौ 'सच' इति निर्देशात् भत्र अन्तर्भावस्थाने 'भन्तर्भूत इति पदं समुचितम् । Page #279 -------------------------------------------------------------------------- ________________ ८६४ विधवारकभाष्ये [नि०७३१सवाणुयोगमूलं भासं सामाइयस्स णाऊण । होति परिकम्मियमती जोग्गो सेसाणुयोगस्स ॥४३२९ ।। सर्वसूत्रार्थकन(म)यस्य अनुयोगस्य मूलम्-कारणं 'भाष्यम्' सामायिकस्य गाथानिबद्धम् 'ज्ञात्वा' गुरूपदेशात् स्वयं वा शब्दाऽर्थ न्यायसिद्धान्तप्रावीण्यादवगम्ये १ भस्सं सा वृत्तियुक्त त प्रतौ। २ स्रोऊण त को हे। अत्र त प्रतौ १३२९ गाथसमाप्यमन्तरं प्रन्थस्यास्य काल-स्थल- लोकप्रमाणसूचकः अधिकः पाठ एवम् पंच सता इगतीसा सगणिवकालस्स वट्टमाणस्स । तो चेत्तपुण्णिमाए बुधदिण सातिम्मि णक्खत्ते ॥1 त*[२]ज्जाणुपारणपरे सी+............च्चम्मि परवरिन्दम्मि । वलभीणगरीए इमं महदि..............म्मि जिणभवणे ॥२ गाथाप्रम्-चत्तारि सहस्साणि तिणि सताणि । लिपिकार काल सूचकोंऽपि-पाठ एवम्।। इति श्रीविशेषावश्यक पूर्व समाप्तम् इति श्रेयः । गाथासंख्या ३६२२॥ श्रीः ।। ॥ श्रतसलिलपायोधये कुत्राऽप्यप्रतिहत बुद्धये जगज्जन्तुसंततिविहितैकान्तिकात्यन्तिकसमाधये भाष्यरत्नरोहणाय लसद्गुणाय भगवते श्रीजिनभद्रगणिक्षमाश्रमणाय नमः॥ संवत् १७०२ वर्षे बाहुलबहलपक्षाऽमावस्यायां दीपोत्सवपर्व' इत्याख्याप्रख्यातायां तिथौ सकलभट्टारकवृन्दारकचक्रशकप्रतिमभट्टारक श्री१९श्रीविजयदेवसूरीश्वरपट्टप्रभाकराचार्यश्रीरश्री विजयसिंहसरीश्वरविजयराज्ये सकलवाचककोटिकोटीरहीरायमाणमहोपाध्यायश्री५श्रीलावण्यविजयगणिचरणचरणसरोमरालबानान्तेवासिमा ग. लक्ष्मीविजयगणिनाऽलेखि पुस्तकमिदं स्वपरवाचनार्थ श्रीपत्तनपत्तने । शुभं भूयात् लेखक-वाचकयोः ॥ ॥ श्रीरस्तु ॥ *यद्यपि त प्रतौ 'तज्जाणु' इति पाठः तथापि अर्थसंगतये 'रज्जाणु' इत्येवं बोध्यम् । +अत्र श्रीपुण्यविजयमुनिमहाशयाः स्वसंकलिते जेसलमेरदुर्गस्थजैनताडपत्रीयग्रन्थभण्डारसूचिपत्रे (पृ.३९) 'लादि'पदं कल्पयित्वा स्थापितवन्तः, तथा च 'सीलादिच्चम्मि' इति संपूर्ण पदं जातम् । अत्र पाठे ते एव मुनिमहोदयाः तत्रैव सूचिपो महदि सिरि.' इति पाठ कल्पितवन्तः । तथा 'संतिक्षिणभवणे' इति पाठं प्रतिगतं सम्यग् वाचयित्वा भस्मिन् पये शन्यस्थाने मुद्रितवन्तश्च । तथा च 'महदि सिरि]संसिजिणभवणे' इति सम्पूर्णः पाठः । 8.बहुमा कार्तिकमासः । Page #280 -------------------------------------------------------------------------- ________________ नि०७३५ ] योग्यो भवति । ८६५ (म्य) अर्थम् , अनेन 'परिकर्मितबुद्धिः' 'योग्यः' 'भवति' सामायिकानुयोगव्यतिरिक्तस्य 'शेषानुयोगस्य' श्रवणेऽनुप्रवचने च ॥४३२९॥' इति परमपूज्यजिनभद्रगणिक्षमाश्रमणकृतविशेषावश्यकप्रथमाध्ययन सामायिकभाष्यस्य विवरणमिदं समाप्तम् ॥ सूत्रकारपरमपूज्यश्रीजिनभद्रगणिक्षमाश्रमणप्रारब्धा समर्थिता श्रीकोट्याचार्यवादिगणिमहत्तरेण श्रीविशेषावश्यकलघुवृत्तिः ॥श्री॥ संवत १४९१ वर्षे द्वितीयज्येष्ठवेदि ४ भूमे श्रीस्तम्भतीर्थे लिखितमस्ति । बहलदिवसरूपं भावं संक्षेपेण सूचयित पूर्वलिपिकारः शिलालेखलिपिकारी ब. दि. इति पदं संकेतितमेवम्-'बहुलपक्ष'शब्दस्य आदिभूतः बकारः अत्र 'व' कल्पितः स च ब-वयोः साम्यात् बहुलपक्ष सूचयति, 'दिवस'शब्दस्य आदिभूतः 'दिशन्दः भत्र दिवसवाचकः । एवमेव शु०दि. पदम् । शु-शुक्ल, दि-दिवस, इत्येवरीत्या शुक्लपक्षस्य बोधकं ज्ञेयम् । २ 'भूमे' इति लोकभाषा प्रयोगः । 'भौमे' इति पण्डितभाषाप्रयोगः । भौमे इति मजलवारे । ३ वर्तमानकाले 'खंभात'नाम्ना प्रसिद्धम् बलमार्गनगरम्-बन्दरम्-तीर्थम् । Page #281 --------------------------------------------------------------------------  Page #282 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्यगतनियुक्तिगाथानामकाराद्यनुक्रमः। [ प्रथमः गाथाङ्कः, द्वितीयः पृष्ठाङ्कः ] अउणा पण्णं जुअले १८८ २१९ अंगुलमावलियाणं ३१ १२४ अक्खर सगी सम्म १८ ९५, ६१० ६३८ अज्झयणं पिय ५७९ ६०९ अज्झवसाण-णिमित्ते ५०८ ४६६ भट्ठण्हं पगदीणं १०५ २२६ भट्टत्तरिं च वासा १९९ १६१ भट्ठमभत्तन्तम्मि य २२२ २९८ भट्टावतचंपोज्जित २४९ ३०३ भट्ठावतम्भि सेले ३१७ ३१८ अडवीय देसियत्तं तधेव ६६.६९१ अडूढभरधमज्झिल्ल १४४ २८५ अणयोवं वणथोवं १२० २४८ अण दंस णपुंसगई ११६ २४४ भण-मिच्छ-मीस-सम्म १२१ २४९ अणियचारं सिद्धथ ३७५ ३३२ भणुओगो भणियोगो १२६ २६१ अणुकंपऽकामणिज्जर ६२३ ६३० भणुगामिओ तु भोधि ५५ १३८ अणुमाणहेतुदिट्ठत ६७० ७१७ अत्थं भासति अरहा ९२ २१२ अत्थाणं उग्गहणम्मि ३ ४२ अट्ठमा सहस्सा २४३ ३०. अद्धाए अवठ्ठाणं ५७ १३९ अध अण्णता कताई २७७ ३०७ अध वागतो तुरंतो ३८४ ३३३ अध त पागडरूवं २८७ ३०८ अध भणत्ति जिणवरिंदो २९५ ३१० भधसव्वदव्वपरिणाम ७६ १५५ भपुधत्ते अणुयोगो चत्तारि ५५६ ५३४ भपुव्वणाणगहणे १७१ २८९ भप्पं पि सुतमधीतं ९९ २१९ भप्पुव्वणाणगहणे ३३६ ३२० भन्भिन्तरलद्धीए ६२ १४४ अब्भुट्ठाणे विणए ६२६ ६३१ अभए सेट्ठि कुमारे ६७१ ४१८ अमरणररायमहितो १२२ ३३७ अरमल्लि अंतरे दोण्णि ३०२ ३१६ अरहंतणमुक्कारो ६६२ ७०७, ६६३ ७०८, ६६४ ७०९ अरहंत सिद्ध पवयण १७२२८९,३३५ ३२. भरहंताती णियमा १८ ७७१ भरहंतुवढेसेणं ७२० ७७४ अलोए पडिहता सिद्धा ६७९ ७५७ अवरविदेहे दो वणिय १४६ २८६ असरीरा नौवषणा ६८२ ७६२ असहाए सहायतं .१२ ७७. असितसिरयो सुणयणो १८३ २९० अस्संजमो य एक्को ५२४ ४९२ भस्सावगपडिसेधो २९१ ३०९ आहगं च दयाराणं ३१५ ३१७ अह भगवं भवमधणो ३१६ ३१८ आगमसत्थरगहणं २०११६ आणतपाणतकप्पे १८१३६ भाता खलु सामइयं ५७३ ६.१ आतिकरो दसाराणं ३०६ ३१७, ३१० ३१७ आदसघरपवेसो ३१९ २१८ आभिणिबोहियणाणं १२१ भाभोएतुं सक्को १९. २९१ आभट्ठो य जिणेणं ४४२ ३४३, १९६ ३५४, १५०३६७, १५४ ३७७,४५८ ३९३, १६२१००, ४६६ ४१३, १७.१२०, १७४ १२०, १७८ ४३९, १४२ १४४ आमोसधि विप्पोखघि ६८ ११९ । Page #283 -------------------------------------------------------------------------- ________________ ६८ विशेषावश्यकभाष्यगतनियुक्तिगाथानामकाराद्यनुक्रमः । मालभियाए वासं ३७१ ३३१ उप्पत्ती णिक्खेवो पदं ६४४ ६१८ भालभिया हरि पियपुच्छा ३९८ ३३९ उवभोग पडुच्चंतो ६५१ ६८० भालस्समोहऽवण्णा ६१९ ६२९ उवज्झाय णमोक्कारो ७०४७६९, ७०५७६९, भालोयणा य विणए ७२६ ८१७ ७०६७६९,७०७ ७७० भावस्सयस्स दसमा ८१ २०४ उपयोगदिवसारा ६६८ ७१५ आसमपतम्मि पासो २१० २९६ उववातो सबढे १७६ २८९ भासा हत्थी गावो १९२ २९१ उवसामं पुवणीता ११८ २४८ भाठारतेयलंभो ४५ १३६ उवहतमतिविण्णाणो ३८९ ३३३ भाहारगो तु जीवो ५९७ ६१८ उसभचरिताधिकारे १९८ २९४ भाहारे सिप्पकम्मे य १९४ २९१ उसभजिणसमुत्थाणं २५९ ३०३ इक्खाएसु मिरीयो ३२३ ३१९ उसभस्स तु खोतरसो २५८ ३०४ इक्खागकुठे जातो ११२ २८५ उसभस्स पुरिमताळे २२० २९८ इच्चेवमाति सव्वं २५. ३.३ उसमस्स पुन्बलक्खं २३९ ३०० इव लोए अत्थ कामा ७२२ ७७७ उसमे भरधो अजिते ३०० ३१५ इय दुल्लमलमै ६११ ६२८ उसभो य विणीताए २०८ २९६ इय सम्वकालतित्ता ६९१ ७६४ उसभो वसमसमगती २५५ ३०४ इय सिद्धाणं सोक्खं ६८९ ७६१ उसभो सिद्धत्थवणम्मि २०९ २९६ इहलोगम्मि तिदंडी ७२३ ७७७ उससितं णीससितं १९ १०६ इहा अपोह बीमंसा १२ ८५ उस्सासग णीसासग ५९६ ६१८ उपकुटिसीहणातं १३० ३३८ पकासीती छावत्तरी य २३४ २९९ उक्कोसणंतकाल ६५७ ६८२ एक्कं पडुच्च हेट्ठा ६५६ ६८२ उक्कोसाय ठितीये ५९९ ६१९ एक्कारस उ गणहरा २३६ २९९ सक्कोसो मणुयेसु ५२ १३. एक्कारस वि गणधरा ४३४ ३४१ गहो एक्कं समयं १ ७३ एक्कारस वि गणधरे ८२ २०२ उग्गाणं भोगाणं राइ २०५ २९५ एक्केक्को य सतविधो ५१२ ५२७ उग्गा भोमा राइण्ण १९३ २९१ एग किर छम्मास १११ ३३६ उज्जाणपुरिमताले २६८ ३०६ एगते य विवित्तं १२४ ३३५ उज्जेणीए जो भएहि ५१९५३३ एगट्टियाइं तिण्णि तु १२१ २५८ उत्तरकुरु सोधम्मे वि° १६५ २८८ एगपदेखोगाढं १३ १३३ उत्तर वाचालंतर ३५. ३२९ एगो भगवं बोरो २.४ २९५ उत्तरवाचाल णागसेण ३५१ ३२९ एतेसिं णिज्जुत्ति ८६ २०४ उत्ति उवयोगकरणे ७.३ ७६९ एतेसिमसंखेज्जा ५० १३६ उदिता परीसहा सिं १११ २९६ एतेहि कारणेहिं ६२० ६२९ उडेसे णिहेसे य ७८ १८१, १३५ २६९ एतेहि दिट्ठीवाते ५४३ ५३० उप्पज्जति वियंति ५७६ ६०४ एत्थं पुण अधिगारो ५१७ ४७९ उप्पणम्मि अणते २६७३०६, १२१ ३३० एत्थ य पयोयणमिणं ७२१ ७७७ उप्पणाणुप्पण्णो एत्थ ६४५ ६१८ एमेव य णिदेसो १३८ २७१ । Page #284 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये एवं एते भणिता ५६७ ५९७ एवं तवोगुणरतो १२० ३३७ एवं सो रुइतमती २८६ ३०८ एवण्हं थोतूणं ३१२ ३१७ एवमणुतियंतस्स २७९ ३०८ ओग्गह इह अवाओ २ १२ भोधी खेत्तपरिमाणे २६ ११९ भोमुक्कमणो मुक्को ६.९ ६२४ ओरालविउव्वाहार ३८ १२७ ओरालियवेउब्वियं ९ ८१, ४० १३, ओसप्पिणी इमीसे १४३ २८५ कतलिसमागम भोयण ३६६ ३३१ कताकत केण कृतं ७२५ ८.९ कतिहि समएहि लोगो १० ८१ कत्तो मे वणेतुं १७ ८४, २५ ११८ कप्पस्स य णिज्जुति ८५ २०१ कम्मविवेगो असरीरयाइ ५३. १९३ कम्मे सिप्पे य विज्जा य ६६५ ७१. कम्मोवरिं धुवेतर' ३९ १२८ करणे भए य अन्ते ७२४ ७९३ कल्लं सव्विढीए २६१ ३०५ कस्स ण होहिति १३२ २६६ कहि पडिहता सिद्धा ६७८ ७५७ कातूणमणेगाई ६१७ ६२८ कालमणंतं तु सुते ६३१ ६३५ कालाए सुण्णगारे ३५९ ३३० । काले चतुण्ह वुड्ढी ३५ १२५ कालेण कतो कालो ५१३ १७६ कि कइविहं कस्स कहिं १३६ २६९ किं कतिविधं कस्स ७९ १८२ कि जीवो तप्परिणतो ६१९६६७ कि पेच्छसि साधूण ७११ ७७० कि मण्णे अस्थि कर्म ४१७ ३५८ कि मण्णे अस्थि जीवो ५४३ ३१३ किं मण्णे अस्थि देवो ४६७ ४१३ कि मष्णे जारिसो इध ४५९ ३९३ कि मण्णे रइया १७१ १२. कि मण्णे णेव्वाणं १८३ १४४ कि मण्णे पंच भूता १५५ ३७७ कि मण्णे परलोगो १७९१३९ कि मण्णे पुण्णपावं १०५ १२७ कि मण्णे बन्धमोक्खो १६३ १.० केवलणाणि त्ति भहं ५३३ १९४ केवलणाणुवयुत्ता ६८३ ७६३ केवलणाणेणऽत्थे ७७ १५६ कोल्लाय बहुल पायस ३५७ ३३० कोसंबीए सताणीभो १०२ ३३५ कोसंबी चंदसुरों' ३९९ ३३४ खमए कमच्चपुत्ते ६७२ ७१८ खयियम्मि वट्टमाणस्स ५१९ १७९ खरवात कलंकिलया ३८७ ३३३ खेत दिस काल गति ५८६ ६१३ खेत्तस्स अवठ्ठाण ५६ १३१ खेत्ते काळे जम्मे १८५ १५९ गंगातो दो किरिया ५६३ ५३६ गति-इन्दिए य काये ११ ८७ गतिणेरइयातीया ६७ १४८ गयपुरसेजंसो २६० ३०४ गामाग बिमेलग जक्ख ३६९ ३३१ गामायारा विसया २१२ २९६ गेण्हति य काइएणं ७ ७७ गोभरमभिग्गहजुतं ११३ ३३६ गोणी चंदण कंथा १३१ २६५ गोतममाती सामाइयं ५२८ १९२ गोत्तासितो मधुराए ३२९ ३१९ गोभूमि वज्जलाढ त्ति ३७१ ३३२ गोवणिमित्तं सक्कयस्स ३४४ ३२८ घडपडरधमादीणि ७०९ ७७. घुटुं च अहोदाण २५९ ३०४ घेत्तु व मुहं सुहगुणण' ९१ २११ घेत्तण संकलं सो ७१, ७३ १५१ चंदजस चन्दकन्ता १५२ २८६ Page #285 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्यातनिर्युतिगाथानामकारायनुक्रमः । चंपा वासावासे ४०५ ३३५ जं कारण णिक्खमणं १३७ ३४२ चक्किदुगं हरिपणगं ३०३ ३१६ जं केसवस्त्र तु बल ७४ १५१ चक्खुमजसुमं च पसेणई १५१ २८६ जं च महाकप्पसुतं ५६० ५३५ चतुपणं पण्णारस २४१ ३०० जं चेव आयुधे कुलग १५५ २८७ चतुरासीति बावत्तरी २१६ ३०२ जं जं जे जे भावे ५७७ ६.८ चतुरासीति विसत्तरि २४५ ३०२ जं जस्स आयुगं खलु १५६ २८७ चतुरो वि तिविधजोगे ६.२ ६२१ जभियगामजुवालिया ४०८ ३३६ चतुरो बि तिविधवेदे ६.० ६२० जभियगामे णाणस्स १०६ ३३५ चतुरो साहस्सीओ लोयं २५१ ३०३ जण्णूसवसमवाए १०६ २९१ चतुसु वि गतीसु णियमा ५९.६१७ जति उवसंतकसाओ ११९ २१८ चत्तारि गाठताई ४६ १३६ जति वासुदेव पढमो ३१४ ३१७ चत्तारि यतीसाई २२८ २९९ जत्थ य एगो सिद्धो ६८० ७६२ चतुहि समएहि लोगो ११८१ जध उल्ला सादीया ६७६ ७१९ चारण आसीविस ६९ १४९ जध छेयलद्धिणिज्जामभो ९५ २१७ चुलसीतिं च सहस्सा २२३ २९८ जध णाम कोइ मेच्छो ६८८ ७६१ चुलसीति पंचणउती २३३ २९९ जध सम्वकामगुणितं ६९. ७६१ चुलसीतिमप्पतिढे ३३१ ३१९ जधा खरो चंदणभारवाही १०० २२० चेतणमचेतणस्स व ५०१ ४६३ जम्मणे णाम वइढी य १७७ २८९ चेत्तबहुल?मीए १७८ २८९, २५३ ३०३ जस्स अणुण्णाते वायर्ग ५५. ५३३ चोइस य सहस्त्राई २२६ २९८ जस्स सामाणियो अप्पा ५८. " चोइस सोलस वासा ५६५ ५३७ जह वारिमज्झछूढो ६१५ ६२८ चोरा मण्डबमोज्नं ३६१ ३३१ आणावरणपहरणे ६२१६२९ चोलोवण विवाहे य १९७ २९१ जातीसरो तु भगवं १८१ १९. चोल्लग पाखण धणे ६१२ ६२. जावन्ति भज्जवेरा ५१६ ५३३ छतुमत्थपरीयासो २६५३०६ जावतिया तिसमया ३९ १२१ छट्टि हैट्ठिमज्झिम' १९ १३६ जिणचक्किदसाराणं १९४ ३०९ छतुमत्थकालमत्तो २११३०२ जिणपवयणउप्पत्ती १२३ २५५ छतुमत्थपरीयागं ४९६ १६१ जीवाणऽणतभागो ६५८ ६८२ छत्तीसा सोलसग १९४ १६१ जीवे कम्मे तज्जीव १३८ ३४२ छप्पुव्वसतहस्सा १८७ २९. छम्माणि गोव कदसल. १०७ ३३५ जीवो गुणपडिवण्णो ५७५ ६.६ छम्मासे अणुबई ३९६ ३३१ जीवोवलंमे सुतलंमे २०० २९४ छावट्टि चोवट्टि २२५ २९८ जेट्ठा कत्तिय साती ४८९ ४६० छिण्णम्मि संसयम्मी १११ ३५७, १४८ ३६७, जेणुद्धरिता विज्जा ५५२ ५३३ १५२ १५२, १५६३१३, ४६० ३९९, जो अ तवो अणुचिण्णो १०९ ३३६ १६१ १११,१६८ ११०, १७१४२७, जो कण्णाये धणेण य ५५१ ५३३ १७६ १३, १४० ११३, १८११५ जो गुज्झएहि वालो ५४८ ५३३ . Page #286 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये ८७१ जो वि वद्दति रागे ५८५ ६१३ जो समो सब्वभूतेसु ५८१ ६११ णस्थि णएहि विहूर्ण ५४४ ५३० गवि भत्थि माणुसाणं ६८५ ७६१ णव किर चातुम्मासे ११० ३३६ गव धणुसताई पढमो १४९ २८६ णवमे य महापउमे २९९ ३१० ण वि ते पारिव्वज ३११ ३१७ ण संखेवो ण वित्थारो ७१७ ७७१ णाऊण वेतणिज्ज ६७४ ७१९ णाणम्मि देसणम्मि य ६८१ ७६३ णाणदसणविन्भंगे २७ ११९ णाणं पयासयं सोधओ १०३ २२२ णाणावरणिज्जस्स य ६५० ६७६ णाणे जोगुवयोगे ५८७ ६१३ णाम ठवणा दविए २८ १२०, १२७ २६१, १३७ २७०, ०१० २८३, ५३४ १९७, ५९१ ६११, ६९८७६५,७०१ ७६९, ७०८ ७७०, ७२७ ८३८, ७२८ ८१२ णाभी विणीतभूमी १६३ २८७ णिक्किचणा य समणा २८२ ३०८ णिक्खेवो कारणम्मि ५२१ ४८२ णिज्जमण भहगुत्त ५५९ ५.४ णिज्जुत्ता ते भत्था ८८ २०६ णिण्हाति दब्वभावोवयुत्तो ६४७ ६६१ णिस्थिण्णसव्वदुक्खा ६९३ ७६७ णिद्दाय भावतो विय ५९८ ६१९ णिद्धमयं च गाम ५११ १७५ णिम्मच्छियं मधुं पायडो ५१२ ४७६ णियमा मणुयगतीए ३३९ ३२२ णिरुयत्ताए अयलो ५३१ ४९३ णिवेढण उव्वट्टो ५८८ ६१३ णीसवमाणो जीवो ६०८ ६२४ णेगम-संगह-ववहार ५३७५०४ णेगेहि माणेहिं ५३८ ५०८ गेरइयतिरियसणुया ५०६ ४६५ णेव्वाणचितगभागिति ३१८ ३१८ णेव्वाणमंतकिरिया २१८ ३०२ व्वाणसाधए जोगे ७१० ७७. तं च कधं वेतिज्जति ३३८ ३२१, ५२७ १९२ तं तध दुल्लभलभ ६१८ ६२८ तं दाएति जिणिन्दो ३०५ ३१७ तं दिव्वदेसघोस ४३१३१ तं पव्वइतं सोतुं ४४५ ३५७ तंबाए दिशेणो ३६७ ३३१ ते बुद्धिमयेण पडेण ९. २०७ तं वयणं सोतूणं ३०७ ३१५, ३१३ ३१७ तच्चावाती चंपा १०३ ३३५ तज्जीवतस्सरीरं ति ४५१ ३६७ तण छेतंगुलि कुम्मार ३४८ ३२९ ततियकसायाणुदये ११० २३५ ततियमवच्चं भज्जा ३४९ ३२९ तत्तो अ जंगलाए ३६३ ३३१ तत्तो य अधक्खातं ११५ २३९ तत्तो य पुरिमताढे ३७३ ३३२ तत्तो य समंतेणे ४२९ ३३८ तत्तो सुमंगलाए १०१ ३३५ तत्थ किर सोमिलज्जो १२३ ३३७ . तत्य मिरीइणाम ३०१ ३१६ तध णाणलद्धणिज्जाममो. ९६ २१८ तध बारसवासाई २१९ २९७ तप्पागारे पल्लग' ५११३८ तम्मूलं संसारो ३२२ ३१८ तवणियमणाणरुक्ख ८९ २०८ तवसंजमो अणुमतो ५७२ ५९८ तस्सायरणपभासण ७०० ७६८ तातम्मि पूइते चक्क २६९ ३०६ तिण्णि य भड्ढातिज्जा २२४ २९८ तिणि य पोतमगोत्ता १९२ ४६० तिणि य पागारवरे १२८ ३३८ तिणि सते दिवसाणं ११५ ३३६ Page #287 -------------------------------------------------------------------------- ________________ ८७२ विशेषावश्यकभाष्शगतनियुक्किगाथानामकारायनुक्रमः । तिण्णेव य लक्खाई २२७ २९८ तिण्ड सहस्सपुषत्तं ६३५ ६३० तित्थकराणं पढमो २६४ ३०६ तित्थकरे भगवंते ८. १९५ तित्थकरो कि कारण ५२६ १९२ तित्थं गणो गणधरा २०१ २९१ तित्थं चातुध्वण्णो २३२ २९९ ति दु एक्कय सोलसयं २१८ २९७ तिविम्मि सरीरम्मि ८ ८१ तीसा बारस दसग ४९५ ४६१ तुंगीयसण्णिवेसे ४८८ ४६० तुम्बवणसणिवेसातो ५४७ ५३३ तेणेहि पधे गहितो ३६८ ३३१ तेत्तीसठ्ठावीसा २३५ २९९ तेया कम्मसरीरे ४२ १३३ तेयामासादब्वाण ३७ १२६ तेल्लोक्कं असमत्थं ति ३८३ ३३३ तेल्लं तेगिच्छिसुतो १६७ २८८ ते पम्वइते सोतुं १४९ ३६७, १५३ ३७७, ४५७ ३०३, १६११००, ४६५ ११३, १६९ १२०, ४७३.१२७, १७७ १३९, १८१ ५१३ ते वंदितूण सिरसा ८३ २०३ तेवीसं च सहस्सा २१२ ३०. तेवीसाए णाणं २२१ २९८ तोसलि खुइगरूवं ३९२ ३३४ थिबुआगारजहण्णो ५३ १३७ थूणाए पूनमित्तो ३२४ ३१९ थूणाए बहि पोस्रो ३५५ ३३० दंड कवाडे मन्यन्तरे ६७५ ७१९ दण्ड कस सत्थ रज्जु ५०९ ४६६ दसण विणए आवस्सए १७३ २८९, ३३५ ३२० ददर्ड सिह करणं १४७ २८६ दळूण कीरमाणि २७३ ३०६,४११ ३१२ दढभूमोए बहिना ३८० ३३३ । दमदंते मेतज्जे ६१३ ६११ दव्वातो असंखेज्जे ६३ ११५ दव्वाभिलावचिंधे वे ५२० ४८१ दब्वे भद्ध अघाउय ५०३ ४६३ दब्वेण य भावेण य ६०७ ६२३ दस दो भकिर महप्पा ११४ ३३६ दाणं च माहणाणं २९२ ३.९ दिठे सुएऽणुभूते ६२२ ६३० दीहकालरयं जं-तु ६७३ ७१९ दुभासितेण एक्केण ३२१ ३१८ दुविधं पिणेगमणयो १३९ २७३ रुविधाए वेतणाए ६०६ ६२३ दुविधा परूवणा छप्पता ६४८ ६६. दुविधो पमाणकालो ५१४ ४७७ दुविधोवक्कमकालो ५०७ ४६६ तिज्जंतग पितुणो ३४५ ३२८ देविन्दवंदितेहिं ५५७ ५३१ देवो चुतो महिड्ढीओ ३९७ ३३१ देसूणगम्मि वरिसे १८० २९० दोण्ह पुधत्तमसंखा ६३६ ६३७ दो चेव य छट्ठ पते ११५ ३३६ दो चेव सुवण्णेसु १५८ २८७ दो सोला बत्तीसा ७२ १५१ दो होन्ति चामराओ ४३३ ३११ धणसत्थवाह घोसण १६४ २८८ धम्मकथा अक्खित्ते २८८ ३०९ धम्मोवायो पवयण' २३७ २९९ धली पिवीलियामो ३८५ ३३३ नेरइन देवतित्थंकरा ६५११६ पंचरहन्ते वंदन्ति ३.१ ३१६ पंचण्हं पंचसत्ता १३९ ३४२ पंचण्डं वण्णाणं जो ५१५४७७ पञ्च य पुत्तसताई २७१ ३०६ पञ्चविधं आयारं ६९९ ७६७ पंचमता चुलसीता ५६६ ५३७ पंचाणउति सहस्सा २४७ ३०२ पंथं किर देसेत्ता १४१ २८५ पच्चक्खाणमिण दारं २१६ २९७ Page #288 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये पश्चयणि च ५३२ ४.