Page #1
--------------------------------------------------------------------------
________________ - // श्रीवीरनाथाय नमः ॥ श्रीवर्तमान चउवीसी पूजा विधान BE:IVLE लेखक-kha0 paM0 वृन्द्रावनदासजी ___ संग्रहकर्ता और प्रकाशक : दुलीचंद पन्नालाल परवार, AK-~प्रोप्राइटर-जिनवाणी प्रचारक कार्यालय, कलकत्ता । श्रुत पंचमी 1985 न्योछावर एक रुपया । रेशमी जिन्द 1 ॥ ) प्रथम वार 1000 प्रति
Page #2
--------------------------------------------------------------------------
________________ पत्रांक 67 104 पूजाओंकी सूची। पत्रांक 13 श्री वासुपूज्यजिनपूजा 14 श्रीविमलनाथजिनपूजा 15 श्रीअनन्तनाथजिनपूजा 16 श्रीधर्मनाथजिनपूजा 17 श्रीशान्तिनाथजिनपूजा 18 श्रीकुन्यनाथजिनपूजा - 16 श्रीअरहनाथजिनपूजा 20 श्रीमल्लिनाथ जिनपूजा 21 श्रीमुनिसुव्रतजिनजा 22 श्रीनमिनाथजिनपूजा 23 श्रीनेमिनाथजिनपूजा 24 श्रीपार्श्वनाथजि पूजा 84 | 25 श्रीमहावीरजिनपूजा 1 समुन्धय चतुर्विशतिजिनपूजा 2 श्रीआदिनाथजिनपूजा 3 श्रीअजितनाथजिनपूजा 4 श्रीशंभवनाथजिनपूजा 5 श्रीअभिनन्दननाथजिनपूजा 6 श्रीसुमतिनाथजिनपूजा . श्रीपमप्रभजिनपूजा 8 श्रीसुपार्श्वनाथजिनपूजा 6 श्रीचन्द्रप्रभजिनपूजा 10 श्रीपुष्पदन्तजिनपूजा 11 श्रीशीतलनाथजिनपूजा 12 श्रीश्रेयांसनाथजिनपूजा 125 140 154
Page #3
--------------------------------------------------------------------------
________________ % 3D 1Jh श्रीपरमात्मने न्म्ः। काशीनिवासी स्वर्गीय कविवर वृन्दाव्न्कृत्। ... I वर्तमानचतुर्विंशतिजिनैपूजा Parela दोहा-बंदों पाचउं परमगुरु, सुरगुरु बंदत जास्। बिधनहरन मंगलकरन, पूरन परमप्रकाश ॥ 1 ॥ चौवीसौं जिनपति नमों, नमों सारदा माय । शिवमगसाधक साधु नमि, रचों पाठ सुखदाय ॥ 2 ॥ नामावली स्तोत्र्। जय जिनंद सुखकंद नमस्ते । जय जिनंद जितफंद नमस्ते ॥ जय जिनंद वरबोध नमस्ते । जय जिनंद जितक्रोध नमस्ते ॥ 1 ॥ /
Page #4
--------------------------------------------------------------------------
________________ पू पापतापहरइंदु नमस्ते । अर्हवरनजुतबिंदु नमस्ते ॥ शिष्टाचारविशिष्ट नमस्ते । इष्ट मिष्ट उतकृष्ट नमस्ते ॥ 2 ॥ परम धर्म वरशर्म नमस्ते । मर्मभर्मघन धर्म नमस्ते ॥ हगविशाल वरभाल न्म्स्ते। हृदिदयाल गुनमाल नमस्ते ॥ 3 ॥ शुद्ध बुद्ध अविरुद्ध न्म्स्ते। रिद्धिसिद्धिवरवृद्ध नमस्ते ॥ वीतराग विज्ञान नमस्ते । चिद्विलास धृतध्यान नमस्ते ॥ 4 ॥ स्वच्छगुणांबुधिरन नमस्ते । सत्त्वहितंकरयत्न नमस्ते ॥ कुनयकरी मृगराज नमस्ते । मिथ्या खगवर बाज नमस्ते ॥ 5 ॥ भव्यभवोदधितार नमस्ते । शर्मामृतसितसार नमस्ते ॥ दरशज्ञानसुखवीर्य नमस्ते । चतुरानन धरधीर्य नमस्ते ॥ 6 ॥ हरि हर ब्रह्मा विष्णु नमस्ते । मोहमद मनु जिष्णु नमस्ते ॥ महादान महभोग नमस्ते । महाज्ञान mahajoga namaste // 7 // taarteitatetariteistetett entre eit strict at virtini
Page #5
--------------------------------------------------------------------------
________________ 3 statutetotkekattatak.tutakattitutetoteketstaketaketituatickete महा उग्र तपसूर नमस्ते । महा मौन गुणभूरि न्म्स्ते॥ धरमचक्रि बृषकेतु नमस्ते । भवसमुद्रशतसेतु नमस्ते ॥ 8 ॥ विद्याईस मुनीश नमस्ते । इंद्रादिकनुतशीस नमस्ते ॥ जय रतनत्रयराय नमस्ते । सकल जीवसुखदाय नमस्ते ॥ 6 ॥ अशरनशरनसहाय नमस्ते । भव्यसुपंथलगाय नमस्ते ॥ निराकार साकार नमस्ते । एकानेकाधार नमस्ते ॥ 10 ॥ लोकालोकविलोक नमस्ते । त्रिधा सर्वगुनथोक नमस्ते ॥ सल्लदल्लदलमल्ल नमस्ते । कल्लमल्ल जितछल्ल नमस्ते ॥ 11 ॥ भुक्तिमुक्तिदातार न्म्स्ते। उक्तिसुक्ति श्रृंगार नमस्ते ॥ गुन अनंत भगवंत न्म्स्ते। जै जै जै जयवंत नमस्ते ॥ 12 ॥ इति पठित्व जिनचरणाने परिपुष्पांजलि क्षिपेत् ।
Page #6
--------------------------------------------------------------------------
________________ समुच्चयचतुर्विंशतिजिनपूजा छंद क्वित्त्। वृषभ अजित संभव अभिनंदन, सुमति पदम सुपास जिनराय । चंद पुहुप शीतल श्रेयांस नमि, वासुपूज पूजितसुरराय ॥ विमल अनंत धरम जस उज्जवल, शांति कुंथु अर मल्लि मनाय । मुनिसुव्रत नमि नेमि पार्श्वप्रभु, वर्द्धमानपद पुष्प car3हाय ॥ 1 ॥ OM ह्रीं श्रीवृपभादिवीरान्तचतुर्विशतिजिनसमूह अत्र अवतर अवतर । संवौषट् । / OM ह्रीं श्रीवृषभादिवीरान्तचतुर्विंशतिजिनसमूह अत्र तिष्ठ तिष्ठ । ठः त्थ्ः। OM ह्रीं श्रीबृपभादिवीरान्तचतुर्विशतिजिनसमूह अत्र मम सन्निहितो भव भव । वपट् ॥ अस्स्त्त्क्। चाल द्यानतरायकृत नंदीश्वरद्वीपाष्टककी तथा गरवारागआदि अनेक चालोमें बनता है। मुनिमलसम उज्ज्वल नीर, प्राशुक गंध भ्रा। भरि कनककटोरी धीर, दीनों धार धरा ॥ LiketallatitutkukuttaetttotketizatituteLakcke
Page #7
--------------------------------------------------------------------------
________________ तेतोततुतेतोतोत्त्त्त्तत्स् चौबीसों श्रीजिनचंद, आनंदकंद shii। पदजजत हरत भवफंद, पावत मोक्षमही ॥ 1 ॥ OM ह्रीं श्रीवृषभादिवीरान्तेभ्यो जन्मजरामृत्यु विनाशनाय जलं निर्वपामि0 ॥ गोशीर कपूर मिलाय, केशररंग भ्री। जिनचरनन देत car3हाय, भवआताप हरी ॥cau0 ॥ 2 ॥ OM ह्रीं श्रीवृपभादि वीरान्तेभ्यो भवातापविनाशनाय चन्दनं निर्वपामि0 तंदुल सित सोमसमान, सुन्दर अनियारे। मुकताफलकी उनमान, पुज धरों प्यारे॥ cau0 ॥ 3 ॥ OM ही श्रीवृषभादिवीरान्तेभ्योऽक्षयपदप्राप्तये अक्षतान् निर्वपामि0 ॥ वर कंज कदंब करंड, सुमन सुगंध भ्रे। जिन अग्र धरौं गुनमंड, कामकलंक ह्रे॥ cau0 ॥ 4 ॥ OM ह्रीं श्रीवृपभादिवीरान्तेभ्यः कामबाणविध्वंसनाय पुष्पं nirvpaami0॥ Lotttitutertectstatetteters
Page #8
--------------------------------------------------------------------------
________________ तेत्-अर्तिकेतत्स्तेत्स्त्रेत्स्त्रेततुतेकेत्स्त्रेकेतेर्तेत्च्तेत्रिच्तेत्स्ते मनमोहन मोदक आदि, सुन्दर सद्य ब्ने। रसपूरित प्राशुक स्वाद, जजत क्षुधादि हने ॥ cau0 ॥ 5 ॥ OM हीं श्रीवृषभादिवीरान्तेभ्यः क्षुधारोगविनाशनाय नैवेद्य ni0॥ तमखंडन दीप जगाय, धारों तुमागे। सब तिमिरमोह क्षय जाय, ज्ञानकला जागै॥ cau0 ॥ 6 ॥ OM ह्रीं श्रीवृपमादिवीरान्तेभ्यो मोहान्धकारविनाशनाय दीपं ni0॥ दशगंध हुतासनमाहि, हे प्रभु खेवत हों। मिस धूम करम जरि जओण्हिं, तुम पद सेवत हों॥ cau0 ॥ 7 ॥ OM हीं श्रीवृपभादिवीरान्तेभ्योऽष्टकर्मदहनाय धूपं ni0 ॥ शुचि पक्क सरस फल सार, सब ऋतुके ल्यायो। देखत हगमनको प्यार, पूजत सुख पायौ ॥ cau0॥8॥ OM ह्रीं श्रीबृषभादिवीरान्तेभ्यो मोक्षफलप्राप्तये फलं ni0॥
Page #9
--------------------------------------------------------------------------
________________ G Taketaketstats.totectutet-totatutetotetotstetetstotototstotstotstatet. jalaphala आठों शुचि सार, ताको अर्घ क्रों। तुमको अरपों भवतार, भवतरि मोक्ष व्रों॥cau0॥6॥ OM ह्रीं श्रीवृषभादिचतुर्विशांतितीर्थकरेभ्यो अनर्घ्यपदप्राप्तये अर्घ ni0 ॥ जयमाला दोहा-श्रीमत तीरथनाथपद, माथ नाय हिथेत्। गावो गुणमाला अबै, अजर अमरपद देत ॥ 1 ॥ छन्द-जय भवतमभंजन जनमनकंजन, रंजन दिनमनि स्वच्छ क्रा। शिवमगपरकाशक अरिंगननाशक, चउवीसों जिनराज वरा ॥ 2 ॥ छंद पद्धरी-जय रिपभ देव रिषिगन nmNt। jaya ajita जीत वसुअरि तुरंत । जय संभव भवभय करत चूर्। जय अभिनंदन आनंद पूर ॥ 3 ॥ जय सुमति सुमतिदायक दयाल । जय पद्म पद्मा ति तन रसाल ॥ जय जय सुपास भवपासनाश । जय चन्द चन्दतनदुतिप्रकाश ॥ 4 ॥ जय पुष्पदंत दुतिदंत सेत्। जय शीतल शीतलगुननिकेत ॥ जय श्रेयनाथ नुतसहसभुज । जय वासवपूजित वासुपुज ॥ 5 ॥ जय विमल विमलपददेनहार । जय जय अनंत गुनगन अपार ॥ jaya dharma dharma zivazarma deta /
Page #10
--------------------------------------------------------------------------
________________ bo vetetetractatatetetrtetet etretettetrtrtrtatztetetetrtrtetat tetet jaya शांति शांति पुष्टी करत ॥ 6 ॥ जय कुथु कुथवादिक र्खेय्। जय अर जिन वसुअरि छय करेय ॥ जय मल्लि मल्ल हतमोहमल्ल । जय मुनिसुव्रत व्रतसल्लदल्ल ॥ 7 ॥ जय नमि नित वासवनुत सपेम । जय नेमनाथ वृषचक्रनेम ॥ जय पारसनाथ अनाथनाथ । जय वर्द्धमान शिवनगरसाथ ॥ 8 ॥ घत्तानंद छंद-चउवीस जिनंदा आनंदकंदा, पापनिकंदा सुख्कारी। तिनपद जुगचन्दा उदय अमन्दा, वासववंदा हितधारी ॥ 6 ॥ OM ह्रीं श्रीवृषभादिचतुर्विंशतिजिनेभ्यो महाघ निर्वपामीति स्वाहा ॥ सोरठा-मुक्तिमुक्तिदातार, चौवीसौं जिनराज प्र्। तिनपद मनवचधार, जो पूजइ सो शिव लहैं ॥ 10 ॥ इत्याशीर्वादः (पुष्पांजलिं क्षिपेत् ) setretetet tet tetut tietetututututet tietote*** estret tetettet shriiaadinaathpuujaa| अडिल्ल-परमपूज वृषभेश स्व्य्ण्भूदेव्जू। पिता नाभि मरुदेवि करै सुर सेवजू । कनकवरणतन तंग धनुष पनशत त्नों। कृपासिंधु इत आइ तिष्ठ मम दुख हनों ॥ 1 ॥
Page #11
--------------------------------------------------------------------------
________________ OM ह्री श्रीआदिनाथ जिन अत्र अवतर अव्त्र्। संवौषट् । अत्र तिष्ठ तिष्ठ । ठ । | अत्र मम सन्निहितो भव भव । वषट् । अष्टक । हिमवनोद्भव वारि सुधारिक्। जजत यों गुनबोध उचारिक ॥ परमभाव सुखोदधि दीजिए । जन्ममृत्युजरा छय कीजिये ॥ 1 ॥ OM ह्रीं श्रीऋपभदेवजिनेन्द्रभ्यो जन्ममृत्युविनाशनाय जलं niva'pAmIti स्वाहा ॥ मलयचंदन दाहनिकंदनं । घसि उभै करमें करि बंदनं ॥ जजत हों प्रशमाश्रम दीजिये। तपततापत्रिधा क्षय कीजिये ॥ 2 ॥ OM हीं श्रीवृपभदेवजिनेन्द्र भ्यो भवतापविनाशनाय चंदनं निर्वपामि ॥ अमल तंदुल खंडविवर्जितं । सित निशेषहिमामियतर्जितं ॥ जजत हों तसु पुंज ध्राय्जी। अखय संपति यो जिनरायजी ॥ 3 ॥ OM ह्रीं श्रीवृपभजिनेन्द्रभ्योऽक्षयपदप्राप्तये अक्षतान् निर्वपामि ॥ तेतेतेत् तेत्त्स्तेत्तेत्तेतेत्स्तेतुतित्तेतु तेतेत्तेते त्सेत्सेते त्रेतेत्तेते -
Page #12
--------------------------------------------------------------------------
________________ ut tortor % 3D n set top** tetettet kamala चंपक केतकि लीजिये। मदनभंजन भेट ध्रीजिये। परमशील महा सुखदाय हैं। समरसूल निमूल नशाय हैं ॥ 4 ॥ OM हीं श्रीवृषभदेवजिनेन्द्रभ्यः कामवाणविध्वंसनाय पुष्पं निर्वपामि ॥ सरस मोदनमोदक लीजिये । हरनभूख जिनेश ज्जीजिये। सकल आकुलांतकहेतु हैं । अतुल शांतसुधारस देतु हैं॥ 5 ॥ OM हीं श्रीवृषभदेवजिनेन्द्रभ्यः क्षुधादिरोगविनाशनाय नैवेद्य निर्वपामि ॥ निविड मोहमहातम छाईयो । स्वपरभेद न मोहि ल्खाइयो॥ हरनकारन दीपक तासके । जजत हों पद केवल भासके ॥ 6 ॥ ___OM हीं श्रीवृषभदेवजिनेन्द्र भ्यो मोहान्धकारविनाशनाय दीपं निर्वामि ॥ अगरचन्दन आदिक लेयकें । परम पावन गंध सुखेय्कें॥ अगनिसंग जरै मिस धूमके । सकल कर्म ur3e यह घूमके ॥ 7 ॥ OM हीं श्रीवृषभदेवजिनेन्द्रभ्योऽष्टकर्मदहनाय धूपं निर्वपामि ॥ betricts teretetetstettetet -
Page #13
--------------------------------------------------------------------------
________________ सुरस पक्क मनोहर पावने । विविध ले फल पूज रचावने ॥ त्रिजगनाथ कृपा अब कीजिये । हमहि मोक्ष महाफल दीजिये ॥ 8 ॥ ____OM हीं श्रीवृषभदेवजिनेन्द्रभ्यो मोक्षफलप्राप्तये फलं निर्वपामि ॥ जलफलादि समस्त मिलाय्कैं। जजत हों पद मंगल गायके । भगतवत्सल दीन्द्याल्जी। करहु मोहि सुखी लखि हालजी ॥ 6 ॥ OM ह्रीं श्रीवृषभदेवजिनेन्द्रभ्यो अनयंपदप्राप्तये अघ्र निवंपामि ॥ पंचकल्याणक । छंद द्रुतविलंवित तथा सुन्द्री। असित दोज अषार्3ह सुहावनी । गरभमंगलको दिन पावनी ॥ हरि सची पितुमातहिं सेवही । जजत हैं हम श्रीजिनदेवही ॥ 1 ॥ OM हीं आपाढकृष्णद्वितीयादिने गर्भमंगलप्राप्ताये श्रीपभदेवाय अभ्यं niva'pAmIti खाहा ॥ 1 ॥ असित चैत सुनौमि सुहाइयो । जनममंगल तादिन पाइयो। हरि महागिरिपइ जजियो तबै । हम जजइ पदपंकजको अबै ॥ 2 ॥
Page #14
--------------------------------------------------------------------------
________________ -*-*-*-*-त्वेतेर्कोत्-*-*-*-Attakatux. OM ह्रीं चैत्रकृष्णनवमीदिने जन्ममंगलप्राप्ताय श्रीवृषभनाथाय अर्घ निर्य0 ॥ 2 ॥ असित नौमि सुचैत धरे सही । तपविशुद्ध सबै समता घी॥ निज सुधारससों झ्र्लाइयो। हम जजइ पद अर्घ cddh'aaiyo॥3॥ ___OM हीं चैतकृष्णनवमीदिने दीक्षामंगलप्राप्ताय श्रीआदिनाथाय अर्घ निर्व0 ॥ 3 ॥ असित फागुन ग्यारसि सोहनों । परम केवलज्ञान जागो भनों ॥ हरि समूह जजइ तह~ आइकैं। हम जजइ इत मंगल गाइकैं॥4॥ ___OM हीं फाल्गुनकृष्णकादश्यां शानसाम्राज्यमंगलप्राप्ताय श्री वृषभनाथाय अर्घ ॥ 4 ॥ असित चौदसि माघ विराजई । परम मोक्ष सुमंगल साजई ॥ हरिसमूह जजे कैलाशजी । हम जजइ अति धार हुलास्जी॥5॥ ___OM ह्रीं माघ कृष्णचतुर्दश्यां मोक्षमंगल प्राप्ताय श्रीवृषभनाथाय अर्घ निवं ॥ 5 ॥ ज्य्माला। छंद घ्त्तान्ण्द्। जय जय जिनचंदा आदिजिनंदा, हनि भवफंदा कंदा juu। telettricarictctethetetetrtetett - tetntetetteletet t-totket-kot- s
Page #15
--------------------------------------------------------------------------
________________ -- - वासवशतवंदा धरि आनंदा, ज्ञान अमंदा नंदा जू ॥ 1 ॥ छंद मोतीदाम्॥ त्रिलोकहितंकर पूरन प्र्म्। प्रजापति विष्ण चिदातम धर्म ॥ जतीसुर ब्रह्मविदांबर बुद्ध । बृषक अशंक क्रियाम्बुधि शुद्ध ॥ 2 ॥ जबै गर्भागममंगल जान । त. हरि हर्ष हिये अति आन ॥ पिताजननीपदसेव करेय । अनेक प्रकार उमंग भरेय ॥ 3 ॥ जन्मे जब ही तब ही हरि आय । गिरेंद्रविषै किय न्हौंन सुजाय ॥ नियोग समस्त किये तित सार । सुलाय प्रभू पुनि राज अगार ॥ 4 ॥ पिताकर सोंपि कियो तित नाट । अमंद अनंद समेत विराट ॥ सुथानपयान kiyo phira iNd। इहां सुर सेव करें जिनचंद ॥ 5 ॥ कियौ चिरकाल सुखाश्रित राज । प्रजा सब Ana~dako तितसाज ॥ सुलिप्त सुभोगनिमें lakhi joga । kiyo harine yaha uttama yog||6||
Page #16
--------------------------------------------------------------------------
________________ निलंजन नाच रच्यो तुमपास । नवों रसपूरित भाव विलास ॥ बजइ मिरदंग हम हम जोर । चलै पग झारि मनांझन झोर ॥ 7 ॥ घना घन घंट करै धुनि मिष्ट । बजइ मुहचंग सुरान्वित पुष्ट ॥ खर्3I छिनपास छिनैही अकाश । लघू छिन दीरघ आदि विलास्॥8॥ ततच्छन ताहि विलै अविलोय । भये भवतै भयभीत बहोय ॥ सुभावत भावन बारह भाय । तहां दिवब्रह्मरिषीश्वर आय्॥6॥ प्रबोध प्रभू सुगये निज धाम । तबै हरि आय रची शिवकाम ॥ कियो कचलौंच पिरागारन्य । चतुर्थम ज्ञान लह्यो ज्ग्ध्न्य्॥10॥ धस्यो तब योग छमास प्रमान । दियो शिरियंस तिन्हैं इख दान ॥ भयो जब केवलज्ञान जिनेंद । समोसृतठाठ रच्यो सु धनेंद ॥ 11 ॥ तहां वृषतत्त्व प्रकाशि अमेस । कियो फिर निर्भयथानप्रवेस ॥ अनंत गुनातम श्रीसुखराश । तुमैं नित भव्य नमैं shivaash॥12॥ etetetortsete tastetostetsetestarteretetetztetetreter teetsetetetztetets tu te tot
Page #17
--------------------------------------------------------------------------
________________ छंद घ्त्तान्ण्द्। यह अरज हमारी सुनि त्रिपुरारी, जनम जरा मृति दूर क्रो। शिवसंपति दीजे ढील न कीजे, निज लख लीजे कृपा ध्रो॥ 13 ॥ ___OM ह्रीं श्रीवृषभदेवजिनेन्द्राय महाधु निर्वपामीति स्वाहा ॥ छंद आर्या-जो ऋषभेश्वर पूजइ, मनबचतनभाव शुद्ध कर प्रानी॥ सो पोवै निश्च सौं, भुक्ति औ मुक्ति सारसुखथानी ॥ 14 ॥ __पुष्पाञ्जलिं क्स्सिपेत्। इत्याशीर्वादः shriiajitnaathpuujaa| छंद-त्याग वैजयंत सार सारधर्मके अधार, जन्मधार धीर नग्र sussttukaushlaapurii| अष्ठदुष्टनष्टकार मातु वैजयाकुमार, आयु लक्ष पूर्व दक्ष है भ्त्त्रैपुरी॥ ते जिनेश श्री महेश शत्रु के निकंदनेश, अत्र हेरियेसुदृष्टि भक्तपइ कृपा पुरी। आय तिष्ट इष्टदेव मैं करों
Page #18
--------------------------------------------------------------------------
________________ सेतत् तेते तेइरतेत्स्तेत्र्त्र्त्र्तेतत् इरिस्तेइस्त् तेत्त्स्त्र्तोत्स्तेत्ते पदान्जसेव, पर्मशमदाय पाय आय शर्न आपुरी ॥ 1 ॥ OM हीं श्रीअजितनाथ जिन अत्रावतरावतर । संवौषट् । अत्र तिष्ठ तिष्ठ u: / अत्र मम सन्नि हितो भव भव वषट् ॥ 1 ॥ अस्स्त्त्क्। . छंद त्रिभंगी अनुप्रास्क्। गंगाहृदपानी निर्मल आनी, शौरभसानी सीतानी। तसु धारत धारा तृषानिवारा, शांतागारा सुख्दानी॥ श्रीअजितजिनेशं नुतनाकेशं, चक्रधरेशं खग्गेशं । मनवांछितदाता त्रिभुवनत्राता, पूजों ख्याता जग्गेशं ॥ 1 ॥ OM ह्रीं श्रीअजितजिनेन्द्राय जन्ममृत्युविनाशनाय जलं निर्वपामि ॥ शुचि चंदन बावन तापमिटावन, सौरभ पावन घसि ल्यायो। तुन भवतपभंजनही शिवरंजन, पूजारंजनमैं आयो ॥ zrI0 ॥ 2 ॥ OM ह्रीं श्रीअजितजिनेन्द्राय भवतापविनाशनाय चन्दनं ni0 ॥
Page #19
--------------------------------------------------------------------------
________________ स्तेत्तितुतेतोसोते सितखंडविवर्जित निशिपतितर्जित पुंज, विधर्जित तंदलको । भवभावनिखर्जित shivpdsrjit,आन्ण्द्भ्र्जित्द्ण्द्ल्को॥shrii03॥ OM हीं श्रीअजितजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् ni0 ॥ मनमथमदमंथन धीरजग्रंथन, ग्रंथनिनथन grNthptii। तुअपादकुशेसे आदिकुशेसे, धारि अशेसे अर्चयती ॥shrii0॥4॥ OM हीं श्रीअजितजिनेन्द्राय कामवाणविध्वंसनाय पुष्पं ni0 ॥ आकुलकुलवारन थिरताकारन,छुधाविदारन चरु लायो। षटरसकर भीने अन्न नवीने पूजन कीने सुख पायो॥shrii0॥5॥ ___OM ह्रीं श्रीअजितजिनेन्द्राय क्षुधारोगविनाशनाय चरु ni0 ॥ दीपकमनिमाला जोतौजाला; भरि कनथाला हाथ्लिया। तुम भ्रमतमहारी शिवसुखकारी केवलधारी पूज किया ॥ zrI0 ॥ 6 ॥ OM ह्रीं श्रीअजितजिनेन्द्राय मोहान्धकारविनाशनाय दीपं ni.॥ etaketirituteteet
Page #20
--------------------------------------------------------------------------
________________ तेतेत्र्तेत् एत्तेतेत्रेतेतेत्र्तेत्रेतेतेत्श्तेतेत्र्तेत् तेत्र्तेत्रेतेत् तेतेत् अगरादिकचूरन परिमलपूरन खेवत क्रूरन कर्म ज्रइ। दशहूं दिशि धावत हर्ष bar3हावत अलिगुणगावत नृत्य क्रइ॥shrii0॥ ___ OM ह्रीं श्रीअजितजिनेन्द्राय अष्टकर्मदहनाय धूपं ni0 ॥ बादाम नरंगी श्रीफल चंगी आदि अभंगीसौं अर्चौं। सब विघनविनाशै सुखपरकाशै आतम भासइ भौविरचौं ॥shrii0 ॥ 8 ॥ ___OM हीं श्रीअजितजिनेन्द्राय मोक्षफलप्राप्तये फलं ni0॥' जलफल सब सज्जे बाजत बज्जइ गुनगनरज्जइ मनमज्जइ । तुअपदजुगमज्जेसजन जज्जइ ते भवभज्जइ निज्क्ज्जइ॥shrii॥6॥ OM हीं श्रीअजितजिनेन्द्राय अनर्थ्यपद प्राप्तये अर्घ निर्वपामि0 ॥ 6 ॥ पंचकल्याणक । छंद द्रुतमध्यकं 16 मात्रा। जेठ असेत अमावशि सो है। गर्भदिना na~da सो म्न्मोहै। इंद फनिंद जजे मनलाई । हम पद पूजत अर्घ car3हाई ॥ 1 ॥
Page #21
--------------------------------------------------------------------------
________________ Retetetrtsettettettstet त्रेतेत्तेतेत् तेत् tetestetextretietete ___OM हीं ज्येष्ठकृष्णामावास्यायां गर्भमंगलप्राप्ताय श्रीअजितजिनेन्द्राय अंर्घ निर्ष0 ॥ 1 ॥ l माघसुदी दशमी दिन जाये। त्रिभुवनमें अति हरष bddh'aaye॥ इंद फनिंद जजइ तित आई। हम नित सेवत हैं हुलशाई ॥ 2 ॥ ___OM हीं माघशुक्लदशमीदिने जन्ममंगलमंडिताय श्रीअजितजिनेन्द्राय अर्घ निर्व0 ॥ 2 ॥ माघसुदी दशमी तप धारा । भव तन भोग अनित्य विचारा॥ इंद फनिंद जजें तित आई। हम इत सेवत हैं सिरनाई ॥ 3 ॥ l OM हीं माघशुक्लदशमीदिने दीक्षाकल्याणकप्राप्ताय श्रीअजितजिनेन्द्राय अर्घ निर्व्0॥3॥ पौषसुदी तिथि चौथ सुहायो । त्रिभुवनभानु सु केवल जायो॥ . इंदफनिंद जजइ तित आई। हम पद पूजत प्रीत ल्गाई॥4॥ OM ही पौपशुकचतुर्थीदिने ज्ञानकल्याणकप्राप्ताय श्रीअजितजिनेन्द्राय अर्घ निर्वपामीति स्वाहा ॥ पंचमि चैतसुदी निरवाना । निजगुनराज लियो भ्ग्वाना॥ इंदफनिंद जजइ तित आई। हम पद पूजत हैं गुनगाई ॥ 5 ॥ OM ही चैतशुक्लपञ्चमीदिने निर्वाणमंगलप्राप्ताय श्रीअजितनाथाय अर्घ निर्वपामीति स्वाहा ॥ 5 ॥
Page #22
--------------------------------------------------------------------------
________________ ज्य्माला। दोहा-अष्ट दुष्टको नष्ट करि इष्टमिष्ट निज पाय । शिष्ट धर्मभाख्यो हमें पुष्ट करो जिनराय ॥ 1 ॥ छंद पद्धर्3I 16 मात्रा। __ जय अजित देव तुअ गुन अपार । पइ कह कछुक लघु बुद्धि धार ॥ दशजनमतातिशय बलानंत । शुभलच्छन मधुरवचन भनंत ॥ 2 ॥ संहनन प्रथम मलरहित देह । तनसौरभ शोणितस्वेत जेह ॥ वपु स्वेदबिना म्ह्रूप्धार्। सम चतुर धरें संठान चार ॥ 3 ॥ दश केवल गमनकाशदेव । सुरभिच्छ रहै योजन सतेव ॥ उपसर्गरहित जिनतन सु होय । सय जीव रहितवाधासु जोय ॥ 4 ॥ मुखचारि सरवविद्याअधीश । कवलाअहार बर्जित गरीश ॥ छायाविनु नख कच bar3हे नाहि । उन्मेष टमक नहिं भ्रुकुटि माहिं ॥ 5 ॥ सुरकृत दशचार करों बखान । तब जीवमित्रता भावजान ॥ कंटकविन दर्पणवत सुभूम । सब धान वृच्छ फल रहे झूम ॥ 6 ॥ पटरितुके फूल फले निहार्। दिशि निर्मल जिय आनंदधार ॥ जह~ शीतल मंद सुगंध वाय । पदपंकजतल पंकज रचाय ॥ 7 ॥ मलरहित गगन सुर जय उचार । परपा गंधोदक होत सारन् वर धर्मचक्र आगे चलाय । वसुमंगलजुत यह सुर रचाय ॥ 8 ॥
Page #23
--------------------------------------------------------------------------
