Book Title: Tattvartha Vrutti
Author(s): Mahendramuni
Publisher: Bharatiya Gyanpith
Catalog link: https://jainqq.org/explore/010564/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (NA tatvArtha vRttiH mAsvAmI zrRtasAgara For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti bhAratIya jJAnapITha zrutasAgara sUri For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jJAnapITha mUrtidevI jaina granthamAlA [ saMskRta granthAGka 4 ] bhagavadumAsvAmipraNItasya tattvArthasUtrasya zrI zrutasAgarasUriviracitA tattvArthavRttiH [ hindIsArasahitA] 2830 BHARATIYA JNANA PITHS* sampAdaka pro0 mahendra kumAra jaina, nyAyAcArya, jaina-prAcIna nyAyatIrtha bauddhadarzanAdhyApaka, saMskRta mahAvidyAlaya, hindU vizvavidyAlaya, kAzI / sahAyaka paM0 udayacandra jaina sarvadarzanAcArya, bauddha darzanazAstrI, nyAyatIrtha, bI. e. bhAratIya jJAnapITha, kAzI HAMANNATHMANTreyMANYPNAYNAYANAMAHAKinary prathama AvRtti / 600 prati phAlguna , vIra ni0 saM0 2475 vi0 saM0 2005 mArca 1646 / solaha rupaye For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAratIya jJAnapITha kAzI sva0 puNyazlokA mAtA zrI mUrtidevo kI pavitra smRti meM tatsuputra seTha zAntiprasAda jI dvAra' saMsthApita jJAnapITha mUrtidevI jaina granthamAlA isa granthamAlA meM prAkRta saMskRta apabhraMza hindI kannaDa tAmila Adi prAcIna bhASAoM meM upalabdha Agamika dArzanika paurANika sAhityika aura aitihAsika Adi vividha viSayaka jaina sAhitya kA anusandhAnapUrNa sampAdana, usakA mala aura yathAsaMbhava anuvAda Adi ke sAtha prakAzana hogaa| jaina bhaMDAroM kI sUciyA~, zilAlekhasaMgraha, viziSTa vidvAnoM ke adhyayanagrantha aura lokahitakArI jaina sAhitya bhI isI granthamAlA meM prakAzita hoNge| granthamAlA sampAdaka aura niyAmaka ( saMskRta vibhAga) pro0 mahendrakumAra jaina, nyAyAcArya, jaina-prAcIna nyAyatIrtha, Adi bauddhadarzanAdhyApaka saMskata mahAvidyAlaya, hindU vizvavidyAlaya kAzI saMskRta granthAGka 4 prakAzakaayodhyAprasAda goyalIya mantrI-bhAratIya jJAnapITha kAzI, durgAkuNDa roDa, banArasa sittii| mudraka-paM0 pRthvInAtha bhArgava, bhArgava bhUSaNa presa, gAyaghATa, kAzI / sthApanAbda phAlguna kRSNA 9 / vIra ni0 saM02470 sarvAdhikAra surakSita vikrama sa02000 / 18 pharavarI 1944 For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Serving jinshasan 081696 gyanmandir@kobatirth.org tattvArthavRtti kha0 mUrtidevI, mAtezvarI seTha zAntiprasAda jaina For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org JNANA-PITHA MOORTI DEVI JAIN GRANTHAMALA SANSKRIT GRANTHA No. 4 TATTVARTHAVRITTI OF SHRI SHRUTASAGAR SURI First Edition 600 Copies. The commentary on TATTVARTHASUTRA OF SHRI UMASWAMI Acharya Shri Kailassagarsuri Gyanmandir WITH HINDI TRANSLATION EDITED WITH introduction, appendices, variant readings, comparative notes etc. BY Prof. MAHENDRA KUMAR JAIN Nyayacharya, Jain-Prachina Nyayatirtha, etc. Prof. of Bauddha Darshana, Sanskrit Maha Vidyalaya BANARAS HINDU UNIVERSITY. Assisted by UDAYACHANDRA JAIN Sarvadarshanacharya, Bauddhadarshan Shastri, Nyayatirtha, B. A. Published by BHARATIYA JNANA-PITHA, KASHI FALGUNA, VIR SAMVAT 2475 VIKRAMA SAMVAT 2005 MARCH, 1949. For Private And Personal Use Only Price Rs. 161 Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BHARATIYA JNANA-PITHA KASHI Founded by SETH SHANTI PRASAD JAIN In memory of his late benevolent mother SHRI MOORTI DEVI JNANA-PITHA MOORTI DEVI JAIN GRANTHAMALA In this Granthmala critically edited, Jajn agamie, Philosophical, Pauranic literary, historical and other original texts available in Prakrit, Sanskrit, Apabhiransha, IIindi, Kannada, Tamil Etc. will be published in their respective languages with iheir translations in modern lenguages IND Catalogues of Jain Bhandaras, inscriptions, studies of competent scholars and Jain litcrature of popular interest will also be published. GENERAL EDITOR ON THE SIMSKRIT SUCTION Prof. MAHENDRA KUMAR JAIN NYAYACHARYA, JAIN-PR.1CHINA NYAYATIRTILA Etc. Professor of Bauddha Darshana, Sanskrit Mahavidyalaya Banaras Ilindu University SANSKRIT GRANTHA No. 4 Puublisher AYODHYA PRASAD GOYALIYA SECY. BHARATIYA JNANAPITHA DURGAKUND ROAD, BANARAS CITY. Founded in Falguna Krishna 9, Vir Sam. 2470 All Rights Reserved Vikram Samvat 2000 18th Feb. 1944. For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anukrama 6 nikSepa 64 65-67 jIva 16 1. anukrama tatvAdhigama ke upAya 2. zuddhipatra 3. sampAdakIya pramANa, naya aura syAdvAda 4. prastAvanA nayanirUpaNa tattva aura tattvAdhigama ke upAya syAdvAda 67 makkhali gozAlakA mata pro. baladeva upAdhyAyake mata kI samIkSA 69-71 pUraNa kazyapa kA mata pradhakAtyAyanakA mata DaoN0 devarAja ke matakI AlocanA saMjaya vela TipUttakA mata mahApaNDita rAhula sAMkRtyAyanake buddha mata matakA vicAra 71-72 nigganthanAthaputa 12-14 buddha aura saMjaya 72-76 tattvanirUpaNa 14 saptabhaMgI zrI sampUrNAnandake matakI samAlocanA 77 duHkhasatya AdikI vyAkhyA anekAnta darzanakA buddha kA dRSTikoNa sAMskRtika AdhAra 78-83 nigganthanAthapuna mahAvIra 15-16 DaoN0 sara rAdhAkRSNanke matakI samIkSA 80-81 sadAdi anuyoga jIvako anAdibaddha mAnanekA kAraNa 17-20 granthakA bAhya svarUpa 84-86 AtmA kA svarUpa 20-21 lokavarNana aura bhUgola 86-13 AtmadRSTi hI bandhocchedikA 21-24 vaidika paramparA-yogadarzana AtmAke tIna prakAra vyAsabhASyake AdhAra se 88-90 bandhakA svarUpa vaidika paramparA zrImadbhAgavatake bandhahetu Asrava AdhAra se 90-12 kaSAya baidika paramparA viSNupurANa ke AdhArase 92-93 Atrava ke do bheda 28-30 prastuta vRtti 93-97 mokSatattvanirUpaNa bhASA aura zailI granthakAra 98-99 mokSake kAraNa zrutasAgaramUri saMvara 4-viSayasUcI 103-108 mokSake sAdhana 5-mUlagrantha samyagdarzanakA samyagdarzana 6-tatvArthavatti-hindIsAra 327-511 paramparAkA samyagdarzana 7-tatvArthasUtrANAmakArAdikozaH 513-517 prAcIna navIna yA samIcIna 39-41 8-tattvArthasUtrasthazabdAnAmakArAnukramaH 518-531 saMskRtikA samyagdarzana- 41-44 . 9-tattvArthavRttau samAgatAnAmuddhatavAkyAnAmaadhyAtma aura niyativAdakA samyagdarzana 44-54 kArAdyanukramaH 532-537 nizcaya aura vyavahArakA samyagdarzana 54-57 10-tattvArthavRttigatAH kecid viziSTAH paralokakA samyagdarzana 57-59 / zabdAH 538 46 karmasiddhAntakA samyagdarzana 59-62 11-tanvArthavRttigattA granthA granthakArAzca 547 zAstrakA samyagdarzana 62-63 | 12-granthasaGakelavivaraNa 548 32 For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhipatram 0 9 m kevalI siddhAzca mizre kSINakaSAye indraH / Atmatatvasya indriyaliGga kamAdaya kamayogaH uttamadevatve videhAntA nirvANa rajo jaghanyotkRSTa kevlii| siddhAzca mizre kSINe'kaSAye indraH aatmaa| tasya indra liGge karmodaya karmayogaH uttamadehatve videhAntAH nirmANarajo ajaghanyotkRSTa 0 mur 0 183 184 kA0ta. kAta0 * M w WWW WW0 Wii d 243 255 10 OM HD -kaSAyavrata hisadibhyo pazcadvalate adhnanapi pIDitAH samathayati -karaNatozca asataTTiNNA-nidA kathyate upazamakazroNiH -zabde kaSAyo -latopthAne -kaSAyAvata hiMsAdibhyo pazcAdvalate aghnannapi -pIDitAH samarthayati - karaNayozca sataTTiNNA nidrAnidrA kathyate upazamakazreNi: -zabdena kaSAyo -latotthAne 259 264 281 282 32 mm -calanaM bhavati -kAraNa bhAvAt -bhadra:zrI-ganAnAsamuddhata -calanaM na bhavati -kAraNAbhAvAt -bhadrazrI--gatAnAM samuddhRta For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sampAdakIya jJAnapITha mUrtidevI jaina granthamAlAmeM akalaGkIya vAGmayake sampAdana saMzodhanake sAtha hI dUsarA kArya cAlU hai-tattvArthasUtrakI amudrita TIkAoMkA prkaashn| isI kAryakrama meM zrutasAgarasUri viracita tattvArthavRtti yogadevaviracita tattvArthasukhabodhavRtti aura pramAcandrakRta tattvArthavRttiTippaNakA saMpAdana - saMzodhana ho cukA hai| tattvArthavArtikakA tIna tAr3apatrIya tathA tIna kAgajakI pratiyoMke AdhArase sampAdana ho rahA hai / bar3e bar3e granthoMkA akSarAnuvAda jitanA samaya aura zakti letA hai utanI usakI upayogitA siddha nahIM hotI / kAraNa, saMskRtAbhyAmI to mUlagrantha se hI padArthabodha kara lete haiM aura bhASAbhyAsI ke lie akSarA - nuvAdakA koI viziSTa upayoga nahIM hai, ataH bar3e granthoMkA prakaraNavAra hindI sAra likhA jAnA vyavahArya samajhakara tattvArthavRtti granthakA, jo parimANa meM 9000 zloka hai saMkSepameM hindI sAra likhA hai| isameM tattvArthasUtra para zrutasAgarasUrikA jo vivecana hai vaha pUrA saMgRhIta hai / digambara vAGmayake zuddha saMpAdana meM tADapatrIya pratiyA~ bahumUlya siddha huI haiM / nyAyakumudacandra aura nyAyavinizcaya vivaraNake sampAdanameM tAr3apatrIya pratiyA~ hI pAThazuddhi aura saMzodhanakA mukhya sAdhana rahI hai / isI taraha tattvArthavArtike azuddhipuJja saMskaraNakA zuddha sampAdana bhI dakSiNakI tAr3apatrIya pratiyoMse hI ho sakA hai| isa tattvArthavRttike sampAdana meM banArasa, ArA aura dillIkI prAcIna kAgajakI pratiyoM kA upayoga to kiyA hI gayA hai para jo viziSTa prati hameM milI aura jisake AdhArase yaha saMskaraNa zuddha sampAdita huA, vaha hai mUvI kI tAr3apatrIya prati / saMjJA hai / prAyaH azuddha hai / ArA jaina siddhAnta bhavana se prApta huI pratikI A0 banArasa syAdvAda vidyAlaya se prApta huI pratikI va saMjJA hai / yaha bhI azuddha hai / dillIkI prati zrI pannAlAlajI agravAlakI kRpAse prApta huI hai| isakI saMjJA da0 hai / yaha apekSAkRta zuddha hai / jaina mandira banArasakI pratikI saMjJA ja0 hai / yaha prAcIna aura zuddha hai| mUDabidrI jaina maTakI tAr3apatrIya pratikI saMjJA tA0 hai / yaha kanar3I lipi meM likhI huI hai aura zuddha / isa taraha pA~ca pratiyoMke AdhArase isakA sampAdana kiyA gayA hai| granthAntaroMse uddhRta vAkyoMkA mUlasthala nirdeza [ ] isa brekiTameM kara diyA hai| kucha arthabodhaka TippaNa sampAdaka dvArA likhe gae haiM / tAr3apatrIya pratimeM bhI kahIM kahIM TippaNa upalabdha hue haiM unheM 'tA0 Tio'ke sAtha chapAyA hai / isa grantha meM nimnalikhita pariziSTa lagAe gae haiM - 1 tattvArthasUtroMkA akArAdyanukrama, 2 tattvArtha sUtra ke zabdoMkI sUcI 3 tattvArthavRttike uddhRta vAkyoMkI sUcI 4 tattvArthavRttigata grantha aura granthakAra, 5 tattvArthavRttike vizeSa zabda, 6 granthasaMketa vivaraNa / prastAvanA tattva, tattvAdhigamake upAya aura samyagdarzana zIrSakoMmeM jaina tattvoMko mUla jainadRSTise dekhanekA prayatna kiyA hai / AzA hai isase sAMskRtika padArthoMke nirUpaNake lie navInamArga mila sakegA / 'tattvAcigama ke upAya' prakaraNa meM syAdvAda aura saptabhaMgI ke saMbaMdhamaM zrI rAhulajI, sara rAdhAkRSNan, baladevajI upAdhyAya Adi vartamAna darzanalekhakoM kI bhrAnta dhAraNAoMkI AlocanA bhI kI gaI hai| For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (8) dAnavIra sAha zAnti prasAdajI aura unakI samarUpA dharmapatnI sau0 ramAjI jaina ne bhAratIya jJAna kI amUlya nidhiyoMke anveSaNa saMzodhana aura prakAzana nimitta bhAratIya jJAnapIThakI sthApanA kI hai / isIke antargata jainagranthoMke anusandhAna aura prakAzanake lie sva0mAtezvarI mUrtidevIke smaraNArtha jJAnapITha mUrtidevI jaina granthamAlA prAkRta saMskRta apabhraza Adi bhASAoMmeM prakAzita kI gaI hai| yaha grantha usI granthamAlAkA caturtha puSpa hai| isa bhadra dampatiko yaha maulika sAMskRtika ruci anukaraNIya aura abhinandanIya hai| suprasiddha sAhityasevI zrImAn paM0 nAthUrAmajI premI dvArA likhita 'zrutasAgarasUri' lekha granthakAra vibhAga meM uddhRta hai| zrI paM0 rAjakumArajI zAstrI sAhityAcAryane isake 2 // adhyAyake prArambhika pAThAntara lie the| paM0 devakumArajI zAstrI ne kannaDapratikA vAcana kiyA tathA paM0 mahAdevajI caturvedI vyAkaraNAcAryane prapharmazodhanameM sahayoga diyA hai| jJAnapIThane sampAdanazikSaNanimitta do vizeSavRttiyA~ prArambha kI thiiN| unameM eka vRtti udayacandra sarvadarzanAcArya bI.e. ko dI gaI thii| priya ziSya zrI udayacandrajIne isa granthake kucha pAThAntara liye aura hindIsAra likhA hai| mujhe yaha likhate hue prasannatA hotI hai ki ye Age calakara acche sAhityasevI siddha hoMge / paM0 paramAnandajI zAstrIne kucha avataraNoMke mUlasthala khojakara bheje haiN| unake dvArA likhita 'brahmazrutasAgarakA samaya aura sAhitya' zIrSaka lekhakI pANDulipi bhI mujhe prApta huI thii| zrI bAbU pannAlAlajI agravAla dillI, paM0 bhajabalI zAstrI muDabidrI aura paM0 nemicandrajI jyotiSAcAryane apane yahAM ke bhaNDAroMkI pratiyAM bhijvaaii| maiM ina saba vidvAnoMkA AbhArI huuN| antameM maiM punaH vahI bAta duharAtA hU~ ki-'sAmagrI janikA kAryasya neka kAraNam'-arthAt sAmagrI kAryako utpanna karatI hai, eka kAraNa nhiiN| maiM sAmagrIkA mAtra eka aMga hI huuN| bhAratIya jJAnapITha, kAzI mAgha zukla 5, vIra saM0 2475 / -mahendrakumAra jaina prakAzana-vyaya chapAI 3000) kAgaja 1000) sampAdana 2250) jilda 600) vyavasthA 2250) kamIzana 2400) bheMTa AlocanA 800) vijJApana 200) citrakavara 100) 12600) 600 prati chapI, lAgata mUlya 21) kImata 16.) For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prastAvanA 1 granthavibhAga [ tattva aura tattvAdhigama ke upAya ] Ajame 2500-2600 varSa pUrva isa bhAratabhUmike bihAra pradezameM do mahAn nakSatroMkA udaya huA thA, jinakI prabhAse na kevala bhArata hI Alokita huA thA kintu sudUra eziyAke cIna jApAna tibbata Adi deza bhI prakAzita hue the| Aja bhI vizvameM jinake kAraNa bhAratakA mastaka garvonnata hai, ve the nigaMThanAthapuna vardhamAna aura zauddhodani-gautama buddha / inake udayake 250 varSa pahale tIrthaMkara pArzvanAthane kAzI dezameM janma liyA thA aura zramaNaparaMparA ke cAturyAma saMvarakA jagatko upadeza diyA thaa| buddhane bodhilAbhake pahile pArzvanAthakI paraMparAke kezalaMca, Adi ugratapoM ko tapA thA, para ve isa mArgameM saphala na ho sake aura unane madhyama mArga nikaalaa| niggaMThanAthaputta sAdhanoMkI pavitratA aura kaThora AtmAnuzAsanake pakSapAtI the| ve nagna rahate the, kisI bhI prakArake parigrahakA saMgraha unheM hiMsAkA kAraNa mAlUma hotA thA / mAtra lokasaMgrahake lie AcArake niyamoMko mRdu karanA unheM iSTa nahIM thA / saMkSepameM buddha mAtRhahRdaya dayAmati the aura niggaMThanAthaputta pitRcetaska sAdhanAmaya saMzodhaka yogI the / buddhake pAsa jaba unake ziSya Akara kahate the---'bhante, jantAghara kI anujJA dIjie, yA tIna cIvarakI anujJA dIjie' to dayAlu buddha ziSyamaMgrahake lie unakI suvidhAoMkA dhyAna rakhakara AcArako mRdu kara unheM anujJA dete the / mahAvIrakI jIvanacaryA inanI anuzAsita thI ki unake saMghake ziSyoMke manameM yaha kalpanA hI nahIM AtI thI ki AcArake niyamoMko madu karAnekA prastAva bhI mahAvIrase kiyA jA sakatA hai / isa taraha mahAvIrakI saMghaparaMparAmeM cune hue anugAsita dIrgha tapasvI the, jaba ki buddhakA saMgha mRdu madhyama sukumAra sabhI prakArake bhikSuoMkA saMgrAhaka thaa| yadyapi mahAvIrakI tapasyAke niyama atyaMta ahiMsaka anazAsanabaddha aura svAvalaMbI the phira bhI usa samaya unakA saMgha kAphI bar3A thaa| usakI AcAraniSThA dIrgha tapasyA aura anuzAsana kI sAkSI pAlI sAhitya meM paga paga para milatI hai| mahAvIra kAlameM 6 pramakha saMghanAyakoMkI carcA piTaka sAhitya aura Agama sAhityameM AtI hai| bauddhoM ke pAlI graMthoMmeM unakI jo carcA hai usa AdhArase unakA vargIkaraNa isa prakAra kara sakate haiM (1) ajitakezakambali-bhautikavAdI, ucchedvaadii| (2) makkhaligozAla-niyativAdI, saMsArazuddhivAdI / (3) pUraNa kshyp-akriyaavaadii| (4) prakrudha kAtyAyana--zAzvatArthavAdI, anyonyavAdI / (5) saMjayavelaThiputta--saMzayavAdI, anizcayavAdI yA vikSepavAdI / (6) buddha--avyAkRtabAdI, caturAryasatyavAdI, abhautika kSaNika anaatmvaadii| (7) niggaMThanAthaputta-syAdvAdI, caaturyaamsNvrvaadii| (1) ajitakezakambalikA kahanA thA ki-"dAna yajJa tathA homa saba kucha nahIM haiN| bhale bure karmoM kA phala nahIM miltaa| na ihaloka hai, na paraloka hai, na mAtA hai, na pitA hai, na ayonija ( aupapAtika deva ) sattva hai, aura na ihaloka meM vaise jJAnI aura samarthazramaNa yA brAhmaNa haiM jo isa loka aura paralokako svayaM jAnakara aura sAkSAtkArakara kaheMge / manuSya pA~ca mahAbhUtoMse milakara banA hai / manuSya jaba maratA hai taba pRthvI 1 dekho dodhanikAya samAjammaphalamatta 1 / 2 / hindI anuvAda / For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 10 tattvArthavRtti mahApRthvImeM, jala jalameM, teja teja meM, vAyu vAyume aura iMdriyAM AkAza meM lIna ho jAtI haiN| loga mare hue manuSyako khATapara rakhakara le jAte haiM, usakI nindA prazaMsA karate haiM / haDDiyAM ujalI ho bikhara jAtI haiM aura saba kucha bhasma ho jAtA hai / mUrkha loga jo dAna dete haiM usakA koI phala nahIM hotA / AstikavAda jhUThA hai / mUrkha aura paMDita sabhI zarIrake naSTa hote hI ucchedako prApta ho jAte haiN| maraneke bAda koI nahIM rahatA / " Acharya Shri Kailassagarsuri Gyanmandir isa taraha ajitakA mata uccheda yA bhautikavAdakA prakhyApaka thA / nahIM hai / vinA hetu ke koI pratyaya nahIM hai / (2) makkha ligozAlakA mata - "sattvoMke klezakA koI hetu nahIM hai, pratyaya aura binA pratyayake hI sattva kleza pAte haiM / sattvoM kI zuddhikA koI hetu nahIM hai, vinA hetu aura binA pratyaya ke sattva zuddha hote haiN| apane kucha nahIM kara sakate haiM, parAye bhI kucha nahIM kara sakate haiM, (koI ) puruSa bhI kucha nahIM kara sakatA hai, bala nahIM hai, vIrya nahIM hai, puruSa kA koI parAkrama nahIM hai| sabhI satva, sabhI prANI, sabhI bhUta aura sabhI jIva apane vazameM nahIM haiM, nirbala, nirvArya, bhAgya aura saMyoga ke pherase che jAtiyoMmeM utpanna ho sukha aura duHkha bhogate haiM / ve pramukha yoniyA~ caudaha lAkha chiyAsaTha sau haiN| pAMca sau pAMca karma, tIna artha karma ( kevala manase zarIrase nahIM ), bAsaTha pratipadAe~ ( mArga ). vAsaTha antarakalpa, chai abhijAtiyA~, ATha puruSabhUmiyA~, unnIsa sau AjIvaka, unacAsa sau parivAjaka, una cAsa sau nAga AvAsa, bIsa sau iMdriyAM, tIsa sau naraka, chattIsa rajodhAtu, sAta saMjJI ( hozavAle ) garbha sAta asaMjJI garbha, sAta nirgrantha garbha, sAta deva, sAta manuSya, sAta pizAca, sAta svara, sAta sau sAta gA~Tha, mAna sau sAta prapAta, sAta sau sAta svapna, aura assI lAkha choTe bar3e kalpa haiM, jinheM mUrkha aura paMDita jAnakara aura anugamana ra duHkhoM kA aMta kara sakate haiN| vahAM yaha nahI hai - isa zIla yA vrata yA tapa, brahmacarya se maiM aparipakva karmako paripakva karU~gA / paripakva karmako bhogakara anta karU~gA / sukha du:kha droNa (-nApa ) se tule hue hai, saMsArameM ghaTanA-bar3hanA utkarSa, apakarSa nahIM hotA / jaise ki sUtakI golI pheMkanepara uchalatI huI giratI hai, vaise hI mUrkha aura paMDita daur3akara AvAgamana meM par3akara, dukhakA anta kareMge / " gozAlaka pUrNa bhAgyavAdI thaa| svarga naraka Adi mAnakara bhI unakI prApti niyata samajhatA thA, usake lie puruSArtha koI Avazyaka yA kAryakArI nahIM thA / manuSya apane niyata kAryakramake anusAra sabhI yoniyoM meM pahu~ca jAtA hai| yaha mata pUrNa niryAtavAdakA pracAraka thA / (3) pUraNa kazyapa - " karate karAte, chedana karate, chedana karAte pakAte pakavAne, zoka karate, parezAna hote, parezAna karAte, calate calAte prANa mArate, vinA diye lete, seMdha kATate, gAMva luTane, corI karate, baTamArI karate, parastrIgamana karate, jhUTha bolate bhI pApa nahIM kiyA jaataa| chure se teja cakra dvArA jo isa pRthvI ke prANiyoMkA (koI ) eka mAMsakA khaliyAna eka mAMsakA puJja banA de ; to isake kAraNa usako pApa nahIM, pApakA Agama nahIM hogA / yadi ghAta pakavAte, gaMgAke dakSiNa tIrapara bhI jAye; to bhI isake kAraNa hogA / dAna dete, dAna dilAte, yajJa karate, yajJa karAte, kAraNa usako puNya nahIM, puNyakA Agama nahIM hogA / karate karAte, kATate, kaTAte, pakAne usako pApa nahIM, pApakA Agama nahIM yadi gaMgAke uttara tIra bhI jAye, to isake dama saMyamase, satya bolanese na puNya hai, na dAna puNyakA Agama hai|" puraNa kazyapa paralokameM jinakA phala milatA hai aise kisI bhI karmako puNya yA pAparUpa nahIM samajhatA thA / isa taraha pUraNa kazyapa pUrNa akriyAvAdI thA / ( 4 ) prakrudha kAtyAyanakA mata thA - "yaha sAta kAya ( samUha ) akRta akRtavidha - anirmita - nirmANarahita, avadhya - kUTastha, stambhavat ( acala ) haiM / yaha cala nahIM hote, vikArako prApta nahIM hote : na eka dUsareko hAni pahu~cAte haiM; na eka dUsareke sukha, dukha yA sukha-dukha ke lie paryApta haiN| kaunase sAta ? For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prastAvanA pRthivI-kAya, Apa-kAya, teja kAya, vAyu-kAya,sukha,dukha aura jIvana yaha sAta / yaha sAta kAya akRta0 sukhadugkhake yogya nahIM haiN| yahAM na hantA (-mArane vAlA) hai, na ghAtayitA (-hanana karanevAlA), na sunanekAlA, na sunAne vAlA, na jAnane vAlA, na jatalAnevAlA / jo tIkSNa zastrase zIza bhI kATe (to bhI) koI kimIko prANase nahIM mAratA / sAtoM kAyoMse alaga, vivara (-khAlI jagaha) meM zastra ( -hathiyAra ) giranA hai|" yaha mata anyonyavAda yA zAzvatavAda kahalAtA thaa| (5) saMjaya velaTThi puttakA mata thA--"yadi Apa pUche,kyA paraloka hai ? aura yadi maiM samajhU ki paraloka hai, to Apako batalAU~ ki paraloka hai / maiM aisA bhI nahIM kahatA, maiM vaisA bhI nahIM kahatA, maiM dusarI narahase bhI nahIM kahatA, meM yaha bhI nahIM kahatA ki 'yaha nahIM hai', maiM yaha bhI nahIM kahatA ki 'yaha nahIM nahIM hai|' paraloka nahIM hai / pagloka hai bhI aura nahIM bhI0, paraloka na hai aura na nahIM hai 0 / ayonija (-aupapAtika) prANI hai / Ayonija prANI nahIM haiM, hai bhI aura nahIM bhI, na hai aura na nahIM haiM / acche bure kAma ke phala hai, nahIM haiM, hai bhI aura nahIM bhI, na hai aura na nahIM hai / tathAgata marane ke bAda hote haiM, nahIM hote hai| yadi majhe aisA pUche aura maiM aisA samajhU ki maraneke bAda tathAgata na rahate haiM aura na nahIM rahate haiM to maiM aisA Apako khuuN| maiM aisA bhI nahIM kahatA, maiM vaisA bhI nahIM khtaa|" maMjaya spaSTataH saMzayAla kyA ghora anizcayavAdI yA AjJAnika thA / use tattvakI pracalita catuSkoTiyoM mame ekakA bhI nirNaya nahIM thA / pAlIpiTakameM ise 'amarAvikSepavAda' nAma diyA hai| bhale hI hamalogoMkI samajhameM yaha vikSepavAdI hI ho para saMjaya apane anizcayameM nizcita thA (6) baddha--avyAkRtavAdI the| unane ina dasa bAtoMko avyAkRta' batalAyA hai| (1) loka nazAzvata hai ? (2) loka azAzvata hai ? (3) loka antavAn hai ? (4) loka ananta hai ? (5) vahI jIva vahI zarIra hai ? (6) jIva anya aura zarIra anya hai ?