४ पन्च्चुप्पण्णग्गाही ५४० ५०८ पडिमा मह महामह ३७९ २३१ पढमबितियाण पढमा १६१२८७ पढमम्मि सवजीवा ५७४ ६०२ पढमस्स वारसंग २१५ २९६ परमाणुयोगसिद्ध २३१ २५९ पढभिल्लुभाण उदए १०८ २३३ पडमेण परिक्रमेण य १७५ २८९,३३७ ११० पडमेल्थ इन्दूभूती ४३५ ३४२ परमेत्थ बहरणामो १६९ १८० पढमेत्थ विमलवाहण १४८ १८७ पढमो अकालमच्चू १८५ २९० पढमो चोइसपुव्वी १७० २८८ पडमो य कुमारते १५७ २८७ पणुनी सहस्सा २४० ३०० पन्ना छाताकीसा ४९३ ४६० सेयमखराई १६९४ परमोधि असंखेज्जा ४४ १३५ परिणिता गणहरा ५०१ ४६१ पति भचेज्जतिमो ६५५ ६८२ पतितोयनमदसभाओ १५४ २०६ पल्लयगिरिसरितो' १०७ २२९ पव्वज्ज पोट्ठिले सत ३३३३२० पव्वज्जाए दिवस ४१८ ३३६ पवयणणीहूताणं ५७० ५९८ पण गिविंद ३४६ ३२४ पासो अरिट्ठणेमी २११ २९६ पिट्ठीचंपा वासं ३६९ ३३० पुच्छंताण कधेती ३२० ३१८ पुणेति स ५ ७३ पुणरवि भद्दियणगरे ३७० ३३१ पुतो पर्णजयस्था ३३२ ३२० पुत्ती पयावतिस्सा ३३० ३१९ पुभवी व वारुणी ४९१ ४६० पुणरवि व समोर २९३३०९ ८७३ पुव्वं भट्ठि असुता ६६६ ७१३ पुते हो जु ६१३ ६२८ पुण्वपविण्या पुण ५९० ६१३ पुव्वभव जम्म णाम १४५ २८६ पुव्वाणुपुव्वि ण कम्रो ७१९ ७७३ पुण्वादीया महादिसा ५९२ ६१६ फग्गुणबहुले कारसी २६६ ३०६ फद्दा य भसंखेज्जा ५९ १४२ फाय आणुगामी ६० १४२ राति अते सिद्धे ६८१ ७६२ बम्भणगामे णन्दोव ३५८ ३३० बहुली य अडम्ब इला २६२ ३०५ महली य जोणगा पण्ह० २६३ ३०५ बहुरत जमालिपभवा ५६२५३६ बहुरत- पतेस - अव्वत ५६१ ५३६ बहुसालगसालवणे ३७२ ३३२ बागडती चतुरारि ४९८ ४६१ बारसंगो जिणक्खातो ७०२ ७६९ बारस चेव य वासा ४१९ ३३७ बारसवासे अधिए ४१६ ३३६ बारसविधे कमाए ११३ २३८ बारस सोलस भट्टारसेम ४९७ ४६१ बाहिरलमे भज्जो ६१ १४४ बाहुबलिकोधकरणं २७६ ३०७ बितिय कसायाणुदए १०९ २३४ बेटट्ठाई सुरभि ४२६३३७ भगवमदीण मणसो २५६ ३०४ भगति व भाभिण्डेज्जा ५५३ ५३३ भगति य वारयन्याण ५५४ ५३४ भद्दे च महाभई ४१२ २३६ भरणित्थरणसमत्था ६६७ ७१४ भरथम्मि अदमासो ३३ १२४ भवणष तिवाणमन्तर २७२४०६, ४४०३४१ भवसिद्धिभो तु जीवो ५९५ ६१७ भावम्मि होति दुविधं ५२३ ४९१ भावे स्वयोगसमिये १०४ २२५ Page #289 -------------------------------------------------------------------------- ________________ ८७४ विशेषावश्यकभाष्यगतनियुक्किगाथानामकारायनुक्रमः । भासकपरित्त-पज्जत्त १५ ८७ भासासमसेढीओ ६ ७६ भिसिणीपत्तेहितरे १९१ २९१ भोगफलं बाहुबलं १७१ २८९ भोगसमत्थं णातुं १८६ २९० मंखलि मख सुभद्दा ३५६ ३३० मंडिय मोरियपुत्ते ४३६ ३४२ मन्दिरेसु भग्गिभूति ३२५ ३१९ मगधा गोवरगामे ३७६ ३३२,१८६ १५९ भग्गे भविप्पणासो ६५९ ६८७ मणपज्जवणाणं पुण ७५ १५३ मणिकणगरतणचित्तं ४२५ ३३७ मणिकणगरतणचित्ते १२७ ३३८ मधुराए जिणदासे ३५३ ३३० मलए पिसायरूवं ३९१ ३३१ मागधमाती विजयो २७५३०७ मागहा रायगिहापिसु २१३ २९६ माणुस्सखेत्तजाती ६११ ६२७ माता य सदसोमा ५५८ ५३१ मासं पाओवगता सव्वे ५०२१६१ माहणकुण्डग्गामे ३४० ३२२ माहेस्सरीतो सेसा ५५५ ५३४ मिच्छहिटिया णं ५७१५९८ मुणिचन्द कुमाराए ३६. ३३० मुत्त पुरीसणिरोधे ५१. १६६ मूअं हुंकारं वा २२ ११७ मूढणइयं सुतं कालियं ५४५ ५३१ मूलगुणाणं लंभ १११२३६ मेहगिरिसमभारे २७८ ३०४ मोत्तूण अठ एक्कं ५६८ ५९७ मोरीयसणिवेसे १८७ १६. मोसलि संधि सुमागध ३९३ ३३१ रज्जादिच्चामो विय २०३ २९. राग-दोसकमाए य ६६१ १९४ रायगिह विस्वणेदी ३२७ ३१९ रायगिह विस्समती ६३४ ३९ राया आदिच्चजसे २९० ३०० राया करेति दण्डं १८. २९१ रोद्दा य सत्त वेतण ३४७ ३२९ लक्खं अट्ठसताणि य २२९ २९९ लाउअ एरण्डफले ६७७ ७५४ लाढेसु अ उवसग्गा ३६५ ३३१ लाभा हु ते सुलद्धा जं ३०९ ३१७ लोइन्दियमुण्डा सं २८१ ३०८ लोभाणु वेतो ११७ २४७ बइसाहसुद्धएकार ५१८ १७९ वंदामि महाभागं ८१ २०१ बच्चध हिंडध न करेमि ३९५ ३३१ वज्जतिऽवज्जभीरू २८५ ३०८ बज्जरिसभसंघतणा १५० २८६ वडूढ़ते परिणामे ६०५ ६२३ वडूढी वा हाणी वा ५८ ११० वत्थूतो संकमणं होति ५४१ ५०९ ववगतमोहा समणा २८३ ३०८ ववहारे णीति जुद्धे य १९५ २९१ वसुभूती धणमित्त १९० ४६. वाणियगामातावण ३७८ ३३२ वालुअपंथे तेणा ३९० ३३४ वाससहस्सं बारस २१७ २९७ विणोणतेहिं पंजलि १३३ २६७ विमलमणंतइ धम्मो २९७ ३१० विरताविरती संघुड० ६४१ ६३८ . वीरवरस्स भगवतो ३५४ ३३० वीरियभावे य तथा ५३५ १९८ वेज्जसुतस्स य गेहे १६६ २८८ वेज्जे मेण्ठे तघ ६२१ ६३० वेसालीए पूर्य संखो ३७७ ३३२ 'वेसालि वासे भूदाणंदे ४०० ३३५ संखातीताओ खलु २४ ११८ संखेज्जजोयणा खलु ५१ १३७ संखेज्ज भणोदव्वे ५१३२ संखेज्जमसंखेज्जो १६ ११७ Page #290 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये संखेज्जम्मि तु काले ३४ १२५ संखेज्जाऊ चतुरो भयणा ६.१ ६२० संगहितपिण्डितत्थं ५३९ ५०८ संघतणं संठाणं १५३ २८६ संजोअसिद्धिए फलं वत्तंति १०२ २२१ संतपतपरूवणता १३ ८७, ६५२ ६८२ संतपदं पडिवण्णे ६५३ ६८२ संबोधण णिक्खमणे २५२ ३०३ संबोधण परिच्चाए १९९ २९४ संभिण्णं पासंतो १२२ २५४ संवच्छरेण लद्धा २५७ ३०४ संवट्टमेह आदंसगा य १७९ २९० संसरिय थावरो राय° ३२६ ३१९ संसारसागराभो ९७ २१८ सक्कीसाणा पढमं १७ १३६ कक्को य देवराया ३८१ ३३३ सक्को सट्टवणे १८१ २९० सहि पणपण्णपण्णेग० २३० २९९ सत्तण्हं पगदीणं १०६ २२७ सत्तेता दिट्ठिओ ५६९ ५९८ सद्दहण जाणणा खलु ५३६ ४९८ समणा तिदण्डविरता २८० ३०८ समयाऽऽवलिय मुहुत्ता ५०५ ४६५ समवायि असमवायि ५२२ ४.२ समुट्ठाण-वायणा-लद्धितो ६४६ ६४८ समोसरण भत्त भोग्गह २८९ ३०९ सम्मत्तचरणसहिता ६३७ ६३७ सम्मत्त णाण दसणं ६५४ ६८२ सम्मत्त-देसविरता ६२८ ६३२ सम्मत्तदेसविरता ६२९ ६३२, ६३४ ६६ सम्मत्तसुत्तं सम्वासु ६०४ ६२३ सम्तत्तस्स सुत्तस्स य ५९३ ६१६, ६२७ ६३१ सम्महिटि अमोहो ६३९ ६३८ सम्म-सुताणं लंभो ७८९ ६१३ सम्वगतं सम्मत्तं सुते ६१० ६२५ सव्वजोवेहि सुतं ६३८ ६३८ सव्वं ति भाणितूणं ५८३ ६१२ सव्वबहु अगणिजीवा ३० १२२ सब्वे य माहणा जच्चा ५०० ४६१ सम्वे वि एगदुसेण २०६ २९६ सम्वे वि य अतियारा ११२ २३८ सम्वे सयं पबुद्धा २०२ २९४ सम्वेसि पि णयाणं ७३१ ८६१ सम्वेसु वि संठाणेसु ६०३ ६२२ सह मरुदेवाए २७० ३०६ सागारमणागारा ६४ १४६ साणकुमारमोअण ४०१ ३३५ साती सपज्जवसितो ५१६ १७८ साधु तिगिच्छितूर्ण १६८ २८८ साधूणणमोक्कारो ७१३ ४७०, ७१४ ७७०, ७१५ ७७०, ७१६ ७७० सामाइयं च तिविधं ५७८ ६.९ सामाइयणिज्जुत्ति ८७ २०५ सामाइयमातोयं ९३ २१३, २७४ ३०७ सामाइयम्मि तु कते ५८४ ६१३ सासाइयं समतियं ६.२ ६३८ सामाइयादिया वा २३८ ३०० सामाणियदेवेड्ढि ३८८ ३३३ सामायियत्थपढमं ११४ २३९ सावज्जजोगंपरिवज्जणट्ठा ५८२ ६११ सावत्यो उसमपुरं ५६४ ५३७ सावत्थी सिरिभद्दा ३६२ ३३१ सिद्ध ति बुद्ध त्ति ९२ ६७६७ सिद्धत्यपुरे तेणो ३९४ ३३४ सिद्धस्स सुहो रासी ६८७ ७६१ सिद्धाण गमोक्कारो ६९४ ७६५, ६९५ ७६७, ६९६ ७६७, ६९७ ७६७ सीहासणे णिसण्णो ४३२ ३४१ सुअधम्म तित्थमग्गो १२५ २६० सुक्कंबरा य समणा २८१ ३०८ सुतणाणम्मि वि जीवो ९४ २१७ सुतपडिवण्णा संपति ६३० ६३२ सुतसम्मभगारीणं ६३२ ६३६ सुतसम्मसत्तयं खलु ६३३ ६३६ सुत्तत्थो खलु पढमो २३ ११७ Page #291 -------------------------------------------------------------------------- ________________ ८७६ विशेषावश्यकभाष्य गाथानामकारायनुक्रमः । सुबहु पि सुयमधीतं ९८ २१९ सुमति त्थ णिच्चभतेण २०७ ३९६ सुरगणसुहं समत्तं ६८६ ७६४ सुरभिपुर सिद्धयत्तो ३५२ ३३० सुविणमवहारभिग्गह ३४१ ३२२ सुस्सूसति पडिपुच्छति २१ ११७ सुमो य होति कालो ३६ १२६ सेलषण कुडग चालणि १३४ २६७ सेसा तु डंडणीती १६२ २८७ सो देवपरिगिहितो ३४२ ३२५ सोम्कप्पवासी ३८२ ३३३ सोलस रायसहस्सा ७० १५१ सो वढति भगवंतो १८२२९० सो वाणरज्ज्धवती ६२५ ६३० सो विणएण उवगतो ३०८ ३१७ सो खोयति मच्चुजरास ६१६ ३२८ हृक्कारे मक्कारे १६० २८७ हतं णाणं कियाहीणं १०१ २२० इत्थम्मि मुहुत्तो ३२ १२४ हत्थो छ चित्थीओ १५९ २८७ हत्थी इत्थिणियाओ ३८६ ३६३ हत्थुत्तरजोएणं ३४३ ३२६ हेरण्णिए करिसए ६६९ ७१६ होति पविति णिवित्ती ५२९ ४९३ होति पसरथं मोक्खस्स ५०५ ४९२ होहिति अजितो संभव० २९६ ३१० होहिति सगरो मघवं २९८ ३१० Page #292 -------------------------------------------------------------------------- ________________ २. विशेषावश्यकभाष्यगाथानामकाराद्यनुक्रमः । [ प्रथमाङ्कः गाथाङ्कः, द्वितीयः पृष्ठाङ्कः] मंगसुतक्खंधज्झयणाणं ११९२ २७॥ अच्चत्थदुक्खिता जे २३५५ १२५ भंगाइसुत्तरयणा ११२० २१३ अच्छतु तावुग्घातो १३४५ २५५ अंगाणंगपविलृ ५२४ ११० भच्छित्तिणयस्सेतं ५३४ ११३ भंगादिपण्हकाले ९७५ १८२ अच्छेरगादि किंचि ३८२३ ७६१ अंगुलिरियुता णियय २६३७ ५०४ अज्जीवाणं करणं १.६७०४ अंतम्मि उवण्णसितुं १३५२ २५६ भज्झीयणं उद्देसो ९७० १८२, १५०१ २७२ अन्तावयवो ण कुणति २८३३ ५४७ अज्झयणलङ्गखणं ९७८ १८३ अन्तिमकोडाकोडोय ११९१ २२७ अज्झीणं दिज्जंत ९५६ १७९ अन्तिमतंतू ण पडो २८३१ ५४७ अटुंतकडा रामा १७६५ ३१६ अंते केवलमुत्तम ८८ २३ भट्टविघं पि य कम्मं ३५६३ ७०६ अन्ते च्चिय आरद्धा २७९९ ५४० अटुकासो य अतो ६४२ १२९ भंतेरिचय आरदो १२० ९. अट्ठाबीसतिमेदं ३०५ ६८ अन्ते व सम्वणासो २८९५ ५५९ अट्ठावोसतिमेय ३०.६७ अंतोमुहुत्तमेत ३२७६ ६३१ अट्ठावीसा दो बासमता २९०६ ५६० अंतोमुत्तमेव य ३७५. ७५१ भट्टेव गता मोक्खं १७५८ ३१६ भंतो वि अस्थि कम्म ३०१२ ५८१ अड्ढातिएहिं रातिदि° ३३२१ ६१३ अधोऽणवयोधो ११५१ २१९ अडवी भवो मण्सा १२१० २३१ अंबत्तणेण जीहाए १४६५ २६८ अणधिगता जा तीसु ३७५८१ अकतं पिणेव कीरति १०९२ ८०९ भणिताणकदा रामा १७६१ ३१६ अकतहारमणगरं ९०३ १७० अणिबद्धाउ होतुं १३०२ २४८ अकतमसुद्धणयाणं १०९६ ८११ अणुओगातिविभागे १३६० २५७ अकसायमऽहक्खातं १२४४ २३७ अणुगंतव्व सुत्तं ४०२३ ७९२ अक्षरलं मेण समा १४२ ३५ अणुगम्मति तेण तहिं ९०८ १७१ अक्खरलंभो सण्णीण १७२ ९९ अणुगामिभोऽणुगच्छति ११ १३९ अक्खरसरणेण सरा ४५९ ९६ भणुगामिणियतसुद्धाई ७३९ ११३ अखस्स पोग्गलकता ९० २३ अणुतो पदेसवुड्ढीए १४५ ९४ भक्खेवणिण्णयसंग १४४२ २६६ अणुदाहरणम २२८१ ४०१, २२९३ ११६, अगणिस्स य उट्ठाणं १६१४ २९२ ३७०० ७३७, ३७९२ ७५९ भंगुरुलहुगहणं पि ६७५ १३४ अणुपालेतुमपत्तो ३०८८ ५९६ अगुरुलहुसमारद्धो ६५२ १३१ अणुपुब्धिसमोतारो ९३५ १७५ अग्गिहवणातिकिरिया° २०१७ ३५५ अणुभवितु देवादिसु १०५७ ८०१ अच्चतमणुवलद्धाबि २२४२ ३९६, अणुभूतदिहचिन्तित° २१५८ ३८० २३६ ९४३० अणुयोगद्दाराई ९०२ १७० Page #293 -------------------------------------------------------------------------- ________________ ८७८ विशेषावश्यकभाष्यगाथानामकाराद्यनुक्रमः । अणुयोगद्दाराणं १०.९ १९१ अणुयोजणमणुयोगो ८३६ १५८, १३८३ २६१ अणुरत्तो भत्तिगतो ११२८ ८११ अणुलोमहेतुतस्सील १०११ १९९ अणुवकमतो णासति २५२७ ४७४ अणुवत्तणत्थमेब १२९४ ८५५ अणुवगतपराणुग्गड्परो २६१४ ५९७ अणुसमयमणंतरितं ३६६ ७९ भणुसेढीगमणातो ३५२ ७६ अण्णं पि अप्पय पिव १२७६ ८५२ अण्णं पुठो अण्णं जो १४४१ २६६ अण्णच्चिय गुरुलहुता ६५९ १३२ अण्णतरमणिव्वत्तित २२७३ १०२ अण्णतरमणिव्वत्ति ३६९१ ७३६ अण्णत्ते समभावा ११५२ ८२३ भण्णत्व णिवतिते ३०२७ ५८४ अण्णमणण्णं व मतं २६८७ ५१७ अण्णविणासे अण्णं २८८२ ५५५ अण्णविणि उत्तमणं २९१८ ५६२ अण्णसुहदुक्खपुर्व २११९ ३७१ अण्णाणं सो बघिरा १९४ १५ अण्णाणतो हतत्ति ११२५ २१४ अण्णाणिणो मुणिम्मि ४०१५ ७९० अण्णारंभे अण्णं ११९ ८९, २७९८ ५४० भण्णे भणक्खरक्खर १६१ ३९ अण्णे के पज्जाया ३२४१ ६२५ । भण्णे वेचलगम्म त्ति ३२४२ ६२६ अण्णे बं सागार ८१७१५४ अण्णे णोमागमतो ८८८ १६७ अण्णे तु मणोणाणी ८१६ १५४ अण्णे तु विसेसभिधं ९७४ १८२ भण्णे पडिवातुप्पातदार ७४३ १४३ अण्णे भणति अधिरय १२८३ १४४ अण्णे मणति मती १५३ ३७ अण्णोऽवधिदसणतो ८१३१५४ भण्णे सयमुत्थाणं ३३५९ (५६ अण्णे सामण्णरगहणमाहु २६७ ६. अण्णोऽणण्णो ब्व गुणो २०१४ ३४६ अण्णोगणिबद्धाणं ६१६ १२५ अण्णोण्णो पतिगासं २८८७ ५५७ अण्णो दोज्झिति कल्लं १४७१ २६८ अतसिवणं व कुसुमितं १८८४ ३२७ अतिकक्खडं व किरियं १०४२ १९८ भतिगंतूणमलोग ६.१ १२३ अतियाराच्छेतता १२४७ २३८ अतिसंकडपुरडाहम्मि ११५९ २२१ अतिसयकतोबयोगो २७७२ ५३४ अतिसयचरणसमत्था ७८२ १५० अतुलं अणण्णसरिस ३८५६ ७६४ अत्यंतरे वि सति १७ ५ अस्थगहणेसु मुज्झति २१६ ५६ अत्थं जो ण समक्खति २७४४ ५३० अस्थपुरिसो तदज्जण २५६६ ४८२ अत्थप्पवरं सहोव २७३३ ५२७ अत्थमिते मातिच्चे २०५३ ३५६ भत्थस्स व पिधुभावो १०६९ २.३ भत्थस्स विसंवातो ८६१ १६२ अत्थाओ रिचय वयण १५०९ २७५ अत्थाणत्पणियुत्ता ११३८ २६६ अत्थाणमितं तीसे ९९२ १८५ अत्थाणुगमंग चिय ४३११ ८५८ अथातो व पुधत्तं १०७० २०३ अत्याभिमुहो णियतो ८, २१ अत्थावग्गहसमए २७८ ६२ भत्थि अजीवविक्खो २०२८ ३५० भत्थि अदेस्सापादित २२०१ ३८९ अस्थि अपच्चक्खम्पि हु २२.२ ३८९ अस्थि चिय ते जीवो २०२६ ३५९ अस्थि ण य पेच्चसण्णा २०४५ ३५१ भत्थिन्दियविसयाणं २०२३ ३१८, २१२३.३७२ अस्थि तयं अव्वत्तं २६३ ५९ अस्थित्तघडेकाणे २१४८ ३७८, २१७४ ३८३ Page #294 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये अस्थि त्ति तेण भणिते २१७९ ३८४ अस्थि परिमाणकारी २३१० ४.१, ३७८७ ७५९ अत्थि व किं कि ३०४२ ५८६ अस्थि वसुधातिभाणं २००५ ३८९ अस्थि सदेहो जो कम्म २२६९ १०१, ३६८७ ७३५ भत्थि सुहृदुक्खहेतू २०६७ ३५९ भत्थी स एव य गुरू ११४४ २६६ अत्येण तु तित्थंकर ९४४ १७७ अत्योगहतो पुर्व २५८ ५८ अत्योरगहो जहष्णो ३३२ ७३ अस्थोग्गहो ण समय २६९ ६० अत्थोग्ग हो वि ज २७४ ६२ अत्यो त्ति विसयगहणं २६४ ५९ अत्थो देहोच्चिय से २०३१ ३५१ अत्थो सुतस्स विसयो १०६८ २०३ अद्धाकालविसेसो २५४० ४७६ अधुढगाईआई ६९० १३६ अध अण्णो तो एवं २०१५ ३१६ अध अविमुक्को वि २९५२ ५६९ अध इव सफलं कम्मं २२३८ ३९५ अध उवयारो कीरति १५९ ३८ अघ ऊणभट्ट वासस्स १८५१ ३२१ अध कतमकतं ण ४०९५८११ अध कारणोवकारि ३११२ ६०० अध कारणोवकारि-त्ति ३३६८ ६६. अध खंधो इव संघात २९५१ ५६९ अध चेत्तसुद्ध पक्खस्स १८१० ३२३ अध जम्मि णोवयुत्तो ३७२६ ७४५ अध जीवबहिं तो ३००५ ५७९ अध णागमो त्ति सद्दो ८८७ १६७ अध णामं भावम्मि वि ३३८१ ६६४ अध णिच्चो ण क्खणिअं २८९१ ५५८ अथ ते अम्मापितरे १८५५ ३२५ अध तं संचरति मती ३०१० ५८० अब तस्स वीरियं तं ६६२ १३२ अध ते अजीवदेसो २९५६ ५७० अध ते ण मोक्खसाधण. ३०४४ ५८६ भध दब्वसब्वमेग ४२१८ ८४० अध दायणा णमोक्कार ३४६१ ६८४ अध दिवसे वासीति १८२७ ३२२ अध देसतोऽवसेसेसु २८२३ ५४५ अध देहाहारादिसु ३.४६ ५८६ अब पच्चासण्णतरं ३१११ ६०१, ३३६९ ६६० अध पडिमं वि ण वंदध २८५१ ५५० अध पढिमाय ण दोसो ०८५० ५५० अब पडिवत्थुमिहेगं २६७१ ५१३ अध भणति णरवरिंदो १७६७ ३१६ अध भणति णेगमेसिं १८३० ३२२ अध भत्तिमन्तसंताणतो ३३४४ ६५१ अघ भिण्णो तस्स तओ २७१९ ५२६ अध मण्णसि अस्थि गुणी २०१६ ३४६ अध मण्णसि खणिओ वि २१२७ ३७३ 'अध मतमसिद्धमेत २०४३ ३६३ अधमोक्खसाधणमईए ३०५२ ५८८ अथव करेन्तं पण्णं १९९२ ८५५ अधव जतो च्चिय सुबहुं ११९८ २२७ अधब जघा संभवतो ११९८ ८३३ अध वड्ढति सो भगवं १८४८ ३२४ अधव णिमित्तादीणं १६३४ २९४ भधवऽण्णपतादिणिवात ३४४५ ६८१ अध वत्थुणो स धम्मो २३७३ ४३१ अधव परपच्चयातो ४०३६ ७९६ अधव फलातो कम्मे २०७९ ३६१ अधव मई जं तेण वि ३९६७ ७८० अधव मतमसंगहिओ ३३८३ ६६५ अधव मती छतुमत्थे ३७४६ ७५१ अध व मतो दव्वसुत १३५ ३४ अधव मती पुत्वं चिय २६२ ५९ Page #295 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये अधवा सततकत्ता ४११० ८१५ अधवा समत्तसामाइय ४२९५ ८५६ अथवा सम्म ५० १४, १०३४ १९७ अधवा सव्वं णामं १३७३ २५९ अधवा सव्वं वत्युं २२४९ ३९८ अधवा सव्वाणागत ३०२० ५८२ अधवा सामं मेत्ती ४२०७ ८३५ अधवा साहितच्चिय १३५४ २५६ अधवा सुतपरिवाडी १०८७ २०७ अधवा सुतं णिव्वाण ५४२ ११४ अधवा सेलोव्व इसी ३६६४ ७२८ अथवा सेsसितमसियं ३६३४ ७२० ra वि सभावो धम्मो २२४७ ३९७ अगणयम ४३१६ ८६१ अधवेह कालकरणं ४०७३ ८०५ अघनेह णमोक्कारा ५१ १४ अपने जणि १९९३ ८४१. अवोक्कम सामण्णतो ९३३ १७५ अथगोदाम ३१४७६०८ अघवोसप्पुस्सप्पिणि ३४५५ ६८२ अब सन्ति जिनवरिन्दा २०५८ ५५१ अध सत्तमम्मि मासे १८३८ ३२३ अवसोत्ये १२७६ २४३ अध सव्वस्सेवण ३७१७ ७४२ अथ सुततो वि विवेगं १६४ ३९ अघ सो तणुसंरंभो ३५६ ७७ अधिर कुमालकाविणो. ८५६ १६२ अधिको चभ त्ति वा २६९० ५१७ अधिगतम सेमसम्वं ४२२२ ८४१ अधुमा जस्तोदयतो १२२१ २३३ अधुणा य समोतारो ९५१ १७८ अपसकार वर्ण ३३८ ७४ अपरप्पेरिततिरिया २२१३ ३९१ ' अपरप्पयोगजं जं ४०७८ ८०६ अपरिग्यता से २०६३ ५९० अपरिभद्दा वि परखन्ति ३०४९ ५८७ ८८१ अपरिच्छेते वि समा ३०२२ ५८३ अपरोप्परं पदार्थ २६२७ ५०० अपरोपरं समेता ३०९७५९७ अधत्तमासि वेरा २७५६ ५३३ अमेयभायो २७५१ ५३१ परमसंदिद्धं ९९६ १८८ अप्यक्सर समायो ३३०८ ६४० अप्पमद्दत्यं ९९४१८६ अप्प चिय विमग्गा ३४८६ ६९० अप्पच्छंदमतीओ १४४७ २६६ अयुब्वेषतिपुंज १२१५ २३२ २१७६६ अन्भातिविगाराण २०८४ ३६३ भन्भितरं ति तेणं ७६६ १४७ अम्भिन्तर ति भणिते ७६४ १४७ अन्भिन्तरलद्धी ७४९ १४४ अभिवादब ५१ १४ अमिषाणवुद्धिलक्ख २५८२ ४८७ अभिधेयसंकरो वा १५१२ २७५ अभियानमा १५१ ३७ अभिलप्पा वि य अस्था ४५५ ९६ अमिलो पुगामि २५६४४८१ अम गच्चादिसु तस्सेह ४१७९ ८३० अमरपररायमंहित] १.५८ २०१ 'भम रोगे' वा अंतो ४१८० ८३० अमितमर्णतं णाणं १०४७ १९९ अम्हे सावयजतम १९०४ ५६० भयले विजये भद्दे १७४८ ३१० अरहंत ३९४४ ७७६ भरत मोक्कारो ३५६६७०७ अरहन्ताssगारवेती ३५६७ ७०७ अरहंता सत्थारो १८०४ ३२० अरिहंत चट्टी बस १८२८ ३२२ अरिहन्ति बन्द-गर्मसमाथि ३५६० ७०६ अरुहंतो जमचेलो ३०६८ ५९१ अवगमणमवायो ३९१६ Page #296 -------------------------------------------------------------------------- ________________ ८८२ विशेषावश्यकभाष्यगाथानामकाराद्यनुक्रमः । अवगाढारं च विणा ३३५२ ६५३ अवगाहणातयो णणु ३३५१ ६५३ अवगाहणातिरित्तं पि ४३० ९२ अवधि त्ति जस्स णामं ५७९ १२० अवरविदेहे गामस्स १५१८ २८५ अवि अ असंगत्तणतो ३७६.७५४ अविगलगोविक्केता ११३४ २६५ अविगोप्पतम्मि वि १४६७ २६८ भविभागत्थस्स वि ३०१३ ५८१ अविभागत्था मूढा २७५१ ५३१ अविवरितं तब सुत्तं १३७० २५९ अविवरितं सुत्तं पिव १३६६ २५८ अविसिक्खरभाभो ३३५० ६५३ अविसि चिय तं सो २३९८ ४३७ भविसिटुं सावज्ज १२८६ ८५४ अविसिठ्ठपोग्गलघणे २३९७ ४३७ भविसुद्धचक्खुणो ५०९ १०७ अविसुद्धणयमतेण ८७७ १६५ भविसेसकेवलं पुण १९२ १०४ भविसेसितं पि सुत्ते १९४ १०५ अविसेसितसम्मीसों ८८५ १६७ भविसेसिता मति चिय ११३ २९ भव्याघाते सव्वासु ५९६ १२३ अश्विवरीतं अविवज्जओ ३३०३ ६३९ असढो तुला समाणो ४१३० ८२० असति व परम्मि लोए २१२५ ११३ असति व हि पुण्णपावे २१०२ १३८ असतो खरसंगस्स ३८६९ ७६५ असतो खरसिंगस्स २१३८ ३७५ असतो स्थि णिसेधो २०२९ ३५० भसतो पत्थि पसूती २५२३ १४३, ३८७१ ७६६ भसमद्वितीण णियमो ३६१३ ७२३ असहायमसोधिकर ११६. २२२ असतिसिओ सुणयणो १८१९ ३२४ भसिलोकभयमयसतो.