________________ 2 ietstatstieteetetetoetste tietots tretetetetretettettsetsetestetstedetsetetut सिंहासन छत्र चमर सुहात्। भामडलछवि वरनी न जात्॥ तरु उच्च अशोक र सुमनवृष्टि धुनि दिव्य और दुन्दुभी मिष्ट ॥ 6 ॥ इंग ज्ञान शर्म बीरज अनंत । गुण छियालीस इम तुम लहंत ॥ इन आदि अनंते सुगुन धार्। वरनत गनपति नहिं लहत पार ॥ 10 ॥ तव समवशरनमह~ इंद्र आय्। पद पूजत बसुविधि दरव लाय ॥ अति भगतिसहित नाटक रचाय ॥ ताथेइ thei thaii puni रही छाय ॥ 11 ॥ पग नूपुर झननन झनननाय । तननननन तननन स तान गाय ॥ घननन नन नन घंटा घनाय । छम छम छम छम घुघरू बजाय ॥ 12 ॥ द्वम दूम दम दम दम मुरज ध्वान । संसानदि सरंगी सुर भरत तान ॥ झट झट झट अटपट नटत नाटः । इत्यादि रच्यो अद्भुत सुठाट ॥ 13 / / पुनि बंदि इंद थुति नुति करंत । तुम हो जगमें जयवंत संत ॥ फिर तुम विहार करि ध्र्म्वृस्स्त्ति। सव जोग निरोध्यो परम इष्ट ॥ 14 ॥ सन्मेदथकी लिय मुकति थान । जय सिद्धशिरोमन गुननिधान ॥ वृन्दावन बंदत वारवार । भवसागरते मो तार तार ॥ 15 ॥ - छंद घ्त्तान्ण्द्। जय अजित कृपाला गुनमणिमाला, संजमशाला बोध्प्ती। वर सुजसौजाला हीरहिमाला, ते अधिकाला स्वच्छ अती॥ 16 ॥ OM हीं श्रीअजितजिनद्राय पूर्णाघ निर्वपामीति स्वाहा ॥
Page #24
--------------------------------------------------------------------------
________________ छंद म्वाव्लिप्त्क्पोल्। जो जन अजित जिनेश जजइ हैं, म्न्व्च्काई। ताकों होय आनंद ज्ञान सम्पति सुख्दाई॥ पुत्र मित्र धन्यधान्य सुजस त्रिभुवनमह छावै। सकल शत्रु छय जाय अनुक्रमसों शिव पावै ॥ 17 ॥ ___ इत्याशीर्वादः । श्रीशंभवनाथ पूजा। छंद म्वाव्लिप्त्क्पोल्। जय शंभव जिनचंद सदा हरिगनचकोरनुत । जयसेना जसु मातु जैति राजा जितारसुत ॥ तजि ग्रीवक लिये जन्मनगर सावत्री आई। सो भवभंजनहेत भगतपर होहु सहाई ॥ 1 ॥
Page #25
--------------------------------------------------------------------------
________________ - OM ह्री श्रीशंभवनाथ जिनेन्द्र ! अत्रावतरावतर । संवौपट् ॥ OM ह्रीं श्री शंभवनाथ जिनेन्द्र ! अत्र तिष्ठ तिष्ठ । ठः त्थ्ः॥ OM ही श्रीशंभवनाथ jinendra ! atra mama sannihito bhava bhava |vptt // ___ अष्टक । छंद चौधोला तथा अनेक रागोमे गाया जाता है। मुनिमनसम उज्जल जल लेकर, कनक कटोरीमें धारा। जनमजरामृतुनाशकरनकों, तुमपदतर ढारों धारा ॥ शंभवजिनके चरन चरचतें, सब आकुलता मिट जावै। HAI निजनिधि ज्ञानदरशसुखवीरज, निरावाध भविजन पावै ॥ 1 ॥ ___ OM ह्री श्रीशंभवजिनेन्द्राय जन्ममृत्युविनाशनाय जलं निर्वामि0 ॥ तपतदाहकों कंदन चंदन मलयागिरिको घसि लायो। जगवंदन भौफंदनखंदन samaratha lakhi zaranai Ayau // 20 // 2 // Kotests
Page #26
--------------------------------------------------------------------------
________________ toissetsxnxketrictertekstateketeketstetrihastrioteketaketstate OM हीं श्रीशंभवजिनेन्द्राय भवतापविनाशनाय चंदनं ni0 ॥ देवजीर सुखदास कमलवासित, सित सुन्दर अनियारे। पंज धरों इन चरनन आगें, लहों अखयपदकों प्यारे ॥ shN0॥3॥ ___OM ह्रीं श्रीशंभवजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् ni0 ॥ कमल केतकी बेल चमेली चंपा, जूही सुमन व्रा। तासों पूजत श्रीपति तुमपद, मदनबान विध्वंसकरा ॥ shN0॥4॥ OM ह्रीं श्रीशंभवजिनेन्द्राय कामवाणविध्वंसनाय पुष्पं ni0॥ घेवर बाबर मोदन मोदक, खाजा ताजा सरस ब्ना। तासों पदश्रीपतिको पूजत, क्षुधारोग ततकाल हना ॥ shN0॥5॥ OM हीं श्रीशंभवजिनेन्द्राय क्षुधारोगविनाशनाय नैवेद्य ni0 ॥ घटपटपरकाशक भ्रमतमनाशक, तुमढिग ऐसो दीप ध्रों। केवलजोत उदोत होहु मोहि, यही सदा अरदास करों ॥shN0॥6॥
Page #27
--------------------------------------------------------------------------
________________ एक्तोत्स्तते - OM ही श्रीशंभवजिनेन्द्राय मोहान्धकारविनाशनाय दीपं ni0 ॥ अगरतगर कृसनागर श्रीखंडादिक चूर hutaashnmeN। खेवत हों तुम चरनजलजढिग, कर्म छार जरिहै छनमें ॥shN0॥7॥ ____OM ही श्रीशंभवजिनेन्द्राय अष्टकर्मदहनाय धूपं निर्वपामि0 ॥ श्रीफल लौंग बदाम छुहारा, एला पिस्ता दाखर मैं। लै फल प्राशुक पूजों तुमपद, देहु अखयपद नाथ हमैं ॥shNgaa॥ ___OM ह्रीं श्रीशंभवजिनेन्द्राय मोक्षफलप्राप्तये फलं निर्व्पामि0॥ जल चंदन तंदुल प्रसून चरु, दीप धूप फल अर्घ किया। तुमको अरपों भावभगतिधर, जै जै जै shivrmnipiyaa॥shN0||6|| OM ह्रीं श्रीशंभवजिनेन्द्राय अनयंपदप्राप्तये artha ni0 ॥ pnycklyaannk| chanda हंसी मात्रा 15 / मातागर्भविषै जिन आय । फागुनसित A3 सुखदाय ॥ % 3D -
Page #28
--------------------------------------------------------------------------
________________ et startet teretet pU tretetreter te tretet tettetetutattetett tetstietettistutettu seyo suratiya chappana वृन्द । नानाविधि मैं जजों जिनन्द ॥ 1 ॥ OM ह्रीं फाल्गुनशुक्लाष्टन्यां गर्भंगलप्राप्ताय श्रीशंभवजिनेन्द्राय अर्घ निर्वपामीति स्वाहा ॥ 1 ॥ कार्तिक सित पूनम तिथि जान । तीनज्ञानजुत जनम प्रमाण ॥ धरि गिरिराज जजे सुरराज । तिन्हें जजों मैं निजहित काज ॥ 2 ॥ ___ OM ही कार्तिकशुक्लपूर्णिमायां जन्ममंगलप्राप्ताय श्रीशंभवजिनेन्द्राय अर्धं निर्व्0॥2॥ मंगसिरसित पून्यों तप धार । सकल सङ्ग तजि जिन अनगार ॥ ध्यानादिक बल जीते कर्म । च) चरन देहु शिवशर्म ॥ 3 ॥ ____OM हीं मार्गशीर्षपूर्णिमायां दीक्षाकल्याणकप्राप्ताय श्रीशंभवजिनेन्द्राय अधं ॥ 3 ॥ कातिक कलि तिथि चौथ महान । घाति घात लिया केवल ज्ञान ॥ समवशरनमह~ तिष्ठ देव । तुरिय चिहन चर्ची वसुभेव ॥ 4 ॥ ____OM ही कार्तिककृष्णचतुर्थीदिने शानसाम्राज्यमंगलप्राप्ताय श्रीशंभवजिनेन्द्राय अभ्यं0 चैत शुकल तिथि षष्ठी घोख । गिरसमेंदतें लीनों mokha ॥ tetettettstettetrictetetrte - tootectetet
Page #29
--------------------------------------------------------------------------
________________ 3 tehetetetztetettstetrtetetstetztettetrictetetetztetetetztetetett चारशतक धनु अव्गाह्ना। जजों तासपद थुतिकर धना ॥ 5 ॥ __OM हीं चैत्र शुक्लषष्ठीदिने निर्वाणकल्याणप्राप्ताय श्रीशंभवजिनेन्द्राय अर्ध0 ॥ 5 ॥ ज्य्माला। दोहा-श्रीशंभवके गुन अगम, कहि न सकत सुर्राज्। मैं वशभक्ति सुधीठ है, विनवों निजहितकाज ॥ 1 ॥ छंद मोतीदाम्। जिनेश महेश गुणेश गरिष्ट । सुरासुरसेवित इष्ट वरिष्ट ॥ धरे वृषचक्र करे अघ्। चूर्। अतत्वछपातममई नसूरः ॥ 2 ॥ सुतत्त्वप्रकाशन शासन शुद्ध । विवेक विराग bar3हावन बुद्ध ॥ यातरुतर्पनमेघ म्हान्। कुनैगिरिगंजन वन समान ॥ 3 ॥ सुगर्भर ज्ञ्म्म्होत्स्व्माहि। जगजन आनंदकंद लहाहि ॥ सुपूरव साठहि लच्छ जु आय । कुमार चतुर्थम अंश रमाय ॥ 4 ॥ चवालिस लाख सुपूरव एव । निकंटक राज कियो जिनदेव ॥ तजे कछुकारन पाय सुराज्। धरे व्रत संजम आतमकाज ॥ 5 ॥ सुरेन्द्र नरेन्द्र दियो पयदान । धरे बनमें निज आतम ध्यान ॥ कियौ चवघातिय karma vinaash। layo taba
Page #30
--------------------------------------------------------------------------
________________ - - but tetetretetetetztetetrtretstatututututokettutertastetretestetettate nagara अजोध्या जनम इंद, नागिंद जु ध्यावै। तिन्हें जजनके हेत थापि, हम मंगल गावें ॥ 1 ॥ OM हीं श्रीअभिनंदनजिनेन्द्र अत्र अवतर अवतर । संवौषट् ॥ 1 ॥ OM ह्रीं श्रीअभिनंदनजिनेन्द्र अत्र तिष्ठ तिष्ठ । OM ॥ 2 ॥ OM ह्रीं श्रीअभिनंदनजिनेन्द्र अत्र मम सन्निहितो भव भव । वषट् ॥ 3 ॥ अस्स्त्त्क्। छन्द गीता, हरिगीता तथा रूपमाला । पदमद्रहगत गंगचंग, अभंग धार सुधार है। कनकमणिगनजर्3इत झारी, द्वारधार निकार है। कलुषतापनिकंद श्रीअभिनंद, अनुपम चंद है। पदवंद बंद जजे प्रभू, भवदंदफंदनिकंय है ॥ 1 ॥ OM ही श्रीअभिनन्दनजिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं निर्वपामि । /
Page #31
--------------------------------------------------------------------------
________________ - tketariatekaketicketKakkakeetotatottart शीतचंदन कदलिनंदन, सुजलसंग घ्साय्कैं। ह सुगंध दशोंदिशामैं, भ्रमैं मधुकर आय्कैं॥k0 ॥ 2 ॥ OM हीं श्रीअभिनन्दनजिनेन्द्राय भवतापविनाशनाय चन्दनं निर्वपामि ॥ हीरहिमशशिफेनमुक्ता, सरिस तंदुल सेत हैं। __ तासको ढिग पंज धारौं, अछयपदके हेत हैं ॥ ka0 ॥ 3 ॥ OM ह्रीं श्रीअभिनन्दजिनेन्द्राय अक्षयपद प्राप्ताय अक्षतान् निर्वपामि । समरसुभटनिघटनकारन, सुमन सुमनसमान हैं। सुरमिते जा करै झंकार, मधुकर आन हैं ॥k0 ॥ 4 ॥ OM ह्रीं श्रीअभिनन्दनजिनेन्द्राय कामवाणविध्वंसनाय पुष्पं निर्वपामि ॥ सरस ताजे नव्य गव्य मनोज्ञ, चितहर लेय्जी। छुधाछेदन छिमाछितिपतिके, चरन चरचेयजी ॥ ka0 ॥ 5 ॥ OM ही श्रीअभिनन्दनजिनेन्द्राय शुधारोगविनाशनाय नैवेद्य ni0 ॥
Page #32
--------------------------------------------------------------------------
________________ %3D +rtet-ttttttttrt-tottaxxx-t-t-t-t-t..'t-test-t-knitary atatatamamardanakiranavara, बोधभानुविकाश है। तुम चरनढिग दीपक धरों, मोहि होहु स्वपरप्रकाश हैं |k0 OM ही श्रीअभिनन्दनजिनेन्द्राय मोहान्धकारविनाशनाय दीपं ni0 ॥ भर अगर कपूर चूर सुगंध, अगिनि जराय है। सव करमकाप्ट सुकाप्टमैं मिस, धूमघूम ur3आय है। k0॥7॥ OM हीं श्रीअभिनन्दनजिनेन्द्राय अष्टकर्मदहनाय धूपं निर्वपामि ॥ ओण्म निंबु सदा फलादिक, पक्क पावन आन्जी। मोछफलके हेत पूजौं, जोरिकै जुगपानजी ॥k0 ॥ 8 ॥ OM हीं श्रीअभिनन्दनजिनेन्द्राय मोक्षफलप्राप्तये फलं ni0॥ अष्टद्रव्य संवारि सुन्दर, सुजस गाय रसाल ही। नचत रचत जजों चरनजुग, नाय नाय सुभाल ही॥k0|||| OM ह्रीं श्रीभभिनन्दनजिनेन्द्राय अनभ्यपदप्राप्तये अर्घ निर्वपामि ॥ tartotortoets teetseteisttest cutituttetieteetset titetetetetetstato
Page #33
--------------------------------------------------------------------------
________________ teste tete te testete te treteetsetetetretetretetetretetetretetetretetet-toetoets pnycklyaannk| छंद ह्रिप्द्। शुकलछट वयशाखविषै तजि, आये श्रीजिनदेव । सिद्धारथमाताके उरमें, करै सची शुचि सेव ॥ रतनवृष्टि आदिक वर मंगल, होत अनेकप्रकार । ऐसे गुननिधिकों मैं पूजौं, ध्यावों वारंबार ॥ 1 ॥ OM ही वैशाखशुक्लषष्ठीदिने गर्भमंगलमंडिताय श्रीअभिनन्दनजिनेन्द्राय अर्धं ॥ 1 ॥ माघशुकलतिथि द्वादशिके दिन, तीन्लोखित्कार्। अभिनंदन आनंदकंद तुम, लीन्हों जगावतार ॥ एक महूरत नरकमांहि हू, पायो सब जिय चैन्। कनकबरन कपि चिह्वधरनपद, जजों तुमैं दिनरैन ॥ 2 ॥ OM हीं माघशुक्लद्वादश्यां जन्ममंगलमंडिताय श्रीअभिनंदनजिनेन्द्राय अर्घ ॥ 2 ॥ D
Page #34
--------------------------------------------------------------------------
________________ Metrtrt-tetrt-tetrtrtritetetrettotete toxitraart-totra-tet.tekes साढे छत्तिसलाख सुपूरब, राजभोग वर भोग्। कछु कारन लखि माघशुकल, द्वादशिकों धारो जोग ॥ पष्टम नैम समापत करि लिय, इंद्रदत्तघर छीर्। __ जय धुनि पुष्प रतन गंधोदक, वृष्टि सुगंध समीर ॥ 3 ॥ _OM हीं माघशुक्लद्वादश्यां दीक्षाकल्याणप्राप्ताय श्रीअभिनंदनजिनेन्द्राय अर्घ ॥ 3 ॥ पोप शुकल चौदशिको घाते, घातिकरमदुखदाय । ___उपजायो वरबोध जासको, केवल नाम कहाय ॥ समवसरन लहि बोधिधरम कहि, भव्यजीवसुखकंद । मोकों भवसागरतें तारो, जय जय जय अभिनंद ॥ 4 ॥ OM हीं पौपशुक्लचतुर्दश्यां केवलज्ञानप्राप्ताय श्रीअभिनंदनजिनेन्द्राय अर्घ ॥ 4 ॥ जोगनिरोध अघातिघाति लहि, गिरसमेदतै मोख । माससकल सुखराश कहे बैशाखशुकल छट चोख ॥ त्रेतेतेस्तेत्स्तेस्तेतेरितेतेत्रेतेतेतेत्स्तुतेत्रेतेतोतेतेएत्सेतेतेतेतोएतेतेत्रेतेते
Page #35
--------------------------------------------------------------------------
________________ कक्कोक्तेतत्रतेच्तेततुस् % 25E चतुरनिकाय आय तित कीनो, भगतभाव उमगाय । हम पूर्जे इत अरघ लेय जिमि विधनसघन मिट जाय ॥ 5 ॥ OM हीं वैशाखशुक्पष्ठीदिने मोक्षमङ्गलप्राप्ताय श्रीअभिनंदनजिनेन्द्राय अर्घ ॥ 5 ॥ जयमाला दोहा-तुंग सु तन धनु तीनसौ, औ पचास सुखधाम । कनकबरन अवलौकिकैं, पुनि पुनि करू प्रणाम ॥ 1 ॥ छंद ल्क्स्स्मीध्रा॥ सच्चिदानंद सद्ज्ञान सद्दर्शनी । सत्स्वरूपा लई स्त्सुधास्र्स्नी॥ सर्वआनंदकंदा महादेवता । जास पादाब्ज सेवे सबै देवता ॥ 2 ॥ गर्भ औ जन्मनिःकर्मकल्यानमें । सत्त्वको शर्म पूरे सवै थानमें ॥ वंशैक्ष्वाकमें आयु ऐसे भये । ज्यों निशाशमें इंदु स्वच्छ ठये ॥ 3 ॥ लक्ष्मीवती छ्ण्द्। होत वैराग लौकांतसुर बोधियो। % 3D
Page #36
--------------------------------------------------------------------------
________________ 94 r tate-triotstatuttutetot-interteketriotaraketxtrover pheri शिविकासुःचर्3हि गहन निज्सोधियो॥ घाति चौघातिया ज्ञान केवल भ्यो। ____ समवसरनादि धनदेव तव निर्म्यो॥ 4 ॥ एक है इन्द्रनीली शिला र्त्न्की। _____ गोल साडेदशै जोजने ज्ल्की॥ चारदिशपैडिका वीस हज्जार है। रनके चूरका कोट निरधार है ॥ 5 ॥ कोट चहुंओर cahu~dvAra तोरन ख्चे। ___ तास आगे चहूं मानथंभा र्चे॥ मान मानी तर्जे जासढिग जाय्कैं। नम्रताधार सेचइं तुम्हें Ayakai ॥ 6 ॥ etetet tartartettentatetrtett tettettettstettutsetectator teetastarta ki
Page #37
--------------------------------------------------------------------------
________________ isteteetstestretestetutuksettsetrteetsetestetstestostettettstetotettoritetet छंद ल्क्स्स्मीध्रा। विव सिंहासनोंप जहा~ सोह्हीं। इंद्रनागेन्द्र केते मन मोह्हीं। वापिका वारिसों जन सोहै भ्रीं। जासमें न्हात ही पाप जावै त्त्री॥7॥ तास आगें भरी खातिका वार्सों। हंस सूआदि पंखी रमैं प्यार्सों। पुष्पकी वाटिका वागवृच्छे जहां । फूल और श्रीफल सर्वही हैं तहां ॥ 8 ॥ कोट सौवर्णका तास आगे खर्3A । चारदजचउओर रत्नों jdd'aa॥ चार उद्यान चारोंदिशामें गना । है धुजापंक्ति औ नाटशाला बना । ॥ 6 ॥ तासु आगें त्रितीकोट रूपामयी । तूप नौ जास चारों दिशामें ठयी ॥ धाम सिद्धांतधारीनके हैं जहां । औ सभाभूमि है भव्य तिष्ठ तहां ॥ 10 ॥ तास आगें रची गंधक्कूटी महां । तीन है कट्टिनी सारशोभा ल्हा॥ एक तौ निधै ही धरी ख्यात हैं । भव्यप्रानी तहां लौं सर्व जात हैं ॥ 11 ॥ दूसरी पीठप चक्रधारी गमै । तीसरे प्रातिहायें लशै भागमें ॥ तास वेदिका चार थ्ण्भान्की। है बनी सर्वकल्यानके खानकी ॥ 12 ॥ तास है सुसिंघासनं भासनं । जासपइ पम प्राफुल्ल है आसनं ॥ तासुपै अंतरीक्ष विराजइ shii। तीनछत्रे फिरें शीसरन यही ॥ 13 ॥ -
Page #38
--------------------------------------------------------------------------
________________ पू पंचमौदधितनों सम उज्जल, जल लीनों वरगंध मिलाय्। कनककटोरीमाहिं धारिकरि, धार देहं सुचि मनवचकाय ॥ हरिहरवंदित पापनिकंदित, सुमतिनाथ त्रिभुवनके राय्। तुमपदपद्म सद्मशिवदायक, jaz2अत मुदितमन उदित सुभाय ॥ 1 ॥ OM हीं श्रीसुमतिनाथजिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं निर्वपामि ॥ मलयागर घनसार धसौं वर, केशर अर करपूर उलाय । भवतपहरन चरन परवारों, जनमजरामृतताप पलाय ॥ हरि0 ॥ 2 ॥ ___OM ही श्रीसुमतिनाथजिनेन्द्राय भवतापविनाशनाय चंदनं निर्वपामि ॥ शशिसमौज्जल सहितगंधतल, दोनों अनी शुद्ध सुख्दास्। सो ले अखयसंपदाकारन, पंज धरों, तुमचरननपास ॥ हरि0 ॥ 3 ॥ OM हीं श्रीनुमनिनाथजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् निर्वपामि ॥ कमलकेतुकी बेल चमेली, करना अरु गुलाव महकाय । Routeettitieteettteetsettestretetetcetetetretetretetet etestetecte s
Page #39
--------------------------------------------------------------------------
________________ totatutetstatet.tt.tt S so lai समरशूल कारन, जजों चरन अति प्रीत ल्गाय्॥hri0॥4॥ I OM ही श्रीसुमतिनाथजिनेन्द्राय कामवाणविध्वंसनाय पुष्पं niva~pAmi ॥ नव्य गव्य पकवान बनाऊं, सुरस देखि हगमन ललचाय । सो लै छुधारोगछयकारण, धरौं चरणढिग मनहरषाय ॥ ह्रिः॥5॥ ___OM हीं श्रीसुमतिनाथजिनेन्द्राय क्षुधारोगविनाशनाय नैवेद्य निर्वपामि ॥ रतनजर्3इत अथवा घृतपूरित, वा कपूरमय जोति ज्गाय्। दीप धरों तुम चरननआगें, जातें केवलज्ञान लहाय ॥ हरि0 ॥ 6 ॥ ___ OM ही श्रीसुमतिनाथजिनेन्द्राय मोहान्धकारविनाशनाय दीपं निर्वपामि ॥ अगर तगर कृष्णागर चंदन, चूरि अगिनिमें देत जराय । अष्टकरम ये दुष्ट जरतु हैं, धूम घूम यह तासु ur3आय ॥hri0 ॥ 7 ॥ OM हीं श्रीसुमतिनाथजिनेन्द्राय अष्टकर्मदहनाय धूपं निर्वपामि ॥ श्रीफल मातुलिंग वर दाडिम, आम निंबु फल प्रासुकलाय । ' Retutatuskakuttactatuttackettucketekaktatuteketateketeket एतेतेत्स्तेत्तेतेत्तेतेतेत्
Page #40
--------------------------------------------------------------------------
________________ Retet - t etteteatristetty etetetztetetrtetettstettetrtrtettetretetetztetetrtrtrtetett etre मोक्षमहाफल चाखन कारन, पूजत हो तुमरे जुग पाय ॥ hri0॥8॥ ____OM हीं श्रीसुमतिनाथजिनेन्द्राय मोक्षफलप्राप्तये फलं निर्वपामि ॥ जल चंदन तंदुल प्रसून चरु, दीप धूप फल सकल मिलाय । नाचि राचि शिरनाय समरचों,जय जय जय जय जय जिन्राय्॥h06॥ | OM ही श्रीसुमतिनाथजिनेन्द्राय अनर्घ्यपदप्राप्तये अर्घ निर्वपामि ॥ पंचकल्याणक । रूप चउपाई। संजयंत तजि गरभ प्धारे। सावनसेतदुतिय सुखकारे ॥ रहे अलिप्तमुकुर जिमि छाया। जजोंचरनजय जय जिन्राया॥ 1 ॥ ___OM हीं श्रावणशुक्लद्वितीयादिने गर्भमंगलप्राप्ताय श्रीसुमतिनाथजिनेद्राय अर्धं ॥ 1 ॥ चैतसुकलग्यारस कह~ जानों। जनमे सुमति सहित त्रयज्ञानों ॥ मानों धस्यो धरम अवतारा । जजों चरनजुग अष्टप्रकारा ॥ 2 ॥ त्रेतिरेत्र्त्र्त्रेतितेकेतेतत्तेतेत्तेत्
Page #41
--------------------------------------------------------------------------
________________ OM हीं चैत्रशुक्लैकादश्यां जन्ममंगलमण्डिताय श्रीसुमतिनाथजिनेन्द्राय अर्थ ॥ 2 ॥ चैतसुकलग्यारस तिथि भाखा। तादिन तप धरि निजरस चाखा॥ पारन पद्मसद्म पय कीनों। जजत चरन हम समता भीनों ॥ 3 ॥ ___OM हीं चैतशुक्लैकादश्यां तपमङ्गलमंडिताय श्रीसुमतिनाथजिनेन्द्राय अर्धं ॥ 3 ॥ सुकलचैतएकादशि हाने |घाति सकल जे जुगपति जाने॥ समवसरनमह~ कहि वृषसारं । जजहुं अनंतचतुष्टयधारं ॥ 4 ॥ ___OM हीं चैत्रशुक्लैकादश्यां ज्ञानसाम्राज्यप्राप्ताय श्रीसुमतिनाथजिनेन्द्राय अर्घ ॥ 4 ॥ चैतसुकलग्यारस निरवानं । गिरिसमेदतै त्रिभुवनमानं ॥ गुनानंत निजनिरमलधारी । जजों देव सुधि लेहु हमारी ॥ 5 ॥ OM हीं चैत्रशुक्लकादश्यां मोक्षमङ्गलप्राप्ताय श्रीसुमतिनाथजिनेन्द्रायाधं ॥ 5 ॥ ज्य्माला। सुमति तीनसौ छत्तिसौ, सुमतिभेद दरसाय । -- स्तेत्तितेतेत्स्तेत्त्स्तेत्तेतेत् तेरेतेतेतुतेतेत्श्तेतेत् - D
Page #42
--------------------------------------------------------------------------
________________ pU. totket-toketetat-ketect-toketak.totket sumati dehu विनती करों, सुमति विलंब कराय ॥ 1 ॥ दयावेलि तह सुगुननिधि, भविक-मोद गम चंद ॥ सुमतिसतीपति सुमतिकों, ध्यावो धरि आनंद ॥ 2 ॥ पंच परावरतन हरन, पंचसुमति सित दैन । पंचलब्धिदातारके, गुन गाऊं दिनरैन ॥ 3 ॥ छंद भुज्ण्ग्प्र्यात्। पिता मेघराजा सवै सिद्ध्काजा। जपें नाम जाको सवै दुःख भाजा॥ ___महासूर इक्ष्वाकवंशी विराजे । गुणग्राम जाको सवै ठौर छाजइ ॥ 4 ॥ निन्होंके महापुण्यसों आप जाये । तिहृलोकमें जीव आनंद पाये॥ सुनासीर ताही घरी मेरु धायो। क्रिया जन्मकी सर्व कीनी यथा यों॥ बहुर्तातकों सोंपि संगीत कीनों । नमें हाथ जोरौं भलीभक्ति भीनों । विताई दश लाख ही पूर्व बाले । प्रजा लाख उन्तीस ही पूर्व पाले ॥ 6 ॥ कछू हेतुने भावना वार भाये । तहा~ ब्रह्मलोकांनके deva Aye ॥ detectat tetettettelettetetetztetetztetetutetutetstettetets
Page #43
--------------------------------------------------------------------------
________________ % 3D Maracticketeketakikatterritorieskattrintere gaye bodhi ताही समैइन्द्र आयो । धरे पालकीमें सु उद्यान ल्यायो॥7॥ नमें सिद्धको केशलोंचे सवै ही। धखो ध्यान शुद्ध जुधाती हनै ही। लह्यो केवलं औ समोसन साजं । गणाधीश जु एक सौ सोलराजं ॥ 8 ॥ खिरै शब्द तामें छहौं द्रव्य धारे । गुनौपर्जौत्पादव्यध्रौव्य सारे ॥ तथा कर्म आठों तनी तित्थि गाजं । मिल जासुके नाशतेंमोच्छराज ॥ धर मौहिनी सत्वरं kodd'kodd'ii। सरित्पत्प्रमाणं थितिं दीर्घ jor3I ॥ अवनिगुग्वेदिनी अण्त्राय्ण्। धरै तीसकोर्3आकुर्3I सिंधुकायं ॥ 10 ॥ नथा नाम गीतं kur3आकोर्3I वीसं । समुद्रप्रमाणं धरे स्त्तीस्ण्॥ सु तइंतीसन्धिं धरे आयु अब्धिं । कहें सर्व कर्मोतनी वृद्धलब्धिं ॥ 11 ॥ जघन्यप्रकार धरें भेद ये ही। मुहत्तं वसू नामगोतं गने ही॥ तथा शानद्गुग्मोह प्रत्यूह आयं । सुअंतर्मुहत्तं धरैधित्ति गायं ॥ 12 ॥ तथा वेदिनी वारहें ही मुहत्तं । धरै थित्त ऐसें भन्यो न्यायजुत्तं ॥ ___ उन्हें आदि तत्त्वार्थ भाव्यो अशेसा । लह्यो फेरि निर्वान माहीं प्रवेसा ॥ 13 ॥ अनंत महंत सुरतं सुतंतं । अमंदं अफंदं अनंद अभंतं ॥ / अलक्षं विलक्षं सुलक्षं सुदक्षं । अनक्षं अवक्षं अभक्षं अतक्षं ॥ 14 ॥ -
Page #44
--------------------------------------------------------------------------