(7) marane ke bAda tathAgata rahate haiM ? (8) marane ke bAda tathAgata nahIM rahate ? (9) marane ke bAda tathAgata hote bhI haiM nahIM bhI hote ? (10) marane ke bAda tathAgana nahIM hote, nahIM nahIM hote ? ___ ina praznoMma loka AtmA aura paraloka yA nirvANa ina tIna mukhya vivAdagrasta padArthoMko buddhane avyAkRta kahA / dIghanikAyake poTTavAdasutta meM inhIM praznoMko avyAkRta kahakara anekAMzika kahA hai| jo vyAkaraNIya haiM unheM ekAMzika' arthAta eka sunizcitarUpameM jinakA uttara ho sakatA hai kahA hai| jaise dukha Aryasatya hai hI ? usakA uttara ho hai hI' isa eka aMzarUpameM diyA jA sakatA hai| parantu loka AtmA aura nirvANasaMbaMdhI prazna anekAMzika hai arthAta inakA uttara hAM yA na inameM se kisI ekake dvArA nahIM diyA jA sktaa| kAraNa buddhane svayaM batAyA hai ki yadi vahI jIva vahI zarIra kahate haiM to ucchedavAda arthAt bhautikavAdakA prasaMga AtA hai jo buddhako iSTa nahIM aura yadi anya jIva aura anya zarIra kahate haiM to nitya AtmavAdakA prasaMga AtA hai jo bhI buddhako iSTa nahIM thaa| buddha ne praznavyAkaraNa cAra prakAra kA batAyA hai--(1) ekAMza (hai yA nahIM ekama) vyAkaraNa, pratipacchAvyAkaraNIya prazna, vibhajya vyAkaraNIya prazna aura sthApanIya prazna / jina praznoMko buddhane avyAkRta kahA hai unheM anekAMzika bhI kahA hai arthAt unakA uttara eka hai yA nahIM meM 1"sarasatoM loko itipi, asarasato loko itipi, antamA loko itipi, anantavA loko itipi, ta jIva ta sarIra itipi, aja jI aAja sarIra itipi, hotti tathAgato parammaraNA itiIpa, hotica na ca hoti ca tathAgato pammaraNA itipi, neva hoti na nahoti tathAgato parambharaNA itipi|" -majjhimani0 cuulmaalukymutt| 2 "katame ca te poTpAda mayA anekasikA dhammA desitA paJjattA ? sassato loko ti bA pohapAda mayA aneka siko dhammo desito kayato / asarasato loko tikho podvapAda mayA anekasiko..".---dodhani0podrapAdasutta / For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 tattvArthavRtti nahIM diyA jA sktaa| phira ina praznoMke bAremeM kucha kahanA sArthaka nahIM, bhikSucaryAke lie upayogI nahIM aura na nirveda, nirodha, zAMti, paramajJAna yA nirvANake lie Avazyaka hai| isa taraha buddha jaba AtmA, loka, aura nirvANake sambandhameM kucha bhI kahaneko anupayogI batAte haiM to usakA sIdhA artha yahI jJAta hotA hai ki ve ina tattvoMke sambandhameM apanA nizcita mata nahIM banA sake the| ziSyoMke tattvajJAnake jhagar3emeM na DAlanekI bAta to isalie samajhameM nahIM AtI ki jaba usa samayakA pratyeka matapracAraka inake viSayameM apane matakA pratipAdana karatA thA usakA samarthana karatA thA, jagaha jagaha inhI ke viSayameM vAda rope jAte the,taba usa havAse ziSyoMkI buddhiko acalita rakhanA duHzaka hI nahIM azakya hI thA / balki isa avyAkRta koTikI sRSTi hI unheM bauddhika hInatAkA kAraNa banatI hogii| buddhakA inheM anekAMzika kahanA bhI arthapUrNa ho sakatA hai / arthAt ve ekAnta na mAnakara anekAMza mAnate to the para cUMki niggaMThanAthaputta ne isa anekAMzatAkA pratipAdana siyAvAda arthAt syAdvAdase karanA prArambhakara diyA thA, ata: vilakSaNazailI sthApana ke lie unane inheM avyAkRta kaha diyA ho / anyathA anekAMzika aura anekAntavAdameM koI khAsa antara nahIM mAlUma hotaa| yadyapi saMjayavelaThiputta buddha aura niggaMThanAthaputta ina tInoMkA mata anekAMzako lie hue hai, para saMjaya una aneka aMzoMke sambandhameM spaSTa anizcayavAdI hai / vaha sApha sApha kahatA hai ki yadi maiM jAnatA hoU~ to batAU~ ki paraloka hai yA nahIM hai Adi" / buddha kahate haiM yaha avyAkRta hai / isa avyAkRti aura saMjaya kI anizcitimeM kyA sUkSma antara hai so to buddhahI jAneM, para vyavahArataH ziSyoMke palle na to saMjaya hI kucha de sake aura na buddha hI / balki saMjayake ziSya apanA yaha mata banA bhI sake hoMge ki-ina AtmA Adi atIndriya padArthoMkA nizcaya nahIM ho sakatA, kintu buddhaziSyoMkA ina padArthoM ke viSayameM buddhibheda Aja taka banA huA hai / Aja zrI rAhula sAMkRtyAyana buddhake matako abhautika anAtmavAda jaisA ubhayapratiSedhI nAma dete haiN| idhara AtmA zabdase nityatvakA Dara hai udhara bhautika kahanese ucchedavAdakA bhaya hai| kiMtu yadi nirvANadazAmeM dIpanirvANakI taraha cittasantatikA nirodha ho jAtA hai to bhautikavAdase kyA vizeSatA raha jAtI hai ? cArvAka hara eka janmameM AtmAkI bhUtoMse utpatti mAnakara unakA bhUtavilaya maraNakAlameM mAna letA hai| buddhane isa cittasantatiko paMcaskaMdharUpa mAnakara usakA vilaya hara eka maraNake samaya na mAnakara saMsArake antameM mAnA / jisa prakAra rUpa eka maulika tatva anAdi ananta dhArArUpa hai usa prakAra cittadhArA na rahI, arthAt cArvAkakA bhautikatva eka janmakA hai jaba ki baddhakA bhautikatva eka saMsArakA / isa prakAra buddha tattvajJAnakI dizAmeM saMjaya yA bhautikavAdI ajitake vicAroMmahI dolAndolita rahe aura apanI isa dazAmeM bhikSuoMko na DAlanekI zubhecchAse unane inakA avyAkRta rUpase upadeza diyaa| unane ziSyoMko samajhA diyA ki isa vAda-prativAdase nirvANa nahIM milegA,nirvANake lie cAra AryasatyoMkA jJAna hI Avazyaka hai / buddhane kahA ki duHkha, duHkhake kAraNa,duHkhanirodha aura duHkha nirodhakA mArga ina cAra AryasatyoM ko jaano| inake yathArtha jJAnase duHkhanirodha hokara mukti ho jaaygii| anya kisI jJAnakI AvazyakatA nahIM hai| niggaThanAthaputta--nirgrantha jJAtaputra mahAvIra syAdvAdI aura saptatattvapratipAdaka the| unake viSaya meM yaha pravAda thA ki niggaMThanAthapuna sarvajJa sarvadarzI hai, unheM sote jAgate hara samaya jJAnadarzana upasthita rahatA hai / 'jJAtaputra vardhamAnane usa samayake pratyeka tIrthakarakI apekSA vastUtattvakA sarvAMgINa sAkSAtkAra kiyA thaa| ve na saMjayakI taraha anizcayavAdI the aura na buddhakI taraha avyAkRtavAdI aura na gozAlaka AdikI taraha bhUtavAdI hii| unane pratyeka vastuko pariNAmInitya batAyA / Ajataka usa samayake pracalita matavAdiyoMke tattvoMkA spaSTa patA nahIM milatA / buddhane svayaM kitane tattva ra padArtha mAne the yaha AjabhI vivAdagrasta hai para mahAvIrake tatva Ajataka nirvivAda cale Ae haiM / mahAvIrane vastutattvakA eka spaSTa darzana prastuta kiyA unane kahA ki-isa jagatmeM koI dravya yA sat nayA utpanna nahIM hotA aura jo dravya yA sat vidyamAna hai unameM pratikSaNa parivartana For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prastAvanA 13 honeparabhI unakA atyaMta vinAza nahIM ho sakatA / para koI bhI padArtha do kSaNataka eka paryAya nahIM rahatA, pratikSaNa nUtana paryAya utpanna hotI hai pUrva paryAya vinaSTa hotI hai para usa maulika tattvakA Atyantika uccheda nahIM hotA, usakI dhArA pravAhita rahatI hai / cittasantati nirvANAvasthA meM zuddha ho jAtI hai para dIpakakI taraha bujhakara astitvavihIna nahIM hotI / rUpAntara to ho sakatA hai padArthAntara nahIM aura na apadArtha hI yA padArthavilaya hI / isa saMsAra meM ananta cetana AtmAe~ ananta pudgala paramANu, eka AkAza dravya, eka dharmadravya, eka adharmadravya aura asaMkhya kAlaparamANu itane maulika dravya haiN| inakI saMkhyA meM kamI nahIM ho sakatI aura na eka bhI nUtana dravya utpanna hokara inakI saMkhyA meM ekakI bhI vRddhi kara sakatA hai| pratikSaNa parivartana pratyeka dravyakA hotA rahatA hai use koI nahIM roka sakatA, yaha usakA svabhAva hai / mahAvIrakI jo mAtRkAtripadI samasta dvAdazAMgakA AdhAra banI, vaha yaha hai- "uppanne vA vigamei vA dhuve vA" arthAt pratyeka padArtha utpanna hotA hai, vinaSTa hotA hai, aura dhruva hai / utpAda aura vinAzase padArtha rUpAntarako prApta hotA hai para dhruvase apanA maulika astitva nahIM khotA / jagatse kisI bhI 'sat' kA samUla vinAza nahIM hotA / itanI hI dhruvatA hai| isameM na kUTasthanityatva jaise zAzvatavAdakA prasaMga hai aura na sarvathA ucchedavAdakA ho / mUlataH pratyeka padArtha utpAda vyaya aura prauvyarUpa hai / usameM yahI anekAMzatA yA anekAntA yA anekadharmAtmakatA hai| isake pratipAdana ke lie mahAvIrane eka khAsa prakArakI bhASAzailI banAI thI 1 usa bhASAzailIkA nAma syAdvAda hai / arthAt amuka nizcita apekSAse vastu dhruva hai aura amuka nizcita apekSAse utpAdavyayavAlI / apane maulika sattvase cyuta na honeke kAraNa use dhruva kahate haiM tathA pratikSaNa rUpAntara hone ke kAraNa utpAdavyayavAlI yA adhruva kahate haiM / dhruva kahate samaya adhruva aMzakA lopa naho jAya aura adhruva kahate samaya dhruva aMza kA uccheda na samajhA jAya isalie 'siyA'yA 'syAt' zabdakA prayoga karanA cAhie / arthAt 'syAt hai isakA artha hai ki apane maulika astitvakI apekSA vastu dhruva hai, para dhruvamAtrahI nahIM hai isameM dhruvake sivAya anya dharma bhI haiM isakI sUcanAke lie 'syAt' zabdakA prayoga Avazyaka hai / isI taraha rUpAntarakI dRSTi vastu avatva hI hai para vastu adhruvamAtra hI nahIM hai usameM adbhuta ke sivAya anya dharma bhI vidyamAna hai isakI sUcanA 'syAt' pada detA hai| tAtparya yaha ki 'syAt' zabda vastumeM vidyamAna avivakSita zeSa dharmoM kI sUcanA detA hai / buddha jisa bhASAke sahajaprakArako nahIM pA sake yA prayogameM nahIM lAye aura jisake kAraNa unheM anekAMzika praznoMko avyAkRta kahanA par3A usa bhASA ke sahaja prakArako mahAvIrane dRr3hatA ke sAtha vyavahArameM liyA / pAlI sAhitya meM 'syAt' 'siyA' zabdakA prayoga isI nizcita prakArakI sUcanA ke lie huA hai / yathA majjhimanikAyake mahArAhulovAdasuttameM ApodhAtukA varNana karate hue likhA hai ki- "katamA ca rAhula Apoza ? ApodhAtu siyA ajjhattikA siyA bAhirA / " arthAt ApovAtu kitane prakArakI hai / eka Abhyantara aura dUsarI bAhya / yahAM Abhyantara dhAtuke sAtha 'siyA' - syAd zabdakA prayoga ApodhAtuke Abhyantarake sivAya dvitIya prakArakI sUcanAke lie hai| isI taraha bAhyake sAtha 'siyA' zabdakA prayoga bAhya ke sivAya Abhyantara bhedakI sUcanA detA hai / tAtparya yaha ki na to tejodhAtu bAhyarUpa hI hai aura na Abhyantara rUpa hI / isa ubhayarUpatAkI sUcanA 'siyA- syAt' zabda detA hai / yahA~ na to syAt zabdakA zAyada artha hai aura na saMbhavataH aura na kadAcit hI, kyoMki tejo dhAtu zAyada Abhyantara aura zAyada bAhya nahIM hai aura na saMbhavataH Abhyantara aura bAhya aura na kadAcit Abhyantara aura kadAcit bAhya, kintu sunizcita rUpase Abhyantara aura bAhya ubhaya aMzavAlI hai| isI taraha mahAvIrane pratyeka dharma ke sAtha 'siyA- syAt ' zabda jor3akara avizeSa dharmokI sUcanA dI hai / 'syAt' zabdako zAyada saMbhava yA kadAcitkA paryAyavAcI kahanA nitAnta bhramapUrNa hai / mahAvIrane vastutattvako anantadharmAtmaka dekhA aura jAnA / pratyeka padArtha ananta hI guNa paryAyoMkA akhaNDa AdhAra hai / usakA virAT rUpa pUrNatayA jJAnakA viSaya ho bhI jAya para zabdoMke dvArA to nahIM hI kahA For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti jA sktaa| koI aisA zabda nahIM jo usake pUrNa rUpako sparza kara sake / zabda eka nizcita dRSTikoNa se prayukta hote haiM aura vastuke eka hI dharmakA kathana karate haiM / isa taraha jaba zabda svabhAvata: vivakSAnusAra amuka dharmakA pratipAdana karate haiM taba avivakSita dharmokI sUcanAke lie eka aisA zabda avazyahI rakhanA cAhie jo vaktA yA zrotAko bhUlane na de / 'syAt' zabdakA yahI kArya hai, vaha zrotAko vastuke anekAnta svarUpa kA dyotana karA detA hai / yadyapi buddhane isa anekAMzika satyake prakAzanakI syAdvAdavANIko na apanAkara unheM avyAkRta koTimeM DAlA hai, para unakA citta vastukI anekAMzikatAko svIkAra avazya karatA thaa| tattvanirUpaNa-- vizvavyavasthAkA nirUpaNa aura tattvanirUpaNake jadA jadA prayojana hai| vizvavyavasthAkA jJAna na honepara bhI tattvajJAnase muktisAdhanApathameM pahuMcA jA sakatA hai| tattvajJAna na hone para vizvavyavasthAkA samagrajJAna nirarthaka aura anarthaka ho sakatA hai| mamakSake lie avazya jJAtavya pradArtha tattvazreNImeM liye jAte hai| sAdhAraNatayA bhAratIya paramparA heya upAdeya aura unake kAraNabhUta padArtha isa caturdUhakA jJAna Avazyaka mAnatI rahI hai / AyurvedazAstra roga roganidAna roganivRtti aura cikitsA ina cAra bhAgoMmeM vibhakta hai / rogIke lie sarvaprathama Avazyaka hai ki vaha apaneko rogI samajha / jabataka use apane rogakA bhAna nahIM hotA tabataka vaha cikitsAke lie pravRtta hI nahIM ho sktaa| rogakA jJAna hone ke bAda rogIko yaha vizvAsa bhI Avazyaka hai ki usakA yaha roga chUTa sakatA hai| rogakI sAdhyatAkA jJAna hI use cikitsAmeM pravartaka hotA hai / rogIko yaha jAnanA bhI Avazyaka hai ki yaha roga amuka kAraNoMse utpanna huA hai| jisase vaha bhaviSyameM una apathya AhAra vihAroM se bacA rahakara apaneko nIroga rakha sake / jaba vaha bhaviSyama rogake kAraNoMse dUra rahatA hai tathA maujudA roga kA auSadhopacArase samUla uccheda kara detA hai tabhI vaha apane svarUpabhUta sthira-Arogyako pA sakatA hai / ata: jaise rogamukti ke lie roga roganidAna Arogya aura cikitsA isa caturvyahakA jJAna atyAvazyaka hai usItaraha bhavarogakI nivRtti ke lie saMsAra saMsArake kAraNa mokSa aura usake kAraNa ina cAra mUlatattvoMkA yathArthajJAna nitAnta apekSIya hai / buddhane kartavyamArga ke lie cikitsAzAstrakI taraha cAra AryasatyoM kA upadeza diyaa| ve kabhI bhI AtmA kyA hai ? paraloka kyA hai ? Adike dArzanika vivAdameM na to svayaM gaye aura na ziSyoMko hI jAne diyaa| unane isa saMbaMdha meM eka bahuta upayukta udAharaNa diyA hai ki jaise kisI vyaktiko viSase bujhA huA tIra lagA ho / bandhujana jaba usake tIrako nikAlanekelie viSavaidyako bulAte ho, usa samaya rogIkI yaha mImAMsA ki 'yaha tIra kisa lohe se banA hai? kisane ise banAyA ? kaba banAyA? yaha kava naka sthira rahegA? yA jo yaha vaidya AyA hai vaha kisa gotrakA hai ? Adi' nirarthaka hai usItaraha AtmA Adi tattvoMkA svarUpacitana na brahmacarya sAdhanake lie upayogI hai na nirvANake lie na zAntike lie aura na baudhi prApti Adike lie hI / unane mumukSuke lie cAra AryasatyoMkA upadeza diyA-duHkha, duHkhasamudaya, duHkhanirodha, aura duHkhanirodhamArga / duHkhasatyako vyAkhyA buddhane isa prakAra kI hai-janma bhI duHkha hai, jarA bhI duHkha hai, maraNa bhI duHkha hai, goka, parivedana, manakI vikalatA bhI duHkha hai, iSTa viyoga, aniSTasaMyoga, iSTAprApti sabhI duHkha hai / saMkSepa meM pAMcoM upAdAna rakandha hI duHkharUpa hai| duHkhasamudaya--kAmakI tRSNA, bhavakI tRSNA aura vibhavakI tRSNA duHkhakA kAraNa hai / jitane iMdriyoMke priya viSaya haiM priya rUpAdi hai, ve sadA bane raheM unakA viyoga na ho isa taraha unake saMyogake lie cittakI abhinandinI vRttiko tRSNA kahate haiM aura yahI tRSNA samasta duHkhoMkA kAraNa hai| duHkha nirodha--isa tRSNAke atyaMta nirodha yA vinAzako nirodha Aryasatya kahate haiN| 1 dIrghani0 mahAmatipaTTAna mutta / For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prastAvanA duHkhanirodhakA mArga hai ASTAMgikamArga-samyak dRSTi, samyaka saMkalpa, samyagvacana, samyak karma, samyak AjIvikA, samyak prayatna, samyak smRti aura samyak samAdhi / nairAtmyabhAvanA mukhya rUpase mArga hai / buddhane AtmadRSTi yA sattvadRSTiko hI mithyAdarzana kahA hai / unakA kahanA hai eka AtmAko zAzvata yA sthAyI samajhakara hI vyakti use sva aura anyako para samajhatA hai / sva-para vibhAgase parigraha aura dveSa hAte haiM aura ye rAgadveSa hI samasta saMsAra paramparAke mUlasrota hai / ata: isa sarvAnarthamUlikA AtmadRSTiko nAzakara naMgamyabhAvanAse duHkhanirodha hotA hai / buddhakA dRSTikoNa--upaniSadkA" tattvajJAna jahA~ Atmadarzanapara jora detA thA aura Atmadarzanako hI tattvajJAna aura mokSakA paramasAdhana mAnatA thA aura mumukSuke lie AtmajJAnako hI jIvanakA sarvoccasAdhya samajhanA thA vahA~ buddhane isa Atmadarzanako hI sarvAnarthamala mAnA / AtmadRSTi yA sattvadRSTiko hI buddhane mithyAdaSTi kahA aura nai rAmyadarzanako duHkhanirodhakA pradhAna hetu btaayaa| yaha aupaniSada tattvajJAnakI oTa meM jo yAjJika kriyAkANDako prazraya diyA jA rahA thA usIkI pratikriyA thI jo baddhako Atma zabdase hI cir3ha ho gaI thii| sthirAtmavAdako unane rAga aura dveSakA kAraNa samajhA, jaba ki aupaniSadavAdI Atmadarzanako virAgakA kAraNa mAnate the / buddha aura aupaniSadavAdI donoM hI rAga dveSa aura mohakA abhAvakara vItarAgatA aura vAsanAnirmuktiko hI apanA lakSya mAnate the para sAdhana donoMke judA judA the aura itane jude ki eka jise mokSakA kAraNa mAnatA thA dUsarA use saMsArakA mUla kAraNa / isakA eka kAraNa aura bhI thA aura vaha thA buddhakA dArzanika mAnasa na honA / buddha ese golagola zabdoMko bilakula haTA denA cAhate the jinakA nirNaya na ho make yA jinakI oTa meM bhrAnta dhAraNAoMkI saSTi hotI ho / 'AtmA' unheM aisA hI mAlUma huaa| para vedavAdiyoMkA to yahI mala AdhAra thA / buddha kI nairAtmyabhAvanAkA uddezya bodhicaryAvatArameM isa prakAra batAyA hai "yatastato vA'stu bhayaM yadyahaM nAma kiJcana / ahameva yadA na syAM kuto bhotirbhaviSyati // " arthAta-yadi 'maiM' nAmakA koI padArtha hotA to use isase yA usase bhaya ho sakatA thA para jaba 'maiM hI nahIM hai taba bhaya kise hogA? buddha jisa prakAra bhautikavAdarUpI eka antako khatarA samajhate the to isa zAzvata AtmavAda rUpI dusare antako bhI umI taraha khatarA mAnate the aura isalie unane isa AtmavAdako 'avyAta arthAt anekAMzika prazna kahA / tathA bhikSuoMko spaSTarUpase kaha diyA ki isa AtmavAdake viSayameM kucha bhI kahanA yA gunanA na bodhike lie na brahmacarya ke lie aura na nirvANake lie hI upayogI hai| nigaMThanAthapatta mahAvIra bhI vaidika kriyAkANDako utanA hI nirarthaka aura zreyaHpratirodhI mAnate the jitanA ki buddha, aura AcAra arthAt caritrako hI ve mokSakA antima sAdhana mAnate the| para unane yaha sAkSAt anubhava kiyA ki jabataka vizvavyavasthA aura khAsakara usa AtmAke svarUpake saMbaMdhameM ziSya nizcita vicAra nahIM banA letA hai jisa AtmAko duHkha hotA hai aura jise duHkhakI nivRtti karake nirvANa pAnA hai tabataka vaha mAnasavicikitsAse mukta hokara sAdhanA kara hI nahIM sktaa| jaba bAhya jagatke pratyeka jhokemeM yaha AvAja gaMja rahI ho ki "AtmA deharUpa hai yA dehase bhinna ? paraloka kyA hai ? nirvANa kyA hai ?''aura anyatIrthika apanA mata pracArita kara rahe hoM, imIko lekara vAda rope jAte hoM usa samaya ziSyoMko yaha kahakara tatkAla cupa to kiyA jA sakatA hai ki 'kyA rakhA hai isa vivAdase ki AtmA kyA hai, hameM to duHkha nivRtti ke lie prayAsa karanA cAhie' parantu unakI mAnasazalya aura buddhivicikitsA nahIM nikala sakatI aura ve isa bauddhikahInatA aura vicAradInatAke hInatara bhAvoMse apane cittakI rakSA nahIM kara sakate / saMghameM inhIM anyatIthikoMka ziSya aura khAsakara vaidika brAhmaNa bhI dIkSita hote the| jaba ye saba paMcamela vyakti jo mUla AtmAke viSaya meM 1 "AtmA vA are draSTavyaH zrotavyo mantavyo vidadhyAsitavyaH / " bRhdaa04|5|6| For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 tattvArthavRtti vibhinna mata rakhate hoM aura carcA bhI karate hoM, to mAnasa ahiMsaka kaise raha sakate haiM? jabataka unakA samAdhAna vastusthiti mUlaka na ho jAya tabataka ve kaise paraspara samatA aura ahiMsAkA vAtAvaraNa banA sakate hoMge ? mahAvIrane tattvakA sAkSAtkAra kiyA aura unane dharmakI sIdhI paribhASA batAI vastukA svarUpasthita honA- "vastusvabhAvo dhammo" - jisa vastukA jo svarUpa hai usakA usa pUrNasvarUpameM sthira honA hI dharma hai / after yadi apanI uSNatAko lie hue hai to vaha dharmasthita hai| yadi vaha vAyuke jhoMkoMse spandita ho rahI hai to kahanA hogA ki vaha caMcala hai ataH apane nizcalasvarUpa se cyuta honeke kAraNa utane aMzameM dharmasthita nahIM hai / jala jabataka apane svAbhAvika zItasparzameM hai tabataka vahadharmasthita hai / yadi vaha agnike saMsargase svarUpacyuta ho jAtA hai to vaha adharmarUpa ho jAtA hai aura isa parasaMyogajanya vibhAvapariNatiko haTA denAhI jalakI mukti hai usakI dharmaprApti haiN| rogI ke yadi apane ArogyasvarUpakA bhAna na karAyA jAya to vaha rogako vikAra kyoM mAnegA aura kyoM usakI nivRttikelie cikitsAmeM pravRtti karegA ? jaba use yaha jJAta ho jAtA hai ki merA to svarUpa Arogya hai / isa apathya Adi se merA svAbhAvika Arogya vikRta ho gayA hai, tabhI vaha usa Arogya prApti ke lie cikitsA karAtA hai / bhAratakI rASTrIya kAMgresane pratyeka bhAratavAsIko jaba yaha svarUpabodha karAyA ki 'tumheM bhI apane dezameM svataMtra rahanekA adhikAra hai ina paradeziyoMne tumhArI svataMtratA vikRta kara dI hai, tumhArA isa prakAra zoSaNa karake padadalita kara rahe haiN| bhArata santAnoM, uTho, apane svAtaMtryasvarUpakA bhAna karo" tabhI bhAratane aMgar3AI lI aura parataMtratAkA baMdhana tor3a svAtaMtrya prApta kiyaa| svAtaMtryasvarUpakA bhAna kiye binA usake sukhadarUpakI jhAMkI pAe binA kevala parataMtratA tor3anekelie vaha utsAha aura sannaddhattA nahIM A sakatI thI / ataH usa AdhArabhUta AtmAke mUlasvarUpakA jJAna pratyeka mumukSako sarvaprathama honA hI cAhie jise bandhanamukta honA hai / bhagavAn mahAvIrane mumukSakelie duHkha arthAt bandha, duHkhake kAraNa arthAt mithyAtva Adi Asrava, mokSa arthAt duHkhanivRttipUrvaka svarUpaprApti aura mokSake kAraNa saMvara arthAt nUtana bandhake kAraNoMkA abhAva aura nirjarA arthAt pUrvasaMcita duHkhakAraNoMkA kramazaH vinAza, isa taraha buddha ke caturArya satyakI taraha bandha, mokSa, Asrava