११७८८३. असुतक्खरपरिणामा १५६ ३८ असुभपरिणामहेऊ २२२२ ३९३ असुभो जो परिणामो २२२१ ३९२ असुभो तिम्वातीमो ३०१५ ५८१ अस्संजतजतिरूवे २८४९ ५५० अस्सुतणिस्सितमेवं ३०१ ६७ अस्सेदं ववदेसो ३४१६ ६७१ अह एगो सम्वगो २१०९ ४४० अह कुणसि थूलवत्था ३०१७ ५८७ अहणतो वि हु हिंसो २२१९ ३९२ अह परसंतो त्ति तो ३३४२ ६५० अहवाऽणातित्तणतो २४३१ १४४ भहवाऽतिच्छियसावज्ज ४३०० ८५८ अहवा भवं समाए ४२०४ ८३५ भहवा मणपज्जवदसणस्स ८१४ १५४ अहवा समस्स आयो ४२०६८३५ अहवा समाई सम्मत्त १२०५ ८३५ अह वि तयत्थंतरता २४०८ ४३९ भहिसरिता पाएहि ३३२२ ६४३ आईय णमोक्कारो ८ ३ आउभमेत्तविसिठ्ठो २५०९ १६५ आओ व उवादाणं १२२६ २३४ आकारोऽभिप्पाओ ५३ १४ आकासे वसति त्तिय २७१२ ५२३ आगतमिवागतं तं १०८१ २०६ आगंतुवाधिखोभो १४७७ २६९ आगमण वि णिसिद्ध ४२९ ९२ भागमतोऽणुवउत्तो २९ ८,८५३ १६२, २५६३ १८१, ३३७२ ६६१ भागमतो दव्वसुतं ८७२ १६१ आगमतो दव्वावासय ८१५ १६. आगमतो भावसुत ८७५ १६५ आगमतो भावावासयं ८६४ १६३ आगमतो विण्णाता ३३७६ ६६२ आगमदव्वायरियो ३८९७ ७६७ भागमभावक्खधो ८९३ १६८ Page #297 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्य ८८३ आगमसिद्धो सव्वग ३५९३ ७१२ आगम सुतोवयोगो ८७८ १६५ भागारिंगितकुसलं ९२८ १७४ भागारो च्चिय मतिसद्द० ६४ १७ आमज्जातावयणो ३८९९ ७६८ आतप्पवातपुव्वं २८१७ ५४३ आता गुरवो सत्थं ति २६१२ १९६ आता चेव अहिंसा ४२६२ ८१९ भातामंतणमधवा ११९६ ८३३ आता हु कारओ मे ११५७ ८२५ आतिमविण्णाणं वा २२६६ ३८१ आतेसो त्ति पगारो ४०१ ८६ आतेस्रो त्ति व सुत्तं १०३ ८६ आदेसतो कसायो ३५३१ ६९९ आदेसो उवयारो ४२११ ८३९ भाधारे उवओगे ७१५ १३९ माधरो आधेयं च १४०७ २६३ अधिक्केणं कज्ज २५५९ १८० आपूरितम्मि लोए ३८९ ८१ आवद्धियस्स दोसे ३०९८ ५९८ आमतेति करेमि भदंत । ११८३ ८३२ आमरण रतणवासं १८४१ ३२३ भायरिए सुत्तम्मि य ११५५ २६८ आयरिय णमोक्कारो ३९०२, ३९०३, ३९०४, आलइतमालमउडो १८७६ ३२७ आलयमेत्तं च मती २३२६ ११५ भालोअणं ति णामं २७६ ६२ आलोइतम्मि दिक्खा ११२४ ८१८ आलोयणसुद्धस्स वि ११२७ ८१९ भावज्जणमुवयोगो ३६४९ ७२५ आवरणक्खयसमए १३३१ २५२ आवरणादग्गहणं ३३११ ६५० मावलियं मुणमाणो ६१० १२५ आवस्सगाई संजम० १८११ ३२१ आवस्सयं अवस्सकरणिज्ज ८६७ १६३ आवस्सयस्स एसो ८९९ १६९ आवस्सं वा जीवं ८७० १६४ आवासयं पि णिच्च ११८७ ८३२ आवासयसुतखंघो ८१२ १६० आवासयस्स जति ८३८ १५९ आवासयस्स तं कत० १०१७ १९१ आविन्भावतिरोभावं ६७ १८, ३११९ ६०८ आसग्गीवे तारए १७४९ ३११ आसंसा जा पुण्णे ३००२ ५७९ आसि खयोवसमो सि १२८८ २१५ भासि पुरा सो णियतो ९४५ १७७ भासी दाढा तग्गत० ७८७ १५० आसौ य इक्खुभोई १६१० २९२ आसी य कन्दाहारा १६०१ २९१ आसीय पाणिघंसी १६१२ २९२ आह णणु णाण दंसण३११० ६०० आह गणु मीसभावे ८८३ १६६ आह गणु मुत्तमेवं २०८० ३६२ भाहऽण्णाणी कुम्मो १११७ २१८ आह पधाणं गाणं ११३० २१५ भाहऽपिधब्भावम्मि ३७१५ ७१२ आह भणितं गणु ३७२८ ७४६ आह व णिज्जिण्णे ११७५ २२१ आह सुते च्चिय ३६५ ७९ आहाणुमति व ण सो ३१६८ ६१२ भायारदेसणातो ३१८७ ६९०, ३९११ ७६९ आयारविणयसाधणं ३१८८ ६९१ आयारो मायारव. १४९८ २७२ आयुअसमयसमाए ३६१५ ७२४ आयुस्सद्दव्यतया ४२३८ ८१३ भायुस्स सागराई ११८५ २२६ आयो व उवादाणं ३५२६ ६९८ भारपरमज्झभागा २१९७ ३८८ आरम्भ जहण्णाओ ७६१ १४६ भारंभ बंधसमया १८१९ ३२१ आरोवणा य भयणा ३४५७ ६८३ Page #298 -------------------------------------------------------------------------- ________________ ८८४ विशेषावश्यकभाष्यगाथानामकाराचंनुक्रमः । आहाऽभावे मणसो ३६७२ ७३० आहार इवाणल इव २०८२ ३६२ आहारविरमणातो १२३८ २३६ आहारोभयकालो ४०६४ ८०३ माहारो व्व ण गंथो ३०५५ ५८९ भाहाऽवक्खणमिदं ३१३१ ६०५ आइय देवतं बेन्ति ३०२९ ५८४ माहेकत्ते कत्ता १२६३ ८४९ इन्दग्गेयी जम्मा य ३१८१ ६१५ इंदा विजयहाराणु ३१८५ ६१५ इंदियमणोणिमित्तं ९३, २१, ९९ २६, १७६ १२, ४६९ ९८ इन्दियमाणे वि तयं ३११ ७४ इंदियलद्धी णिव्यत्तणा ३२४८ ६२७ इन्दिय-विसय कसाए ३५६२ ७०६ इंदो जीवो सम्वोवलद्धि. ३५४० ७.१ इच्चेवमाति सव्वं १५१५ २८४ इच्छति जीवपदेसं २९४४ ५६७ इच्छति अवि उज्जुसुतो ३४४१६८० इच्छति ज दवणयो ३१२७ ६.४ इच्छति सो तेणोभय० ३१३८ ६०६ इच्छतु व समभिरूढो २९६१ ५७१ इच्छन्तो य स दव्वं ३३७९ ६६३ इच्छध विभासितुं १०८८ २०७ इच्छादेसपयत्ता २९७४ ५७३ इच्छामो संबोधणमज्जो २८१४ ५४३ इद्वत्थ साधयाई ३११५ ६०१ इटाणिट्ठाहार २२० ५१ इतरं ति मतिण्णाण १५० ३६ इतरत्थ वि भावसुते १२९ ३३ इतरत्थ वि मतिणोणे १३४ ३४ इतरम्मि वि भतिणाणे १३६ ३४ इति एस उवग्धातोऽमि ३३३० ६४६ इति जो त्ति एवमिह १३२२ ८६२ इति रुक्खायुवेते २२३० ३९४ इत्थी विज्जाऽभिहिता ३५८९ ७१२ इबई जेणाधिगतो १५७ ३८ इध चोतगमऽणुमोदग' ३९९९ ७८७ इध जइ पत्तो बि तओ ९६५ १८१ इध जति कीस णिरुत्ते ९५८ १७९ इध तेसि चिय भण्णति ९७७ १८३ इध तेसि तम्मि गते १०२० १९४ इय परिसमापितमिदं ४३२८ ८६३ इध पासुत्तो पेच्छति २२४ ५२ इध पिण्डो पिण्डागार २११९ ११२ इध पुण कीस ण भण्णति ९६० १८० इध भवभिण्णागारो ३८०९ ७६. इधमक्खराधिकारो १८५ १०३ इध मंगलं पि मंगल २१६ इधरा अदिटुरहिता २०७६ ३६१ इधरा जीवाणण्णं ३१४२६०६ इधरादितो च्चिय २८९४ ५५८ इधरा पुढवि च्चिय २९७९ ५७४ इधरा हुस्साभावे २१७० ३८२ इधरोवयुत्तभत्ता ३९९७ ७८६ इध लिंगियमणुमाणं ३६१९ ७१७ इधलोगातो य परो २४१३ १४१ इधलोगातो व परो २११० १४० इध वत्थुमत्थवयणा ३१५ ६९ इध विहिताणमणागत ९७२ १८२ इध साणुग्गहमुदितं ८११ १५९ इय जुत्तीय ण घडते २२६७ १०१ इय कम्मवाधिगहितो १०१३ १९८ इय णाणविसयवई ६७८ १३४ इय णामातिचतुविध ३५६८ ७०७ इय णेगमातिसंखेव २७३४ ५२४ इय तुह देसेणार्य २०१८ ३४७ इय ते णासग्गाहं २८६५ ५५२ इय पण्णवितो वि २९०२, ५६०, ३०२८ इय पण्णवितो वि जतो २९३१ ५६५ इय पण्णवितो जाथे २८३० ५४६ Page #299 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये ८८५ इय पण्णवितो वि बहुं ३०८९ ५९६ इय रूवित्त सुहदुक्ख २३८५ १३४ इय वातित संबुद्धो २८३७ ५४८ इय वोत्तर्ण पत्तो १९९१ ३४३ इय सम्वणयमताई १५२८ २७८ इय सव्क्पयदिमाण ५७३ ११९ इय सव्वमे असंघात' ७१ २० इय सव्वसंगहादीए १०७६ २०५ इय सासण्णगहणा २८८ ६५ इय सुबहुणा वि कालेण २५५ ५८ इवसहमतुप्पुच्चय ३७३३ ७४८ इसि सयराहं वा १२४३ २३७ इस्सरियरूवसिरि° १०४५ १९९ इह जीवभावकरण ४०८० ८०६ इह तारणाति फलयं १०२६ १९५ इह दव्वं चेव णिवास १०६९ ८०४ इह दीहकालिकी कालिकि ५०६ १०७ इह भावो रिचय वत्थु ५५ १५ इहरा जावज्जीवं ति १२३५ ८५३ इह लद्धिमतिसुताई १०७ २८ इह विस्सोतो गमणं ३५७१ ७०७ इह सज्झमोग्गहादीणं ३१३ ६९ इह सम्मं सद्धाणो १०३५ १९७ इह संसयादणत ३११६९ ईय मणोविसईण ५११ १०८ ईरेति विसेसेण १०५७ २०१ ईसत्थोषणुवेतो १६२२ २९३ ईसीपन्भाराए ३८०० ७६० ईसीपन्भाराए उवरिं ३८०६ ७६. ईहा संसयमेत्तं १८१ १२ ईहिज्जति णागहितं २९५ ६६ उक्कमतोऽतिक्कमतो २९१ ६५ उक्करिसावकरिसता २२५४ ३९९ उक्किट्ठपुण्णसंचय. २३३१ ४१८ उक्कोसजहण्णाणं २५४४ ४७७ उक्कोसं तेत्तीस १०५४ ८०१ उक्कोसं संखातीत ८०१ १५२ उक्कोसठिती कम्मो ण ३२०९ ६१९ उक्कोसतसुतणाणी १९२१ २६४ उक्कोसयसुतणाणी १५० ९५ उक्कोसया य सुहुमा ५९७ १२३ उक्कोसो उक्कोसय ४९८ १०५ उक्कोसो समऊणो १०१५ ७९८ उक्कोसो समयदुगं १०६० ८०२ उग्गकुलभोगखत्तिय १८२९ ३२२ उग्गहणमोग्गहो त्ति ३९८ ८५ उच्छुवणे सालिवणे ४१३. ८१९ उज्जाणं संपत्तो १८८७ ३२८ उज्जु रिजु सुतं णाणमुज्जु २६९३ ५१८ उज्जुसुतणयमतमिणं ३३६१ ६५७ उजुसुतणयमतातो २८११ ५१२ उज्जुसुतमतं कोधो ३५१८ ६९६ उज्जुसुतमतं गाणं ३१११ ६७३, ३४३६ ६७९ उज्जुसुतस्स पढतो १११९ ८१७ उज्जुसुतस्स सयं ४० ११ उज्जुसुतातीण पुण ३३९९ ६७० उज्जुसुतादिमतं पुण ३१०८ ५९९ उज्जुसुतो णिदेख १५१३ २७५ उज्जेणीतो णीता १०७९ २०५ उडूढं दज्झमाण' २८०९ ५१२ उडूढगतिहेतुतो च्चिय ३७७३ ७५६ उड्ढाहायकलोगत ३६५० ७२६ उण्णिक्खमतो भो १२६१ २११ उत्तमधितिसंघतणा ३०७४ ५९३ उत्तरकुरु सोधम्मे म० १५७४ २८८ उत्ताणभो व पासल्लिओ ३८०८ ७६० उत्ती तु सद्दकरणं ४०८२ ८०७ उदए विरतिपरिणती १२३१ २३५ उदए सति जो तेण व २६४५ ५०६ उदधिम्मि कालियावात. ३५०० ६९३ उदयक्खयक्खयोवसमा ५७२ ११९ Page #300 -------------------------------------------------------------------------- ________________ ८८६ विशेषावश्यकभाष्यगाथानामकारायनुक्रमः । उदय-क्खय-क्खयोवसामोवसमा २५२२ ४७३ उदयखयखयोवसमो ७९७ १५१ उद्दिढे च्चिय णेगम ४११७ ८१६ उद्देलु णिहिस्सति १४८४ २७० उद्देसमेत्तणियतो ९८८ १८५ उद्दे सो उद्देसी १४९१ २७१ उद्धं लहुकम्माण ६५८ १३२ उद्धगतीपरिणामो ३७६५ ७५५ उद्धायतो मुतिंगो ७०६ १३८ उप्पज्जति णातीयं ३३६३ ६५८ उप्पज्जति रिवुताए ७५२ ११५ उप्पण्णं चिगतं वाऽण. २६१२ ५०६ उप्पण्णणाणरतणो १७१९ ३०७ उप्पत्तिमतोऽवस्स २३५७ ६५६ उप्पत्तिया वेणइया ३५९६ ७१२ उप्पत्तीए च्चिय जा ण ३५९७ ७१३ उप्पलदलसतवेधे° २९८ ६६ उप्पातद्वितिभंगस्स' ११.१ ८१२ उप्पातभंगुरा ज ३११६ ६०७ उप्पातभंगुराण ३१४४ ६०७ उप्पात-विगमपरिणामतो ३१३२६०४ उप्पातव्वयधुबता ७५१ १४५ उप्पातस्स हि जुत्ता २६३८ ५०१ उप्पाताणतरतो २८७१ ५५३ उप्पातातिसभावा ३१३५ ६०५ उप्पाति णाणमिट्ठ ३३५६ ६५५ उप्पातो पडिवातो ७४६ १४४ उप्पाते बि ण णाणं ४२३ ९१ उप्पातो विगमो वा ७५० ११५ उभयं अणातिणिधणं १०६६ ८०४ उभयंतरं जहण्णं ४०५६८०१ उभयं भावक्खरतो १६९ १० उभय जहण्णं समओ १०६१८०२ उभयव्वावारातो ३६५३ ७२६ उभयसभावो मीसो ७१२ १३९ उभयस्य चिर विउन्वित ४०६३ ८.३ उभयावरणातीतो १३३८ २५४ उम्मुक्कबालभावो १८५७ ३२५ उल्लेतूण ण सक्को १४५३ २६७ उवभोगसरपयत्ता ५१४ १११ उवकरणाभावातो २२१५ ३९७, २०९७ ३६५ उवगम्म जतोऽधीते ३९१० ७६९ उवजायति ति ववहार ३६३६ ७२१ उवणयणं तु कलाणं १६२८ २९३ उवदेसतो सयं वा १२१२ २३१ उवधिविभाग सोतुं ३०३६ ५८५ उवयारतों व खेत्तस्स १५३६ २८१ उवयारतो व सरतो १५३८ २०४ उवयारदेसणातो ३१६८ ६८६ उवयारमेत्तभिण्णा २५८३ १८८ उवयारातो तिविधं २९८५ ५७५ उवयुत्तस्स तु खलितातिय ८५५ १६२ उवयुत्तो सुतणाणी ५५० ११५ उवयोगं एगेण ७३७ १४२ उवयोगग्गहणातो ३७२९ ७१७ उवयोगमभो जीवो २९१३ ५६१ उवयोगे च्चिय गाणं ४५१ ९६ उवयोगो एगतरो ३७१. ७५० उवयोगो जम्मत्ते ८७६ १६५ उपयोगोऽभिणिवेसो ३६१२ ७१५ उवलद्धा तत्थाता ९२ २१ उवलन्भणे विगार १११४ ३६९ उवलभते किरियाओ २९१२ ५६१ उवलं भव्ववहारा २६८५ ५१६, २८३५५१५ उववत्तितो भयातो २८७० ५५३ उववातातो ततिए ५८८ १२१ उववाते चेय तओ ५९१ १२१ उवसामगसेढीए १२८२ २४१ उवसामगसे ढिगतस्स ३२२० ६१२ उवसामगाधिगारे १३०. २१७ उवसज्जणमुवसग्गो ३५५२ ५०१ Page #301 -------------------------------------------------------------------------- ________________ विशेषावश्यकमाम्ये उपसमसम्मत्तातो ५२८ १११ उपग्रामसेडिगतस्स ५२६ ११० उवहितजोग्गद्दव्वो ९३२ १७४ उसमाती मत ३९३० ७७१ उदादीप ५०० १०६ उसिणोऽयं सीतोऽयं २९२५ ५६४ उहाए पण बोडिय] २०३३ ५८४ ऊणं सममधियं वा १४२२ २६४ ऊसरदेसं दड्ढल्लयं ३२१९ ६२२ ऊहो ण हेतुए हेतुओ ५१९ १०९ एकं पिण सद्दहतो जं ३२३७ ६२५ एका कोणकोटी ३००२ ७६० एकारामो पतेखा २०१८ ५४३ एकादेगुत्तरिया ९३७ १७५ एक्त ३८३२, २३३ ७६२ एक्कं जा सम्यं ४८२ १०२ एक्कं णमोनिया ३४४४ ६८१ एक्कं निरवयव ३२१, २६७७५१५ एक्कम्मि वि जम्मि ३५७७७०८, ३५७८ ७०९ एक्का समयहिती ६०६ १३० एक्केक्कमक्चर ४७५ १०० एक्केक्कस्वादिए ६३३ १२८ ऐक्के कागासपदेस ५९८ १२३ एक्को वाऽवायो विय २७० ६० ऐक्को बि गावसिति २९६६५०२ एकैको विदा ३१८२ ६१० एगं चैव य वत्युं ४१६२ ८२६ एवं जाणं सव्यं ३१८ ७० एपि सव्वकारण ४२६४ ८ एरी विमाणभवणं तो १८२५ ३२२ एतरावयुले ३७२३७४५ एगंलेग परोक्खं ९५ २४ एवं दयं पेच्छं ७५७ १४६ एगद ३१३९ ६०६ एते तण्णासे णासो ४१५६ ८२४ एयरो पत्थि सुही २०४० ३५३ एग सम्बत २०३९ ३५३ एत्थोभयग्रहण ४३०२ ८५७ एगदिमादिसमए ३९३ ८४ एगपदेसोगाढं ६७२ १३४ एगपदेसोमा ६७४ १२४ एमपतेसोमा ६४३१२९ एगसमयातिसिद्धत्तगेण २६२५ ४९९ एगल्स जहणेणं ४३५ ९३ एमा एगगुणाची ६० १३१ एमा परमाणूर्ण ६२९ १२७ एमा य होती रती २०१३ ७६१ एगा हिरण्णकोडी १८६२ ३२५ एगिन्दियातिमेदा ३५४६ ७०२ एगुप्पादेव गतो ७८३ १५० एगेगिंदियगज्झा ३८६८ ७६५ एगेगिमा कम २४४५ ४४८ एगेण वत्युपोऽमेम २६५१ ५०८ एगेग विसति बितिय १४६२ २६८ एगेन्दियजातीमो ४०९८७ एगो गाढग्गहणे ६७९ १३४ एगोमा भणिते ६७६ १३४ एमो वय देखिति १५४ ५६२ एगो मंगलमे ३१९ एगो य सत्तमाण १७६३ ३१६ एतं चिय विवरी २३८९ १३५ एतं णु भणितं १०९० २०७ एते पसंग १३४६ १५५ एतस्स को छ भोगो १४३१२६५ एताई जतो कम्मदव्वे ६७० १३३ एताणा समोतारो ४१३३ ८५९ एतीसे साम ३०३१ ५८४ एते अण्णे वि बहू ७७८१४९ एते देवणिकाया १८६८ ३२६ ८८७ Page #302 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्यगाथानांमकाराद्यनुक्रमः । एते खलु पडिसत्तु १७५० ३११ एते चोइस सुमिणे १८२४ ३२२, १८३४ १८३६ ३२३ एतेसु जोणुरागो १८०९ ३२१ एतेसु दसणातिसु १८१२ ३२१ एत्तियमेत्ती सत्ति त्ति ३०१८ ५८२ एत्तो च्चिय पडवक्खं ३०९ ६८ एत्तो च्चिय ण स कत्ता २११५ १११ एत्तो च्चिय तं मुत्तं २३८२ ४३. एत्तो च्चिय ते सव्वे २९६ ६६ एत्तो च्चिय पडिसिद्ध १८२५ ७६२ एत्तो च्चिय जीवस्स ४२६१ ८४९ एत्तो च्चेय समाणाधि २७१९ ५२४ एत्थं तु भावकरणं ३३८८ ६६६ एस्थ तु पसत्यभावप्प १५४२ २८. एत्थ भदन्तादी] ४१८१ ८३१ एत्थ य सुत्ताणुगमो ४०२२ ७९२ एत्थ वि ण सधणासो २८७७ ५५४ एत्थेव गुरु सीसं १३५८ २५७ एमेव अजीवस्स वि १३९२ २६२ एमेव सुतक्खंघो ११९३ २७१ एमेव सेससामाइयाण ३३०१ ६३९ । एरंडातिफलं जब ३७६१ - ७५४ एवं भघडिपडिते १२२० २३३ एवं भभित्थवंतो १८६९ ३२६ एवं कम्मादीसु वि २०६० ३५७ एवं खेत्तादीसु वि १४१६ २६४ एवं गते विगंतुं २९९ ५६७ एवं गुणणं घरणं १११३ २११ एवं च कतविणासा ३१११ ६७३ एवं च गम्मतिधुवं ३७१० ७४१ एवं छस्तिमेअं ३१२३ ६.३ एवं च सव्व किरिया ११९७ ८३३ एवं चिय तं वत्थु २६११ ५०५ एवं चिय दो मिण्णाई २३६७ ४२९ एवं चिय परदेहे २०१९ ३१७ एवं चिय सव्वावस्सयाई ११८८ ८३२ एवं चिय सिमिणादिसु २९३ ६५ एवं छिय सेसाई ८७१ १६१ एवं जच सहत्थो २७२२ ५२५ एवं जिणादिप्या १००२ ७८८ एंव जीवबहुत्तं २८२१ ५४४ एवं जीवं जीवो २७२७ ५२६ एवं गणु सव्वो १४८७ २७० एवं णाम विसाणं २०२७ ३४९ एवं तु दव्वतित्थं १०१० १९८ एवं तह ण जितपरीसहा ३०७८ ५९४ एवं घणिपरिणाम १४९ ३६ एवं पच्चक्खादि २२०६ ३९० एवं पदाण णिवहो १०७५ २.४ एवं पयासमइओ २१५५ १५२, ३+४५ ७६३ एंव पि पासो पुज्जस्स ३११८ ६७५ एवं पि दिट्ठफलता २०७३ ३६० एवं धणिपरिणामं ११९ ३६ एवं पच्चक्खादि २२०६ ३९. एवं पदाण णिवहो १०७५ २०४ एवं पयासमइभो २४५५ १५२, ३८४५ ७६३ एवं पि भण्णमाणो २९६३ ५७१ एवं पि भव्वभावो २२७९ १०३, ३६९८ ७३७ एवं पि रासयो तेण २९५५ ५७० एवं पि होज्ज मुत्तो २४७७ १.८ एवं पुव्वं पुव्वं ३२५० ६२७ एवं फुडवियडम्मि वि ३७४१ ७५० एवं बज्झन्भन्तर ३१० ६८ एवं भव्वुच्छेतो २२८२ १०१, ३७०१ ७३८ एवंभूतणयमतं २८२७ ५१६ एवमभोग्गा योग्गा ६३२ १२८ एवमकतत्थकाले ३९१७ ७७६ Page #303 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये एवमजीवो वि पदिप्प २९५३ ५६९ एवमणुसुत्तमत्थं १००५ १९. एवमहिंसाऽभावो २२१७ ३९२ एवमुवयोगलिंगं २०३५ ३५२ एवं वा सव्वाई ६८० १३५ एवं वि भूतधम्मो २०५२ ३५६ एवं विवदंति णया ७२ १९ एवं विसेसितम्मि ३७३९ ७४९ एवं विहितपुधत्तेहि २७७८ ५३५ एवं सदेवमणुयामुराए १८८६ ३२८ एवं सहो किरिया य ३४१३ ६७३ एवं सविसयसच्चे २७१२ ५२९ एवं सव्वं चिय गाणं १५६ ९६ एवं सव्वपसंगो १०३ २७ एवं सव्वविमोक्खो ३००६ ५७९ एवं सव्वस्सासेस ४२७९ ८५२ एवं सुत्तत्याण १३७२ २५९ एवं सुत्ताणुगमो ४३१० ८५८ एवं सुत्ताणुगमो सुत्ता ९९८ १८९ एवं होतणवत्था ३९६८ ७८१ एस गुरू सम्वण्णू २६१३ ४९७ एस पंचणमोकारो ३९२५ ७७० एसिं वेतपदाणं २०५५ ३५७ एसोऽणुरूवजोगो ११०८ २६३ एस्सैण तत्तियो च्चिय २२८१ १०१, ३७०३ ७३८ भोभट्टणमुक्केरो २९९६ ५७७ भोगाहणाए सिद्धा ३८१४ ७६१ ओदइओ खड्यो १५०० २७२ भोधातिपच्चो ति य २६११ १९६ भोधातिपस्चयं चिय २६०९ १९६ भोधिण्णाणक्खेत्त ७६३ १४६ भोघिण्णाणावसरे ७८९ १५० भोषिविभाए भणितं ८०५ १५२ भोधिस्स खेत्तमाणं ५८१ १२१ ओधी खओवसमिए ५७० ११९ भोधी पुरिसे कोयो ७६९ ११७ ओमं पाहारेन्ता १६११ २९२ भोवसमं सामाइयं १३०९ २४९ ओरालियकायोग ३६५५ ७२७ भोरालियवेउब्विय ६८७ १३६ भोरालियस्स गहण ६३१ १२८ ओरालियादि सव्वाहि ३६८४ ७३४ ओहो जं सामण्णं ९५३ १७९ कंठोट विप्पमुक्कं ८५२ १६१ कंथीकतसुत्तत्थो ११३७ २६६ कज ति कारणं ति य २१६१ ३८० कजं भरो त्ति गुरुमं ३६०६ ०१४ कज्जतया न उ कमसो १०९ २९ कज्जा जिणादिपूया ३९७३ ७८२ कज्जोपिप्पिधाणं ८१३ १६० कट्ठतरं वऽण्णाणं ३२२ ७१ कटुसमाणं सुत्तं १९२५ २६५ । कडे पोत्थे चित्ते १२३ २६१ ऋणुभ-कुदणाभिपदणा• ३५६. ७०५ कतकातिभावतो वा २४६९ ४५५ कतकातिमत्तणातो ३७९१ ७५९ कतकादिभावतो ३८८८ ७६७ कतकादिमत्तणातो २२९२ १०६ कतणासातिविघातो ३६१२७२३ कतपंचणमोक्कारस्स ५२ कतपवयणप्पणामो १, कतमंगलोवयारो १४८१ २६९ कतमिह ण कज्जमाणं २७९२ ५३८ कतवं करेमि काहं २०१० ३१५ कत्ता णयतोऽभिहितो ११२१ ८१७ कत्थइ देसग्गहणं ३८६ ८३ कत्ता जीवो कम्मस्स २२७० १.६ कत्तादित्तणतो वा २३०१ ४.८ कत्तरधीणतणतो ३१२१ ६७५ Page #304 -------------------------------------------------------------------------- ________________ ८९. विशेषावश्यकभाष्यगाथानामकाराथनुक्रमः। कत्तो एत्तियमेत्ता १३९३५ कत्तो पसूतमागत १०८९२०७ करमणुमेयं तिमती २१६८४५५,३८८७७६७ कधमव्वत्तं गाणं १९६ १६ कधमेताणमलाभो ११८० २२५ कप्पसमत्तीइ तयं १२७३ २४२ कप्पिज्जेज्ज व सो १५५ ३८ कम्म उव्वे ढेन्तो ३२३१ ६२१ कम्मं करणमसिद्धं व २२७१ ४.२ कम्म कसं भवो वा ३५२५ ६९८ कम्मं कसो भवो वा १२२५ २३४ कम्म किरिया कारण २५०५१८८ कम्म किसिबाणिज्जादि १६१७ २९२ कम्म-जमणायरियों ३५८६ ७१० कम्म जोगणिमित्तं २३९० ४३६ कम्म पोग्गलमइयं ३७५७ ७५३ कम्मं सुहादिहेतू ३९६० ७७९ कम्मकतो संसारो २४३५ १४५, ३९६१ ७६५ कम्मक्खयस्स भावो १२२१ ८४. कम्मक्खयोऽणुसमयं ३८५२ ७७७ कम्मचतुक्कं कमसो ३६३७ ७२२ कम्मट्टिई सुदीहा ११९५ २२८ कम्ममणिच्छंतो वा २०९६ ३६५ कम्महब्बमतीतो ६६८ १३३ कम्मष्पकरिसजणितं २३८६ १३४ कम्मप्पवातपुब्वे २९९५ ५७७ कम्मलहुताय समयो ३६४६ ७२१ कम्मम्मि व को मेतो २०८५ ३६३ कम्मस्व वाऽभिधाणं २२४३ ३९६, २३७० कम्मे वाऽसति गोतम २०९५३६५ कम्मोदयओ व्व सभावतो २४७ ५६ कम्मोदयस्स भावो ४२२० ८४० कम्मोवनकामिज्जति २५१९ १७२ कम्हि णमोक्कारोऽयं ३४३. ६७७ कयपंचणमोक्कारो ४०२१ ७९२ करणं अधापवत्तं ११९९ २२८ करणं करिया भावो १०२७ ७९१ करणं तब्वावारो ११४० ८२० करणतिगेणेक्केवर्क ४२६६ ८५० करणं सहणं च ३२६८ ६२९ करणत्तणतो तणु २१७ ५० करणतणतो मण इव १५११ २७५ कलणं पज्जायाणं २५०० ४६२ कलुसफलेण | जुज्जति ३९९१ ७८५ कलमणति त्ति गच्छति ११६७ ८२८ कसिण दव्वं सव्वं ४२१२ ८३८ कस्सइ वि णाम कथयि ३७४३ ७५० कस्स च णाणुमतमिण ३७५२ ७५२ कस्स पयस्साणुमतं ३१०५ ५९८ कस्स त्ति णमोक्कारो ३४.१ ६७० काणुवयोगम्मि धिती १८७ ४१ कातुं सिद्धग्गहणं ३७४७ ७५१ कातुं हतप्पतावं १९९८ ३४२ कातूण एकछत्तं १७२० ३०७ कातूण णमोकार १८९. ३२८ कातूण पुवकोडिं ४०५५ ८.