________________ tetet etietetetsetretietsetsetetretettet etietetretieteetsettetet toetsets अवणं अधणं अमणं अकणं । अभणं अतर्णं अशण सुशण ॥ अनेक सदेकं चिदेकं विवेक । अखंड सुमंडं प्रचंडं तदेर्फ ॥ 15 ॥ सुपर्म सुधर्म सुशर्म अकर्म । अनंतं गुनाराम जैवन्त वर्म ॥ नमैं दास वृदावन शर्न AI । सबै दुःख मोहि लीजै छुर्3AI ॥ 16 ॥ छंद घ्त्तान्ण्द्। तुव सुगुन अनंता ध्यावत संता, भ्र्म्त्म्भ्ण्ज्ञ्मात्ण्द्दा। सतमतकरचंडा भवि-कजमंडा, कुमतिकुबल इन गन हंडा ॥ 17 ॥ OM हीं सुमतिजिनेन्द्राय महा निर्वपामीति स्वाहा ॥ छंद rodd'k। सुमतिचरन जो जजइ, भबिक जन मनवचकाई । तासु सकलदुखदंद फंद ततछिन छय जाई॥ पुत्रमित्र धन धान्य, शर्म अनुपम सो पावै ॥ बृन्दावन निर्वान, लहै जो निहचै ध्यावै ॥ 18 ॥ इत्याशीर्वाद पुष्पाञ्जलि क्षपेत् । बेतेत्
Page #45
--------------------------------------------------------------------------
________________ G तोत्रेतितुत्तिकोत्तत्ततोकेतकिकेकिच्कत्र्केतेत्रिच्केतेतेतेतिते प्द्म्प्र्भ्जिन्पूजा। छंद ror3अक (म्दाविलिप्त्क्पोल्)| पदमरागनिवरनधरन, तनतुंग addh'aaii। शतक दंड अघखंड, सकल सुर सेवत AI ॥ धरनि तात विख्यात सुसीमाजूके न्ण्द्न्। पदमचरन धरि राग सु थापो इतकरि वंदन ॥ 1 ॥ OM हीं श्रीपभप्रभजिनेन्द्र ! अत्र अवतर अव्त्र्ः। संवौषट् । OM ह्रीं श्रीपभप्रभजिनेन्द्र ! अत्र तिष्ठ तिष्ठ ठः त्थ्ः। OM ह्रीं श्रीपशप्रभजिनेन्द्र । अत्र मम सन्निहितो भव जव । वपट् । अस्स्त्त्क्। चाल होलीकी-ताल ज्त्त्। पूजों भावसों, श्रीपदमनाथपद सार, पूजों भावसों ॥ त्तेक्॥ -
Page #46
--------------------------------------------------------------------------
________________ गंगाजल अति प्रासुक लीनों, सौरभ सकल मिलाय ॥ मनवचतन त्रयधार देत ही, जनमजरामृत जाय्। पूजोंभावसों, श्रीपदमनाथपद लार, पूजों भाव्सों॥1॥ ॥ OM DI श्रीपमप्रभजिनेन्द्राय जन्ममृत्युविनाशनाय जलं निर्वपामि ॥ मलयागर कपूर चंदन घसि, केशररंग मिलाय्। भवतपहरन चरनपर वारो, मिथ्याताप मिटाय ॥ puu0॥2॥ OM ही श्रीपदाप्रभजिनेन्द्राय भवतापविनाशनाय चन्दनं निर्वपामि ॥ तंदुल उज्जल गंधानीजुत, कनकथार भर लाय । पंज धरों तुब चरनन आगें, मोहि अखयपद दाय ॥puu0॥3॥ OM ही श्रीपाप्रभजिनेन्द्राय अक्षयपद्प्राप्तये अक्षतान् निर्वपामि ॥ पारिजात मंदार कलपतरुजनित, सुमन शुचि लाय । ___ समरशूल निरमूलकरनकों, तुम पद पद्म car3हाय ॥puu0॥ 4 ॥ OM ही श्रीपानभजिनेन्द्राय कामवाणविध्वंसनाय पुष्पं निर्वपामि ॥ Retet तत्तोओर्ततततततेतेत्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्त्
Page #47
--------------------------------------------------------------------------
________________ % 3D - घेवर बावर आदि मनोहर, सद्य सजे शुचि भाय्। छुधारोगनिर्नाशन कारन, जजों हरष उर लाय ॥ puu0॥5॥ OM ह्रीं श्रीपद्मप्रभजिनेन्द्राय क्षुधारोगविनाशनाय नैवेद्य निर्वपामि ॥ दीपकजोति जगाय ललित वर, धूमरहित अभिराम । तिमिरमोह नाशनके कारन, जजों चरन गुनधाम ॥puu0॥6॥ OM ह्रीं श्रीपशप्रभजिनेन्द्राय मोहान्धकारविनाशनाय दीपं निर्वपामि ॥ कृष्णागर मलयागर चंदन, चूर सुगंध बनाय । अगिनिमाहिं जारों तुम आगे, अष्टकरम जरि जाय्॥puu07॥ ॥ OM हीं श्रीपद्मप्रभजिनेन्द्राय अष्टकर्मदहनाय धूपं निर्व्पामि॥ सुरस-वरन रसना मनभावन, पावन फल अधिकार । तासों पूजों जुगम चरन यह, विघन करमनिरबार pU0 ॥ 8 ॥ OM हीं श्रीपमप्रभजिनेन्द्राय मोक्षफलप्राप्तये फलं निर्वपामि ॥ - - exxketariate
Page #48
--------------------------------------------------------------------------
________________ %AM जल फल आदिमिलाय गाय गुन, भगतभाव उमगाय । जजों तुमहिं शिवतियवर जिनवर, आवागमन मिटायापून OM ह्रीं श्रीपमप्रभजिनेन्द्राय अनर्घ्यपदप्राप्तये अधं नि पामि ॥ pnycklyaannk| छंद द्रुतविलेवित तथा सुन्दरि (मात्रा 16) / अल् असित माग सु छट बखानिये । गरभमंगल तादिन मानिये ॥ उरधग्रीवकसौं चय राज्जी। जजत इंद्र ज हम आजजी ॥ 1 ॥ ___OM हीं माघकृष्णपष्ठीदिने गर्भावतरणमङ्गलप्राप्ताय श्रीपद्मप्रभजिनेन्द्राय अर्घ ॥ 1 ॥ R: सुकलकातिकतेरसकों ज्ये। त्रिजगजीव सु आनंदकों ल्ये॥ नगर स्वर्गसमान कुसंबिका । जजतु हैं हरिसंजुत अंबिका ॥ 2 ॥ उन्हीं कार्तिकशुरुत्रयोदश्यां जन्ममंगलप्राप्ताय श्रीपमप्रभजिनेन्द्राय अर्घ निर्वपामीति स्याहा॥2॥ सुकलतेरसकातिक भावनी । तप धरयो वनषष्टम पावनी ॥
Page #49
--------------------------------------------------------------------------
________________ karata AtamadhyAna dhurNdhro| jajata हैं हम पाप सबै ह्रो॥3॥ ___OM ही कार्तिक शुक्लत्रयोदश्यां निःक्रमणकल्याणकप्राप्ताय श्रीपद्मप्रभजिनेन्द्राय अभ्य सुकलपूनमचैत सुहाव्नी। परमकेवल सो दिन पाव्नी॥ सुरसुरेश नरेश जजइ तहा~ / हम जजइ पदपंकजको इहा~ ॥ 4 ॥ ___OM ही चैत्रपूर्णिमायां केवलज्ञानप्राप्ताय श्रीपद्मप्रभजिनेन्द्राय अर्घ निर्वपामीति स्वाहा ॥ 4 ॥ असित फागुन चौथ सुजानियो । सकलकर्ममहारिपु हानियो॥ गिरिसमेदथकी shivkogye। हम जजइ पद ध्यानवि लये ॥ 5 ॥ OM हीं फाल्गुनकृष्णचतुर्थीदिने मोक्षमङ्गलमण्डिताय श्रीपद्मप्रभजिनेन्द्राय अर्घ ॥ 5 ॥ ज्य्माला। ___ छंद घ्त्तान्ण्द्। जय पद्मजिनेशा शिवसदमेशा, पादपदम जजि pdmshaa। जयभवतमभंजन मुनिमनकंजन, रंजनको divsaadheshaa॥1||
Page #50
--------------------------------------------------------------------------
________________ छंद रूप्चउपाई। जय जय जिन भविजनहितकारी । जय जय जिन भवसागरतारी ॥ जय जय समवसरन धनधारी । जय जय वीतराग हितकारी ॥ 2 ॥ जय तुम साततत्व विधि भाख्यौ। जय जय नवपदार्थ लखि आल्यौ ॥ जय पटद्रव्यपंच जुत काया । जय सबभेद सहित दरशाया ॥ 3 ॥ जय गुनथान जीव प्र्मानो। जय पहिले अनंत जिय जानो ॥ जय दूजे shaasaadnmaahii| तेरहकोडि जीवथित आंहीं ॥4॥ज्य् तीजे मिश्रितगुणथाने । जीव सु बावनकोडि प्रमाने जय चौथे अविरति गुन जीवा । चाराधिक शतकोर्3i सदीवा ॥ 5 ॥ जय जिय देशवरतमें शेषा । कौर्3i सातसौ हैं थिति veshaa॥ जय प्रमत्त पटशून्य दोय वसु । पांच तीन नव पांच जीव लसु ॥ 6 ॥ जय जय अपरमत्तगुन कोरं । लच्छ छानवै सहस बहोरं । निन्यानवे एकशत तीना। ऐते मुनि तित रहहिं प्रवीना ॥ 7 ॥ जय जय अष्टममें दुइ धारा । आठशतक सत्तानों सारा ॥ उपशममें दुइसो निन्यानों । छपकमाहिं तसु दूने जानों ॥ 8 ॥ जय इतने 2 हित्कारी। नवे दर्श जुगश्रेणी धारी ॥ जय ग्यारे उपशममगगामी । दुइस निन्यानों अध आमी ॥ 6 ॥ जय जय छीनमोह गुन्थानों। मुनिशनपांचाधिक अट्ठानों ॥ जय जय तेरहमें अर्ह्ता। जुग नभ पन वसु नव वसु तंता ॥ 10 ॥ एते राजतुं हैं चतुरानन । हम बंद पद थुतिकरि आनन ॥ है अजोग गुनमें जे देवा । पनसोठानों करों सुसेवा ॥ 11 ॥ तित तिथि ऐउल तेतेत्तीतेतिएतेत्श्तेतेतेतेतेत्तेत्तेतेत्त्स्तेत्तेतेत्श्तेतेत्रेतेतेत्
Page #51
--------------------------------------------------------------------------
________________ - लघु भापत । करि थिति फिर zivaAna~da चाखत । ए उतकृष्ट सकलगुण थानी । तथा जघन मध्यम जे प्रानी ॥ 12 ॥ तीनो लोकसदनके वासी। निज गुनपरजभेदमय राशी ॥ तथा और द्रव्यनके जेते । शुनपरजाय भेद हैं तेते ॥ 12 ॥ तीनों कालनते जु अनंता । सो तुम जानत । जुगणत स्ण्ता॥ सोई दिव्यवचनके द्वारे । दै उपदेश भवकि उद्धारे ॥ 14 ॥ pheri aclthl| वासा कीनों । गुन अनंत निजआनएण्दभीनों ॥ चमरदेहते किंचित ऊनो । नरआकृति तित हैं नित गूनो ॥ 15 ॥ जय जय सिद्धदेव हितकारी । बार बार यह अरज हमारी ॥ मोकों दुख' सागरतें । kAr3हो वृदावन jA~catu हैं ठार्3हो ॥ 16 ॥ छंद घ्त्ता। जय जय जिनचंदा पदमानंदा, परमसुमतिपदमाधारी ॥ जय जनहितकोरी दयाविचारी, जय जय जिनवर अधिकारी ॥ OM हीं श्रीपद्मप्रभजिनेन्द्राय महाधु निर्व पामीति स्वाहा ॥ छंद rodd'k। जजत पद्मपद्मसन ताके सुपद्म अत्। होत वृद्ध सुतमित्र सकल आनंदकंद sht॥ - तोत्त्त्त्त्त्त्तोत्तोतोतेलेतेलेतेतोतते -
Page #52
--------------------------------------------------------------------------
________________ tatut rok totot. Kattintettetrtett tettettettet att lahata स्वर्गपदराज, tahA~teM चय इत आई। चक्रीको सुख भोगि, अंत शिवराज क्राई॥8॥ ityaashiirvaad| इतिश्रीपद्मप्रभजिन पूजा समाप्त । supaarshvnaathjinpuujaa| छंद हरिगीता तथा गीता। जय जय जिनिंद गनिंद इंद, नरिंद गुन चिंतन क्रइ। तन हरीहर मनसम हरत मन, लखत उर आनंद भ्रइ। नृप सुपरतिष्ठ वरिष्ठ इष्ट, महिष्ठ शिष्ठ पृथी प्रिया। तिन नंदके पद वंद वृद, अमंद थापत जुतक्रिया ॥ 1 ॥ OM ही सुपार्श्वनाथजिनेन्द्र अत्र अवतर अवतर । संवौषट् ॥ 1 ॥ OM हीं सुपार्श्वनाथ जिनेन्द्र अत्र तिष्ठ तिष्ठ । 3. ॥ 2 ॥ त्त् तेतेत्तेस्तेत्स्तेहेतेते त्रिस्तेतेतेत्रिच्त्रिचिस्त्रिरिचितेति
Page #53
--------------------------------------------------------------------------
________________ - % 3D - OM हीं सुपार्श्वनाथजिनेन्द्र अत्र ममसन्निहितो भव भव । वषट् ॥ 3 ॥ चाल धानतरायजीकृत सोल्ह्कार्न्न्भापास्स्त्त्क्की। तुम पद पूजों मनवचकाय, देव सुपारस शिवपुरराय ॥ दयानिधि हो, जय जगबंधु दयानिधि हो॥ उज्जल जल शुचि गंध मिलाय, कंचनझारी भरकर लाय्। दयानिधि हो, जयजगबंधु दयानिधि हो ॥ तुम0 ॥ 1 ॥ ___OM ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय जन्ममृत्युविनाशनाय जलं निर्वपामि ॥ मलयागरचंदन घसि सार, लीनो bhvtpbhNjnhaar। all दयानिधि हो, जयजगबंधु दयानिधि हो। तुम0 ॥ 2 ॥ ___OM ह्रीं श्रीसुपार्श्वनाथ जिनेन्द्राय भवतापविनाशाय चंदनं निर्वपामीति ॥ 2 ॥ देवजीर सुखदास अखंड । उज्जल जलछालित सित मंड ॥ दयानिधि हो, जयजगबंधु दयानिधि हो । tum0॥3॥ OM ह्रीं श्रीसुपार्श्वनाथ जिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् निर्व पामीति ॥ 3 ॥ -
Page #54
--------------------------------------------------------------------------
________________ प्रासुक सुमन सुगंधित सार । गुंजत अलि मकरध्वजहार ॥ दयानिधि हो, जयजगबंधु दयानिधि हो। tum0॥4॥ ___ OM हीं श्रीसुपार्श्वनाथ जिनेन्द्राय कामवाणविध्वंसनाय पुष्पं निर्वपामि ॥ 4 ॥ छुधाहरन नेवज वर लाय |ह्रों वेदनी तुम्हें car3हाय ॥ दयानिधि हो, जयजगबंधु दयानिधि हो। तुम ॥ 5 ॥ OM हीं श्रोसुपार्श्वनाथजिनेन्द्राय क्षुधारोगविध्वसनाय चळं निवपामीति ॥ 5 ॥ ज्वलित दीप भरकरि नवनीत । तुमढिग धारतु हों जगमीत ॥ दयानिधि हो, जयजगबंधु दयानिधि हो। tum0॥6॥ ___OM हीं श्रीसुपार्श्वनाथजिनेन्द्राय मोहान्धकारविनाशनाय दीपं निर्व पामि ॥ 6 ॥ दशविधि गंध हुताशनमाहिं । खेवत कूर करम जरि जाहिं ॥ दयानिधि हो, जयजगवंधु दयानिधि हो। tum0॥7॥ OM हीं श्रीमुपार्श्वनाथजिनेन्द्राय अष्टकर्मदहनाय धूपं निर्चपामीति ॥ 7 ॥ * बेतेतेतेत् तेतेत्तेत्तेतेत्र्तेतेतत् एतेत्र्तेतेतेत्र्तेत्र्तेतेत्रिस्तेइस्त्
Page #55
--------------------------------------------------------------------------
________________ श्रीफल केला आदि अनूप । लै तुम अग्र धरों शिवमूप ॥ --- दयानिधि हो, जयजगबंधु दयानिधि हो। tum0॥8॥ ____OM हीं श्रीसुपार्श्वनाथजिनेन्द्राय मोक्षफलप्राप्तये फलं निर्व पामीति ॥ 8 ॥ आठों दरखसाजि गुनगाय । नाचत राचत भगति bar3हाय ॥ दयानिधि हो, जयजगबंधु द्यानिधिहो.॥ tum0॥6॥ OM ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय अनर्थ्यपदप्राप्तये अयं निर्व पामीति ॥ 6 ॥ पञ्चकल्याणक । छंद द्रुतिविलंवित तथा सुन्दरी (वर्ण 12) / सुकलभादवछट्ट सुजानिये । गरभमंगल तादिन मानिये ॥ करत सेव सची रचि मात्की। अरघलेय जजों व्सुभाण्तिकी॥1॥ ___ OM हीं भाद्रपदशुक्लापष्ठिदिने गर्भमङ्गलमंडिताय श्रीसुपार्श्वनाथजिनेन्द्राय अधं ॥ 1 ॥ सुकलजेठदुवादशि जन्मये । सकल जीव सु Ana~da त्न्म्ये॥ त्रिदशराज जजइ गिरिराज्जी। हम जजइ पद मंगल साज्जी॥2॥
Page #56
--------------------------------------------------------------------------
________________ otettut. D retetztetetrtetetetztetetrtrtrtrtetet tetrtrtrt trt stort OM हीं ज्येष्ठशुक्लद्धादश्यां जन्ममङ्गलमण्डिताय श्रीसुपार्श्वनाथजिनेन्द्राय अर्घ ॥ 2 ॥ जनमके तिथ श्रीधरने धरी । तप समस्त प्रमादनकों हरी ॥ नृपमहेन्द्र दियो पय भाव्सों। हम जजइ इन श्रीपद चावसों ॥ 3 ॥ OM ह्रीं ज्येष्ठशुक्लद्वादश्यां निःक्रमणकल्याणप्राप्ताय श्रीसुपार्श्वनाथजिनेन्द्राय अर्धं ॥ 3 ॥ भ्रमरफागुनछट्ट सुहाव्नों। परमकेवलज्ञान लहावनों ॥ समवसनविर्षे वृष भाखियो। हम जजइ पद आनंद चाखियो॥4॥ ____OM ह्रीं फाल्गुनकृष्णपष्ठिदिने ज्ञानसाम्राज्यपदप्राप्ताय श्रीसुपार्श्वनाथजिनेन्द्राय अधं ॥ 4 ॥ असितफागुणसओण्तयै पावनों । सकलकर्म कियो छय भाव्नों। गिरिसमेदथकी शिव जातु हैं । जजत ही सब विघ्न विलातु हैं ॥ 5 ॥ OM हीं फाल्गुनकृष्णसप्तमीदिने मोक्षमङ्गलप्राप्ताय श्रीसुपार्श्वनाथ जिनेन्द्राय अर्धं ॥ 5 ॥ ज्य्माला। दोहा-तुंग अंग धनु दोयसो, शोभा साग्र्च्ण्द्।
Page #57
--------------------------------------------------------------------------
________________ मिथ्यातपहर सुगुनकर, जय सुपास सुखकंद ॥ 1 ॥ छंद कामिनीमोहन (20 मात्रा|) जाति जिनराज शिवराजहितहत हो। परमवैरागआनंद भरि देत हो॥ गर्भके पूर्व पटमास घ्न्देव्ने। नगर निरमाशि वाराणसी सेवने ॥ 2 ॥ गगनसों रतनकी धार बहु व्र्फीं। kor3i अर्द्ध त्रैवार सब हरषहीं ॥ तातके सदन गुनवदन रचना र्ची|मातुकी सर्गविधि करत सेवा सची ॥ 3 ॥ भयो जव जनम तब इंद्रआसन च्ल्यों। होय चक्रित तुरित अवधितै लखि भ्ल्यो। सप्त पग जाय शिर नाय वन्दन क्री। चलन उमग्यो तबैं मानि धनि धनि घरी ॥ 4 ॥ सातविधि सैन गज वृषभ रथ वाज लै। गन्धरब निरतकारी सबै साज लै ॥ गलितमदगन्ड ऐरावती साजियो। लच्छजोजन सु तन वदन सत राजियो॥ 5 ॥ वदन वसुदन्त प्रतिदन्त सरवर भ्रे। तासुमधि शतकपनबीस कमलिनी खरे ॥ कमलनी मध्य पनवीस फूले कमल । कमलप्रति कमलमह एकसौ आठदल ॥ 6 ॥ सर्वदल kor3अशतवीस परमान जू। तासुपर अपछरा नचहि जुतमान जू ॥ तततता तततता विततता ताथई । धृगतता धृगतता धृगततामें लई ॥ 7 ॥ धरत पग नन नन सनन नन गगनमें । नूपुरे झनन नन झनन नन पगनमे । केइ तित बजत बाजे madhura paganame // 8 //
Page #58
--------------------------------------------------------------------------
________________ tot tetetet e tetietettettetett tretet tettsetoetset tetto kei guma dvama sudama dama मृदंगनि धुनै । केइ झल्लरि झनन झझनन झझनै ॥ केइ संसागृदि संसागृदि सारांगि सुर । केई वीनापटह वंसि बाजइ मधुर ॥ 6 ॥ केइ तनननन तनननन ताने पुरें। शुद्ध उच्चारि सुर केइ पाठे फुरै ॥ केइ झुकि झुकि फिरै चक्रसी भानमी । धृगततां ध्रुगतगत परम शोभा बनी ॥ 10 ॥ केइ छिन निकट छिन दूर छिन थूल लघु । धरत वैक्रियकपरभावसों तन सुभगु ॥ केइ करताल करलालतलमें धुनै। तत वितत घन सुखरि जात बाजइ मुनै ॥ 11 ॥ इन्हें आदिक सकल सोज sa~ga धारिक्। आय पुर तीन फेरी करी प्यारकै ॥ सचिय तबजाय परसूतथल मोद्में। मातु करि नींद लीनों तुम्हें गोदमें ॥ 12 ॥ आनगिरवाननाथहिं दियो हाथमे । छत्र अर चमर वर हरि करत माथमे ॥ car3हे गजराज जिनराज गुन जापियो । जाय गिरिराजपांडुकशिला थापियो ॥ 13 ॥ लेय पंचमौदधिउदक करकर सुरनि । सुरन कलशनि भरे सहित चर्चित पुरनि ॥ नहस अरु आठ शिर कलश ढारे जबैं । अघघ घघ घघघघघ भभभ भभ भौ त्बैं॥14॥ धधध धध धधध धध धुनि मधुर होत है। भव्यजनहंसके हरश उद्योत है ॥ भयै इमि न्हौन तब सकल गुन रंगमें । पोंछि भंगार कीनों सची अंगमें ॥ 15 ॥ आनि पितुसदन शिशु सौपि हरि थल ग्यो। बालयय तरुन लहि राजसुख भोग्यो॥ भोग तज जोग गहि चार अरिकों ह्ने। धारि केवल परमधरम दुइविधि भने ॥ 16 ॥ नाशि अरि शेष शिवथानवासी भ्ये। झानद्गशर्मबीरजानंते tetatutetectetstskotuteket.titutet-tattutstetotatutetwto.tstatute
Page #59
--------------------------------------------------------------------------
________________ Pastottottottootstotketaketaketekstetaketutetaketitutetotostutet लये ॥ सो जगतराज यह अरज उर धारियो । धरमके नंदको भवौदधि तारियो ॥ 17 ॥ छंद घ्त्तान्ण्द्। जय करुनाधारी शिवहितकारी, तारनतरनजिहाजा हो। सेवक नित बंदै मनआनंदै, भवभयमेटनकाजा हो ॥ 18 ॥ ___OM ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय पूर्णाधं निर्वपामीति स्वाहा ॥ दोहा-श्रीसुपार्श्व पदजुगल जो, जजइ par3हे यह पात्थ्। अनुमोदै सो चतुर नर, पावै Ana~da ठाठ ॥ 16 ॥ ___ इत्याशीर्वादाय पुष्पाञ्जलिं क्षिपेत् । shriicndrprbhjinpuujaa| छप्पय-अनौष्ठय जमकालंकार तथा शब्दालंकार shaantrs। चारुचरन Acarana, carana cithrncihncr| चंदचंदतनचरित, चंदथल चहत चतुर नर ॥
Page #60
--------------------------------------------------------------------------
________________ चतुक चंड चकचूरि, चारि चिदचक्र गुनाकर । चंचल चलितसुरेश, चूलनुत चक्र धनुरहर ॥ चराचरहितू तारनतरन, सुनत चहकि चिरनंद शुचि । जिनचंदचरन चरच्यो चहत, चितचकोर नचि रच्चि रुचि ॥ 1 ॥ दोहा-धनुष डेढसौ तुग तन, महासेन नृपनंद । मातुलछना उर जये, थापों चंदजिनंद । OM ह्रीं श्रीचन्द्रप्रभजिनेन्द्र ! अत्र अवतर अवतर । संवोषट् । OM ही श्रीचन्द्रप्रभजिनेन्द्र ! अत्र तिष्ठ तिष्ठ । ठः त्थ्ः। OM ही श्रीचन्द्रप्रभजिनेन्द्र ! अत्र मम सन्निहितो भव भव । वशट् ॥ अस्स्त्त्क्। चाल यानतरायकृत नंदीश्वरापक्रकी अष्टपदी तथा होलीकी तालमें, तथा गरभा आदि अनेक चालोमे । -- - --
Page #61
--------------------------------------------------------------------------
________________ setztetet etetet etetztetetetztetetetztetetstettetrtrtrtrtctctctctata गंगाहृदनिरमलनीर, हात्त्क्भृग्भ्रा। तुम चरन जजों वरवीर, मेटो ज्ञ्म्ज्रा॥ श्रीचंदनाथदुति चंद, चरनन ca'da ल्गइ। मनवचतन जजत अमंद, आतमजोति ज्गै॥1॥ OM हीं श्रीचन्द्रप्रभजिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं निर्वपामि0 ॥ 1 ॥ श्रीखंडकपूर सुचंग, केशररंग भ्री। घसि प्रासुकजलके संग भवआतप हरी ॥ zrI0 ॥ 2 ॥ OM ह्रीं श्रीचन्द्रप्रभजिनेन्द्राय भवतापविनाशनाय चंदनं निर्वामि ॥ 2 ॥ तंदुल सित सोमसमान, सम लय अनियारे। दिय पुंज मनोहर आन, तुमपदतर प्यारे॥ zrI0 ॥ 3 ॥ OM हीं चन्द्रप्रभजिनेन्द्राय अक्षयपदप्राप्तये अक्षप्तान निर्वपामि ॥ 3 ॥ सुरद्रुमके सुमन सुरंग, गधिन अलि आवै।
Page #62
--------------------------------------------------------------------------
________________ ardasticticistoacter तासों पद पूजन चंग, कामविथा जावै ॥ 4 ॥ OM हीं श्रीचन्द्रप्रभजिनेन्द्राय वामवाणविध्वंसनाय पुष्पं निर्वपामि ॥ 4 ॥ नेवज नानापरकार, इण्द्रिय्ब्ल्कारी। सो लै पद पूजों सार, आकुलताहारी ॥ zrI0 ॥ 5 ॥ OM हीं श्रीचन्द्रप्रभजिनेन्द्र क्षुधारोगविनाशनाय नैवेद्य निर्वपामि ॥ 5 ॥ तमभंजन दीप sa~vAra, तुमढिग धारतु हों। मम तिमिरमोह निरवार, यह गुन धारतु हों॥shrii0॥6॥ OM हीं श्रीचन्द्रप्रभजिनेन्द्राय मोहान्धकारविनाशनाय दीपं निर्वपामि ॥ 6 ॥ दशगंधहुतासनमाहिं हे प्रभु खेवतु हौं। __ मम करम दुष्ट जरि जओण्हि, यात सेवतु हौं ॥shrii0॥7॥ OM हीं श्रीचन्द्रप्रभजिनेन्द्राय अष्टकर्मदहनाय धूपं निर्वपामीनि स्वाहा ॥ 7 ॥ अति उत्तमफल सु मंगाय, तुम गुनगावत हौं॥ पूजों तनमन हरपाय, विधन नशावतु हौं ॥shrii0॥8॥ आच्तेतेत्तेत्र्त्र्त्र्त्र्त्र्त्र्त्र्त्र्त्र्तिह्तिरिचिच्त्रिचिरिचितेइत् तेत्ते E-c
Page #63
--------------------------------------------------------------------------
________________ तेतेतेतुत् तेत्तेतेत् तेतेत्तेत्त्स्तेत्त्स्त्स्ततुतुतेतित् तेतेत्ते OM ह्रीं श्रीचन्द्रप्रभजिनेन्द्राय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा ॥ 8 ॥ सजि आठों दरब पुनीत, आठों अंग न्मों। पूजों अष्टमजिन मीत, अष्टम अवनी ग्मों॥shrii0॥6॥ OM ह्रीं श्रीचन्द्रप्रभजिनेन्द्राय अनयंपदप्राप्तये अध्यं निर्वपामीति स्वाहा ॥ पंचकल्याणक । छंद तोटक (वर्ण 12) / कलि पंचमचैत सुहात अली । गरभागममंगल मोद भली ॥ हरि हर्षित पूजत मातु पिता । हम ध्यावत पावत शर्मसिता ॥ 1 ॥ OM ह्रीं चैत्रकृष्णपञ्चभ्यां गर्भमङ्गलप्राप्ताय श्रीचन्द्रप्रभजिनेन्द्राय अधं निर्वपामीति ॥ 1 ॥ कलि पौषैकादशि जन्म ल्यो। तब लोकविषै सुखथोक भ्यो॥ / सुरईश जज गिरशीश तबै । हम पूजत हैं नुतशीस अबै ॥ 2 ॥ ____OM ह्रीं पौपकृष्णैकादश्यां जन्ममंगलप्राप्ताय श्रीचन्द्रप्रभजिनेन्द्राय अर्घ ॥ 2 ॥ तप दुद्धर श्रीधर आप धरा । कलिपौष इग्यारसि पर्व वरा ॥
Page #64
--------------------------------------------------------------------------
________________ निजध्यानविषै लवलीन भ्ये। धनि सो दिन पूजत विघ्न गये ॥ 3 ॥ ___OM ही पौषकृष्णौकादश्यां निःक्रमणमहोत्सवमण्डिताय श्रीचन्द्रप्रभजिनेन्द्राय अर्घ ॥ 3 ॥ कर केवलभानु उद्योत कियो। तिहुं लोकतणों भ्रम मेट दियो॥ कलिफाल्गुणसप्तमी इन्द्र जजे ॥ हम पूजहिं सर्व कलंक भजे ॥ 4 ॥ ___OM हीं फाल्गुनकृष्णसप्तभ्यां केवलज्ञानमंडिताय श्रीचन्द्रप्रभजिनेन्द्राय अर्घ ॥ 4 ॥ II सित फाल्गुण सप्तमि मुक्ति गये ॥ गुणवंत अनंत अबाध भये ॥ हरि आय जजें तित मोद्ध्रे॥ हम पूजत ही सब पाप हरे ॥ 5 ॥ OM हीं फाल्गुनशुक्लसप्तम्यां मोक्षमंगलमण्डिताय श्रीचन्द्रप्रभजिनेन्द्राय अर्घ ॥ 5 ॥ जयमाला । दोहा-हे मृगांकांकितचरण, तुम गुण अगम अपार । गणधरसे नहिं पार लहि, तौ को वरनत सार ॥ 1 ॥ पइ तुम भगति हिये मम, प्रेरइ अति उमगाय । Rekuteketsetots.skstatstats.statuteketsts.stotstatatstatutets.33.