saMbara aura nirjarA ina pAMca tattvoM ke jJAnake sAtha hI sAtha jisa jIvako yaha saba bandha mokSa hotA hai usa jIvakA jJAna bhI Avazyaka batAyA / zuddha jIvako bandha nahIM ho sakatA / bandha do meM hotA hai / ataH jisa karmapudgalase yaha jIva baMdhatA hai usa ajIva tattvako bhI jAnanA cAhie jisase usameM rAgadveSa AdikI dhArA Age na cale / ataH mumukSakelie jIva ajIva Asrava bandha saMvara nirjarA aura mokSa ina sAta tattvoMkA jJAna Avazyaka hai / jIva - AtmA svataMtra dravya hai / ananta hai / amUrta hai / caitanyazaktivAlA hai| jJAnAdi paryAyoMkA kartA hai / karmaphalakA bhoktA hai| svayaMprabhu hai| apane zarIra ke AkAravAlA hai| mukta hote hI Urdhvagamana kara lokAntameM pahu~ca jAtA hai / bhAratIya darzanoMmeM pratyeka ne koI na koI padArtha anAdi mAne haiM / parama nAstika cArvAka bhI pRthvI Adi mahAbhUtoMko anAdi mAnatA hU~ / aise kisI kSaNakI kalpanA nahIM AtI jisake pahale koI kSaNa na rahA ho / samaya kavase prAraMbha huA isakA nirdeza asaMbhava hai| isI taraha samaya kaba taka rahegA yaha uttarAvadhi batAnA bhI asaMbhava hai / jisa prakAra kAla AnAdi ananta hai usakI pUrvAvadhi aura uttarAvadhi nizcita nahIM kI jA sakatI usI taraha AkAza kI koI kSetrakRta maryAdA nahIM batAI jA sakatI / 'sarvato hyanantaM tat' sabhI orase vaha ananta hai / AkAza aura kAlakI taraha hama pratyeka sake viSayameM yaha kaha sakate haiM ki usakA na kisI khAsa kSaNa meM nUtana utpAda huA hai aura na kisI samaya usakA samUla vinAza hI hogA / " nAsato vidyate bhAvaH nAbhAvo vidyate sataH " arthAt kisI asatkA sadarUpase utpAda nahIM hotA aura na kisI satkA samUla vinAza hI ho sakatA hai / jitane gine hue sat haiM unakI saMkhyA meM vRddhi nahIM ho sakatI aura na unakI saMkhyA meM se kisI ekakI For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 tattvanirUpaNa bhI hAni hI ho sakatI hai| rUpAntara pratyekakA hotA rahatA hai| yaha eka sarvamAnya siddhAnta hai| isa siddhAnake anusAra AtmA eka svataMtra sat hai tathA pudgala paramANu svataMtra sat / anAdise yaha AtmA pudgalase mAvaddha hI milatA AyA hai| ___ anAdibaddha mAnanekA kAraNa--Aja AtmA sthUla zarIra aura sUkSma karmazarIrase baddha milatA hai / Aja isakA jJAna aura sukha yahAM taka ki jIvana bhI zarIrAdhIna hai| zarIrameM vikAra honese jJAnatantuoMmeM zrINatA Ate hI smRtibhraza Adi dekhe hI jAte haiN| ata: Aja saMsArI AtmA zarIrabaddha hokara hI apanI gatividhi karatA hai / yadi AtmA zuddha hotA to zarIrasambandhakA koI hetu hI nahIM thA / zarIrasambandha yA punarjanmake kAraNa hai--rAga, dveSa,moha, aura kaSAyAdibhAva / zuddha AtmA meM ye vibhAvabhAva ho hI nahIM skte| ki Aja ye vibhAva aura unakA phala zarIrasambandha pratyakSa anubhavameM A rahA hai ata: mAnanA hogA ki Ajataka inakI azuddha paraMparA calI AI hai| bhAratIya darzanoMmeM yaha eka aisA prazna hai jisakA uttara vidhimukhase nahIM diyA jA sktaa| brahma meM vidyAkA kaba utpanna huI ? prakRti aura puruSakA saMyoga kaba haA? AtmAse zarIrasambandha kaba huA? isakA ekamAtra uttara hai-anAdise / dUsarA prakAra hai ki-yadi ye zuddha hote to inakA saMyogaho hI nahIM sakatA / / zuddha hone ke bAda koI aisA hetu nahIM raha jAtA jo prakRtisaMsarga yA avidyotpatti hone de| usI taraha AtmA yadi zuddha ho jAtA hai to koI kAraNa usake azuddha honekA yA pudgalasaMyogakA nahIM raha jaataa| jaba do svataMtra sattAka dravya haiM taba unakA saMyoga cAhe jitanA bhI purAnA kyoM na ho naSTa kiyA jA sakatA hai aura donoMko pRthak pRthaka kiyA jA sakatA hai| udAharaNArtha-khAnise sarvaprathama nikAle gaye sonemeM kITa asaMkhyakAlame lagI hogI para prayogaro cUMki vaha pRthak kI jAtI hai,ataH yaha nizcaya kiyA jAtA hai ki suvarNa apane guddharUpameM isa prakAra hai tathA kITa isa prakAra / sArAMza yaha ki jIva aura pudgalakA baMdha anAdi hai| caki vaha do dravyoMkA bandha hai ataH svarUpabodha ho jAnepara vaha pRthaka kiyA jA sakatA hai / Aja jIvakA jJAna darzana sukha rAga dveSa Adi sabhI bhAva bahuta kucha isa jIvanaparyAya ke adhIna haiM / eka manaSya jIvana bhara apane jJAnakA upayoga vijJAna yA dharmake adhyayana meM lagAtA hai / javAnImeM usake mastiSkameM bhautika upAdAna acche the, pracura mAtrAmeM the, to ve jJAnatantu caitanyako jagAe rakhate the| bur3hApA Ane para usakA manika zithila par3a jAtA hai / vicArazakti lupta hone lagatI hai / smaraNa nahIM rahatA / vahI vyakti apanI. javAnI meM likhe gaye lekhako bur3hApemeM par3hatA hai to use svayaM Azcarya hotA hai / vaha vizvAsa nahIM karatA ki yaha umIne likhA hogaa| mastiSkakI yadi koI bhautika granthi bigar3a jAtI hai to manuSya pAgala ho jAtA hai| dimAga kA yadi koI paMca kasa gayA yAdIlA hogayA to unmAda, sandeha Adi aneka prakArakI dhArAe~ jIvanako hI badala detI haiN| mujhe e aise yogIkA pratyakSa anubhava hai jise zarIrakI namoMkA viziSTa jJAna thA / vaha mastiSkakI eka kimI khAsa nasako dabAtA thA to manuSyako hiMsA aura krodhake bhAva utpanna ho jAte the| dUsare hI kSaNa dUsarI namake dabAtehI atyanta dayA aura karuNAke bhAva hote the aura vaha rone lagatA thA / eka tIsarI nasake dabAtehI lobhakA tIvra udaya hotA thA aura yaha icchA hotI thI ki corI kara leN| eka nasake dabAte hI paramAtmabhakti kI ora manakI gati hone lagatI thii| ina sabaghaTanAoMse eka isa nizcita pariNAmapara to pahu~ca hI sakate haiM ki hamArI sArI zaktiyAM jinameM jJAna darzana sukha rAga dveSa kapAya Adi haiM,isa zarIra paryAyake adhIna haiN| zarIrake naSTa hote hI jIvana bharameM upAsita jJAna Adi paryAyazaktiyAM bahuta kucha naSTa ho jAtI haiM / paraloka taka inake kucha sUkSma saMskAra jAte haiN| ___ Aja isa azuddha AtmAkI dazA ardhabhautika jaisI ho rahI hai ! indriyAM yadi na hoM to jJAnakI zakti banI rahane para bhI jJAna nahIM ho sktaa| AtmAmeM sunanekI aura dekhane kI zakti maujUda hai para yadi AMkheM phUTa jAyaM aura kAna phaTa jAya to vaha zakti rakhI raha jAyagI aura dekhanA sunanA nahIM ho skegaa| vicArazakti For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 tattvArthavRtti-prastAvanA vidyamAna hai para mana yadi ThIka nahIM hai to vicAra nahIM kiye jA sakate / pakSAghAta yadi ho jAya to dAgara dekhane meM vaisA hI mAlUma hotA hai para saba zUnya / niSkarSa yaha ki azuddha AtmAkI dazA aura isakA sArA vikAsa pudgalake adhIna ho rahA hai / jIvananimitta bhI khAna pAna zvAsocchvAsa Adi sabhI sAdhana bhautikI apekSita hote haiM / isa samaya yaha jIva jo bhI vicAra karatA hai dekhatA hai jAnatA hai, yA triyA karatA hai usakA eka jAtikA saMskAra AtmApara par3atA hai aura usa saMskArakI pratIka eka bhautika rekhA mastiSkama vica jAtI hai| dusare tIsare cauthe jo bhI vicAra yA kriyAe~ hotI haiM una sabake saMskAroMko yaha AtmA dhAraNa karanA hai aura unakI pratIka Ter3hI sIdhI gaharI uthalI choTI bar3I nAnA prakArakI rekhAe~ bhastiSkameM bhare hue mabandhana jaise bhautika padArtha para khicatI calI jAtI haiM / jo rekhA jitanI gaharI hogI vaha utane hI adhika dinAtaka usa vicAra yA kriyAkI smati karA detI hai / tAtparya yaha ki AjakA jJAna zakti aura sukha Adi sabhI paryAyazaktiyAM haiM jo isa zarIra-paryAya taka hI rahatI haiM / vyavahAranayase jIvako mUrtika mAnane kA artha yahI hai ki anAdise yaha jIva zarIrasambaddha hI milanA AyA hai / sthala zarIra chor3anapara bhI sUkSma karma zarAra sadA isake sAtha rahatA hai / isI sukSma karmazarIrake nAgako hI mukti kahate haiN| jIva pudgala do dravya hI aise haiM jinameM kriyA hotI hai tathA vibhAba yA azuddha pariNamana hotA hai / pudgalakA azuddha pariNamana pudgala aura jIva donoM ke nimitta se hotA hai jabaki jIvakA amuddha pariNamana yadi hogA to pudgalake hI nimittse| zuddha jIvameM azuddha pariNamana na to jIvake nimitta se ho sakatA hai aura na pudgalake nimittase / azuddha jIvake azuddha pariNamanakI dhArAmeM pudgala yA pudgalasambaddha jIva nimitta hotA hai / jaina siddhAntane jIvako dehapramANa mAnA hai / yaha anubhavasiddha bhI hai| zarIrake bAhara usa AtmAke astitva mAnanekA koI khAsa prayojana nahIM raha jAtA aura na yaha tarkagamya hI hai| jIvake jJAnadarzana Adi guNa usake zarIrameM hI upalabdha hote hai zarIrake vAhara nhiiN| choTe bar3e zarIrake anusAra asaMkhyAtapradezI AtmA saMkoca-vikoca karatA rahatA hai / cArvAkakA dehAtmavAda to dehako hI AtmA mAnatA hai tathA dehakI paristhitike sAtha AtmAkA bhI vinAza Adi svIkAra karatA hai| jainakA dehaparimANa-AtmavAda padgaladeha se AtmadravyakI apanI svataMtra sattA svIkAra karatA hai| na to dehakI utpattise AtmAkI utpatti hotI hai aura na dehake vinAzase AtmavinAza / jaba karmazarIrakI zRMkhalAse yaha AtmA mukta ho jAtA hai tatra apanI gala caitanya dazAmeM anantakAla taka sthira rahatA hai / pratyeka dravyameM eka agurulaghu guNa hotA hai jisake kAraNa usameM pratikSaNa pariNa mana hote rahane para bhI na to usameM gurutva hI AtA hai aura na laghutva hii| dravya apane svapameM sadA parivartana karate rahate bhI apanI akhaNDa maulikatAko bhI nahIM khotaa| AjakA vijJAna bhI hama batAtA hai ki jIva jo bhI vicAra karatA hai usakI Ter3hI sIdhI uthalI gaharI rekhAe~ mastiSkameM bhare hae makkhana jaise zveta padArthameM khicatI jAtI haiM aura unhIMke anusAra smatitathA vAsanAeM udabaddha hotI hai| jaina karma siddhAnta bhI yahI hai ki-rAgadveSa pravRttike kAraNa kevala saMskAra hI AtmApara nahIM par3atA kitu usa saMskArako yathAsamaya ubuddha karAne vAle karmadravyakA saMbaMdha bhI hotA jAtA hai| yaha karmadravya pudgala dravyahI hai / mana vacana kAyakI pratyeka kriyA ke anusAra zukla yA kRSNa karma pudgala AtmAse sambandhako prApta ho jAte haiN| ye vizeSa prakArake karma padgala bahuta kucha to sthUla zarIrake bhItara hI par3e rahate hai jo manobhAvoMke anusAra AtmAke sUkSma karmazarIrameM zAmila hote jAte haiM, kucha vAhirase bhI Ate haiN| jaise tape hae loheke goleko pAnIse bhare hae vartanameM chor3iye to vaha golA jalake bhare hue bahatame paramANuoMko apane bhItara sokha letA hai usI taraha apanI garamI aurabhApase bAhirake paramANuoMko bhI khIMcatA hai| lohekA golA jaba taka garama rahatA hai pAnImeM uthala puthala paidA karatA rahatA hai, kucha paramANuoMko legA kucha ko nikAlegA kuchako bhApa banAegA, eka ajIbasI paristhiti samasta vAtAvaraNameM upasthita kara detA hai / usI taraha jaba yaha AtmA rAgadveSAdise uttapta hotA hai taba zarIrameM eka adbhuta halanacalana upasthita karatA hai| For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvanirUpaNa krodha Ate hI AMkheM lAla ho jAtI hai, khanakI gati bar3ha jAtI hai, muMha mUkhane lagatA hai, nathune phar3akane lagate haiM / kAma vAsanAkA udaya hote hI sAre zarIrameM eka vilakSaNa prakArakA manthana zurU hotA hai / aura jaba taka vaha kapAya yA vAsanA zAMta nahIM ho letI yaha cahala-pahala manthana Adi nahIM ruktaa| AtmAke vicAroMke anusAra pudgala dravyoMmeM pariNamana hotA hai aura vicAroMke uttejaka pudgala dravya AtmAke vAsanAmaya sUkSA karmazarIrameM zAmila hote jAte haiN| jaba jaba una karmapudgaloMpara davAba par3atA hai taba taba ve karmapudgala phira unhIM rAgAdi bhAvoMko AtmAma utpanna kara dete haiN| isI taraha rAgAdi bhAvoMse nae karmapudgala karmazarIrameM zAmila hote hai tathA una karmapudgaloMke paripAkake anusAra natana rAgAdi bhAvoMkI sRSTi hotI hai| phira nae karmapudgala baMdhate haiM phira unake paripAkake samaya rAgAdibhAva hote haiN| isa taraha rAgAdibhAva aura karma pRdgalabandhakA cakra barAbara calatA rahatA hai jabataka ki caritrake dvArA rAgAdi bhAvoMko roka nahIM diyA jaanaa| isa bandha paramparAkA varNana AcArya amatacandrasUri ne puruSArthasiddhyupAyameM isa prakAra kiyA hai "jIvakRtaM pariNAma nimitramAtraM prapadya punaranye / svayameva pariNamante'tra pudgalAH karmabhAvena / / 12 // pariNamamAnasya citazcidAtmakaH svayamapi svakarbhAvaH / bhavati hi nimittamAtraM paudargAlakaM karma tasyApi // 13 // " arthAt jIvake dvArA kiye gae rAga dveSa moha Adi pariNAmoMko nimitta pAkara pudgala paramANu svataH hI karmarUpase pariNata ho jAte haiN| AtmA apane cidAtmaka bhAvoM se svayaM pariNata hotA hai, pudgala varma to usameM nimittamAtra hai / jIva aura pudgala eka dUsareke pariNa manameM paraspara nimitta hote haiN| sArAMza yaha ki jIvakI vAsanAoM rAga dveSa moha Adi kI aura pugala karmabandhakI dhArA bIjavRkSasantati kI taraha anAdise cAlU hai / pUrvabaddha karmake udayase isa samaya rAga dveSa Adi utpanna hue hai, inameM jo jIvakI AmArata aura lagana hotI hai vaha natana karmabandha karatI hai| usa baddha karmake paripAkake samaya phira rAga dveSa hote haiM, phira unameM Asakti aura moha honese nayA karma baMdhatA hai| yahA~ isa zaMkAko koI sthAna nahIM hai ki.---'jaba pUrvakarmase rAgadveSAdi tathA rAga dveSAdise nUtana karmabandha hotA hai taba isa cakrakA uccheda hI nahIM ho sakatA, kyoMki hara eka karma rAgadveSa Adi utpanna karegA aura hara eka rAgaTrepa karmabandhana kreNge|' kAraNa yaha hai ki pUrvakarmake udayage honevAle karmaphalabhUta rAgadveSa vAsanA AdikA bhoganA karmabandhaka nahIM hotA kinta bhogakAlameM jo natana rAga dveSarUpa adhyavasAna bhAva hote haiM ve bandhaka hote hai| yahI kAraNa hai ki samyagdaSTikA karmabhoga nirjarAkA kAraNa hotA hai aura mithyASTikA bandhakA kAraNa / samyagdRSTi jIva pUrvakarmake udayakAlameM honevAle rAga dveSa Adiko vivekapUrvaka zAnta to karatA hai, para unameM nUtana adhyavasAna nahIM karatA, ataH purAne karma to apanA phala dekara nirjIrNa ho jAte haiM aura nUtana Asakti na honeke kAraNa navIna bandha hotA nahIM ataH samyagdRSTi to donoM taraphase halakA ho calatA hai jaba ki mithyAdRSTi karmaphalake samaya honevAle rAga dveSa vAsanA Adike samaya unameM kI gaI nita naI Asakti aura laganake pariNAmasvarUpa nUtana karmoko aura bhI dRr3hatAse bAMdhatA hai. aura isa taraha mithyAvRSTi kA karmacakra aura bhI tejIse cAlU rahatA hai| jisa prakAra hamAre bhautika mastiSkapara anubhavakI asaMkhya sIdhI Ter3I gaharI uthalI rekhAe~ par3atI rahatI hai, eka prabala rekhA AI to usane pahileko nirbala rekhAko mApha kara diyA aura apanA gaharA prabhAva kAyama kara diyA, dUsarI rekhA pahilekI rekhAko yA to gaharA kara detI hai yA sApha kara detI hai aura isa taraha antameM kucha hI anubhava rekhAe~ apanA astitva kAyama rakhatI haiM, usI tarahaM Aja kucha rAga dveSAdi janya saMskAra utpanna hue karmabandhana huA, para dUsare hI kSaNa zIla vata saMyama aura zruta AdikI pUta bhAvanAoMkA nimitta milA to purAne saMskAra dhula jAyageM yA kSINa ho jAyeMge, yadi dubArA aura bhI tIvra rAgAdi bhAva hue to prathamabaddha karma pudgalameM aura bhI tIna For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti- prastAvanA phaladAyI anubhAgazakti par3a jaaygii| isa taraha jIbanake antameM karmokA bandha nirjarA utkarSaNa apakapaNa Adi hote hote jo rokar3a bAkI rahatI hai vahI sUkSma karmazarIrake rUpamaM paraloka taka jAtI hai / jaise teja agnipara ubalatI huI baTaloImeM dAla cAvala zAka jo bhI DAlie usakA Upara nIce jAkara uphAna lekara nIce baiThakara antameM eka pAka bana jAtA hai, usI taraha pratikSaNa baMdhanevAle acche yA bure karmoM meM zubhabhAvAne zubhakarmomeM rasaprakarSa aura sthitivRddhi hokara azubhakarmomeM rasApakarSa aura sthitihAni hokara aneka prakArake UMcanIca parivartana hote hote antameM eka jAtikA pAkyogya skandha vana jAtA hai, jisake pramodayase rAgAdi sukhaduHkhAdi bhAva utpanna hote haiN| athavA, jaise udara meM jAkara AhArakA mala mUtra sveda Adi rUpase kucha bhAga bAhara nikala jAtA hai kucha vahIM hajama hokara raktAdi dhAtu rUpase pariNata hotA hai aura Age jAkara vIryAdirUpa bana jAtA hai, bIcameM cUrana caTanI Adike yogame laghupAka dIrghapAka Adi avasthAe~ bhI hotI haiM para antameM honevAle paripAkake anusAra hI bhojanameM supAkI duSpAkI Adi vyavahAra hotA hai, umI taraha karmakA bhI pratisamaya honevAle zubha azubha vicAroM ke anusAra tIvra manda madhyama mRdu madutara Adi rUpase parivartana barAbara hotA rahatA hai| kucha karma saMskAra aise haiM jinameM parivartana nahIM hotA aura unakA phala bhoganA hI par3atA hai, para ai se karma bahuta kama haiM jinameM kisI jAtikA parivartana na ho| adhikAMza karmomeM acche bure vicAroM ke anusAra utkarSaNa ( sthiti aura anubhAgakI vRddhi ) apakarSaNa ( sthini aura ana bhAgakI hAni ) saMkramaNa (ekakA dUsare rUpameM parivartana) udIraNA (niyata samayase pahile udaya meM le AnA) Adi hote rahate hai aura anta meM zeSa karmabandhakA eka niyata paripAkatrama banatA hai| usameM bhI pratisamaya parivartanAdi hote haiM / tAtparya yaha ki yaha AtmA apane bhale bure vicAroM aura AcAgeMge svayaM bandhanameM par3atA hai aura aise saMskAroMko apane meM DAla letA hai jinase chuTakArA pAnA sahaja nahIM hotaa| jaina siddhAntane una vicAroMke pratinidhibhUta karmadravyakA isa AtmAse baMdha mAnA hai jisase usa karmadravyapara bhAra par3ate hI yA usakA udaya Ate hI ve bhAva AtmAmeM udita hote haiN| jagat bhautika hai / vaha pudgala aura AtmA donoMse prabhAvita hotA hai| jaba karmakA eka bhautika piNDa, jo viziSTa zaktikA kendra hai, AtmAse sambaddha ho gayA taba usakI sUkSma para tIvra zaktike anusAra bAhya padArtha bhI prabhAvita hote hai| bAhya padArthoMke samavadhAnake anusAra karmokA yathAsaMbhava pradezodaya yA phalodaya rUpase paripAka hotA rahatA hai| udayakAlameM honevAle tIna manda madhyama zubha azubha bhAvoMke anusAra Age udaya AnevAle karmoke ramadAnamai antara par3a jAtA hai| tAtparya yaha ki bahuta kucha kA~kA phala denA yA anya rUpameM denA yA na denA hamAre puruSArtha ke Upara nirbhara hai| isa taraha jaina darzanameM yaha AtmA anAdise azuddha mAnA gayA hai aura vaha prayogame zuddha ho sakatA I. / zuddha honeke bAda phira koI kAraNa azuddha hone kA nahIM raha jAtA / AtmAke pradezoMmeM saMkoca vistAra bhI karmake nimittase hI hotA hai| ataH karma nimitta ke haTa jAnepara AtmA apane antima AkArameM ndra jAtA hai aura Urdhva lokameM lokAgrabhAgameM sthira ho apane ananta caitanyameM pratiSThita ho jAtA hai| isa AtmAkA svarUpa upayoga hai| AtmAkI caitanyazaktiko upayoga kahate haiN| yaha citi dAkina vAhya abhyantara kAraNoMse yathAsaMbhava jJAnAkAra paryAyako aura darzanAkAra paryAyako dhAraNa karatI hai / jisa samaya yaha caitanyazakti jJeyako jAnatI hai usa samaya sAkAra hokara jJAna kahalAtI hai tathA jisa samaya mAtra caitanyAkAra rahakara nirAkAra rahatI hai taba darzana kahalAtI hai| jJAna aura darzana kamase honevAlI paryA hai| nirAvaraNa dazAmeM caitanya apane zuddha caitanya rUpameM lIna rahatA hai| isa anirvacanIya svarUpamAtra pratiSTita AtmamAtra dazAko hI nirvANa kahate haiN| nirvANa arthAt vAsanAoMkA nirvANa / svarUpase amUrtika hokara bhI yaha AtmA anAdi karmabandhanabaddha honeke kAraNa mUrtika ho rahA hai aura karmabandhana haTate hI phira apanI zuddha amatika dazAmeM pahu~ca jAtA hai| yaha AtmA apanI zubha azubha pariNaniyoMkA kartA hai| For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvanirUpaNa aura unake phaloMkA bhoktA hai| usameM svayaM pariNamana hotA hai| upAdAna rUpase yahI AtmA rAga Tepa moha ajJAna krodha Adi vikAra pariNAmoMko dhAraNa karatA hai aura usake phaloMko bhogatA hai| saMsAra dazAmeM karma ke anusAra nAnAvidha yoniyoMmeM zarIroMkA dhAraNa karatA hai para mukta hote hI svabhAvataH urdhvagamana karatA hai aura lokAgrabhAgameM siddhalokameM svarUpapratiSTita ho jAtA hai| ___ ata: mahAvIranaM bandha mokSa aura usake kAraNa bhUta tattvoMke sivAya isa AtmA kA bhI jJAna Avazyaka batAyA jime zuddha honA hai tathA jo azuddha ho rahA hai| AtmAkI azuddha dazA svarUpapracyutirUpa hai aura yaha svasvarUpako bhUlakara parapadArthomeM mamakAra aura ahaMkAra karane ke kAraNa huI hai| ata: isa azuddha dazAkA anta bhI svarUpajJAnase hI ho sakatA hai| jaba isa AtmAko yaha tattvajJAna hotA hai ki-- "merA svarUpa to ananta caitanyamaya bItarAga nirmoha niSkaSAya zAnta nizcala apramatta jJAnarUpa hai / isa svarUpako bhUlakara para padArthoMmeM mamakAra tathA zarIrako apanA mAnane ke kAraNa rAga dveSa moha kaSAya pramAda mithyAtva Adi vikArarUpa merA pariNa mana ho gayA hai aura ina kapAyoMkI jvAlAmeM merA rUpa samala aura caMcala ho rahA hai| yadi para padArthoMse mamakAra aura rAgAdibhAvoMse ahaMkAra haTa jAya tathA Atmaparaviveka ho jAya to yaha azuddha dazA meM vAsanAe~ apane Apa kSINa ho jAyagI // " to yaha vikAroM ko kSINa karatA huA niiivakAra caitanyarUpa hotA jAtA hai| isI zuddhikaraNa ko mokSa kahate haiM / yaha mokSa jabataka zuddha AtmasvarUpakA bodha na ho tabataka kaise ho sakatA hai ? buddhake tattvajJAnakA prArambha duHkhase hotA hai aura usakI samApti duHkhanivRtti meM hotI hai / para mahAvIra bandha aura bhokSake AdhAra bhata AtmAko hI malataH tattvajJAnakA AdhAra banAte haiN| baddhako AtmA zabdama ho cir3ha hai| ve samajhate haiM ki AtmA arthAta upaniSadvAdiyoMkA nitya AtmA / aura nitya AtmAmeM sneha hone ke kAraNa svabuddhi aura dUsare padArthoM meM paravRddhi hone lagatI hai| sva-para vibhAgase rAgadveSa aura rAga dveSase yaha saMsAra bana jAtA hai| ataH sarvAnarthabhUla yaha AtmadRSTi hai / para ve isa ora dhyAna nahIM dete ki 'AtmA' kI nityatA yA anityatA rAga aura virAgakA kAraNa nahIM hai| rAga aura virAga to svarUpAnavabodha aura svarUpatrodha se hote haiN| rAgakA kAraNa para padArthoM meM mamakAra karanA hai| jaba isa AtmAko samajhAyA jAyagA ki "murkha, terA svarUpa to nirvikAra akhaNDa caitanya hai| terA ina strI putra zarIrAdi meM mamatva karanA vibhAva hai svabhAva nahIM / " taba yaha sahaja hI apane nirvikAra sahaja svabhAvakI ora dRSTi DAlegA aura isI viveka dRSTi yA samyagdarzanaye para padArthoMse