१ कातूण य अभिसेयं १८१५ ३२४ का पुण सा संबज्झति १२४६ ८१६ कायकिरियातिरित्तं ३६० ७८ कारणमंत मोत्तुं ११३५२१६ कारणमधवा छद्धा २५८१ १८८ कारणसरिस कज्ज २२२८ ३९३ कालंतरणासी वा ३८७३ ७६६ कालंतरणासी वा घडो २४३१ ४४६ कालम्मि बितियपोरिसि ११०१ २६३ कम्मस्स वि परिणामो २२४८ ३९८ कम्माभावे विकतो २२:३९ ३९५ कम्माभावे विमती २२४० ३९६ कम्मे वह संदेहो २०६६ ३५८ Page #305 -------------------------------------------------------------------------- ________________ विशेषावश्यकमाये कालविषयसामि ८७ २३ कालस्स समयरूवण १४०० २६३ कालियसण्णि त्ति तभो ५०७ १०७ का लियसुतं च इतिभासि २७७६ ५३५ काळे असंखए ६१२ १२५ काळे पडमा ६१४ १२५ कालो कालातीतं १४९१ २७१ कालो खेत्तं दव्वं ६१९ १२६ कालो त्ति मतं मरण २५३८ ४७६ कालो वि दव्वधम्मो १५३७ २८४ कासव दण्णव १८५ ४३ काहिति णाणच्चायं ११५८ २२० किं कतमकतं कीरति ४०९० ८०९ किं कारभो य करणं ४१५१ ८२३ किं कंचुओ व कम्म ३००४ ५७९ किं कुच्छामध्या ४३०४८५७ किंचणमाताणं ४१७७ ८३० किंच परहितयणिहिता २००१ ७८८ विश्वभरका १६३५ २९४ किंचिदकाले वि फलं २५३० ४७४ किंचिम्मत्तविसिद्धं २६२२४९८ किं चेह चिरदोसि २१६१ ३८० किं जघ मुत्तममुत्तस्स २३८० ४३३ कि जीयो होज्न नामो ३४५८ ६८३ कि जेणाराति मुझे १९१ १८५ किति जातिभावेण ३२४५ ६२७ किं तं ति पत्थुते ३१२४ ६०३ किं तं पुव्वं गहितं २५७ ५८ किंतु सुभाणतो ४०१४ ७९० किं दिट्टिवादियं कालियं ९१५ १७२ किं पुण चउत्थदारं १३५० २५५ किं पुण छकज्झयणं ८९६ १६८ किं पुण जा संपत्ती २२९१४०५ कि पुणे जा संपत्ती २२९१४०५, ३७०७७४० ८९१ किं पुण तं सामइयं ति ४२१० ८३७ किं पुण ससंरमेण ३५० ७७ किं पुण तमणेक्कं ५९ १६ किंबहुणा अनुपम ९८६ १८४ किं बहुणा सव्वं ८२२ १५५ किंबहुना सव्वं चिय २८५७ ५५१ कि भणितमिघं मणुया २२३७ ३९५ किं मच्छोतिमहल्लो ५८९ १२१ किं वरेहि पुधत्तं २७६७ ५३४ किं व कमलेसु रागो ११०२ २०९ कि विमाणात ६६१ १३५ किं वाइवेक्साए स्चि २१६८ ३८२ किं वा णाणेधिकते ११९ ३० किं वेगंतेण कतं २२९४४०६, २४३९४४७, ३७९३७५९ किं संजमोधकारं ३०५८ ५८९ किंचि सतो तथ परतो २१७२ ३८२ किं सक्रिय २३०० ४०७ किं सहो किमसद्दो २५६५८ किं सामये कोयो ३११६ ६०१ कि सिद्धालयपरतो ३७८२ ७५८ किं सिद्धालयपरतो २३०५ ४०८ कि हुस्सा तो दीहे २१६७ ३८१ किं डोज मोक्कारो ३३९३६६८ या गुरव ४१९० ८३२ किण्ण सजोगो सिज्झति ३६५६ ७२७ कि खेत्तमसंखभागा ७३० १४१ किम पोवयोगबहुता ७३० १४२ किमासात १२९४ २४६ कि पगतं भावेण २५५७ ४८० कि पहिगो ३०३ ६७ मितिगवितो १४५ ३६ किन मतिसुतोषला १३७ ३० किन मरुदेवीमा ३८१९ ७६१ कि वादाणे किरिया ३०१४ ५८१ Page #306 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्यगाथानामकारायनुक्रमः । केण कतं ति य कत्ता ४१४८८२२ ८९२ किष वा सव्वं खणियं २८८३ ५५६ किन सजीवाई मती २२०७ ३९० कि सपरोभयबुद्धी २१६४ ३८१ विध सम्वण्णु ति मती २०३४ ३५२, २३५८ ४२६ far सो णाणस्ररूयो २४५३ ४५३ धि सो पाणसरूवों ३८४३ ७६३ किन्लं जातं ति मंती २१८० ३८४ किमणंतगुणा भणिता ४८९ १०३ किमपरिमाणं सत्ती ३०१६ ५८१ क्रिमिघुणघुणघुण्णाती १५३४ २८३ किमिहाभिणिबोधिय ४२६ ९१ किरियाकालम्मि खयो १३३४ २५३ केण कतं ति य ववहारतो ४१०८ ८१४ केण ति णमोक्कारो ३४२४ ६७६ केयि अभासिज्जता १४४ ३५ केयि इहालोयण २७२६१ केथिं चोसमेतं ५७७ १२० केयि दो झससमया ५९३ १२२ केयी एगंतरित ३६४ ७९ केयी बुद्धिद्दिट्ठे १३१३३ केयी भणन्ति वीसं ७९८ १५१ केवलणाणं णन्दी ८३२ १५७ केवलणाणित्तणतो अप्प २६० ५४९५ केवलमणोधिरहितस्स २३५३ ४२४ केवलमेग सुद्धं ८४ २२ IT किरियाणं कारणतो २३७४ ४३१ किरियाफलभावातो २०७० ३५९ किरियाफलसंभवतो ११५३ २१९ किरियाये कुणति रोंगो १२९६ २४६ किरियावे फल्ल पि ४१४ ८८, २७९३५३८ किरिया सामण्णातो २०७१ ३६० किह पडिवण्णमहन्ति २०११ ३४५ किह व अपुण्णठितीयं ३६३८ ७२२ केवलियं पडिपुण्णं ३१६५ ६११ केसणिमित्तं कम्मं ३७७५ ७५६ के सिचि इन्दियाई ९१ २३ केसो त्ति जीवधम्मो ३७७६७५७ कोई मन्दपयत्तो ३७८ ८२ को कारभो करेन्तो ४१४६ ८२२ को कारभो त्ति भणिते ४१४७ ८२२ को चरिमसमयणियम ४२२९०, २८०१५४१ को जाणति किं भत्तं २८५२५५० को जाति किं सुद्धं २८५३ ५५० को जाति किं साधू २८४१५४८ को जाणति के तुब्मे २८६७ ५५२ को जाणति को सीसो २८५६ ५५१ को जाणति व किमेतं २३२७ ४१५ कीरति कतमकतं ४०९७ ८११ कीस कधेति कतरथो १०९९ २०९ कुंभम्मि वत्थुपज्जाय • २७२१ ५२४ कुंभो भावाणणो २६७९ ५१५ कुंभो वि सिज्जमाणो ४१६३ ८२६ कु वत्तोलिहितं १४२७ २६५ कुप्पचयण भोसहि १४५९ २६७ कुप्पवयणेसु पढमो ३५१२ ६९५ कुवितो हरेज्ज सव्वं ३९८२ ७८४ ४०७९८०६ कुवियष्णगोविसेस्रो ६२८ १२७ कुसुमत्थि भूमि चिट्ठित १०९५ २०८ कोडिण्णकोट्टवीरे ३०९२ ५९७ को तीय विणा दोस्रो २०८८ ३६४ को दव्ववीससाकरणतो कोषं माणं चप्पीति ३५१६ ६९६ को ग्गिदा हसमणा १०३३ १९७ कोधाति संपराओ १२७४ २४३ को पढमसमयणार कोमुतिया संगामिता १४७४ २६९ कुसुमाणि पंचवण्णाणि १८८१ ३२७ ar' भगन्ति गिहिणो ४२६८ ८५० के बेन्तरस सुर्त हो ११८ ३० २८७८ ५५४ केई तदण्णर्विसैसा १५४ १३ Page #307 -------------------------------------------------------------------------- ________________ विशेषावश्यकमाध्यै को वक्खाणावसरे ९२५ १७४ कोवप्पसातरहितं ३९७४ ७८२ कोवप्पसातहेतुं च ३९७९ ७८३ को व समएगदेसो ९१६ १७२ को व सबणातिकाले १२४ ९१ को वा णिच्चग्गाहो २२९८ १०७ को वा णिच्चग्गाहो ३७९७ ७५९ को वा णिच्चग्गाहो २४४१ ४४७ कोवादिविरहितं चिय ३९७५ ७८२ को वा विसेसहेतू २१५३ ३७९ को सव्वधेव सरिसो २२५१ ३९८ खंघदुअदेहजोग्ग ६३८ ११९ खन्धपदेऽणुक्युत्तो ८९. १६७ खंधारोऽयं सामण्ण २९२३ ५६३ खन्धो वि वीससाए ३.२ ८१ खत्तिय कुण्डग्गामे १८३१ ३२३ खयतो वा समतो व १२५१ २३९ खयमिह कम्माभावो २६१६ ५०६ खवणं पडच्च पडमा १२२४ २३३ खविते उवसमिते १२५२ २३९ खितिगमण पिव पढमं १२०६ २३० खितिमाहावियगमणं १२०५ २३० खिप्पमचिरेण तं चिय ३०८ ६८ खिप्पेतरातिमेतो २७९ ६३, २८७ ६४ खीणमुदिण्णं सेसय ३४२८ ६७७ खीणम्मि उहिष्णम्मि ५२७ १११ खीणम्मि दंसणतिए १३१५ २५० खीणा णिव्वातहुतासणो १२५३ २३९ खीणे खवगणियंठो १३२९ २५२ खोर ण देति सम्मं ११११ २६३ खीरमधुसप्पिसा ४९५ १५१ खुड्डागभवग्गहणं ४०१३ ७९८,१०५८८०१ खेत्तं बहुतरमंगुल° ६१८ १२६ खेत्तं मतमाकासं २५६० १८० खेत्तदिसासु पगतं ३१९० ६१६ खेत्तपएसेहितो ६२१ १२६ खेत्तपलिओवमा १२७ ९२ खेत्तमरूवं णिच्च ९१९ १७३ खेत्तमसंखेज्जंगुल ६०० १२४ खेत्तमसंखेज्जाई ६८१ १३५ खेत्तम्मि तु अणुयोगो १३९९ २६२ खेत्तं लोगालोगं १.१८६ खेत्तस्स वि णिग्गमणं १५३५ २८१ खेत्तं हवेज्ज चोद्दसभागा १२८ ९२ खेत्ताणुवत्तिणो पोग्गला ७३१ १११ खेत्ते कम्मि ब काले १५३० २८३ खेत्ते जत्थुप्पज्जति ५८२ १२. खेत्ते भरधं तत्थ १४९७ २५२ . खेते भरधेरवता ५४३ ११४ खेते व जत्थ करणं ४०७१ ८.५ खेत्तेहि बहू दीवे १३९८ २६२ खेत्तोवमाणमुतं ६८३ १३५ खोमं कुण्डलजुयलं १८१६ ३२४ । गठि त्ति सुदुम्मेतो ११९२ १२७ गंतुं जेएण मणो २१२ १९ गंतुं ण स्वदेसं २१, १९ गन्तुमणो जो जंपति १११८ २६६ गन्तुमसंखेज्जाभो ३७९ ८२ गन्तुरणासातो वा ३४०३ ६८९ गन्तूण जोयण जोयणं ३८०५ ५६. गन्तूण सिज्झति ति य ३७५६ ५५३ गन्धप्पियादि घाणे ३५५७ ७.५ गज्झस्स बंजणाणं २३९ ५९ गज्झा मुत्तिगताभो २९४७ ५६८ गच्छेज्ज मा हु मिच्छ २७७५ ५३५ गणकायणिकाये ८९५ १६० गणधरतेयाहारग ७५९१५१ गणधरथेरकतं वा ५४७ ११५ गणिया सोमिल धम्मोव ३५५९ ७०५ गतिपज्जंता चोइस ५७६ ११९ Page #308 -------------------------------------------------------------------------- ________________ ८९४ विशेषावश्यकभाष्यगाथानामकारायनुक्रमः । गतिमत्ततो विणासी ३७७४ ७५६ गम्मति देहातीणं ३८६४ ७६५ गय वसभ सीह अहिसेय १८२३ ३२२, १८३३ १८३५, ३२३ गहणमणुगामियादीण ७१२ १४३ गहणं मोक्खो भासा ३६९ ८० गहणं मोक्खो भासा ३६९ ८० महणविसग्गपयत्ता ३७१ ८. गहणावेक्खाय तओ ३६७ ७९ गहित जिणाति सक्ख ४१९९ ८३३ गहितं व होतु तहियं २७७ ६२ गहितो सीसेहि समं २९०३ ५६० गाउत धणुसहस्सं ३८०३ ७६० गातम्मि गेण्हितब्वे १३१८ ८६१ गिम्हसिसिरवासासु १२७० २४२ गिरिणतिवत्तणि १२०१ २३० गिढकोलियातिपच्छे १९४६ ५६८ गिहिणा वि सव्ववज्ज ३१६६६११ गोतावासो रती धम्मे ४१८६ ८३२ गुणकरणं चारितं १.८८ ८०८ गुरुकज्जसाधणातो १८१४ ३२१ गुरुचित्तायताई ९२६ १७४ गुणपच्चक्खत्तणतो २०१३ ३४६ गुणपूयामेत्तातो ३४८१ ६८९ गुरुणा देवीभूतेण २८४. ५१८ गुरुणाभिहितो जति ज ३०४१ ५८६ गुरुणाऽभिहितो जति ते २८१९ ५१४ गुरुणाभिहितो भवतो २९६७ ५७२ गुरुभावोवक्कमणं ९१२ १७१, ९३१ १७५ गुरु लहुरं उभय ६५५ १३१ गुरुलहु तेयासणं ६२५ १२४ गुरुकहुदव्वारदो ६५१ १३१ गुरुलहुमगुरुलहुं वा ६५३ १३१ गुरुविरहम्मि वि ठवणा ४१९१ ८३२ गेण्हेज्ज काइएणं ३५४ ७७ गेण्हेज्ज सव्वभंग २१३१ ३७४ गेण्हति तज्जोगं चिय २३९६ १३७ गेण्हन्ति पक्तमत्थं २०७ १८ गोतम पच्चक्खो च्चिय २००९ ३१४ गोतम पतत्यमेवं २०४६ ३५५ गोतम वेदपदाणं २०१३ ३५४ गोत्तातयो गवातिसु २६६२ ५१० गोसुतपञ्चक्खाणं ४२३३ ८४४ घडकारविवक्खाए कत्तु २७२० ५२४ घडकुडसइत्याण २७१० ५२२ घडचेतणया णासो २१२१ ४१२ घणपतरसेढिगणित ५९९ १२३ घडसत्ता घडधम्मो २१७७ ३८३ घडसुण्णऊण्णताए वि २१७५ ३८३ घंसेतूण य तीमणधसण° १६१३ २९२ चन्दगुत्तप्पपोत्तो उ ८५७ १६२ चन्दप्पभा य सीया १८७३ ३२६ चक्खुसमचक्खुसं १०३७ ७९६ चतुरासीती बावत्तरी य १७५६ ३१५ चतुरासीति विसत्तरि १७६२ ३१६ चतुरणुयोगद्दारं १.१४ १९३ चतुवतिरित्ताभावा ३.२ ६७ चतुवीसयत्थयादिसु ३१६१ ६१० चतुरो जरायुजम्मे ३२०९ ६१९ चतुसमयमज्झगहणे ३८५ ८३ चतुसमयविग्गहे सति ३८७ ८३ चत्तारि य रतणीओ ३८१२ ७६१ चयति च्चिय पडिवाती ७११ १४३ चरणगुणसुहितो १३२६ ८६२ चरणपडिता अणता ३२८५ ६३४ चरणातिसमेतम्मि ८७९ १६५ चरणोवलद्धिहेतुं ११२६ २११ चरिमसमयम्मि सम्म ७२३ १४० चलचवलभूसणधरा १८८० ३२७ चलणाहण आमण्डे ३६२५ ७१८ Page #309 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये ८९५ चाउहसिपण्णरसि च ११३३ ८१९ चायसपज्जायविसेस. १७८ १०१ चित्तं पिणेन्दियाई २९१६ ५६२ चित्तं संसारित २२३१ ३९४ चित्ता कम्मपरिणती २२३५ ३९५ चित्ताभावे वि सता ३६७८ ७३२ चित्तोवयोगदाणा ३६१४ ७१६ चिरपरिजितं पिण सरति १४४० २६६ चुतिसमए णेह चुवो ४.४९ ७९९ चूताईएहितो को सो ३६ १० चूतो वणस्सति च्चिय ३३ ९, २६८१ ५१६ चोइस दस य अभिण्णे ५३१, ११२ चोद्दसपुव्वी मणुओ ५३६ ११३ चोद्दस वासाई तदा २७८८ ५३७ चोदा दो वाससता २८३८ ५१८ छज्जीवणि आयारो १५०५ २७३ छ?णं भत्तणं १८७७ ३२७ छड्डेतुं भूमीए १४६९ २६८ छतुमत्वकालदुचरिम १३३० २५२ छतुमत्थसमयचज्जा २८६१ ५५२ छतुमत्थस्स मणोमेत ३६७६ ७३१ छतुमत्थाणं सण्णा ५२१ १०९ छलितो छलातिणा सो २०६२ ३५८ छन्वाससलाई णवुत्तराई ३०३२ ५८१ छविह नाम भावे ९४. १७६ छायाये णालियाए य ९२२ १७३ छिक्कप्परोइया छिक्क २२०९ ३९० छिण्णगिहलोलिया वि २९५७ ५७० छिण्णावलिरुअगागि ३१९२ ६१६ छिण्णेणाछिण्णेण २८९२ ५५८ छिण्णो व होतु जीवो २९५४ ५७. छेलावणमुक्कट्ठादि . १६३३ २९४ जं कज्जकारणाई २५७५ १८४ जं कम्मं ति तु सहो ३६३३ ७२० जं कासइ पच्चवखं २३१६ १२१ जं किर बउलादी] ३५४९ ७०३ जं गतिमतो विघातों ३७७७ ७५७ जं च कतत्थस्स ११०१ २.९ जं च जिणाण वि पुज्जा ३९३८ ७७१ जंच जिताऽचेलपरीसहो ३०४० ५८५ जं च ण लिंगेहि २०२० ३१७ जं च तणुकम्मसंतति' ३८५७ ७६४ जं च पवेसो णेगम° ३३८१ ६६५ जच मणोचिन्तित ११३२ २१५ जं च व संतं ते २१७१ १५७ जं च विसेस णाणं २९२७ ५६४ जं च विसेसेहि चिय २६८६ ५१७ जं च सियालो वइ एस २२५५ ३९९ जं चागमा विरुद्धा २००८ ३११ जं चातीताणागत २२८३ १०१,३७०२७३.. जे चिय दव्वाणण्णो ११०१ ८१३ जै चियमुत्तिविमुत्ता १००३ ७४८ जं चिय विग्गहकाले ४०५१ ८०० जं चेह जेण किरिया ३७५९ ७५४ जं चोदसपुन्वधरा १४१ ३५ जं छमुमत्थाऽधोधिय ३७३४ ७१५ जं च पुरा णिहिट ४२९६ ८५६ जंजणिज्जीवाणं ४०६८८०४ जं जं सण भासति २७०७ ५२२ जं जत्थ णभोदेसे २८०३ ५४१ जं जाण चेभ णमो ३१२२ ६७६ जं जाधे जं भावं ३१५१ ६०८ जंजीवितसंवट्टण २५१७ १७१ जं जीवो णाणमयो ३३९४ ६६८ जं जुज्जंतो वि तयं ३३८९ ६६६ जं गाणं चेभ णमो ३४१० ६८० जं गाणदसणचरित्त १.३० १९७ जंणाणादिसभाव ४१५८ ८२५ जणारगाति भावो ३८५८ ७६४ जणारगातिभावो २४३३ ४१५ ज' णिच्छयातिजुत्ता १०८३ २०६ . Page #310 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्यगाथा नामकारानुक्रमः । a जं णिण्णयोवयोगे ३२५ ७१ जं णेगमबवहारा ३७ १० जं णेज्जरिज्जमाणं १३३५ २५३ ज' तेण जुज्ञ्जते वा स ४२२५८४१ जं थाण मुणिलिंगं ४०१८ ७९१ जं तेण पच धणुसत ३० ७४४ जं तिष्णि बारसहं १२५६ २३९ जं देसणि सेहपरो २९४२ ५६७ जं दोसवेदणिज्जं ३५१५ ६९६ जं पच्चासण्णतरं ३४७८ ६८८ अंपति पच्चक्खाणं ३००१ ५७८ जं परहितयाकूता ९२३ १७३ जं पुण तदत्थसुण्णं २६ ७ जं पुण विष्णाणं तम्फलं २३१५३ जं पुण समत्तपज्जाय २७४१५२९ जं बहुबहुविध ३०६ ६८ जंबूदोवपमाण १३९७ २६२ जं बोधमठलणाई ११०३ २०९ जं भासति तं पि जतो १५२ ३७ जं भूत भावमंगल ४७ १३ जं मिच्छरमाणुदयो ३२२१ जं राग वैतणिज्जं ३५११६९५ जं लेस्सापरिणामो २६०८ ४९५ ६२२ जं वत्तणातिरूवो ९२११७३, २४९९४६९, ४०७२८०५ जं वत्थुणोभिहाणं ९३९ १७६ ८२९ जं व सितं खेहितो ४१७१ जं वा जदत्थि तं तं २१७८ ३८४ जं वा तदत्थविकले ४०३१ ७९५ जं संताणोणाती वेणा २२७२ ४०२ जं संववहारपरो १५०४ २७३ जं संसयादयो णाण २१५५ ३७९ जं सम्वजीव गलणविस ३१२१६०२ जं सव्वणाणस् ३१०९५९९ जं सव्वणाणलामा ११२८ २१४ जं सव्वधा ण वीसुं २०० ४९, २८२२५४५ जं सविसयणियतं २१३० ३७४ जं सामण्णग्गाही ७६ २० जं सामण्णविसेसा २९२६ ५६४ जं सामण्ण विसेसे २६६५ ५११ जं सामिकालकारण ८५ २२ जं सुतचरणेर्हितो ११७४ २२४ जं सोऽतिणिज्जरस्थो ३५८० ७०९ जं सो जीवाऽणणो ३४३१ ६७८ जइ गुरुभं लहुअं वा ६५७ १३१ इस मुग्धात गतीय ३८१ ८२, ६३९ १२९ जणसमुग्धात सचित्त ६४० १२९ जइणे ण पराधातो ३९१ ८४ जब सहो ति ण गहित २५९ ५८ जग्गतो वि ण याणति १९८ ४६ जति अण्णदेव भावो ३०२६ ५४३ जति भ्रमणस्स वि झाणं ३६७९ ७३२ जति एवं आयरिभो ३९४० ७७४ जति एवं तेण तुर्ह ३१७ ७० जति एवं बित्थरतो ३९३४ ७७३ जति किंचिदप्पयो ३१७० ६१२ जति किरियाए ण खओ १३३३२५३ जति केवलीण जुगवं ३७४५ ७५० जति चेलभोगमेत्ता ३०७७ ५९४ जति छतुमत्थस्स ३६७१ ७३० जति जिणमते पमाणं २८५९ ५५१, २९०१५६०, ३०८७५९६ जति जिणमतं पमाणं २९०१ ५६० जति जिणमत पवज्जध २८६४५५२ जति जुज्जते परोक्खे ८१२ १५३ जति जेण विसेसिज्जति २६६८ ५१२ जति णण्णोष्णावरणं ३७५४ ७५२ जति ण तदत्थविहीण ४०३२ ७९५ जति णत्थि संसयि च्चिय २०१२३४५ जति ण मतं सामण्णं २६९६ ५१९ Page #311 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये जति णयणिन्दियमप्पत्त २४४५५ जति णाणमणावरणे १३३६ २५३ जति णाणमागमो तो ३० ८ जति णारगा पवण्णा २३२९ ४१६ अतिणा विग सहवासो २८५४ ५५१ जतिणो सपज्जवा इव ४८१ १०२ जति तं पण सुतेण तभो १६७४० जति तं तस्सेय मतं २५७३४८३ जति तं पमाणमेवं २८२८ ५४६ अति गुणात ३४८२ ६०९ जति तप्पज्जयणासो ४१६० ८२६ अतितम्यन्ति तो ४३११ ८६२ जति ते अणितम ४७११९ जति तेहि विणा गरि ३१११ ६०० जति से शुद्ध प्रमाण १९४५५६७ जति दव्यमणोऽतिबली २१९ ५१ जति देसि च्चिय देसो २७२८ ५२६ जति पञ्जवोवयारो ३१५४ ६०९ जति पज्जायणयो च्चिय ३१३७ ६०६ जपि तिडवणं कम् २२३३ ३९४ जति पत्तं गेव्हेज २११ ४९ जति परपढमे साडो ४०४७ ७९९ जति पुण सो एगो च्चिय २०३६ ३५२ जति भगहेतु मन्शे ३०५० ५८८ जति मिष्ण' तयाने ५३८ ११३४५५ ८२४ जतिमप्पो भयग्राही ३१४० ६०६ जति मंगल सयं चिय २०६ जति मतिरणक्खर १६२ ३९ जति मूलगुणो १२४१ १३७ जति पयागमवेज् १९९४६ जति व ण देसोबणयो ३७७ ७५६ जति बत्सुकमो वा २७२६ ५१६ अति या च सतहेतु ३९७७ ७८३ जति वाणुभूतितो च्चिय १५२४ ४९३ जति या दव्यादणे ३१५३६०९ जति वा पढिलाभितव्य ३९६५ ७८० ८९७ जति वा बज्झणिमित ३००८५८० जति वा विभिन्णदेसं २००९५८० अति वा संसारे चिचय ३८५५०६४ जति वा सव्वाभावो ११०९ ३६० जति मा हितयगत मे २००२ ३४२ जति विगताणुप्पण्णा २७०१ ५२० जति वि अतिग्गहणासो ३९३१७७२ जति वि य भूताबाद ५४८ ११५ जति वि वयणिज्ज-वत्ता १५२० २७६ जति विहु सम्यं चिय ४५७ ९६ जति बीतरागदोस ३९८३ ७८४ जति बच्चे णाभावो २१९० ३०६ जति सण्णा संबन्धेण ५०३ १०६ जति सद्बुद्धिमेत्तय २५३ ५७ जति सपरिणामतो ४०११ ७८९ जति सव्वं सकतं चिय ३९६२, ७८० जति सम्बधा ण जातं २१८१३८४ जति सव्वधा ण णाम्रो ३८६६ ७६५, २४४३४४८ जति साऽणुगमंग १३५६ २५६ अति सामर्थ्य सामान्य २६६७ ५१२ जति सामिभावतो होय २०१५ ६०४ अति णिमोक्कारं ३९१६७०६ अति सुतनिस्सितमक्चर १६६ ३९ जति सुतमचरनामो १२४ ३२ जति लक्खण १०० २७ जति सो वि तस्स ३२९ ७२ असो [रिचय पचचसं १८७९ ७८६ जस्तो तत्तो व सुभो ४०१३ ७९० जत्थ विसेसं जाणइ ३१०१ ५९८ जदि ते परपज्जाया ४७७ १०० जय भोग्यद्दातिसामन्यतो ३०४ ६७ जध किर ण सतो २१४७ ३७७ अध गच्छति ति गो ४३०० ८५६ अथ गामातो गामो ३६३ ५८ Page #312 -------------------------------------------------------------------------- ________________ ८९८ विशेषावश्यकभाष्यगाथानामकाराथनुक्रमः । जध वा घडाभिधाणं १५०८ २७४ जध वा जिणिद पडिमा २८४७ ५४९ जध वा णाणमयोऽयं २४६३ १५४, ३८८२ ७६६ अध वा णाणाणण्णो ४१६४ ८२७ जध वा णिहिट्ठबसा १५०६ २७३ अध वा तिणि मणूसा १२०८ २३० जध वा दोहा रज्जू २५३१ १७५ जध वा मणोविदो ६७७ १३१ जध वा रायाणत्तं १०६१ २०२ अध वा रूवन्तरतो ११०५ ८१३ जध वा स एव पासोण २२९० १०५, ३७०६ ७३९ जध वा सण्णीणमण १७४ १०. जध वा सो जतिवेसो २८६. ५५१ जध वेगसरीरम्मि २४०० १३८ जध वेह कञ्चणोवल २२७४ ४०३, जध घडपुव्वा भोवों २२८० १०१, ३६९९ ७३७ जध घब्माणय भणिते २९८१ ५७५ जध चक्खुणा सुदिट्ठो ३१९१ ६९२ जध चिरगतम्मि वि घणे ३१९८ ६९२ अध चेतण्णमकित्तिम १७३ ९९ जध जलमवगाहंतो ३०८३ ५९५ जध जह सुहुमं वत्थु ७१९ १४० अध ण जिणिन्देहि समं ३०७३ ५९२ जब ण वतभंगदासो ३०१८ ५८२ जब णवधा मतिणाणं ५५३ ११६ जध णिवुतिपुरमग्गं ३१९. ६९१ जध तंतवो णिमित्तं २५७७ १८५ जब तंतूणं धम्मा २५८१ १८७ जब तंतुमयो त्ति पडो ३८५९ ७६५ अध ते सलाभकाले ३७६६ ७५५ जब दसणणाणचरितं १८०१०२ जध दीवो णिव्वाणो २४४६ ४१९ जब दीवो व्बाणो ३८७१ ७६६ जध दुब्धयणमवयणं ५१७ १०९ जब देहत्थं चक्टुं १३५ ५४ जध धणु पुरसपयत्त ३७६८ ७५५ जध बहुदव्वो घणवं ५०५ १०७ जब भत्तातिविसुद्धं ३०७९ ५९४ अध मंगलमिह णाम २७ ८ । जध मंगलाभिधाणं ५७ १५ जध मजगेसु मदो २१०६ ३६७ जध मणुआदिग्गहणे ३९३३ ७७३ जध मम ण पियं दुक्खं ३३१५ ६४२ जघ मिल्लेवाऽवग° ३७६२ ७५४ जब मुच्छितादियाणं ५०९/१ १०७ जब मूलसुतप्पभवा १.६२ २०२ जध रुवातिविसिट्ठो ३१३०६०१ जब वा कम्मक्खयतो २१६५ १५५, ३८८१ ७६.. जब वा फलालचक्कं ३७७० ७५५ जध वेह किचि मलिणं १२१८ २३२ अध वोलुगादीणं ११०१२१० जब संजत्तियसत्थो ३५०३ ६९३ जध समिला पन्भट्ठा ३२५२ ६२७ जध सव्वदोसरहितं ८५४ १६२ जध सव्वधा ण जातं २१८२ ३८५ जध सा णाणस्स फलं ११३१ २१५ जध सायत्तं दाणे ३९७२ ७८२ जध सिक्खित सणामै ८४७ १६० जध सिद्धातीयाणं ३७५१ ७५२ जध सो देसितणिव्वुति ३४९२ ६९. जध सो पत्ताणुग्गहपरि ३९७० ७८१ जमणंतपज्जयमयं २८९८ ५५९ जमणाती संताणो ३६९० ७३५ जमणिट्ठभोगभाजो २०७७ ३६१ जमणेगत्थालंबण १८२ ४३ जमणेगधम्मणो वत्थुणो २७१० ५२९ जमपज्जन्ताई केवलाई ३७२० ७१३ Page #313 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये जमभिनिमुज्झति ९७ २६ अमवस्से करणिज्यं ८६९१६३ जमसुण्णं तेहि ततो ४३६ ९३ जमसोमसुरसुरगुरु२३३० ४१९ बिन्दिया ३०८० ७५७ जमिह पगतं परास्थ १३६४ २५८ अमिहोदयादी २६४४ ५०६ जन्मजराजीवणमरण २२०८ ३९० जम्मि भने उप्पचति ५८३ १११ पड़ा जत्तदो ३०६५ ५९१ जम्हा मूलगुण चिचय १२४० २३६ जम्हा विगच्छमाण ४०-४८ ७९९ जलादिए ३५७३७०८ जल - रेणु-भूमि- पव्वत ३५३७ ७०० जवणालओ ति भणति ७०७ १३८ जस्स पुण घोषमा ३६०१ ७२३ जस्स व पिमित्तो ३३६७ ६५९ जस्स सुतं बहुतरयं १८०७ ३२० जगमे ११२२ २७४ जस्सेह कञ्जमा २७९१ ५३८ जहू यिद्दि वि सरियो २२५१३९८ जह दूरत्थे वि धिती ४००८ ७८९ वह वाया सुबत्त १५८ ३८ जह सुद्धजलाणुगतं १३१८ २५० जह सुमं भाविन्दिय १०२ २७ जामो हवन्ति लाभो ६३६ १२९ जा गंठी ता पढमं १२०० २२९ मागे वाऽयुपयुक्तो ४२११ जागगभम्बसरी ४६ १२ जाणेज्ज वासणातो २१३२ ३७४ जाताजातीभवती २१४९३०८ जति स पुभं तो ण त्थी १५२३ २७७ जाति सरो सिंगातो २२२९ ३९३ जातिस्रकममातो २३३३ ४१८ जातिस्सरो ण विगतो २१२६ ३७३ जाती दबे किरिया २०५६ ३५० ८९९ जातीसरी तु भगवं १८५० ३२४ जाती ठपरियाय १८०६ ३२० जायति जातमजात २१८३ ३८५ जारिएगा सोगगुरू १७४० २०९ तरत्वदीयय ७३६ १४२ जावतो वयणपधा ४४९ ९५, २७३६५२७ जावज्जीवं पत्ते ४२४४ ८४६ जावज्जीवता इति ४२४५ ८४६ जावज्जीवमिहारेण ४२४३ ८४६ आवदर्यं परिमाणे ४२४२८४६ जाव य कुण्डग्गामो १८७२ ३२६ जा वि भवेक्खाऽवेक्खण २१७१ ३८२ जगप्पागाणं ३०८६ ५९६ जिणकप्पियादयो पुण ३०६७ ५९१ जिण कप्पोऽणुचरिज्जति ३०३७ ५८५ जिगगणपरपुरुदेखि १०७८ २०५ जिणगणचरणाम २४९८ ४६१ जिगरुतस्य १०६३ २०२ जिणदत्ताती णामं १४९६ २७१ जिणमणितं चितं १११५ ११२ जिगवणासागतो १४१३ २६४ विरमा १८८८ ३२८ जिग-सिद्धा देति ३९५६ ७७८ जिणे भोवणमयो ३३२६ ६४० जीवगुणोऽजीवगुणो ९१३ १७१ जीवगुणो गाणं ति य ९८४ १८४ जीवणमघवा जीवा ४२४७ ८४६ जीवकाचा गावो ३५०६ ६९४ जीवति जीवो जयो २६१९ ५०१ जीवमजीवं दातुं २९८६ ५७६ जीवम्मि अजीवम्मि व ३४३४ ६७९ जीवस्य निवासातो ४२५३८४७ जीवरस य जं सन्तं ४०६ ८७ जीवस्स व सामाइ ३१३६ ६०५ जीवर सो जिमस्स ३४०४ ६७१ जीवाजीवर ३४०५ ६७१ ३४०९६२७ Page #314 -------------------------------------------------------------------------- ________________ ९ . विशेषावश्यकभाष्यगाथानामकारायनुक्रमः । जीवाजीवा सव्वं ४२१७ ८३९ जीवाणण्णं व जतो ३८२७ ७६२ जीवाणण्णत्तणतो ९४२ १७७ जीवाणमजीवस्स य ३४०६ ६७१ जीवादिपतत्थेसु २८१५ ५४९ जीवे तुह संदेहो २००४ ३४३ जीवे य से पदेसे २९५९ ५७१ जीवोऽत्थि वयो सच्चं २०३२ ३५१ जीवो भक्खो अत्थं ८९ २३ जीवो जीवो जीवो २६३. ५०१ जोवो जोधो जाणं ३२६६ १२९ जीवो नमोऽणमो वा ३१५९ ६८३ • जीवो णमो ति तुल्ला ३४१०६७२, जीवो तणुमेत्तत्थो २०११ ३५१ जीवो त्ति जीवणं १२३१ ८४४ जीवो त्ति णमोक्कारो ३१०७ ६७२ जीवो त्ति सत्थयमिणं २०३० ३५१ जीवो विण्णाणमयो २११११११ जुगवं कमेण वा ते २२६५ ३८१ जुज्जति पत्तविसयता २०१ ४८ जुज्जति व विभागातो १३६८ २५० जुत्तं गुरुमतगहण ९३० १७१ जुतं जं छतुमत्थस्स ३६७५ ७३१ जुत्तं जे तंतुमयस्स ३८६२ ७६५ जुत्तमिह केवल चेम २६०७ ४९५ जुत्तं संपतमेस्सं १२७१ ८५१ जुत्तो व गणधराणं ३९४१ ७७५ जुत्तो व तदुवयारो २८२९ ५१६ जे भकाबराणुसारेण १४३ ३५ जे च्चिय जयप्पमाणे ९८१ १८१ जे जत्तियप्पगारा ३०५४ ५८८ जेट्ठा उ पंचधणुसत ३८१८ ७६१ जेट्ठा मुदंसस जमाति २७८९ ५३५ जेणं चिय जीवातो ३३४९ ६५२ जेणं चिय णाणातो ११३३ २१५ जेणं चिय पतिगासं २८८८ ५५७ जेणं चेय ण वत्ता २१८९३८६ जेण कतत्था सिद्धा ३९३५ ७७४ जेण कसायणिमित्तं ३०४३ ५८६ जेणतिरसमीवा १७१ ९९ जेण तु ण बोन्दिकाले ३७८१ ७५० जेणत्थोग्गहकाले २६५ ६० जेण भवंकुरबीय २२३२ ३९४ जेण मणोणाणविभो ८१५ १५४ जेण सुभज्झप्पयणं ९५५ १७९ जेणाणिदिय मिटुं २६.