Page #65
--------------------------------------------------------------------------
________________ तातें गाऊं सुगुण तुम, तुम ही हौ सहाय ॥ 2 ॥ छंद पद्धरि (16 मात्रा|) जय चन्द्र जिनेन्द्र दयानिधान । भवकानन हानन दवप्रमान ॥ जय गरभजनममंगल दिनंद । भवि जीवविकाशन शर्मकंद ॥ 3 ॥ दशलक्षपूर्वकी आयु पाय । मनवांछित सुख भोगे जिनाय । / लखि कारण हवे जगते उदास । चिंत्यो अनुप्रक्षा सुखनिवास ॥ 4 ॥ तित लौकांतिक योध्यो नियोग । हरि शिविका सजि धरियो अभोग ॥ तांपइ तुम car3हि जिनचंदाय ताछिनकी शोभाको कहाय ॥ 5 ॥ जिन अंग सेत सित चमर ढार । सित छत्र शीस गलगुलकहार ॥ सित रतनजर्3इत भूषण विचित्र । सित चन्द्रचरण चरचे पवित्र ॥ 6 ॥ सित तन धु ति नाकाधीश आप सित शिवका कांधे धरि सुचाप ॥ सित सुजस सुरेश नरेश सर्व । सित चितमें चिन्तत जात पर्व ॥ 7 ॥ सित चंदनगरतें निकसि नाथ । सित बनमे पहुचे सकलसाथ ॥ सितशिलाशिरोमणि svacchachA~ha । सित तप तित धारयो तुम जिनाह ॥ सित पयको पारण परमसार सित चंद्रदत्त दीनो उदार ॥ सित करमें सो पयधार देत । मानो यांधत भवसिन्धुसेत ॥ 6 ॥ मानों सुपुण्यधारा प्रतच्छ । तित अचरज पन सुर किय ततच्छ ॥ फिर जाय गहन सित तपकरंत । सित केवलज्योति जग्यो अनंत ॥ लहि समवस Rekesidetaketitteket.तेबस्ति.kastasax&अतल2
Page #66
--------------------------------------------------------------------------
________________ तेतेत् 94 किनटै सससससससससससससससससससससससससससस रणरचना महान । जाके देखत सब पापहान ॥ जह~ तर अशोक शोभइ उतंग । सब शोकतनो चूरै प्रसंग ॥ 11 ॥ सुर सुमनवृष्टि नमतें सुहात । मनु मन्मथ तज हथियार जात ॥ बानी जिन मुखसौं खिरत सार । मनुतवप्रकाशन मुकुर धार ॥ 12 ॥ जह~ चौंसठ चमर अमर दुरत । मनु सुजस मेघझरि लगिय तंत ॥ सिंहासन है जह~ क्म्ल्जुक्त्। मनु शिवसरवरको कमलशुक्त ॥ 13 ॥ du'dabhi जित बाजत मधुर सार । मनु करमजीतको है नगार ॥ सिर छत्र फिरै त्रय श्वेतवर्ण । मनु रतन तीन त्रयताप हर्ण ॥ 14 ॥ तन प्रभातनों मंडल सुहात । भवि देखत निजभव सात सात मनुदपणा ति यह जगमगाय । भविजन भव मुख देखत सुआय ॥ 15 ॥ इत्यादि विभूति अनेक जान बाहिज दीसत महिमा महान ॥ ताको वरणत नहिं लहत पार । तौ अन्तरंगको कहै सार ॥ 16 ॥ अनांत गुणनिजुत करि विहार्। धरमोपदेश दे भव्य तार ॥ फिर जोगनिरोधि अधाति हानि । सम्मेदथकी लिय मुकतिथान ॥ 17 ॥ वृन्दावन बन्दत शीश नाय । तुम जानत हो मम उर जु भाय ॥ तातेका कहा~ सु यार वार । मनवांछित कारज सार सार ॥ 18 ॥ .. छंद घ्त्तान्ण्द्। जय चंदजिनंदा आनंदकंदा, भवभयभंजन राजे है॥ रागादिकद्दा हरि सब फंदा, मुकतिमांहि थिति साजइ हैं ॥ 16 ॥ तेतेत्तेतेत्तेत्रेतेतेत्रेतेतेत् तेतेत्स्तेतिएतेतेत्तेतेत्तेतेत्
Page #67
--------------------------------------------------------------------------
________________ तत्तोतोतत्तत्तोततुत्तितुत्तितुतेतोततुत्तेकेतेतोतोत्स्तोतोतोत्ते OM ह्रीं श्रीचन्द्रप्रभजिनेन्द्राय पूर्णाधं निर्वपामीति स्वाहा ॥ छंद चउबोला। आटों दरब मिलाय गाय गुण, जो भविजन जिनचंद जडें ॥ ताके भवभवके अघ भाजइ, मुक्तासारसुख ताहि सजइ ॥ 20 ॥ जमके त्रास मिटै सब ताके, सकल अमंगल दूर भ्नें। वृन्दावन ऐसो लखि पूजत, जाते शिवपुरि राज ra0 ॥ 21 ॥ इत्याशीर्वादः परिपुष्पाञ्जलिं क्षिपेत् । shriipusspdntjinpuujaa| छंद मदावलिप्तकपोल तथा ror3अक (मात्रा 24) / पुष्पदंत भगवंत संत सुजपंत तंत गुन । महिमावंत महंत कंत शिवतियरमंत मुन ॥ काकंदीपुर जनम पिता सुग्रीव रमासुत । गिस्तग्ग्ग्ग्ग्ग्ग्ग्ग्ग्ग्ग्ग्ग्ग्ग्गिओत्
Page #68
--------------------------------------------------------------------------
________________ तेत्स्स्त पू t तेरेततुतिक्ततेत्तेतेत्स्तेतेत्स्तोतेकेत्स्तेत्-तेतेत्स्ततितेतिकोतुतोततेद् स्वेतवरन मनहरन तुम्हें थापों त्रिवार नुत ॥ 1 ॥ OM ह्रीं श्रीपुष्पदन्तजिनेन्द्र ! अत्र अवतर अवतर । संवौषट् ॥ OM ह्रीं श्रीपुष्पदन्तजिनेन्द्रय ! अत्र तिष्ठ तिष्ठ । ठः ॥ OM ह्रीं श्रीपुष्पदन्तजिनेन्द्र ! अत्र मम सन्निहितो भव भव ॥ वषट् ॥ चाल होली, ताल ज्त्त्। मेरी अरज सुनीजे, पुष्पदन्त जिनराय, मेरी ॥ टेक ॥ हिमवनगिरिगतगंगाजलभर, कंचनभृग भराय । करमकलंक निवारनकारन, जजों, तुम्हारे पाय ॥मेरी0 ॥ 1 ॥ ___ OM हीं श्रीपुष्पदन्तजिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा ॥ बावन चंदन कदलीनंदन, कुंकुमसंग घसाय । चरचों चरन हरन मिथ्यातप, वीतराग गुणगाय ॥ मेरी0 ॥ 2 ॥ OM ह्री श्रीपुष्पदन्तजिनेन्द्राय भवतापविनाशनाय चंदनं निर्वपामीति स्वाहा ॥ 2 ॥ शालि अखंडित सौरभमंडित, शशिसम द्युति दमकाय । तुत्तेत् एतेतेतेतिएतेत् एतेतिएतेत् एतेतीतेतिएतो
Page #69
--------------------------------------------------------------------------
________________ ताको पुज धरों चरननढिग, देहु अखयपद राय ॥ मेरी0 ॥ 3 ॥ OM ही श्री पुष्पदन्तजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा ॥ 3 ॥ सुमन सुमनसम परिमलमंडित, गुजतालिगन आय । ब्रह्मपुत्रमदभंजनकारन, जजों तुम्हारे पाय ॥ मेरी0॥4॥ ___ OM हीं श्रीपुष्पदन्तजिनेन्द्राय कामवाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा ॥ 4 ॥ घेवरवावर फेनी गोंझा, मोदन मोदक लाय । छुधावेदनीरोगहरनको, भेंट धरों गुणगाय ॥ मेरी0॥5॥ OM हीं श्रीपुष्पदन्तजिनेन्द्राय क्षुधारोगविनाशनाय नैवेद्य निर्वपामीति स्वाहा ॥ 5 ॥ II वाति कपूर दीप कंचनमय, उज्वल ज्योति जगाय । तिमिरमोहनाशक तुमको लखि, धरों निकट उमगाय ॥मेरी॥6॥ ___ OM ह्रीं श्रीपुष्पदन्तजिनेन्द्राय मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा ॥ 6 ॥ दशवर गंध धनंजयके संग, खेवत हौं गुन गाय्। अष्टकर्म ये दुष्ट जरै सो, धूम घूम सु ur3आय ॥ मेरी0॥7॥
Page #70
--------------------------------------------------------------------------
________________ - %3 OM ही श्रीपुष्पदन्तजिनेद्राय अष्टकर्मदहनाय धूपं निर्वपामीती स्वाहा ॥ 7 ॥ श्रीफल मातुलिंग शुचि चिरभट, दाडिम आम म्ण्गाय्। तासों तुमपदपदम जजत हों, विधनसघन मिट जाय ॥मेरी0॥8॥ __OM हीं श्रीपुष्पदन्तजिनेन्द्राय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा ॥ 8 ॥ जल फल सकल मिलाय मनोहर, मनवचतन हुलसाय ॥ तुमपद पूजों प्रीति लायकै, जय जय त्रिभुवनराय ॥मेरी॥6॥ OM ह्रीं श्रीपुप्पदन्तजिनेन्द्राय अनर्घ्यपदप्राप्तये अर्घ निर्वपामीति स्वाहा ॥ 6 ॥ pnycklyaannk| ___ छंद स्वयंभू (मात्रा 32 ) / नवमीतिथिकारी फागुन धारी, गरभमांहिं थितिदेवाजी। तजि आरणथानं कृपानिधानं, करत सची तितसेवाजी ॥ रतननकी धारा परमौदारा, पस्यो व्योमतें saaraajii॥ Xe tettsitetetetretsette treteteetsetsetoetsetsetsetsetetetztetetreteria -- - - -
Page #71
--------------------------------------------------------------------------
________________ में पूजो ध्यावों भगतिबर्3हावौं, करो मोहि भवपाराजी ॥ 1 ॥ ही फाल्गुनकृष्णनयम्यां गर्भमङ्गलप्राप्ताय श्रीपुष्पदन्तजिनेन्द्राय अर्ध ॥ 1 ॥ मंगसिर सितपच्छं तरिवा स्वच्छं, जनमे तीर्थ्नाथाजी। तब ही चवभेवा निरजर येवा, आय नये निज्माथाजी॥ सुरगिरनहवाये, मंगलगाये, पूजे प्रीति ल्गाईजी। मैं पूजों ध्यावौं भगतवढावौं, निजनिधिहेत सहाईजी ॥ 2 ॥ OM हीं मार्गशीर्षशुक्लप्रतिपदि जन्ममंगलप्राप्ताय श्रीपुष्पदन्तजिनेन्द्राय अर्घ ॥ 3 ॥ सित ma~gasiramAsA तिथिसुखरासा, एकमके दिन धारा जी। तप आतमज्ञानी आकुलहानी, मौनसहित अविकाराजी ॥ सुरमित्र सुदानीके घरआनी; गो-पय-पारन कीना है। तिनको मैं बन्दौं पापनिकंदों, जो समतारसभीना है ॥ 3 ॥ OM ही मार्गशीर्षशुक्लप्रतिपदि तपमङ्गलमण्डिताय श्रीपुष्पदन्तजिनेन्द्राय अर्घ ॥ 3 ॥
Page #72
--------------------------------------------------------------------------
________________ पू . सितकातिक गाये दोइज घाये, घातिकरम प्र्च्ण्द्दाजी। केवल परकाशे भ्रमतमनाशे, सकल सारसुख म्ण्द्दाजी॥ गनराज अठासी आनंदभासी, समवसरणवृषदाता जी। हरि पूजन आयो शीश नमायो, हम पूर्णा जगताताजी ॥ 4 ॥ OM ही कार्तिक शुक्लद्वितीयायां ज्ञानमङ्गलमण्डिताय श्रीपुष्पदन्तजिनेन्द्राय अर्घ ॥ 4 ॥ आसिन सित सारा आठ धारा, गिरिसमेद निरवाना जी। गुन अष्टप्रकारा अनुपमधारा, जै जै कृपानिधानाजी ॥ तित इंद्र सु आयौ पूज रचायौ, चिन्ह तहां करि दीना है। मैं पूजत हों गुन ध्याय महीसौं, तुमरे रसमें भीना है ॥ 5 ॥ OM हीं आश्विनशुक्लाष्टम्यां मोक्षमङ्गलमण्डिताय श्रीपुष्पदन्तजिनेन्द्राय अर्घ ॥ 5 ॥ जयमाला दोहा-लच्छन मगर सुश्वेत तन, तुंग धनुष शतएक ॥ Estettteet ओतेतुतिएतेतिएतेतेतिएतेतेत् एतेतेतेतेत्रेतेतेत् एतेतेतेतेत्त्
Page #73
--------------------------------------------------------------------------
________________ dest tituttitute.tkateketattraitstetstotet सुरनरवंदित मुकतपति, नमों तुम्हें शिरटेक ॥ 1 ॥ पुहुपरदन गुनवदन है, सागरतोयसमान ॥ क्योंकर कर अंजुलिनकर, करिये तासु प्रमान ॥ 2 ॥ छंद तामरस तथा नयमालिनी तथा चंडी मात्रा (मात्रा 16) पुष्पदंत जयवंत नमस्ते । पुण्यतीर्थकर संत नमस्ते ॥ ज्ञानध्यानामलान न्म्स्ते। चिद्विलास सुखशान नमस्ते ॥ 3 ॥ भवभयभंजन देव नमस्ते मुनिगनकृतपदसेव नमस्ते ॥ मिथ्यानिशिदिनईद्र नमस्ते । शानपयोदधिचन्द्र नमस्ते ॥ 4 ॥ भवदुखतरुनि:कंद न्म्स्ते। रागदोपमदहंद नमस्ते ॥ विश्वेश्वर गुनभूर नमस्ते ॥ धर्मसुधारसपूर नमस्ते ॥ 5 ॥ केवल ब्रह्मप्रकाश नमस्ते । सकल चराचरभास नमस्ते ॥ विघ्नमहीधरविज्जु न्म्स्ते। जय ऊरधगतिरिज्जु नमरते ॥ 6 ॥ जय मकराकृतपाद न्म्स्ते। मकरध्वजमदवाद नमस्ते ॥ कर्मभर्मपरिहार न्म्स्ते। जय जय अधमौधार नमस्ते ॥ 7 ॥ दयाधुरंधर धीर नमस्ते । जय जय गुनगंभीर नमस्ते ॥ मुक्तिरमनिपति वीर न्म्स्ते। हरता भवभयपीर न्म्स्ते॥8॥ व्ययौतपतिथितिधार नमस्ते । निजाधार अविकार नमस्ते ॥ भन्यभवोदधितार न्म्स्ते। वृन्दावननिसतार नमस्ते ॥ 6 ॥ -
Page #74
--------------------------------------------------------------------------
________________ 4 घत्ता छंद (मात्रा 32) / जय जय जिनदेवं हरिकृतसेवं, परमधरमधनधारी जी॥ मैं पूजौ ध्यावौं गुनगन गावौं, मेटो विथा हमारी जी ॥ 10 ॥ OM हीं श्रीपुष्पदन्तजिनेन्द्राय पूर्णाधं निर्वपामीति स्वाहा ॥ छंद म्दाविलिप्त्क्पोल्। पुहुपदंतपद संत, जजइजोमन ब्च्काई। नाचइ गावै भगति करै, शुभपरनति लाई ॥ सो पावै सुख सर्व, इंद अहिमिंद तनों वर । अनुक्रमतें निखान, लहै निहचै प्रमोदधर ॥ 11 ॥ इत्याशीर्वादः परिपुष्पाञ्जलिं क्षिपेत् । श्रीशीतलनाथ जिन्पूजा। छंद मत्तमातंग तथा मत्तगयंद । (वर्ण 23)
Page #75
--------------------------------------------------------------------------
________________ - datatestrotectetxtetvstotractetstartstetststotrakatta शीतलनाथ नमो धरि हाथ, सुमाथ जिन्हों भवगाथ मित्ताये। अच्युतते च्युत मातसुनंदके,नंद भये पुरभदल भाये ॥ वंश इख्वाक कियौ जिनभूषित, भव्यनको भवपार ल्गाये। ऐसे कृपानिधिके पदपंकज, थापतु हौं हिय हर्ष bar3हाये ॥ 1 ॥ OM ह्रीं श्रीशीतलनाथजिनेन्द्र ! अत्र अवतर अवतर । संवौषट् । OM ह्रीं श्रीशीतलनाथजिनेन्द्र! अत्र तिष्ट तिष्ठ । ठः त्थ्ः। OM ह्रीं श्रीशीतलनाथजिनेन्द्र ! अत्र मम सन्निहितो भव भव । वषट् । अस्स्त्त्क्। छंद वसंततिलका (वर्ण 14) / देवापगा सुवरवारि विशुद्ध लायौ। भृगार हेमभरि भक्ति हिये bddh'aayau। रागादिदोषमलमई नहेतु येवा।
Page #76
--------------------------------------------------------------------------
________________ चों पदाज तव शीतलनाथ देवा ॥ 1 ॥ OM ही श्रीशीतलनाथ जिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा ॥ थ्रीखंडसार वर कुंकुम गारि लीनों। __ कंसंग स्वच्छ घसि भक्ति हिये धरीनों ॥ ॥ 2 ॥ OM हीं श्रीशीतलनाथजिनेन्द्राय भवतापविनाशनाय चंदनं निर्वपामीति स्वाहा ॥ 2 ॥ ] मुक्तासमान सित तंदुल सार राजइ। धारंत पुंज कलिकंज समस्त भाजइ ॥ raa0॥3॥ OM ह्रीं श्रीशीतलनाथजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा ॥ 3 ॥ श्रीकेतकीप्रमुखपुष्प अदोष लायौ। ___ नौरंग जंगकरि भृग सुरंग पायौ ॥ raa0॥4॥ OM ह्रीं श्रीशीतलनाथजिनेन्द्राय कामबाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा ॥ 4 ॥ नैवेद्य सार चरु चारु sa~vAri लायौ। जांबूनदप्रभृतिभाजन शीस नायौ ॥ raa0॥5॥
Page #77
--------------------------------------------------------------------------
________________ - तत्तत्तत्तिततुततिस्तिकेतेतकेतेस्तत्ततोकेत्स्ततेतेत् OM ही श्रीशीतलनाथ जिनेन्द्राय क्षुधारोगविनाशनाय नैवेद्य निर्वपामीति स्याहा ॥ 5 ॥ नहप्रपूरित सुदीपत जोति राजइ। स्न प्रपूरित हिये जजतेऽघ भाजइ ॥ raa0॥6॥ OM ह्रीं श्रीशीतलनाथजिनेन्द्राय अष्टकर्मदहनाय धूपं निर्वपामीति खाहा ॥ 6 ॥ कृष्णागुरुप्रमुखगंध hutaashmaahiiN। खेवों तवाग्र वसुकर्म जरंत जाहीं ॥ raa0॥7॥ OM ह्रीं श्रीशीतलनाथ जिनेन्द्राय अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा ॥ 7 ॥ निम्बान कर्कटि सु दाडिम आदि धारा । सौवर्ण गंध फलसार सुपक्क प्यारा ॥raa0॥8।|| OM श्रीशीतलनाथजिनेन्द्राय मोक्षफलप्राप्तये फल निवपामीति वाहा ॥ 8 ॥ कंश्रीफलादि वसु प्रासुकद्रव्य साजे । नाचे रचे मचत बजत सज्ज बाजे॥raa0॥6॥ OM हीं श्रीशीतलनाथजिनेन्द्राय अनयंपदप्राप्तये अर्घ निर्वपामीति स्वाहा ॥ 6 ॥ तुतेक.त्स्तेत्स्तेततुतेत्स्तत्स्तक्स्तत्स्त्स्तत्स्ततिस्तिअतेककककि -
Page #78
--------------------------------------------------------------------------
________________ statextartetates पञ्चकल्याणक । छंद इंद्रवज्रा तथा उपेंद्रवधा (वर्ण 11) आ वदी चैत सुसुग्र्भ्माहीं। आये प्रभू मंगलरूप थाहीं। अल् सेवे सची मातु अनेक भेवा। च) सदा शीतलनाथ देवा ॥ 1 ॥ ___OM हीं चैत्रष्णाप्टम्यां गर्भमङ्गलमण्डिताय श्रीशीतलनाथजिनेन्द्राय अधं ॥ 1 ॥ श्रीमाधकी द्वादशी श्याम जायो। भूलोकमें मंगलसार आयो॥ शेलेन्द्रपे इन्द्र फनिन्द्र जज्जे |मै ध्यानधारों भवदुःख भजे ॥ 2 ॥ ___OM हीं माघकृष्णाद्वादश्यां जन्मंगलप्राप्ताय श्रीशीतलनाथजिनेन्द्राय अर्घ ॥ 2 ॥ श्रीमाघकी द्वादशि श्याम जानों। वैराग्य पायो भवभाव हानों॥ ध्यायो चिदानंद निवार मोहा। चर्चा सदा चर्न निवारि कोहा॥ OM हीं माघरूणावादश्यां निःक्रमणमहोत्सवमण्डिताय श्रीशीतलनाथजिनेन्द्राय अघ्ण्|||| चतुर्दशी पोपवदी सुहायो । नाही दिना केवललब्धि पायो॥
Page #79
--------------------------------------------------------------------------
________________ T ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड शोभइ समोसृत्य बखानि धर्म । चौ~ सदा शीतल पर्म shrm॥4॥ ___OM ह्रीं पौपकृष्णचतुर्दश्यां केवलज्ञानमण्डिताय श्रीशीतलनाथजिनेन्द्राय अर्घ ॥ 4 ॥ ku~vArakI आठय शुद्धबुद्धा । भये महामोक्षसरूप शुद्धा ॥ समेदतें शीतलनाथस्वामी । गुनाकर तासु पदं नमामी ॥ 6 ॥ ___OM ही आश्विनशुक्लाष्टम्यां मोक्षमंगलप्राप्ताय श्रीशीतलनाथजिनेन्द्राय अर्घ ॥ 5 ॥ ज्य्माला। छंद लोलतरंग (वर्ण 11) / आप अनंतगुनाकर राजइ । वस्तुविकाशनभानु स्माजइ॥ मैं यह जानि गही शरना है। मोहमहारिपुको हरना है ॥ 1 ॥ दोहा-हेमवरन तन तुंग धनु, नव्वै अतिअभिराम । सुरतरुअंक निहारि पद, पुनपुन करों प्रणाम ॥ 2 ॥ छंद तोटक (वर्ण 12) / जय शीतलनाथ जिनंद वरं । भवदाघवानल मेघझरं ॥ दुखभूभृतभंजन वनसमं । भवसागर
Page #80
--------------------------------------------------------------------------
________________ नागर पोतपम ॥ 3 ॥ कुहमानमयागदलोभहरं । अरि विनगयंद मृगिंद वरं ॥ वृषवारिदवृष्टन सृष्टिहितू । परदष्टि विनाशन सुष्टुपितू ॥ 4 ॥ समवस्त्रतसंजुत राजतु हो । उपमा अभिराम विराजतु हो ॥ वर बारहभेद समाथितको । तित धर्म वखानि कियौ हितको ॥ 5 ॥ पहले मैं श्रीगनराज र्जें। दुतियेमैं कल्पसुरी जु सजें ॥ त्रितिये गगनी गुनभूरि ध्रैं। चवथे तियजोतिप जोति भरें ॥ 6 ॥ तिय वितरनी पनमें गनिये । छहमें भुवनेसुर ती भनिये ॥ भुवनेश दशों थित सत्तम है। वसुमें वसुर्वितर उत्तर हैं ॥ 7 ॥ नवमें नभजोतिप पंच भरे । दशमें दिविदेव समस्त परे ॥ नरवृन्द इकादशमें निवसें । अरु बारहमें पशु सर्व लस ॥ 8 ॥ तजि और प्रमोद धर सय हो । समतारसमझ लसें तब ही ॥ धुनि दिव्य सुने तजि मोहमलं । गनराज असी धरि शानबलं ॥ 6 ॥ सबके हित तत्त्व बखान करें । करुनामनरंजित शर्म भरें । घरने पटदर्चतनं जित्ने। वर भेद विराजतु हैं तितने ॥ 10 ॥ पुनि ध्यान उभे शिवहेत मुना। एक धर्म दुती सुकलं अधुना ॥ तित धर्म सुध्यानतणो गनियो । दशभेद लखे भ्रमको हनियो ॥ 11 ॥ पहलो अरि नाश अपाय shii। दुतियो जिनवैन उपाय गही ॥ त्रिति जीवविचे निजध्यान है। चवथो सु अजीव रमायन है ॥ 22 ॥ पनमों सु उदयलटारन है। छहमों अरिरागनिवारण हे भरत्यागनचिंतन सप्तम मसुमो जितलोभ न आतम है ॥ 13 ॥ नवमों जिनकी गुनि सीप धरे । रशमो जिनभापित हेत फर ॥ इमि धर्मतणो वशमेद भ्न्यो। पुनि ELIALLukekaturterstitutttttitutituttitutictiuttase
Page #81
--------------------------------------------------------------------------
________________ || शुक्लतणो चदु येम गन्यो ॥ 14 ॥ सुपृथक्त वितर्कविचार shii। सुइकत्ववितर्कविचार घी॥ Fall पुनि सूक्ष्मक्रिया प्रतिपात खी। विपरीत क्रिया निरवृत्त लही ॥ 15 ॥ इन आदिक सव परकाश । कियो। भवि जीवनको शिव स्वर्ग दियो ॥ पुनि मोच्छविहार कियो जिन्जी। सुखसागर मग्न चिरं गुनजी ॥ 16 ॥ अव मैं शरना पकरी तुम्री। सुधि लेहु दयानिधिजी हमरी ॥ भवव्याधि निवार करो अबही । मति ढील करो सुख द्यो सव ही॥ छंद घ्त्तान्ण्द्। शीतलजिन ध्यावौं भगति bar3हावौं, ज्यों रतनत्रयनिधि पावौं । भवदंद नशावौं शिवथल जावौं, फेर न भौवनमें आवौं ॥ 18 ॥ ___ OM ह्रीं श्रीशीतलनाथजिनेन्द्राय पूर्णा निर्वपामीति स्वाहा ॥ छंद मालनी-dir3हरथसुत श्रीमान, प्ण्च्क्ल्यान्न्धारी। तिनपदजुगपद्म, जो जजइ भ्क्तिधारी। सहसुख धनधान्यं, दीर्घ सौभाग्य पावै। अनुक्रम अरि दाहै, मोक्षको सो सिधावै ॥ 16 ॥ इत्याशीर्वादः पुष्पाञ्जलिं क्षिपेत् । तेत्तेत्त्त्त्त्तितुतत्तत्ततुत्तितुत्तितुतेत्तेतितित्स्तोत्के [टै सटै ससससससससससससससससससससससससससससस
Page #82
--------------------------------------------------------------------------
________________ - - shriishreyaaNsnaathjinpuujaa| - - - - पू . छंद रूपमाला तथा गीता। विमलनृप विमलासुअन, श्रेयांशनाथ जिन्ण्द्॥ सिंघपुर जन्में सकल हरि, पूजि धरि आनंद ॥ भवबंधध्वंशनहेत लखि मैं, शरन आयौ येव ॥ थापौं चरन जुग उरकमलमें, जजनकारन देव ॥ 1 ॥ OM हीं श्रीश्रेयांशनाथजिनेन्द्र ! अत्र अवतर अवतर । संवौषट् ॥ 1 ॥ OM हीं श्रीश्रेयांसनाथ जिनेन्द्र ! अत्र तिष्ठ तिष्ठ । OM ॥ 2 ॥ OM ही श्रीश्रेयांसनाथजिनेन्द्र ! भत्र मम सन्निहितो भव भव । वषट् ॥ 3 ॥ ___ छंद गीता तथा हरिगीता । (मामा 28) कलधौतवरन उतंगहिमगिरिपदमबहत आवई । सुरसरितप्रासुकौदकसों भरि भृग धार car3हावई ॥ ttttttttePSeEURPSCKEGEttin - - - - - -- -
Page #83
--------------------------------------------------------------------------
________________ - श्रेयांसनाथ जिनंद त्रिभुवनवंद आनंदकंद हैं। दुखदंदफंदनिकंद पूरनचंद जोतिअमंद हैं ॥ 1 ॥ OM हीं श्रीश्रेयांसनाथजिनेन्द्राय जन्ममृत्युविनाशनाय जलं निर्वपामीति स्वाहा ॥ गोशीर वर करपूर कुंकुम नीरसंग घसों shii। भवतापभजनहेत भवदधिसेत चरन जजों सही ॥shre0॥2॥ OM हीं श्रीश्रेयांसनाथजिनेन्द्राय भवतापविनाशनाय चंदनं निर्वपामीति ॥ 2 ॥ सितशालि शशिदुतिशुक्तिसुन्दर मुक्तिकी उनहार हैं। भरि थार पुज धरंत पदतर अखयपद करतार हैं ॥shre0 ॥ 3 ॥ OM हीं श्रीश्रेयांसनाथजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् निर्चपामीति स्वाहा ॥ 3 ॥ सद सुमन सुमनसमान पावन, मलयतें मधु झ्क्रें। पदकमलतर धरतें तुरित सो मदनको म्द्ख्ण्क्रैं॥shre0॥4॥ OM ही श्रीश्रेयांसनाथजिनेन्द्राय कामवाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा ॥ इससकसससससससससङुअन्ग् ससससससससससससससससससइ
Page #84
--------------------------------------------------------------------------
________________ - # 1 यह परममोदकआदि सरस संवारि सुदर चरु लियो। तुव वेदनीमदहरन लखि, चरचों चरन शुचिकर हियौ ॥shre॥5॥ OM हीं श्रीश्रेयांसनाथजिनेन्द्राय क्षुधारोगविनाशनाय नैवेद्य निर्वपामीति स्वाहा ॥ संशयबिमोहविभरमतमभंजन दिनंदसमान हो। तातें चरनढिग दीप जोऊ देहु अबिचल ज्ञान हो ॥shre0॥6॥ ___OM हीं श्रीश्रेयांसनाथजिनेन्द्राय मोहान्धकार विनाशनाय दीपं ni0॥ 6 ॥ वर अगर तगर कपूर चूर सुगंध भूर ब्नाइया। दहि अमरजिह्वविः चरनढिग करमभरम जराइया ॥ 0 ॥ 7 ॥ OM ह्रीं श्रीश्रेयांसनाथजिनेन्द्राय अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा ॥ 7 ॥ सुरलोक अरु नरलोकके फल पक्व मधुर सुहाव्नें। लै भगतसहित जजौं चरन शिव परमपावन पावने ॥ 0 ॥ OM ही श्रीश्रेयांसनाशजिनेन्द्राय मोक्षफलप्राप्तये निर्वपामीति स्वाहा ॥ 8 ॥ जलमलयतंदुलसुमनचरु अरु दीपधूपफलावली । ळुतोत्केतकेतिच्केतेत्तेकुत्तितुत्तितुत्तकुतेकतुन्दत्कुकुते -
Page #85
--------------------------------------------------------------------------
________________ तेत्तेतेतेत्ते करि अरघ चरचों चरन जुगप्रभुमोहि तार उतावली ॥ 6 ॥ OM ही श्रीश्रेयांसनाथजिनेन्द्राय अनर्यपदप्राप्तये अर्घ निर्वपामीति स्वाहा ॥ 6 ॥ पंचकल्याणक । __ छंद आर्या। पुष्पोत्तर तजि आये, विमलाउर जेठकृष्ण आत्थ्कों। सुरनर मंगल गाये, मैं पूजों नासि कर्मकाठकों ॥ 1 ॥ ___OM ही ज्येष्ठकृष्णाटभ्यां गर्भमंगलमण्डिताय श्रीश्रेयांसनाथजिनेन्द्राय अर्धं ॥ 1 ॥ जनमें फागुनकारी, एकादशि तीन्ग्यान्दृग्धारी॥ इख्वाकवंशतारी, मैं पूजों घोर विघ्नदुखटारी ॥ 2 ॥ ___OM ह्रीं फाल्गुनकृष्णकादश्यां जन्ममंगलमण्डिताय श्रीश्रेयांसनाथजिनेन्द्राय अर्घ ॥ 2 ॥ भवतनभोग असारा, लख त्याग्यो धीर शुद्ध तपधारा ॥ फागुनवदि इग्यारा, मैं पूजों पाद अष्टपरकारा ॥ 3 ॥
Page #86
--------------------------------------------------------------------------
________________ 1 OM हीं फाल्गुनकृष्णकादश्यां निःक्रमणमहोत्सवमण्डिताय श्रीश्रेयांसनाथजिनेन्द्राय अभ्यं ॥ 3 ॥ केवलज्ञान सुजान, माधवदी पूर्णतित्थको देवा। चतुरानन भवमानन, बंदौं ध्यावौं करौं सुपदसेवा ॥ 4 ॥ ____OM ही माघटष्णामावस्यायां केवलज्ञानमिण्डताय श्रीश्रेयांसनाथजिनेन्द्राय अर्घ ॥ 4 ॥ गिरिसमेदतें पायो, शिवथल तिथि पूर्णमासि साव्न्को। कुलिशायुध गुनगायो, मैं पूजों आपनिकट आवनको ॥ 5 ॥ ___ OM हीं श्रावणशुरूपूर्णिमायां मोक्षमंगलमण्डिताय श्रीश्रेयांसनाथजिनेन्द्राय अर्धं ॥ 5 ॥ ज्य्माला। छंद लोलतरंग (वर्ण 11) शोभित तुंग शरीर सुजानों। चाप असी शुभलच्छन मानों॥ कंचनवर्ण अनूपम सोहै देखत रूप सुरासुर मोहै ॥ 1 ॥ छंद पचडी (मात्रा 16) जैसे श्रेयारा जिन गुन्ग्रिस्स्त्थ्। तुमपदजुग वायफ इष्टमिष्ट ॥ जय गिष्ट शिरोमणि इर्तेतेत्रिचितेतेत्तेतेत्रिचितेत्तीइचिएत् तेत् तेत्रिस्ते
Page #87
--------------------------------------------------------------------------