rAgadveSa haTAkara svarUpa meM lIna hone lgegaa| imIke kAraNa Amrava rukate haiM aura citta nirAmrava hotA hai| __ AtmadRSTi hI bandhocchedikA-vizvakA pratyeka dravya apane guNa aura paryAyoMkA svAmI hai| jima taraha ananta cetana apanA pRthak astitva rakhate haiM usI taraha ananta pudagala paramANu eka dharma dravya (gati sahAyaka) eka adharma dravya (sthiti sahakArI) eka AkAzadravya (kSetra) asaMkhya kAlANu apanA pRthak astitva rakhate haiM / pratyeka dravya prati samaya parivartita hotA hai / parivartanakA artha vilakSaNa pariNamana hI nahIM hotaa| dharmadravya adharmadravya AkAza aura kAladravya inakA vibhAva pariNamana nahIM hotA, ye sadA sadRza pariNamana hI karata hai| pratikSaNa parivartana honepara bhI eka jaise bane rahate haiN| inakA zuddha pariNa mana hI rahatA hai| rUpa rasa gandha aura sparza vAle pudgala paramANu pratikSaNa zuddha pariNa mana bhI karate haiN| inakA azuddha pariNa mana hai skandha bnnaa| jisa samaya ye zuddha paramANu kI dazAmeM rahate haiM usa samaya inakA zuddha pariNamana hotA hai aura jaba ye do yA adhika milakara skandha bana jAte haiM taba azuddha pariNamana hotA hai / jIva jabataka saMsAra dazAma hai aura anekavidha sUkSma karmazarIrame baddha hone ke kAraNa aneka sthUla zarIroMko dhAraNa karatA hai tabataka isakA vibhAva yA vikArI pariNamana hai| jaba svarUpa-bodhake dvArA para padArthoMse moha haTAkara svarUpamAtramagna hotA hai taba sthUla zarIra ke sAtha hI mukSma karmazarIrakA bhI uccheda honepara nirvikAra zuddha caitanya mAtra For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti-prastAvanA nha jAtA hai aura ananta kAlataka apanI zuddha cinmAtra dazAma banA rahatA hai / phira isakA vibhAva yA azuddha pariNamana nahIM hotA kyoMki vibhAva pariNamana kI upAdAnabhUta rAgAdi santati ucchinna ho cukI hai| isa prakAra dravya sthiti hai| jo paryAya prathamakSaNa meM haiM vaha dUsare kSaNameM nahIM rahatI hai| koI bhI paryAya do kSaNa ThaharanevAlI nahIM hai| pratyeka dravya apanI paryAyakA upAdAna hai| dUsarA dravya cAhe vaha sajAtIda ho yA vijAtIya nimitta hI ho sakatA hai, upAdAna nahIM / pudgala meM apanI yogyatA aisI hai jo dUsare paramANume sambandha karake svabhAvata: azuddha bana jAtA hai para AtmA svabhAvase azuddha nahIM banatA / eka bAra zaddha hone para vaha kabhI bhI phira azuddha nahIM hogaa| isa taraha isa pratikSaNa parivartanazIla anantadravyamaya lokameM maiM eka AtmA huuN| merA kimI dUsare AtmA yA phudgala Adi dravyoMse koI sambandha nahIM hai| maiM apane caitanyakA svAmI hU~, mAtra caitanyarUpa huuN| yaha zarIra ananta pudgala paramANuoMkA eka piNDa hai, isakA meM svAmI nahIM huuN| yaha saba para dravya hai / isake lie para padArthomeM iSTa aniSTa buddhi karanA hI saMsAra hai| meM eka vyakti huuN| Ajataka maiMne para padArthoko apane anukUla pariNamana karAnekI anadhikAra ceSTA kI / mane yaha bhI anadhikAra ceSTA kI ki saMsArake adhikase adhika padArtha mere adhIna hoM, jaisA maiM cAhU~ vaisA pariNamana kreN| unakI vRtti mere anukUla ho / para mUrkha, tU to eka vyakti hai| apane paNimana para arthAt apane vicAroM para aura apanI triyApara hI adhikAra rakha sakatA hai. para padArthoM para terA vAstavika adhikAra kyA hai ? yaha anadhikAra ceSTA hI rAga dveSako upatpanna karatI hai| tU cAhatA hai ki-garIra prakRti strI pUtra parijana Adi saba tere izAregara caleM, saMsArake samasta padArtha tere adhIna hoM, tU trailokyako izArepara nacAnevAlA ekamAtra Izvara bana jAya / para yaha saba terI niradhikAra ceSTAe~ haiN| tu jisa nanha saMsArake adhikatama padArthoMko apane anukUla pariNamana karAke apane adhIna karanA cAhatA hai usI taraha tere jaise ananta mar3ha cetana bhI yahI durvAsanA lie haiM aura dUsare dravyoMko apane adhIna karanA cAhate haiM / isI chInAjhapaTImeM saMgharSa hotA hai, hiMsA hotI hai, rAga dveSa hotA hai aura antataH duHkha / sUkha aura duHkhakI sthUla paribhASA yaha hai ki 'jo cAhe so hove' ise kahate haiM sukha aura 'cAhe kucha aura hove kucha, yA jo cAhe so na ho' yahI hai du:kha / manaSyakI cAha sadA yahI rahatI hai ki majhe madA iNTakA saMyoga rahe, aniSTakA saMyoga na ho, cAhake anusAra samasta bhautika jagat aura cetana pariNata hote raheM, zarIra cira yauvana rahe, strI sthirayauvanA ho, mRtyu na ho, amaratva prApta ho, dhana dhAnya hoM, prakRti anukala rahe, aura na jAne kitanI prakArako 'cAha' isa zekhacillI mAnavako hotI rahatI haiN| una sabakA nicor3a yaha hai ki jinheM hama cAheM unakA pariNamana hamAre izAre para ho, tava isa manda mAnavako kSaNika sukhakA AbhAsa ho sakatA hai| buddhane jisa duHkhako sarvAnubhata batAyA vaha saba abhAvakRta hI to hai| mahAvIrane isa taSNAkA kAraNa batAyA-svasvarUpakI maryAdAkA ajJAna / yadi manaSyako yaha patA ho ki jinakI maiM cAha karatA hU~, jinakI taSNA karatA hU~ ve padArtha mere nahIM haiM, maiM to eka cinmAtra haiM, to uge anucita tRSNA hI utpanna na hogii| kavi yugavIrane bahuta sundara likhA hai:--- "jagake padArtha sAre varte icchAnukUla jo terii| to tujhako sukha hove, para aisA ho nahIM sakatA / / kyoMki pariNamana unakA zazvata unake adhIna rahatA hai| jo nija adhIna cAhe vaha vyAkula vyartha hotA hai / isase upAya sukhakA saccA svAdhIna vRtti hai apanI / rAgadveSavihInA kSaNameM saba duHkha harato jo // " For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvanirUpaNa 23 sArAMza yaha ki duHkhakA kAraNa tRSNA hai aura tRSNAkI udbhuti svAdhikAra evaM svasvarUpaka ajJAnake kAraNa hotI hai, para padArthoMko apanA mAnane ke kAraNa hotI hai| ata: usakA uccheda bhI svasvarUpa ke yathArtha parijJAnase yA svaparavivekase hI ho sakatA hai / isa mAnavane apane AtmAke svarUpa aura usake adhikArakI sImAko na jAnakara sadA mithyA AcaraNa kiyA aura para padArthoke nimitta meM jagatameM anekaH kalpita UMca nIca bhAvoMkI sRSTikara mithyA ahaMkArakA poSaNa kiyaa| zarIrAzrita pA jIvikAzrita brAhmaNa kSatriyAdi varNoko lekara UMca nIca vyavahArakI bhedaka bhitti khar3I kara mAnavako mAnavase itanA judA kara diyA jo eka uccAbhimAnI mAMsapiMDa dUsarekI chAyAse yA dUsare ko chUnase apane ko apavitra mAnane lgaa| vAhya parapadArthoke saMgrahI aura parigrahI ko samrAT rAjA Adi saMjJAe~ dekara kRSNA kI pUjA kii| isa jagatameM jitane saMgharSa aura hiMsAe~ huI hai ve saba para padArthoM kI chInAjhapaTIke kAraNa hI huI hai| ata: jaba taka mumukSu apane vAstavika rUpako tathA tRSNAke mUla kAraNa 'paratra Atmabuddhi' ko nahIM samajha letA taba taka duHkhanivRttikI samucita bhUmikA hI taiyAra nahIM ho sktii| buddhane saMkSepameM paca skandhoMko duHkha kahA hai, para mahAvIrane usake bhItarI tattvajJAnako batAyA-ca ki ye skandha AtmarUpa nahIM hai ataH inakA saMsarga hI aneka rAgAdibhAvoMkA sarjaka hai, ataH ye duHkhasvarUpa hai| ataH nigakula sukhakA upAya AtmamAtraniSTA aura para padArthose mamatvakA haTAnA hI hai| isake lie AtmadRSTi hI Avazyaka hai| AtmadarzanakA uparyukta prakAra parapadArthoM dveSa karanA nahIM sikhAtA kintu yaha batAtA hai ki inameM jo tumhArI tRSNA phaila rahI hai vaha anadhikAra ceSTA hai / vAstavika adhikAra to tumhArA apane vicAra aura apanI pravRtti para hI hai| isa taraha AtmAke vAstavika svarUpakA parijJAna hue binA duHkhanivRtti yA maktikI saMbhAvanA hI nahIM kI jA sktii| ataH dharmakIrtikI yaha AzaMkA bhI nirmala hai ki-- "Atmani sati parasaMjJA svaparavibhAgAt parigrahadveSau / anayoH saMpratibaddhAH sarve doSAH prajAyante // " pramANa vA0 1 / 221] arthAt AtmAko mAnanepara dUsaroMko para mAnanA hogaa| sva aura para vibhAga hote hI svakA parigraha aura parase dveSa hogaa| parigraha aura dveSa honase rAgadvepamUlaka saikar3oM anya doSa utpanna hote haiN| yahA~ taka to ThIka hai ki koI vyakti AtmAko sva aura Atmetarako para maanegaa| para sva-paravibhAgase parigraha aura dveSa kaise hoMge ? AtmasvarUpakA parigraha kaisA ? parigraha to zarIra Adi para padArthoMkA aura usake sukhasAdhanoMkA hotA hai jinheM AtmadarzI vyakti chor3egA hI grahaNa nahIM kregaa| use to jaise strI Adi sukhasAdhana para haiM vaise zarIra bhii| rAga aura dveSabhI zarIrAdike sukha sAdhanoM aura asAdhanoMmeM hote haiM so AtmadarzIko kyoM hoMge ? ulaTe AtmadraSTA karIrAdinimittaka yAvat rAgadveSa indroMka tyAgakA hI sthira prayatna kregaa| hA~,jisane zarIraskandhako hI AtmA mAnA hai use avazya Atmadarzanase zarIradarzana prApta hogA aura zarIrake iSTAniSTanimittaka padArthoM meM parigraha aura dveSa ho sakate hai. kinta jo dArIrako bhI para hI mAna rahA hai tathA da:khakA kAraNa samajha rahA hai vaha kyoM usameM tathA usake niSTa sAdhanoMmeM rAgadveSa karegA? ata: zarIrAdiro bhinna AtmasvarUpakA parijJAna hI rAgadveSakI jar3ako kATa sakatA hai aura bItarAgatAko prApta karA sakatA hai / ata: dharmakItikA AtmadarzanakI burAiyoMkA yaha varNana bhI nitAnta bhramapUrNa hai-- "yaH pazyatyAtmAnaM tatrAsyAmiti zAzvataH snehaH / snehAt sukheSu tRSyati tRSNA doSAMstiraskurute // guNadarzI paritRSyan mameti tatmAdhanAnyupAdatte / tenAtmAbhinivezo yAvat tAvat sa sNsaare|" [pramANavA0 11219-20 ] For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti-prastAvanA arthAt jo AtmAko dekhatA hai use yaha merA AtmA hai aisA nitya sneha hotA hai / snehale AtmasukhameM tRSNA hotI hai| tRSNAse AtmAke anya doSopara duSTi nahIM jAtI, guNa hI guNa dikhAI dete haiN| AtmasukhamagaNa dekhanase usake sAdhanoMma mamakAra utpannatA hai. unheM vaha grahaNa karatA hai| isataraha jaba taka AtmAkA abhiniveza hai taba taka saMsAra hI hai| kyoMki AtmadarzI vyakti jahA~ apane AtmasvarUpako upAdeya samajhatA hai vahA~ yaha bhI to samajhatA hai ki zarIrAdi para padArtha AtmAke hitakAraka nahIM hai| inameM rAgadveSa karatA hI AtmAko bandhameM DAlanevAlA hai| AtmAko svarUpamAtrapratiSTArUga sukhake lie kisI sAdhanake grahaNa karanekI AvazyakatA nahIM hai, kintu jina zarIrAdi parapadArthomeM sukhasAvanatvakI mithyAbuddhi kara rakhI hai vaha mithyAbuddhi hI chor3anA hai| AtmaguNakA darzana AtmamA meM lInatAkA kAraNa hogA na ki bandhanakAraka para padArthoMke grhnnkaa| zarIrAdi para padArthomeM honevAlA AtmAbhiniveza avazya gagAdikA sarjaka ho sakatA hai kintu garIrAdise bhinna AtmatattvakA darzana kyoM zarIrAdimeM rAgAdi utpanna karegA? yaha to dharmakIti nathA unake anuyAyioMkA Atmatattvaka avyAkRta hone ke kAraNa dRSTivyAmoha hai jo ve aMdhe meM usakA zarIraskandharUpa hI svarUpa TaTola rahe haiM aura AtmadRSTiko mithyAdRSTi kahanekA duHsAhasa kara rahe hai| eka ora ve pRthivI Adi bhUtoMse AtmAkI utpatti kA khaMDana bhI karate haiM. dUsarI ora rUpavedanA saMjJA saMskAra aura vijJAna ina pAMca skandhoMse vyatirikta kisI AtmAko mAnanA bhI nahIM cAhate / inameM vedanA saMjJA saMskAra aura vijJAna ye cAra skandha cetanAtmaka ho sakate hai para rUpaskandhako cetana kahanA cArvAkake bhUtAtmavAda se koI vizeSatA nahIM rkhtaa| jabaddha svayaM AtmAko avyAkRtakoTimeM DAla gA to unake ziSyoMkA yaktimalaka dArzanika kSetroMmeM bhI AtmAka viSayameM paraspara virodhI do vicAroMmeM dolita rahanA koI AzcaryakI bAta nahIM hai| Aja rAhula sAMkRtyAyana baddhake ina vicAroMko 'abhautikaanAtmavAda' jaise ubhayapratiSeyaka nAmase pukArate haiN| ve yaha nahIM batA sakanaM ki Akhira phira AtmA kA svarUpa hai kyA ? kyA usakI rUpaskandhakI taraha svatantra sattA hai ? kyA vedanA maMjJA saMskAra aura vijJAna ye skandha bhI rUpaskandhakI taraha svatantrasata hai ? aura yadi nirvANameM cittasantati niddha ho jAtI hai to cArvAkake ekajanmataka sImita dehAtmavAdase isa aneka janma-sImita dehAtmavAdameM kyA maulika vizeSatA rahatI hai ? antameM to usakA nirodha huA hI / / mahAvIra isa asaMgatijAlameM na to svayaM par3e aura na ziSyoMko hI unane isameM ddaalaa| yahI kAraNa hai, jo unhoMne AtmAkA pUrA pUrA nirUpaNa kiyA aura use svatantra dravya maanaa| jaisA ki maiM pahile likha AyA hU~ ki dharmakA lakSaNa hai bastukA sva-svabhAva sthira honaa| AtmAkA khAlisa AtmarUpameM lIna honA hI dharma hai aura mokSa hai| yaha mokSa AtmatattvakI jijJAsAke binA ho hI nahIM sktaa| AtmA tIna prakArake hai-bahirAtmA, antarAtmA aura prmaatmaa| jo AtmAe~ zarIrAdiko hI apanA rUpa mAnakara unakI hI priya sAdhanAma lage rahate haiM ve bahirmakha bahirAtmA haiN| jinheM svaparaviveka yA bhedavijJAna utpanna ho gayA hai, zarIrAdi vahi padArthose AtmadRSTi haTa gaI hai ve mamyagdRSTi antarAtmA hai| jo samasta karmamala kalaMkoMse rahita hokara yuddha cinmAtra svarUpameM magna haiM ve paramAtmA hai| eka hI AtmA apane svarUpakA yathArtha parijJAna kara antardaSTi ho tramazaH paramAtmA bana jAtA hai / ata: AtmadharmakI prApnike lie yA bandhamokSake lie AtmatattvakA parijJAna nitAnta Avazyaka hai| jisa prakAra AtmatattvakA jJAna avazyaka hai usI prakAra jina ajIvoMke sambandhase AtmA vikRta hotA hai, usameM vibhAvapariNati hotI hai usa ajIvatattvake jJAnakI bhI AvazyakatA hai| jaba taka isa ajIvatattvako nahIM jAneMge taba taka kina domeM bandha huA yaha mUla bAta hI ajJAta raha jAtI hai / ataH ajIvatattvakA jJAna jarUrI hai| ajIvatattvameM cAhe dharma adharma AkAza aura kAlakA sAmAnya jJAna hI ho para pudgalakA kiMcit For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bandhatattvanirUpaNa 25 vizeSa jJAna apekSita hai| zarIra svayaM pudgalapiDa hai| yaha cetanake saMsargase cetanAyamAna ho rahA hai / jagat meM kAsa gandha aura sparzavAle yAvat padArtha paudgalika hai| prathivI jala agni vAyu sabhI paudgalika hai| unameM kisImeM koI guNa udbhuta rahatA hai kisImeM koI gRNa / agnimeM rasa anudbhUta hai, vAyumeM rUpa anudbhata hai jalameM gandha anudbhUta hai / para, ye saba vibhinna jAtIya dravya nahIM hai kintu eka pudgaladravya hI haiM / zabda, prakAza, chAyA, andhakAra Adi pudagala skandhakI paryAya haiN| vizeSataH mumukSake lie yaha jAnanA jarUrI hai ki varIra pudgala hai aura AtmA isase pRthak hai / yadyapi Aja azuddha dazAmeM AtmAkA 99 pratizata vikAsa aura prakAya zarIrAdhIna hai| zarIrako purjIke bigar3ate hI vartamAna jJAnavikAsa ruka jAtA hai aura zarIrake nAza honepara vartamAnazaktiyA~ prAyaH samApta ho jAtI haiM phira bhI AtmA svatantra aura zarIrake atinibana bhI usakA astitva paralokake kAraNa siddha hai| AtmA apane sUkSma kArmaNa zarIrake anusAra vartamAna sthala zarIrake naSTa ho jAne para bhI dUsare sthUla zarIrako dhAraNa kara letA hai| Aja AtmAke sAttvika rAjasa yA nAmasa sabhI prakArake vicAra yA saMskAra zarIrakI sthitike anusAra vikasita hote haiM / ataH mumukSuke lie isa zarIra padgalakI prakRtikA parijJAna nitAnta Avazyaka hai jisase vaha isakA upayoga AtmavikAsameM kara sake, hAsamai nhiiN| yadi uttejaka yA apathya AhAra-vihAra hotA hai to kitanA hI pavitra vicAra karanekA prayatna kiyA jAya para saphalatA nahIM mila sktii| isalie bure saMskAra aura vicAroMkA zamana karaneke lie yA kSINa karane ke lie unake prabala nimitta mata zarIrakI sthiti AdikA parijJAna karanA hI hogaa| jina para padArthose AtmAko virakta honA hai yA unheM para samajhakara unake pariNamana para jo anadhikRta svAmitvaka durbhAva Aropita haiM unheM naSTa karanA hai usa parakA kura vizeSa jJAna to honA hI cAhie, anyathA virakti kisase hogI ? sArAMza yaha ki jise baMdhana hotA hai aura jisase baMdhatA hai una donoM tattvoMkA yathArtha darzana hue binA bandha paramparA kaTa nahIM sktii| isa tattvajJAna ke vinA cAritrakI ora utsAha hI nahIM ho sakatA / cAritrakI preraNA vicAroMse hI milanI hai| __ bandha-bandha do padArthoM ke viziSTa sambandhako kahate haiN| bandha do prakArakA hai-eka bhAvabandha aura dUsarA drvybndh| jina rAga dveSa moha Adi vibhAvoMse karmavargaNAoMkA baMdha hotA hai una rAgAdibhAvoMko bhAvabaMdha kahate haiM aura karmavargaNAoMkA AtmapradezoMse sambandha honA dravyabandha kahalAtA hai| dravyabandha AtmA aura pudgalakA hai| yaha nizcita hai ki do dravyoMkA saMyoga hI ho sakatA hai tAdAtmya nhiiN| pudgaladravya parasparameM bandhako prApta hote haiM to eka vizeSa prakArake saMyogako hI prApta karate haiN| unameM snigdhatA aura rUkSatA ke kAraNa eka rAsAyanika mizraNa hotA hai jisase usa skandhake antargata sabhI paramANuoMkI paryAya badalatI hai aura ve aisI sthitimeM A jAte haiM ki amuka samaya taka una sabakI eka jaisI hI paryAe~ hotI rahatI haiN| skandhake rUpa rasAdikA vyavahAra tadantargata paramANuoMke rUparasAdipariNamana kI ausatase hotA hai / kabhI kabhI eka hI skandhake amuka aMzameM rUpa rasAdi amuka prakArake ho jAte haiM aura dUsarI ora dUsare prakArake / eka hI Ama skandha eka ora pakakara pIlA mIThA aura sugandhita ho jAtA hai to dUsarI aura harA khaTTA aura vilakSaNa gandhavAlA banA rahatA hai| isase spaSTa hai ki skandhameM zithila yA dRr3ha bandhake anusAra tadantargata paramANuoMke pariNamanakI ausatase rUparasAdi vyavahAra hote haiN| skandha apane meM svatantra koI dravya nahIM hai| kintu vaha amuka paramANuoM kI vizeSa avasthA hI hai| aura apane AdhArabhUta paramANuoMke adhIna hI usako dazA rahatI hai| pudgaloMke bandhameM yahI rAsAyanikatA hai ki usa avasthAmeM unakA svatantra vilakSaNa parigamana nahIM ho sakatA kintu eka jaisA pariNamana hotA rahatA hai| parantu AtmA aura karma pudgaloMkA aisA rAsAyanika mizraNa ho hI nahIM sktaa| yaha bAta jadA hai ki karmaskandhake A jAnese AtmAke pariNamanameM vilakSaNatA A jAya aura AtmAke nimittase karmaskandhakI pariNati vilakSaNa ho jAya para isase AtmA aura pudgalakarma ke bandhako rAsAyanika mizraNa nahIM kaha skte| kyoMki jIva aura karmake bandhameM donoMkI eka jaisI paryAya nahIM hotii| jIvakI paryAya cetana For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti-prastAvanA rUpa hogI, pudgalakI acetnruup| pudgalakA pariNamana rUpa rasa gandhAdirUpa hogA, jova kA caitanya ke vikaarruup| hA~, yaha vAstavika sthiti hai ki nUtana karmapudgaloMkA purAne baMdhe hAe karmazarIrake sAtha rAsAyanika mizraNa ho aura vaha usa purAne karmapudgala ke sAtha baMdhakara usI skanbameM zAmila ho jAya / hotA bhI yahI hai| purAne karmazarIrase pratikSaNa amuka paramANu jharate haiM aura dUsare kucha nae zAmila hote haiN| parantu AtmapradezAne unakA bandha rAsAyanika bilakUla nahIM hai| vaha to mAtra saMyoga hai| pradezabandhakI vyAkhyA tattvArtha gatrakArane yahI kI hai-'nAmapratyayAH sarvato yogavizeSAt sUkSmaikakSetrAvagAhasthitAH sarvAtmapradezeSvanantAnantapradezAH / " (tattvArthasUtra 8 / 24) arthAt yogake kAraNa samasta Atma pradezoMpara mujhama padgala Akara ekakSetrAvagAhI ho jAte haiM / isIkA nAma pradezavandha hai| vyabandha bhI yahI hai / ata: AtmA aura karmazarIrakA ekakSetrAvagAhake sivAya anya koI rAsAyanika mizraNa nahIM hotaa| gamAyanika mizraNa navIna kamapuraloMkA prAcIna karma galoMse hI ho sakatA hai, AtmapradezoMse nhiiN| jIvake rAgAdibhAvoMse jo yogakriyA arthAt AtmapradezakA parispanda hotA hai usase kama vargaNAe~ khiMcatI haiM / ve zarIrake bhIratase bhI khiMcatI hai bAhirase bhii| khicakara AtmapradezoMpara bA prAkabaddha karmazarIrase bandhako prApta hotI hai| isa yogase una karmavargaNAoMmeM prakRti arthAt svabhAva par3atA hai| yadi ve karmapudgala kisI ke jJAnameM bAdhA DAlane rUpa kriyAse khice haiM to unameM jJAnAvaraNakA svabhAva par3egA aura yadi rAgAdi kaSAyame to unameM cAritrAvaraNakA / Adi / tAtparya yaha ki Ae harA karma padagalAMko A pradezoMse eka kSetrAvagAhI kara denA aura unameM jJAnAvaraNa darzanAvaraNa Adi svabhAvoMkA par3a jAnA yogame hotA hai| inheM pradezavandha aura prakRtivandha kahate haiN| kaSAyoMkI tIvratA aura mandatA ke anusAra usa karmapudgalama sthiti aura phala dene kI zakti par3atI hai yaha sthitibandha aura anubhAga bandha kahalAtA hai| ye donoM vandha kaSAyase hote haiN| kevalI arthAt jIvanmukta vyaktiko rAgAdi kaSAya nahIM hotI ata: unake yogake dvArA jo karma pudgala Ate haiM ve dvitIya samayameM jhar3a jAte haiM, unakA sthitibandha aura anubhAga bandha nahIM hotaa| vandha pratikSaNa hotA rahatA hai aura jaisA ki maiM pahile likha AyA hU~ ki usameM aneka prakArakA parivartana pratikSaNabhAvI kavAyAdika anusAra hotA rahatA hai| antama karmazarIrakI jo sthiti rahatI hai usake anusAra phala milatA hai| una karmaniSakoMke udayase bAhya vAtAvaraNa para vaisA vaimA asara par3atA hai| antaraMgema vaise vaise bhAva hote haiN| Ayurvandhake anusAra sthala zarIra chor3anepara una una yoniyoma jIvako nayA sthala garIra dhAraNa karanA par3atA hai| isa taraha yaha bandhacakra jabataka rAga dveSa moha vAsanAe~ Adi vibhAva bhAva haM barAbara calatA rahatA hai| bandhahetu Asrava--mithyAtva avirati pramAda kayAya aura yoga ye pAMca bandhake kAraNa haiN| inheM Anavapratyaya bhI kahate haiN| jina bhAvoMke dvArA kA~kA Asrava hotA hai unheM bhAvAsrava kahate haiM aura karmadravyakA AnA dravyAsrava kahalAtA hai| pudgaloMmeM karmatva prApta ho jAnA bhI dravyAnava kahalAtA hai| Atmapradezataka unakA AnA dravyAsrava hai| jina bhAvoMse ve karma khicate haiM unheM bhAvAnava kahate haiM / prathamakSaNabhAvI bhAvoMko bhAvAntra va kahate haiM aura agrima kSaNabhAvI bhAvoMko bhAva bandha / bhAvAnava jaisA tIbra manda madhyamAtmaka hogA tajjanya Atmapradezaparispandase vase karma AyeMge aura AtmapradezoMse bNdhege| bhAvabandhake anusAra usa skandhameM sthiti aura anubhAga pdd'egaa| ina AsravoMmeM mukhya anantakarmabandhaka Asrava hai mithyAtva arthAt mithyA dRsstti| yaha jIva apane AtmasvarUpako bhalakara zarIrAdi para dravyoMmeM Atmaddhi karatA hai aura isake samasta vicAna aura kriyAe~ unhIM zarIrAzrita vyavahAroM meM ulajhI rahatI haiN| laukika yazolAbha AdikI dRSTi se hI yaha dharma jaisI kriyAoMkA AcaraNa karatA hai| sva-para viveka nahIM rhtaa| padArthoM ke svarUpameM bhrAnti banI