६ ४९५ जेणोवक्कामिज्जति २५११ १६६ जेणोवयोगलिंगो २०३८ ३५३ जेणोवरिमसुतातो २५१६ ४७१ जेतूण पोट्टसालं २९३७ ५६६ जे पडिवज्जति मति ७७३ १४८ जे पुण अभाविता १४६० २६७ जे पुण संचितेतुं ५१२ १०८ जे पुण सुतिमेत्तफला २३११ ४२१ जे भासति चेय तयं १४८ ३६ जे लभति केवलो ४७६ १०० जे संसयातिगम्मा ३१९ ४० जेसिं च ण पज्जते २८९६ ५५९ जेसि जत्तो सूरो ३१८६ ६१५ जेसु अणावेसु जओ ४८३ १०२ जे सुतबुद्धिढेि १२८ ३२ जो अक्खरोवलंभो १६४ १० जो इर अहण्णजोगो ३६६१ ७२८ जो कत्ताति स जीवो २०२५३४५, २१२५ ३५३ जो कोंचगावराधे ३३१८ ६४२ जोगो जोयणमाऽऽत° १२२४ ८४१ जोग्गाजोग्गविसेसं ३३० ७२ जोग्गा बदा बझंतगा ३५०९ ६९४ जोग्गा बा बझंतया ३५१४ ६९५ Page #315 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये जो जधा वट्टते कालो ८५७ १६२ जो जस्स जतावसरी २५३५ ४७५ जो जेण पगारेण ९२७१७४ जो ओमसाइस्सो ५८६ १२१ जो मारगातिभायो २५४९ १७८ जो णिच्च वावारो ३६१० ७१५ जो णिच्चसिद्धजत्तो ३५९४ ७१२ ओ तिहि पतेहिं च २२२१ ६४३ जो तुलना २०६८ ३५९ जोधो न जागरहितो ३२१२४२९ जो पल्लेऽतिमहल्ले १२०२ २२९ जो पुण अणिन्दियो चिय २३५० ४२२ जो पुणे पुण्यारबाणु ३१७२ ६१२ जो पुणरव्वतभावं ३०२४ ५८३ जो वा क्खिवितुमणो ३१७१ ६१२ जो वा दम्वस्थमसंजय ३३७५ ६६२ जो वा देहिन्दियजं २४६७ ४५५, ३८८६ ७६७ जो विसवावारो ३५४५ ७०२ जो सम्म ३५८७७१० जो सव्वसिप्पकुसलो ३५८८ ७११ • जो सामण्णग्गाही ३९ ११ जो सीखो सुत्तत्थं १४३६ २६६ जो सुमति सम्बतो ७७९ १४९ जो सुत्तपदण्णासो ९६३ १८० जो सुतपदेव बहु ७९६ १५१ झाणं मणोविसेसो ३६६८ ७२९ झा शुभम वा १३९१ ४३६ ठवणाए उद्देसो १४८९ २७० ठवणाए जोऽणुयोगो १३८७ २६२ ठितिकालं जघ सेस ३७२१ ७४४ ठितिविसंवात ३७२७७४६ ण करेन्तं पिति ण ४२७५ ८५२ ण करेन्तं वा भणिते ४२७७ ८५२ पण फिर धमुग्धातलो ३६५२ ७२६ ण. क्खति अणुवयोगे ४५३९५ ९०१ ण किलम्मति जो तबसा ३६२६ ७१९ तिल २४९१६१ गण्यात मोविय ७०५ १३० ण जरामरणविमुक्का ३८३० ७६२ ण जहण्णाओ ठिठीए ३२१० ६१९ योगायो ३२१४ ६२२ मज्जति जनघातो से २१८५१ णट्टो असरीरो चिचय २४७१४५६ गणित व अण्णन्मि २४७३४५७ णणु अत्थोऽणभिलप्पो १११७ २१२ एगो सिग सिद्धो १८२५५४५ पाणु करणमणादीयं ४०३५ ७९६ पण केवल फुलिंगे १०१९ ७९१ णणु जं दुहावतार १०३९ १९८ णणु जध विग्गहकाले ४०५० ८०० णणु जावज्जीवाए १२६२ २४० पाणु जिगवणातो चिय ३४८५ ६१० णणु जीवातोऽणण्णं ३३४६ ६५१ णणु णंदीवक्खाणे ८३९ १५९ पणु निम्मे गतं चिय ४१०९ ८१५ पशु गिम्यमो गो ९७६ १८३ णणु णिज्जुत्तिअणुग मे ९६१ १८० गणु णेगमादिवस ३४३२ ६७८ णणु तं ण जधोवचितं २५२६४७४ गणु तिविधं तिविघेणं ३१६९ ६१२ णणु तुम्भं सिद्धंतो २८३२ ५४७ दम्बपरजयद्विय १६६० ५११ पशु पश्वक्खविरोधो २१११ ३६९ गणु पुञ्जरसेम फलं ३४१९ ६७५ पशु भणितमववि ४१४१८२१ णणु भणितं सव्वं चिय १२६३ २४० शुभणितं ज्याय २१०३ ६०७ पणु भणितमुपक्कमता ४१४४ ८२१ णणु भणितमुवग्घाते ४११३८१५ शुभणितमु ३३९ ७४ णणु मंगलं कतं चिम १०१२ १९३ Page #316 -------------------------------------------------------------------------- ________________ ९०२ विशेषावश्यकभाष्यगाथानामकारायनुक्रमः। णणु मज्झम्मि वि १.१३ १९३ णणु मणवइकाययोगा २३९१ ४३६ णणु मतिसुतातिलामो० ३२२६ ६२३ णणु मुणिवेसच्छण्णे ४०१७ ७९१ णणु वत्थुम्मि पदत्थो ३४४७६८१ णणु संताणोऽणादी ३६८६ ७३४ गणु संदिद्ध संसय ३१२ ६९ गणु सणिधणत्तमेवं ३७२२ ७४४ णणु सव्वणभपदेसाणं ३२१० ६२५ णणु सव्वधा ण कीरति ४०९१ ८१० णणु सव्वाकासपएस १८७ १०३ णणु सामाइयविसयो ३२४४ ६२६ गणु सावायब्भहिया १८८ १४ णणु सिमिणो वि कोयिं २३० ५३ णति खेड अणवतुल्लभ २९०७ ५६१ णतिमुल्लगमुत्तरतो २९.८ ५६१ ण तु णिययाधार ७३३ १४२ ण तु पतिसमयविणासे २८८१ ५५६ णत्थि परमज्झभागा २२०१ ३८९ णत्थि पुढवीविसिट्ठो २५७६ १८१ पत्थि यसि कोति ३३१६ ६४२ ण परपरिग्गहतो ३९९८ ७८७ ण परप्पबोधयाई १७२ ११ ण पराणुमतं वत्थु ६५ १७ ण परोवकारतो च्चिय ३९९२ ७८५ ण परोवदेसवसगा ३०७१ ५९१ ण पुणो तस्स पसूती २२९६ १०६, ३७९५ णयणिन्दियस्स तम्हा ३४१ ७५ ण य दिट्ठफलत्थोऽयं ३१२० ६७५ ण य पज्जयतो भिण्णं ३३५३ ६५४ ण य पासति अणुमण्णो ३७३५ ७४९ ण य पेच्चणाणसण्णा २०५१३५६ ण य भावो भावंतर ७. १९ ण य मिच्छभावणाएऽव २७८१५३५ ण य रासि मेतमिच्छति २९६० ५७१ ण य विविधसत्यपल्लब ८५० १६१ ण य सव्वधा विणासो २४४२११८, ३८६५ ७६५ ण य सव्वधेव खणिय २१२८ ३७३ ण य सव्वविसोधिकरी ११६८ २२२ ण य सोऽणुमाणगम्मो २००५३१३ ण यसो दिक्खेतब्वो २८५५ ५५१ णरभवर्जतमऽधिकतं ४२४१ ८४५ गरयतिरियाणुपुव्वी. १३२४ २५१ ण लभति सिवं सुतम्मि ११७२ २२४ णवरि जिणजम्मदिक्खा २३३१ ४१७ ण वसंतं अवसंतं ति २४७६ ४५८ गवि अभिणिवेतबुद्धी ३७५३ ७५२ ण विकाराणुवलंभा २४३६ ११६, ३८७० ७६६ ण विगतमणागतं वा २६९५ ५१९ ण वि ताव जणो जाणति १६९१ ३०४ ण विसे सत्थन्तरभूत ३५ १० ण विहीणक्वरमधियक्चर ८४८ १६१ ण समत्तवत्थुगमया २७४२ ५२९ ण समणुजाणेन्ति गते १२७१ ८५१ ण समेन्ति ण य समेता २७३७ ५२८ ण समुग्घातगतीए ३९. ८४ ण सिमिणविण्णाणातो २२६ ५२ ण सुवण्णादण्णं ३१५२ ६०९ ण सुहाति पज्जयमते २९०० ५६. ण सुहातीणं हेतू २३८४ ४३४ ' ण हवह ससरीरस्स २३१६ १११ ७५९ णमणिच्चत्तणभो वा २३१२४१० णभ णिच्चत्तणतो ३७८९ ७५९ ण भवंतरमण्णेति य ३०११ ५८. ण य एगो सव्वगतो २४१२११० ण य कम्मस्स वि पुव्वं २२६१ ४०१ ण य घातइ ति हिंसो २२१८ ३९२ ण य जीवलिंगसम्बन्ध २००६ ३१३ णयणमणोवज्जिन्दिय १०३ १७ . Page #317 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये ण ह वे ससरीरस्स २४७० १५६ ण हि कत्ता कज्जं ति य २२६५ १.१ ण हि कम्म जोबातो २९९८ ५७८ ण हि णवरमक्खर १८४ १०२ ण हि णाणं विफलं चिय ११५१ २२० ण हि णारगातिपज्जाय २४३४ ४४५, ३८६० ७६५ ण हि दोहकालियस्स बि २५२० ४७२ ण हि पच्चक्खं धम्मंतरेण २३५१ ४२३ ण हि पत्थातिपमाणं २७१५ ५२३ ण हि पुत्वमहेतूतो खर २२६१ १०. ण हि सतरवच्चं २७०९ ५२२ ण हि सव्वधाणुरूवं २३७८ १३३ ण हि सव्वधा विणासो २८७५ ५५३ ण हु णवरिमधक्खातों १२१५ २३७ ण हु तम्मि देसकाले ३५७६ ०८ णागमगम्मो वि ततो २००७ ३४४ णाणं जीवाणण्णं ३११२ ६७३ जाणं ण खिज्जमाणे १३३२ २५३ णाणं पयासयं चिय ११२७ २१४ णाणं परंपरमणंतरं ११३४ २१६ णाण-किरिबाहि मोक्खो ३ २ णाणचरियाहि गज्जति २८६८ ५५३ णाण त्ति विसेसो सो २६३२ ५०२ णाणभिलप्पेसु सुतं ३२३८ ६२५ णाणमवायघितीयो ५३३ ११२ णाणम्मि दसणम्मि ३७१६ ७४२ णाणम्मि सुते चोद्दस ४५१ ९५ णाणरहितो ण जीवो २४५२ १५२, ३८१२ ७६३ णाणस्स होती भागी ४१८५ ८३२ णाणसावरणस्स य १३३७ २५३ णाणाऽबाधसुहं मोक्खो ३९५८ ७७९ णाणागारो तिरिय ७०८ १३८ । णाणा जीवा कुंभातयो २०३७ ३५३ णाणाणण्णाणाणि १०६ २८ . णाणातिमयत्ते सति ३९८९ ७८५ णाणादयो ण देहस्स २०१७ ३४६ णाणाबाधत्तणतो २४७८ १५९ णाणाभवाणुभवणा° २५२५ ४७३ णाणाभिधाणमेत ८४० १५९ णाणासहसमूह ३०७ ६८ णाणाहीणं सव्वं ४३१७ ८६१ णाणुग्गहोवघाता° २१३ ५० णाणुदितं णिज्जीरति १२९३ २४६ णाणुप्पन्न लक्खिज्जते २६३५ ५०३ णातीतभणुप्पण्णं ११ ११ णातूण केवलेणं ८२५ १५६ णातूण रक्खितज्जो २७७१ ५३४ गातो ति परिच्छिण्णो ४३२० ८६२ णाधिकताणुवलद्धो ४७१ ९९ णापुणरुत्ता ण समत्त १७० ९९ णाभिप्पेतफलाई १०३६ १९७ णामं जस्सुद्देसो ११८६ २७. णामं ठवणा दविए ३५२७ ६९८, १२३६ ८१२,८११ णामं णामस्स य णामतो १.२८ ७९१ णामं पि होज्ज सण्णा ३३८. ६६३ णामस्स जोऽणुयोगो १३८६ २६१ णामाइतियं दवढियस्स ७५ २० णामातयो ण कुम्भा २७०० ५२० णामातिचतुब्मेतं ९५४ १७९ णामाति छविधं तं ११७६ ८३. णामातिवुदासत्थं ४२०१ ८३१ णामातीओ णासो ८४१ १६. णामाती छम्मेतो ९१७ १७२ णामादिचतुब्मेतो ३३७१ ६६१ णामादिमेदसइत्थं ७३ १९ णामादि मंगलाण ३५८३ ७०९ णामुत्तस्सागारो ३८२६ ७६२ Page #318 -------------------------------------------------------------------------- ________________ ९०४ विशेषावश्यकभाष्यगाथानामकाराद्यनुक्रमः । णामेण रोहगुत्तो २९९० ५७६ णारम्मे च्चिय दीसति २७९४ ५३९ णालाबुकादिसाधम्म ३७७१ ७५५ नावातिवक्कणं ९२० १७३ णासंतस्त्रावरणं १२३३ २३५ णासंसा सेविरसामि ३०२३ ५८३ णासति सयं व १२१४ २३२ णासस्स व संबंधण ९८९ १८५ णासे य सव्वणासो २९५० ५६८ णासो भावो संभूति २६३९ ५०४ णासोवलक्खियं पि य २६४० ५०५ णिन्दणमतीतविसयं ४२७२ ८५१ णिन्दागरहग्गहणा ४३०९ ८५८ जिन्दामि त्ति दुगुंछे ४२९९ ८५६ णिक्खतो हत्थिसीसा ३३१३ ६४१ णिक्खिप्पति तेण ९०७ १७० णिक्खेबमेत्तमधवा ९६२ १८० णिच्चं होन्ति धुवाओ ६३५१२८ चिकिरियादिदोसा ४१७ ८९, २७९६ ५३९ णिच्च किरियापसंगो ४०९१ ८०९ चित्तसाधणाणि य ३३५४ ६५४ णिच्चत्थाणातो वा २३१३ ४१०, ३७९० ७५९ णिचोद्दिणं वि जधा १२९५ २४६ णिच्चो संताणो सि २१३६ ३७५ पिच्छयतो पुण बाहिर० २१७३ ३८२ पिच्छयतो सव्वगुरुं ६५६ १३१ णिच्छयववहारणओ २८६३ ५५२ णिज्जामंयरतणाणं ३५०४ ६९३ णिज्जुत्ति तिविकप्पा ९६७ १८१ णिज्जुत्तिसमुत्थाण ११८२ २२६, १३४४, २५४ णिण्णयकाले वि जतो ३२१७१ स्विपसूर्ती सा १५२९ २८३ णिद्दिहस्स वि कस्सइ १५१६ २७५ णिसमेत्तमुत्तं ९७९ १८३ णिद्दोसं सारमंत ९९५ १८८ णिप्फेडिताणि दोणि ३३१९ ६४२ निमित्त अत्थसत्ये ३६०८ ७१५ णिम्मलदगरयवण्णा ३८०१ ७६० नियतगुण वा णिउणं ११२२ २१३ णियताणुगामियाणं ७४० १४३ णियतावधिणो अब्भतरं ७६५ १४७ णियतो व णिच्छितो १४१७२६४ नियमेण दज्झमाणं २८१३ ५४३ णिययस्थो परिणामो ४००७७८९ णिययावगाहणा ६०० १२३ णिरणुग्गहत्तणातो २३०९ ४०९, ३७८६ ७५८ णिरुव मधितिसंघतणा ३०६४ ५९० णिवतति पदादिपज्जंत ३३८६ ६६५ णिवपुच्छितेण गुरुणा ९२९ १७४ णिब्वलित मतणकोव १३२०, २५१ निव्विण्णाणतणतो १५१९ २७६ णिध्वुत संसारिकता ३९२९ ७७१ णिव्युतिपुरं समत्यो ३४९६ ६९२ णिभित्तविरमणं १२३७ २३६ नीतिण्णो वि भदक्खो ३२६५ ६२९ णीती हक्कारादी १६२१ २९३ णीतुं आगसितुं वा २२१ ५१ णीलुप्पलादिसङ्घा २७३१ ५२७ उपवाते २८७३ ५५३ गंतेण कंतत्थो ११०० २०९ गतेण मणुण्णं ४११२ ८१५ गाई' माणाई २६५७ ५०९ णेच्छाइयो णाऽजातं ४१६८९ णेच्छति यणयमतेण ११४८ २१९ यं पडिक्कमामि ४२९८ ८५६ णेयातो चिय जं सो २४३ ५५ १३१६ २५०, Page #319 -------------------------------------------------------------------------- ________________ विशेषावश्यकमाये ९०५ णेया परीसहजए ३५५८ ७०५ णेयोऽभिव्याहारों ४१३८ ८२० णेरइयभवणवणयर' ७०३ १३८ रतियादिभवस्स ११७५ ८३० णेरत्तत्तो सितं धंत ३६३५ ७२१ हत्थतो विसेसो ४३८ १३ णेह पदेसत्तणतो २८२१ ५४५ णेहि जितो मित्ति ११७६ २६९ णोभणमोक्कारो पुण ३४६७ ६८५ णोआगमतो केयिं ८८६ १६७ णोभागमतो जाणय ८६२ १६३ णोभागमतो भावे ८७४ १६४ पोकम्मदवकोधो ३५३५ ७०० णोकम्मदब्बरागो ३५१० ६९५ णोजी ति ण जीवादणं २९५८ ५७१ णोपुन्वो तप्परिणति० ३४६६ ६८५ पोसण्णाकरणं पुण ४०३३ ७९६ णोसहो वि समत्तं २७३० ५२७ णोसुतकरणं दुविधं १०८५ ८०८ तं भप्पणो वि सरिसं २२५० ३९८ तं इच्छन्तस्स तुहं १८९ ४४ तं कुत्तियावणमुरो २९६९ ५७२ तं च महसेणवणोव. २५६१ ४८१ तं च समालोयण. २७५ ६२ तं चावयाणमंगल. ३३३० ६४६ तं चिभ सदत्यहेतू. १८३ ४३ तं चिय देहादीण २३७५ ४३२ तं चिय रिजुमुत्तमतं २६९९ ५२० तं जइ जीवो णासे ५४० ११३ तं जति जिणवयणातो ३०७५ ५९३ तं अति सव्वणयमतं २९६२ ५७१ तं ण जतो जीवगुणो ४१५४ ८२४ तं ण यतो तच्चत्ये २३३६ ४१९ तं णामाति चतुदा ३५४१७०१ तणुरोधारंभातो ३६६७ ७२९ त णोऽणन्तरसेले० ३६४७ ७२५ तं तच्चं जेव्वाणं ४१६६ ८२८ तं ता णियमा जीवो ५३९ ११३ तं तिविधं बितियाए ४२४९ ८४७ तंतू पडोवकारी ण २०२ ४५, २८२६ ५४६ तं तेण ततो तम्मि ८१ २१ तं तेण तस्स तम्मि ४०२९ ७९४ तं दळूण पवत्तो १६२७ २९३ तं दुविकप्पं छतुमत्थ. १२७७ २४३ तं दुविकप्पं णिम्बिस्स. १२६८ २४१ तं पासंतो भूताति १३४२ २५४ तं पि अहु भावमंगल ४८ १३ तं पि सुमेतरभावोव २६०१ ४९३ तं पुण चतुम्विधं ४०० ८६ ते पुण्णं पावै वा ३९६४ ७८० तं बज्झति त्ति भणितं १८१८ ३२१ तं मंगलमाईए १३ ४ तं मण्णसि गेरइया २३२२ ४१३ तं मण्णसि पच्चक्खा २३४३ ४२० तं मग्गिज्जतु मोल्लेण २९७० ५७२ ते वंजणोग्गहातो २७३६१ तं वयणं सोतूर्ण १८५३ ३२४ तं संजतस्स सव्वप्प० ८०८ १५३ तं सण्णा वंजणलद्धि४६२ ९७ तक्काणं ति वा जति २७१७ ५२३ तक्कालाम्म वि णाणं १९५ ४६ तग्गहणे किमिह फलं ३७३० ७१७ तच्चणियाण बितियं १०३८ १९७ तच्चा सम्मादिहि त्ति ३३.१६३९ तज्जोग्गपोग्गला ४२५४ ८४७ ततियसमयम्मि मधे ३६५१ ७२६ ततियातिमु तिसु ३१९४ ६१६ तणवोऽणब्भातिविकार. २२१. ३९१ तण्ण दसदिसागारं ३१८३६११ तणुमाणं चिय तेणं ३४२ ७५ Page #320 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्यगाथानामकारायनुक्रमः । तणुयोगो च्चिय मण. ३५८ ७८ तत्तावगमसभावे ५३२ ११२ तत्तोणंतरमीहा २८३ ६३ तत्तोय ततियवेतं १३२६ २५१ तत्तो य दंसणतिय १२८५ २४४ ततो संखातीता ६३० १२७, ६४४ १३०, ६४५ १३० तत्थज्झयणं सामाइयं ति ९०० १६९ तत्थण्णस्य य खेत्ते ७२० १४० तत्थ पसत्थं मिच्छत्त. १५४१ २८४ तत्थ वि जोग्गे भासति ८२६ १५६ तस्थाऽविसेसितं णाण. ४९० १०४ तत्याउभसेसाहिय. ३६४८ ७२५ तत्थीसिप्पन्भारो० ३७९९ ७५९ तत्थेव णयाणं पि हु २७५३ ५३२ तत्थेव य जे दव्वा ६०८ १२४ तत्थोग्गहो दुमेतो १९२ ४५ तदऽसंखेज्जगुणाए ३६८० ७३३ तदर्णतरतदत्था० २९० ६५ तदभावे भावातो २०५४ ३५६ तदभिगमणवंदणो० २१०२ ३६७ तदवत्यमेव तं पुव्व० २६८ ६० तदसंखगुणविहीणं ३६५८ ७२८ तदसंखज्जतिभागं १२९८ २४७, १३२८ २५२ तदुवरमे वि सरणतो. २११३ ३६९, २३४९ १२२, २४५१ ४५१, ३८४१ ७६३ तहव्वकारणं तंतवो २५७२ ४८३ तहसचिन्तणे होज्ज २४० ५५ तहेसापरिसेस १२१६ ८३९ . तध कम्मघण्णपल्ले १२०३ २२९ वध कम्मलेवविगमे ३७६३ ७५१ तध कोषलोभकम्म० १०३१ १९६ - वध चिरगतेसु वि जिणेसु ३४९९ ६९२ तथ चुतातिविरहितो २६८८ ५१७ तध चेलं परिसुद्धं ३०८० ५९४ तध जिणवेज्जादेसं ३०७० ५९१ तध जीवकम्मसंजोगतो ३८६३ ७६५ तध ण चरणं पसूते १४१२ २६४ तध णाणदीवविमलं ११७० २२३ तध णिहिटुवसातो १५०७ २७३ तध णिव्वुतिपुरमग्गो ३४९१ ६९१ तध णिसि चातुक्कालं ३०५९ ५८९ तध तग्गतिपरिणाम ३७६७ ७५५ तध तणुवावाराहित ३६२ ७८ तध तुल्लम्मि वि कम्मे २५३४ ४७५ तध थोवजुण्णकुच्छित ३०८४ ५९५ तध परिणामंतरतो ४१०६ ८१४ तध परिणामो सुद्धो ४.०९ ७८९ तध बज्मसाधणप्पग' २३८७ ४३५ तध भव्वकम्मरोगं ११०६ २१० तध मोक्खमयो जीवो ३८८३ ७६६ तध विभ धम्मोऽधम्मो ३९८६ ७८४ तध वि गहितेगवत्था ३०६६ ५९१ तध वि ण मज्झं एतं १०१५ १९३ तध वि तयं मूलगुणो १२३९ २३६ तध वि विसुद्धी पाएण ३३९० ६६७ तध साधणभावेण ३११३ ६.. तध सुत्तदुरुत्ताओ १५१५ २७५ तध सुद्धमिच्छसम्मत्त १३२१ २५१ तध सुहसंवित्तीतो २०८१ ३६२ तध सेसेहि वि सव्वं ३०७२ ५९१ तध सोक्खमयो जीवो २४६४ ४५४ तप्परिणत एव जधा ३४६३ ६८५ तप्परिणतो चिय जता ३३९७ ६६९ तप्पेण समागारो ७०४ १३८ तम्भवजीवित ४२३९ ८४५ तब्मेतकप्पणातो ३१४५ ६०७' तम्मण्णसि जति बन्धो २२६० १०० तम्मि भवे णेव्वाणं १३०५.२४८ Page #321 -------------------------------------------------------------------------- ________________ विशेषावश्यकमाष्ये ९०७ तद्वितिमोसक्केउं १८१७ ३२१ तम्मि मतो जाति दिवं १३१४ २४९ तम्हा कत्ता भोत्ता २०४२ ३५४ तम्हा किमत्यि वत्थु ३०५६ ५८९ तम्हा किं सामइयं ३१४१ ६०६ तम्हा जं णिदिसति १५२६ २७८ तम्हा जं मुत्तमहं २४६२ ४५४, ३८८१७६६ तम्हा जेण महत्थं १०२१ १९४ तम्हा णिययं संपत २६९७ ५१९ तम्हा तुल्लठितीर्य ३६४० ७२३ तम्हा धम्माधम्मा २३०७ ४०९. ___३७८४ ७५८, ३९८७ ७८५ तम्हा पडिक्कमामि ४२८८ ८५४ तम्हा वत्थूण चिय २६७३ ५१४ तम्हा सकारण चिय ३९६१ ७७९ तम्हा सपराणुग्गह' ३९६९ ७८१ तम्हा सो सुत्तं चिय ३३३४ ६४७ तरतमजोगेणार्य २९१० ५६१ तरतमयोगाभावें २८५ ६४ तरिता तरणं तरितव्वयं १०२४ १९५ तवणियमणाणरुक्खं १३४३ २५४ तवसंजमो चरितं ३१०६ ५९९ तब्वयणातो व मती २८४६ ५४९ तस्स कतपयण्णासो ४०२४ ७९३ तस्स जमुक्कोसयखेत ५६७ ११८ तस्स तदाऽऽधारातो ४२६० ८४९ तस्स त्ति स संबज्झति ४२८४ ८५३ तस्स तु अणंतभागो ४९५ १०५ तस्स पुणो सब्वसुत १०४ तस्स फल-जोग-माल २२ तस्स भगिणी समुज्झित ३०९. ५९६ तस्स विचित्तावरण २१३५ ३७५ तस्सागमसुत्तत्थो ३६०७ ७१५ तस्मादाणं गहणं ५५७ ११६ तस्साधणसुण्णस्स ३९८१ ७८४ • तस्माभिण्णत्थाई ८६६ १६३ तस्सेव य थेज्जत्थं १४४ तस्सोदइयातीया ३६८५ ७३४ तह कम्मठिती खवणे ११९७ २२८ ताई चिय भूताई २०४९ ३५५ ताणीमाणि उवक्कम ९०५ १५० तालपिसायं दो कोइला १८९८ ३२९ तावसखठरकढिणय १४६३ २६८ तिज्जति जे तेण तहिं १०२३ १९५ ति(त)ग्णाणकुसुमवुट्टि ११०८ २१० तिण्णा समतिक्कंता १०४८ २०० तिष्णि महाणिदाओ १३२५ २५१ तिणि वि पडिसेधेतु ३७३८ ७४९ तिण्णि वि सामइयाई ३१०७ ५९९ तिणि सता तेतीसा ३८०७ ७६०, ३८११ ७६१ तिण्णेव य कोडिसता १८६५ ३२६ तित्तकडमेसयाई ८६० १६२ तित्थंकरातिपूक्षं १२१६ २३२ तित्थं ति पुव्वं भणितं १३७७ २६० तित्थकरणामकम्मक्खय २६०० ४९३ तित्थेसुमणारोवित १२६१ २४० तिधिरिक्खम्मि पसत्थे १८५८ ३२५ तिभुवणविक्खातजसो १०५६ २०१ तिरिएसु अणुन्धट्टे ३२३२ ६२४ तिरियो भय-प्पदोसा ३५५४ ७०४ तिविद य दुविठू य १७४७ ३१० तिविधमिदाणिं जोगं १२५७ ८४८ तिविधेणं ति ण जुत्त ४२८९ ८५४ तिहि जाणेहि समन्गा १८९१ ३२८ तिहिं णाणेहि समग्गो १८३७ ३२३ तीए पुणो वि बद्धोर' ३०९१ ५९६ तीरति ण वोत्तुं १३० ३१ तुंगं विउलक्खंध १०९४ २०८ तुच्छा गारवबहुला ५४९ ११५ तुज्झं बहुतरमेता १९. ४५ Page #322 -------------------------------------------------------------------------- ________________ ९०८ विशेषावश्यकभाष्यगाथानामकारायनुक्रमः । तुट्ठामो देवीओ १८४२ ३२३ तुभं चिय ण परोपर २८६९ ५५३ तुम्मे तब्वेसधरा २९०५ ५६. तुल्लगुणाणं परिसं १०५३ २०१ तुल्लमिदं मिच्छस्स ३२१ ७१ तुल्लाकारदरिसणं २६२३ १९९ तुल्लाकितिगुणकिरिए २६६३ ५११ तुल्ले छेदयभावे ५१० १०८ तुल्ले तणुयोगत्ते ३५९ ७८ तुल्लोऽयमुवालंभो २५७४ ४८४ तुसमुच्चयवयणाओ १२२ ३१ तुह बंधे मोक्खम्मि २३१७ १११ ते अरहंता सिद्धा ३४७२ ६८७ ते च्चिय ण सन्ति समय २९२४ ५६४ ते जप्पभवा जे वा ३१३३ ६०५ तेणं चिय समाइ ११ १ तेण कहिते त्ति व मती २८४३ ५४८ तेण तोविधेण मणसा ४२५५ ८४७ तेण पडिवज्ज किरिया २.