________________ - - -- Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da : जगतपाल जै भवसरोजगन प्रात काल ॥ 2 ॥ जै पंचमहावृतगजसवार । लै त्यागभावदलवल ॥ सु लार ॥ जै धीरजको दलपति बनाय । सत्ताछितिमह रनको मचाय ॥ 3 ॥ धरि रतन तीन तिहुं शक्तिहाथ । दशधरमकवच तपटोप माथ ॥ जै शुकलध्यानकर खर्3अगधार । लल। कारे आठौं अरि प्रचार ॥ 4 ॥ तामैं sabako pati mohcNdd| ताकों तत छिन करि सहस अ खंड ॥ फिर भानदरसप्रत्यूह हान । निजगुनगढ लीनों अचल थान ॥ 5 ॥ शुचि ज्ञान दरस । सुख वीर्य सार, हुव समवसरणरचना अपार ॥ तित भाषे तत्व अनेक धार्। जाकों सुनि भव्य हिये विचार ॥ 6 ॥ निजरूप लह्यौ आन्ण्द्कार्। भ्रम दूरकरनकों अतिउदार ॥ पुनि नयप्रमाननिच्छेपसार । दरसायो करि संशयप्रहार ॥ 7 ॥ तामैं प्रमान जुगभेद एव । परतच्छ परोछ रज सुमेव ॥ तामैं प्रतच्छके भेद दोय्। पहिलो है संविवहार सोय ॥ 8 ॥ ताके जुगभेद विराजमान । मति श्रुति सोहैं सुदर महान ॥ है परमारथ दुतियो प्रतच्छ । हैं भेद जुगम तामाहिं दच्छ ॥ इक एकदेश इक सर्वदेश इकदेश उभैविधिसहित वेश ॥ घर अवधि सु मनपरजइ विचार । है सकलदेश केवल अपार ॥ 10 ॥ चराचर लखत जुगपत पतच्छ । निरद्धदरहित प्र्प्ण्च्प्च्छ्॥ पुनि है परोच्छमह पंच भेद । समिरति अरु प्रतिभिज्ञानवेद ॥ 11 ॥ पुनि तरक और अनुमान मान । आगमजुत पन अव नय वखान ॥ नैगम संग्रह व्यौहार गूद्ध्'| रिजुसूत्र शब्द अरु समभिरूर्3ह ॥ 12 ॥ पुनि एवंभूत su sapta ema । naya kahe jinesura - kekutekuttituteketatuetstatuteketutekststatstatutetotstattats
Page #88
--------------------------------------------------------------------------
________________ et-tottot.tet-tot-t-tantrkut.titutetot-tsts.kotsts248222122248 na guna ju tema // puni daravachena ara काल भाव । निच्छेप चार विधि इमि जनाव ॥ 13 ॥ इनको समस्त भाष्यौ विशेष । जा समुझत भ्रम नहिं रहत लेश ॥ निज शानहेत ये मूलमंत्र तुम भाषे श्रीजिनवर सु तंत्र ॥ 14 ॥ इत्यादि तत्वौपदेश देय । हनि शेषकरम निरवान लेय ॥ गिरवान जजत बसु दरख ईश । वृन्दावन नितप्रति नमत सीश ॥ 15 ॥ घतानंद छ्ण्द्। श्रेयांस महेशा सुगुनजिनेशा, वज्र धरेशा ध्यावतु हैं। हम निशदिन बंदै पापनिकंदै, ज्यों सहजानंद पावतु हैं ॥ 16 ॥ OM हीं श्रीश्रेयांसनाथजिनेन्द्राय पूर्णा निर्वपामीति स्वाहा॥ सोरठा-जो पूजइ मनलाय, shreynaathpdpdmko|| पावै इष्ट अघाय, अनुक्रमसौं शिवतिय व्रइ॥ 1 ॥ इत्याशीर्वादाय पुष्पांजलि क्षिपेत् । % 3D% 3D
Page #89
--------------------------------------------------------------------------
________________ श्रीवासुपूज्य जिन्पूजा। सससससससससससससससससससससससससससससससस छंद रूप्क्वित्त्। श्रीमतवासुपूज्य जिनवरपद, पूजनहेत हिये उमगाय । थापों मनवचतन शुचि करिकै, जिनकी पाटलदेव्या माय ॥ महिष चिन्ह पद' लसइ मनोहर, लाल बरन तन समतादाय । सो करुनानिधि कृपादिएकरि, तिष्ठहु सुपरितिष्ठ यह~ आय ॥ 1 ॥ OM हीं श्रीवासुपूज्यजिनेन्द्र ! अत्र अवतर अवतर । संवौषट् ॥ 1 ॥ OM ह्रीं श्रीवासुपूज्यजिनेन्द्र ! अत्र तिष्ठ तिष्ठ । उः ठः ॥ 2 ॥ OM ह्रीं श्रीवासुपूज्यजिनेन्द्र ! अत्र मम सन्निहितो भव भव । वषट् ॥ 3 ॥ अस्स्त्त्क्। छंद जोगीरासा । आंचलीबंध "जिनपदपूजों लवलाई ॥ " गंगाजल भरि कनककुभमैं, प्रासुक गंध मिलाई।
Page #90
--------------------------------------------------------------------------
________________ pU Radiot.titatutetotattatokotatutetotstatutetoketaketiclesexcaees karama कलंक विनाशन कारन, धार देत हरषाई । जिन्प्द्0॥ वासुपूज वसुपूजतनुजपद, वासव सेवत आई। बालब्रह्मचारी लखि जिनको, शिवतिय सनमुख धाई ॥ जिन्॥1॥ ___OM हीश्रीवासुपूज्यजिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं निपामीति स्वाहा ॥ 1 ॥ कृष्णागरु मलयागिरचंदन, केशरसंग घ्साई। भवआताप विनाशनकारन, पूजों पद चित लाई ॥vaa0॥2॥ ___OM ह्रीं श्रीवासुपूज्यजिनेन्द्राय भवतापविनाशनाय चंदनं निर्वपामीति खाहा ॥ 2 ॥ देवजीर सुखदास शुद्ध वर, सुवरनथार भ्राई। पुंजधरत तुम चरननआगैं, तुरित अखय पदपाई ॥ vaa0॥3॥ ___OM हीं श्रीवासुपूज्यजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा ॥ 3 ॥ पारिजात संतानकल्पतरु,-जनित सुमन बहु लाई। मीनकेतुमदभंजनकारन, तुम पदपद्म car3हाई ॥vaa0॥3॥ % 3D
Page #91
--------------------------------------------------------------------------
________________ कत्तकिकथ्च्केतेत्तेतकेत्तेत्स्ततेकेत्स्ततेत् __OM ह्रीं श्रीवासुपूज्यजिनेन्द्राय कामयाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा । / 4 ॥ नव्यगव्यआदिकरसपूरित, नेवज तुरित उपाई। छुधारोग निरवारनकारन, तुम्हें जजों शिरनाई ॥ vaa0॥5॥ ___OM ह्रीं श्रीवासुपूज्यजिनेन्द्राय क्षुधारोगविनाशनाय नैवेद्य ni0 ॥ 5 ॥ दीपकजोत उदोत होत वर, दशदिशमें छवि छाई । तिमिरमोहनाशक तुमको लखि, जजों चरन हरपाई ॥ vA0 ॥ 6 ॥ ___OM ह्रीं श्रीवासुपूज्यजिनेन्द्राय मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा ॥ 6 ॥ दशविध गंधमनोहर लेकर, वातहोत्रमें द्दाई। अष्ट करम ये दुष्ट जरतु हैं, धूम सु घूम ur3AI ॥ 7 ॥ OM हीं श्रीवासुपूज्यजिनेन्द्राय अष्टकर्मदहनाथ धूपं निर्वपामीति स्वाहा ॥ 7 ॥ सुरस सुपक्कसुपावन फल लै, कंचनथार भराई । मोच्छ महाफलदायक लखि प्रभु, भेंट धरों गुनगाई ॥ vaa0॥8॥ OM ह्रीं श्रीवासुपूज्यजिनेन्द्राय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा ॥ 8 ॥ कुतत्तत्र्केतेतेत्
Page #92
--------------------------------------------------------------------------
________________ % 33 जलफल दरव मिलाय गाय गुन, आठों अंग न्माई। शिवपदराज हेत हे श्रीपति ! निकट धरों यह लाई ॥ vaa0॥6॥ OM ह्रीं श्रीवासुपूज्यजिनेन्द्राय अनर्घ्यपद प्राप्तये अर्धं निर्वपामीति स्वाहा । / 6 ॥ pnycklyaannk| छंद पाईता (मागा 14) / कलि छद्र असार्3ह सुहायो । गरभागम मंगल पायौ ॥ दशमें दिवितं इत आये । शतैद्र जजे सिर नाये ॥ 1 ॥ ___OM ही आपारुष्णपाठयां गर्भमङ्गलमण्डिताय श्रीवासुपूज्यजिनेन्द्राय अर्घ निर्व0 कलि चौदश फागुन जानों । जनमें जगदीश म्हानों। हरि मेर जजे तव जाई। हम पूजत हैं चितलाई ॥ 2 ॥ ___ ही श्रीफाल्गुनकृष्णचतुर्दश्यां जन्ममङ्गलप्राप्ताय श्रीवासुपूज्यजिनेन्द्राय अभ्यं ni0 तिथि चौदस फागुन shyaamaa। dhariyo tapa shriiabhiraamaa|| -
Page #93
--------------------------------------------------------------------------
________________ 5 ततत्तत्त्त्त्तच्तत्तोतोत्कत्तितुत्तिच्तेत्.एत्स्तोतेतोतेतोतेकेति नृप सुंदरके पय पायो। हम पूजत अतिसुख थायो॥3॥ OM हीं फाल्गुनकृष्णचतुर्दश्यां तपमङ्गलप्राप्ताय श्रीवासुपूज्यजिनेन्द्राय अर्घ ॥ 3 ॥ वदि भादव दोइज सोहै। लहि केवल आतम जो है ॥ अनांत गुनाकर स्वामी। नित बंदों त्रिभुवन नामी ॥ 4 ॥ ___OM हीं भाद्रपदकृष्णद्वितियायां केवलज्ञानमण्डिताय श्रीवासुपूज्यजिनेन्द्राय अर्धे ॥ 4 ॥ सितभादवचौदशि लीनों । निरवान सुथान प्र्वीनों॥ पुर च्ण्पाथान्क्सेती। हम पूजत निजहित हेती ॥ 5 ॥ OM हीं भाद्रपदशुक्लचतुर्दश्यां मोक्षमंगलप्राप्ताय श्रीवासुपूज्यजिनेन्द्राय अर्धं ni0 ॥ 5 ॥ ज्य्माला। दोहा-चंपापुरमें पंचवर, कल्याणक तुम पाय्। सत्तर धनु तन शोभनो, जै जै जै जिनराय ॥ 1 ॥ छंद मोतियदाम (वर्ण 12) /
Page #94
--------------------------------------------------------------------------
________________ महासुखसागर आगर ज्ञान । अनंत सुखामृतभुक्त महान ॥ महाबलमंडित खंडितकाम । रमाशिवसंग सदा विसराम ॥ 2 ॥ सुरिंद फनिंद खगिंद nriNd। मुनिंद जजइ नित पादरनिंद ॥ प्रभु तुव अंतरभाव विराग्। सुवालहिते व्रतशीलसों राग ॥ 3 ॥ कियो नहिं राज उदाससरूप । सुभावन भावत आतमरूप ॥ अनित्य शरीर प्रपंच smst। चिदातम नित्य मुखाश्रित पस्त ॥ 4 ॥ अशन नही कौ शर्न shaay। जहां जिय भोगत क्र्म्विपाय्॥ निजातम के परमेसुर शर्न । नहीं इनके विन आपदहर्न ॥ 5 ॥ जगत जथा जलबुद्द येव । सदा जिय एक लहै फलभेव ॥ अनेकप्रकार धरी यह देह । भमें भवकानन आनन नेह ॥ 6 ॥ अपावन सात कुधात भ्रीय्। चिदातम शुद्धसुभाष धरीय ॥ धरै इनसों जब नेह तयेव । सुआवत कर्म तवे वसुभाव ॥ 7 ॥ जवै त्न्भोग्ज्ग्त्तुदास्। धरै नव संवर निर्जरआस ॥ फर जब कर्मकलंक vinaash। लहै तय मोक्ष महासुखराश ॥ 8 ॥ तथा यह लोक नराकृत । नित्त । विलोकियते पटद्रव्यविचित्त ॥ सुआतमजानन बोधविहीन । धरै किन तत्वप्रतीत प्रवीन ॥ 6 ॥ जिनागमशानरु संयमभाव । सबै निजज्ञान विना विरसाव ॥ सुदुर्लभ द्रव्य म सुक्षेत्र सुकाल्। सुभाव सबै जिहतें शिव हाल ॥ 10 ॥ लयो सब जोग सुपुन्य वशाय । हो किमि दीजिय ताहि गंवाय ॥ विचारत यों लवकान्तिक आय । नमें पदपंकज पुष्प चदाय ॥ 12 ॥ फाहो प्रभु धन्य कियो सुविचार्। प्रबोधि सु येम कियो जु विहार ॥ तये LABELLOLLLLottotttttttttttatotottotkareer
Page #95
--------------------------------------------------------------------------
________________ retetet e tetstestetstestetetetztetetretetetstestetieteetsetseteetseteste toate catering सषधर्मतनों हरि आय । रच्यौ शिविका car3हि आप जिनाय ॥ धरे तप पाय सुकेव्ल्योध्। दियो उपदेश सुभव्य संबोध ॥ लियो फिर मोच्छ महासुखराश । नमैं तिन भक्त सोई सुखआश ॥ घ्त्तान्ण्द्। नित वासववन्दत, पापनिकंदत, वासपूज्य brata brhmptii। भवसंकलखंडित, आदमंडित, जै जै जै जैवंत जती ॥ 14 ॥ OM ह्रीं श्रीवासुपूज्यजिनेन्द्राय पूर्णा निर्वपामीति स्वाहा ॥ 4 ॥ सोरठा-वासपूजपद सार, जजौ दरबविधि भाव्सों। सो पावै सुखसार, भुक्ति मुक्तिको जो परम ॥ 15 ॥ इत्याशीर्वादः परिपुष्पांजलिं क्षिपेत् । श्रीविमलनाथ जिन्पूजा। - छंद मदावलिप्तकपोल (मात्रा 24) / सहस्रार दिवि त्यागि, नगर कम्पिला जनम लिय्।
Page #96
--------------------------------------------------------------------------
________________ - + तुततुत्स्तेत् totxt-*-*-* कृतधर्मानुपनंद, मातु जयसेन धर्मप्रिय । तीन लोक वरनंद, विमल जिन विमल विम्ल्क्र्। थापों चरनसरोज, जजनके हेत भावधर ॥ 1 ॥ OM ह्रीं श्रीविमलनाथ जिनेन्द्र अत्र अवतर अवतर । संवौषट् ॥ 1 ॥ OM ह्रीं श्रीविमलनाथजिनेन्द्राय अत्र तिष्ठ तिष्ठ । ठः त्थ्ः॥2॥ OM ह्रीं श्रीविमलनाथजिनेन्द्राय अत्र मम सन्निहितो भव भव । वपट् ॥ 3 ॥ अस्स्त्त्क्। सोरठा छंद (म्न्सुख्राय्जीकृत्)| कंचनझारी धारि, पदमद्रहको नीर ले। त्रषा रोग निरवारि, विमल विमलगुन पूजिये ॥ 1 ॥ OM हीं श्रीविमलनाथजिनेन्द्राय जन्ममृत्युविनाशनाय जलं निपामीति ॥ 1 ॥ मलयागर करपूरा देववल्लभा संग घ्सि। हरि मिथ्यातमभूर, विमल विमलगुन जजतु हों ॥ 2 ॥ 3+ + . *-तोत्.त्तोतो..++ +
Page #97
--------------------------------------------------------------------------
________________ तिततुतेतोतोतेतत्ततततुतेतततततिस्त्स्ततुतेकेतिच्तेतेतेत्स्तेत्स्तते OM ह्रीं श्रीविमलनाथजिनेन्द्राय भवतापविनाशनाय चन्दनं निर्वपामीति वासमती सुखदास, स्वेत निशापतिको ह्ण्सइ। पूरै वांछित आस, विमलविमलगुन जजत ही ॥ 3 ॥ OM हीं श्रीविमलनाथजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा ॥ 3 ॥ पारिजात मंदार, स्ण्तान्क्सुर्त्रुज्ञित्। जजों सुमन भरि थार, विमल विमलगुन मदनहर ॥ 4 ॥ OM ह्रीं श्रीविमलनाथजिनेन्द्राय कामवाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा ॥ नव्यगव्य रसपूर, सुवरनथार भ्राय्के। छधावेदनी चूर, जजों विमलपद विमलगुन ॥ 5 ॥ OM ह्रीं श्रीविमलनाथजिनेन्द्राय क्षुधारोगविनाशनाय नैवेद्य निर्वामीति स्वाहा ॥ मानिक दीप अखंड, गो छाई वर गो dshoN। हरो मोहतम चंड, विमल विमलमतिके धनी ॥ 6 ॥ OM ह्रीं श्रीविमलनाथजिनेन्द्राय मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा ॥
Page #98
--------------------------------------------------------------------------
________________ Ha 100 sto te toto to te to to stattoo tittttt agara sagara घनसार, देवदार कर चूर वर । खेवों वसु अरि जार, विमल विमलपदपद्मढिग ॥ 7 ॥ OM ह्रीं श्रीविमलनाथजिनेन्द्राय अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा ॥ 7 ॥ श्रीफल सेव अनार, मधुर रसीले पावने । जजों विमलपद सार, विघ्न हरें शिवफल करें ॥ 8 ॥ OM ह्रीं श्रीविमलनाथजिनेन्द्राय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा ॥ 8 ॥ आठों दरव संवार, मनसुखदायक पावने । जजों अरघ भरथार, विमल विमलशिवतिय- रमन ॥ 6 ॥ OM ह्रीं श्रीविमलनाथ जिनेन्द्राय अनर्घ्यपदप्राप्तये अध्यं निर्वपामीति स्वाहा ॥ 6 ॥ पञ्चकल्याणक । छंद द्रुतिविलम्बित तथा सुंदरि ( वर्ण 12 ) / गरम जेठवदी दशमी भनों । परम पावन सो दिन शोभनों ॥ txtetet et ettet et etet etetet etet et et etetet et et etetet et etetetetet
Page #99
--------------------------------------------------------------------------
________________ करत सेव सची ज्ञ्नीत्न्नी। हम जजइ पदपद्मशिरोमणी ॥ 1 ॥ OM ह्रीं ज्येष्ठकृष्णदशम्यां गर्भमंगलमण्डिताय श्रीविमलनाथजिनेन्द्राय अर्धं ni0 शुकलमाघ तुरी तिथि जानिये । जनममंगल तादिन मानिये ॥ हरि तबै गिरिराज बिर्षे जजे, हम समर्चत आनंदको सजे ॥ 2 ॥ ___OM ह्रीं माघशुक्लचतुर्दश्यां जन्ममंगलप्राप्ताय श्रीविमलनाथजिनेन्द्राय अर्ध ni0 ॥ 2 ॥ तप धरे सितमाघ तुरी भली । निज सुधातम ध्यावत हैं र्ली॥ Fi हरि फनेश नरेश जजे तहां । हम जजइ नित आनंदसों इहां ॥ 3 ॥ ____OM ह्रीं माघशुक्लचतुर्दश्यां निःक्रममहोत्सवमण्डिताय श्रीविमलनाथ जिनेन्द्राय अभ्य ॥ विमल माघरसी हनि घातिया। विमलबोध लयो सब भासिया ॥ विमल अर्घ car3हाय जजों अब । विमल आनंद देहु हमैं सबै ॥ 4 ॥ ___OM हीं माघशुक्लषष्ठयां केवलज्ञानप्राप्ताय श्रीविमलनाथजिनेन्द्राय अध्यं निर्व0 भ्रमरसादरसी अति पाव्नों। विमल सिद्ध भये म्न्भाव्नों॥ टै त्सुतकुटै त्सुटै त्सुटै टै त्सुटै कुनत्सुतेत्सुतत्सुत्सुत्सुसैड किसनटै टै ससससससससससससस
Page #100
--------------------------------------------------------------------------
________________ TTTTTTTTTTTTTTTTTTTTTTTTTTTTN गिरसमेद हरी तित पूजिया हम जजइ इतहर्ष धरै हिया ॥ 5 ॥ OM हीं आपाढकृष्णषष्ठयां मोक्षमंगलप्राप्ताय श्रीविमलनाथजिनेन्द्रायाधं निर्वपामीति जयमाला दोहा छंद । अति उप्माल्ण्कार्। गनन चहत ur3अगन गगन, छिति थितिके छह जेम्। तिमि गुन बरनन बरनन,-माहिं होय तव केम ॥ 1 ॥ साठधनुष तन तुग है, हेमवरन अभिराम्। वर बराह पद अंक लखि, पुनि पुनि करों प्रनाम ॥ 2 ॥ छंद तोटक । (वर्ण 12) / जय केवलब्रह्म अन्ण्त्गुनी। तुव ध्यावत शेप महेश मुनी ॥ परमातम पूरन पाप हनी । चितचिंततदायक इष्ट धनी ॥ 3 ॥ भवआतपध्वंसन इदुकरं । घर साररसायन शर्मभरं । सब जन्मजरामृतदाघहरं । शरनागतपालन नाथ वरं ॥ 4 ॥ नित संत तुमे इन नाम्निते॥ चितचिंतत हैं गुनगामनित ॥ अमलं अचलं अटलं अतुलं । अरलं अछलं अथलं अकुलं ॥ 5 ॥ ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड %3
Page #101
--------------------------------------------------------------------------
________________ स्तोत्रोततेततुतेतोतेतोतलेतेतेततुतेतिदोतेलेतेतितेतेलेतेलेतेततुतेतेस् अजर अमर अहरं अडरं । अपरं अभर अशरं अनरं ॥ अमलीन अछीन अरीन हने । अमतं अगतं अरतं अधने ॥ 6 ॥ अछुधा अतृषा अभयातम हो। अमदा अगदा अवदातम हो । अविरुद्ध अक्रुद्ध अमान्धुना। अतल अशलं अनांत गुना ॥ 7 ॥ अरसं सरसं अकल सकलं । अवचं सवचं अमनं सबलं ॥ इन आदि अनेकप्रकार shii। तुमको जिन संत जपें नित ही ॥ 8 ॥ अब मैं तुमरी शरना प्क्री। दुख दूर करो प्रभुजी हमरी ॥ हम कष्ट सहे भ्व्कान्न्मैं। कुनिगोद तथा थल आननमैं ॥ 6 ॥ तित जामनमर्न सहे जित्ने। कहि केम सकै तुमसों तितने ॥ सुमहरत अन्तरमाहिं धरे । छह नै त्रय छः छहकाय खरे ॥ 10 ॥ छिति वह्नि वयारिक साधरनं । लघु थूल विभेदनिसों भरनं ॥ परतेक वनस्पति ग्यार भ्ये। छहजार द्वादश भेद लये ॥ 11 ॥ सब द्वै त्रय भू षट छःसु भ्या। इक इन्द्रियकी परजाय लया ॥ जुग इन्द्रिय काय असी गहियो । तिय इन्द्रिय साउनिमें रहियो ॥ 12 ॥ चतुरि दिय चालिस देह ध्रा। पनईदियके चववीस वरा ॥ सब ये तन धार तहां shiyo। दुखघोर चितारित जात हियो ॥ 13 ॥ अव मो अरदास हिये ध्रिये। सुखदंद सवै अव ही हरिये ॥ मनवंछित कारज सिद्ध क्रो। सुखसार सबै घर रिद्ध धरो ॥ 14 ॥ धत्तानंद छ्ण्द्। जै विमलजिनेशा नुतनाकेशा, नागेशा नरईश स्दा॥
Page #102
--------------------------------------------------------------------------
________________ भवतापाशेषा, हरननिशेशा दाता चिन्तित शर्म सदा ॥ 15 ॥ OM ह्रीं श्रीविमलनाथ जिनेन्द्राय पूर्णार्धं निर्वपामीति स्वाहा ॥ दोहा-श्रीमत विमलजिनेशपद, जो पूजो म्न्लाय्। पूर्णा बांछित आश त्सु। मैं पूजों गुनगाय ॥ 16 ॥ इत्याशीर्वादः । परिपुष्पाञ्जलिं क्षिपेत् ! इति श्रीविमलनाथजिनपूजा समाप्त ॥ 13 ॥ shriianntnaathjinpuujaa| फवित्त छंद (मात्रा 31 ) / पुप्पोत्तर तजि नगर अजुध्या, जनम लियो सूर्याउर आय । सिंघसेन नृपके नंदन, आनंद अशेष भरे जगराय ॥ गुन अनंत भगवंत धरे, भवदंद हरे तुम हे जिनराय । थापतु हों अयबार उचरिक कृपासिन्धु तिष्ठहु इत आय ॥ 1 ॥ - - - -
Page #103
--------------------------------------------------------------------------
________________ तत्ततोत्तितुतेतित्तेरोतोत्तोतोतोतलोतोकेत्.ओतोतोकेततुत्तेकेलेतेतोके OM ह्रीं श्रीअनन्तनाथजिनेन्द्र ! अत्र अवतर । संबोषट् ॥ 1 ॥ OM हीं श्रीअनन्तनाथजिनेन्द्र । अत्र तिष्ठ तिष्ट । OM ॥ 2 ॥ ' OM ह्रीं श्रीअनन्तनाथजिनेन्द्र । अत्र मम सन्निहितो भव भव । वषट् ॥ 3 ॥ अस्स्त्त्क्। छंद गीता तथा हरिगीता (मात्रा 28) / शुचि नीर निरमल गंगको लै, कनकभृग भ्राइया। मलकरम धोवन हेत मन, वचकाय धार ढराइया ॥ जगपूज परमपुनीत मीत, अनंत संत सुहाव्नों। शिवकंतवंत महंत ध्यावों, भ्रतवंत नशावनों ॥ 1 ॥ OM ह्रीं श्रीअनंतनाथजिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं निर्वामीति0 ॥ 1 ॥ हरिचंद कदलीनंद कुंकुम, दंतताप निकंद है। सब पापरुजसंतापभंजन, आपको लखि चंद है ॥ j0॥2॥ OM ह्रीं श्रीअनन्तनाथजिनेन्द्राय भवतापविनाशनाय चंदनं निर्वपामीति0 ॥ 2 ॥
Page #104
--------------------------------------------------------------------------
________________ paORAPATALOKHA कनशालदुति उजियाल हीर, हिमालगुलकनितें घ्नी। तसु पंज तुम पदतर धरत, पद लहत स्वच्छ सुहावनी ॥j0॥ OM हीं श्रीअनन्तनाथजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति0 ॥ 3 ॥ पुष्कर अमरतरजनित वर, अथवा अवर कर लाइया। तुम चरनपुष्करतर धरत, सरशूल सकल नशाइया ॥j॥4॥ OM ह्रीं श्रीअनन्तनाथजिनेन्द्राय कामबाणविध्वंसनाय पुष्पं निर्वपामीति0 ॥ 4 ॥ पकवान नैना घान रसना,--को प्रमोद सुदाय हैं। सो ल्याय चरन car3हाय रोग, छुधाय नाश कराय हैं ॥j0॥5॥ OM हीं श्रीअनंतनाथजिनेद्राय क्षुधाररोगविनाशनाय नेवेद्य निर्वपामीति0 ॥ 5 ॥ तममोहभानन जानि आनंद, आनि सरन गही अबै। वर दीप धारों बारि तुमढिग, सुपरज्ञान जु द्यो सबै j0॥6॥ OM हीं श्रीअनंतनाथजिनेन्द्राय मोहान्धकार विनाशनाय दीपं निर्वपामीति0 ॥ 6 ॥ यह गंध चूरि दशांग सुंदर, धूम्रध्वजमें kheya hoN।
Page #105
--------------------------------------------------------------------------
________________ 107 त्व्ततुतोतोतेतोतोततोत्रेतत्स्ततेतत्स्ततुतेतकेतेकुत्तेर्स्तुत्त्त्ति वसुकर्म भर्म जराय तुम ढिग, निजसुधातम बेय हों॥j0॥7॥ OM हीं श्रीअनंतनाथजिनेन्द्राय अष्टकर्मदहनाय धूपं निर्मपामीति स्वाहा ॥ 7 ॥ रसथक्व पक्व सुभक्व चक्व, सुहावनें मृदुपाव्नें। फलसारखंद अमंद ऐसो, ल्याय पूज रचावनें ॥j0॥8॥ OM हीं श्रीअनंतनाथजिनेद्राय मोक्षफलप्राप्तये फल निर्मपामीति स्वाहा ॥ 8 ॥ शुचिनीर चंदन शालिशंदन, सुमन चरु दीवा ध्रों। अरु धूप जुत, अरघ करि करजोरजुग विनती करों ॥j0॥6॥ OM हीं श्रीभनननाथ जिनेद्राय अनर्थ्य पद प्राप्तये अयं निर्मपामीति0 ॥ 6 ॥ पञ्चकल्याणक । छंद सुंदरी तथा द्रुतिविल्ण्बित्। असित कातिक एकम भावनों । गरभको दिन सो गिन पाव्नों। किय सची तित चर्चन चाव्सों। हम जजइ itaAna~da भावसों ॥ 1 ॥ एत्त्त्त्त्त्त्त्त्त्त्त्त्तत्तेस्तेत्केएत्तेत्तितुत्किस्ततिच्ति
Page #106
--------------------------------------------------------------------------
________________ OM हीं कार्तिककृष्णप्रतिपदिगर्भमंगलमण्डिताय श्रीअनन्तनाथजिनेन्द्राय अर्घ ni0 ॥ 1 ॥ जनम जेठवदी तिथि द्वादशी । सकलमंगल लोकविर्षे lshii। अल् हरि जजे गिरिराज स्माज्ते। हम जजें इत आतमकाजतैं ॥ 2 ॥ ___OM ही ज्येष्ठकृष्णद्वादश्यां जन्ममंगलप्राप्ताये श्रीअनन्तनाथजिनेन्द्राय अर्घ ni0 ॥ 2 ॥ भवशरीर विनखर भाइयो असित जेठदुवादशि गाइयो। सकल इंद्र जजे तित आइकैं। हम जजइ इत मंगल गाइकैं॥3॥ ___ OM ही ज्येष्ठकृष्णद्वादश्यां निःक्रमणमहोत्सवमण्डिताय श्रीअनन्तनाथजिनेन्द्राय अर्घ ॥ असित चैत अमावसको shii। परम केवल ज्ञान जग्यो खी। लहि समोसृत dharma dhurNdhro| hama samarcata vighna sabai hro||4|| ___OM हीं नेत्ररुष्णामावस्यायां केवलज्ञानप्राप्तये श्रीअनन्तनाथजिनेन्द्राय अर्ध ni0॥4॥ असित चेततुरी तिथिगाइयौ । अघतघाति हने shivpaaiyo। गिरिसमेद जजे हरि आय्कैं। हम जजइ पद प्रीति ल्गाय्कैं॥5॥ OM ही चैत्रकृष्णचतुर्थ्या मोक्षमंगलप्राप्तये श्रीअनन्तताथजिनेन्द्राय अर्थ ni0 ॥ 5 ॥
Page #107
--------------------------------------------------------------------------
________________ % 3D ज्य्माला। दोहा-तुम गुनबरनन येम जिम, खंविहाय करमान । तथा मेदिनी पदनिकरि, कीनों चहत प्रमान ॥ 1 ॥ जय अनन्त रवि भव्यमन, जलजवृद बिहसाय ॥ सुमति कोकतियथोक सुख, वृद्ध कियो जिनराय ॥ 2 ॥ छंद न्य्माल्नी। तथा च्ण्द्दी। तथा तामरस (मात्रा 16) / जै अनन्त गुनवंत न्म्स्ते। शुद्धध्येय नितसंत नमस्ते ॥ लोकालोकविलोक न्म्स्ते। चिन्मूरत गुनथोक नमस्ते ॥ 3 ॥ रत्नत्रयधर धीर न्म्स्ते। करमशत्रुकरिकीर न्म्स्ते॥ चारानंत महंत नमस्ते । जै जै शिवतिकंत नमस्ते ॥ 4 ॥ पञ्चाचारविचार न्म्स्ते। पंचफर्णमदहार नमस्ते ॥ पंच-पराव्रत-चूर नमस्ते । पंचमगतिसुखपूर नमस्ते ॥ 5 ॥ पंचलब्धिधरनेश नमस्ते । पंचभावसिद्ध श नमस्ते ॥ छहों दरबगुनजान नमस्ते । छहो काल पहिचान नमस्ते ॥ 6 ॥ छहोंकायरच्छेश नमस्ते । छहसम्यक उपदेश नमस्ते ॥ सप्तविशनवनवह्नि न्म्स्ते। जय केवलापरहि नमस्ते ॥ 7 ॥ सप्ततत्वगुनभनन न्म्स्ते। सप्तशुभ्रगतहनन
Page #108
--------------------------------------------------------------------------
________________ namaste // saptabhar3ake Iza namaste / सातों नयकथनीश नमस्ते ॥ 8 ॥ अष्टकरममलदल्ल न्म्स्ते। अष्टजोगनिरशल्ल नमस्ते ॥ अष्म-धराधिराज न्म्स्ते। अष्ट-गुननि-सिरताज नमस्ते ॥ 6 ॥ जै नवकेवल-प्राप्त नमस्ते । नव पदार्थथिति आप्त नमस्ते ॥ दशों धरमधरतार नमस्ते । दशों चंधपरिहार नमस्ते ॥ 10 ॥ विघ्न-महीधर-विज्जु न्म्स्ते। जै उरधगति-रिज्जु न्म्स्ते॥ तनकनकंदुति पूर नमस्ते । . इख्याकजगनसूर नमस्ते ॥ 11 ॥ धनु पचासतन उच्च न्म्स्ते। कृपासिन्धु गुन शुच्च नमस्ते ॥ सेही-अंक निशंक न्म्स्ते। चितचकोर मृगांक नमस्ते ॥ 12 ॥ रागदोपमदटार न्म्स्ते। निजविचारदुखहार नमस्ते ॥ सुर-सुरेश-गन-वंद न्म्स्ते। 'वृन्द करो सुखकंद नमस्ते ॥ 13 ॥ ___घत्तानंद chNd। jaya jaya जिनदेवं, सुरकृतसेवं, नितकृतचित हुल्लासधरं ॥ आपदौद्धार, समतागारं, वीतरागविज्ञान भरं ॥ 14 ॥ OM हीं श्रीअनन्तनाथजिनेन्द्राय पूर्णार्धं निर्वपामीति स्वाहा ॥ ___ मदावलिप्त-कपोल तथा ror3अक छंद ( (मात्रा 24) / जो जन मनवचकायलाय, jina jajai neha dhara / -.