rahatI hai| tAtparya yaha ki lakSyabhUta kalyANamArga meM hI isakI samyak zraddhA nahIM hotii| vaha sahaja aura gahIna donoM prakArakI mithyA dRSTiyoMke kAraNa tattvaruci nahIM kara paataa| aneka prakArakI deva guru tathA lokamatAoMko dharma samajhatA hai| zarIra aura zarIrAzrita strI putra kuTambAdike mohameM ucita anucittakA viveka kie binA For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AsravatatvanirUpaNa bhISaNa anartha paramparAoMkA sRjana karatA hai / tuccha svArtha ke lie manuSya jIvanako vyartha hI kho detA hai| aneka prakArake UMca nIca bhedoMkI sRSTi karake mithyA ahaMkArakA poSaNa karatA hai| jisa kimI bhI devako jisa kisI bhI veSadhArI guruko jisa kisI bhI zAstrako bhaya AgA sneha aura lobha se mAnane ko taiyAra ho jAtA hai| na usakA apanA koI siddhAta hai aura na vyavahAra / thoDese pralobhanase vaha saba anartha karane ko prastuta ho jAtA hai| jAti, jJAna, pUjA, kula, bala, Rddhi, napa aura zarIra Adike karaNa madamatta hotA hai aura anyoMko tuccha samajhakara unakA tiraskAra karatA hai| bhaya, AkAGkSA, ghRNA, anyadoSaprakAzana Adi durgaNAMkA kendra hotA hai| isakI pravRtti ke mUlameM eka hI bAta hai aura vaha hai sva-svarUpavibhrama / use AtmasvarUpakA koI zraddhAna nhiiN| ata: vaha bAhya padArthoMmeM lubhAyA rahatA hai| yahI mithyA dRSTi saca dApoMkI jananI hai, isIse ananta saMsArakA bandha hotA hai / darzanamohanIya nAmaka karmake udayameM yaha dRSTimatA hotI hai| avirati-cAritramoha nAmaka karmake udayase manuSyako cAritra dhAraNa karane ke pariNAma nahIM ho paate| vaha cAhatA bhI hai to bhI kaSAyoMkA aisA tIvra udaya rahatA hai jisase na to sakala cAritra dhAraNa kara pAtA hai aura na deza cAritra / kaSAe~ cAra prakAra kI hai(1) anantAnubandhI krodha mAna mAyA lobha-ananta saMsArakA baMdha karAnevAlI, svarUpAcaraNa cAritrakA pratibandha karanevAlI, prAyaH mithyAtvasahacAriNI kapAya / pattharakI rekhAke samAna / (2) apratyAkhyAnAvaraNa krodha mAna mAyA lobha-deza cAritra-aNuvratoMko dhAraNa karane ke bhAvoMko na hone dene vAlI kaSAya / isake udayase jIva bhAvanA ke vratoMko bhI grahaNa nahIM kara paataa| miTToke rekhAke samAna / (3) pratyAkhyAnAvaraNa krodha mAna mAyA lobha-saMpUrNa cAritrakI pratibandhikA kaSAya / isake udayase jIva sakala tyAga karake saMpUrNa vratoMko dhAraNa nahIM kara paataa| dhUli rekhAke samAna / (4) saMjvalana koSa mAna mAyA lobha-pUrNa cAritrameM kiMcinmAtra doSa upanna karanevAlI kaSAya / yathAkhyAta cAritrakI pratibandhikA / jalarekhAke samAna / isa taraha indriyoMke viSayoMmeM tathA prANyasaMyamameM nirgala pravRtti honese karmokA Asrava hotA hai| aviratikA nirodha kara viratibhAva Anepara karmokA Asrava nahIM hotaa| pramAda-asAvadhAnIko pramAda kahate haiN| kazala karmomeM anAdarakA bhAva honA pramAda hai| pAMcoM indriyoMke viSayoMmeM lIna hone ke kAraNa, rAjakathA corakathA strIkathA aura bhojanakathA ina cAra vikathAoMmeM malane ke kAraNa, krodha mAna mAyA aura lobha ina cAra kaSAyoMmeM lipta rahane ke kAraNa, nidrA aura praNayamagna hone ke kAraNa kartavya pathameM anAdarakA bhAva hotA hai / isa asAvadhAnI se kuzalakarmake prati anAsthA to hotI hI hai, sAthahI sAtha hiMsAkI bhUmikA bhI taiyAra hone lagatI hai| hiMsAke mukhya hetuoMmeM pramAdakA sthAna hI pramukha hai| bAhyameM jIvakA ghAta ho yA na ho kintu asAvadhAna aura pramAdI vyaktiko hiMsAkA doSa sunizcita hai| prayatnapUrvaka pravatti karanevAle apramatta sAdhakake dvArA bAhya hiMsA honepara bhI vaha ahiMsaka hai| ataH mAda AsavakA makhya dvAra hai| isIlie bha0 mahAvIrale vArabAra gautama gaNadharako cetAyA hai ki "samayaM goyama mA pmaade|" arthAt gautama, kisI bhI samaya pramAda na kro| kaSAya-AtmAkA svarUpa svabhAvataH zAnta aura nirvikArI hai| parantu krodha mAna mAyA aura lobha ye cAra kathAe~ AtmAko kasa detI haiM aura ise svarUpacyuta kara detI hai| ye cAroM AtmAkI vibhAva dazAe~ haiN| krodhakaSAya dveSa rUpa hai yaha dveSakA kArya aura dveSako upanna karatI hai| mAna yadi krodhako utpanna karatA hai to haMpa rUpa hai| lobha rAgarUpa hai| mAyA yadi lobhako jAgRta karatI hai to rAgarUpa hai| tAtparya yaha ki rAga dveSa moha kI doSatripuTImeM kaSAyakA bhAga hI mukhya hai| moharUpa mithyAtva dUra ho jAnepara bhI samyagdaSTiko rAga-dveSa rUpa kaSAyeM banI rahatI haiN| jisameM lobha kaSAya to padapratiSThA aura yazolipsAke For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti-prastAvanA rUpameM bar3e bar3e muniyoMko bhI svarUpasthita nahIM hone detii| yaha rAga dveSa rUpa dvandva hI samasta anarthoMkA mUla hetu hai| yahI pramukha Amrava hai| nyAyasUtra, gItA aura pAlIpiTakoMmeM bhI isI dvandvako hI pApamala batAyA hai / jaina zAstrokA pratyeka vAkya kaSAyazamana kA hI upadeza detA hai| isIlie jainamatiyA~ vItarAgatA aura akiJcanatAkI pratIka hotI hai| usameM na dveSa kA sAdhana Ayudha hai aura na rAgakA AdhAra strI AdikA sAhacarya hii| ve to parama vItarAgatA aura akiMcanatAkA pAvana sandeza detI haiN| ina kaSAyoMke sivAya-hAsya rati arati zoka bhaya jugupsA (glAni ) strIveda puruSaveda aura napusaka veda yo 9 nokaSAyeM haiN| inake kAraNa bhI AtmAmeM vikAra pariNati utpanna hotI hai / ata: ya bhI Azva meM yoga-mana vacana aura kAya ke nimittase AtmAke pradezoMmeM jo parispanda arthAt kriyA hotI hai use yoga kahata hai| yogakI sAdhAraNa prasiddhi cittavattinirodha rUpa dhyAnake artha meM hai gara jaina paramparAma cakikana vacana aura kAyase honevAlI AtmAkI kriyA karmaparamANoMse yoga arthAt sambandha karAnemeM kAraNa hotI hai. ataH ise yoga kahate haiM aura yoganirodhako dhyAna kahate haiN| AtmA sakriya hai| usake pradezAma parispandra hotA hai| mana vacana aura kAyake nimittase sadA usameM kriyA hotI rahatI hai / yaha kriyA jIvanmuktako bhI barAbara hotI hai| paramuktise kucha samaya pahile ayogakevali avasthAmeM mana vacana kAyakI kriyAkA nirodha hotA hai aura AtmA nirmala aura nizcala bana jAtA hai| siddha avasthAmeM AtmAke pUrNa zuddha rUpakA AvirbhAva hotA hai na usameM karmajanya malinatA rahatI aura na yogajanya caMcalatA hii| pradhAnarUpase Asava to yoga hI hai| isIke dvArA karmoMkA. Agamana hotA hai| zubha yoga puNyakarmakA Alava karAtA hai tathA azubha yoga pApakarma ke AsravakA kAraNa hotA hai| sabakA zubhacintana tathA ahiMsaka vicAradhArA zubha manoyoga hai / hita mita priya sambhASaNa zubha vacanayoga hai| parako vAdhA na denevAlI yatnAcArapUrvaka pravRtti zubha kAya yoga hai / isa taraha isa Asra va tattva kA jJAna mumukSu ko avazya hI honA caahie| sAdhAraNa rUpana yaha to use jJAta kara hI lenA cAhie ki hamArI amuka pravRttiyoMse zubhAraMba hotA hai aura amuka pravRttiyoMle azubhAsrava, tabhI vaha aniSTa pravRttiyoMse apanI rakSA kara skegaa| ___ sAmAnyatayA Asrava do prakArakA hotA hai-eka to kapAyAnajita yogase honevAlA sAmpagayika Asrava jo bandhakA hetu hokara saMsArakI vRddhi karatA hai tathA dusarA kevala yogase hone vAlA IyApatha Asrava jo kaSAya na honese Age bandhanakA kAraNa nahIM hotaa| yaha Asrava jIvanmukta mahAtmAoMke vartamAna sarIrasambandha taka hotA rahatA hai| yaha jIvasvarUpakA vighAtaka nahIM hotaa| prathama sAmparAyika Asrava kapAyAnuraMjita yogase hone ke kAraNa vandhaka honA hai| kapAya aura yoga pravRtti zubharUpa bhI hotI hai aura azubharUpa bhii| ata: zubha aura azubha yogake anusAra Annaba bhI zubhAntra yA puNyAsrava aura azubhAsrava arthAt pApAsabake bheda se do prakArakA ho jAtA hai| sAdhAraNatayA sAnA vedanIya, zubha Ayu, zubha nAma aura zubha gotra ye puNya karma haiM aura zeSa jJAnAvaraNa Adi ghAtiyA aura apAtiyA~ karmaprakRtiyA~ pAparUpa haiN| isa AsravameM kaSAyoMke tIvrabhAva, mandabhAva, jJAtabhAva, anAtabhAva, AdhAra. aura zakti AdikI daSTise tAratamya hotA hai / saMrambha (saMkalpa) sAmAraMbha ( sAmagrI juTAnA) Arambha (kAryakI zurUAta) kRta (svayaM karanA) kArita (dUsaroMse karAnA) anumata (kAryakI anumodanA karanA) mana vacana kAya yoga aura krodha mAna mAyA lobha ye cAra kaSAe~ paraspara milakara 34343444108. prakArake ho jAtaM hai| inase Asrava hotA hai| Age jJAnAvaraNa Adi kA~ma pratyekake Asrava kAraNa batAte haiM jJAnAbaraNa darzanAvaraNa-jJAnI aura darzanayukta puruSakI yA jJAna aura darzana kI prazaMsA munakara bhItarI dveSavaza unakI prazaMsA nahIM karanA tathA manameM duSTabhAvoMkA lAnA, (pradoSa) jJAnakA aura jJAnake sAdhanoMkA apalApa karanA (nilava) yogya pAtrako bhI mAtsaryavaza jJAna nahIM denA, jJAna meM vighna DAlanA. dUsareke dvArA prakAzita jJAnakI avinaya karanA, jJAnakA guNa kIrtana na karanA, samyagjJAnako mithyAjJAna kahakara jJAnake nAzakA abhiprAya rakhanA Adi yadi jJAnake sambandhameM haiM to jJAnAvaraNa ke Asabake kAraNa hote hai aura For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AlavatattvanirUpaNa yadi darzanake sambandhamaM haiM to darzanAvaraNake Asravake kAraNa ho jAte haiN| isI taraha AcArya aura upAdhyAyale zatrutA rakhanA, akAla adhyayana, arucipUrvaka par3hanA, par3hane meM Alasa karanA, vyAkhyAna ko anAdara pUrvaka sunanA, tIrthoparodha, bahuzrutake samakSa bhI jJAnakA garva karanA, mithyA upadeza de kara dUsareke mithyA jJAna meM kAraNa bananA, vahuzrutakA apamAna karanA, lobhAdivaza tattvajJAnake pakSakA tyAga karake atattvajJAnIya pakSako grahaNa karanA, asambaddha pralApa, sUtra viruddha vyAkhyAna, kapaTase jJAnArjana karanA, zAstra vitraya Adi jitane jJAna, jJAnI aura jJAnake sAdhanoM meM vighna aura dveSotpAdaka bhAva aura kriyAe~ hotI hai una sabase AtmApara aisA saMskAra par3atA hai jo jJAnAvaraNa karma ke AravakA hetU hotA hai| deva guru Adika darzanameM mAtsarya karanA, darzanameM antarAya karanA, kisIkI AMkha phor3a denA, indriyoMkA abhimAna karanA, netroMkA ahaMkAra karanA, dIrgha nidrA, atinidrA, Alasya, samyagdaSTimeM doSodbhAvana, kuzAstra prazaMsA, gurujagu' mA Adi darzanake vighAtaka bhAva aura kriyAe~ darzanAvaraNa kA Asava karAtI haiN| asAtAvedanIya-apane meM parameM aura donoMmeM duHkha zoka Adi utpanna karanese AsAtAvedanIyakA Amrava hotA hai| sva para yA ubhayameM duHkha utpanna karanA, iSTaviyogameM atyadhika vikalatA aura zoka karanA, nindA mAnabhaMga yA karkazavacana Adise bhItarahI bhItara jalanA, paritApake kAraNa azrupAtapUrvaka bahu vilAsa karanA, chAtI kUTakara yA sira phor3akara Akrandana karanA, duHkhase AMkheM phor3a lenA yA AtmahatyA kara lenA, isa prakAra ronA cillAnA ki sunanevAle bhI ro par3eM, goka Adise laMghana karanA, azabha prayoga, paranindA, pizunatA, adayA, aMga upAMgoMkA chedana bhedana tAr3ana, grAma, aMgulI Adise tarjana karanA,vacanoMse bhatsanA karanA, rodhana, baMdhana, damana, Atma prazaMsA, klezotpAdana, bahuparigraha, AkulatA, mana vacana kAyakI kuTilatA, pApa kAryoMse AjIvikA karanA, anarthadaNDa, viSamizraNa, bANa jAla piMjarA AdikA banAnA ityAdi jitane kArya svayaM meM parameM yA donoMme duHkha Adike utpAdaka hai ve saba asAtA vedanIya karmake AsravameM kAraNa hote haiN| sAtAvedanIya-prANimAtra para dayAkA bhAva, muni aura zrAvakake vrata dhAraNa karanevAle vratiyoMpara anukampAke bhAva, paropakArArtha dAna denA, prANirakSA, indriyajaya, zAnti arthAt krodha mAna mAyAkA tyAga, gauca arthAt lobhakA tyAga, rAgapUrvaka saMyama dhAraNa karanA, akAmanirjarA arthAt zAntise karmoM ke phalakA bhoganA, kAyakleza rUpa kaThina bAhyatapa, arhatpUjA Adi zubha rAga, muni AdikI sevA Adi sva para tathA ubhayameM nirAkulatA musake utpAdaka vicAra aura kriyAe~ sAtAvedanIyake AsravakA kAraNa hotI haiN| darzanamohanIya--jIvanmukta kevalI zAstra saMgha dharma aura devoMkI nindA karanA inameM avarNavAda arthAt avidyamAna doSoMkA kathana karanA darzana mohanIya arthAt mithyAtva karmakA Arava karatA hai| kevalI gaMgI hote haiM, kavalAhArI hote haiM, nagna rahate haiM para vastrAyukta dikhAI dete haiM, ityAdi kevalIkA avarNa vAda hai| nAstra meM mAMsAhAra AdikA samarthana karanA zrutakA avarNavAda hai| zAstra muni Adi malina haiM, snAna nahIM karate, kalikAlake sAba he ityAdi saMghakA avarNavAda hai| dharma karanA vyartha hai , ahiMsA kAyaratA hai Adi dharmakA avarNavAda hai| deva madyapAyI aura mAMsabhakSI hote haiM Adi devoMkA avarNavAda hai| sArAMza yaha ki deva gura dharma saMgha aura zrutake sambandhameM anyathA vicAra aura mithyA dhAraNAe~ mithyAtvako poSaNa karatI haiM aura isase darzanamoha kA Asrava hotA hai jisase yathArtha tattvaruci nahIM ho paatii| cAritra mohanIya-svayaM aura parameM kaSAra utpanna karanA, tazIlavAn puruSoM meM dUSaNa lagAnA, dharmakA nAza karanA, dharmameM antarAya karanA, deza saMyamiyoMse vrata aura zIlakA tyAga karAnA. mAtsaryAdise rahita sajjana puruSoMmeM mativibhrama upanna karanA, Arta aura raudra pariNAma Adi kaSAya kI tIvratAke sAdhana kaSAya cAritra mohanIyake Asravake kAraNa haiM / samIcIna dhArmikoMkI haMsI karanA, dInajanoMko dekhakara haMsanA, kAma vikAraka bhAvoM pUrvaka haMsanA, bahu pralApa tathA nirantara bhAMDoM jaisI haMsor3a pravRttise hAsya no kaSAyakA Asrava hotA hai| nAnA prakAra kIr3A, vicitra kIr3A, dezAdike prati anautsukya, vrata zIla AdimeM aruci Adi rati nokaSAyake Asrava hetu haiN| dUsaroMmeM arati utpanna karanA, ratikA vinAza karanA, pApazIlajanoM For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 tattvArthavRtti prastAvanA kA saMsarga, pApa kriyAoMko protsAhana denA Adi arati nokaSAyake Asrava ke kAraNa haiN| apane aura dUsare meM zoka utpanna karanA, zokayuktakA abhinandana, zokake vAtAravaNameM ruci Adi zoka nokaSAyake Asravake kAraNa haiN| sva aura parako bhaya utpanna karanA, nirdayatA, dUsaroMko trAsa denA, Adi bhayake Asravake kAraNa hai| puNyakriyAoMmeM jugupsA karanA, para nindA Adi jugupsAke Asravake kAraNa haiM / parastrIgamana, strIke svarUpako dhAraNa karanA, asatya vacana, paravaJcanA, paradoSa darzana,vRddha hokara bhI yuvakoM jaisI pravRtti karanA Adi strIveda ke Asravake hetu haiN| alpakrodha mAyAkA abhAva garvakA abhAva, striyoMmeM alpa Asakti, IrSAkA na honA, rAga vardhaka vastuoM meM anAdara, svadAra santoSa parastrItyAga Adi pubedake Asravake kAraNa haiN| pracura kaSAya, guhyendriyoMkA vinAza, parAMganAkA apamAna, strI yA puruSoMmeM anaMga krIr3A, vratazIlayukta puruSoMko kaSTa utpanna karanA, tIvrarAga Adi napuMsaka vedanIya nokaSAyake Asravake hetu hai| narakAya--bahuta Arambha aura bahuparigraha narakAyakA Asrava karAte haiN| mithyAdarzana, tIvrarAga, mithyAbhASaNa, paradravyaharaNa, niHzIlatA, tIvra vaira, paropakAra na karanA, yativirodha. zAstravirodha, kRSNalezyA rUpa atitAmasapariNAma, viSayoMmeM atitaSNA, raudra dhyAna, hisAdi kara kAryoM meM pravatti, bAla vRddha strI hatyA Adi krUrakarma narakAyuke Asravake kAraNa hote haiN|| tiryaMcAyu-chala kapaTa Adi mAyAcAra, mithyA abhiprAyase dharmopadeza denA, adhika Arambha, adhika parigraha, niHzIlatA, paravaJcakatA, nIla lezyA aura kapota lezyA rUpa tAmasa pariNAma / maraNakAla ArtadhyAna, krUrakarma, bheda karanA, anarthodbhAvana, sonA cAMdI Adiko khoTA karanA, kRtrima candanAdi banAnA, jAti kula zIlameM dUSaNa lagAnA, sadguNoMkA lopa, doSa darzana Adi pAzava bhAva tiryaMcAyuke Asravake kAraNa hote haiN| manuSyAya--alpa Arambha, alpa parigraha, vinaya, bhadra svabhAva, niSkapaTa vyavahAra, alpakaSAya, maraNakAlameM sakleza na honA, mithyAtvI vyaktimeM bhI namrabhAva, sukhabodhyatA, ahiMsakabhAva, alpakrodha, doSarahitatA, krUrakarmoMmeM aruci, atithisvAgatatatparatA, madhura vacana, jagatmeM alpa Asakti, anasUyA, alpasaMkleza, guru Adi kI pUjA, kApota aura pItalezyAke rAjasa aura alpa sAtvika bhAva, nirAkulatA Adi mAnavabhAva manuSyAyuke Asravake kAraNa hote haiN| svAbhAvika mRdutA aura nirabhimAna vRtti manuSyAyuke Arabake asAdhAraNa hetu hai| devAyu--sarAga saMyama arthAt abhyudayakI kAmanA rahate hue saMyama dhAraNa karanA, zrAvakake vrata, samatA pUrvaka karmokA phala bhoganArUpa akAmanirjarA, sanyAsI ekadaNDI tridaNDI paramahaMsa Adi tApasoMkA bAlatapa aura samyaktva Adi sAttvika pariNAma devAyuke Asravake kAraNa hote haiN| nAma karma-mana bacana kAyakI kuTilatA, bisaMbAdana arthAta zreyomArgameM azraddhA upanna karake usase cyuta karanA, mithyAdarzana, paizunya, asthiracittatA, jhUThe bAMTa tarAjU gaja Adi rakhanA, mithyA sAkSI denA, paranindA, AtmaprasaMsA, paradravya grahaNa, asatyabhASaNa, adhika parigraha, sadA vilAsIveza dhAraNa karanA, rUpamada, kaThorabhASaNa, asabhya bhASaNa, Akroza, jAna bUjhakara chaila chabIlA veza dhAraNa karanA, vazIkaraNa cUrNa AdikA prayoga, mantra Adike prayogase dUsaroMmeM kutuhala utpanna karanA, devagaru pUjAke bahAne gandha mAlA dhapa Adi lAkara apane rAgakI puSTi karanA, para viDambanA, paropahAsa, iMToMke bhaTTe lagAnA, dAvAnala prajvalita karAnA, pratimA tor3anA, mandira dhvaMsa, udyAna ujAr3anA, tIvra krodha mAna mAyA lobha, pApajIvikA Adi kAryose azabha zarIra Adika utpAdaka azabha nAma karma kA Asava hotA hai| inase viparIta mana vacana kAyakI saralatA, Rja pravRtti Adise sundara zarIrotpAdaka zubhanAma karmakA Asrava hotA hai| tIrthakara nAma-nirmala samyagdarzana, jagaddhitaiSitA, jagatke tAranekI prakRSTa bhAvanA, vinayasampanatA, niraticAra zIlavatapAlana, nirantara jJAnopayoga, saMsAra duHkhabhIrutA, yathA zakti tapa, yathAzakti tyAga, For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mokSatattvanirUpaNa samAdhi, sAdhu sevA, arhanta AcArya bahuzruta aura pravacanameM bhakti, Avazyaka kriyAoMmeM sazraddha nirAlasya pravRtti, zAsana prabhAvanA, pravacana vAtsalya Adi solaha bhAvanAe~ jagaduddhAraka tIrthakara prakRtike AsravakA kAraNa hotI hai| inameM samyagdarzanake sAtha hone vAlI jagavRddhAra kI tIvra bhAvanA hI __ nIcagotra---paranindA, AtmaprazaMsA, paraguNavilopa, apanemeM avidyamAna guNoMkA prakhyApana, jAtimada, kulamada, balamada, rUpamada, zrutamada, jJAnamada, aizvaryamada, tapomada, parApamAna, parahAsyakaraNa, paraparivAdana, gurutiraskAra, guruoMse TakarAkara calanA, guru doSodbhAvana, guru vibhedana, gurUoMko sthAna na denA, bhartsanA karanA, stuti na karanA, vinaya na karanA, unakA apamAna karanA, Adi nIcagotrake Asravake kAraNa haiN| ___uccagotra---para prazaMsA, AtmanindA, para sadguNodbhAvana, svasadguNAcchAdana, nIcairvRtti--naprabhAva, nirmada bhAva rUpa anutseka, parakA apamAna hAsa parivAda na karanA, madubhASaNa Adi uccagotrake Asravake kAraNa hote haiN| __ antarAya---dUsaroMke dAna lAbha bhoga upabhoga aura vIryameM vighna karanA, dAnakI nindA karanA, devadravyakA bhakSaNa, paravIryApaharaNa, dharmoccheda, adharmAcaraNa, paranirodha, bandhana, karNachedana, guhyachedana, indriya vinAga Adi vighnakAraka vicAra aura kriyAe~ antarAya karmakA Asrava karAtI haiN| sArAMza yaha ki ina bhAvoMse una una karmoMko sthitibandha aura anubhAgabandha vizeSa rUpase hotA hai| vaise Ayuke sivAya anya sAta karmokA Asrava nyUnAdhika bhAvase pratisamaya hotA rahatA hai / AyukA Atrava Ayuke tribhAgameM hotA hai| ___ mokSa-bandhanamuktiko mokSa kahate haiN| bandhake kAraNoMkA abhAva honepara tathA saMcita karmokI nirjarA honepara samasta karmokA samUla uccheda honA mokSa hai| AtmAkI vaibhAvikI zaktikA saMsAra avasthAmeM vibhAva pariNamana ho rahA thaa| vibhAva pariNamanake nimitta haTa jAnese mokSadazAma usakA svabhAva pariNamana ho jAtA hai / jo AtmAke gaNa vikRta ho rahe the ve hI svAbhAvika dazAmeM A jAte haiN| mithyAdarzana samyagdarzana bana jAtA hai , ajJAna jJAna aura acAritra cAritra / tAtparya yaha ki AtmA kA sArA nakazA hI badala jAtA hai| jo AtmA mithyAdarzanAdi rUpase anAdikAlase azuddhikA puja banA huA thA vahI nirmala nizcala aura ananta caitanyamaya ho jAtA hai| usakA Age sadA zuddha pariNamana hI hotA hai / vaha caitanya nirvikalpa hai| vaha nistaraMga samudrakI taraha nirvikalpa nizcala aura nirmala hai| na to nirvANa dazAmeM AtmAkA abhAva hotA hai aura na baha acetana hI ho jAtA hai| jaba AtmA eka svatantra maulika dravya hai taba usakA abhAva ho hI nahIM sktaa| usameM parivartana kitane hI ho jaoNya para abhAva nahIM ho sktaa| kisIkI bhI yaha sAmarthya nahIM jo jagat ke kisIbhI eka satkA samUla uccheda kara ske| buddhase jaba prazna kiyA gayA ki-'marane ke bAda tathAgata hote haiM yA nahIM to usane isa praznako avyAkRta koTimeM DAla diyA thaa| yahI kAraNa huA ki buddhake ziSyoMne nirvANake viSayameM do tarahakI kalpanAe~ kara ddaalii| eka nirvANa vaha jisameM citta santati nirAstraba ho jAtI hai aura dUsarA nirvANa baha jisameM dIpakake samAna citta santati bhI bujha jAtI hai arthAt usakA astitva hI samApta ho jAtA hai| rUpa vedanA vijJAna saMjJA aura saMskAra ina pA~ca skandha rUpa hI AtmAko mAnanekA yaha sahaja pariNAma thA ki nirvANa dazAmeM usakA astitva na rhe| Azcarya hai ki buddha nirvANa aura AtmAka paralokagAmitvakA nirNaya vatAe vinA hI duHkha nivRttike upadezake sarvAMgINa aucityakA samarthana karate rhe| yadi nirvANameM cittasantatikA nirodha ho jAtA hai, vaha dIpaka kI taraha bajha jAtI hai arthAt astitvazanya ho jAtI hai to ucchedavAdake doSase buddha kaise bace? AtmAke nAstitvase inakAra to isI bhayase karate the ki yadi AtmAko nAsti kahate hai to ucchedavAdakA prasaMga AtA hai aura asti kahate haiM to zAzvatavAdakA prasaMga AtA hai| nirvANAvasthAma uccheda mAnane aura maraNake bAda uccheda mAnane meM tattvadRSTise koI vizeSa antara nahIM hai / balki cArvAka kA sahaja uccheda sabako sukara kyA ayatnasAdhya honese sahajagrAhya hogA aura buddhakA nirvANottara uccheda For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 tatvArthavRtti-prastAvanA aneka prakArake brahmacaryatrAsa dhyAna Adise sAdhya honeke kAraNa durgrAhya hogaa| ataH mokSa avasthAmeM zuddha citta santatikI satA mAnanA hI ucita