७८ ३६१ तेण सुभालंबणतो ४०२० ७९२ ते णाणातित्तणतो ३६८८ ७३५ तेणाता सामइयं करणं ११५९ ८२५ तेणाभिणिवेसातो २९८९ ५७६ तेणाभिधाणमाणं ४१६ ९४ तेणावधीयते तम्मि ८२ २१ तेणेति साधकतम ४२५. ८४७ तेणेयाणिं सुत्तं ९९३ १८५ | तेणेव याणुयोग° ६३ तेणेह कज्जमाणं २८०२ ५४१ ते तित्थकरातीए १०६७ २०३ तेत्ती समो किलामो २८८६ ५५६ ते पुण होज्ज बिहत्था ३८२१ ७६१ ते दो वि विसेसेतुं ३७३६ ७१९ ते य जतो जीवगुणा ३९५७ ७७८ तेयसरीरं पास ६५३ १३१ तेया-क्रम्माणं पुण १०६५ ८०० तेयाभासाजोग्ग ६२६ १२७ तेरसपदेसियं जं ३१८१ ६१४ तेसिं चिय छतुमत्था ३७३७ ७४९ तेसि तुल्लमतत्ते ३८ १० तेसिं भवविच्छित्ती २२१६ ३९१ तेसिं भावो सत्ता ८२१ १५५ तेसिमचक्खुइंसण ५५१ ११६ तेसिं सिद्धत्तं पिव ३८५४ ७६१ तेसु अ ठितस्स मोक्खो ११७६ २२५ तेहूणं खुड्भवं १०५३ ८०० तोऽवस्थितस्स केणइ २१२१ ११३, ३८७२ ७६६ तोएण मल्लयं पिव २१९५६ तो कधमिधेव भणितं ३७१९ ७४३ तो कम्मसरीराणं २१२१ ३७१ तो किध निज्जुत्तौए ४२६९ ८५० तो किं जीवणभाण व २२७५ ४०३ तो किं देहादीणं २३८३ ४३४ तो कि धम्मादीण ३६९३ ७३६ तो किध सव्वद्दव्वा ४११४ ८१५ तो कीस पुणो सुत्ते ९५९ १८० तो जति तणुमत्तं २०८७ ३६३ तो जति सम्वो जीवो ण ३४६० ६८४ तो णं रायसभाए २९६४ ५७२ तो ण जधुद्देस चिय १२५८ ८४८ तो णिग्गहितो छलुआ २९८७ ५७६ तो तं कत्तो भण्णति ११३८ २१७ तो तस्स णमोक्कारो ३३३९ ६४९ तो बलसिरिणिवपुरभो २९६५ ५७२ तो भावो च्चिय वत्थु २७०६ ५२१ तो वत्थुसंकरातिप्प २७३२ ५२७ तो ववहारो गच्छति २६८९ ५१७ तो विविधं तिविधेणं ४२९१ ८५५ तो सामण्णग्गहणाणं° २९३० ५६५ तो समणो जति सुमणो ३३१७ ६१२ तो सुतपरिवाडि च्चिय १०८५ २०६ Page #323 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाग्ये ९.९ तो सुत्तमेव भासति १११८ २१२ तो हेतू लद्धि च्चिय ३३६६ ६५९ थाणु व गठिदेसो १२०७ २३० थाणुपुरिसातिकुठु २९२६५ थिं णिदिसति जति १५२२ २७७ थीणद्धिसहितणाणा ४९७ १०५ थूभसत भातुआणं १७८३ ३१८ थेरवयणं जति परे २८४२ ५४८ थेराण मतं णाकतम २७९५ ५३९ थोव त्ति ण णिहिट्ठा ८८ १०३ थोवमितं णावायो २५४ ५८ थोवा ण सोभणा वि भ ५०४ १०६ थोवा पवज्जमाणा १३९ ९३ दसणमोहक्खवणे १३२७ २५२ दसणमोहातीतो १२९७ २४७ दझेज्ज पावितुं २०९ ४९ दलं कतं विवाहं १६२९ २९३ द?' मग्गतदत्थे १२०९ २३. दत्ति व्व दाणमुसभं १६३० २९५ दत्तेण पुच्छितो जो ३३२० ६४३ दरिसणपरत्थताभो ३३४८ ६५२ दवते दूयति दोरवयवो २८८ दवमितंजणदुमो १३०४ २४८ दव्वकरणं तु सण्णाकरणं ४०३० ७९४ दव्वगुणपज्जवेहि ११३९ ८२० दव्वं गुणो त्ति भइतं ३१२५ ६०३ दव्व-ढवणावज्जे ३३७८ ६६३ दवढियस्स दव्वं ४३११ ८६० . दव्वंतरधम्मस्स य २५८० १८६ दवं पज्जाओ वा २७०८ ५२२ दवारिणाममेत ६६ १८, ३१५५ ६.९ दव्वपुरिसादिभेदा २५६८ ४८२ दव्वं भावमणो वा २११ ५० दव्वमणत्थंतर ४१०२ ८१३ दव्यमणंतं सहियं ७२८ १४१ दग्वमणोपज्जाए ८१० १५३ दव्वमणो विण्णाता २१६५० दव्वं माणं पूरित २५० ५७ दवविवज्जासातो १९१४ २६१ दव्वसुतं बुद्धीतो १११२९ दव्वसुतं भावसुतं १२६ ३२ दव्वसुतं मतिपुव्वं ११० २९ दव्वसुतमसाधारण १७३ ११ दव्वसुतं सण्णक्खर ४६६ ९८ दव्वसुतं सण्णा-वंजन ४६५ ९७ दव्वस्स च दवाण ४२२९ ८१३ दव्वस्स तु अणुओगो १३९० २६२ दव्वस्स जोऽणुयोगो १३८८ २६२ दव्वस्स दवतो वा २६०४ ४९४ दव्वस्स परंपरभो १०८० २०५ दव्वस्स वत्तणा जा स २५०४ ४६३ दव्वं हिरण्णमेसज्ज १२३७ ८१४ दव्वाइं अंगुलावलि ८.३ १५२ दव्वाई सखेत्तातो ७३२ ११२ दव्वाणं अणुयोगो १३९१ २६२ दव्याण मन्दपरिणाम' ३१७ ७५ दवातिचतुक्कं वा ११०७ ८१४ दव्वातिचतुब्मेतं ९४१ १७७ दव्वातित्ते तुल्ले २२१७८ १०३, ३६९७ ७३० दव्यातीणं तिण्हं ७५५ १४५ दव्वातो दव्वस्स व १५३२ २८३ दव्वादिजधोवायाणु. ३२६७ ६२९ दव्यादिणा व सादिय° ५३५ ११३ दव्वामुत्तत्तणतो २२९७ १०७, २११० ११९, ३७९६७५९ दव्वामुत्तत्तसभाव २१४९ १५०, ३८३९ ७६३ दव्यामुत्तत्ताऽकतभावा २९१९ ५६८ दव्वुद्देसो दव्वं १४९० २७१ दवे गाणापुरिसे ५४५११४ Page #324 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्यगाथानामकारायनुक्रमः । दव्वे णियमा भावो ११०६ २६३ दव्वेणेगं दव्वं १३९१ २६२ दब्वे तत्थेव गुणे ७१८ १३९ दव्वे भिण्णमुहुत्तं ७१७ १३९ दव्वेसु केसु कीरति ११११ ८१५ दव्वोधी उप्पज्जति ५८१ १२० दसपुरणगरुच्छुघरे २९९२ ५७७ दसयालियाइणिज्जुत्ति १०१८ १९१ दाइतदारविभागो १.१० १९१ दाणऽपरिगहणम्मि १००० ७८७ दाणऽण्ण पंथणयणं १५४९ २८५ दाणादिपराणुग्गह० ३९६३ ७८० दाणे वि पराणुग्गह ३९९६ ७८६ दायण-णिज्जवणाणं ३४६२ ६८४ दारक्कमागताणं ८९८ १६९ दारक्कमोयमेव तु ९१० १७१ दारविधी वि महत्था १३५७ २५६ दारोवण्णासातिसु ९७१ १८२ दावाणलो व्व कत्थह ७४७ १४१ दासत्तं देति अणं १३०८ २१८ दाहोवसमादिसु वा १०३२ १९६ दिक्खा वि सव्वणासे २८९० ५५० दिलुतो णिदरिसणं ३६२१ ७१० दिव्यो मणुस्सघोसो १८८९ ३२८ दिसि चिद्वितस्स पढमो ३८१ ८३ दीवादिपयासं पुण ११६९ २२२ दीसंति कासइ फुड २२५ ५२ दौसति य विसमफलदो ३९७८ ७८३ दीसति सामग्गिमयं ॥ २१९३ ३८७ दीसति सामग्गिमयं सव २१८७ ३८६ दोहं वा हुस्सं वा ३८१० ७६० दुगपरिवत्ती वेठब्वियम्मि ३२२२ ६२२ दुगसंजोगम्मि फलं ११६३ २२१ दुलमं वि याणमाणो १११६ २१८ दुविधतिविधादिणा ३१६० ६१. दुविधं तु गिरवसेस ४२१५८३९ दुविधाणं चिय जीवाण ३७४१ ७५० दुविधो दव्वकसायो ३५२८ ६९८ दुविधो दव्वक्खेवो ३५३४ ७०० दुस्संति तेण तम्मि व ३५१३ ६९५ देज्ज ण तु भग्ग-झामित ४१३१ ८१९ देयो स जस्स तं संप २५८८ १९० देव त्ति सत्थयमितं २३३५ ४१८ देवस्स व किध वयण २८१४ ५४९ देवाभावे व फलं २३३७ ११९ देवासुरमणुआणं अरहा ३५६५ ७०६ देवीसुमंगलाए १५९८ २९० देवीहि संपरिवुडो १८४४ ३२४ देवेसु अणुव्वटे ३२३३ ६२४ देसक्खये अजुत्तं ३७२५ ७४५ देसगमणतणातो गमये २७३९ ५२८ देसणिसेधे सयलं ८८१ १६६ देसपडिसेधपक्खे २०७८ ५७४ देसव्वतव माणसे ३२१४ ६२१ देसस्साराभागो २१९४ ३८७ देसितमेवं जोगो १२५९ ८१८ देसी चेव य देसो २०१८ ५२१ देहतिभागो सुसिरं ३८१५ ७६१ देहत्यवत्थमल्लाणु ३०५० ५८७ देहप्फण्डणहेतू २३०२ १०८ देहप्फुरणं सहसोदितं २३२ ५३ देहरहितं ण गेण्हति २९४८ ५६८ देहसमुत्थाणं चिय ३३५८६५६ देहस्सस्थि विधाता २०२२ ३४८, २१२२ ३७२ देहंतो जा वियणा ३००७ ५७९ देहाणं वोमं पिव २३७२१३१ देहाणण्णे व्व जिये २१३९ ३७६ देहातितारयं जं बझ १०२५ १९५ देहाऽविणिग्गतस्स वि २३८ ५४ Page #325 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये देहि भुवं तो भणिते २९८० ५७४ देहो णावचयकतो २३८८ ४३५ देहोवकारि वा तेण १०२८ १९६ दोण्हं वरमहिलाणं १८३९ ३२३ दो पज्जवे दुगुणिते ७५८ १४६ दो वारे विजयादिसु १३४ ९३ दो विग्गहम्मि समया ४०४४ ७९८ दोसा जतो सुबहुआ ३०३९ ५८५ दोसु जुग चिय दुग ३२१३ ६२० दोहि वि णएहि सत्थं २६६६ ५१२ धणिमेतातो मेतो २७०५ ५२१ धणिमेदातो भेदो २७११ ५२२ घणिरुप्पाती इन्दिय ३३५५ ६५५ घण्णा णाणातिधणा ३५७० ७.७ धम्माति दसविधा २९४३ ७६७ धम्माधम्मणिमित्तं ३९९५ ७८६ धम्माधम्मा ण पर ३९८० ७८३ धम्मोवदेस दिक्खा १८.५ ३२० धावेज्ज व मुक्खजणो १९९६ ३४२ धोरो चिलातपुत्तो ३३२३ ६४३ धुवणंतराइं चत्तारि ६३७ १२९ धूमो व संहरणतो २०६ ४८ नारंमे च्चिय दीसती ४१५ ८९ निसिरिज्जति णाऽगहितं ३६८ ८. पंचण्हमूहसण्णा ५२० १०९ पंचविधे माणुस्से भोए १८५९ ३२५ पंचसत अद्धपंचम १७५१ ३१५ पंचसता चुलसीता २९९१ ५७७ पंचसता चोताला २९३३ ५६५ पंचसमितो तिगुत्तो २२२० ३९२ पंचाणउतिसहस्सा १७५७ ३१५ पंचिदियो व्व बउलो ३५४८ ७०३ पंचेव य सिप्पाइं १६१६ २९२ पंथो दिसाविभागो १४३० २६५ पंसेति पिवति व हितं ३५८१ ७०९ पक्ख-चतुमास-वच्छर' ३५३९ ७०० पक्खतिधयो दुगुणिता १०७५ ८०६ पक्खेव डहण भोसधि १६१५ २९२ पगतं पधाणवयणं १०६५ २०३ पगतं वयणं पवयणमिह ११०९ २११ पगतं विसेसतो तेण २५६९ १८२ पगयाइ अभिविहीइ १३७९ २६. पच्चक्खतोऽणुमाणा० २१५१ ३७९, २८३६ ५१७ परचक्खतोऽहवा १०.२१८९ पच्चक्खमिन्दियमणेहि ४६७ ९८ पच्चक्खामि त्ति मतो १२४८ ८१७ पच्चक्खे वि य दळु ३३२९ ६४५ पच्चक्खेसु ण जुत्तो १२०३ ३८९ पच्चुप्पण्णं संपत. २६९४ ५१८ पच्छित्तस्स पडिक्कमणतो ४२८७ ८५४ पज्जत्तणाणकुसुमो १०९८ २०८ पज्जत्तमेत्तबेन्दिय ३६५९ ७२८ पज्जत्तमेत्तसण्णिस्स ३६५७ ७२० पज्जवणं पज्जयणं ८३ २२ पज्जायकालमेतो २५१६ १७७ पज्जायणयमतमिणं २८९७ ५५९, ३१२९ ६०१ पज्जायतो अणतं ८२३ १५६ पज्जायमासयंतो ३२० ७. पज्जायाऽणभिधेयं २५ . पज्जायो च्चिय वत्थु ३१२८ ६.४ पटुवो णामाऽवधि ६२४ १२७ पडणं पसत्तमेवं २३११ ४१०, ३७८८ ७५९ पडियपडिवण्णयाणं ३२८७ ६३५ पडिवज्ज मण्डिभो इव २४३२ ४४४ पडिवज्जमाणओ पुण ३४०० ६७. पडिवण्णो पुण कम्मा १०४१ १९८ पडिवत्तीए अविरत १३११ २४९ पडिसेधदुगं पयती १९८४ ५७५ पढणं पाढो तं तेण १३८१ २६१ Page #326 -------------------------------------------------------------------------- ________________ ९१२ विशेषावश्यकभाष्यगामामामकाराद्यनुक्रमः । पढमकसाए समयं १३१२ २४९ पढमं दिट्ठीजुझं १७१६ ३०७ पढमबितिएऽतिसण्हो ५९२ १२२ पढम लभति णकार ३४२७ ६७७ पढमसमर च्चिय ३८२ ८२ पढमस्सासामायिगी ३२.१ ६१८ पढमेण गंदणवणे ७८६ १५० पढमेण पंडगवर्ण ७८४ १५० पढमेण माणुसोत्तर ७८५ १५० पढमो स्थणाभिलामो २११७ ३७१ पढमो धणूगसीति १७६१ ३१६ पढ मोऽभव्वाणं चिय २२७६ ४०३ पढमो रूवागारं १४२४ २६५ पढमोवदेसगहणं ३९४३ ७७५ पढमो व्व अभव्वाणं ३६९४ ७३६ पणो थिबुआगारो ७०१ १३८ पणतोसा तीसा पुण १७५५ ३१५ पणुवीसजोयणाई ६९७ १३७ पण्णत्ति जंबुदीवे १३९६ २६२ पण्णवओ जदभिमुहो ३१८७ ६१५ पण्णवणिज्जा भावा १४. ३५, १८६ १०३ पण्णासतिआयामा १८७४ ३२६ पतरमसंखेज्जंगुल ५८७ १२१ पतवक्कपकरणज्झाय १११२ २११ पतिवत्थु सामण्णं २६७० ५१३ पतिसहो पडिसेधे १२२७ ८१२ पतिसमउप्पण्णाणं २७९७ ५३९. पतिसमय असंखेज्ज° ७२६ १११ पतिसमयकज्जकोडौं ४२१ ९०, २८०० ५४०, २८०५ ५४१ पतिसमयुप्पण्णाणं ११८ ८९ पत्ताइगतं सुत कारणं १२३ ३१ पत्तादिगतं सुत्तं ८७३ १६४ पत्तेयमभावतो ण २१०७ ३६८ पत्तेयमभावातो ११६० २२१ पत्तेयवंदणमिदो १०५२ ,२०१ पत्तेयावरणत्तं ३७१३ ७४१ पत्यादयो वि तवकारणं २७१६ ५२३ पदमत्थवायगं जतगं १००० १८९ पन्भीकरणं णामण. ३५६१ ७०६ पभवो सच्चित्तादो १५३३ २८३ पयइ त्ति णमोक्कारो ३४६५ ६८५ पयडि त्ति जो तदंसो १४८ ९५ पयतमधक्खातं ति १२५० २३८ पयतीय भकारेणं २९७६ ५७३ पयतीय भगारेण य ३४६४ ६८५ परतो सयं व लाभो ३३६२ ६५८ परतो सवणमहिगमो ३३६० ६५७ परबोधहितो वऽत्यो १००१ १८९ परभागदरिसणं वा २१९९३८८ परभागादरिसणतो २१५१ ३७९, २१९५३८७ परमलहूणमणं ६६० १३२ परमाणु-दुअणुयाणं २६३३ ५०२ परमोधि असं° ६८१ ११५ परमोधीणाणविदो ६८५ १३५ परसमएगणयमतं २७४५ ५३० परसमयो उभयं वा ९४८ १७८ परहितयगता मेत्ती ३९९४ ७८६ परिकम्मं किरियाए ९१८ १७२ परिकम्मणासणाओ ९३१ १७४ परिघोलणं वियारो ३६१३ ७१६ परिजवणादी किरिया ११३७ २१६ परिजाणितूण जीवे ३३२८ ६४५ परिणामसुद्धिहेतुं ३९३२ ७७३ परिणामासयवसतो २३९९ ४३८ परिणामियभावातो ३७५५ ७५२ परिणामो पुव्वावर ३६१७ ७१७ परिणामो बज्झालंबणो ४०१२ ७९. परिणिन्वुतमुणिदेहं ५८ १६ परिभासणा तु पढमा १५७१ २८७ परिमित देसेऽणता २३१५४१. परियायस्सुच्छेतो १२६५२४१ Page #327 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्य ९१३ परिसुद्धजुण्णकुच्छित' ३०८२ ५९५ परिसोढव्वा जतिणा ३५५२ ७०४ पारहारत्थं पत्तं ३०६२ ५९. परिहारियाणुपरिहारि° १२७२ २४२ परिहारेण विसुद्धं १२६७ २४१ परिहारो पुण परिहारि° १२६९ २४२ पलिभागम्मि चउत्थे ३१९५ ६१६ पवयणहितं पुण तयं ११२१२१३ पविभागमपेच्छंतो ४१५० ८२३ पध्वज्जा सिक्खावत ७ ३ पहरणसहितो वि ण ३२६४ ६२९ पाएण पराधीण ८३४१५८ पाएण पुव्वसेवा ११९६ २२८ पाएण संपते च्चिय ५१३ १०८ पातुं थोवं थोवं १४७० २६८ पायं च जीवलोओ २०७४ ३६० पायं च वड्ढमाणो ३२१८ ६२२ पायं पदविच्छेतो १००८ १९१ पायं पदविच्छेदो १००३ १९० पायं संववहारो २७४७ ५३० पालन्ति जधा गावो ३५०५ ६९३ पार्वति पवरपट्टण° ३५०१ ६९३ पावंति सहगंधा २०५ ४८ पावपरिच्चायस्थ ३३११ ६४१ पावफलस्स पकिस्स २३५४ १२५ पावमबज्ज सामाइयं ३३१०६४१ पावुक्करिसेऽहमता २३६५ ४२९ पासंगियमाइतियं १३४८ २५५ पिण्डो कजं पतिसमय ७१ १९ . पिंडो कारणमिट्ठ ६८ १८ पियदसणा वि पतिणो २८०७ ५१२ पियधम्मो दढधम्मो ४१३६ ८२० पुज्जस्स व पज्जाओ ३४०२ ६७१ पुज्जा जिणादिवज्जा ३९९० ७८५ पुज्जो जपत्थवत्ता १०६. २०२ पुढे रेणुं व तणुम्मि ३३५ ७३ पुट्ठो जधा अबद्धो २९९९ ५७८ पुढविजलाणलवाता ३१८८ ६१६ पुढचि त्ति तधा भणिते २९८२ ५७५ पुढवि त्ति देति टेलु २९७७ ५७४ 'पुण' सदाऽस्सण्णी सम्म- सुते ३१९८ ६१७ पुणसहो तु विसेसे ८०७ १५३ पुण्णफलं दुक्खं चिय २४५९ १५३, ३८७८ ७६६ पुण्णापुण्णकतं पि हु २५२३ ४७३ पुण्णापुण्णकताई २४५७ ४५३, ३८७६ ७६६ पुण्णुक्करिसे सुभता २३६४ ४२८ पुत्तातिसंततिणिमित्त १२७० ८५१ पुप्फ कलंबुकाए ३५४२ ७०१ पुरमातापितिदिक्खा १७८५ ३१८ पुरिमंतरंजि भूतगुह २९३४ ५६६ पुव्वं अदिट्ठमसुतं ३५९९ ७१३ पुव्वं कताई पभुणो १६२६ २९३ पुध्वं गोपुव्वसुतं ४२३२ ८४३ पुव्वं पि ण संदेहो २३२५ ११४ पुव्व व जमुद्दिलु ४२५६ ८१८ पुन्वं सुतपरिकम्मित १६८ १० पुवकतो तु घडतया २१८५ ३८५, ४०९९८१२ पुन्वगहितं व कम्म २३९३ ४३६ पुन्वपवण्णोऽणाहारभो ३२०३ ६१८ पुवप्पयोगतो वि य ३६७७ ७३२ पुब्वमणापुच्छच्छिण्ण ३०३८ ५८५ पुन्वमविसे सितं वा ४११२ ८२१ पुव्वाणुगमे समता २८८१ ५५५ पुव्वाणुपुन्वितो तं ९३६ १७५ पुव्वाणुपुब्विहेट्ठा ९३८ १७५ पुव्वाणुरागतो वा २३३२ ११७ पुब्वाभिमुहो उत्तरमुहो ४१३२ ८१९ पुव्वावरविण्णाणों २०५० ३५५ Page #328 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्यगाथानामकारायनुक्रमः । पुव्वावरोभयेसु २६२८ ५०० पुचि उक्खित्ता माणु° १८७९ ३२७ पुव्विल्लसव्वणासे २८८९ ५५७ पुव्वोवलद्धसंबंध २३५२ ४२१ पूभाफलप्पदा ण हि ३९५१ ७७८ पूयत्थमिदं सा पुण ३३८७ ६६६ पूयाणुवकारातो° ३९५५ ७७८ पूया परोवकाराभावे ३९९२ ७८६ पूया-मुत्ति-गुणाणं ४००६ ७८९ पूरिज्जति पाविज्जति १०५ २८ पेच्छति विवड्ढमाण ७२७ १११ पोदं विभिण्णमीसं १४२९ २६५ पोग्गलपरियट्टद्ध ८०१ १५२ पोग्गलमोतगदन्ते २३४ ५३ पोत्थं दिट्ठागारं १९२६ २६५ पोरिसिमाणमणियतं २५४२ १७७ फरिसाणंतरमत्त ३३७ ७३ फलमेगतियमव्वाहतं ३६०० ७१३ फलयलिहितं पि मंखो १०८६ २८७ बंधाणुलोमनाए १३५१ २५५ बज्झणिमित्तावेक्खं २५८७ ४९० बज्झाण चित्तता जति २०८६ ३६३ बद्धालय पडिवण्णो १३.१ २१७ बद्धाऊ पडिवण्णो १३१३ २४९ बद्धाबद्धं च पुणो १०८१ ८०७ बद्धायू पडिवण्णो १३२२ २५१ बन्धच्छेतकिरिया ३७६९ ७५५ बलभद्देणग्याता २८६६ ५५२ बबं च बालवं चैव १.७१ ८०५ बहिया य णातसण्डे १८९२ ३२८ बहुतरभो ति व तं चिय २६९२ ५१० बहुदेसमज्झमाए ३८०४ ७६० बहुबहुविधातिगहणे २९२० ५६२ बहुवत्थत्थुरणविभिण्ण° २८.१ ५४१ बहुवयणतो वि एवं १३८९ २६१ बहुविग्घाई सेयाई १२ १ बहुविण्णाणप्पभवो २१३३ ३७५ बहुसुहुमभावुगाई ३३६ ७३ बहुसो स भण्णमाणो २९४१ ५६७ बाढ ति भाणितूर्ण १८३२ ३२३ बारसहिन्तो सोत्तं ३४६ ७५ बालसरीरं देहतर° २०६९ ३५९, २११७३७१ बालो अबालभावो १८५२ ३२४ बाहिं जधा तधंतो १३४० २५४ बाहिरओ एगदिसो ७४५ १४४ बाहिरचेट्ठागारो २६२६ ५०० बाहुल्लतो य सुत्तम्मि वि ३८२२ ७६१ बितिम ततिए कसाए १३२३ २५१ बितिय-चरिमव्वताई ३२३९ ६२५ बितियस्स दव्वमेत्तं ३१४८६०८ बियियदिणे बेति २९६८ ५७२ बुज्झामो णं णियमिव २६१६ ४९७ बुद्धिढेि भत्थे १२७ ३२ बोडियसिवभूईओ ३०३५ ५८५ बोधो सुतस्स धम्मो १३७५ २६० भंगगणिताति गमियं ५४६ ११५ भंतस्स व सामइयं ४२०२ ८३४ भंते त्ति पुश्वभणितं ४२९३ ८५५ भक्खऽण्ण-पाण वजण° २८३१ ५४७ भग्गणिविट्र गोणि १४३३ २६५ भग्गो ट्ठितिपरिवड्ढी १२११ २३१ भणति गुरू सुलु कतं २९३९ ५६६ भणतो सुणतो व सुतं १२० ३१ भणितं खयोवसमतो १२७८ २१३ भणितं खेत्तपमाणं ६२२ १२६ . भणितं च पुष्वमेतं १०१६ १९३ भणितं च सुते जीवो १२९२ २१६ भणितं जहण्णमुक्कोसयं ६०३ १२४ भणितं तेयाभासा° ६५० १३१ Page #329 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये भणित परोक्खमधुणा ५६४ ११८ भणितं पि य पण्णत्ती ३७३२ ७४८ भणितमिधेव य ३७११ ७४२ भणिता जोग्गाऽजोग्गा १४८० २६९ भणिता णयप्पमाणे ९८० १८३ भणिते खयोवसमतो ४१४५ ८२२ भणिते खयोवसमीयं ९८५ १८४ भणितो खोवसमियो ६८८ १३६ भणितो खेत्तद्धाणं ६६४ १३२ भणितोऽवधिणो विसयो ८०२ १५२ भण्णतं वा ण सुतं ८२९ १५७ भण्णति भणभुवगतो १९४६ २६६ भण्णति कम्मक्खयम्मि ३६३९ ७२२ भण्णति गुरुकुलवासों ४१८४ ८३२ भण्णति घेप्पति य ९५२ १७८ भण्णति पण्णवणाए ८१७ १५४ भण्णति भवचरिमम्मि ४०१६ ७९८ भण्णति भव्वो जोग्गो २२८९ १०५, भवतो सिद्धो त्ति मती २३११ ११०, ३७९८ ७५९ भविभो बद्धाऊ अभिमुहो ३८९८ ७६८ भव्वत्तं पुण ततिओ २५५३ १७९ भव्वस्त्र मोक्खमग्गा १२ भग्वाणमणंतत्तणम २२८५ १०१ भव्वाभब्वविसेसो ३६९६ ७३७ भव्वाभव्वातिविसेसण° ८०० १५१ भव्वा वि ण सिज्झिस्संति २२८८ १०५, ३७०१ ७३० भन्यो त्ति व जोगो त्ति व. २५८६ १८९ भागो भचिंता सत्ती १०५५ २०१ भागो व णिरोअट्टो २५३२ १०५ भाणे ज्जाति माणं ११२८ २६५ भाय-अहि-अस्सतरा १६८ ९८ भावं चिय सणया ३३७७ ६३ भावकरणाधिकारे १०८४ ८.४ भावपुरिसो तु जीयो २५६७ १८२ भावत्यन्तरभूतं ६९ १८ भावम्मि वि संबद्धं १५१८१७६ भावं सहातिणया ३५३३ ६९९ भावसुतं तेण मती १६. ३० भावसुतंभासासोत १०१ २७ भावसुताभावातो १५४ ३७ भावस्स कारणं जह ५४ १५ भावस्स भावतो ४२३१ ८४३ भावस्स व भावेण १०७७ ८०६ भावित इतरे य कुडा १४५७ २६७ भावे खयोवसमिए १३७ ९३ भावस्सेगतरस्स १४०३२६३ भावेण संगहातीण ११०४ २६३ भावे तीत्थं संघो १०२९ १९६ भावो वि दध्वधम्मो १५३९ २८१ भावो पच्चक्खाणं ३०१५ ५८३ भासति बाऽणुवयुत्तो १५२१ २७७ भासापरिणतिकाले १३३ ३३ भति कल्लाण-सुहत्थो ४१६५ ८२७ भत्ताति बज्झतरभो ३४७९ ६८९ भत्ताति होज्ज देयं ण ३९५९ ७७९ भमराइपञ्चवण्णाइ २६९१ ५१८ भमि धणि वितण्हतादी २१०८ ३६८ भयणाय खेत्तकाले ६१५ १२५ भयरागदोसमोहा° २३५७ १२६ भयरागमोहदोसा २०३३ ३५२ भरध सिल पणित १६०२ ७१४ भरध सिल मेण्ड ३६.