Page #109
--------------------------------------------------------------------------
________________ / ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड ड वा अनुमोदन करै करावै पढे पाठ व्र्॥ ताके नित नव होय, सुमंगल आन्ण्द्दाई। अनुक्रमः निरवान, लहै सामग्री पाई ॥ 1 ॥ ___इत्याशीर्वादः परिपुष्पाञ्जलिं क्षिपेत् । श्रीधर्मनाथ जिन्पूजा। माधवी तथा किरीट छंद ( 8 सगण व गुरु)| तजिके सरवारथ सिद्ध विमान, सुभानके आनि अनंद bddh'aaye। जगमातसुब्रत्तिके नंदन होय, भवोदधि डूबत जंतु कढाये ॥ जिनको गुन नामहिं माहिं प्रकाश है, दासनिको शिवस्वर्ग म्ण्द्धाये। तिनके पद पूजनहेत त्रिबार, सुथापतु हों यह फूल car3हाये ॥ 1 ॥ OM ह्रीं श्रीधर्मनाथ जिनेन्द्र ! अत्र अवतर अवतर । संवौषट् ॥ 1 ॥ otstatsuitshtagggggggggggginatti
Page #110
--------------------------------------------------------------------------
________________ pU .."trtetoketet-tetetto-teketectrtetntitatrtertatutekertus-1. OM ह्रीं श्रीधर्मनाथजिनेन्द्र ! अत्र तिष्ठ तिष्ठ । है ॥ 2 ॥ OM ह्रीं श्रीधर्मनाथ जिनेन्द्र ! अत्र मम सन्निहितो भव ध्व्। वपट् ॥ 3 ॥ अस्स्त्त्क्। छंद जोगीरासा (मात्रा 28) / मुनि मनसम शुचि शीर नीर अति, मलय मेलि भरि मारी। जनमजरामृत तापहरनको, चरचों चरन तुम्हारी॥ परमधरम-शम-रमन धरम-जिन, अशरन शरन निहारी। पूजों पाय गाय गुन सुदर, नाचउं दै दै तारी ॥ 1 ॥ ____OM हीं श्रीधर्मनाथजिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा ॥ 1 ॥ कुशर चंदन कदली नंदन, दाहनिकंदन लीनों। jalasa~gaghasa लसि शसिसमशमकर, भवआताप हरीनों ॥ pr0॥2॥ OM हीं श्रीधर्मनाथ जिनेन्द्राय भवतापविनाशनाय चंदनं निर्वपामीति स्वाहा ॥ 2 ॥ कुत्तेकेतकेतिकेतकेतेतितुतेत्त्त्त्त्त्त्तित्तेन्तित्तत्र्केतिक्ततुते
Page #111
--------------------------------------------------------------------------
________________ तेतोत्तोतत्ततोततोतोतोततोकेत्रेतोत्त्लेतेतेतेत्स्ततेस्ततुत्तोतोतेत् जलज जीर सुखदास हीर हिम, नीर किरनसम लायो। पुंज धरत आनंद भरत भव,-दंद हरत हरषायो ॥ pr0॥3॥ ___OM ह्रीं श्रीधर्मनाथजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा ॥ 3 ॥ सुमन सुमनसम सुमनथालरम, सुमनवंद विह्साई॥ सुमन-मथ-मद मधनके कारन, चरचों चरन car3हाई ॥pr0॥4॥ ___OM ह्रीं श्रीधर्मनाथजिनेन्द्राय कामवाणविध्वंसनाय पुष्पं निर्वपामीति ॥ 4 ॥ घेवर बोवर अर्द्ध चन्द्र सम, छिद्र सहस विराजइ। सुरस मधुर तासों पद पूजत, रोग असाता भाजइ॥pr0॥5॥ 1 OM हीं अधीर्मनाथजिनेन्द्राय क्षुधारोगविनाशनाय नैवेद्य निर्वपामीति स्वाहा ॥ 5 ॥ सुदर नेह सहित वर दीपक, तिमिर हरन धरि आगै। नेह सहित गाऊं गुन श्रीधर, ज्यों सुबोध उर जागै॥pr0॥6॥ ___OM ह्रीं श्रीधर्मनाथजिनेन्द्राय मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा ॥ 6 ॥
Page #112
--------------------------------------------------------------------------
________________ I 4 अगर तगर कृष्णागर तरदिव हरिचंदन क्र्पूर्ण्। चूर खेय जलजवनमांहि जिमि, करम ज वसु कूरं ॥प्र् ॥ 7 ॥ ____OM ही श्रीधर्मनाथजिनेन्द्राय अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा ॥ 7 ॥ आम्न कानक अनार सारफल, भार मिष्ट सुख्दाई। सो ले तुमढिग धरई कृपानिधि, देहु मोच्छठकुराई प्रा॥ OM ही श्रीधर्मनाथजिनेन्द्राय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा ॥ 8 ॥ आठों दरव साज शुचि चितहर, हरषि हरषि गुन्गाई। वाजत हम हम हम मृदंग गत, नाचत ता थेई थाई ॥ pr0॥6॥ OM ही श्रीधानाथ जिनेन्द्राय मनभ्यपदप्राप्तये अर्घ निर्वपामीति स्वाहा ॥ 6 ॥ पंचकल्याणक । राग टप्पाफी चाल 'नोयोरे गंवार ते सारो दिन यों ही खोयो' / ऐसी। पूजों हो अवार, धरमजिनेसुर पूजों। प्रजों हो। त्तेक्। Resulesterstitelstatestosteotestostestrictiotestostetootretw-t ... . - .. .... -- t"
Page #113
--------------------------------------------------------------------------
________________ 115 सतोत्स्तेत्तोत्तोतत्तत्त्त्तिततितुतेतत्तितुतेत्स्ततेत्स्ततुतेत्स्तेत आठ सित वैशाखकी हो । गरभदिवस अविकार ॥ जगजन वंछित पूजों हो अवार, धरमजिनेसुर पूजों। पूजो ho0 ॥ 1 ॥ OM हीं वैशास्त्रशुक्लाष्टम्यां गर्भमंगलप्राप्ताय श्रीधर्मनाथजिनेन्द्राय अर्घ ni0 ॥ 1 ॥ शुकल माघ तेरस लयो हो । धरम धरम अवतार ॥ सुरपति सुरगिर पूजों। पूजों हो अबार, ॥ धरम0 ॥ 2 ॥ OM हीं माघशुक्लत्रयोदश्यां जन्ममंगलमण्डिताय श्रीधर्मनाथजिनेन्द्राय अर्घ ni0 ॥ 2 ॥ माघशुकल तेरस लयो हो । दुद्धर तप अबिकार ॥ सुररिषि सुमनन पूज्यो । पूजों हो अवार्,॥ धरम ॥ 3 ॥ OM ह्रीं श्रीमाघशुक्लत्रयोदश्यां निःक्रममहोत्सवमण्डिताय श्रीधर्मनाथजिनेन्द्राय अर्ध mi0 पोषशुकल पूरन हने अरि । केवल लहि भवितार ॥ गनसुर नरपति पूज्यो । पूजों हो अबार, ॥ dhrm0॥4॥
Page #114
--------------------------------------------------------------------------
________________ पू - 3s&&&&333333333333389&&&& OM ह्रीं श्रीपौषशुक्लपूर्णिमायां केवलज्ञानमण्डिताय श्रीधर्मनाथजिनेन्द्राय अर्घ ni0 ॥ जेठशुकल तिथि चौथकी हो। शिव समेदते पाय ॥ जगतपूजपद पूजों। पूजों। हो अबोर ॥ ध्र्म्0॥ 4 ॥ OM ह्रीं ज्येष्ठशुक्लचतुर्थ्या मोक्षमंगलप्राप्ताय श्रीधर्मनाथजिनेन्द्राय अर्घ ni0 ॥ 5 ॥ . ज्य्माला। ___दोहा ( विशेपोक्ति अल्ण्कार्)| घनाकार करि लोक पट, सकल उदधि मसि त्ण्त्। लिआवै शारदा कलम गहि, तदपि न तुव गुन अंत ॥ 1 ॥ ___ छंद पद्धरी (मात्रा 16) / जय धरमनाथ जिन गुनमहान । तुम पदको मैं नित धरों ध्यान ॥ जय गरभजनम तप shaanyukt। वर मोच्छ सुमंगल शर्म-भुक्त ॥ 2 ॥ जय चिदानंद आनंदकंद । गुनबृन्द सु ध्यावन मुनि अमंद ॥ तुम जीवनिके विनु हेत मित्त्। तुम ही हो जगमें जिन पबित्त ॥ 3 ॥ तुम समवसरणमें तत्वसार । उपदेश दियो हे अति उदार ॥ ताकों जे भवि निजहेत चित । AAAKAL.सुक्तिक्ततेकत्तितुत्तोत्त्कर्ह्तिस्त् - - -- t- - -
Page #115
--------------------------------------------------------------------------
________________ tatttttituttitatutetetstatutettetatutetatatetstatetootooster धार ते पावे मोच्छवित्त ॥ 4 ॥ मैं तुम मुख देवत आज पर्म । पायो निजातमरूप धर्म ॥ मोकों अय भौभयतें निकार्। निरभयपद दीजै परमसार ॥ 5 ॥ तुम सम मेरो जगमे न कोय । तुमहीतं सब विधि काज होय ॥ तुम दयाधुरंधर धीर वीर । मेटी जगजनकी सफल पीर ॥ 6 ॥ तुम नीतनिपुन विन्राग्दोप्। शिवमग दरसावतु हो भदोप ॥ तुम्हरे ही नामतने , प्रभाव । जगजीव लहें शिव-दिव-सुराव ॥ 7 ॥ तातें मैं तुमरी शरण आय । यह अरज करतु हो शीस नाय ॥ भवबाधा मेरी मेट मेट । शिवरासों करि भेट भेट ॥ 8 ॥ जंजाल जगतको चूर चूर । आनंद अनूपन पूर पूर ॥ मति देर करो सुनि अरज एव । हे दीनदयाल जिनेश देव ॥ 6 ॥ मोंको शरना नहिं और ठौर । यह निहचै जानों सुगुन-मौर ॥ वृन्दावन, बंदत प्रीति लाय । सब विघन मेट हे धरम-राय ॥ 10 ॥ छंद घत्तानंद (मात्रा 31) / जय श्रीजिनधर्म, शिवहितपम. श्रीजिनधर्म updeshaa। तुम दयाधुरंधर विनतपुरंदर, कर उरमंदर prveshaa॥ 11 ॥ OM ह्रीं श्रीधर्मनाथजिनेन्द्राय पूर्णार्धं निवपामीति स्वाहा ॥ 11 ॥ छंद मदावलिप्तकपोल (मात्रा 24) / tossssss.363238&&&&&&&&&&&&&&&utm -
Page #116
--------------------------------------------------------------------------
________________ %3 - m - जो श्रीपतिपद जुगल, उगल मिथ्यात जजइ भव । ताके दुख सब मिटहिं, लहै आनंदसमाज सब ॥ सुर-नर-पति-पद भोग, अनुक्रमः शिव जावै । वृंदावन यह जानि धरम, जिनको गुन ध्यावै ॥ 1 ॥ इत्याशीर्वादः परिपुष्पाञ्जलिं क्षिपेत् । श्रीशान्तिनाथ जिन्पूजा। मत्तगयंद छंद । ( शब्दाडम्वर तथा ज्म्काल्ण्कार्)| या भवकाननमें चतुरानन, पापपनानन घेरि ह्मेरी। आतमजान न मान न ठान न, वान न होइ हिये सठ मेरी॥ तामद भानन आपहि हो, यह छान न आन न आननटेरी । आन गही शरलागतको, अब श्रीपतजी पत राखहु मेरी॥1॥ मन्न- m
Page #117
--------------------------------------------------------------------------
________________ / / - - - 116 - OM हीं श्रीशान्तिनाथजिनेन्द्र ! अत्र अवतर अवतर । संवौषट् ॥ 1 ॥ OM ह्रीं श्रीशान्तिनाथजिनेन्द्र ! अत्र तिष्ठ तिष्ठ । : त्थ्ः॥2॥ OM हीं श्रोशान्तिनाथ जिनेन्द्र ! अत्र मम सनिहितो भव भव वपट् ॥ 3 ॥ अस्स्त्त्क्। छंद त्रिभ्ण्गी। अनुप्रयासक । (मात्रा 32 ज्ग्न्व्र्जित्)| हिमगिरिगतगंगा,--धार अभंगा, प्रासुक संगा, भरि भृगा। जरमरनभृतंगा, नाशी अघंगा, पूजि पदंगा मृदुहिण्गा॥ श्रीशान्तिजिनेशं, नुतशक्र शं, वृषचक्र शं, ckrshN। हनि अरिचक्रशं, हे गुनधेशं, दयानृतेशं, mkrshN॥1॥ OM ह्रीं श्रीशान्तिनाथजिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति0 ॥ 1 ॥ वर बावनचंदन, कदलीनंदन, धनआनंदन सहित घ्सों। भवतापनिकन्दन, ऐरानंदन, वंदि अमंदन, crnvsoN॥shrii0||2|| OM ह्रीं श्रीशान्तिनाथजिनेन्द्राय भयतापविनाशनाय चंदनं निर्वपामीति0 ॥ 2 ॥ shaaaaaaaahhaaaaaaaighttttttttt -
Page #118
--------------------------------------------------------------------------
________________ GA - - हिमकरकरी लज्जत, मलयसुसज्जत, अच्छत जज्जत, भ्रिथारी। दुखदारिद गज्जत,सदपदसज्जत, भवभय भ्ज्ज्त्,अतिभारी॥shrii03 OM हीं श्रीशान्तिनाथ जिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति0 ॥ 3 ॥ मंदार सरोज, कदली जोज, पुंज भरोज, मलयभरं । भरि कञ्चनथारी,तुम ढिग धारी,मदनविदारी, धीर्ध्र्ण्॥shrii04 OM सी श्रीशान्तिनाथजिनेन्द्राय कामयाणविध्वंसनाय पुष्पं निर्वपामीति0 ॥ 4 ॥ पकवान नवीने, पावन कीने, षटरसभीने, सुख्दाई। मनमोदनहारे, छुधा विदारे, आरौं धारे, गुनगाई ॥shrii0 ॥ 5 ॥ OM हीं श्रोशान्तिनाथजिनेन्द्राय क्षुधारोगविनाशनाय नैवेद्य निर्वपामीति ॥ 5 ॥ तुम ज्ञानप्रकाशे, भ्रमतम नाशे, ज्ञयविकाशे सुख्रासे। दीपक उजियारा, यातें धारा, मोहनिवारा, निज भासे ॥shrii 6 OM ह्रीं श्रीशान्तिनाथ जिनेन्द्राय मोहान्धकारविनाशनाय दीपं निर्वपामीति ॥ 6 ॥
Page #119
--------------------------------------------------------------------------
________________ 121 तत्त्त्त्त्तितुत्तोतोत्त्लेत्स्तेततुतोतोत्केत्.तितिकतोत्त्त्तितोत्के चन्दन करपूर, करि वर चूरं, पावक भूरं, माहि जुरं । तसु धूम उडावै, नांचतजावै, अलि गुण्जावै,mdhursurN॥shrii0||7|| OM ह्री श्रीशान्तिनाथजिनेन्द्राय अष्टकर्मदहनाय धूपं निर्वपामीति0 ॥ 7 ॥ बादाम खजूरं, दाडिम पूरं निंबुक भूर, लै आयो। तासोंपद जज्जों, शिवफल सज्जों, निजरसरज्जों; उम्गायो॥shrii0 OM हीं श्रीशान्तिनाथ जिनेन्द्राय मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा ॥ 8 ॥ वसु द्रव्य sa~vArI, तुमढिग धारी, आनंदकारी, ग्प्यारी। तुम हो भवतारी, करुनाधारी, यातै थारी, शरनारी ॥ 0 ॥ 6 ॥ ___OM ह्रीं श्रीशान्तिनाथ जिनेन्द्राय अनयंपदप्राप्तये अर्घ निर्वपामीति स्वाहा ॥ 6 ॥ - पच कल्याणक सुंदरी तथा ग्रुतिविलंबित छ्ण्द्। असित सातय भादव जानिये । गरभमंगल तादिन मानिये ॥
Page #120
--------------------------------------------------------------------------
________________ सचि कियो जननी पद चचनं । हम करें इत ये पद अर्चनं ॥ 1 ॥ OM हीं भाद्रपदकृष्णसप्तम्यां गर्भमंगलमंडिताय श्रीशान्तिनाथजिनेन्द्राय अर्धं ni0 ॥ जनम जेठ चतुर्दशि श्याम है । सकलैंद्र सु आगत धाम है। गजपुरै गज राज सबै त्जइ। गिरि जजे इत मैं जजि हो अबै ॥ 2 ॥ ___OM ही ज्येष्ठकृष्णचतुर्दश्यां जन्ममंगलप्राप्ताय श्रीशान्तिनाथ जिनेन्द्राय अर्घ ni0 ॥ 2 ॥ भव शरीर सुभोग असार हैं । इमि विचार तबै तप धार हैं। भ्रमर चौदश जेठ सुहाव्नी। धरमहेत जजों गुन पावनी ॥ 3 ॥ ___OM ही ज्येष्ठकृष्णचतुर्दश्यां निःक्रममहोत्सवगण्डिताय स्त्रीशान्तिनाथ जिनेन्द्राय अर्ध ni0 शुकलपोप दर्श सुखराश है । परम-केवल ज्ञान प्रकाश है ॥ भवसमुद्रौधारन देवकी । हम करें नित मंगल सेवकी ॥ 4 ॥ OM हीं गौपशुरूदशम्यां केवलशानप्राप्ताय श्रोशान्तिनाथ जिनेन्द्राय अर्घ ni0 ॥ 4 ॥ असित बौदस जठ हनं अरी। गिरि सभेदथकी शिव-ती वरी ॥ krtetet-tetstatutetroietitite*-*-tetatutortoistateria -- - -
Page #121
--------------------------------------------------------------------------
________________ - tereketsterestcxesi सकलैंद्र जज तित आइकैं। हम जजइ इत मस्तक नाइकें ॥ 5 ॥ OM ह्रीं ज्येष्ठकृष्णचतुर्दशयां मोक्षमङ्गलप्राप्ताय श्रीशान्तिनाथजिनेन्द्राय अर्घ ni0 ॥ 5 ॥ जयमाला - ___ छंद रथोद्धता, चंद्रवत्स तथा चंद्रवर्त्म (वर्ण 11- लाटानुप्रास) शान्ति शान्तिगुनमंडिते स्दा। जाहि ध्यावत सुपंडिते सदा ॥ में तिन्हें भगतमंडिते सदा । पूजि हों कलुषहडिते सदा ॥ 1 ॥ मोच्छहेत तुम ही दयाल हो । हे जिनेश गुनरत्नमाल हो। में अवै सुगुनदाम ही ध्रों। ध्यावते तुरित मुक्ति-ती व्रों॥2॥ छंद पद्धरि (16 मात्रा) जय शान्तिनाथ चिद्र पराज । भवसागरमे अदभुत जहाज ॥ तुम तजि सरवारथसिद्ध थान । सरवारथजुत गजपुर महान ॥ 1॥तित् जनम लियौ आनंद धार । हरि ततछिन आयो राजद्वार ॥ इंद्रानी जाय प्रसूतथान । तुमको करमे ले हरप मान ॥ 2 ॥ हरि गोद देय सो मोद्धार । सिर चमर अमर ढारत अपार ॥ गिरिराज जाय तित शिला पाण्द्द्। तापै थाप्यो s xeickrketeracticket
Page #122
--------------------------------------------------------------------------
________________ अकिसकिसनसससससससससनससकिअससससससससससससकि अभिषेक माड ॥ 3 तित पंचम उदधि तनों सु वार्। सुर कर कर करि ल्याये उदार ॥ तव इंद्र सहसकर करि अनंद । तुम सिर धारा ढासौ सुनंद ॥ 4 ॥ अघ घघ घघ घघ धुनि होत घोर । भभ भभ भभ धध घध कलशशोर ॥ दुमद्गम द्रुमद्म बाजत मृदंग । झन नन नन नन नन नूपुरंग ॥ 5 ॥ तन नन नन नन नन तनन तान । घन नन नन घंटा करत ध्वान ॥ ताथेई थेइ थेइ थे। सुचाल्। जुत नाचत नाचत तुमहिं भाल ॥ 6 ॥ चट चट चट अटपट नटत नाट । झट' झट झट हट नट शट विराटः ॥ इमि नाचत राचत bhagata rNg। sura leta जहां आनंद संग ॥ 7 ॥ इत्यादि अतुल मंगल सुठाट । तित बन्यौ जहां सुरगिरि विराट ॥ पुनि । करि नियोग पितुसदन आय । हरि सौंप्यौ तुम तित वृद्ध थाय ॥ पुनि राजमाहिं लहि चक्ररत्न । भोग्यौ छखंड फरि धरम जन ॥ पुनि तप धरि केवलरिद्धि पाय । भवि जीवनकों शिवमग बताय ॥ शिवपुर पहुचे तुम हे जिनेश । गुनमंडित अतुल अनन्त भेष ॥ मैं ध्यावतु षिल् हौं नित शीश नाय । हमरी भवबाधा हरि जिनाय ॥ 10 ॥ सेबक अपनो निज जान जान । अल् फरुना करि भौभय भान भान ॥ यह विधन मूल तरु खंड खंड । चितचिन्तित आनंद मंड मंड ॥ 11 ॥ घत्तानंद छंद (मात्रा 31) श्रीशान्ति महंता, शिवतियकता, सुगुन अनंता, bhgvntaa। tetetstetotket-tectet-toutstetstatststatutetstetetstatutetatutodati
Page #123
--------------------------------------------------------------------------
________________ - tutetototokottetetetest2.0333330.10.20.20tsts.te.to.atozstet.2003 bhavabhramana हनंता, सौख्यानंता, दातारं तारनवन्ता ॥ 1 ॥ OM हीं श्रीशान्तिनाथजिनेन्द्राय पूर्णा निर्वपामीति स्वाहा ॥ 1 ॥ छंद रूपक सवैया (मात्रा 31) शांतिनाथजिनके पदपंकज, जो भवि.पूजइ मनवचकाय । जनम जनमके पातक ताके, ततछिन तजिकै जाय पलाय ॥ मनवंछित सुख पावै सो नर, bA~cai भगतिभाव अति लाय । तात 'वृन्दावन' नित बंद, जातें शिवपुरराज कराय ॥ 1 ॥ ___ इत्याशीर्वादः पुष्पाञ्जलि क्स्सिपेत्। श्रीकुंथनाथ जिन्पूजा। छंद माधवी तथा किरीट (वर्ण 25) / अजांक अजैपद राजइ निशंक, हरै भवशंक निशंकित दाता। मतमत्त मतंगके माथे गएण्थे, मतवाले तिन्हें हर्ने ज्यौं हरिहाता । / - - -
Page #124
--------------------------------------------------------------------------
________________ आ 3 % - तेर्तेबेतेत्श्तेतेत्श्तेतेत्र्त्र्त्र्त्र्तेतेत्र्त्र्तेतेतुतेत्र्त्र्त्र्त्र्त्र्त्र्तेत्त् - गजनागपुरै लियो जन्म जिन्हौं, रविके प्रानंदन shriimtimaataa। सहकुंथुसुकुंथुनिके प्रतिपालक, थापों तिन्हें जुतभक्ति विख्याता ॥ 1 ॥ OM ह्रीं श्रीकुंथुनाथ जिनेन्द्र ! अत्र अवतर अवतर । संवौषट् ॥ OM ह्रीं श्रीकुंथुनाथजिनेन्द्र ! अत्र तिष्ठ तिष्ठ । ठः त्थ्ः॥ OM ह्रीं श्रीकुंथुनाथ जिनेन्द्र ! अब मम सन्निहितो भव भय । वपट् ॥ | भ्क्त्। चाल लावनी मरहठी को लाला मनसुखरायजी कृत । कुंथु सुन अरज दासकेरी । नाथ सुनि अरज दास्केरी॥ भवसिन्धु पस्यो हो नाथ निकारो बांह पकर मेरी॥ प्रभू सुन अरज दास्केरी। नाथ सुनि अरज दासकेरी ॥ जगजाल पस्यो हों बेग निकारो बांह पकर मेरी ॥ टेक ॥ सुरतरनीको उज्जलजल भरि, कनकभृग भेरी। - त्स्तुतेतुतेतुतेत् च्तेत् एतेतेतेत्श्तेतेतेतेत्र्तेतेत्तेतेत्तेतेअ *-* -
Page #125
--------------------------------------------------------------------------
________________ मिथ्यातृपा निवारन कारन, धरों धार नेरी ॥ कुंथु0 ॥ 1 ॥ ____OM ही श्रीकुथुनाथजिनेन्द्राय जन्मजरामृत्यु विनाशनाय जलं निर्वपामीति स्वाहा ॥ 1 ॥ बावन चंदन कदलीनंदन, घसिकर गुन त्तेरी। तपन मोह लाशनके कारन, धरों चरन नेरी ॥ कुथु0॥ 2 ॥ ___ OM हीं श्रीकुंथुनाथजिनेन्द्राय भवनापविनाशनाय चंदनं निर्वपामीनि स्वाहा ॥ 2 ॥ मुक्ताफलसम उजल अच्छत, सहित मलय लेरी। पुंज धरों तुम चरनन आग, अखय सुपद देरी ॥ कुंथु0 ॥ 3 ॥ __OM ह्रीं श्री कुंथुनाथजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा ॥ 3 ॥ कमल केतकी वेला दौना, सुमन सुम्न्सेरी। समर शूलनिरमूल हेतु प्रभु, भेंट करों तेरी ॥ कुथु0॥4॥ OM ही श्रीकुंथुनाथजिनेन्द्राय क्षुधारोगविनाशनाय नैवेद्य निर्वपामीति स्वाहा ॥ 5 ॥ कंचन दोपमई वर दीपक, ललित जोति धेरी। (138) 1950
Page #126
--------------------------------------------------------------------------
________________ सो लै चरन जजों भ्रम तम रबि, निज सुबोददेरी ॥ कु॥6॥ ____OM हीं श्रीकुंथुनाथजिनेन्द्राय मोहान्धकारविनाशनाय दोपं निर्वपामीति स्वाहा ॥ 6 ॥ देवदारु हरि अगर तगर करि चूर अगनि खेरी। अष्ट करम ततकाल जरै ज्यौं, धूम धनंजेरी ॥ कुंथ ॥ 7 ॥ ___OM ह्रीं श्रीकुंथुताथजिनेन्द्राय अष्टकर्मदहनाय धूमं निर्वपामीति स्वाहा ॥ 7 ॥ लोंग लायची पिस्ता केला, कमरख शुचि लेरी। मोच्छ महाफल चाखन कारन, जजों सुखरि ढेरी ॥ 8 ॥ OM ह्रीं श्रीकुंथुनाथ जिनेन्द्राय मोक्षफलप्राप्तये फलं निर्वयामीति स्वाहा ॥ 8 ॥ जल चंदन तंदुल प्रसून चरु, दोप धूप लेरी। फलजुत जजल करों मन सुख धरि हरो जगत फेरी ॥ कु.॥6॥ OM हीं श्रीकुंथुनाथजिनेन्द्राय अनयंपदप्राप्तये अर्घ निर्वपामीति स्वाहा ॥ 6 ॥ पच कल्याणक मोतीदाम छन्द (वर्ण 12) तोतोत्तितुतेतितुततुततुतोत्तुतेश्तुत्तिकेकोततुतेत्तोलुतेरतुरे
Page #127
--------------------------------------------------------------------------
________________ सुसावनको दशमी कलि जान । तज्यो सरवारथसिद्ध विमान ॥ भयो गरमागममंगल सार । जज हम श्रीपद अष्टप्रकार ॥ 1 ॥ ____ OM हीं श्रावणकृष्णदशम्यां गर्भमंगलप्राप्तये श्रीकुंथुनाथजिनेन्द्राय अर्घ ni0 ॥ 1 ॥ महा बयशाख सु एकम शुद्ध । भयो तब जन्मतिज्ञान समुद्ध ॥ कियो हरि मंगल मंदिरशीस । जजइ हम अत्र तुम्हें नुतशीस ॥ 2 ॥ ___OM हीं वैशाखशुक्ल प्रतिपदि जन्ममंगलप्राप्ताय श्रीकुंथुनाथजिनेन्द्राय अर्घ ni0 तज्यो खटखंड विभौ जिनचंद । विमोहितचित्तचितारि सुछंद ॥ धरे तप एकम शुद्ध विशाख । सुमन भये निजानंद चाख ॥ 3 ॥ ___OM ही वैशाखशुक्लप्रतिपदि निःक्रममहोत्सवमण्डिताय श्रीकुंथुनाथजिनेन्द्राय अर्घ ni0 सुदी तिय चैत सु चेतन shkt। चहूं अरि छइ करि तादिन व्यक्त । / | भई समवस्त्रत भाखि सुधर्म । जजों पद ज्यों पद पाइय पम ॥ 4 ॥ ___ OM हीं चैत्रशुक्लतृतीयायां केवलज्ञानप्राप्ताय श्रीकुंथुनाथजिनेन्द्राय अर्घ ni0 सुदी वयशाख सु एकम नाम । लियौ तिहिं द्यौस अभै शिवधाम स्तुततुत्तितुतेतोत्
Page #128
--------------------------------------------------------------------------
________________ All jaje hari हर्षित मंगल गाय्। समर्चतु हौं सु हिया वचकाय ॥ 5 ॥ AI OM हीं वैशास्त्रशुलपतिपद मोक्षमङ्गलप्राप्ताय श्रीकुंथुनाथजिनेन्द्राय अब ni0 जयमाला अरिल्ल छन्द (मात्रा 21 रूपकालंकार) खट खंडनके शत्रु राजपदमें ह्ने। धरि दीक्षा खटखंडन पाप तिन्हें दर्ने । त्यागि सुदरशन चक्र धरमचक्री भये । करमचक्र चकचूर सिद्ध dir3ह gar3ह लये ॥ 1 ॥ ऐसे कुथ जिनेशतने पदपनका । गुन अनंत भंडार महासुखसमकों ॥ पूजों अरघ car3हाय पूरणानंद हो। चिदानन्द अभिनन्द इंदगनवंद हो ॥ 2 ॥ परि छंद (मात्रा 16 ) / जय जय जय जय श्रीकुंथुदेव । तुम ही ब्रह्मा हरि त्रिवुकेव ॥ जय पुद्धि विदांबर विष्णु ईस । जय रमाकत शिवलोक शीस ॥ 3 ॥ जय दयाधुरंधर सृस्स्त्तिपाल्। जय जय जगवंधू सुगुनमाल ॥ सरवारथसिद्धविमान छार । उपजे गजपुरमें गुन अपार ॥ 4 ॥ सुरराज कियो
Page #129
--------------------------------------------------------------------------
________________ a ctre - - setstotetetetitisixtetstetotketetrictetotosatt - - - giranhona जाय ॥ आनन्द-सहित जुत-भगत भाय ॥ पुनि पिता सौंपि kara mudita aNg| hari तांडव-निरत कियो अभंग । / पुनि स्वर्ग गयो तुम इन दयाल । वय पाय मनोहर प्रजापाल ॥ पटवंड विभो भोग्यौ समस्त । फिर त्याग जोग धालो निरस्त ॥ 6 ॥ तव धाति घात केवल उपाय । उपदेश दियो सवहित जिनाय ॥ जाके जानत भ्रम-तम विलाय । सम्यकदरशन निरमल लहाय । 7 / तुम धन्य देव किरपा-निधान । अज्ञान-छपा-तमहरन भान ॥ जय स्वच्छगुनाकर शुक्तशुक्त । जय स्वच्छ सुकामृत भुक्तभुक्त ॥ 8 ॥ जय भोभयभंजन कृत्यकृत्य । मैं तुमरो हो निज भृत्य भृत्य ॥प्र्भु अशरन शरन अधार धार । मम विघ्नतूलगिरी जार जार्॥ जय फुनय-यामिनी सूर सूर । जय मनवंछित सुख पूर पूर्॥ मम करम वध dir3ह चूर चूर । niz2असम आनन्द दे भूर भूर्॥ 0 ॥ अथवा जव लों शिव लहौं नाहि। तव लों ये तो नित ही लहाहिं । भव भव श्रावक कुलजनमसार । भव भव सतमत सतसंग धार ॥ 1 ॥ भव भव निज आतम-तच्च-शान । भव भव तप संजम शील दान ॥ भव भव अनुभव नित चिदानंद । भव भव तुम आगम हे जिनंद ॥ 12 ॥ भव भव समाधिजुत मरन सार्। भव भव व्रत चाहों अनागार ॥ यह मोकों हे करुणानिधान । सब जोग मिलो आगम प्रमान ॥ 13 ॥ जब लो शिव सम्पति लहों नाहिं । तबलों में इनकों नित lahA~hi ॥ यह अरज हिये अवधारि नाथ । भवसंफट इरि कीजै सनाथ ॥ 14 ॥ Stretattituttituttukriticketectetastetektmetekisex D
Page #130
--------------------------------------------------------------------------
________________ - - --- छन्द घत्तानंद (मात्रा 31) जय दीनदयाला, वरगुनमाला, विरदविशाला सुख आला ॥ में पूजों ध्यावों, शीस नमावां, देह अचल पदकी चाला ॥ 15 ॥ OM हीं श्रीकुंथुनाथजिनेन्द्राय पूर्णाघ निर्वपामीति स्वाहा ॥ 15 ॥ छन्द ror3अक मात्रा (24) कथुजिनेसुरपोदपदम, जो पानी ध्यावें । अलि समकर अनुराग, सहज सो निजनिधि पावै । / जो bA~ceM सरदहै, करै अनुमोदन पूजा, वृन्दावन तिह पुरुप सदृश, सुखिया नहिं दूजा ॥ 16 ॥ इत्याशीर्वादः परिपुष्पाञ्जलिं क्षिपेत् । श्रीअरनाथ जिन्पूजा। छप्पय छन्द (चीररसकपकालंकार मात्रा 12)
Page #131
--------------------------------------------------------------------------
________________ stateeketaka topX**s toototo to toto to top to 29***&&&**** tapa तुरंग असवार धार, तारन विवेक कर । ध्यान शुक्ल असि धार, शुद्ध सुविचार सुबखतर ॥ भावन सेना धरम, दशों सेनापति थापे । रतन सोन धर सकति, मंत्रि अनुभो निरमापे ॥ सत्तातल सोहं सुभट धुनि त्याग केतु शत अग्र धरि । इहविध समाज सज राजकों, अरजिन जाते करम अरि ॥ 1 ॥ OM ह्रीं श्रीभरनाथ जिनेन्द्र ! अत्र अवतर अवतर । संवोषट् ॥ 1 ॥ OM ह्रीं श्रीअरनाथ जिनेन्द्र ! अत्र तिष्ठ तिष्ठ । ठः ठः ॥ 2 ॥ OM ह्रीं श्रीअरनाथ जिनेन्द्र ! अत्र मम सन्निहितो भव भव । वषट् ॥ 3 ॥ अष्टक छन्द त्रिभंगी ( अनुप्रयासक मात्रा 32 - जगनवर्जित ) कनमनिमय भारी, हगसुखकारी, सुरसरितारी नीरभरी ॥ मुनिमनसम उज्जल, जनमजरादल, सो लै पदतल, धार करी ॥ तोत्तेस्तते तेत् 133
Page #132
--------------------------------------------------------------------------
________________ प्रभु दीनदयालं, अरिकुलकालं, विरदविशालं सुकुमालम् । हनि मम जंजालं, हे जगपाल, अरगुनमालं वरमालम् ॥ 1 ॥ OM हीं श्रीअरनाथजिनेन्दाय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा ॥ 2 ॥ भवताप नशावन विरद सुपाव, सुनि मन भावन मोद भ्यो। तातें घसि बावन, चंदन पावन, तरहिं car3हावन उमगि अयो॥प्र्भु0॥ ___OM ह्रीं श्रीअरनाथ जिनेन्द्राय भवताप विनाशनाय चंदन ॥ 2 ॥ तंदुल अनियारे, zvetasa~vAre, शशिदुति टारे, थार भ्रे। पद अखय सुदाता, जगविख्याता, लखि भवताता, पुण्ज्ध्रे॥प्र्भु0 ___OM हीं श्रीअरनाथजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा ॥ 3 ॥ सुरतरुके शोभित, सुरन मनोभित, सुमन अछोभित, लै आयो। | मनमथके छेदन, आप अवेदन, लखि निरवेदन, गुन गायौ ॥ प्रभु. ____OM ह्रीं श्रीअरनाथजिनेन्द्राय कामबाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा ॥ 4 ॥ नेवज सज भक्षक, प्रासुक अक्षक, पक्षकरक्षक, स्वक्ष ध्री।
Page #133