hai| tattvasaMgraha paMjikA ( pR0 104 ) AcArya kamalazIlane saMsAra aura nirvANakA pratipAdaka yaha prAcIna zloka uddhRta kiyA hai---- "cittameva hi saMsAro rAgAdiklezavAsitam / / tadeva taivinirmukta bhavAnta iti kathyate // " arthAta rAgAdikleza-vAsanAmaya cittako saMsAra kahate haiM aura jaba vahI citta rAgAdi kleza vAsanAoMse mukta ho jAtA hai taba use bhavAna arthAt nirvANa kahate haiM / yaha jIvanmuktikA varNana nahIM hai kintu nirvaannkaa| isa zlokameM pratipAdita saMsAra aura mokSakA svarUpa hI yuktisiddha aura anubhavagamya hai / cittakI rAgAdi avasthA saMsAra hai aura usakI rAgAdirahitatA mokSa / ataH sarvakarmakSayase prApta honevAlA svAtmalAbha hI mokSa hai / AtmAkA abhAva yA caitanyake abhAvako mokSa nahIM kaha sakate / rogakI nivRttikA nAma Arogya hai na ki rogI kI hI nivRtti yA smaapti| svAsthyalAbha hI Arogya hai na ki mRtyu / mokSake kAraNa--1 saMvara-saMvara rokanako kahate hai| surakSAkA nAma saMvara hai| jina dvAroMse karmoMkA Asrava hotA thA una dvaaroNk| nirodha kara denA saMvara kahalAtA hai| AsravakA mUla kAraNa yoga hai| ataH yoganivRtti hI mUlataH saMvarake pada para pratiSThita ho sakatI hai| para,mana vacana kAyakI pravRttiko sarvathA rokanA saMbhava nahIM hai| zArIrika AvazyakatAoMkI pUrti ke lie AhAra karanA malamatrakA visarjana karanA calanA phiranA bolanA rakhanA uThAnA Adi kriyAe~ karanI hI par3atI haiM / ataH jitane aMzoMmeM mana vacana kAyakI kriyAoMkA nirodha hai utane aMzako gupti kahate haiN| gupti arthAt rakSA / mana vacana aura kAyakI akuzala pravRttiyoMse rakSA krnaa| yaha gupti hI saMvarakA pramukha kAraNa hai| guptike atirikta samiti dharma anuprekSA parISahajaya aura cAritra Adise saMbara hotA hai| samiti AdimeM jitanA nivRttikA bhAga hai utanA saMvarakA kAraNa hotA hai aura pravRttikA aMza zubhabandhakA hetu hotA hai| samiti-- samyaka pravRtti, sAvadhAnIse kArya krnaa| IryA samiti-dekhakara clnaa| bhASA samitihita mita priya bacana bolnaa| eSaNA samiti-vidhipUrvaka nirdoSa AhAra lenaa| AdAna-nikSepaNa samiti-dekha zodhakara kisI bhI vastukA rakhanA utthaanaa| utsarga samiti-nirjantu sthAnapara mala mUtrakA visarjana krnaa| dharma---AtmasvarUpameM dhAraNa karAnevAle vicAra aura pravRttiyA~ dharma hai| uttama kSamA-krodhakA tyAga krnaa| krodhake kAraNa upasthita honepara bhI vivekavArise unheM zAnta karanA / kAyaratA doSa hai aura kSamA guNa / jo kSamA AtmAmeM dInatA utpanna kare vaha dharma nhiiN| uttama mArdava-madutA, komalatA, vinayabhAva, mAnakA tyAga / jJAna pUjA kula jAti bala Rddhi tapa aura zarIra AdikI kiMcit viziSTatAke kAraNa AtmasvarUpa ko na bhUlanA, inakA ahaMkAra na karanA / ahaMkAra doSa hai. svamAna guNa hai / uttama Arjava--RjutA, saralatA, mana vacana kAyameM kuTilatA na hokara saralabhAva honaa| jo manameM ho, tadanusArI hI vacana aura jIvana vyavahArakA honaa| mAyA kA tyAga-saralatA guNa hai bhoMdUpana doSa hai| uttama zauca--zucitA, pavitratA, nirlobha vRtti, pralobhanameM nahIM phNsnaa| lobha kaSAyakA tyAgakara manameM pavitratA laanaa| zauca guNa hai para bAhya solA aura caukApantha Adike kAraNa chU cha karake dUsaroM se ghRNA karanA doSa hai| uttama satya--prAmANikatA, vizvAsa paripAlana, tathya spaSTa bhASaNa / saca bolanA dharma hai parantu paranindAke lie dUsareke doSoMkA DhiMDhorA pITanA doSa hai / para bAdhAkArI satya bhI doSa ho sakatA hai| uttama saMyama-~-indriya vijaya, prANi rakSaNa / pAMco indriyoMkI viSaya pravRtti para aMkuza rakhanA, nirargala pravRttiko rokanA, vazyendriya honA / praNiyoMkI rakSAkA dhyAna rakhate hue khAna-pAna jIvana vyavahArako ahiMsAkI bhUmikA para claanaa| saMyama guNa hai para bhAvazUnya bAhyakriyAkANDama kA atyadhika Agraha doSa hai| uttama tapa--icchAnirodha / manakI AzA tRSNAoMko rokakara For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir savaratattvanirUpaNa prAyazcitta vinaya vaiyAvRttya ( sevAbhAva ) svAdhyAya aura vyutsarga ( parigrahatyAga ) meM cittavRtti lgaanaa| dhyAna-cittakI ekAgratA / upavAsa, ekAzana,rasatyAga,ekAntasevana, mauna, zarIrako sukumAra na hone denA Adi vAhyatapa hai| icchAnivatti rUpa tapa gaNa hai aura mAtra bAhya kAyakleza, paMcAgni tapanA, haTha yoga kI kaTina kriyAe~ bAlatapa hai| uttamatyAga--dAna denA,tyAgako bhUmikA para AnA / zaktyanusAra bhUkhoMko bhojana, rogI ko auSadhi, ajJAnanivRttike lie jJAnake sAdhana juTAnA aura prANimAtrako abhaya denA / samAja aura dezake nirmANake lie tana dhana Adi sAdhanoMkA tyAga / lAbha pUjA nAma Adi ke lie kiyA jAnevAlA dAna uttama dAna nahIM hai / uttama AkiJcanya-akiJcanabhAva, bAhyapadArthoMmeM mamatva bhAvakA tyAga / dhana dhAnya Adi bAhyaparigraha tathA zarIrameM 'yaha merA svarUpa nahIM hai, AtmAkA dhanato usakA zuddha caitanyarUpa haiM' 'nAsti meM kiJcana'merA kucha nahIM hai Adi bhAvanAeM AkiJcanya haiM / kartavyaniSTha rahakara bhautikatAse dRSTi haTAkara vizuddha AdhyAtmika dRSTi prApta karanA / uttama brahmacarya-brahma arthAt AtmasvarUpameM vicaraNa karanA / strIsukhase virakta hokara samasta zArIrika mAnasika Atmika zaktiyoMko AtmavikAsonmukha karanA / manaHzuddhike binA kevala zArIrika brahmacarya na to zarIrako hI lAbha pahuMcAtA hai aura na mana aura AtmAmeM hI pavitratA lAtA hai / / ___anuprekSA-sadbhAvanAe~ AtmavicAra / jagatmeM pratyeka padArtha kSaNabhaMgura hai, strI putra Adi para padArtha svabhAvataH anitya haiM ataH inake vichur3anepara kleza nahIM honA cAhie / saMsArameM mRtyumukhase bacAnevAlA koI nhiiN|' bar3e bar3e samrAT aura sAdhanasampanna vyaktiyoMko AyukI parisamApti hote hI isa nazvara zarIrako chor3a denA hotA hai / ata: isa dhruvamRtyuse ghabar3AnA nahIM cAhie / isa jagatmeM koI kisIko zaraNa nahIM hai / isa saMsArameM yaha jIvanAnA yoniyoM meM paribhramaNa karate hue bhI AtmasvarUpakI prApti nahIM karaneke kAraNa aneka durvAsanAoMse vAsita rahakara rAgadveSa Adi dvandvameM ulajhA rahA / maiM akelA hU~, maiM svayaM eka svataMtra huuN| strI putra dhana dhAnya makAna yahAM taka ki zarIra bhI merA nahIM hai, hamAre svarUpase judA hai / yaha zarIra mAMsa rudhira Adi sAta dhAtUoMse banA haA hai / isama nava dvAroMse mala bahatA rahatA hai| isakI sevA karate karate jIvana bIta gayA / yaha jaba taka hai taba taka apanA aura jagatkA jo upakAra ho sakatA ho, kara lenA cAhiye / jitane / rAgAdi bhAva aura vAsanAe~ haiM unase phira durbhAvoMkI sRSTi hotI hai karmokA Asrava hotA hai, aura usase AtmAko bandhanameM par3anA par3atA hai| ata: ina rAgadveSa Adi kaSAyoMko chor3a denA caahie| sadvicAra ahiMsakavRtti, samatAbhAva Adi AdhyAtmika vRttiyoMse rAgAdi kaSAyoMkA zamana hotA hai, Age honevAle kubhAva roke jA sakate haiM, sadvicAroMkI sRSTi kI jA sakatI hai, purAne duvicAroMse aura khoTI AdatoMse dhIre dhIre uddhAra ho sakatA hai| yaha anantaloka ananta vicitratAoMse bharA hai| isameM lipta honA mUrkhatA hai / vyaktikA uddhAra hI mukhya hai / lokake prAkRtika rUpakA taTastha bhAvase cintana karanese rAgAdi vattiyA~ apane Apa saMkucita hone lagatI haiN| sAkSI banane meM jo Ananda hai vaha lipta hone meM nhiiN| saMsArameM saba padArtha sulabha hai, bUr3hese javAna banane ke sAdhana bhI vijJAnane upasthita kara diye haiM, para bodhi arthAta samyagjJAna-tatvanirNaya honA kaThina hai| jisase AtmA zAnti aura nirAkulatAkA lAbha kare vaha bodhi atyaMta durlabha hai / yaha ahiMsAkI bhAvanA, mAnavamAtra ke hI nahIM prANimAtrake sukhakI AkAMkSA, jagatke hitakI puNyabhAvanA hI dharma hai / prANimAtra, maitrIbhAva, guNiyoMke guNameM pramodabhAba, duHkhI jIvoMke duHkhameM sahAnubhUti aura saMvedanAke vicAra tathA jinase hamArI cittavRttikA mela nahIM khAtA una viparIta puruSoMse dveSa na hokara taTastha bhAva hI hamArI AtmAko tathA mAnavasamAjako ahiMsaka tathA ucca bhUmikApara le jA sakate haiN| aisI bhAvanAoMko sadA cittameM bhAte rahanA cAhiye / ina vicAroMse susaMskRta citta samaya Anepara vicalita nahIM ho sakatA, sabhI dvandvoMmeM samatAbhAva rakha sakatA hai aura karmoM ke Asravako rokakara saMvarakI ora le jA sakatA hai| parISahajaya-sAdhakako bhUkha pyAsa ThaMDa garamI barasAta DAMsa macchara calane phirane sone meM AnevAlI kaMkar3a Adi bAdhAe~, vadha Akroza mala roga AdikI bAdhAoMko zAntise sahanA caahie| nagna rahate hue bhI strI For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti prastAvanA Adiko dekhakara avikRta bane rahanA caahie| ciratapasyA karanepara bhI yadi koI Rddhi siddhi prApta na ho to bhI tapasyAke prati anAdara nahIM honA caahie| koI satkAra puraskAra kare to harSa, na kare to kheda nahIM karanA caahie| yadi tapasyAse koI vizeSa jJAna prApta ho gayA ho to ahaMkAra aura prApta na huA ho to kheda nahIM karanA caahie| bhikSAvRttise bhojana karate hue bhI dInatAkA bhAva AtmAmeM nahIM Ane denA caahie| isa taraha parISahajayase caritrameM dRr3ha niSThA hotI hai aura isase Asrava rukakara saMvara hotA hai| cAritra-cAritra aneka prakArakA hai| isameM pUrNa cAritra muniyoMkA hotA hai tathA deza cAritra shraavkoNkaa| muni ahiMsA satya acaurya brahmacarya aura aparigraha ina vratoMkA pUrNarUpameM pAlana karatA hai tathA zrAvaka inako eka aMzase / muniyoMke mahAvata hote haiM tathA zrAvakoMke aNuvrata / inake sivAya sAmAyika Adi cAritra bhI hote haiM / sAmAyika-samasta pApakriyAoMkA tyAga, samatAbhAvakI ArAdhanA / chedopasthApanA--yadi vratoMmeM dUSaNa A gayA ho to phirase usameM sthira honA / parihAravizuddhi--isa cAritravAle vyaktike zarIrameM itanA halakApana A jAtA hai jo sarvatra gamana karate hue bhI isake zarIrase hiMsA nahIM hotI / sUkSma sAmparAya--anya saba kaSAyoMkA upazama yA kSaya honepara jisake mAtra sUkSma lobhakaSAya raha jAtI hai usake sUkSmasAmparAya cAritra hotA hai / yathAkhyAtacAritra--jIvanmukta vyaktike samasta kaSAyoMke kSaya honepara hotA hai| jaisA AtmAkA svarUpa hai vaisA hI usakA prApta ho jAnA yathAkhyAta hai| isa taraha gupti samiti dharma anuprekSA parISahajaya aura cAritra AdikI kilebandI honepara karmazatruke pravezakA koI avasara nahIM rahatA aura pUrNasaMvara ho jAtA hai| nirjarA-gupti Adise sarvataH saMvRta vyakti AgAmI karmoke Atrabako to roka hI detA hai sAtha hI sAtha pUrvabaddha karmokI nirjarA karake kramazaH mokSako prApta karatA hai| nirjarA jhar3aneko kahate haiN| yaha do prakArakI hotI hai--(1) aupakramika yA avipAka nirjarA (2) anaupakramika yA savipAka nirjraa| tapa Adi sAdhanAoMke dvArA karmoko balAt udayameM lAkara binA phala diye hI jhar3A denA avipAka nirjarA hai| svAbhAvika kramase prati samaya karmokA phala dekara jhar3a jAnA savipAka nirjarA hai| yaha sabi. pAka nirjarA pratisamaya hara eka prANIke hotI hI rahatI hai aura nUtana karma baMdhate jAte haiN| gupti samiti aura khAsakara taparUpI agnike dvArA karmoko udayakAlake pahile hI bhasma kara denA avipAka nirjarA yA aupakramika nirjarA hai| samyagdRSTi, zrAvaka, muni, anantAnubandhIkA visaMyojana karanevAlA, darzanamohakA kSaya karanevAlA, upazAntamoha guNasthAnavAlA, kSapakazreNIvAle, kSINamohI aura jIvanmukta vyakti kramaza: asaMkhyAta guNI karmokI nirjarA karate haiN| 'karmoMkI gati Tala nahIM sakatI' yaha ekAnta nahIM hai| yadi AtmAmeM puruSArtha ho aura vaha sAdhanA kare to samasta karmoMko antarmahurtameM hI naSTa kara sakatA hai / "nAmukta kSIyate karma kalpakoTizatairapi / ' arthAta saikar3oM kalpakAla bIta jAnepara bhI binA bhoge karmokA kSaya nahIM ho sakatA-yaha mata jainoMko mAnya nahIM / jaina to yaha kahate hai ki "dhyAnAgniH sarvakarmANi bhasmasAtkurute kSaNAta / " arthAt dhyAnarUpI agni sabhI karmoko kSaNa bharameM bhasma kara sakatI hai| aise aneka dRSTAnta maujUda haiM--jinhoMne apanI prAksAdhanAkA itanA bala prApta kara liyA thA ki sAdhudIkSA lete hI unheM kaivalya lAbha ho gayA / purAnI vAsanAoMko aura rAga dveSa Adi kusaMskAroMko naSTa karanekA ekamAtra mukhya sAdhana hai dhyAna arthAt cittavRttiyoMkA nirodha karake use ekAgra krnaa| isa prakAra bhagavAn mahAvIrane bandha (duHkha)bandhake kAraNa (Asrava) mokSa aura mokSake kAraNa-saMvara nirjarA ina pAMca tattvoMke sAtha hI sAtha Atmatattvake jJAnakI bhI khAsa AvazyakatA batAI jise bandhana aura mokSa hotA hai tathA usa ajIva tatvake jJAnakI jisake kAraNa anAdise yaha jIva bandhanabaddha ho rahA hai| mokSake sAdhana--vaidika saMskRti vicAra yA jJAnase mokSa mAnatI hai jaba ki zramaNa saMskRti AcAra arthAt cAritrako mokSakA sAdhana svIkAra karatI hai / yadyapi vaidika saMskRtimeM tattvajJAnake sAtha hI sAtha vairAgya aura saMnyAsako bhI muktikA aMga mAnA hai para vairAgya Adi kA upayoga tattvajJAnakI puSTimeM For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samyagdarzana kA samyagdarzana hotA hai arthAt vairAgyase tattvajJAna paripUrNa hotA hai aura phira mukti / jaina tIrthaMkaroMne "samyagdarzanajJAnacaritrANi mokSamArga:' (tattvArthasUtra 111) samyagdarzana samyagjJAna aura samyakcAritrako mokSakA mArga kahA hai| aisA samyagjJAna jo samyakcAritrakA poSaka yA varddhaka nahIM hai mokSakA sAdhana nahIM ho sktaa| jo jJAna jIvanameM utarakara Atmazodhana kare vahI mokSakA kAraNa hai / antataH saccI zraddhA aura jJAnakA phala cAritrazuddhi hai / jJAna thor3A bhI ho para yadi usane jIvanazuddhi meM preraNA dI hai to vaha samyagjJAna hai| ahisA saMyama aura tapa sAdhanAtmaka vastue~ hai jJAnAtmaka nhiiN| ata: jainasaMskRtine kore jJAnako bhAra hI batAyA hai| tattvoMkI saccI zraddhA khAsakara dharmakI zraddhA mokSa-prAsAdakA prathama sopAna hai| Atmadharma arthAta AtmasvabhAvakA aura AtmA tathA zarIrAdi parapadArthoMkA svarUpajJAna honA-inameM bhedavijJAna honA hI samyAdarzana hai / samyakdarzana arthAt AtmasvarUpakA spaSTa darzana, apane lakSya aura kalyANa-mArgakI dRr3ha pratIti / bhaya AzA sneha aura lobhAdi kisI bhI kAraNa se jo zraddhA cala aura malina na ho sake, koI sAtha de yA na de para bhItarase jisake prati jIvanakI bhI bAjI lagAnevAlA paramAvagAr3ha saMkalpa ho vaha jIvanta zraddhA samyakadarzana hai| isa jyotike jagate hI sAdhakako apane tattvakA spaSTa darzana hone lagatA hai| use svAnubhati-arthAt AtmAnubhava pratikSaNa hotA hai / vaha samajhatA hai ki dharma AtmasvarUpakI prAptimeM hai, bAhya padArthAzrita kriyAkANDameM nhiiN| isIlie usakI pariNati eka vilakSaNa prakArakI ho jAtI hai / use AtmakalyANa, mAnavajAtikA kalyANa, deza aura samAjake kalyANake mArgakA spaSTa bhAna ho jAtA hai| apane AtmAse bhinna kisI bhI parapadArthakI apekSA hI dukhakA kAraNa hai / sukha svAdhIna vRttimeM hai| ahiMsA bhI antataH yahI hai ki hamArA parapadArthase svArthasAdhanakA bhAva kama ho / jaise svayaM jIvita rahane kI icchA hai usI taraha prANimAtrakA bhI jIvita rahanakA adhikAra svIkAra kareM / svarUpajJAna aura svAdhikAra maryAdAkA jJAna samyagjJAne hai| usake prati dRr3ha zraddhA samyagdarzana hai aura tadrUpa honeke yAvat prayatna samyakcAritra hai| yathA--pratyeka AtmA caitanyakA dhanI hai| pratikSaNa paryAya badalate hue bhI usakI avicchinna dhArA anantakAlataka calatI rhegii| usakA kabhI samUla nAza na hogaa| eka dravyakA dUsare dravyapara koI adhikAra nahIM hai| rAgAdi kaSAyeM aura vAsanAe~ AtmAkA nijarUpa nahIM hai, vikArabhAva hai| zarIra bhI para hai| hamArA svarUpa to caitanyamAtra hai| hamArA adhikAra apanI gaNaparyAyoM para hai| apane vicAra aura apanI kriyAoMko hama jaisA cAheM vaisA banA sa haiN| dUsareko banAnA bigAr3anA hamArA svAbhAvika adhikAra nahIM hai| yaha avazya hai ki dUsarA hamAre vanane bigar3anemeM nimitta hotA hai para nimitta upAdAnakI yogyatAkA hI vikAsa karatA hai / yadi upAdAna kamajora hai to nimittake dvArA atyadhika prabhAvita ho sktaa| ataH bananA bigar3anA bahuta kucha apanI bhItarI yogyatApara hI nirbhara hai| isataraha apane AtmAke svarUpa aura svAdhikArapara aTala zraddhA honA aura AcAra vyavahArameM isakA ullaMghana na karanekI dRr3ha pratIti honA samyagdarzana hai / samyagdarzanakA samyagdarzana-- samyagdarzanakA artha mAtra yathArtha dekhanA yA vAstavika pahicAna hI nahIM hai, kiMtu usa darzanake pIche honevAlI dRr3ha pratIti, jIvanta zraddhA aura usako kAyama rakhanekelie prANoMkI bhI bAjI lagA denekA aTa vizvAsa hI vastutaH samyagdarzanakA svarUpArtha hai| samyagdarzanameM do zabda haiM samyak aura darzana / samyak zabda sApekSa hai, usameM vivAda ho sakatA hai| eka mata jise samyak samajhatA hai dUsarA mata use samyak nahIM mAnakara mithyA mAnatA hai| eka hI vastu paristhiti vizeSameM eka ko samyak aura dUsareko mithyA ho sakatI hai / darzanakA artha dekhanA yA nizcaya karanA hai| isameM bhI bhrAntiko sambhAvanA hai / sabhI mata apane apane dharmako darzana arthAt sAsAkSAtkAra kiyA huA batAte haiM, ataH kauna samyak aura kauna asamyak tathA kauna darzana aura kauna adarzana For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti prastAvanA ye prazna mAnava mastiSkako Andolita karate rahate hai| inhIM praznoMke samAdhAnameM jIvana kA lakSya kyA hai ? dharmakI AvazyakatA kyoM hai ? Adi praznoMkA samAdhAna nihita hai| samyakadarzana eka kriyAtmaka zabda hai, arthAt samyak-acchItaraha darzana-dekhanA / prazna yaha hai ki'kyoM dekhanA, kisako dekhanA aura kaise dekhanA / ' 'kyoM dekhanA' to isalie ki manuSya svabhAvataH mananazIla aura darzanazIla prANI hote haiM / unakA mana yaha to vicAratA hI hai ki----yaha jIvana kyA hai ? kyA janma se maraNataka hI isakI dhArA hai yA Age bhI ? jindagIbhara jo aneka dvaMdvoM aura saMgharSoMse jUjhanA hai vaha kisalie ? ataH jaba isakA svabhAva hI mananazIla hai tathA saMsArameM saikar3oM mata pracAraka manuSyako balAt vastusvarUpa dikhAte hue cAroM ora ghUma rahe haiM, 'dharma DubA, saMskRti DUbI, dharmakI rakSA karo, saMskRtiko bacAo' Adi dharmapracArakoMke nAre manuSyake kAnake parde phAr3a rahe haiM taba manuSyako na cAhane para bhI dekhanA to par3egA hii| yaha to karIba karIba nizcita hI hai ki manuSya yA koI bhI prANI apane lie hI sabakucha karatA hai, use sarvapriya vastu apanI hI AtmA hai| upaniSadoMmeM AtA hai ki "Atmano vai kAgAya sarva priyaM bhavati / " kuTumba strI putra tathA zarIrakA bhI grahaNa apanI AtmAkI tuSTikelie kiyA jAtA hai / ata: 'kisako dekhanA' isa prazna kA uttara hai ki sarvaprathama usa AtmAko hI dekhanA cAhie jisake lie yaha saba kucha kiyA jA rahA hai, aura jisake na rahane para yaha saba kucha vyartha hai , vahI AtmA draSTavya hai, usIkA samyakdarzana hameMkaranA caahie| kaise dekhanA' isa prazna kA uttara dharma aura samyagdarzana kA nirUpaNa hai / jainAcAryoMne 'vatthusvabhAvo dhammoM' yaha dharmakI antima paribhASA kI hai| pratyeka vastukA apanA nija svabhAva hI dharma hai tathA svabhAvase cyuta honA adharma hai| manuSyakA manuSya rahanA dharma hai pazu bananA adharma hai / AtmA jaba taka apane svarUpameM hai dharmAtmA hai, jahA~ svarUpase cyuta huA adharmAtmA banA / ataH jaba strarUpasthiti hI dharma hai taba dharmakelie bhI svarUpakA jAnanA nitAnta Avazyaka hai| yaha bhI jAnanA cAhie ki AtmA svarUpacyuta kyoM hotA hai ? yadyapi jalakA garama honA usakI svarUpacyuti hai, etAvatA vaha adharma hai para jala cUMki jar3a hai, ataH use yaha bhAna hI nahIM hotA ki merA svarUpa naSTa ho gayA hai / jaina tattvajJAna to yaha kahatA hai ki jisa prakAra apane svarUpase cyuta honA adharma hai usI prakAra dUsareko svarUpase cyuta karanA bhI adharma hai / svayaM krodha karake zAntasvarUpase cyuta honA jitanA adharma hai utanA hI dUsare ke zAntasvarUpameM vighna karake use svarUpacyuta karanA bhI adharma hai / ataH aisI pratyeka vicAra dhArA, vacanaprayoga aura zArIrika pravRtti adharma hai jo apaneko svarUpacyuta karatI ho yA dUsarekI svarUpacyutikA kAraNa hotI ho / AtmAke svarUpacyuta honekA mukhya kAraNa hai-svarUpa aura svAdhikArakI maryAdAkA ajJAna / saMsArameM ananta acetana aura ananta cetana dravya apanA svataMtra astitva rakhate haiN| pratyeka apane svarUpameM paripUrNa hai| ina sabakA pariNamana mUlataH apane upAdAnake anusAra hokara bhI dUsareke nimittase prabhAbita hotA hai| ananta acetana dravyoMkA yadyapi saMyogoMke AdhArase svarasataH pariNamana hotA rahatA hai para jar3a honeke kAraNa unameM buddhipUrvaka kriyA nahIM ho sktii| jaisI jaisI sAmagrI juTatI jAtI hai vaisA vaisA unakA pariNamana hotA rahatA hai / miTTImeM yadi viSa par3a jAya to usakA viSarUpa pariNamana ho jAyagA yadi kSAra par3a jAya to khArA pariNamana ho jaaygaa| cetana dravya hI aise haiM jinameM buddhipUrvaka pravRtti hotI hai / ye apanI pravRtti to buddhipUrvaka karate hI haiM sAtha hI sAtha apanI buddhike anadhikAra upayogake kAraNa dUsare dravyoMko apane adhIna karanekI kuceSTA bhI karate haiN| yaha sahI hai ki jabataka AtmA azuddha yA zarIraparatantra hai tabataka use parapadArthoMkI AvazyakatA hogI aura vaha parapadArthoke binA jIvita bhI nahIM raha sktaa| para isa anivArya sthitimeM bhI use yaha samyakadarzana to honA hI cAhie ki-"yadyapi Aja merI azuddha dazAmeM zarIrAdike paratantra honeke kAraNa nitAnta paravaza sthiti hai aura isake lie yatkicit parasaMgraha Avazyaka hai para merA nisargata: paradravyoMpara koI adhikAra nahIM hai| For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samyagdarzana kA samyagdarzana pratyeka dravya apanA apanA svAmI hai|" isa parama vyaktisvAtantryakI udghoSaNA jaina tattvajJAniyoMne atyaMta nirbhayatAse kI hai / aura isake pIche hajAroM rAjakumAra rAjapATa chor3akara isa vyaktisvAtantryakI upAsanAmeM lagate Ae haiN| yahI samyagdarzanakI jyoti hai| pratyeka AtmA apanI taraha jagat meM vidyamAna ananta AtmAoMkA bhI yadi samAna-AtmAdhikAra svIkAra kara le aura acetana dravyoMke saMgraha yA parigrahako pApa aura anAdhikAra ceSTA mAna le to jagatmeM yuddha saMgharSa hiMsA dveSa