१ ७११ भरधस्स रूवकम्म १६१९ २९२ भवणपति वाणवन्तर १८४३ ३२४, १८७१ ३२६, १९७७ ३३७ भवणवतिवणयराण ७०९ १३८ भवपच्चइता णारग ५६९ ११८ भवमणुबन्धंति जतो १२८४ २४४ भवसिद्धियाऽवि १२२७ २३४ Page #330 -------------------------------------------------------------------------- ________________ ९१६ विशेषावश्यकभाष्यगाथानामकारायनुक्रमः । भासा वत्ता वाया १४१८ २६४ भासा सम सेढिठिओ ३५१ ७६ भासासलद्धिभ लभति ४२५९१ भासेज्ज वित्थरेण वि २७४९ ५३१ भिक्खयराणमतिच्छा ४२३० ८४३ भिण्णमत लिंगचरिता ३१०३ ५९८ भिण्णमसेसं जमिहेग ४२१९ ८४० भिण्णम्मि तम्मि लाभो ११९३२२७ भिण्णाई सुहुमताए ३८० ८२ भिण्णाधारं पिच्छति ३४३८ ६७९ मंगिज्जतेऽधिगम्मति २२ ६ मन्थन्तरेहि ततिए ३८३ ८२ मंसंकुरो व सामाण २२११ ३९१ सातिविरमणाओ ४३०६ ८५७ मग्गम्मि रुथी तदविप्प ३४८४ ६९० मग्गस जघासन्तीय. १८१५ ३२१ मग्गेणाणेण सिव पत्ता ३४८० ६८९ मग्गो च्चिय सिवहेतू ३४७६ ६८८ मग्गोवकारिणो जति ३४७७ ६८८ मग्गोवदेसाती ३९३५ ७७३ गोव देखणातो ३४७५ ६८७ मच्छो महल्लकायो ५९० १२२ मज्जिज्जति सोधिज्जति १३७८ २६० मझिल्लकसायाणं १२८६ २४५ मयं मतस्स देहो १६३१ २९४ भणणं व मण्णते वा ४२५१ ८४७ मणणाणिग्गहणणं ७८८ १५० भिण्णो जधेह कालो २५३३ ४७५ भिसमातरतो व पुणो ४३०३ ८५७ भीमट्टहास हत्थी १८९७ ३२९ भूजलजलणाऽणिल २९७२ ५७२ भूतग्गामो गामो ३३९६ ६६९ भूतस्स पडिक्कमणा° ४२८०, ४२८२ ८५३ भूताणं पत्तेयं पि २११० ३६८ भूतातिसंसयातो २१४६ ३७७ भूतिन्दियातिरित्तस्स २४११४४० भूति न्दियोवलद्धा° २११२ ३६९ भूतेसु तुज्झ संका २१४५ ३७७ भूपिण्डावायातो २५८९ ४९० भूमिक्ख तसाभाविय २२१२ ३९१ मेतोवयारतो वा वसंति ३४७१ ६८७ 1 मणपञ्जवणाणातो ८१९ १५५ मणपरमोधपुलाए ३०७६ ५९४ मणपरिणामो य कतो १८७० ३२६ मणयाती हारातिसु १६२० २९३ मणवयण कायकिरिया ४०८६ ८०८ मणिणागेणारदो २९३२ ५६५ मणुअगतिजातित सबादरं ३६८२ ७३३ मणुएह लोगणासो २४२२ ४४३ भेदकतं च विसेसण ११५ ३० मेसज्जेण खयं वा १२१३ २३१ भोत्ता देहातीणं २१२४ ३७२ भोत्ता देहादीणं २०२४ ३४८ मटलं फुल्लं ति जधा १३६९२५९ मणुओ देवीभूतो २२५३३९९ मण्णसि किं दीवस्स २४३० ४४४ मण्णसि किव सव्वण्णू २२८७४०५ मण्णसि जति चेतण्णं २४०७ ४३९ मण्णसि पुण्ण पावं २३६३ ४२७ मंगलकरणा सत्थं १५ ५ मंगलतियंतराळं १८५ मंगल पदस्थ जाणय° ४४ १२ मण्णसि मज्जगेसु व २०४४ ३५४ मण्णसि विणासि चेतो २४१६४४१ भतणा दरणिव्वलिता १२१७२३२ मंगलमघवा णन्दी ७८ २१ मतसंवरुज्झणत्थं ३०६० ५८९ मंगलसुतोवयुक्त ४९ १३ मंगलाणं च० ३९०६ ७६९ मं गालयति भवातो व २४ ७ मतिअण्णाणादीया २५५२ ४७९ मतिकाले वि जति सुतं १६५ ३९ Page #331 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये मतिपण्णाभिणिबोधिय ३९६ ८५ मतिपुव्वं जेण सुतं ८६ २२ मतिपु १०४ २८ मतिसहित भाग १४७ ३६ मति ताणं पयचा ३४५६ ६८३ मतिसुतणाणविसेसो १७५ ४१ मतिसुतण्याणावर ३४१५६०६ मतिराम चणं ५५१ ११६ मसातिनियतमा ८५१ १६१ मधुत्थि मुद्दियंके ३६०३ ७१४ मयसिर अद्दा पुस्सो ४१३४ ८१९ भवतु १४६८ २६८ मह पच्चक्खत्तणतो २३४५ ४२१ महरातिगत २८९ ६५ मा कुण वियत्त ! संसय २१५२ ३७९ मा कुरु संसयमेते २३२४ ४१४ मार्ग पमागमि २०१४ ५२३ मागादयो वि एवं ३५३६७०० मा पिन्वइदा १४७९ २६९ माणुस्सादिस दुक्कम ३१५१ ६२७ माणो रागो त्ति मतो ३५२०६९७ मा में होज्ज अवण्णो १४७२ २६८ माये पि दोसमिच्छति ३५१७६९६ मायाए सुभदीया ३५५६ ७०५ माया लोभो चे ३५२१६९७ मायाबळेहि-गोमु ि३५३८ ७०० मारणता जीववधो १६२४ २९३ मा होज्ज णाणग्रहण १०९७ २०८ मिच्छतालयात ३५०२६९३ मिच्छत्तं अमुदिण्णं ५२९ १११ मिच्छतागमो ३३०२ ६३९ मिच्छत्तसमूहमयं ९४९ १७८ मिच्छता तितमातो १५४६ २०४ मिच्छभवंतर केवल ५३७ ११३ मिच्छ सुतस्स वणस्स० ३२८९ ६३५ मिच्छतु भाव ३२०६६१९ मिच्छोवया मे भावतो ३३०३६६२ मिच्छो हिताहित विभाग ५१६ १०९ मिथिला परे २०७१ ५५३ मीसे पवज्जमाणा ३२८३ ६३४ मीसो णो उस्सासगणी ३२०० ६१८ मुककुसुमाण गहणा ११११ २११ मुक्कं तथा अगहिते १४७८ २६९ मुच्छारं वा ३५२४ ६९७ मुच्छाहेतू गंथो ३०४५ ५८६ मुगति मणोदग्बाई ८०९ १५३ मुनिसुव्वते णमिम्मि १७५३ ३१५ मुत्तस्य कोऽवकास ११९९ ४०७ मुत्तस्स परं सोक्खं २४१७ ४४९, ३८७५ ७६६ मुत्तस्सामुत्तिमता २०९० ३६४ तातिभावतो पोल २३४८ ४१२, २४५० ४५१, ३८४० ७६३ मुतिमतामयि ३८३४ ७६२ मुत्तिमतो वि ण मुत्ती ४००४ ७८८ मुत्तणामुत्तिमतो २०९२३६४ तो करणाभावा २४१८ ४५०, ३८३८ ७६३ मुतोऽमुतो व तओ २३७१ ४३१ मूलकर णंसिरोरस ४०४०७९७ मूलच्छेज्जे सिद्धे १२४९ २३८ मोक्त्यो म ३४७३६८७ ३०९६५९७ मोजमा पवार ३५०० ७०८ मोत्तमयोगं जो ११०७ २१० मोसून अत एकं ३०९० ५९७ मोतून आउअं खलु २३९४ ४३७ मोम मोमाहिल ३०९५५९७ मो ममं लोगो १९९५ ३४२ मोतृहेतुकालि ५२२ ११० मोरी पडलि बिरामी २९३६ ५६६ मोहविवज्जुकोसटिं ११८७ २२६ ९१७ Page #332 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये ९१९ वणसंडो व्व कुसुमितो १८८२ ३२७ वण्णरसगंधफासाण ६१९ १३० वणिज्जति जेणत्यो १५८ ९६ वतिरेओ जं विफलं ११६१ २२२ बत्तीए अक्खेण व १३९५ २६२ वस्थाति तेण ज ज ३.५७ ५८९ वत्थादिगन्धरहिता ३०.८ ५८७ वत्थु अरुहा पुज्जा ३४७० ६८६ वत्थु वसति सभावे २७१३ ५२३ वत्थुपरिच्छेतफलं ११३९ २१४ वत्थुमविसेसतो वाजं २७०१ ५२१ वत्थुसभावं पति तं १९३ १०५ वत्थुसरूवं णामं ६१ १६ वत्थुस्स देसगमकत ३१४ ६९ वत्थुस्स लक्खलक्खण' ६३ १७ वन्दिज्जमाणा ण समुण्ण. ३३१४ ६१२ वन्देऽभिवातएऽभित्थुणामि १०५१ २०० वम्मा य अवम्मा वि १४५८ २६७ वयणं व वुच्चते वा १२५२ ८१७ वयणं विण्णाणफलं ११११ २७४ वयणेणायरियादी ११०२ २६३ वयसो हाणीह जरा ३८३१ ७६२ वरपडहमेरिझल्लरि° १८८५३२८ वरवरिया घोसिज्जति १८६४ ३२६ ववदेसाऽभावम्मि ३४१७ ६७४ ववहरणं वबहरते स २६८३ ५१६ ववहारमतं जातं ४१३ ८८ ववहारातो मरणे ३५७९ ७०९ वसुधाऽऽगासं चक्कं २५९० ४९१ वसुधातिभूतसमुदय २१०५ ३६७ वाते पराजितो सो २९८८ ५७६ बाया ण जीवयोगो ३५५ ७७ वावेति वा णिवातो २४७५ ४५८ विच्चुय सप्पो मूसग २९३५ ५६६ विजयातिसूववाते ७१६ १३९ 'विजयादिसु दो वारे ३२७५ ६३१ विज्जाण चक्कवट्टी ३५९० ५११ विज्जाधरो रायगिहे ८५९ १६२ . विझपरिपुच्छित ३००३ ५७९ विणयवयो य वि कत° ४१२९ ८१९ विणयोणतोभिवन्दति ११५० २६७ विणयोवयार माणस्स ४१९५ ८३३ विणयो सासणे मूलं ११९१ ८३३ विणियोगतरलामे २९१९ ५६२ विणिवित्तसमुग्घातो ३६५४ ७२७ विण्णाणतरपुर्व २११६ ३७० विष्णोणखणविणासे २१३४ ३७५ विण्णाणघणादीणं २११० ३७६ विण्णाणमयत्तणतो २१५९ ३८० विण्णाणवयणवादीण २१७६ ३८३ विण्णाणातोऽणण्णो २०१८ ३५५ वित्तीए वक्खाणं १४२० २६१ विणयो गुरुयणसेवा ३६०४ ७११ विपुलं वत्थुविसेसणमाण ७८१, ११९ विपुला विमला सुहुमा ३५९५ ७१२ वियलाऽविसुद्धलेस्सा ४१० ८८ विरियं गुरुलहुयाणं ६६३ १३२ विरियं ति बलं जीवस्म २६१३ ५०६ विरिय परक्कमो इर १०४६ १९९ विवरौतवत्थुगहणे ३२८ ७२ विविध विसेसतो वा ४३०५ ८५७ विविधा विसेसतो वा १४१९ २६४ विसमं स करेति सम ३६४१ ७२३ विसयग्रहणसमत्थं ३५१३ ७०२ विसयपरिमाणमणिय २४५ ५६ विसयमसंपत्तस्स २३६ ५४ विसयसुहं दुक्खं चिय २१६१ १५३, ३८८० ७६६ विसयो व उवग्धातो ४११५ ८१६ विहितं सुते च्चिय जतो ३०८५ ५९५ वीरो दव्वं खेत्तं १५४३ २८१ वीस सयरोवमाण ११८१ २२६ Page #333 -------------------------------------------------------------------------- ________________ ९२० विशेषावश्यकभाष्यगाथाना मे काराद्यनुक्रमः । वीसा दो वाससता २८७१ ५५३ वीसुण्ण सव्वध च्चिय ११६१२२१ वीसुं वज्रहीए ठितो २९९४ ५७७ वुट्ठे वि दोणमेहे १४५६ २६७ वेव्वियसंघातो ४०५९ ८०१ वेतपताण तमत्थं ण २४७२ ४५७ वेतपुरियो तिलिंगो २५६५ ४८१ वेतयसम्मत्तं पुण ५३० १११ वेतेति संतकम्मं १२९० २४५ वेमातयो णिमित्तं २५७९ ४८६ वेमाणियवज्जाणं ६९६ १३७ वेमाणियागताणं च १८२६ ३२२ माणियाणमंगुल ६९८ १३७ वे समवयण संचतिता १८४७ ३२४ वोमाति णिच्चजातं २१८६ ३८५ वोमाति णिच्चतातो ४१०० ८१२ सउणि चतुष्पद जागं ४०७६ ८०६ संकंतदिव्यपेम्मा २३३० ४१६ संखातीतगुणाणं ६४८ १३० संखातीतमत ५६८ ११८ संखातीताओ खलु ५६५ ११८ संखामाणे कालिय ९४६ १७७ संखिवणं संखेवो सो ३३०९ ६४० संखे जवखरयोगा ४४४ ९४ संखेज्जं गुलभाए ६०९ १२५ संखेज्जतिभागातो ३४८ ७६ संखेज्जपत वक्कं २८८५ ५५६ संखेज्जमसंखेज्ज ७७० १४७ संखेज्जमसंखेज्जो ७६८ १४७ संगहगाधाए पुण १३६१ २५७ संग्रहणं संगिण्हति २६७४ ५१४ संगहणयो णमोक्कार ३३९८ ६६९ संगह- ववहाराणं ४११८ ८१६ संगहित मागिहीतं २६७५ ५१४ संगहियोऽसंगहियो ३३८२ ६६४ संघातण परिसाडण ४०४२७९७ संघातंतर कालो ४०५२८०० संघातं तर समयो ४०६२ ८०३ संघारसंभवातो ३८१६ ७६१ संघो सम्मावादी ३०३० ५८४ संजमजीत मिस्रण ४२४० ८४५ संजमतवोमयी जं ११७१ २२३ संजलणादीण समो १२८७ २४५ संजुत्ताऽसंजुत्ताण ४४३ ९४ संजोयणादियाणं १२९१ २४६ संझागतं रबिगतं ४१३५ ८१९ संठवणमणेगविधं ४०४१७९७ संतं पितमण्णणं ११५० २१९संतपतपरूवणता ४०४ ८७ संतन्ति विज्जमाणं ४०५ ८७ संताणतो अणाती ३६३१ ७१९ संताणिणो ण भिण्णा २८८० ५५५ संतानोऽणाईओ २१२० ३७१ संताणोऽणातीभो २०९४ ३६५, २२६८ ४०१ संति च्चिय ते भावा २१५६ ३८० संती कुन्थ् य भरो १७५२ ३१५ संपतगाहित्ति त ३५१९ ६९६ संपति सुत्तफासिय ९९० १८५ संपदमत्थाणुगमे १०११ १९३ संपयमोहादीणं ९६६ १८१ संफरिक्षणमामोसो ७७७ १४९ संबंधलक्खणाए ४२८५ ८५३ संबद्धासंबद्धे ७७१ १४८ संबंधोवक्कमतो ९११ १७१ संभवतो जिणणामं ३६८३ ७३३ भिण्णग्गहणेण व १३४१ २५४ संवछरेण धूता १७१८ ३०७ संवच्छरण होहिति १८६१ ३२५ संवट्टितचतुरंसी ३२८० ६३२ संववहारत्थाए १३७४ २६० संवहारो बि बली २०६३ ५५२ Page #334 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्ये ९२१ संसत्तसत्तुगोरस ३०६१ ५९० संसयविवज्जया ६२ १७ संसारसागराओ उब्बुड्डो ११४४ २१८ संसारसागराभो कुम्भो ११४५ २१८ संसाराडवीए मिच्छत्तं ३१९३ ६९२ स किमोग्गहो त्ति भण्णति २८० ६३ सक्कपसंसा गुणगाहि १४७५ २६९ सक्किरियाविरहातो ११४१ २१७ सक्किरियं किमरूवं ३७५८ ७५३ सक्किरियम्मि वि णाणे ११७३ २२४ सक्को भ तस्समक्खं १८५६ ३२५ सक्वं चिय संथारो ण २७९० ५३८ सगुणिम्मि णमोक्कारो ३४३७ ६७९ सच्चं चेतमकंपिय २३५६ १२६ सच्च सव्वाणुगतो १४८८ २७० सच्चमयं देसातिसु ८८४ १६६ सच्चा-हिता सतामिह ३७४ ८१ सच्चित्तो अच्चित्तो ८९१ १६८ सच्चिय सुगठीण १०१९ २०० सच्छन्दचारिणो पुण २३२३ ४१३ स जिणो जिणातिसयतो ३९४५ ७७६ सज्जकसायादीयो ३५२९ ६९८ सज्जीवं मूलुत्तरकरणं ४०३९ ७९७ सज्झं तिगिच्छमाणो ११०५२१० सज्झामयहेतूतो २५२९ ४७४ सज्झायव्वावारी १८१० ३२१ सज्झासज्झं कम्म २५२८४७४ सट्ठाणे सहाणे ३२८४ ६३४ सणयति तेण तहि ९.९ १७१ सण्णि त्ति असण्णि त्ति ५२३ ११० सण्णिस्स सुतं जन्तं ५०२ १०६ सोहतरा सण्हतरो ५९१ १२२ सततोवयोगकिरिया ३९५१ ७७७ स तवस्त्री जस्स तवों १८०८ ३२० सतसंतचेलोऽचेलभो ३०८१ ५९५ • सतसतविसेसणातो ३१७ ७०, ५१८ १०९ सतसाहस्सं गंथा ३३२५ ६१४ सति संखातीतत्ते ३२८२ ६३३ . सत्ताजोगादसतो २६६९ ५१३ सत्तामेत्तग्गाही जेणा ३३३८ ६१९ सत्ता सामण्णं पि य २९७५ ५७३ सत्तिकिरियाणुमेयो ३०१७ ५८२ सत्तीय तवोकम्मं १८१३ ३२१ सत्तसितेसु सिद्धी ३०२० ७६१ सत्थं च सव्वसत्तोव २६१५ ११५ सत्थत्यंतरभूतम्मि १६५ सत्थपरिण्णाती य १४९९ २७२ सत्यसमुत्थाणत्यो ९८७ १८५ सत्थस्सोवक्कमण ९०६ १७० सत्थाणथणियोत्ता १४३९ २६६ सत्थे तिधा विभत्ते १९ ५ सदसदविसेसणातो १११ २९, ३३७४ ६६२ सदसदुभयदोसातो १०९३ ८१० सदिति भणितम्मि गच्छति २६८१ ५१६ सदिति भणितम्मि जम्हा २६७८ ५१५ सदिति भणितेऽभिमण्णति २६६१ ५१० सहपरिणामतो जति २७२५ ५२६ सदवसाइभिधेयं १७२४ ५२५ सदहणातिसभा २६५० ५०७ सदहति जाणति जतो ३११८ ६.१ सदहति समत्थेति ११५१ २६७ सातयो रतिफला २२२३ ३९३ सहातिमतं ण लभति ३३६५ ६५९ सदातिमतं माणे ३५२२ ६९७ सद्दुज्जुसुता पज्जाय ७७, २० सद्दे त्ति भणति वत्ता २५२ ५७ सहो ता दध्वसुतं १३२ ३३ सहो ति य सुतभणितं २८६ ६४ सहो समाणलिंगं १५२१ २७७ सधणमसंबई पि हु ४७९ १.१ सपणं सवति स तेणं व्ब २६९८ ५१९ सपरप्पञ्चायणतो १५०१० Page #335 -------------------------------------------------------------------------- ________________ ९२२ विशेषावश्यकभाष्यगाथानामकारायनुक्रमः । सप्पं च तरुवरम्मि १८५४ ३२५ सप्पच्चत्रख दुर्गुछा ४३०१ ८५६ सहभावास भावोभय २७०३५२० सन्भूतमिणं गेहसु २२८६ ४०४ समए समए गेण्हति २४१५५ समए समए जो जो २८१२ ५४३ समएस मणोदव्वाइं २३७ ५४ समणेण सावएण य ८६८ १६३ समता विवज्जओ वा २१६३ ३८० समतीतं पडिकमते ४२८३ ८५३ समयमणे गग्गणं २९२१, २९२२ ५६३ समयातिठिति असंखा १३९३ २६२ समया तिसुहुमतातो २९१५ ५६२ समयो जो सिद्धन्तो ९४७ १७८ समवाथि कारणं तंतवो २५७८ ४८५ समवाया गोट्टीणं १६२९ २९३ समुदाए जदि णाणं २०१ ४७ सम्भं णिसग्गतोऽधि ३१५८ ६१० सम्म सणलाभ १२३० २३४ सम्भं पयं पयच्छति १४१५२६४ सम्मतचरिताई साती २५५० ४७८ सम्मत्त - चरिता मीसो २६४८ ५०७ सम्मत्तणाणदंसण २५५१ ४७९ सम्मत्तणाणरहितस्स ४१२ ८८ सम्मत्तपरिग्गहितं ५२५ ११० सम्मत्तमिह विसेसा २६८० ५१५ सम्मत्तम्मि तु लद्धे १२१९ २३२ सम्मत्तसमेताइं १२३६२३६ सम्मत्तातिमयं तं ४३०७ ८५८ सम्मणदि ३४९५ ६९२ सम्मद्दिट्ठी किर भावजागरो ३२०५६१९ सम्मद्दिट्ठी सण्णी ५१४ १०८ सम्ममयो वा समयो ४२०८८३५ सम्भमयो समयो त्ति ३३०६ ६४० सम्मत देस ११८८ २२६ सम्मादयों य सावप्प २२१० ३९० सम्मा सुरणेरड्या ७७४ १४८ सम्मुच्छिमकम्माकम् ३१८९६१६ सयणाणी किं सण्णी ५१५१०९ सयपज्जएहि तं केवलेण ४९१ १०४ सयमपि ण पिवति मभिसो १४६६ २६८ सयलं लोगं पासं ६६७ १३३ स य सावज्जो जोगो ४२६५ ८५० सरणामोदयजति १५१७ २७६ सवतो तस्साऽधम्मो ३९८४ ७८४ सविसय मसद्दहंता २७७४ ५३५ सविसेसं सागारं ७६० १४६ सव्वं खवेति तं पुण ३६८१ ७३३ सव्वं च पतेस्रतया २५२१ ४७३ सव्वं च बारसंगं ४१२६ ८१८ सव्वं चिय पतिसमयं ५४१११४, ४१६१ ८२६, सव्वं चिय सव्वमयं २०५७ ३५७ ८५२ सव्वं तुल्लातुल्लं २३७९ ४३३ सव्वं देसो व जतो १२२९ २३४ सव्वं पच्चक्खाणं १२३२ २३५ सव्वं पच्चक्खामि त्ति ४२७८ सव्वं पि किमुय देसो ११७८ २२५ सव्वं पि जधाजोगं ४०८७ ८०८ सव्वं पि बारसंग ३५७५ ७०८ सव्वं पयं व खणियं १८९३ ५५८ सव्वं वाभिणिबोधिय ३९७ ८५ सव्वं सामग्गिमय ०१९२ ३८७ सव्वकसायावगमे ११७९ २२५ सव्वक्खीणावरण ३७२४ ७४५ सव्वगतो त्ति य बुद्धी २१५ ५० सव्वजहणठितीओ ११८९ २२७ सम्वजहणो समयो ७२२ १४० सम्वणिसेघे दोस्रो ८८० १६५ सव्वण्णुप्पामण्णा १४६४ २६८ सव्वत्तो इर णामो २६४७ ५०७ सव्वत्थ देसयंतो २६० ५९ सव्वत्थ सुत्तमस्थि ३७४२ ७५० सव्वस्थिमयो खो ३३५ ६६८ Page #336 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्यगाथानामकाराथनुकमः । १२३ सम्वत्यहावाया २८४ ६१ सम्वद्दव्वाण श्योग' ८२० १५५ सव्वधणं सामण्णं ३३४३ ६५० सव्वपयतोणमेवं २५१८ १७२ सव्वमसंखेज्जगुणं ६२० १२६ सव्वमिणं सामइयं १२५९ २१० सव्ववइजोगरोधं ३६६० ७२८ सम्वविमोक्खावत्ती २०८९ ३६४ सव्वव्वतोवकारि १२४२ २३७ सव्वाभो लद्धीओ जं ३७०९ ७४० सव्वाओ लद्धीओ जति ३२१६ ६२१ सब्वाणुयोगमूलं १३२९ ८६४ सव्वातिसयणिधाणं ५५४ ११६ सव्वादरिसणतो च्चिय २२०० ३८८ संव्वाभावे व कतो २१६० ३८०, २१९६ ३८७ सव्वाभावे वाऽऽराभागो २१९८ ३८८ सव्वाभावे वि मती २३५७ ३८. सम्वावरणावगमे ३८१४ ७६३ सव्वावरणावगमे सो २४५४ १५२ सव्वा सम्माणुगया ३२७ ७२ सव्वासब्वे दन्वे १२१३ ८३८ सबिन्दियोवलंभे २९१७ ५६२ सम्विन्दियोवलद्धा २११५ ३७० सव्वुक्कोसपदेसो ६४१ १२९ सब्बुप्पाताभावो ७५४ ११५ सम्वे ति मूलसाहप्प ४३२३ ८६२ सब्वे वि दम्बजोगा ३५९२ ७१२ सब्वे समेन्ति सम्म २७३८ ५२८ सब्वेसि पि णयाणं ४३१९ ८६१ सम्वेसु सव्वघातिसु ३४२६ ६७७ सम्वेहि गणधरेहि जीतं १११४ २११ सम्बो चिय मोऽवायो १८६ १४ सम्वो वि णमोक्कारो ३९६९ ६८६ सव्वो सावज्जो त्ति य १२२६ ८४२ सह उवलद्धीए वा १३० ३३ 'सहकारिते तेसि ११६५ २२२ सह पवयणेण जुत्ता १३६७ २५८ सागारमणागारं ३७१२ ७११ सा चंडवातवीयीपणों ३२५४ ६२८ साणुगभंग पि इथं १३५९ २५७ साणुग्गहोऽणुयोगे २७७३ ५३४ सातं सम्मं हासं २१०१ ४३८ सातासात दुक्खं २४६६ ४५५, ३८८५ ७६७ साती संतोणंऽतो २५१८ ४७८ साती सपज्जवसितो २५१७ ४७८ सादियमणातिय वा ४०३१ ७९६ साधारणवण्णादिव २३६६ १२९ साधीणसन्धमतो ३५९१ ७११ साधु त्ति बहुजणातो ३६१५७१६ सा भिण्णलक्खणा वि हु १९१ ४५ सामग्गिमयो वत्ता २१८८ ३८६ सामण्णं च विसेसो २७१ ६१ सामण्णं सुतगहणं ३२८६ ६३४ सामण्णमध विसेसो १३१२८५९ सामण्णविसेसोभय १३२४ ८६२ सामण्णतदण्णविसेसे २६६ ६. सामण्णतो विसेसो ३४ १० सामण्णत्यावरगहण° १७९ १२ सामण्णमणिद्देस २५१ ५७ सामण्णमण्णदेव हि २६६० ५१० सामण्णमप्पितमण° २६२१ ४९९ सामण्ण मेत्तगहणं २८१ ६३ सामण्णमेत्तगाही ३४०८ ६७२, ३४३३ ६७८ सामण्णविसकतं २६७२ ५१३ सामण्णविसे समयो २०५८ ३५७ सामण्णविसेसाणं १३७१ २५९ सामण्ण विसेसस्स १८०१२ सामण्णातो विसेससो २६८२५१६ सामण्णादिविसिट्ठ ३३८५ ६६५ सामण्णा वा बुद्धी ११६३६ सामत्थमेत्तमेत ६.२ १२३ सामत्थाभावातो २१८ ५६ सामाइएसु एवं २६४९ ५०५ Page #337 -------------------------------------------------------------------------- ________________ ९२४ विशेषावश्यकभाष्य-वृत्ती सामाइयं ति णपुंसय १५०२ २७२ सामाइयं ति णामं ९५७ १७९ सामइयं वीरातो १५४४ २८४ सामाइयत्थमुवसंपता ११२३ ८१८ सामाइयत्यसवणों ४१२५ ८१८ सामाइयपच्चप्पण १२९७८५६ सामाइयमातीयं १७२१ ३०७ सामाइयमादिमय ४१८९८३२ सामाइयभावपरिणति ३११९ ६०२ सामाइयमहपुरमवि ९०१ १७० सामाइयवक्खाणे १.१९ १९४ सामाइयसमुदाय ९८३ १८१ सामाइयातियाणं ८९४ १६८ सामाइयोवजुत्तो १५२७ २७८ सामाइयोवयुत्तो ४१२० ८१७ सामित्ताइविसेसा ९६ २५ सारक्खणाणुबंधो ३०५३ ५८८ सारस्सतमातिच्चा १८६७ ३२६ सारिक्खविवक्खोभय ४६८।१ ९८ सावगमज्जा सत्तवतिए १४१० २६३ सावज्जजोगविरति १२६० २१० सावज्जजोगविरती ८९७ १६९, ९५० १७८ सावय! संघाडी मे २८०८ ५४२ सा वा सहत्थो च्चिय १७४ ४१ सा सागरोवमाइं ७२१ १४० सासिज्जति जेण तयं ५५६ ११६ सा सेढी सेढिगुणा ३२८१ ६३३ सा होति तेण वा ३६२२ ७१८ सिंघाडग तिग चतुक्क १८६३ ३२५ सिंचति खरति जमत्थं १३६५ २५८ सिकतासु किण्ण तेल्लं २१९१३८६ सिक्खितमंतं णीतं ८१६ १६. सिझंति सोम्म बहुसो २२१५३९१ सिद्धत्यवर्ण व अधा १८८३ ३२७ सिद्ध सइंदिय काए ३७१९ ७५१ सिद्धाऽकाइय-गोसंजता' ३७३१७१७ सिद्धिपधो पुण सम्मत्त १०५० २०.. सिद्धिवसधि उवगता ३४९७ ६९२ सिद्धो जो णिप्फण्णो ३५८४ ७१० सिद्धो विदेहरहितो ३८१७ ७६१ सिद्धो वि संजतो च्चिय ३०२१ ५८३ सिमिणमिव मण्णमाणस्स २३३ ५३ सिमिणे बि सुरतसंगम २२७ ५२ सिमिणो ण तधारूवो २२३ ५२ सिरिगुत्तण वि छलुओ २९७१ ५७२ सीतालं भंगसतं १२६७ ८५० सोता साडी दीहं ३६०९ १५ सीयाए मज्झयारे १८७५ ३२७ सील व्व समाधाण ३६६५ ७२९ सीसत्तणोवगता २१०१ ३६७ सीसहिता वत्तारो १०६१ २०२ सीसा पडिच्छगाणं १४७३ २६९ सोसायरियपरिक्खा १३४९ २५५ सीसो गुरुणो भाव ९२४ १७३ सीसो वि पधाणतरो १४३५ २६५ सीहासणे णिसण्णो १८७८ ३२७ सुणति तदत्थमधीतु' ५६० ११७ सुतकारणं जतो ९८ २६ सुतकारणं ति सद्दो १७१ ४१ सुततो गणधारीणं ९४३ १७७ सुतणिस्सितवयणातो १६३ ३९ सुतमागमो त्ति य ३९५३ ७७८ सुतमिह सामइयं चिय २६१० ४९६ सुतविण्णाणप्पभवं ११२ २९ सुतसुत्तगंथसिद्धंत ८८९१६७ सुत्तं करेमि भणिते १०२६ ७९४ सुत्तं चेय ण पावति ९६१ १८१ सुत्तं पतं पदस्थो ९९९ १८९ सुत्त भणियं तैत १३८०२६१ सुत्तं सुत्ताणुगमे ते ३३३१ ६४६ सुत्तगतमत्थविसयं १००१ १९० सुत्तत्थतदुभयाई ३१५९ ६१० सुत्तप्फासियणिज्जुत्ति १००७ १९१ मुत्तागमादीए १३५३ २५६ Page #338 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्यगाथामामकाराद्यनुक्रमः। ९२५ सुत्त णुगमावसरे १३५३ २५६ सुत्ताभिप्पायोयं ३१५ ४५ सुत्तेऽणुगते सुद्धे ९९७ १८८ सुत्ते जीवाजीवा समया २५०५ १६३ सुत्ते णिज्जुत्ताणं १०८४ २०६ सुत्तो वि कुंभणिन्वत्ति ३५४१ ७०३ सुदढप्पयत्तवावारणं ३६६९ ७३० सुद्धा वि सरंति सयं.