--------------------------------------------------------------------------
________________ तुम करमनिकक्षक, भस्मकलक्षक, दक्षक, पक्षक, रक्षकरी ॥ प्रभु0 ____OM हीं श्रीअरनाथजिनेन्द्राय क्षुधारोगविनाशनाय नैवेद्य निर्वपामीति स्वाहा ॥ 5 ॥ तुम भ्रमतमभंजन, मुनिमनकंजन, रंजन gNjnmohnishaa। रविवलस्वामी, दीप जगामी, तुम ढिग आमी, पुन्यहशा । / प्रभु. ___OM ह्रीं श्रीअरनाथजिनेन्द्राय मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा ॥ 6 ॥ दशधूप सुरंगी गंधाभंगो वन्हिवरंगीमाहिं ह्वै। वसुकम जरावै धूमौर्3आवे, तओण्डव भाव नृत्य पवै । / प्रभु0 ____OM ह्रीं श्रीअरनाथजिनेन्द्राय अष्टकर्मदहनाय धूपं नर्विपामीति स्वाहा ॥ 7 ॥ रितुफल अतिपावन, नयनसुहावन, रसनाभावन, कर लीने। PM तुम विघनविदारक, शिवफलकारक, भवदधि-नारक, चरचीने ॥प्र्भु0 ___OM ह्रीं श्रीअरनाथजिनेन्द्राय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा ॥ 8 ॥ सुचि स्वच्छ पटीरं, गंधगहीरं तंदुलशीरं, pusspcru। kets32023293333333333333333toka.sat.sex.stak.tetati
Page #134
--------------------------------------------------------------------------
________________ Hotstandekirts.200303.3..33333333&tesaiks.kat vara दीपं धूपं, आनन्दरूपं, लै फल भूपं, अर्घकर ॥ प्रभु0 ___OM ह्रीं श्रीअरनाथजिनेन्द्राय अनयंपदप्राप्तये अर्घ निर्वपामीति स्वाहा ॥ 6 ॥ पच कल्याणक छद चउपाई (मात्रा 16) / फागुन सुदी तीज सुखदाई । गरभ सुमंगल ता दिन पाई ॥ मित्रादेवी उदर सु आये। जजे इंद्र हम पूजन आये ॥ 1 ॥ ___OM ह्रीं फल्गुनशुक्लतृतीयायां गर्भमङ्गलप्राप्ताय श्रीअरनाथजिनेन्द्राय अर्घ ni0 ॥ 1 ॥ मंगसिर शुद्ध चतुर्दशि सोहै । गजपुर जनम भयौ जग मोहै ॥ सुरगुरु जजे मेरुपर जाई । हम इत पूर्जे मनवचकाई ॥ 2 ॥ ____OM ह्री मार्गशीर्षशुक्लचतुर्दश्यां जन्ममङ्गलप्राप्ताय श्रीधरनाशजिनेन्द्राय अर्घ ni0 ॥ 2 ॥ मंगसिर सित चौदस दिन राजइ। तादिन संजम धरे विराजइ। अपराजित घर भोजन पाई। हम पूजे इत चित हरषाई ॥ 3 ॥
Page #135
--------------------------------------------------------------------------
________________ OM ही मार्गशीर्षशुक्लचतुर्दश्यां निःक्रममङ्गलमण्डिताय श्रीअरनाथाजि नेन्द्राय अर्घ ni0 ॥ कातिक सित द्वादसि अरि चुरे । केवलज्ञान भयो गुन पूरे॥ समवसग्नथित धरम बखाने । जजत चरन हम पातक भाने ॥ 4 ॥ ___OM ह्रीं कार्तिक शुक्लद्वादश्यां शानमंगलमण्डिताय श्रीअरनाथ जिनेन्द्राय अधं ni0 चैत शुकल ग्यारस सब कर्म । नाशि वास किय शिव-थल प्र्म्। निहचल गुन अनन्त भ्ण्द्दारी। जजों देव सुधि लेहु हमारी ॥ 5 / ___OM हीं चैत्रशुक्ल कादश्यां मोक्षमंगलप्राप्ताय श्रीअरनाथजिनेन्द्राय अर्घ ni0 ॥ 5 ॥ जयमाला दोहा छंद ( जमकपद तथा लात्तानुब्ण्ध्न्|) बाहर भीतरके जिने, जाहर अर दुखदाय । ता हर कर अरजिन भये, साहर शिवपुर राय ॥ 1 ॥ राय सुदरशन जासु पितु, मित्रादेवी माय्।
Page #136
--------------------------------------------------------------------------
________________ हेमवरन तन वरप वर, नव्वै सहस सुआय ॥ 2 ॥ __ छंद तोटक (वर्ण 12) जय श्रीधर श्रीकर श्रीपति जी । जय श्रीवर श्रीभर श्रीमति जी ॥ भवभीमभवोदधि तारन है। अरनाथ नमों सुखकारन हैं ॥ 3 ॥ गरभादिक मंगल सार धरे । जग जीवनिके दुखदंद हरे ॥ कुरवंशशिखामनि तारन हैं। अरनाथ नमों सुखकारन हैं ॥ 4 ॥ करि राज छखंडविभूनिमई । तप धारत केवलबोध ठई ॥ गण तीस जहां भ्रमवारन हैं। अरनाथ नमों सुखकारन हैं ॥ 3 ॥ भविजीवनिको उपदेश दियौ। शिवहेत सब जन धारि लियौ॥ जगके सब संकट टारन हैं। अरनाथ नमों सुखकारन हैं ॥ 6 ॥ कहि वीसप्ररूपनसार तहां । निजशर्म सुधारस धार जहां ॥ गति चार हपी पन धारन हैं। अरनाथ नमों सुखकारन हैं ॥ 7 ॥ खट आ फाय तिजोग तिवेद म्था। पनवीस कपा वसु ज्ञान तथा ॥ सुर संजमभेद पसारन है। अरनाथ नमों सुखकारन हैं । / 8 ॥ रस दर्शन लेश्यय भव्य जुगं । खट सम्यक सैनिय भेद युगं ॥ जुग हार तथा सु अहारन हैं। अरनाथ नमों सुखकारन हैं ॥ 3 ॥ गुनथान चतुर्दश मार्ग्ना। उपयोग दुवादश भेद भ्ना॥ इमि वीस विभेद उवारन हैं। अरनाथ नमों सुराकारन हैं ॥ 10 ॥ इन आदि समस्त वखान कियो। भवि जीवननें उरधार लियौ ॥ कितने
Page #137
--------------------------------------------------------------------------
________________ D तत्त्त्त्त्त्त्त्त्त्तितुत्त्त्तत्ततोत्तोतोतोततित्लेत्तेत्तेस् शिववादिन धारन है । अरनाथ नमों सुखकारन हैं ॥ 19 ॥ फिर आप अघाति विनाश स्र्व्। शिवधामवि शित कीन त्वै॥ तकृत्यभू कृप्र जगतारन हैं। अरनाथ नमों सुख कारन हैं ॥ 12 ॥ अब दीनदयाल दया ध्रिये। मम कर्म कलंक सबै हरिये ॥ तुमरे गुनको कछु पार न हैं । अरनाश नमों सुखकारन हैं ॥ 1 ॥ घत्तानंद छन्द (मात्रा 31) जय श्रीअरदेवं, सुरकृतसेवं, समताभेवं, दातारं । अरिकर्मविदारन, शिवसुखकारन, जय जिनवर जगत्रातारं ॥ 14 ॥ इति श्रीअरनाथजिनेन्द्राय पूर्णाध निर्वपामीति स्वाहा॥ छन्द आर्या , मात्रा 60) अरनिनके पदसारं, जो पूजइ द्रव्यभावसों प्रानी। सो पावै भवपारं, अजरामर मोच्छथोन सुखखानी ॥ 15 ॥ इत्याशीर्वादपरिपुष्पाञ्जलिं क्षिपेत् । E -- % 3D
Page #138
--------------------------------------------------------------------------
________________ shriimllinaathjinpuujaa| &&&.333333333333333333 totos.33atkatts2&& अपराजितते आय नाथ मिथिलापुर जाये । कुंभरायके नन्द, प्रजापति मात ब्ताये। कनक वरन तन तुंग, धनुष पच्चीस विराजइ। सो प्रभु तिष्ठहु आय निकट मम ज्यों भ्र्म्भा। OM ह्रीं श्रीमलिनाथजिनेन्द्र ! अत्र अवतर अवतर । संवोषट् । OM ह्रीं श्रीमल्लिनाथजिनेन्द्र ! अत्र तिष्ठ तिष्ठ । ठः ठः । OM ह्रीं श्रीमल्लिनाथ जिनेन्द्र ! अत्र मम सन्निहितो भव भव । वषट् । अस्स्त्त्क्। छंद जोगीरासा (मात्रा 28) . सुर-सरिता-जल उज्जल लौ कर, मनिभृगार भ्राई। जनम जराभृत नाशनकारन, जजहुं चरन जिनराई । /
Page #139
--------------------------------------------------------------------------
________________ tetettet etetetstsetsetetut tettotettetettstettettsetitetit tetet राग-दोष-मद-मोहहरनको, तुम ही हौ वरवीरा । याते शरन गही जगपतिजी, बेग हरो भवपीरा ॥ 1 ॥ * हीं श्रीमल्लिनाथजिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं निर्वपानीति स्वाहा ॥ 1 ॥ पावनचंदन कदलीनंदन, कुंकुमसंग घसायौ ॥ लेकर पूजौं चरनकमल प्रभु, भवआताप नसायो ॥ राग0 ॥ 2 ॥ OM हीं श्रीमल्लिनाथजिनेन्द्राय भवतापविनाशनाय चंदनं निवपामीति0 ॥ 2 ॥ . तंदुलशशिसम उज्जल लीने, दीने पुंज सुहाई। नाचत राचात भगति करत ही, तुरित अखैपद पाई ॥ राग0 ॥ 3 ॥ OM ह्रीं श्रीमलिनाथजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति0 ॥ 3 ॥ पारिजातमंदार सुमन, संतानजनित म्ह्कोई। मार सुभट मदभंजनकारन, जजहुं तुम्हें शिरनाई ॥ राग्0॥4॥ OM ह्रीं श्रीमल्लिनाथजिनेन्द्राय कामबाणविध्वंसनाय पुष्पं निर्व्पामीति0॥4॥ न्सुड ड ड ड टै सटै sanaGuang sawoSong sasasasasaIp Guang sasasasasasasasasasasa,
Page #140
--------------------------------------------------------------------------
________________ फेनी गोझा मोदनमोदक, आदिक सद्य उपाई। 1:| सो ले छुधा निवारन कारन, जजहुं चरन ल्व्लाई॥ गग0 ॥ 5 ॥ OM हीं श्रीमलिनाथजिनेन्द्राय शुधारोगविनाशनाय नैवेद्य' निर्वपामोति0 ॥ 5 ॥ तिमिरमोह उरमंदिर मेरे, छोय रह्यो दु..दाई। तासु नाशकारनको दीपक, अद्भुतजोति जगाई ॥ रोग0 ॥ 6 ॥ OM हीं श्रीमल्लिनाथजिनेन्द्राय मोहान्धकारविनाशनाय दीपं निर्वपामीति0 ॥ 6 ॥ अगर तगर कृष्णागर चंदन, चूरि सुगंध ब्नाई। अष्टकरम जारनको तुमढिग, खेवतु हौं जिन्राई॥ राग0 ॥ 7 ॥ OM हीं श्रीमल्लिनाथ जिनेन्द्राय भटकर्मदहनाय धूपं निर्वपामीति0 ॥ 7 ॥ श्रीफल लौंग बदाम बुहाग, एला केला लाई॥ मोखमहाफलदाय जानिक, पूजौं मन ह्र्खाई॥राग्0॥8॥ | OM ही श्रीमल्लिनाथ जिनेन्द्राय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा ॥ 8 ॥ जान फल अरघ मिलाय गाय गुन, पूनौं bhagati bddh'aaii| Tai Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Gong Zhu me - - -
Page #141
--------------------------------------------------------------------------
________________ ga. // // - - 143 stateketsterstodateketaketittetattractettotoketetettottotote शिवपदराज हेत हे श्रीधर शरन गही में AI ॥ रोग0 ॥ 6 ॥ OM हीं नीमल्लिनाथजिनेन्द्राय अनर्थ्यपदप्राप्तये अर्घ निर्वपामीति स्वाहा ॥ 6 ॥ पंचकल्याणक । लक्षमीधरो छन्द (12 व्र्न्न्)| चैतकी शुद्ध एक भली राजई । गर्भकल्यान कल्यानकौं साजई ॥ कुंभराजा प्रजापति माता त्ने। देवदेवी जजे शीस नाये घ्ने। OM हीं चैत्रशुक्लप्रतिपदा गर्भागममङ्गलमण्डिताय श्रीमल्लिनाथजिनेन्द्राय अर्ध ni0 मार्गशीर्ष सुदी ग्यारसी रोजी। जन्मकल्यानको द्यौस सो छाजी॥ इंद्र नागेंद्र पूजें गिरेंद्र जिन्हें । मैं जजौं ध्यायके शीसनावौं तिन्हें॥ ____OM हीं मार्गशीर्षशुक्ल कादश्यां जन्ममङ्गलप्राप्ताय श्रीमल्लिनाथजिनेन्द्राय अर्घ ni0 मार्गशीर्षेसुदीग्यारसीके दिना । राजको त्याजदीच्छा धरी है जिना॥ दान गोचीरको नंदसेनें दयौ । मैं जजौं जासुके पंचचर्जे भ्यो।
Page #142
--------------------------------------------------------------------------
________________ - ___OM ही मार्गशीर्षशुल कादश्यां तपमंगलमण्डिताय श्रीमलिनाथजिनेद्राय अर्घ ni0 पौषकी श्यामदूती हने घातिया। केवलज्ञानसाम्राज्य लक्ष्मीलिया ॥ धर्मचक्री भये सेव शक्री क्रें। में जजौं चर्न ज्यों कर्मवक्री टरै ॥ ___ OM ही पौरकृष्णाद्वितीयायां केवलज्ञानप्राप्ताय श्रीमल्लिनाथजिनेन्द्राय अर्ध ni0 फाल्गुन सेत पांचे अघाती हते सिद्ध आलै बसे जाय स्म्मेद्ते॥ | इंद्रनागेंद्र कीन्हीं क्रिया आयकें । मैं जजौं सो महो ध्यायके गायके OM हीं फाल्गुन शुरूपञ्चम्यां मोक्षमङ्गलप्राप्ताय श्रीमलिनाथ जिनेन्द्राय अर्घ ni0 ॥ ज्य्माला। घत्तानंद छंद (31 मात्रा)| तुअ नमित सुरेशा, नरनागेशा, रजतनगेशा, भगति भ्रा। भवभयहरनेशा, सुखभरनेशा, जै जै जै शिवरमनिवरा ॥ 1 ॥ पद्धरि छन्द (मात्रा 16 ldhvnt)| jaya zubha चिदातम देत एव । निरदोष suguna yaha sahaja Teva // jaya bhrmtmbhNjn| - -
Page #143
--------------------------------------------------------------------------
________________ bhaartNdd| भविभवदधितारनको तरंड ॥ 2 ॥ जय गरभजनममंडित जिनेश । जय छायक समकित बुद्ध भेस ॥ चौथै किय सातो प्रकृति छीन । चौ अनंतानु मिथ्यात तीन ॥ 3 ॥ सातय किय तीनो आयु naash। फिर नवें अंश नवमे विलास ॥ तिनमाहिं प्रकृति छत्तीस चूर्। याभांति कियौ तुम ज्ञानपूर ॥ 4 ॥ पहिले मह सोलह कह प्र्जाल्। निद्रानिद्रा प्रचलाप्रचाल ॥ हनि थानगृद्धिको सकल कुव्व । नर तिर्यग्गति गत्यानुपुव्व ॥ 5 ॥ इक वे ते चौ इंद्रीय जात । थावर आतप उद्योत घात ॥ सूच्छम साधारन एम चूर्। पुनि दुतिय अंश वसु करयो दूर ॥ 6 ॥ चौ प्रत्याप्रत्याख्यान चार । तीजे सु नपुंसकवेद टार ॥ चौथे तियवेद विनाश कीन्। पांचइ हास्यादिक छहो छीन ॥ 7 ॥ नरवेद छठे छय नियत धीर । सातय संज्वलन क्रोधचीर ॥ आठवें संज्वलन मानभान । नवमे माया संज्वलन हान ॥ 8 ॥ इमि घात नवें दशमें पधार । संज्वलनलोभ तित हू विदार । / पुनि द्वादशके द्वयांशमाहिं । सोरह चकचूर कियो जिनाहिं ॥ 6 ॥ निद्रा प्रचला इक भागमाहिं । दुति अंश चतुर्दश नाश जाहिं । / शानावरनी पन दरश चार । अरि अंतराय पांचों प्रहार ॥ 10 ॥ इमि छय वेशठ केवल उपाय्। धरमोपदेश दीन्हो जिनाय ॥न्व्केव्ल्ल्ब्धि विराजमान |ज्य् तेरमगुनथिति गुन अमान ॥ 11 ॥ गत चौदहमे है भाग तत्र । छव कीन बहत्तर तेरहत्र ॥ वेदनी असाताको विनाश । औदारि विक्रियाहार नाश ॥ 12 ॥ तैजस्यकारमानो मिलाय । तन पंचपंच बंधन विलाय्॥ संघात सससससससससससससससससससससससससससनटै सससकि 10
Page #144
--------------------------------------------------------------------------
________________ पंच घाते महंत । त्रय आंगोपांग सहित भनंत ॥ 13 ॥ संठान संहनन छय छहेव । रसवरन पंच वसु फरस भेव ॥ जुगगंध देवगति सहित पुन्छ । पुनि अगुरु लघु उस्वास दुव्य ॥ 14 ॥ परौपघातक सुविहाय नाम । जुत अशुभगमन प्रत्येक खाम ॥ अपरज थिर अथिर अशुभसुमेव । दुरभाग सुसुर दुस्सुर अमेव ॥ 15 ॥ अन आदर और अजस्य कित्त । निरमान नीच गोतौ विचित्त ॥ ये प्रथम बहत्तर दिय ख्पाय्। तब दूजेमें तेरह नशाय ॥ 16 ॥ पहले साताबेदनी जाय । नरआयु मनुपगतिको नशाय ॥मानुप्ग्त्यानु सु प्रवीय । पंचेंद्रिय जात प्रकृति विधीय ॥ 17 ॥ त्रसवादर परजापति सुभाग । आदरजुत उत्तम गोतपाग ॥ जस कीरत तीरथ प्रकृत जुक्त्। ए तेरह छय करि भये मुक्त ॥ 18 ॥ जय गुन अनंत अविकार धार । वरनत गनधर नहिं लहत पार ॥ सम्मेदशेल सुरपति नमंत । तव मुकतथान अनुपम लसंत ॥ वृदावन बंदत प्रीतलाय । मम उरमै तिष्ठा हे जिनाय ॥ 20 ॥ __ घ्त्तान्ण्द्। जय जय जिनस्वामी, त्रिभुवन नामी, मल्ल विम्ल्क्ल्यान्क्रा॥ भवदंदविदारन आनंदकारन, अविकुमोदनिशिईश वरा ॥ 21 ॥ OM ही श्रीमल्लिनाथ जिनेन्द्राय महायं निर्वपामीनि स्वाहा ॥ tutattitutditatistitudtitutetitutetetititatiststectricits
Page #145
--------------------------------------------------------------------------
________________ shirinnii| जजे हैं जो पानी दाब अरु भावादि विधिलों। कर नानाभांती भगति शुति ओ नौति सुधितों ॥ लहे शक्री चक्री सकल सुख सोभाग्य तिन्को। तथा मोनं जावे जजत जन जो मल्लिजिनको ॥ 22 ॥ प्रत्याशीर्वादः पुष्पाजलिं क्षिपेत् । shriimunisuvrtnaathpuujaa| mttaagynd| प्रानत म्बग विहाय लियो जिन, जन्म सुराजगृहीमह~ आई। श्रीसुमित्त पिता जिनके, गुनवान महापवमा जसु माई ॥ वीन धन तनु श्याम छवी, कछ अंक हरी वर वंश ब्ताई। सो मुनिसुव्रतनाथ प्रभू कह, थापतु हों इत प्रीनि लगाई ॥ 1 ॥ - -
Page #146
--------------------------------------------------------------------------
________________ पृ . OM ह्री श्रीमुनिसुव्रतजिन ! अत्र अवता अवतर । संवौषट् ॥ OM ह्रीं श्रीमुनिसुव्रतजिन ! अत्र तिष्ठ तिष्ठ । ठः ॥ OM ह्रीं श्रीमुनिसुव्रतजिन ! अत्र मम सन्निहितो भव भव । वपट् ॥ आष्टक गीतिका-उज्जल सुजल जिमि जस तिहारौ, कनक झारीमें भ्रों। जरमरन जामन हरन कारन, धार तुमपदतर क्रों॥ शिवसाथ करत सनाथ सुव्रतनाथ, मुनिगुन माल हैं। तसु चरन आनंदभरन तारन, तरन विरद विशाल हैं ॥ 1 ॥ OM ह्रीं श्रीमुनिसुव्रतजिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा ॥ भवतापघायक शओण्तिदायक, मलय हरि घसि ढिग ध्रों। गुनगाय शीस नमाय प्रजन, विघनताप सबै ह्रों॥shivaa2॥ OM हीं श्रीमुनिसुव्रतजिनेन्द्राय भवतापविनाशनाय चंदनं निर्वपामीति स्वाहा ॥ तंदुल अग्वंडित दमक शशिसम, गमक जुत थारी bhroN।
Page #147
--------------------------------------------------------------------------
________________ / पद अखयदायक मुकतिनायक, जानि पद पूजा करों ॥ zi0 ॥ 3 ॥ OM ही श्रीमुनिसुव्रतजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा । / बेला चमेली रायबेली, केतकी क्र्नास्रों। जगजीत मनमथहरन लखि प्रभु, तुम निकट ढेरी करों ॥shi0 ॥ 4 ॥ OM ह्रीं श्रीमुनिसुव्रतजिनेन्द्राय कामबाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा ॥ पकवान विविध मनोज्ञ पावन, सरस मृदुगुन विस्त्रों। सो लेय तुम पदतर धरत ही, छुधा डोइनको ह्रों॥shi0॥5॥ ___OM हीं श्रीमुनिसुव्रतजिनेन्द्राय क्षुद्रारोगनिवारणाय नैवेद्य निर्वपामीति स्वाहा ॥ दीपक अमोलिक रतन मनिमय, तथा पावनघृत भ्रों। सो तिमिरमोनविनाश आतमभास कारन ज्वइ धरों ॥shi0॥6॥ ___OM हीं श्रीमुनिसुव्रतजिनेन्द्राय मोहन्धकारविनाशनाय दीपं निर्वपामीति स्वाहा ॥ करपूर चंदन चूरभूर, सुगंध पावको ध्रों। तसु जरत जरत समस्त पातक सार निजसुखकों भरों shiN0॥7॥ ketaketetituttitutituteutatuteticketetitutetaketitutatutatustak
Page #148
--------------------------------------------------------------------------
________________ ___OM हीं श्रीमुनिसुव्रतजिनेन्द्राय अष्टकर्मदहनाय धूपं निवपामीति स्वाहा ॥ श्रीफल अनार सु आम आदिक पक्कफल अति विस्त्रों। सो मोक्ष फलके हेतु लेकर, तुम चरनआर्गे धरों shi0॥8॥ ___OM हीं श्रीमुनिसुयतजिनेन्द्राय मोक्षफलप्राप्तये फल निर्वपामीति स्वाहा ॥ 8 ॥ जलगंध आदि मिलाय आठों, दरब अरघ सजों ब्रों। पूजौं चरनरज भगतिजुग, जाते जगत सागर तरों शिक्षा ___OM हीं श्रीमुनिसुव्रतजिनेन्द्राय अनर्ग्यपदप्राप्तये अर्घ निवपामीति स्वाहा ॥ पंचकल्याणक । तोत्त्क्। तिथि दोयज सावन श्याम भयो । गरभागममंगल मोद थयो । हरिवंद सची पितुमातु ज्जे। हम पूजत ज्यौं अघओघ भजे ॥ 1 ॥ ___OM ह्रीं श्रावणकृष्णद्वितीयायां गर्भमङ्गलप्राप्ताय श्रीमुनिसुवतजिनेन्द्राय अर्घ ni0 / वयसाख वदो दशमी वरनी । जनमें तिहिं द्यौस त्रिलोकधनी ॥ stutstettutetutitutitutitutitutitutitutitutitutitutiti - -
Page #149
--------------------------------------------------------------------------
________________ 3 % - D % 3D tituttituttituttatuttititletitutetatuttituttttttte suramandira ध्याय पुर्न्द्र्ने। मुनिसुव्रतनाथ हमें सरने ॥ 2 ॥ OM हीं वैशाखकृष्णदशम्यां जन्ममङ्गलप्राप्ताय श्रीमुनिसुव्रतजिनेन्द्राय अर्ध ni0॥ तप दुद्धर श्रीधरने गहियो । वसयाखबदी दशमी खियो॥ निरुपाधि समाधि सुध्यावत हैं। हम पूजत भक्ति bar3हावत हैं ॥ 3 ॥ ___OM ही वैशाखकृष्णदशम्यां तपङ्गलप्राप्ताय श्रीमुनिसुवतजिनेन्द्राय अर्ध ni0॥ वरकेवलज्ञान उद्योत किया । नवमी वयसाखवदी सुखिया ॥ धनि मोहनिशाभनि मोख्म्गा। हम पूजि चहैं भवसिन्धु थ्गा। ___OM हीं वेशासकृष्णनवम्यां केवलज्ञानमङ्गलप्राप्ताय श्रीमुनिसुव्रतजिनेन्द्राय अध्यं ॥ni0॥ वदि वारस्त फागुन मोच्छ ग्ये। तिहु~ लोक शिरोमनि सिद्ध भ्ये। सु अनंत गुनाकर विघ्न हरी । हम पूजत हैं मनमोद भ्री॥ ____OM ह्रीं फाल्गुनकृष्णद्वादश्यां मोक्षमङ्गलप्राप्ताय मुनिसुव्रतजिनेन्द्राय अर्घ ni0 ॥ ज्य्माला। दोहा-मुनिगननायक मुक्तिपति, सूक्त्व्र्ताक्र्युक्त्। - -
Page #150
--------------------------------------------------------------------------
________________ बो - - भुक्तमुक्त दातार लखि, वदों तनमन उक्त ॥ 1 ॥ तोत्त्क्। जय केवलभान अमान धर्ग । मुनिस्वच्छसरोजविकासकरं ॥bhvsNktt भंजन लायक है। मुनिसुव्रत सुव्रतदायक हैं ॥ 2 ॥ धनधातव नंदवदीप्त भन । भविबोधत्रषातुरमेघधनं ॥ नित मंगलवृद चधायक है । मुनिसुव्रत सुव्रतदायक हैं ॥ 3 ॥ गरभादिक मंगलसार धरे । जगजीवनके दुखदंद हरे ॥ सब तत्वप्रकाशन वायक हैं। मुनिसुव्रत सुव्रतदायक हैं ॥ 4 ॥ शिवमारगमंडन तत्वकह्यो । गुनसार जगत्रय शर्म लह्यो ॥ रुज रागरु दोष मिटायक हैं। मुनिसुव्रत सुव्रतदायक हैं ॥ 5 ॥ समवस्रनमें सुरनार shii। गुनगावत नावत भालमही अरु नाचत भक्ति बढाय कहै । मुनिसुव्रत सुवृतदायक हैं ॥ 6 ॥ पगनूपुरकी धुनि होत भने । झननं झननं झननं झननं ॥ सुरलेत अनेक रमायक हैं । मुनिसुव्रत सुवृतदायक हैं ॥ 7 ॥ घननं घनन घन घंट बनें । तननं तननं तनतान सजें ॥ द्रिमद्री मिरदंग बजायक हैं । मुनिसुव्रत सुवृतदायक हैं ॥ 8 ॥ छिनमे लघु औ छिन थूल बनें । जुत हावविभाव विलासपने ॥ मुखतें पुनि यो गुनगायक हैं। मुनिसुव्रत सुव्रतदायक हैं ॥ 6 ॥ धृगता धृगता पगपावत हैं सननं सननं सुनचावत हैं । अति आनंदको पुनि पायक हैं। मुनिसुव्रत सुवृतदायक है ॥ 10 ॥ अपने भवको फल लेत shii। शुम भावनितें सब पाप दही ॥ नित ते सुखको सब पायक तस्तेत्तितुतितुतेतितुतेतेतेतितुतेत्तेतेतितेतितुत्तितुतिक्ततच्त्
Page #151
--------------------------------------------------------------------------
________________ % 3D - 153 तत्तत्तोत्केत्स्तोत्तोत्केत्स्तेतकेतकेतितेएतिकोत्तोत्तोत्तोत हैं । मुनिसुव्रत सुवृतदायक हैं ॥ 11 ॥ इन आदि समाज अनेक तहां । कहि कौन सकै जु विभेद यहां ॥ध्न् श्रीजिनचंद सुधायक हैं। मुनिसुव्रत सुवृतदायक हैं ॥ 12 ॥ पुनि देशविहार कियौ जिनने । वृष अम्रतवृष्टि कियो तुमने ॥ हमको तुमरी शरनायक है। मुनिसुव्रत सुवृतदायक हैं ॥ 13 ॥ हम पइ करुना करि देव अवै। शिवराज समाज सुदेहु सबै ॥ जिमि होहु सुखाश्रमनायक हैं। मुनिसुव्रत सुव्रतदायक हैं ॥ 14 ॥ भवि बृन्दतनी विनती जु यही । मुझ देहु अभैपद राज shii॥ हम आनि गही शरनायक हैं । मुनिसुव्रत सुव्रतदायक हैं ॥ 15 ॥ घ्त्तान्ण्द्। जय गुनगनधारी, शिवहितकारी, शुद्धबुद्ध चिद्रू प्प्ती। परमानंददायक, दाससहायक, मुनिसुव्रत जयवंत जती ॥ 16 ॥ OM ह्रीं श्रीमुनिसुव्रतजिनेन्द्राय महाधं निर्वपामाति स्वाहा ॥ दोहा-श्रीमुनिसुव्रतके चरन, जो पूजइ अभिन्ण्द्। सो सुरनर सुख भोगिकें, पावै सुहजानंद ॥ 17 ॥ इत्याशीर्वादः परिपुष्पाञ्जलि kssipet।
Page #152
--------------------------------------------------------------------------
________________ % 3D 154 - tistkaantaktetatistituteketkettratikeketatutet-tekote shriinminaathpuujaa| ror3aka---श्रीनमिनाथजिनेन्द्र नमों विज्यार्थ्न्ण्द्न्। विख्यादेवी मातु सहज सब पापनिकंदन ॥ अपराजित तजि जये मिथुलपुर वर आनंदन । तिन्हें सु थापों यहां विधाकरिके पदबंदन ॥ 1 ॥ OM हीं श्रीनमिनाथ जिनेन्द्र ! अब अवतर अवतर । संवौषट् । OM ह्रीं श्रीनमिनाथ जिनेन्द्र ! अत्र तिष्ठ तिष्ठ । ठः त्थ्ः। OM ह्रीं श्रीनमिनाथजिनेन्द्र ! aba mama sannihito bhava bhava / vaSaT / assttk| drutvilmbit| सुरनदीजल उज्जल पावनं । कनकभृग भरों मनभावनं ॥ जजतु हौं नमिके गुनगायके । जुगपदांबुज प्रीति लगायकें ॥ 1 ॥
Page #153
--------------------------------------------------------------------------
________________ 155 - - trkakot-tarktetakakakaktettotatutotttttt. ____70 hA श्रानामनाजिनेन्द्राय जन्ममृत्युविनाशनाय जलंनिवपामीति स्वाहा ॥ हरिमलै मिलि केशरसों घ्सों। जगतनाथ भवातपको न्सों॥ जजतु हौं नमिके गुनगायकें । जुपगदांबुज प्रीति लगायकें ॥ 2 ॥ ___ OM हीं श्रीनमिनाथजिनेन्द्राय भवतापविनाशनाय चंदनं निर्वपामीति स्वाहा ॥ गुलकके सम सुंदर तंदुलं । धरत पुंजसु भुंजत संकुलं । जजतु हौं नसिके गुन्गाय्के। जुगपांदबुज प्रीति लगायकै ॥ 3 ॥ OM हीं श्रीनमिनाथजिनेन्द्राय अक्षयपदसम्प्राप्तये अक्षतान् निर्वपामीति स्वाहा ॥ कमल केतुकी बेलि सुहाव्नी। समरसूल समस्त नशावनी ॥ जजतु हौं नमिके गुनगायकें । जुगपदांबुज प्रीति लगायक ॥ 4 ॥ OM ह्रीं श्रीनमिनार्थाजनेन्द्राय कामवाण विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ॥ शशि सुधासम मोदक मोदनं । प्रबल दुष्ट छुधामद खोदनं ॥ | जजतु हौं नमिके गुनगायकें । जुगपदाबुज प्रीति लगायके ॥ 5 ॥ BREA ssakastottarktetatistetetstate......26Letes
Page #154
--------------------------------------------------------------------------
________________ पू. ___OM हीं श्रीनमिनाथ जिनेन्द्राय क्षुद्रोगनिवारणाय नैवेद्य निर्वपामीति स्वाहा ॥ शुधि घृताश्रित दीपक जोइया। असममोह महातम खोइया। जजतु हौं नमिके गुनगायके । जुगपदबुआंज प्रीति लगायकें ॥ 6 ॥ ___OM ली श्रीनमिनाथजिनेन्द्राय मोहान्धकारबिनाशनाय दीपं निर्वपामीति स्वाहा ॥ आ अमरजिल्लविपं dshgNdhko। दहत दाहत कर्म kaba~dhako ॥ जजतु हौं नमिके गुनगायकें । जुगपदाम्बुज प्रीति लगायकें ॥ 7 ॥ ___OM ही श्रीनमिनाथजिनेन्द्राय अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा ॥ फलसुपर मनोहर पावने । सकल विनसमूह नशावने ॥ जजतु हों नमिके गुनगायके । जुगपदांबुज प्रीतिलगायकें ॥ 8 ॥ ___OM ही श्रीनमिनाथ जिनेन्द्राय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा ॥ जलफलादि मिलाय मनोहरं । अरघ धारत ही भय भी हरं ॥ जजतु हौं नमिके गुनगायकें । जुगपदांबुज प्रीति लगायके ॥ 6 ॥
Page #155
--------------------------------------------------------------------------
________________ OM हीं श्रीनमिनाथजिनेन्द्राय अनयंपदप्राप्तये अर्धं ni0 ॥ 6 ॥ पञ्चकल्याणक । गरभागम मंगलचारा । जुग आसिन श्याम उदारा ॥ हरिहर्षि जजे पितुमातो । हम पूजें त्रिभुवन-ताता ॥ 1 ॥ ___OM हीं आखिनकृष्णद्वितीयायां गर्भावतरणमंगलप्राप्ताय श्रीनमिनाथजिनेन्द्राय अयं जनमोत्सव श्याम असादा । दशमीदिन Ana~da baaddh'aa|| हरि मंदर पूजे जाई । हम पूजें मनवचकाई ॥ 2 ॥ ___OM हीं श्रीआपाढकृष्णादशम्यां जन्ममंगलप्राप्ताय श्रीनमिनाथजिनेन्द्राय अर्घ ni0 तप दुद्धर श्रीधरधारा । दशमीकलि SAr3ह उदारा॥ निज आतमरसझर लायौ। हम पूजत आनंद पायौ ॥ 3 ॥ ___ OM हीं आपार्3ह कृष्णदशम्यां तपकल्याणप्राप्ताय श्रीनमिनाथ जिनेन्द्राय अयं ni0
Page #156
--------------------------------------------------------------------------