Adi kyoM hoM ? AtmAke svarUpacyuta honekA mukhya kAraNa hai, parasaMgrahAbhilASA aura paraparigrahecchA / pratyeka mithyAdarzI AtmA yaha cAhatA hai ki saMsArake samasta jIvadhArI usake izArepara caleM, usake adhIna raheM, usakI uccatA svIkAra kreN| isI vyaktigata anadhikAra ceSTAke phalasvarUpa jagatmeM jAti varNa raMga Adiprayukta vaiSamyakI saSTi huI hai / eka jAtimeM uccatvakA abhimAna honepara usane dUsarI jAtiyoMko nIcA rakhanekA prayatna kiyaa| mAnavajAtike kAphI bar3e bhAgako aspRzya ghoSita kiyA gayA / goreraMgavAloMkI zAsaka jAti bnii| isa taraha jAti varNa aura raMgake AdhArase guTa bane aura ina girohoMne apane vargako uccatA aura lipsAkI puSTikelie dUsare manuSyoMpara avarNanIya atyAcAra kie| svImAtra bhogakI vastu rahI / strI aura zadrakA darjA atyanta patita samajhA gyaa| jaina tIrthaMkaroMne isa anadhikAra ceSTAko mithyAdarzana kahA aura batAyA ki isa anadhikAra ceSTAko samApta kiye binA samyagdarzanakI prApti nahIM ho sakatI / ataH mulataH samyagdarzana-AtmasvarUpadarzana aura AtmAdhikArake jJAnameM hI parisamApta hai / zAstroMmeM isakA hI svAnubhava, svAnubhUti, svarUpAnubhava jaise zabdoMse varNana kiyA gayA hai / jaina paramparAmeM samyak darzanake vividharUpa pAe jAte haiM (1)tattvArthazraddhAna (2)jinadeva zAstra gurukA zraddhAna (3) AtmA aura parakA bhedajJAna Adi / jainadeva, janazAstra aura jainagurukI zraddhAke pIche bhI vahI AtmasamAnAdhikArakI bAta hai| jainadeva parama vItarAgatAke pratIka hai| usa vItarAgatA aura AtmamAtratvake prati sampUrNa niSThA rakhe binA zAstra aura gurubhakti bhI adhUrI hai| ata: jainadeva zAstra aura gurukI zraddhA kA vAstavika artha kisI vyaktivizeSakI zraddhA na hokara una guNoMke prati aTUTa zraddhA hai jina guNoMke ve pratIka hai| AtmA aura padArthoMkA vivekajJAna bhI usI AtmadarzanakI ora izArA karatA hai| isItaraha nattvArthazraddhAnameM unhIM AtmA, AtmAko bandha karane vAle aura AtmAkI mukti meM kAraNabhUta tattvoMkI zraddhA hI apekSita hai / isa vivecanase spaSTa ho jAtA hai ki samyagdarzana AtmasvarUpadarzana aura AtmAdhikArakA parijJAna tathA usake prati aTTa jIvata zraddhArUpa hI hai / samyagdraSTAke jIvanameM parigrahasaMgraha aura hisAkA koI sthAna nahIM raha sktaa| vaha to mAtra apanI AtmApara hI apanA adhikAra samajhakara jitanI dusarI AtmAoMko yA anya jaDadravyoMko adhIna karane kI ceSTAe~ haiM una sabhIko adharmahI mAnatA hai / isa taraha yadi pratyeka mAnavako yaha AtmasvarUpa aura AtmAdhikArakA parijJAna ho jAya aura vaha jIvanameM isake prati niSThAvAna ho jAya to saMsArameM parama zAnti aura sahayogakA sAmrAjya sthApita ho sakatA hai / samyagdarzanake isa antarasvarUpakI jagaha Aja bAharI pUjA-pAThane le lI hai / amuka paddhatise pUjana aura amuka prakArakI dravyase pUjA Aja samyaktva samajhI jAtI hai / jo mahAvIra aura padmaprabhu vItarAgatA ke pratIka the Aja unakI pUjA vyApAralAbha, putraprApti, bhUtabAdhAzAnti jaisI kSudra kAmanAoMkI pUrtike lie hI kI jAne lagI hai / itanA hI nahIM ina tIrthaMkaroMkA 'saccA darabAra' kahalAtA hai| inake mandiroMmeM zAsanadevatA sthApita hue haiM aura unakI pUjA aura bhaktine hI mukhya sthAna prApta kara liyA hai| aura yaha saba ho rahA hai samyagdarzanake pavitra naampr| jisa samyagdarzanase sampanna cANDAlako svAmI samantabhadrane devake samAna batAyA usI samyagdarzanakI oTameM aura zAstroMkI oTa meM jAtigata uccatva nIcatvake bhAvakA pracAra kiyA jA rahA hai| jisa dAdyapadArthAzrita yA zarIrAzrita bhAvoMke vinAzakelie AtmadarzanarUpa samyagdarzanakA upadeza diyA gayA For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti-prastAvanA thA unhIM zarIrAzrita piNDazuddhi Adike nAmapara brAhmaNadharmakI varNAzramavyavasthAko cipaTAyA jA rahA hai / isataraha jabataka hameM samyagdarzanakA hI samyagdarzana prApta nahIM hogA tabataka na jAne kyA kyA alAya-balAya usake pavitra nAmase mAnavajAtikA patana karatI rhegii| ata: AtmasvarUpa aura AtmAdhikArakI maryAdAko poSaNa karane vAlI dhArA hI samyagdarzana hai anya nahIM / yahI dharma hai| do mithyAdarzana-maiMne Age 'saMskRtike samyagdarzana' prakaraNameM likhA hai ki-garbhastha bAlakake 90 pratizata saMskAra mAM bApake rajovIrya ke paripAkAnusAra hote haiM aura 10 pratizata saMskAra janmAntarase Ate haiN| una 10 pratizatameM bhI jo manda saMskAra hoMge ve idharakI samagrIse prabhAvita hokara apanA astitva samApta kara dete haiM / ata: jina saMskAroMmeM bAlakakI apanI buddhi koI kArya nahIM kara sakatI ve saba mAM bApa aura samAjavyavasthAkI dena hai arthAta agRhIta saMskAra haiN| jina saMskAroMko yA vicAroMko bAlaka svayaM zikSA upadeza Adise buddhipUrvaka grahaNa karatA hai ve gRhIta saMskAra haiM / aba vicArie ki 18 yA 20 varSakI umara taka, jabataka bAlaka ziSya hai tabataka mAM bApa, samAjake bar3ebUr3he dharmaguru, dharmapracAraka, zikSaka sabhI usa momako apane sAMcemeM DhAlanekA prayatna karate haiN| bAlaka sapheda korA kAgaja hai| ye saba mAM-bApa, zikSaka aura samAja Adi usa kore kAgajapara apane saMskArAnusAra kAle lAla pIle dhabbe pratikSaNa lagAte rahate hai aura usakI svarUpa saphedIko raMcamAtrabhI abaziSTa nahIM rahane denA cAhate / jaba vaha bAliga hotA hai aura apane svarUpadarzanakA prayatna karatA hai to apane manarUpI kAgajako paMcaraMgA pAtA hai. dUsare raMga to nAmamAtrako haiM kAlA hI kAlA raMga hai| sArA jIvana una dhabboM ko sApha karanemeM hI bIta jAtA hai| sArAMza yaha ki-yaha agRhIta mithyAtva jo mA~ bApa zikSaka samAjavyavasthA Adise kaccI umarameM prApta hotA hai dunivAra hai| gRhIta-mithyAtvako to jise ki vaha buddhipUrvaka svIkAra karatA hai buddhi pUrvaka turaMta chor3a bhI sakatA hai / ataH pahilI AvazyakatA hai-mA~ bApa samAja aura zikSakavargako samyagdraSTA banAnekI / anyathA ye svayaM to mithyAdRSTi bane hI hai para AgekI navapIr3hIko bhI apane kAle vicAroMse dUSita karate rheNge| jisa prakAra mithyAdarzana do prakArakA hai usI prakAra samyagdarzanake bhI nisargaja-arthAt baddhipUrvaka prayatnake binA anAyAsa prApta honevAlA aura adhigamaja arthAta baddhipUrvaka-paropadezase sIkhA huA, isa prakAra do bheda haiN| janmAntarase Aye hae samyagdarzana saMskArakA nisargajameM hI samAveza hai ataH jabataka mA~ bApa, zikSaka, samAjake netA, dharmaguru aura dharmapracAraka Adiko samyagdarzanakA samyagdarzana na hogA tabataka ye aneka nirarthaka kriyAkANDoM aura vicArazUnya rUr3hiyoMkI zarAba dharma aura samyagdarzanake nAmapara nUtanapIr3hIko pilAte jAyaMge aura nisargamithyAdRSTiyoMkI sRSTi karate jAyaMge / ataH naI pIr3hI ke sudhArakelie vyaktiko samyagdarzana prApta karanA hogA / hameM usa malabhata tattva-AtmasvarUpa aura AtmAdhikArako ina netAoMko samajhAnA hogA aura inase karabaddha prArthanA karanI hogI ki ina kacce baccoMpara dayA karo, inheM samyagdarzana aura dharmake nAmapara bAhyagata uccatvanIcatva zarIrAzrita piNDazaddhi AdimeM na ulajhAo, thor3A thor3A Atmadarzana karane do| paramparAgata rUr3hiyoMko dharmakA jAmA mata phinaao| buddhi aura vivekako jAgrata hone do| zraddhAke nAmapara buddhi aura vivekakI jyotiko mata bujhAyo / apanI pratiSThA sthira rakhane ke lie naI pIr3hIke vikAsako mata roko| svayaM samajho jisase tumhAre saMparkameM Ane vAle logomeM samajhadArI Ave / rUr3hicakrakA AmnAya paramparA Adike nAmapara AMkha mUMdakara anusaraNa na kro| tumhArA yaha pApa naI pIr3hIko bhoganA par3egA / bhAratakI paratantratA hamAre pUrvajoMkI hI galatI yA saMkucita dRSTikA pariNAma thI, aura Aja jo svataMtratA milI vaha gAndhIyugake samyagdraSTAoMke puruSArthakA phala hai| isa vicAradhArAko prAcInatA, hindutva, dharma aura saMskRtike nAmapara phira tamaHchanna mata kro| sArAMza yaha ki AtmasvarUpa aura AtmAdhikArake poSaka upabahaka parivardhaka aura saMzodhaka kartavyoMkA pracAra karo jisase samyagdarzanakI paramparA cale / vyaktikA pApa vyaktiko to bhoganA hI For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paramparAkA samyagdarzana par3atA hai para usakA sUkSma viSa samAjazarIrameM vyApta hotA hai, jo sAre samAjako hI ajJAtarUpase naSTa kara detA hai / tuma to samajha sakate ho para tumhAre bacce to tumhAre nAmapara na jAne kyA kyA karate jaayNge| ata: unakI khAtira svayaM samyagdraSTA bananekA sthira prayatna kro| paramparA kA samyagdarzana prAcIna navIna yA samIcIna ? manuSyameM prAcInatAkA moha itanA dRr3ha hai ki acchI se acchI bAtako vaha prAcInatAke astrase ur3A detA hai aura buddhi tathA vivekako tAkameM rakha use 'Adhunika' kahakara AgrAhya banAnekA duSTa prayatna karatA hai / isa mUr3ha mAnavako yaha patA nahIM hai, ki prAcIna honese hI koI vicAra acchA aura navIna honese hI koI burA nahIM kahA jA sktaa| mithyAtva hamezA prAcIna hotA hai, anAdise AtA he aura samyagdarzana navIna hotA hai para isase mithyAtva acchA aura samyaktva burA nahIM ho sktaa| AcArya samantabhadrane dharmadezanAkI pratijJA karate hue likhA hai--"dezayAmi samIcInaM dharma karmanivahaNam / " isameM unane prAcIna yA navIna dharmake upadeza denekI bAta nahIM kahI hai kiMtu ve 'samIcIna' dharmakA upadeza denA cAhate haiN| jo samIcIna arthAt saccA ho buddhi aura vivekake dvArA samyak siddha huA ho, vahI grAhya hai na ki prAcIna yA navIna / prAcInameM bhI koI bAta samIcIna ho sakatI hai aura navInameM bhI koI bAta samIcIna / donoMmeM asamIcIna bAteM bhI ho sakatI haiN| ataH parIkSA kasauTIpara jo kharI samIcIna utare vahI hameM grAhya hai| prAcInatAke nAmapara pItala grAhya nahIM ho sakatA aura navInatAke kAraNa sonA tyAjya nahIM / kasauTI rakhI huI hai, jo kasanepara samIcIna nikale vahI grAhya hai| AcArya siddhasena divAkarane bahuta khinna hokara ina prAcInatA mohiyoMko sambodhita karate hue chaThavIM dvAtrizatikAma bahuta mArmika cetAvanI dI hai, jo pratyeka saMzodhakako sadA smaraNa rakhane yogya hai-- yazikSitapaNDito jano viduSAmicchati vaktumagrataH / na ca tarakSaNameva zoryate jagataH kiM prabhavanti devtaaH| samIkSaka vidvAnoMke sAmane prAcInarUr3hivAdI binA par3hA paMDitammanya jaba aMTasaMTa bolanekA sAhasa karatA hai, vaha tabhI kyoM nahIM bhasma ho jAtA? kyA duniyA koI nyAya-anyAyako dekhanevAle devatA nahIM hai ? purAtanaryA niyatA vyavasthitistathaiva sA ki paricintya setsyati / tatheti vaktu mRtarU DhagauradAdahaM na jAtaH prathayantu vidvissH|| purAne puruSoMne jo vyavasthA nizcita kI hai vaha vicAranepara kyA vaisI hI siddha ho sakatI hai ? yadi samIcIna siddha ho to hama use samIcInatAke nAmapara mAna sakate hai, prAcInatAke nAmapara nhiiN| yadi vaha samIcIna siddha nahIM hotI to mare hue puruSoMke jhUThe gauravake kAraNa 'tathA' hA~ meM hA~ milAneke lie maiM utpanna nahIM huA huuN| merI isa samIcInapriyatAke kAraNa yadi virodhI bar3hate haiM to bddh'e| zraddhAvaza kavarapara phUla to car3hAye jA sakate haiM para unakI hara eka bAtakA andhAnusaraNa nahIM kiyA jA sktaa| bahuprakArAH sthitayaH parasparaM virodhayuktAH kathamAzu nishcyH| vizeSasiddhAviyameva neti vA purAtanapremajaDasya yujyate // purAnI paramparAeM bahuta prakArakI hai, unameM paraspara pUrva-pazcima jaisA virodha bhI hai| ataH vinA vicAre prAcInatAke nAmapara caTase nirNaya nahIM diyA jA sktaa| kisI kAryavizeSakI siddhike lie 'yahI vyavasthA hai, anya nahIM' 'yahI purAnI AmnAya hai' Adi jar3atAkI bAteM purAtanapremI jar3a hI kaha sakate hai| For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tatvArthavatti-jastAvanA jano'yamanyasya svayaM purAtanaH purAtanareva samo bhaviSyati / purAtaneSvityanavasthiteSu kaH purAtanoktAnyaparIkSya ronayet // Aja jise hama navIna kahakara ur3A denA cAhate hai vahI vyakti marane ke bAda naI pIr3hI ke lie purAnA ho jAyagA aura purAtanoMkI ginatI meM zAmila ho jAyagA / prAcInatA asthira hai / jinheM Aja hama purAnA kahate haiM ve bhI apane jamAne meM nae rahe hoMge aura jo usa samaya navIna kahakara duradurAye jAte hoMge ve hI Aja prAcIna bane hue haiN| isa taraha prAcInatA aura purAtanatA jaba kAlakRta hai aura kAlacakrake parivartanake anusAra pratyeka navIna purAtanoMkI rAzimeM sammilita hotA jAtA hai taba koI bhI vicAra binA parIkSA kiye isa gar3abar3a purAtanatAke nAmapara kaise svIkAra kiyA jA sakatA hai ? vinizcayaM naiti yathA yathA sastathA tathA nizcitavatprasIdati / avandhyavAkyA guravo'hamalpadhIriti vyavasyan svabadhAya dhAvati // prAcInatAmar3ha AlasI jar3a nirNayakI azakti honeke kAraNa apane anirNayameM hI nirNayakA bhAna karake prasanna hotA hai| usake to yahI astra haiM ki 'avazya hI isameM kucha tattva hogA? hamAre purAne guru amodhavacana the, unake vAkya mithyA ho nahIM sakate, hamArI hI buddhi alpa hai jo unake vacanoM taka nahIM pahu~catI' Adi / ina middhAvata AlasI purANapremiyoMkI ye saba buddhihatyAke sIdhe prayatna haiM aura inake dvArA ve AtmavinAzakI ora hI tejIse bar3ha rahe haiN| manuSyavRttAni manuSyalakSAmanuSyahetoniyatAni taiH svayam / alabdhapArANyalaseSu karNavAnagAvapArANi kathaM grahISyati // jinheM hama purAtana kahate haiM ve bhI manuSya hI the aura unhoMne manuSyoMkelie hI manuSya caritrIkA varNana kiyA hai| unameM koI daivI camatkAra nahIM thaa| ata: jo AlasI yA buddhijar3a haiM unheM hI ve agAdha gahana yA rahasyamaya mAlUma ho sakate haiM para jo samIkSakacetA manasvI hai vaha unheM AMkha mUMdakara 'gahana rahasya'ke nAmapara kaise svIkAra kara sakatA hai| yadeva kiJcit viSamaprakalpitaM purAtanaruktamiti prshsyte| ___ vinizcitApyA manuSyavAkkRtinaM paThyate yatsmRtimoha eva sH|| kitanI bhI asambaddha aura asaMgata bAteM prAcInatAke nAmapara prazaMsita ho rahI haiM aura cala rahI haiM / unakI asambaddhatA purAtanokta aura hamArI azakti' ke nAmapara bhUSaNa bana rahI hai tathA manuSyakI pratyakSasiddha vodhagamya aura yuktipravaNa bhI racanA Aja navInatAke nAmapara duradurAI jA rahI hai / yaha to pratyakSake Upara smRtikI vijaya hai| yaha mAtra smRtimUr3hatA hai| isakA viveka yA samIkSaNase koI sambandha nahIM hai / na gauravAkrAntamatirvigAhate kimatra yukta kimayuktamarthataH / guNAvabodhaprabhavaM hi gauravaM kulAGaganAvRttamato'nyathA bhavet / purAtanake mithyAgauravakA abhimAnI vyakti yukta aura ayuktakA vicAra hI nahIM kara sktaa| usakI buddhi usa thothe bar3appanase itanI daba jAtI hai ki usakI vicArazakti sarvathA ruddha ho jAtI hai| antameM AcArya likhate haiM ki gaurava guNakRta hai| jisameM guNa hai vaha cAhe prAcIna ho yA navIna yA madhyayugIna, gauravake yogya hai| isake sivAya anya gauravake nAmakA Dhola pITanA kisI kulakAminIke apane kulake nAmase satItvako siddha karaneke samAna hI hai| kavi kAlidAsane bhI ina prAcInatAbaddhabuddhiyoMko parapratyayaneyabuddhi kahA hai / ve parIkSakamatikI marAhanA karate hue likhate haiM purANamityeva na sAdhu sarva na cApi kAvyaM navamityavadyam / santaH parIkSyAnyatarada bhajanta maDhaH parapratyayaneya baddhiH / / For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMskRti kA samyagdarzana 41 arthAt sabhI purAnA acchA aura sabhI nayA burA nahIM ho sktaa| samajhadAra parIkSA karake unameMse samIcInako grahaNa karate haiN| mUr3ha hI dUsaroMke bahakAvemeM AtA hai| / ataH isa prAcInatAke moha aura navInatAke anAdarako chor3akara samIcInatAkI ora duSTi rakhanI cAhie tabhI hama nUtana pIr3hIkI matiko samIcIna banA sakeMge / isa prAcInatAke mohane asaMkhya andhavizvAsoM, kurUr3hiyoM, nirarthaka paramparAoM aura anarthaka kulAmnAyoMko janma dekara mAnavakI sahajabaddhiko ananta bhramoMmeM DAla diyA hai| ataH isakA samyagdarzana prAptakara jIvanako samIkSApUrNa banAnA cAhie / saMskRti kA samyagdarzanamAnavajAtikA patana-Atma svarUpakA ajJAna hI mAnavajAtike patanakA mukhya kAraNa hai / manuSya eka sAmAjika prANI hai| yaha apane AsapAsake manuSyoMko prabhAvita karatA hai / baccA jaba utpanna hotA hai to bahuta kama saMskAroMko lekara AtA hai| utpattikI bAta jAne dIjiye / yaha AtmA jaba eka dehako chor3akara dUsarA zarIra dhAraNa karane ke lie kisI strIke garbha meM pahu~catA hai to bahuta kama saMskAroMko lekara jAtA hai| pUrva janmakI yAvat zaktiyA~ usI paryAyake sAtha samApta ho jAtI hai, kucha sUkSma saMskAra hI janmAntara taka jAte haiM / usa samaya usakA AtmA sUkSma kArmaNa zarIrake sAtha rahatA hai / vaha jisa strIke garbha meM pahuMcatA hai vahA~ prApta vIryakaNa aura rajaHkaNase bane hue kalalapiNDameM vikasita hone lagatA hai| jaise saMskAra usa rajaHkaNa aura vIryakaNameM hoMge unake anusAra tathA mAtAke AhAra-vihAra-vicAroMke anukUla vaha bar3hane lagatA hai| vaha to komala momake samAna hai jaisA sAMcA mila jAyagA vaisA Dhala jaaygaa| ataH usakA 99 pratizata vikAsa mAtApitAke saMskAroMke anusAra hotA hai| yadi unameM koI zArIrika yA mAnasika bImArI hai to vaha bacce meM avazya aajaaygii| janma leneke bAda vaha mAM bApake zabdoMko sunatA hai unakI kriyAoMko dekhatA hai / AsapAsake logoMke vyavahArake saMskAra usapara kramazaH par3ate jAte haiN| eka brAhmaNase utpanna bAlakako janmate hI yadi kisI musalamAnake yahAM pAlaneko rakha diyA jAya to usameM salAma duA karanA, mAMsa khAnA, usI pAtrase pAnI pInA usIse TaTTI jAnA Adi sabhI bAteM musalamAnoM jaigI hone lagatI haiN| yadi vaha kisI bher3iyekI mAMdameM calA jAtA hai to vaha caupAyoMkI taraha calane lagatA hai, kapar3A pahinanA bhI use nahIM suhAtA, nAkhUnaro dUsaroMko nocatA hai, zarIrake AkArake sivAya sArI bAteM bher3iyoM jaisI ho jAtI haiN| yadi kisI cANDAlakA bAlaka brAhmaNake yahAM pale to usameM bahuta kucha saMskAra brAhmaNoMke A jAte haiN| hAM, nau mAha taka cANDAlIke zarIrase jo saMskAra usameM par3e haiN| ve kabhI kabhI udbuddha hokara usake cANDAlatvakA paricaya karA dete haiN| tAtparya yaha ki mAnavajAti kI nutana pIr3hI ke lie bahuta kucha mAM bApa uttaradAyI hai| unakI burI AdateM aura khoTe vicAra navIna pIr3hIma apanA ghara banA lete haiN| Aja jagatma saba cillA rahe haiM ki-'saMskRtikI rakSA karo, saMskRti DUbI, saMskRti DUbI use bcaao|' isa saMskRti nAmapara usake ajAyabagharameM aneka prakArakI behUdagI bharI huI hai / kalpita U~ca-nIca bhAva, amukaprakArake AcAra-vicAra, rahanasahana, bolanA-cAlanA, uThanA baiThanA Adi sabhI zAmila haiN| isa taraha jaba cAroM ora se saMskRtirakSAkI AvAja A rahI hai aura yaha ucita bhI hai, to sabase pahile saMskRtikI hI parIkSA honA jarUrI hai| kahIM saMskRtike nAmapara mAnavajAti ke vinAzake sAdhanoMkA poSaNa to nahIM kiyA jA rahA hai / briTenameM aMgreja jAti yaha pracAra karatI rahI ki gorI jAtiko Izvarane kAlI jAtipara zAsana karanekelie hI bhUtala para bhejA hai aura isI kusaMskRtikA pracAra karake ve bhAratIyoMpara zAsana karate rhe| yaha to hama logoMne unake Izvarako bAdhya kiyA ki vaha aba unase kaha de ki aba zAsana karanA chor3a do aura unane bAdhya hokara chor3a diyaa| jarmanIne apane navayuvakoMmeM isa saMskRtikA pracAra kiyA thA ki-jarmana eka Arya rakta hai| vaha sarvottama hai / vaha yahUdiyoMke vinAzakelie hai aura jagatameM zAsana For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42 tattvArthavRtti prastAvanA karanekI yogyatA usImeM hai| yaha bhAva pratyeka jarmanayuvakameM utpanna kiyA gyaa| usakA pariNAma dvitIya mahAya ddhake rUpameM mAnavajAtiko bhoganA par3A aura aisI hI kusaMskRtiyoMke pracArase tIsare mahAyuddhakI sAmagrI ikaTThI kI jA rahI hai| bhAratavarSa meM sahasroM varSase jAtigata uccatA nIcatA, chaAchata, dAsIdAsaprathA aura strIko padadalita karanekI saMskRtikA pracAra dharmake TekedAroMne kiyA aura bhAratIya prajAke bahubhAgako aspRzya ghoSita kiyA, striyoMko mAtra bhogavilAsakI sAmagrI banAkara unheM pazuse bhI badatara avasthAmeM pahu~cA diyaa| rAmAyaNa jaise dharma - granthameM "Dhola gavAra zadra pazu nArI ye saba tAr3anake adhikaarii|" jaisI vyavasthAeM dI gayI haiM aura mAnavajAtimeM aneka kalpita bhedoMkI sRSTi karake eka vargake zoSaNako vargavizeSa ke zAsana aura bilAsako protsAhana diyA, use puNyakA phala batAyA aura usake ucchiSTa kaNoMse apanI jIvikA claaii| nArI aura zUdra pazuke samAna karAra diye gaye aura unheM DholakI taraha tAr3anAkA pAtra bnaayaa| isa dharmavyavasthA ko Aja saMskRtike nAmase pukArA jAtA hai / jisa purohitavargakI dharmase AjIvikA calatI hai unakI pUrI senA isa saMskRtikI pracArikA hai / pazuoMko brahmAne yajJake lie utpanna kiyA hai ata: brahmAjIke niyamake anusAra unheM yajJameM jhoNko| gaukI rakSAke vahAne musalamAnoMko gAliyAM dI jAtI haiM para ina yAjJikoMkI yajJazAlA gomedha yajJa dharma ke nAmapara barAbara hote the| atithi satkArake lie inheM gAyakI bachiyAkA bhartA banAne meM koI saMkoca nahIM thaa| kAraNa spaSTa thA-'brAhmaNa brahmAkA mukha hai, dharmazAstrakI racanA usake hAthameM thI / ' apane varga ke hitakelie ve jo cAheM likha sakate the| unane to yahAMtaka likhanekA sAhasa kiyA hai ki-"brahmAjIne saSTiko utpanna karake brAhmaNoMko sauMpa dI thI arthAt brAhmaNa isa sArI sRSTike brahmAjIse niyukta svAmI hai| brAhmaNoMkI asAvadhAnIse hI dUsare loga jagatke padArthoke svAmI bane hue haiN| yadi brAhmaNa kisIko mArakara bhI usakI saMpatti chIna letA hai to vaha apanI hI vastu vApisa letA hai| usakI vaha luTa satkArya hai| vaha usa vyaktikA uddhAra karatA hai|" ina brahmamukhoMne aisI hI svArthapoSaNa karanevAlI vyavasthAe~ pracArita kI, jisase dUsare loga brAhmaNake prabhutvako na bhUleM / garbhase lekara maraNataka saikar3oM saMskAra inakI AjIvikAkelie kAyama hae / maraNake bAda zrAddha, vArSika vaivArSika Adi zrAddha inakI jIvikAke AdhAra bne| prANiyoMke naisargika adhikAroMko apane AdhIna banAne ke AdhArapara saMskRtike nAmase pracAra hotA rahA hai| aisI dazAmeM isa saMskRtikA samyagdarzana hue binA jagatmeM zAnti aura vyaktikI mukti kaise ho sakatI hai? vargavizeSakI prabhatAke lie kiyA jAnevAla