६० ९७ 'सु'पसंसत्थो खाणिदियाणि ११६९ ८२८ सुबहुय(अ)तरं वियाणसि २४५६ ४५२, ३८१६७६३ सुभपरिणामणिमित्तं १०१६ ७९. सुयमिह जिणपावयणं १३६१ २५७ सुर-णेरइएसु दुगं ३२२७ ६२३ सुरतपडिवत्तिरति २२९ ५३ सुरसिद्धर्भवऽभव्वा २५०६ १६३ सुसिरपडिपूरणातो ३८२१ ७६२ सुस्सूसति उ सोतुं ५५९ ११७ सुस्सूसति पडिपुच्छति ५५८ ११७ सुस्सूसति वा जे जे ५६१ ११७ सुहदुक्खकारणं जति २३७७ ४३२ सुहदुक्खबंधमोक्खा २८९९ ५५९ सुहदुक्खाणं कारण° २३७६ ४३२ सुहमधवा णेव्वाणं ४१७० ८२८ सुहुमासु चरं चित्तं २९११ ५६१ सूर्णग पिव तमुदूहलं १०२७ १९५ सूर किरियाविसिट्ठो २५०७ ४६४ से ढिगतस्स व सुहुमै १२८० २४१ सेढी पदेसपंती ३५० ७६ सेढी विलग्गतो तं १२७५ २४३ सेढी सणाणदसण° ३२४३ ६२६ सेतवि पोलासाढे २८३९ ५४८ सेले य छिद्द चालणि १४६१ २६८ सेटेसा इर मेरू ३६६३ ७२८ सेसं छतुमत्थाणं ८२८ १५६ . सेसं णाणावगमे १३१९ २५० सेसंसा कोधो विय ३५२३ ६९७ सेस च्चिय देसेणं ७६७ ११७ सेसमतं गस्थि तभो° ३३१० ६४९ सेसा तु णियतभत्ता १२७१ २४२ सेमा पुग्वपवण्णा ४११८८ सेसेसु वि रूपा २९१ ६५ सेहस्स णिरतियारं १२६६ २४१ सो भज्झवसाणकतो २२८ ५२ सोऽणवराधो ब्व णरो ३७९४ ७५९ सोऽणवराधो व्व पुणो २२९५ १०६ सोऽधिगतो चिय ८३५ १५८ सो इर णियमो ३२१७ ६२१ सो उज्जुसुतणयमतं २८०६ ५४२ सो उप्पण्णो उप्पण्ण ११०३ ८१३ सोऊण जा मइ मे सा १०८ २८ सो एव जिन्धमाणो १७१७ ३०७ सो कतिविधो त्ति भणिते ३१४३ ६८० सो कमविसुद्धमेतो २६५९ ५०९ सोच्चेव गणूवसमो १२८९ २१५ सो जति णाणुवयुत्तों १५२५ २७८ सो जति देहादण्णो ११३७ ३७५ सो जस्स दोहकालो ३६३२ ७२० सो जिणदेहादीण १६३२ २९४ सो जेण भावसाधू ४३२७ ८६२ सो गंतो जम्हा २०२१३१७ सो तत्थ परिस्सम्मति ११९१ २२७ सो तदुवयोगमेत्तों' २९११ ५६१ सो तस्स विसुद्धतरो १३१७ २५० सोत्तादीणं पत्ता ३३३ ७३ सोतिन्दियादिमेतेण २९९ ६७ सोतिन्दियोवलद्धी ११६ ३०, १२१ ३१ सोतुवद्धि जति सुतं ११७ ३० सोतुं भणति स देसं २९९७ ५७८ सोतुं सहहितूण य ४३२५ ८६२ सोतुं सुतण्णवं वा ११२४ २१४ सोतूण अणाउट्टि ३३२७ ६४१ सोतूण कालधम्म २९९३ ५७७ Page #339 -------------------------------------------------------------------------- ________________ ९२६ विशेषावश्यकभाष्य-वृत्ती सोतूण भण्णमाण ३००० ५७८ सो पक्खंतरमेग २०६३ ३५८ सो पुण ईहावाया २८२ ६३ सो पुण सयमुवघातण २२२ ५१ सो पुण सव्वजहण्णो ४९६ १०५ सो पुरिसावेक्खाए १११९ २१२ सोभणवण्णातिगुणं २३९५ ४३७ सो मतिणाणातीण ८३३ १५८ सोम्म जतो चिय जीवा २०७५ ३६१ सो मिच्छत्तोदयतो २७७९ ५३५ सो मुत्तोऽमुत्तो वा २२४४ ३९६ सो य इराचक्खुइंसणेण ८११ १५३ सोय णिययप्पसादो ३९८८ ७८५ सो लस वासाई तया जिणेण २८१५ ५४३ सो वत्तणातिरूवो २५०१ १६२ सो वि हु खयोवसमितो ५७१ ११९ सो वि हु सुतक्खराणं १२५ ३२ सो सम्मण्णति ण गुणं ३४३९ ६७९ सो सम्वसुतक्खन्ध ९३ सो सुतणाणं मतिमणुगतं ३४२९ ६७७ हृतं णाणं कियाहोणं ११५६ २२० . हतमिह गाणं किरिया ११५७ २२० हरणप्पदाणहेतू ३९७६ ७८३ । हारी वि हरणपरिणाम ३९७१ ७८१ हास-प्पतोस-वीमंसतो ३५५३ ७०४ हिंसामि मुसं मा ३९८५ ७८४ हुस्सक्खराई मझेग ३६६६ ७२९ हुस्सेकारतादेसतो ११८२ ८३२ हे इन्दभूति गोतम २०.१ ३४३ हेतु अणुगमवइरेग° १०७४ २०१ हेतूपच्चयसामग्गि २१५० ३७८ हेतूविरुद्धधम्मत्तणा ४३ १२ होइ अपोहोऽवायो ३९५ ८५ होन्ति असंखेज्जगुणा १३२ ९२ होन्ति परोक्खाई ९४ २१ । होज्ज ण मणोमयं ३६७० ७३० होज्ज ण वा साधुत्तं २८१८ ५४९ होज्ज ण विलक्खणाई २९२८ ५६५ होज्जत्थलक्खणं ३६२० ७१७ होज्ज मणोवित्तीए २०७२ ३६० होज्ज मती माय २३२८ ११६ होज्ज व किंचिम्पत्तं ३६७४ ७३१ होज्ज व णोभागमतो ८८२ १६६ होज्ज व पज्जायातो १०७० ८०५ होज्ज व स णिच्चमुक्को २२६३ १०० होज्ज सभावो वत्थु २२४१ ३९६, २३६८ ४३० होज्जाऽणातियो वा २२६६१०१ होज्जाऽवेक्खातो वा २१६९ ३८२ होज्जाति मंगलं सोतं ३३३३ ६१७ होजाहि णमोक्कारो ३३४५ ६५१ होति असंखेज्जइमे ३८८ ८३ होति कतत्थो वोत्तुं १००६ १९० होति कसायाण बन्ध ३५३० ६९९ होति पयोगो जीव १०३८ ७९७ होति मणोव्वावारो २४२ ५५ होतु किरिया भवत्थस्स २३०४ ४.८ होतु तय चिय कि २६८१ ४३३ होतु व जति कम्मकतो २२७७ १०३ होतु व जति परिणामो ३६९५ ७३६ होतु व पुष्वुप्पासो ३२६४ ६५८ होतूणमिन्दियंतर २१४४ १४८, ३८६७ ७६५ होहिति वासुदेवा १७४६ ३१० होहिति सगरो मघवं १७४४ ३१० Page #340 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्यवृत्तौ उद्धृतवचनानि [अङ्काः पृष्ठसूचकाः] अग्निष्टोमेन यमराज्यमभिजयते [ ] ३९९ आध्यात्मिकाः सङ्घाताः [ ]४३९ अग्निहोत्र जुहुयात् स्वर्गकामः[ ] ३४४, इड्ढि पत्तपमत्तसंजय [नन्दी. सू. ३०] १५३ ३६५ इंदियपच्चक्खं च नोइंदियपच्चक्ख [नन्दी. अग्नेरूर्वज्वलनम् [वैशे० ५. २, सू० १४] सू. १०] २५ ७५४ इन्द्र आगच्छ नखि आगच्छ [ ] १२० अच्छन्दा जे ण भुति [दशवै० २. २] १५० इन्द्रियप्रत्यक्षमेवैकं प्रमाणम् [ ] ४३९ भणंता गमा भणंता पज्जवा [नन्दी• सू० इन्द्रियार्थसन्नि!त्पन्न न्या.१.१.४] ४२३ ७] ९४ इह दृष्टहेत्वसम्भवि [ ] १३२ . अणु-मनसोश्चाद्यं कर्म [वैशे० अ. ५, आ.२, उक्थं षोडशप्रमृतिक्रतुभिर्यथाश्रुति [ ] ४२. अज्जुसुतस्स एगे अणुवयुत्ते भागमतो एग दव्वा सू. १९] ५११ अणुसमयमविरहियं निरन्तरं गेण्डइ [प्रज्ञापना, वस्सयं इत्यादि [अनु० सू.१०] २० उपयोगलक्षणो जीवः ७३२ पद ११, सु. १६९] ७९ अण्णोण्णाणुगयाण [सन्मति. का० २, गा ४७] ऊर्ध्वमूलमधःशाखम् [गीता १५-१] ३५२ ऋजुसूत्रोऽपि द्रव्यमिच्छति [ ] ६६४ अतीताद्धाऽनागताद्धा च तुल्ये द्वे अपि एक कल्पितभेदमप्रति हतं [ ] ७११ एक एव हि भूतात्मा [ब्रहविन्दू० १२] ३५२ एकादीनि भाज्यानि तत्त्वार्थ० १-३१] ७१६ अनागतामर्शनं सूत्रम् [ ]८१८ अनुग्रहार्थ स्वस्यातिसरें दानम् [तत्त्वार्थ० ७. एगे जीवप्पएसे जीवे त्ति वत्तव्वं सिया [] ५४४ ३३] ७८७ अनुपयोगो द्रव्यम् ८ एतावानेष पुरुषः । ] १८६, ३११, अनुवर्तन्ते च नाम विधयः [ ] ८५५ अनुबा(वादा)दरवीप्सा [ ] ५३२, ८५७ एवं खलु गोयमा ! मए दुविहे कम्मे पण्णत्ते भनेकधर्मणोऽर्थस्य [प्रमाणसमुच्चय १.५]४२३ [ ] २४६ भफुसमाणगईए एगसमये सिज्झइ [ ] ७४० कर्म चास्ति फलं चास्ति [ ] १८७ अभिणिबुज्झईइ आभिणिबोहियं इत्यादि काश्यश्च ऋतुभिः यमराज्यमग्निष्टोमेन यजति [नन्दी. सू ११] २६ [ ] ४२० भर्थानां वाचकाः शब्दाः [ ] ८३७ किमंगमंगाई [अनु० सू०६] १५९। अलियमुवघायजम्य [भाव०नि० गा.८८१- किमत्राह किमनहं [ ] ४३९ ८] १८६ केनाञ्जितानि नयनानि [ ] ४२८ अविसेसिया मई मइणाणं निन्दी. सू. ४५]३० केवली गं भंते ! जं समय जाण णो तं अस्तमित मादित्ये [बृहदा० १.३.६] ३५६ समयं पासइ [ ] ७१७ भस्ति पुरुषः[ ] ३४४ केवलिनः केवलोपयोगेन प्रथमाः नाप्रथमाः आकाशस्यावगाहः । [तत्त्वार्थ० ५.१८] १८. [ ] ७४६ Page #341 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्यवृत्तौ उद्धृतवचनानि । खुडागभवग्गहणा सत्तरस हवंति पाणुपाणम्मि द्वे वा(ब्राह्मणो वेदितव्ये, परमपरं ब्रह्म [ ] ७९८ [ ] १४४ गतं न गम्यते तावद् [ मूलमाध्य. २. १] नयुक्तमिवयुक्तं वा [ ] १०९, १२६ ३७८ न दीर्धेऽस्तीह दीर्घवं [ ] ३७७ गतिकषायलिङ्गमिथ्यादर्शन० [तत्त्वार्थ ०.६] न रूपं भिक्षक. पुद्गलः ३४४ ४७८ न ह वै शरीरस्य प्रियाप्रिययोः [ छान्दो. चरमाणे चलिए जाव णिज्जरिज्जमाणे णिज्जिणे ८१२११] ३१४ भगवतीश १, उद्दे० १, प्रारम्भसूत्र] २५३ ममावहियं [ अनुयो• सू ११] ७ चुतमि त्ति जाणति (कल्प. ३) २५ मासग्विन्त्य मत्या श्रुतप्रन्थानुसारि' जाई अभिगाइं सिरति [प्रज्ञापना. पद [ ] २९, ३० १1, सू० १६९ ८२ निजितमदमदनानाम् [प्रशमः २३८ ] ४५४ जाई भिनाई णिसिरति प्रमापमा० पद ११, निर्दिष्टं हेतुमनुमानम् [ ] ७१७ सू. १६९] ८२ निर्देश-स्वामित्व-साधनाऽधिकरण तित्त्वार्थ जारिसय गुरुलिङ्ग [ ] ५२२ १..] ५३२, ६६५ जीवभव्या भव्यत्वादीनि च [तत्त्वार्थ. २ ७] नृत्तादिप्रयोगेषु केषुचिदेव भ्रकुटि [ ] ६९९ ४७९ नैवास्ति राजराजस्य तत् सुखं [प्रशम०१२८] जे एगं जाणइ से सव्वं जाणइ [आचा. श्रुत. १, अध्य० ३, उद्दे० ४, सू. १२२] पञ्चामामेकस्मिन्नवरोधोऽन्वर्थ [ ] ८६० ७०, १०२, १०३ परस्वत्वापादनं दानम् [ ] ७८७ ण च लिया णिचारिसुष्णा [ ] ११५ पल्ले महतिमहल्ले कुंभं पक्खिवइ सोहए तं समासो चउन्विहं पण्णतं (नन्दो० सू० ___नालिं इत्यादि गाथात्रयम् [ ] २२९ ___३२, ५९] ८६, १५३ पुरुष एवेदं सर्वम् [ ] ३५३ तं समासतो चउविधं पण्णत्तं [नन्दी. सू. पुवं खलु भो ! कडाणं कम्माणं। ] १७२ ९] ११५ तत्कृतः कालविभागः । [तत्त्वार्थ. १.१५] प्रत्युत्पनो षणाम् ८६० प्रदीपनिर्वाणवनिर्वाणप्राप्तिः [ ] ७२१ तित्थयस्वयणसंगहविसेस [ सन्मति० काण्ड. बन्धणसंकमणोव(व्व)टणा य ( कर्मप्रकृति-२) १, गा• २] ८६० भद्रे ! वृक्षपदं ह्येतद्यद्वदन्त्यबहुश्रुताः [ ] ३४४ तिवग्गसुत्तत्थगहियपेयाला [नन्दी. सू. ६१, पृ. ३३. प्रा० टे। सो०] १. भव्यासिद्धो न सिध्यति [ ] ७२१ तृतीयः पोतलेश्यः। तत्त्वार्थ० १,२६२३ भिन्न मुहूर्तावशेषायुरुकत्येति भिन्नमुहूर्तावतेण सद्दे त्ति आग्गहिते इत्यादि [नन्दो. (शेष)कालः [ ] ७१५ मेदगतमखिलमसदिति विरौति [ ] ६५५ वेषां कटतटभ्रष्टैर्गजानां मदविन्दुभिः [ ] मार्गाऽच्यवन-निर्जरार्थ परिषोढव्याः परीषहाः स्वार्थ. ९.८] ७०४ दुविहोणेगमो देससंगाही सव्वसंगाही य ५१० मूर्छा परिग्रहः [ तत्त्वार्थ. ७.१२] दृष्टादृष्टफलाः सर्वाः । ५८६, ५८९ . Page #342 -------------------------------------------------------------------------- ________________ विशेषावश्यकमाष्यवृत्ती उद्धृतवचनानि । प्रदक्षिणा नित्यतयो लोके [ तत्वार्थ० ४.१४ ] ४६५ यत् स्थाप्यते १४ यद् ज्ञानमर्थे रूपादौ [ ४२३ यस्य जीवस्य जीवस्य वा नाम क्रियते १४ यस्य बुद्धि सिध्यते (गीता १८.१७] १८६ यावद्यं परस्तावमा [] ३०९ वंजणोग्गहस्स परूवणं करिस्वामि नन्दी० ०५६-५०) ५६ बर्सना परिणाम किया [तस्वार्थ० ५२२ ] ४६२ विंशतिरेव लब्धयः १५२ विचित्रा च सूत्रस्य कृतिः [ ] ४६४, ८२१ विज्ञानयन एयेतेभ्यो भूतेभ्यः [वृहदश २.४.१२] ३४४ व्याख्यागतो विशेषप्रति २३ व्याधाभावाच्च सर्वज्ञत्वाच [] ४५० शुभः पुण्यस्य विपरीतः पापस्य वे [तार्थ ६३] [४३१ एष जायते यः सपुरीषो दयते [ ] ३९९ श्रुतं मतिपूर्वम् [ तत्वार्थ १.२० ] २२ श्रोत्रादिवृत्तिः प्रत्यक्षम् [ वार्षगण्यः ] ४२३ संयमे अणण्यफले तवे वोदाणफले [भगवतो ० २ उद्दे० ५] ४९३ संरम्भसमारम्भयो गकृत कारित [ तत्वार्थ ६,८] ४३१ स एष यज्ञायुभी यजमानोमा स्वर्गको गच्छति [ ] ४२० सततानुबन्धयुक्तं दुःखम् [ ] ४२५ ] ७२५ सर्वजन्यः [ ९२९ सत्संक्षेप[ तत्वार्थ १.८ ] ५३२ सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां [मी० १.१.४ ] ४२३ ]५१२ ] ७०९ ४३२ समनन्तरानुलोमाः पूर्वविरुद्धा: [ समये समये म्रियते मरणेन [ समास्वतुल्यं विषमासु तुल्यम् [ सयूपो यशः कतुः ( ] ४२० सर्वकर्मक्षयेनिः ] ७२२ सव्वजीवाणं पि य णं अक्खरस्स [ नन्दी० सू० ७७] ९६.१०४ [मन्दी० सू० व्यायाम सपए ७६] १०३, १०४ Jo३८ सात सम्यक्त्व हास्य रति [ साध्येनानुगमो हेतोः [ ] ७१८ सान्तरं गिसिर को निरन्तर गेष्टह [ प्रज्ञापमा पद ११ सू० १६९ ]७९ सामान्यं निर्विशेषं द्रव - कठिन [] ६५५ मुखे दुःखे मनुजान [ ]०१५ सूत्रोक्तस्यैकस्याप्यरोचनाद् [ ] ५३५ सेकि ति आगमओ [ अनु. सू. १३) १६० से जहाण मए केइ अव्वत्तं सर्वं सुणेज्जा [ मन्दी ० ० ५८ ] ५९ सेत्स्वन् अन्यः शिवः [ सैषा गुहा दुरवगाहा [ स्थितचन्द्रांशुवज्जीव: [ योगह० १८१] ४५० स्वनिश्चयवदन्येषां [ ] ७१८ हेतुप्रत्ययसामग्री] [ ] ३७८ हेतुर्यस्य विनाशोsपि [ ] ४६ ये प्रतीत्य सर्व दीर्घम् [ ४४४ ] ३७८ Page #343 -------------------------------------------------------------------------- ________________ अङ्गम् ५०३ अंगवि ६३८ विशेषावश्यकभाष्य- वृत्तिगताः विशेषशब्दाः । [ अङ्काः पृष्ठसूचकाः ] अंतरंजि ५३७, ५६५, ५६६ अकंपिंभ ( अष्टमो गणधर : ) ३४२, ४६० ) ४२१ अकम्पित ( 32 अक्षपाद २७३ भग्गिभूती ( गणधरः ) ३४२ भग्गिवेस ( गोत्रम् ) ४६० अचलभ्रात ( गणधर : ) ४२७ अचल ( गणधर : ) ४६० अजित ( तीर्थ करः ) ३१०, ६३३, ७७२, ७७३ भज्जकण्ह ( जैनाचार्यः ) ५८५ अजगंग ५६१ अज्जरक्खित ५७७ अजवेरा ( भार्याः वज्रस्वामिनः वा आर्यवैशः स्थविरा: ) ५३३ अज्झयणछक्क वग्ग ( आवश्यकपर्यायः ) १६३ अद्यावत ( पर्वतः ) ३०३, ३०६ अट्ठावद सेल (अष्टापदः शैलः) ३१८ भट्ठियग्गाम ३२८ अम्ब ( यवनदेशः ) ३०५ अनंत (अनन्तजित् तीर्थ करः ) ३१० अणुपवात (दश पूर्वम् ) ५५३ [भ]णोज्ज ५३७ अतिभद्दा ( गणधर जननी) ४६० अन्य (आचार्य) ४१, ३८, ११४, १४०, १५४, ६९९ अबद्धिकदृष्टि ५७६ अभय (श्रेणिक नृपपुत्रः ) ७१८ अभिवन्द (चतुर्थः कुलकरः) २८६ अभिनंदण (चतुर्थ तीर्थंकरः) ३१० अभिनन्दन ( ) ७७२ 33 अम्बकूष्माण्डी (विद्यादेवी) ७११ भयल (बलदेवः) ३१० माता ( गणधर : ३४२ अर ( तीर्थंकर :) ३१० अरिवरणेमि (तीर्थकरः) २९६ भवत्तयदिट्ठी ५४८ अव्यक्त ५३७ अश्वमित्र ५५४ असोगसिरि १६२ अहिमर (चौरः ) ५६० आगासगमा ( आकाशगामिनी विद्या) ५३३ आचार्यदेशी ६२६ आचार्यदेशीय ६२६ आणंद (गृहपतिः) ३३० आणंद (बलदेव) ३१० आतप्पवातपुव्व ५४३ आतुर प्रत्याख्यान ८४३ आत्रेय ६४४ आपिस (श) ल ( वैयाकरणः ) ८३५ आमलकप्पा (नगरी) ५४३ आयार २६३ आलभिया (नगरी) ३३२, ३३४ आवत्त (ग्राम: ) ३३१ आवश्यकचूर्णि ७१४ आवस्सय १६३ भाशीविषोदेशक १५४ आषाढदेव ५५२ आषाढसाधु ५४८, ५५२ आसग्गीव (प्रतिवासुदेवः) ३११ आसमपत (काशीनगर्याम् उद्यानम् ) २९६ आसमित्त ५५३ इक्खाग २९०, ३२२ इक्खागकुळ ( इक्ष्वाकुकुलम् ) २८५ Page #344 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्य-वृत्तिगताः विशेषचन्दाः। ९३१ इंद (ऐन्द्रं व्याकरणम् ) ३२५ इंदभूती (गणधरः) ३१२ इन्द्रभूति (गणधरः) २८३ इला (यवनदेशः) ३०५ इलापुत्त, इलापुत्रः (जैनमुनिः) ६४५ इसिभासित ५३५ उग्ग २९१ उग्गकुल (क्षत्रियकुलम् ) ३२२ उजुवालिया णदी २९८, ३३६ उजिंत (पर्वतः) ३.३ उज्जेणी २०५, ५३३ उण्णाभ (प्रामः) ३३२ उत्तरवाचाल (प्रदेशः) ३२९ उप्पल ३३२ उलुइ (विया) ५६६ उलूम ५७६ उलूक ५३७ उलूकगोत्र ५३७ उल्लुग (नदी) ५६१ उल्लुगातीरं ५३५, ५६१ उवणंद (गृहपतिः) ३३० उसभ (तीर्थकरः) २८९ उसमपुर (नगरम्-राजगृहस्य अपरनाम) ५३७, ५१३ उसभसेण ३०६ ऋषभाजितादि ७७२, ७७३ एक्कारसंगवी (भाचाराङ्गादि-एकादशाझविद् जैनो मुनिः) २८८ पेन्द्र ८३६ ओवाती (विद्या) ५६६ कडपूतणा ३३२ कण्ह (कृष्णः वासुदेवः) ३१० कतपूतणा ५८४ कतलिसमागत (प्रामः) ३३१ कपिल ६४.. कम्मपवातपुन्वं ५७७ कम्मार (लोहकारः) ३२९, ३३१ कम्मारग्गाम (ग्रामः) ३२८ कयंगल (प्रामः) ३३० कलंबुभा (संनिवेशः) ३३१ कविल ३०९, ३१० काकि (विद्या) ५६६ कालग (कालकाचार्यः) ६४३ कालाभ ३३० कालिक १७२, ५३१ कालिकवात (सामुद्रिको झझावातः) ६९३ कालिकसूत्र ५३० कालियसुत (कालिकम्-जैनश्रुतम्) ५३३, ५३५ काश्यप (गोत्रम्) १११ कासव (गोत्रम्) ४६. कुणाल १६२ कुण्डग्गाम ३२३, ३२६ कुंडाग (प्रामः-म०म०वि० स्थानम्) ३३१ कुंथू (तीर्थकरः) ,३१० कुमारा (प्रामः) ३३० कुम्मग्गाम ३३२ कुलकरा २८५ कुवियण्ण (कुचिकर्णः) १२७ कुसुम' (नगरम्) ५३३ कूषणय (कुम्भकारः) ३३. कूविय (प्रामः) ३३१ केचित् (आचार्याः) ३३, ३६, १३,६१,१२९ कोट्टवीर ५८५, ५९६ कोटथार्यवादिगणिन् ४१३ कोट्टाचार्यवादिगणिमहत्तर ८६५ कौडिण्ण ४६० कोडालसगोत्तमाहण ३२२ कोडिण्ण ५९६ कोण्डगाम ३२६ कोण्डिण्ण (स्थविरः) ५५३, ५८५ कोरव्व ३२२ कोल्ला (संनिवेशः) ३२८ कोल्लागसण्णिवेस १५९ कोल्लाय (सन्निवेश:) ३३० Page #345 -------------------------------------------------------------------------- ________________ ९३२ विशेषावश्यकभाष्य-वृत्तिगताः विशेषशब्दाः। कोसंबी २०५, ३३५ कोसला (नगरी) १६० कोसिभो आसवाणिभ ३३४ कौण्डिन्य ५१२ क्षमाश्रमण ८१९ खत्तियकुण्डग्गाम ३२३ खंदक्ष ३३० खपुट क्षमाश्रमण ७११ खरभो वेज्ज ३३५ खेमिलभ (शकुन विद्यावित्) ३३० गङ्ग ५३० गंगा २८५, ३३० गण्डइ (नदी) ३३२ गयपुर ३०१ गामांग ३३१ गुजाम (देवविशेषः) ५३३ गुणसिलय (चैत्यम्) ५४३ गोहमाहिला (स्थविरः) ५३५ गोडामाल ५७७ गोतम (गोत्रम्) ३१३, ४६० गोबहुल ३३० गोभूमि ३३२ गोवरगाम ३३२,४५९ गोशाल ५९२ गोष्ठामाहिल ५३७ गोसंक्वी ३३२ गोसाल ३३०, ५८६ मोसा(शा)लक ५९२ गौतम (गणधरः) १७७, १८३, ४९५, ४१२ चक्कंता २८६ चक्खुम (कुलकरः) २८६ चण्डकोसिभो सप्प ३२९ चतुर्विंशतिस्तव १९१ चतुवीसत्थय ६५० चंदकंता २८६ चंदत्त १६२ चंदजसा २८६ चंपा ३०३, ३३०, ३३५ चन्द्रप्रभ (तीर्थकरः) ७७२ चाणाक्य ६२८ चित्त ३३२ चिलातपुत्त ६४३ चोद्दसपुव्वी १८८ चोराम (प्रामः) ३३१ चोराय (ग्रामः) ३३० छम्माणि (ग्रामः) ३३५ छलअ (वैशेषिकः) ५६६, ५७६ छेयसुत्त ५३५ जंबु ५९१ जंबुद्दीव २६२, ५३३ जंबूसंड (प्रामः) ३३१ जंभा (देवविशेषः) ५३३ जभियगाम ३३५ जण ३३५ जमालि ५३६, ५३७ जय (चक्रवर्ती) ३१. जयंती (गणधरजननी) १६० जयंती (तापसी) ३३. जयन्ती (श्राविका) ७३० जरासंध (प्रतिवासुदेवः) ३११ जसम (कुलकर) २८६ जसोतवररायकण्णा ३२५ जिणघर (जिनगृहम्) ३१८ जिनभद्रगणिक्षमाश्रमण ४१३, ८६५ जितसत्तु ३३२ जीवाभिगम ७५१ जोणग ३०५ ढंक ५३७, ५३९ णउलि (नकुली विद्या) ५६६ जंगलाम (प्रामः) ३३१ णंद (गृहपतिः) ३३. इण (बलदेवः) ३१. Page #346 -------------------------------------------------------------------------- ________________ विशेषावश्यकभाष्य-वृत्तिगताः विशेषशब्दाः / 133 गंदा (ऋषभदेवस्य भार्या) 290 त्रैराशिकाः षडुलकप्रभवा 537 गंदिगाम (ग्रामः) 335 थूणा (प्रामः) 330 णदिसेण 331 दत्त (गणधरपिता) 16. गंदी (महावीरपितृमित्रम्) 335 दत्त (वासुदेवः) 31. णमि (तीर्थकरः) 310 . दधिवाहण 335 णमि (ऋषभदेवपुत्रः) 3.3 दतिलिया (दासी) 330 णलिणिगुम्म (स्वर्गविमाननाम) 548 दमदंत (अणगारविशेषः) 612 णात (ज्ञातकुलम्) 322 दरिदथेरा 330 णातए (ज्ञातजः, महावीरः) 161 दशवैकालिकादि 194 णातवच्छ (ज्ञातवत्सः महावीरः) 311 दशार्णभद्र (नृपः) 631 णातसंड 296, 328 दसपुर 533, 535, 577 णाभी (कुलकरः) 286 दाहिणवायाल (प्रदेशः) 329 णारायण (बासुदेवः) 310 दिटिवात 533, 535 णिसुंभ (प्रतिवासुदेवः) 311 दीवर्ग उज्जाणं 585 ठणं (नेउणियं-अनुप्रवादपूर्वगतं प्रकरणम्) दुविठू (वासुदेवः) 310 इतिज्जंतग 328 णेमि (तीर्थकरः) 310 दृढप्रहारिन् 719 णेलगुहा 296 दृढभूमि 332 तक्खसिला 304 दृष्टिवाद 530, 820 तंबाम (ग्रामः) 331 दृष्टिवादविद् 818 तरङ्गवती 273 दृष्टिवादिकम् 172 तारए (प्रतिवासुदेवः) 311 देव (गणधरपिता) 160 तिष्यगुप्त 541 देवदत्त (बुद्धशिष्यः) 592 तीसगुत्त 543 देवदत्तक 592 तिसला 323 देवाणन्दा 322 तुंगीयसण्णिवेस 16. दोकिरिया 561 तुण्डिक 12 घणगुत्त (महागिरिशिष्यः) 561 तुम्बवणसण्णिवेस 533 धणदेव (गणधरपिता) 16. तुम्बिका 614 धणमित्त (गणधरपिता) 160 तुरुमिणी (नगरी) 613 धम्मचक्क 305 तेतलिसुत 645 धम्मिल (गणधरपिता) 16. तेन्दुगुज्जाण 537 धम्म (तीर्थकरः) 296 तेरासियदिट्ठी 565 घिगूजातिदत्त (दत्तनामा ब्राह्मणः) 653 तोसलि (प्रामः) 334 तोसलिपुत्त (आचार्यः) 531 नन्दा (नवमगणधरजननी) 160 त्रिपुर (विमाननाम) 116 नियुक्तौ चतुर्दशपूर्वनिबन्धे 850 त्रैराशिकहष्टि 576 पगमा 331