________________ %3 पूर सित मगसिरग्यारस चूरे । चवघाति भये गुन्पूरे॥ समवस्रत केव्ल्धारी|तुम्कों नित नौति ह्मारी॥4॥ ___ OM हीं श्रीमार्गशीर्षशुक्ल कादश्यां केवलज्ञानमंगलप्राप्ताय श्रीनमिनाथजिनेन्द्राय अर्घ ni0 वयसाख cturdshi.shyaamaa|ह्नि शेष वरी शिववामा ॥ सम्मेदथकी भ्ग्व्ण्ता। हम पूजइ सुगुन अनंता ॥ 5 ॥ OM हीं वैशाखकृष्णचतुर्दश्यां मोक्षकल्याणकप्राप्ताय श्रीनमिनाथजिनेन्द्राय अर्घ ज्य्माला। दोहा---आयु सहस दशवर्षकी, हेमवरन तनसार ॥ धनुप पंचदश तंग तन, महिमा अपरंपार ॥ 1 ॥ जै जै जै नमिनाथ कृपाला । अरिकुलगहनदहनदवज्वाला ॥ जै जै धरमपयोधर shriiraa। जय भवभंजन गुनगंभीरा ॥2॥जै जै परमानंद गुन्धारी। विश्वविलोकन जनहितफारी ॥ अशरनशग्न उदार जिनेशा । जइजे समवशरन आवेशा ॥ 3॥जै जै केवलज्ञान
Page #157
--------------------------------------------------------------------------
________________ स्ततुतोतोततोतोत्-तततेत्स्तत्ततुतेकेतकेतेतुतेतोकेत्रेत्स्ततुतेतेत् प्रकाशी । जै चतुरानन हनि भवफांसी ॥ त्रिभुवनहित उद्यमवंता । जै जै जै जै नमि भ्ग्व्ण्ता॥4॥जै तुम सप्ततत्त्व दरशायो । तास सुनत भवि निजरस पायो॥ एक शुद्र अनुभवनिज भाखे। दोविधि राग दोप छइ आखे ॥ 5 ॥ श्रेणी है नय वै धर्म । दों प्रमाण आगमगुन शमं ॥ तीनलोक त्रयजोग तिकाल्ण्। सल्ल पल्ल त्रय वात बलाल ॥ 6 ॥ चार बंध संज्ञागति ध्यानं । आराधन निछेप चौ दानं ॥ पंचलन्धि आचार प्रमादं । बंधहेतु पैताले सादं ॥ 7 ॥ गोलक पंचभाव शिव भौने । छहो दरव सम्यक अनुकौनें ॥ हानिवृद्धि तप समय स्मेता। सप्तभंगवानीके नेता ॥ 8 ॥ संजम समुद्घात भय सारा । आठ करम मद सिधगुनधारा ॥ नवों लवधि नवतत्त्व prkaashe। नोकपाय हरि तूप हुलाशे ॥ 6 ॥ दशों वन्ध के मूल नशाये । यों इन आदि सकल दरशाये ॥ फेर विहरि जगजन उद्धारे । जै जै ज्ञान दरश अविकारे ॥ 10 ॥ औ वीरज जै सूच्छ्म्व्ण्ता। जै अवगाहन गुन वरनंता । जइजइ अगुरु लघू निर्वाधा। इन गुनजुत तुम शिवसुख साधा ॥ 11 ॥ ताकौं कहतथके गनधारी तौ को समरथ कहै प्रचारी ॥ तातें मैं अब शरने आया । भवदुख मेटि देहु शिवराया ॥ 12 ॥ वार वार यह अरज ह्मारी। हे त्रिपुरारी हे shivkaarii॥ परपरनतिको वेगि मिटावो । सहजानंदसरूपमिटावो ॥ 13 ॥ वृन्दावन जांचत shirnaaii। तुम मम उर निवसौ जिनराई ॥ जबलों शिव नहिं पावों सारा । तवलों यही मनोरथ म्हारा ॥ 14 ॥ '
Page #158
--------------------------------------------------------------------------
________________ ghttaannd| सतेसससससससससससससससससनटै सनससससससससससस जयजय नमिनाथं, हौ शिवसाथ, औ अनाथके नाथ स्द्ण्। तातें शिरनायौ, भगति bar3हायौ, चिहन चिन्ह शतपत्र पदं ॥ 15 ॥ ___OM ह्रीं श्रीनमिनाथजिनेन्द्राय महाघ निर्वपामीति स्वाहा ॥ व दोहा-श्री नमिनाथतने जुगल, चरन जजें जो जीव । सो सुरनरसुख भोगवर, होवै शिवतिय पीव ॥ 16 ॥ इत्याशीर्वादः परिपुष्पाञ्जलिं क्षिपेत् । shriineminaathpuujaa| छन्द लक्ष्मी, तथा अर्द्धलक्ष्मीधरा । जैति जै जैति जै जैति जै नेमकी, धर्म अवतारदातार shyaucainkii। श्रीशिवानंद भौफंद निकन्द ध्यावे, जिन्हें इन्द्र नागेन्द्र ओ मैन्की। पर्मकल्यानके देनहारे तुम्हीं, देव हो एव तातें करौं ऐन्की।
Page #159
--------------------------------------------------------------------------
________________ थापि हो वार त्रै शुद्ध उच्चार त्रै, शुद्धताधार भोपारक लेनकी ॥ 1 ॥ OM ह्रीं श्रीनेमिनाथजिन ! अत्र अवतर अवतर । संवौषट् । / अत्र तिष्ठ तिष्ठ । ठः ठः । अत्र मम सन्निहितो भव भव । वषट् । अस्स्त्त्क्। दाता मोच्छके श्रीनेमिनाथ जिनराय, दाता0 त्तेक्॥ निगमनदी कुश प्राशुक लीनौं, कंचनभृग भराय । मनवचतनतें धार देत ही, सकल कलंक नशाय ॥ दाता मोच्छके, श्रीनेमिनाथ जिनराय, दाता ॥ 1 ॥ OM ह्रीं श्रीनेमिनाथजिनेन्द्राय जन्ममृत्युविनाशाय जल निर्वपामीति स्वाहा ॥ हरिचन्दनजुत कदलीनंदन, ककुमसंग घसाय । विघनतापनाशनके कारन, जजौं तिहारे पाय ॥ दाता0॥2॥ OM हीं श्रीनेमिनाथ जिनेन्द्राय भवतापविनाशनाय चंदनं निर्वपामीति स्वाहा ॥ पुण्यराशि तुमजस सम उज्जल, तंदुल शुद्ध ma~gAya । अखय सौख्य भोगनके कारन, पुंज थरों गुन्गाय्॥दा॥3॥
Page #160
--------------------------------------------------------------------------
________________ %3 OM ह्रीं श्रीनेमिनाथजिनेन्द्राय अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्याहा ॥ पुंडरीकतृणन्द्र मको आदिक, सुमन सुगंधितलाय । दर्पकमनमथभंजनकारन जजहुं चरन लवलाय ॥दा.॥4॥ OM हीं श्रीनेमिनाथ जिनेन्द्राय कामबाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा ॥ घेवर बावर खाजे साजे, ताजे, तुरित ma~gAya । क्षुधावेदनी नाश करनको, जजहु~ चरन उम्गाय्॥ दाता0॥5॥ OM हीं श्रीनेमिनाथजिनेन्द्राय क्षुधारोगविनाशनाय नैवेद्य निर्वामीति स्वाहा ॥ कनकदीपनवनीत पूरकर, उज्जल जोति जगाय । तिमिरमोहनाशक तुमकोंलखि, जजहुंचरन हुल्साय्॥daa0॥6॥ OM हीं श्रीनेमिनाथजिनेन्द्राय मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा ॥ दशविध गंध ma~gAya मनोहर, गुंजत अलिगन आय । दशोंबंध जारनके कारन, खेवों तुमढिग लाय ॥ dA0 ॥ 7 ॥ OM हीं श्रोनेमिनाथजिनेन्द्राय अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा ॥ सुरसवरन रसनामनभावन, पावन फल सु मएण्गाय । Ke Suo Hao httWai Hao C/C/C/C/Lin Dan Dan Dan Dan Dan Dan Dan Dan Dan Dan Ge Ge Bei Bei Bei "
Page #161
--------------------------------------------------------------------------
________________ +statuterst.totatototractoketeketaktet-takatekstakotatotototeketster मोक्षमहाफल कारन पूजों,हे जिनवर तुम्पाय्॥ दाता.॥8॥ OM ह्रीं श्रीनेमिनाथ जिनेन्द्राय मोक्षफलप्राप्तये फल निर्वपामीति स्वाहा ॥ 8 ॥ जलफलआदि साज शुचि लीने, आठों दरज मिलाय्। अष्टमछितिके राज करनकों, जजोअंग वसुनाय ॥ दाता॥6॥ OM ह्री श्रोनेमिनाथ जिनेन्द्राय अयंपदप्राप्तये अघ निर्वपामीति स्वाहा ॥ 6 ॥ पञ्चकल्याणक । सित कातिक छटु अम्ण्दा। ग्र्भाग्मान्ण्द्क्ण्दा॥ शचि सेय सिवापद आई। हम पूजतमनवचकाई ॥ 1 ॥ OM हीं कार्तिक शुक्लपष्ठयां गर्भमंगलप्राप्ताय श्रीनेमिनाथजिनेन्द्राय अर्घ ni0॥ सित सावन छटु अमंदा । जनमें त्रिभुवनके च्ण्दा॥ पितु समुद महासुख पायो। हम पूजत विधन nshaayo॥2॥ OM ही श्रावणशुक्लपष्ठयां जन्ममंगलप्राप्ताय श्रीनेमिनाथजिनेन्द्राय अर्घ ni0॥ तजि राजमती ब्र्त्लीनों। सितसावन छ प्र्वीनों॥ शिवनारि तबै हरवाई । हम पूजइ पद शिरनाई ॥ 3 ॥ Letztetetetetretetetetetetetetretetetretetetretetietetoetsetett tetetstester --
Page #162
--------------------------------------------------------------------------
________________ Notetottotstotstet.tteletetst-tstitutatiststatititatitsaas. OM ह्रीं श्रावणशुक्लपष्ठयां तपकल्याणकप्राप्ताय श्रीनेमिनाथजिनेन्द्राय अधं ni0 सित आसिन एकम चूरे। चारों घाती अति कूरे॥ लहि केवल महिमा सारा । हम पूजइ अष्टप्रकारा ॥ 4 ॥ OM हीं आश्विन शुक्लप्रतिपदि केवलज्ञानप्राप्ताय श्रीनेमिनाथजिनेन्द्राय अर्घ ni0 सितषार्3ह अष्टमी चूरे। चारों अघातिया कूरे। शिव उर्जयंततें पाई। हम पूजइ ध्यान लगाई ॥ 5 ॥ OM हीं आषाढशुक्लाष्टम्यां मोक्षमंगल प्राप्ताय श्रीनेमिनाथजिनेन्द्राय अर्घं ni0 जयमाला दोहा---श्याम छबी तन चाप दश, उन्नत गुननिधिधाम । शंख चिह्नपदमें निरखि, पुनि पुनि करों प्रनाम ॥ 1 ॥ पद्धरी छंद (16 मात्रा ल्न्न्व्न्त्)| 'जै जै जे नेमि जिनिंद चंद । पितु समुद देन आनंदकंद ॥ शिवमात कुमुदमनमोददाय । भविवृन्द चकोर सुखी कराय ॥ 2 ॥ जय देव अपूरव मारतंड । तुम कीन ब्रह्मसुत सहस BI खंड ॥ शिवतियमुखजलजविकाशनेश । नहिं रही सृष्टिमे तम अशेश ॥3॥भ्चि भीत कोक ॥ कीनो अशोक । शिवमग दरशायो शर्मथोक ॥ जै जै जै जै तुम गुन्ग्ण्भीर्। तुम आगम
Page #163
--------------------------------------------------------------------------
________________ निपुन पुनीत धीर ॥ 4 ॥ तुम केवलजोति विराजमान । जै जै जै जै कलानिधान ॥ तुम समवसरनमें त्च्च्मेद्। दरशायो जातें नशत खेद ॥ 5 ॥ तित तुमको हरि आनंधार । पूजत भगतीजुत बहु प्रकार ॥ पुनि प्राद्यपद्यमय सुजस गाय । जै बल अनंत गुनवंतराय ॥ 6 ॥ जय शिवशंकर ब्रह्मा महेश । जय बुद्ध विधाता विश्णुप ॥ जय कुमतिमतंगनको मृगेण्द्र्। जय मदनध्वांतको रवि जिनेन्द्र ॥ 7 ॥ जय कृपासिंधु अविरुद्ध वुद्ध । जय रिद्धसिद्ध दाता प्रबुद्ध ॥ जय जगजनमनरंजन महान । जय भवसागरमहं सुष्टु यान ॥ 8 ॥ तुव भगति करै ते धन्य जीव । ते पावें दिव शिवपद सदीव ॥ तुमरो गुन देव विविधप्रकार । गावत नित किन्नरकी जु नार ॥ 6 ॥ वर भगतिमाहिं लवलीन होय । नाचें ताथेइ थेइ थेइवहोय ॥ तुम फरुणासागर सृष्टिपाल । अव मोकों नेगि करो निहाल ॥ 10 ॥ मैं दुख अनंत वसुकरमजोग । भोगे सदीव नहिं और रोग । / तुमको जगमे जान्यों द्याल्। हो वीतराग गुनरतनमाल ॥ 11 ॥ ताते शरना अव गही आय । प्रभु करो वेगि मेरी सहाय ॥ यह विघन करम मम खंडखंड । मनवांछितकारज मंडमंड ॥ 12 ॥ संसारकष्ट चकचूर चूर । सहजानंद मम उर पूर पूर ॥ निज पर प्रकाशवुधि देह देह । तजिके विलंब सुधि लेह लेह ॥ 12 ॥ हम जांचत है यह बार वार । भवसागरतें मो तार तार ॥ नहिं सह्यो जात यह जगत दुःख । ताते विनवों हे सुगुनमुक्ख ॥ 14 ॥ घत्तानंद-श्रीनेमिकुमारं जितमदमारं, शीलागारं, सुखकारं, / भवभयहरतारं,शिवकरतारं, दातारं धर्माधारं ॥ 15 ॥ eta tretztettetet tet tetetretietetieteetettetettstedetsetetutetets sets
Page #164
--------------------------------------------------------------------------
________________ %3D OM हीं श्रीनेमिनाथजिनेन्द्राय महाघ निर्वपामीति स्वाहा ॥ मालिनी---सुख, धन,जस, सिद्धि पुत्रपौत्रादि वृद्धि । सकल मनसि सिद्धि होतु हे ताहि रिद्धि ॥ जजतहरपधारी नेमिको जो अगारी। अनुक्रम अरिजारी सो वरे मोच्छ नारी ॥ 16 ॥ इत्याशीर्वादः । shriipaarshvnaathpuujaa| प्रानतदेवलोकतें आये, बामादे उर ज्ग्दाधार्। अश्वसेन सुतनुत हरिहर हरि, अंक हरिततन सुखदातार ॥ जरतनाग जुगबोधि दियो जिहि, भुवनेसुरपद परमौदार । ऐसे पारसको तजि आरस, थापि सुधारस हेत विचार ॥ 1 ॥ ___OM हीं श्रीपार्श्वनाथजिनेन्द्र ! अत्र अवतर अवतर । संवौषट् । अन तिष्ठ तिष्ठ । 3. 3H । अत्र मम सन्निहितो भव भव वषट् । अस्स्त्त्क्। सुरदीरधिकोकनकुंभ भ्रों। तव पादपद्मतर धार क्रों॥
Page #165
--------------------------------------------------------------------------
________________ सुखदाय पाय यह सेवत हौं । प्रभुपार्श्व सार्श्वगुन बेवत हौं ॥ 1 ॥ OM ही जन्ममृत्युविनाशनाय श्रीपार्श्वनाथजिनेन्द्रभ्यो जलं निर्वपामीति स्वाहा ॥ हरिगंध कुकुम कपूर घलौं । haricihnaheri arcoNsursauN||su0 // 2 // OM ह्री भवतापविनाशनाय श्रीपार्श्वनाथ जिनेन्द्र भ्यश्चन्दनं निर्वपामीति स्वाहा ॥ हिमहीरनीरजसमानशुचं । वरपुंज तंदुल तवाय मुच्ण्॥ su0॥3॥ ___OM ह्रीं अक्षयपदप्राप्तये श्रीपार्श्वनाथजिनेन्द्रभ्यो अक्षतान् निर्वपामीति स्वाहा ॥ कमलादिपुष्प धनुपुष्प धरी । सदभजत ढिग पुंज करी ॥su0॥4॥ ___ OM ह्रीं कामवाणविध्वंसनाय श्रीपार्श्वनाथजिनेन्द्र भ्यः पुष्पं निपामीति स्वाहा ॥ चरु नव्यगव्य रससार करों धरि पादपद्मतर मोद भ्रों|su0॥5॥ OM ह्री क्षुद्रोगनिवारणाय श्रीपार्श्वनाथजिनेन्द्र यो नैवेद्य निर्वपामीति स्वाहा ॥ मनिदीपजोत जगमग्ग मी। दिगधारतें स्वपरबोध त्थी॥su0॥6॥ ____OM हीं मोहान्धकारविनाशनाय श्रीपार्श्वनाथजिनेन्द्रभ्यो दीपं निर्वपामीति स्वाहा ॥ दशगंध खेय मनमाचत है। वह धूमधममिसिनाचत है|mu0॥7॥ OM हीं अष्ठकर्मदहनाय श्रीपार्श्वनाथजिनेन्द्र भ्यो धूपं निर्वपामीति स्वाहा ॥ फलपक्व शुद्ध रसजुक्त लिया। पदकंज पूजत हौं kholi hiyaa॥su0|| nunununununununununununununununununu nunu kkiktiktatattitute
Page #166
--------------------------------------------------------------------------
________________ Hal OM हीं मोक्षफलप्राप्तये श्रीपार्श्वनाथजिनेन्द्र भ्यः फलं निर्वपामीति स्वाहा । / जलआदि साजिसब द्रव्य लिया। कनथार घारनुतनृत्य किया |su0 OM मी अनध्यपदप्राप्तये श्रीपार्श्वनाथजिनेन्द्रभ्यो अर्घ निर्वपामीति साहा ॥ pnycklyaannk| पक्ष वैशाखकी श्याम दूजी भनों । गर्भकल्यानकोद्यौस सोहीग्नों॥ देवदेवेन्द्र श्रीमातु सेव सदा । मैं जजों नित्य ज्यों विघ्न होवै बिदा ॥ ..OM ही वेशाग्यकृष्णद्वितीयायां गर्भागममंगलप्राप्ताय श्रीपार्श्वनाथजिनेन्द्राय अधू ni0 पोपकी श्याम एकादशीकोस्व जी। जन्म लीनों जगन्नाथ धर्म ध्व्जी॥ नाक नागेन्द्र नागेन्द्र पूजिया। मैं जजों ध्यायके भक्त धारोहिया॥ ____ ही पौषकृष्णेकादश्यां जन्ममंगलप्राप्ताय श्रीपार्श्वनाथ जिनेन्द्राय अर्घ ni0 कृष्णएकादशी पौपकी पावनी । राजकों त्याग वैराग धास्यो व्नी॥ ध्यानचिद्र पकोध्याय साता मी। आपको मैं जजों भक्ति भावे lii॥ ___OM ही पोपटष्णकादम्यां नपोमंगलमण्डिताय श्रीपार्श्वनाथ जिनेन्द्राय अर्घ ni0॥ जनकी चौथि shyaamaamhaabhaavnii|तादिना घातिया ghaatishobhaavnii||
Page #167
--------------------------------------------------------------------------
________________ %3 तोत्त्त्त्त्त्त्त्त्त्तितुत्तितुतेतितेलेतेतततेतेतिकोते बाह्य आभ्यन्तरें छन्द लक्ष्मीधरा । जैति सर्वज्ञ मैं पादसेवा करा ॥ ____OM ह्री चैत्रकृष्णचतुर्थ्या केवलज्ञानमडलप्राप्ताय श्रीपार्श्वनाथजिनेन्द्राय अर्घ ni0 सप्तमीशुद्ध शोभइ महासावनी । तादिना मोच्छपायो महापावनी ॥ शैलसम्मेदतें सिद्धराजा भये । आपकों पूजते सिद्धकाजा ठये ॥ OM ह्रीं श्रावणशुक्लसप्तम्यां मोक्षमङ्गलपण्डिताय श्रीपार्श्वनाथजिनेन्द्राय अर्धं ni0 ज्य्माला। दोहा-पाशपर्म गुनराश है, पाशकर्म हरतार । पाशशर्म निजवास यो, पाशधर्म धरतार ॥ 1 ॥ नगरबनारसि जन्मलिय, वंश इख्याक महान । आयु वरण शततुंग तन, हस्त सुनौ परमान ॥ 2 ॥ जय श्रीधर श्रीकर श्रीजिनेश । तुव गुन गन फणिगावत अशेश ॥ जय जय जय आनंदकंद चंद । जय जय भविपंकजको दिनंद ॥ 3 ॥ जय जय शिवतियवल्लम महेश । जय ब्रह्मा शिवशंकर गनेश ॥ जय खच्छचिदंग अनंगजीत । तुव ध्यावत मुनिगन सुहृदमीत ॥ 4 ॥ जय गरभागममंडित महंत । जगजनमनमोदन परम संत ॥ जय जनममहोच्छव सुखधार । seketetitittetstostotstotetotoststote.ketetitstetots.sitsto.s.tot
Page #168
--------------------------------------------------------------------------
________________ pU -ttetbast-ttits333332:32 भविसारंगको जलधर उदार ॥ 5 ॥ हरिगिरिवरपर अभिषेक कीन । झट तांडव निरत अरंभदीन ॥ बाजन बाजत अनहद अपार । को पार लहत वरनत अवार ॥6॥द्ग्म्दूम् द्वमगम द्वम दूम मृद्ण्ग्। घघनन नननन घंटा अभंग ॥chmchm chamachama chama छुद्रघंटा टमटम टमटमटकोर तंट ॥ 7 ॥ झननन झननन नूपुर झकोर । तननन तननन नन तानशोर ॥ सनननन ननननन गगनमाहिं । फिरिफिरिफिरिफिरिफिरिकी ल्हाण्हिण्॥ ताथेइ थेइ थेइ थेइ धरत पाव । चटपट अटपट झट त्रिदशराव ॥ करिके सहस्र करको पसार । बहुभांति दिखावत भाव प्यार ॥ 6 ॥ निजभगति प्रगट जित करत इंद्र । ताको क्या कहिं सकि हैं कविंद्र । / जह~ रंगभूमि गिरिराज पर्म । अरु सभा ईश तुम देव शर्म ॥ 10 ॥ अरु नाचत मघवा भगतिरूप । बाजे किन्नर बजत भनूप ॥ सो देखत ही छवि बनत vR'da । मुखसो केसे बरनै अमंद ॥ 1 ॥ धनघर्3I सोय धन देव आप्। धन तीर्थंकर प्रकृती प्रताप ॥ हम तुमको देखत नयनद्वार । मनु आज भये भवसिंधु पार ॥ 12 ॥ पुनिपिता सौपि हरि स्वर्गजाय । तुम सुखसमाज भोग्यौ जिनाय ॥ फिर तपधरि केवल शानपाय । धरमोपदेश दे शिवसिधाय ॥ 13 ॥ हम सरनागत आये भवार । हे कृपासिंधु गुन अमलधार ॥ मो मनमें तिष्ठहु सदाकाल । जबलों न लहों शिवपुर रसाल ॥ 14 ॥ निरवान थान सम्मेद जाय । "वृदावन' बंदत शीसनाय ॥ तुम ही हो सब दुखवंद हर्न । तातें पकरी यह चर्नशन ॥ 15 ॥ जयजय सुखसागर, त्रिभुवन आगर, सुजस उजागर, paarshvptii॥ वृन्दावन ध्यावत, पूजरचावत, शिवथलपावत, शर्म अति ॥ 16 ॥ xxxx333333333333333333&77
Page #169
--------------------------------------------------------------------------
________________ सिततेत्स्तत्स्तितुत्स्केलेतेतत्ततोत्त्त्त्त्त्तेर् OM ह्रीं श्रीपार्श्वनाथजिनेन्द्राय महाधंनिर्वपामीति स्वाहा ॥ फवित्त..पारसनाथ अनाथनिके हित, दारिदगिरिकों वज्रसमान । सुखसागरवर्द्धनको शशिसम, दवकषायको मेघ्म्हान्। तिनको पूजइ जो भविप्रानी, पाठ par3ह अति आनंद आन्। सो पावै मनवांछित सुख सब, और लहै अनुक्रमनिरवान ॥ 17 ॥ ___ इत्याशीर्वादः परिपुष्पाञ्जलिं क्षिपेत् । / sbiishbaalaalinggaa| intentitatutetitutstototststatutotsts.totato.tatots.t.totstototokta. - मत्तगयंद-श्रीमतवीर हरै भवपीर, भरै सुखसीर अनाकुल्ताई। केहरिअंक अरीकरदक, नये हरिपंकतिमौलि सुआई॥ मैं तुमको इत थापतु हौं प्रभु, भक्ति समेत हिये ह्र्खाई। हे करुणाधनधाकर देव, इहां अब तिष्ठहु शीघ्रहि आई॥ OM ह्रीं श्रीवर्द्धमानजिनेन्द्र ! अत्र अवतर अवतर । संवौषट् ॥ 1 ॥ अत्र तिष्ठ तिष्ठ ठ ठ ॥ 2 ॥ अन मम सन्निहितो भव भव । वपट् ॥ 3 ॥
Page #170
--------------------------------------------------------------------------
________________ in छंद अष्टपदी (yAnatarAyafata नंदीश्वराष्टकादिक अनेक रागोंमें भी बने हैं)| नीरोदधिसम शुचि नीर, कंचनमृग भ्रों। प्रभु वेग हरो भवपीर, यातें धार क्रों॥ श्रीवीरमहा अतिवीर सन्मतिनायक हो। जय वर्द्धमान गुणधीर सन्सतिदायक हो ॥ 1 ॥ OM ह्रीं श्रीमहावीरजिनेन्द्राय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा ॥ 1 ॥ मलयागिरचंदनसार, केसरसंग घ्सा। प्रभु भव आताप निवार, पूजत हिय हुलसा ॥shrii0॥2॥ OM ती श्रीमहावीरजिनेन्द्राय भवनापविनाशनाय गंदनं निर्वपामीति0 ॥ 2 ॥ तंदुलसित शशिसम शुद्ध, लीनों थार भारी। तसु पंज धरों अविरुद्ध, पावों शिवनगरी ॥shrii0॥3॥ OM ही श्रीमहावीरजिनेन्द्राय अक्षयपशाप्तये अशतान् निर्व्पामीति0॥3॥ सुरतरुके सुमन समेत, सुमन सुमनप्यारे । statutterstottattatutteketstatutettitutatutetotstectures - min d a
Page #171
--------------------------------------------------------------------------
________________ / सो मनमथभंजनहेत, पूजों पद थारे shrii0॥4॥ OM ह्रीं श्रीमहावीरजिनेन्द्राय कामवाणविध्वंसनाय पुष्पं निर्वपामीति0 ॥ 4 ॥ रसरज्जत सज्जत सद्य, मज्जत थार भ्री। पद जज्जत रज्जत अद्य, भज्जत भूख अरी ॥shrii0॥5॥ OM ह्रीं श्रीमहावीरजिनेन्द्राय क्षुधारोगविनाशनाय नैवेद्य निर्वपामीति0 ॥ 5 ॥ तमखंडित मंडितनेह, दीपक जोवत हों॥ तुम पदतर हे सुखगेह, भ्रमतम खोवत हों॥ shrii0॥6॥ OM ह्रीं श्रीमहावीरजिनेन्द्राय मोहान्धकारविनाशनाय दीपं निर्वपामीति0 ॥ 6 ॥ हरिचंदन अगर कपूर, चूर सुगन्ध क्रा। तुम पदतर खेवत भूरि, आठों कम जरा ॥ shrii0॥7॥ OM ह्रीं श्रीमहावीरजिनेन्द्राय अष्टकर्मविध्वंसनाय धूपं निर्वपामीति0 ॥ 7 ॥ रितुफल कलवजित लाय, कंचनथार भ्रा। शिव फलहित हे जिनराय, तुमढिग भेट धरा shrii॥8॥ OM ह्रीं श्रीमहावीरजिनेन्द्राय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा ॥ 8 ॥ tatest++ *stsets33333totstort-trakazz33333329232222 -
Page #172
--------------------------------------------------------------------------
________________ जलफल वसु सजि हिमथार, तनमनमोद ध्रों। गुण गाऊं भवदधितार, पूजत पाप हरों ॥shrii0॥6॥ OM हीं श्रीगईमानजिनेन्द्राय अनर्यपदप्राप्तये अध्यं निर्वपामीति स्वाहा ॥ 6 ॥ पंचकल्याणक । मोहि राखा हो, सरना, श्रीवर्द्ध मान जिनरायजी, मोहि राखो0॥ गरभ साढसित छट लियो थिति, त्रिशला उर अघ्ह्र्ना। सुर सुरपति तित सेव करयो नित, मैं पूजों भवतरना |मोहिरा0॥ ____OM ही आपाढशुरुषष्ठयां गर्भमद्गलमण्डिताय श्रीमहावीरजिनेन्द्राय अभ्यं ni0 ॥ जनम चतसित तेरसके दिन, कुंडलपुर क्न्व्र्ना। सुर्रागर सुरगुरु पूज रचायो, में पूजों भवहरला ॥ मोहिरा0 ॥ 2 ॥ OM ही नेत्रशुलप्रयोदश्यां जन्ममगलप्राप्ताय श्रीमहावीरजिनेन्द्राय अर्घ ni0 मगसिर असित मनोहर दशमी, ता दिन तप आच्र्ना। नृप कुमारघर पारन कीनों, मैं पूजों तुम चरना ॥ मोहिरा0॥ OM ही मार्गशीर्षरुष्णदशम्यां तपोगालमण्डिताय श्रीमहावीरजिनेन्द्राय अर्घ ni0
Page #173
--------------------------------------------------------------------------
________________ - Da Wen hatakusamaha, ooooooookisasasasasasasasasasasasasa zukalada वैशाखदिवस अरि, घात चतुक छयकरना । केवललहि भवि भवसरतारे, जजों चरन सुख भरना ॥ mo0|||| OM हीं वैशाखशुक्ल दशम्यो जनकल्याणप्राप्ताय श्रीमहावीरजिनेन्द्राय अर्घ ni0 कातिक श्याम अमावस शिवत्रिय, पावापुरतें प्र्ना। गनफनिबृद जजे तित बहुविधि, मैं पूजों भयहरना ॥ mo0 ॥ 5 ॥ OM ह्रीं कार्तिककृष्णामावस्यायां मोक्षमङ्गलमण्डिताय श्रीमहावीरजिनेन्द्राय अर्घ ni0 ज्य्माला। ___छंद हरिगीता 28 मात्रा। गनधर असनिधर, चक्रधर, हरधर गदाधर वरवदा । अरु चापधर विद्यासुधर, तिरसूलधर सेवहिं सदा ॥ दुखहरन आनंदभरन तारन, तरन चरन रसाल है । सुकुमाल गुनमनिमाल उन्नत, भालकी जयमाल हैं ॥ 1 ॥ घत्तानन्द--जय त्रिशलानंदन, हरिकृतचंदन, जगदानंद, cNdvrN। भवतापनिकंदन तनकनमंदन, हरितसपंदन, नयन धरं ॥ 2 ॥ ___ छंद तोटक । जय केवलभानुकलासदनं । भविकोकविकाशनकंदवनं ॥ जगजीत महारिपु मोहहरं । रजशानद्गा बर चूरकरं ॥ 1 ॥ गर्भादिकमंगलमण्डित हो ॥ जगमाहिं तुमी sata Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da Da 880-10-20
Page #174
--------------------------------------------------------------------------
________________ tattatotkothtotretrkstartertstatestosatasteststate.ke.seke पंडित हो। तुम ही भवभावविहंडित हो ॥ 2 ॥ हरिवंशसरोजनमो रवि हो। बलवंत महंत तुम ही कवि हो ॥ लहि केवल धर्मप्रकाश कियौ। अवलों सोई मारगराजति यौ॥3॥ पुनि आप तने गुनमाहिं shii। सुर मग्न रहैं जितने सव ही ॥ - तिनकी वनिता गुन गावत हैं। लय माननिसों मनभावत हैं ॥ 4 ॥ पुनि नाचत रंग उमंग भ्री। तुअ भक्तिविषै पग येम धरी ॥ झननं झननं झननं छननं । सुरलेत तहा~ तननं तननं ॥ 5 ॥ घननं घननं घनघंट ब्जे। दूमद्दमन्द मिरदंग स्जइ॥ गगनोगनगर्भगता सुग्ता। ततता ततता अतता वितता ॥ 6 ॥ धृगतां धृगतां गति वाजत है। सुरताल रसाल जु छाजत है॥ सननं सननं सननं नभमैं । इकरूप अनेक जु धारि भमैं ॥ 7 ॥ कै नारि सु वीन वजावति हैं। तुमरो जस उजल गावति हैं ॥ करतालविषे करताल ध्रें। सुरताल विशाल जु नाद करें ॥ 8 ॥ इन आदि अनेक उछाह्भ्री। सुरिभक्ति करें प्रभुजी तुमरी ॥ तुमही सब विघ्नविनाशन हो। तुमही निज आनंद भासन हो। तुमही चितचिंतितदायक हौ । जगमाहिं तुमी सब लायक हौ। तुमरे पनमङ्गलमाहिं shii। जिय उत्तम पुन्नलियो सब ही ॥ हमको तुमरी सरनागत है। तुमरे गुनमे मन पागत है ॥ 11 ॥ प्रभु मोहिय आप सदा ब्सिये। जवलो वसुकर्म नहीं नसिये ॥ तवलो तुम ध्यान हिये वरतो । तवलो श्रुतचिंतन चित्त रतो ॥ 22 ॥ तवलो तब चारित चाहतु हों। तबलो शुभ भाव सुगाहतु हों॥ तवलों सतसंगति नित्त रहौ । तबलों मम संजम चित्त गहौ ॥ 13 ॥ जबलों नहीं नाश करो अरिकों। शिवनारि वरों समता धरिको ॥ यह यो तयलों हमको जिनजी । हम जाचतु हैं इतनी सुनजी ॥ 14 ॥ DESIZEToplateletterst.totatatatutetxtetatest-tetetatusxxx
Page #175
--------------------------------------------------------------------------
________________ -to-titut 94 dattattatototattitutetstotstetstetstetatituteketstekxetti धत्तानन्द । श्रीवीरजिनेशा नमितसुरेशा, नागनरेशा भ्ग्तिभ्रा। 'वृदावन ध्यावै विघननशावै, वांछित पावै शर्म वरा ॥ 15 ॥ OM ह्रीं श्रीवर्धमानजिनेन्द्राय महाधं निर्वपामीति स्वाहा ॥ दोहा-श्रीसनभतिके जुगलपद, जो पूजइ धरि प्रीत्। वृदावन सो चतुरनर, लहै मुक्तिनवनीत ॥ 16 ॥ इत्याशीर्वादः परिपुष्पाञ्जलिं क्स्सिपेत्। श्रीसमुच्चयार्घ । तोटक-सुनिये जिनराज त्रिलोकधनी तुममें जितने गुन हैं तित्नी॥ कहि कौन सकै मुखसों सब ही। तिहिं पूजतु हौं गहि अर्घ यही ॥ 1 ॥ ___ OM ह्रीं श्रीवृपभादि वीरान्तेभ्यो चतुर्विशतिजिनेभ्यः पूणा निर्वपामी स्वाहा॥ फवित्त । रिखवदेवकों आदिअंत, श्रीवरधमान जिनवर सुखकार । तिनके चरनकमलको पूज, जो प्रानी गुनमाल उचार ॥ | ताके पुत्रमित्र धन जोवन, सुखसमाजगुन मिलै अपार । tetat to** titect terttitudentstotketaketiutststatest
Page #176
--------------------------------------------------------------------------
________________ // सुरपदभागभोगि चक्री ह, अनुक्रमलहै मोच्छपद सोर ॥ 2 ॥ ityaashiirvaadH| क्विनाम्ग्रामादिप्रिच्य्। मनाइरन । काशीजीमें झाशीनाथ नन्हूंजी, अनंतराम, मूलचंद, आढतसुराम आदिजानियौ|स्ज्ज्ञ् अनेक तहां धर्मचंदजीको नंद, दावन अग्रवाल गोल गोती बानियो॥ ताने रचे पाठ पाय मन्नालालको सहाय, वालवुद्धि अनुसार सुनो लरधानियौ । यामें भूलचूक होय ताहि शोध शुद्ध कीज्यो, मोहि अलपज्ञ जानि छिमा उरआनियो। ॥ इति श्रीमविरवृन्दावनकृत श्रीवर्तमानजिनचतुर्विंशति जिनपूजा समाप्त ॥ संगत् महासौ पचहत्तर 1805 फार्तिककृष्ण अमावस्या गुरुवारको यह पुस्ता पूर्ण भया । लिखितं वृन्दावनेन निजपरोपकारार्थम् । यमस्तु । मंगलामस्तु । शुभम्भूयात् । -
Page #177
--------------------------------------------------------------------------
_