yaha viSailA pracAra hI mAnavajAtike patana aura bhAratakI parAdhInatAkA kAraNa huA hai / Aja bhAratameM svAtantryodaya honepara bhI vahI jaharIlI dhArA 'saMskRtirakSA' ke nAmapara yuvakoMke komala mastiSkoMmeM pravAhita karanekA pUrA prayatna vahI varga kara rahA hai| hiMdIkI rakSAke pIche vahI bhAva hai / purAne samayameM isa vargane saMskRtako mahattA dI thI aura saMskRtake uccAraNako puNya aura dUsarI janabhASA-apabhraMzake uccAraNako pApa batAyA thaa| nATakoMmeM strI aura zUdroMse apabhnaza yA prAkRta bhASAkA bulavAyA jAnA usI bhASAdhArita uccanIca bhAvakA pratIka hai| Aja saMskRtaniSTha hindIkA samarthana karanevAloMkA bar3A bhAga janabhASAkI avahelanAke bhAvase otaprota hai| ataH jabataka jagatke pratyeka dravyakI adhikArasImAkA vAstavika yathArthadarzana na hogA tabataka yaha dhA~dhalI calatI hI rhegii| dharmarakSA, saMskRtirakSA, gorakSA, hindIrakSA, rASTrIya svayaMsevaka saMgha, dharma saMgha Adi isake AvaraNa hai| jaina saMskRtine AtmAke adhikAra aura svarUpakI ora hI sarvaprathama dhyAna dilAyA aura kahA ki isakA samyagdarzana hue binA bandhanamokSa nahIM ho sktaa| usakI spaSTa ghoSaNA hai-- (1) pratyeka AtmA svataMtra hai usakA mAtra apane vicAra aura apanI kriyAoMpara adhikAra hai, vaha apane hI guNa paryAyakA svAmI hai| apane sudhAra-bigAr3akA svayaM jimmedAra hai| For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMskRti kA samyagdarzana (2) koI aisA Izvara nahIM jo jagatke ananta padArthopara apanA naisargika adhikAra rakhatA ho, puNya pApakA hisAba rakhatA ho aura svarga yA narakameM jIvoMko bhejatA ho, sRSTikA niyantA ho / (3) eka AtmAkA dUsarI AtmApara tathA jar3a dravyoMpara koI svAbhAvika adhikAra nahIM hai| dUsarI AtmAko apane adhIna banAne kI ceSTA hI anadhikAra ceSTA ata eva hiMsA aura mithyA dRSTi hai| (4) dUsarI AtmAe~ apane svayaM ke vicAroMse yadi kisI ekako apanA niyantA loka vyavahArakelie niyukta karatI yA cunatI haiM to yaha una AtmAoMkA apanA adhikAra haA na ki usa cane jAnevAle vyaktikA janmasiddha adhikAra / ataH sArI loka vyavahAra vyavasthA sahayogapara hI nirbhara hai na ki janmajAta adhikArapara / (5) brAhmaNa kSatriyAdi varNavyavasthA apane guNakarmake anusAra hai janmase nhiiN| (6) gotra eka janmameM bhI badalatA hai, vaha guNa-karmake anusAra parivartita hotA hai / (7) paradravyoMkA saMgraha aura parigraha mamakAra aura ahaMkArakA hetu honese bandhakAraka hai| (8) dUsare dravyoMko apane adhIna banAne kI ceSTA hI samasta azAnti dukha saMgharSa aura hiMsAkA mUla hai| jahAM taka acetana padArthoMke parigrahakA prazna hai yaha chInAjhapaTIkA kAraNa honese saMklezakAraka hai, ataH heya hai / (9) strI ho yA puruSa dharmameM use koI rukAvaTa nhiiN| yaha judI bAta hai ki strI apanI zArI rika maryAdAke anusAra hI vikAsa kara sakatI ho / (10) kisI vargavizeSakA janmajAta koI dharmakA ThekA nahIM hai| pratyeka AtmA dharmakA adhikArI hai| aisI koI kriyA dharma nahIM ho sakatI jisameM prANimAtra kA adhikAra na ho| (11) bhASA bhAvoMko dUsaretaka pahu~cAnekA mAdhyama hai| ata: janatAkI bhASA hI grAhya hai| (12) varNa jAti raMga aura deza Adike kAraNa AtmAdhikArameM bheda nahIM ho sakatA, ye saba zarI rAzrita haiN| (13) hiMdU musalamAna sikha IsAI jaina bauddha Adi panthabheda bhI AtmAdhikArake bhedaka nahIM haiN| (14) vastu anekadharmAtmaka hai usakA vicAra udAradaSTise honA caahie| sIdhI vAta to yaha hai ki hameM eka IzvaravAdI zAsakasaMskRtikA pracAra iSTa nahIM hai| hameM to prANimAtrako samunnata banAnekA adhikAra svIkAra karanevAlI sarvasamabhAvI saMskRtikA pracAra karanA hai| jabataka hama isa sarvasamAnAdhikAravAlI. sarvasamA saMskRtikA pracAra nahIM kareMgeM tabataka jAtigata uccatva nIcatva, bAhyAzrita tucchatva Adike dUSita vicAra pIr3hI darapIr3hI mAnavasamAjako patanakI ora le jaayge| ataH mAnava samAjakI unnatike lie Avazyaka hai ki saMskRti aura dharma viSayaka darzana spaSTa aura samyak ho / usakA AdhAra savabhUtamaitrI ho na ki varga vizeSakA prabhutva yA jAti vizeSakA uccatva / ___ isa taraha jaba hama isa AdhyAtmika saMskRtika viSayameM svayaM samyagdarzana prApta kareMge tabhI hama mAnavajAtikA vikAsa kara skeNge| anyathA yadi hamArI daSTi mithyA huI to hama to patita haiM hI apanI santAna aura mAnava jAtikA bar3A bhArI ahita usa viSAkta sarvakaSA saMskRtikA pracAra karake kreNge| ataH mAnavasamAjake patanakA mukhya kAraNa mithyAdarzana aura utthAnakA mukhya sAdhana samyagdarzana hI ho sakatA hai| jaba hama svayaM ina sarvasamabhAvI udAra bhAvoMse susaMskRta hoMgeM to vahI saMskAra raktadvArA hamArI santAna tathA vicArapracAra dvArA pAsa par3ausake mAnavasantAnoMmeM jAyageM aura isa taraha hama aisI nUtana pIr3hIkA nirmANa karane meM samartha hoMge jo ahisaka samAja racanAkA AdhAra bnegii| yahI bhAratabhUmikI vizeSatA hai jo isane mahAvIra aura buddha jaise zramaNasantoM dvArA isa udAra AdhyAtmikatAkA sandeza jagata ko diyaa| Aja vizva bhautikaviSamatAse trAhi trAhi kara rahA hai / jinake hAthameM bAhya For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 tattvArthavRtti prastAvanA sAdhanoMkI sattA hai arthAt AdhyAtmika dRSTise jo atyadhika anadhikAra ceSTA kara para dravyoMko hastagata karaneke kAraNa mithyAdaSTi aura baMdhavAn hai ve usa sattAkA upayoga dusarI AtmAoMko kucalanemeM karanA cAhate haiM, aura cAhate haiM ki saMsArake adhikase adhika padArthoMpara unakA adhikAra ho aura isI lipsAke kAraNa ve saMgharSa hiMsA azAnti IrSA yuddha jaisI tAmasa bhAvanAoMkA sRjana kara vizvako kaluSita kara rahe haiN| dhanya hai, isa bhAratako jo usane isa bIsavIM sadImeM bhI hiMsA barbaratA ke isa dAnavayugameM bhI usI AdhyAtmika mAnavatAkA saMdeza dene ke lie gAndhI jaise santako utpanna kiyaa| para hAya abhAge bhArata, tere hI eka kapUtane, kapUtane nahIM, usa sarvakaSA saMskRtine jisameM jAtigata uccatva Adi kubhAva puSTa hote rahe haiM aura jisake nAma para karor3oM dharmajIvI logoMkI AjIvikA calatI hai, usa santake zarIrako golIkA nizAnA bnaayaa| gAndhIkI hatyA vyaktikI hatyA nahIM hai yaha to usa ahiMsaka sarvasamA saMskRtike hRdayapara usa dAnavI, sAmpradAyika, hindUkI oTameM hiMsaka vidveSiNI sarvakaSA saMskRtikA prahAra hai / ata: mAnavajAtike vikAsa aura samutthAnake lie hameM saMskRti viSayaka samyagdarzana prApta karanA hI hogA aura savasamA AdhyAtmika ahiMsaka saMskRti ke dvArA AtmasvarUpa aura AtmAdhikArakA samyagjJAna lAbha karake use jIvanameM utAranA hogA tabhI hama bandhanamukta ho sakeMge, svayaM svatantra raha sakeMge aura dUsaroMko svatantra rahanekI uccabhamikA taiyAra kara skeNge| sArAMza yaha ki patanakA, cAhe vaha sAmAjika ho rASTrIya ho yA vaiyaktika-mUla kAraNa mithyAdarzana arthAt dRSTikA mithyApana-svarUpavibhrama hI hai| dRSTimithyAtvake kAraNa jJAna mithyA banatA hai aura phira samasta kriyAe~ aura AcaraNa mithyA ho jAte haiN| utthAnakA krama bhI daSTike samyaktva arthAt samyagdarzanase prArambha hotA hai| samyagdarzana hote hI jJAnakI gati samyak ho jAtI hai aura samasta pravRttiyA~ samyakatvako prApta ho jAtI hai| isaprakAra bandhanakA kAraNa mithyAtva aura muktikA kAraNa samyaktva hotA hai| adhyAtma aura niyativAda kA samyagdarzanapadArthasthiti-''nA'sato viyate bhAvo nA'bhAvo vidyate sata:'-jagatameM jo sat hai usakA sarvathA vinAza nahIM ho sakatA aura sarvathA nae kisI asatkA sadrUpameM utpAda nahIM ho sktaa| jitane maulika dravya isa jagatameM anAdise vidyamAna haiM ve apanI avasthAoMmeM parivartita hote rahate haiN| ananta jIva, anantAnanta pudgala aNu, eka dharmadravya, eka adharmadravya, eka AkAza aura asaMkhya kAlANu inase yaha loka vyApta hai / ye chaha jAtike dravya maulika hai, inameM se na to eka bhI dravya kama ho sakatA hai aura na koI nayA utpanna hokara inakI saMkhyAmeM vRddhi hI kara sakatA hai| koI bhI dravya anyadravyarUpameM pariNamana nahIM kara sakatA / jIva jIva hI rahegA pudgala nahIM ho sakatA / jisa taraha vijAtIya dravyarUpameM kisI bhI dravyakA pariNamana nahIM hotA usI taraha eka jIva dUsare sajAtIya jIvadravyarUpa yA eka pudgala dUsareM sajAtIya pudgaladravyarUpameM pariNamana bhI nahIM kara sktaa| pratyeka dravya apanI paryAyoM-avasthAoMkI dhArAmeM pravAhita hai / vaha kisI bhI vijAtIya yA sajAtIya dravyAntarakI dhArAmeM nahIM mila sktaa| yaha sajAtIya yA vijAtIya dravyAntarameM asaMkrAnti hI pratyeka dravyakI maulikatA hai| ina dravyoMmeM dharmadravya, adharmadravya, AkAzadravya aura kAladravyoMkA pariNamana sadA zuddha hI rahanA hai, inameM vikAra nahIM hotA, eka jaisA pariNamana pratisamaya hotA rahatA hai| jIva aura pudgala ina do dravyoma zaddhapariNamana bhI hotA hai tathA azuddha pariNamana bhii| ina do dravyoMmeM kriyAzakti bhI hai jisase inameM halana-calana, AnA-jAnA Adi kriyAe~ hotI hai| zeSa dravya niSkriya hai, ve jahA~ hai vahIM rahate haiN| AkAza sarvavyApI hai| dharma aura adharma lokAkAzake barAbara hai| padagala aura kAla aNarUpa hai| jIva asaMkhyAtapradezI hai aura apane zarIrapramANa vividha AkAroMmeM milatA hai| eka pudgaladravya hI aisA hai jo sajAtIya anya pudgaladravyoMse milakara skandha bana jAtA hai aura kabhI kabhI inameM itanA rAsAyanika mizraNa ho jAtA hai ki usake aNuoMkI pathak sattAkA bhAna karanA bhI kaThina hotA hai| tAtparya yaha ki jIvadravya aura pudgaladravyameM azuddha pariNamana hotA hai aura vaha eka dUsare For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhyAtma aura niyativAdakA samyagdarzana 45 ke nimittse| pudgalameM itanI vizeSatA hai ki usakI anya sajAtIya pudgaloMse milakara skandha-paryAya bhI hotI hai para jIvakI dUsare jIvase milakara skandha paryAya nahIM hotii| do vijAtIya dravya ba~dhakara eka paryAya prApta nahIM kara sakate / ina do dravyoMke vividha pariNamanoMkA sthUlarUpa yaha dazya jagat hai / / dravya-pariNamana-pratyeka dravya pariNAmInitya hai / pUvaparyAya naSTa hotI hai uttara utpanna hotI hai para maladravyakI dhArA avicchinna calatI hai| yahI utpAda-vyaya-dhrauvyAtmakatA pratyeka dravyakA nijI svarUpa hai| dharma, adharma, AkAza aura kAladravyoMkA sadA zuddha pariNamana hI hotA hai| jIvadravyameM jo mukta jIva haiM unakA pariNamana zuddha hI hotA hai kabhI bhI azuddha nahIM hotaa| saMsArI jIva aura ananta pudgaladravyakA zuddha aura azuddha donoM hI prakArakA pariNa mana hotA hai| itanI vizeSatA hai hai ki jo saMsArI jIva ekabAra mukta hokara zuddha pariNamanakA adhikArI huA vaha phira kabhI bhI anuddha nahIM hogA, para padgaladravyakA koI niyama nahIM hai| ve kabhI skandha banakara azuddha pariNamana karate haiM to parimANurUpa hokara apanI zuddha avasthAmeM A jAte haiM phira skandha bana jAte haiM isa taraha unakA vividha pariNamana hotA rahatA hai| jIva aura pudagalameM vaibhAvikI zakti hai. usake kAraNa vibhAva pariNamanako bhI prApta hote haiN| dravyagatazakti-dharma, adharma, AkAza ye tIna dravya eka eka eka hai| kAlANa asaMkhyAta haiN| pratyeka kAlANu meM eka-jasI zaktiyA~ hai| vartanA karanekI jitane avibhAgapraticchedavAlI zakti eka kAlANuge hai vaisI hI dUsare kaalaannumeN| isa taraha kAlANaoMmeM paraspara zakti-vibhinnatA yA pariNamanavibhinnatA nahIM hai| pudgaladravyake eka aNumeM jitanI zaktiyA~ haiM utanI hI aura vaisI hI zaktiyA~ pariNamanayogyatAe~ anya pudagalANuoMmeM haiM / mulataH pudgala-aNudravyoMmeM zaktibheda, yogyatAbheda yA svabhAvabheda nahIM hai| yaha to sambhava hai ki kucha pudgalANa mUlataH snigdha sparzavAle hoM aura dUsare mUlata: rUkSa, kucha . zIta aura kucha uSNa, para unake ye guNa bhI niyata nahIM hai, rUkSaguNavAlA bhI aNu snigdhaguNavAlA bana sakatA hai tathA snigdhaguNavAlA bhI rUkSa, zIta bhI uSNa vana ukatA hai uSNa bhI zIta / tAtparya yaha ki pudgalANuoma aisA koI jAtibheda nahIM hai jisase kisI bhI pudgalANukA pudgalasambandhI koI pariNamana na ho sakatA ho / pudgaladravyake jitane bhI pariNabhana ho sakate haiM una sabakI yogyatA aura zakti pratyeka pudgalANumeM svabhAvataH hai| yahI dravyazakti kahalAtI hai| skandha avasthAmeM paryAyazaktiyA~ vibhinna ho sakatI hai| jaise kisI agniskandhameM sammilita paramANukA uSNasparza aura tejorUpa thA, para yadi vaha agniskandhase judA ho jAya to usakA zItasparza tathA kRSNarUpa ho sakatA hai, aura yadi vaha skandha hI bhasma bana jAya to sabhI paramANuoMkA rUpa aura sparza Adi badala sakate haiN| sabhI jIvadravyoMkI mUla svabhAvazaktiyA~ eka jaisI haiM, jJAnAdi anantaguNa aura ananta caitanyapariNamanakI zakti malataH pratyeka jIvadravyameM hai| hA~, anAdikAlIna azuddhatAke kAraNa unakA vikAsa vibhinna prakArase hotA hai| cAhe bhavya ho yA abhavya donoM hI prakArake pratyeka jIva eka-jaisI zaktiyoMka AdhAra haiN| zaddha dazAmeM sabhI eka jaisI zaktiyoMke svAmI bana jAte haiM aura pratisamaya akhaNDa zuddha pariNamanameM lIna rahate haiN| saMsArI jIvoMmeM bhI mUlataH sabhI zaktiyA~ haiN| itanA vizeSa hai ki abhavyajIvoMmeM kevala jJAnAdi zaktiyoMke AvirbhAvakI zakti nahIM mAnI jaatii| upayukta vivecanase eka bAta niviAdarUpase spaSTa ho jAtI hai ki cAhe dravya cetana ho yA acetana, pratyeka mUlataH apanI apanI cetana-acetana zaktiyoMkA dhanI hai unameM kahIM kucha bhI nyUnAdhikatA nahIM hai / azuddha dazAmeM anya paryAyazaktiyA~ bhI utpanna hotI hai aura vilIna hotI rahatI haiN| pariNamanake niyatatvakI sImA---uparyukta vivecanase yaha spaSTa hai ki dravyoMmeM pariNamana honepara bhI koI bhI dravya sajAtIya yA vijAtIya dravyAntararUpameM pariNamana nahIM kara sktaa| apanI dhArAmeM sadA usakA pariNamana hotA rahatA hai| dravyagata mala svabhAvakI apekSA pratyeka dravyake apane pariNamana niyata haiN| kisI bhI pudgalANuke. ve sabhI pudgalasambandhI pariNamana yathAsamaya ho sakate haiM aura . kisI bhI jIvake jIvasambandhI ananta prinnmn| yaha to sambhava hai ki kucha paryAyazaktiyoMse sIdhA For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti-prastAvanA sambandha rakhanevAle pariNamana kAraNabhuta paryAyazaktike na hone para na hoN| jaise pratyeka pudgalaparamANu yadyapi ghaTa bana sakatA hai phira bhI jabataka amuka paramANu miTTI skandharUpa paryAyako prApta na hoMge taba taka unameM miTTIrUpa paryAyazaktike vikAsase honevAlI ghaTaparyAya nahIM ho sktii| parantu miTTI paryAyase honevAlI ghaTa sakorA Adi jitanI paryAya sambhavita hai ve nimitta ke anusAra koI bhI ho sakatI hai| jaise jIvameM manuSyaparyAyameM A~khase dekhanekI yogyatA vikasita hai to vaha amuka samayameM jo bhI sAmane AyagA use dekhegaa| yaha kadApi niyata nahIM hai ki amuka samayameM amuka padArthako hI dekhanekI usameM yogyatA hai zeSakI nahIM, yA amuka padArtha meM usa samaya usake dvArA hI dekhe jAnekI yogyatA hai anyake dvArA nhiiN| matalaba yaha ki paristhitivaza jisa paryAyazaktikA dravyameM vikAsa huA hai usa zaktise honevAle yAvatkAryoM se jisa kAryakI sAmagrI yA balavAn nimitta mileMge usake anusAra usakA vaisA pariNamana hotA jaaygaa| eka manuSya gaddIpara baiThA hai usa samaya usameM ha~sanA-ronA, Azcarya karanA, gambhIratAse socanA Adi aneka kAryoMkI yogyatA hai| yadi bahurUpiyA sAmane AjAya aura usakI usameM dilacaspI ho to ha~sanerUpa paryAya ho jaaygii| koI zokakA nimitta mila jAya to ro bhI sakatA hai| akasmAt bAta sunakara AzcaryameM DUba sakatA hai aura tattvacarcA sunakara gambhIratApUrvaka soca bhI sakatA hai| isalie yaha samajhanA ki 'pratyeka dravyakA pratisamayakA pariNamana niyata hai usameM kucha bhI hera-phera nahIM ho sakatA aura na koI hera-phera kara sakatA hai' dravyake pariNamanasvabhAvako gambhIratAse na socaneke kAraNa bhramAtmaka hai| dravyagata pariNamana niyata haiM / amuka sthUlaparyAyagata zaktiyoMke pariNamana bhI niyata ho sakate haiM jo usa paryAyazaktike sambhAvanIya pariNamanoMmase kisI ekarUpameM nimi-- ttAnusAra sAmane Ate haiN| jaise eka aMgulI agale samaya Ter3I ho sakatI hai, sIdhI raha sakatI hai, TuTa sakatI hU~, ghUma sakatI hai, jaisI sAmagrI aura kAraNa-kalApa mileMge usameM vidyamAna ina sabhI yogyatAoMmese anakala yogyatAkA vikAsa ho jaaygaa| usa kAraNazaktise vaha amaka pariNamana bhI niyata karAyA jA sakatA hai jisakI pUrI sAmagrI avikala ho aura pratibandhaka kAraNakI sambhAvanA na ho, aisI antimakSaNaprApta zaktise vaha kArya niyata hI hogA, para isakA yaha artha kadApi nahIM hai ki pratyeka dravyakA pratikSaNakA pariNamana sunizcita hai usameM jise jo nimitta honA hai niyaticasva peTameM par3akara hI vaha usakA nimitta banegA hii| yaha atisunizcita hai ki haraeka dravyakA pratisamaya koI na koI pariNamana honA hI cAhie / purAne saMskAroMke pariNAmasvarUpa kucha aise nizcita kAryakAraNabhAva banAe jA sakate hai jinase yaha niyata kiyA jA sakatA hai ki amuka samayameM isa davyakA aisA pariNamana hogA hI, para isa kAraNatAkI avazyabhAvitA sAmagrIkI avikalatA tathA pratibandhaka-kAraNakI zanyatA para hI nirbhara hai| jaise haldI aura cUnA donoM eka jalapAtrameM DAle gaye to yaha avazyaMbhAvI hai ki unakA lAlaraMgakA pariNamana ho| eka bAta yahA~ yaha khAsataurase dhyAnameM rakhanekI hai ki acetana paramANuoMmeM buddhipUrvaka kriyA nahIM ho sktii| unameM apane saMyogoMke AdhArase hI kriyA hotI hai, bhale hI ve saMyoga cetana dvArA milAe gae hoM yA prAkRtika kAraNoMse mile hoN| jaise pathivImeM koI bIja par3A ho to saradI garamIkA nimitta pAkara usameM aMkura A jAyagA aura vaha pallavita puSpita hokara punaH bIjako utpanna kara degaa| garamIkA nimitta pAkara jala bhApa bana jAyagA / punaH saradIkA nimita pAkara bhApa jalake rUpameM barasakara pRthivIko zasyazyAmala banA degaa| kucha aise bhI acetana dravyoMke pariNamana hai jo cetana nimittase hote haiM jaise miTTIkA ghar3A bananA yA ruIkA kapar3A bananA / tAtparya yaha ki atItake saMskAravaza vartamAna kSaNameM jitanI aura jaisI yogyatAe~ vikasita hoMgI aura jinake vikAsake anukala nimitta mileMge dravyoMkA vaisA vaisA pariNa mana hotA jAyagA / bhaviSyakA koI nizcita kAryakrama dravyoMkA banA huA ho aura usI sunizcita ananta kramapara yaha jagata cala rahA ho yaha dhAraNA hI bhramapUrNa hai / niyatA'niyatatvavAda--jaina daSTise dravyagata zaktiyA~ niyata haiM para unake pratikSaNake pariNamana anivArya hokara bhI aniyata haiN| eka dravyakI usa samayakI yogyatAse jitane prakArake pariNamana ho sakate haiM unamese koI bhI pariNamana jisake nimitta aura anakala sAmagrI mila jAyagI ho jaaygaa| tAtparya kiyaha prakArake pariNamana ho sakate haiM For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhyAtma aura niyativAdakA samyagdarzana pratyeka dravyakI zaktiyA~ tathA unase honevAle pariNamanoMkI jAti sunizcita hai| kabhI bhI pUdagalake pariNamana jIvameM tathA jIvake pariNamana pudgalameM nahIM ho skte| para pratisamaya kaisA pariNamana hogA yaha aniyata hai| jisa samaya jo zakti vikasita hogI tathA anukUla nimitta mila jAyagA usake bAda vaisA pariNamana ho jaaygaa| ataH niyatatva aura aniyatatva donoM dharma sApekSa haiM, apekSA bhedase sambhava haiN| ___ jIvadravya aura pudgala dravyakA hI khela yaha jagata hai / inakI apanI dravyazaktiyA~ niyata haiN| saMsArameM kisIkI zakti nahIM jo dravyazaktiyoMmeMse ekako bhI kama kara sake yA ekako bar3hA sake / inakA AvirbhAva aura tirobhAva paryAyake kAraNa hotA rahatA hai| jaise miTTI paryAyako prApta pudgalase tela nahIM nikala sakatA, vaha sonA nahIM bana sakatI, yadyapi tela aura sonA bhI pudgala hI banatA hai, kyoMki miTTI paryAyavAle padagaloMkI baha yogyatA tirobhUta hai, usameM ghaTa Adi banane kI, aMkurako utpanna karanekI vartanoMke zuddha karanekI, prAkRtika cikitsAmeM upayoga AnekI Adi pacAsoM paryAya yogyatAe~ vidyamAna haiN| jisakI sAmagrI milegI agale kSaNameM vahI paryAya utpanna hogii| reta bhI pudgala hai para isa paryAya meM ghar3A bananekI yogyatA tirobhUta hai, aprakaTa hai, usameM sImeMTa ke sAtha milakara dIvAlapara puSTa lepa karanekI yogyatA prakaTa hai, vaha kAMca bana sakatI hai yA bahI para likhI jAnevAlI kAlI syAhIkA zoSaNa kara sakatI hai| miTTI paryAyameM ye yogyatAe~ aprakaTa hai| tAtparya yaha ki :-- (1) pratyeka dravyakI mUladravyazaktiyA~ niyata haiM unakI saMkhyAmeM nyUnAdhikatA koI nahIM kara sktaa| paryAyake anasAra kucha zaktiyAM prakaTa rahatI hai aura kucha aprakaTa / inheM paryAya yogyatA kahate haiN| (2) yaha niyata hai ki cetana kA acetanarUpa se tathA acetanakA cetanarUpase pariNamana nahIM ho sktaa| (3) yaha bhI niyata hai ki eka cetana yA acetana dravyakA dUsare sajAtIya cetana yA acetana dravya rUpase pariNamana nahIM ho sktaa| (4) yaha bhI niyata hai ki do cetana milakara eka saMyakta pukta sadRza paryAya utpanna nahIM kara sakate jaise ki aneka acetana paramANu milakara apanI saMyakta sadaza ghaTa paryAya utpanna kara lete haiM / (5) yaha bhI niyata hai ki dravyameM usa samaya jitanI paryAya yogyatAe~ haiM unameM jisake anakUla nimitta mileMge vahI pariNamana Age hogA, zeSa yogyatAe~ kevala sadbhAvameM rheNgii| (6)yaha bhI niyata hai ki pratyeka dravyakA koI na koI pariNamana agale kSaNameM avazya hogaa| yaha pariNamana dravyagata mUla yogyatAoM aura paryAyagata prakaTa yogyatAoMkI sImAke bhItara hI hogA bAhara kadApi nhiiN| (7) yaha bhI niyata hai ki nimitta upAdAna dravya kI yogyatAkA hI vikAsa karatA hai, usameM nUtanasarvathA asada bhUta pariNamana upasthita nahIM kara sktaa| (8) yaha bhI niyata hai ki pratyeka dravya apane apane pariNamanakA upAdAna hotA hai| usa samayakI paryAyayogyatArUpa upAdAnazaktikI sImAke bAhirakA koI pariNamana nimitta nahIM lA sktaa| parantu--- (1) yahI eka bAta aniyata hai ki 'amuka samayama amuka pariNamana hI hogaa|' miTTIkI piDaparyAyameM ghar3A sakorA surAI diyA Adi aneka paryAyoMke prakaTAnakI yogyatA hai| kumhArakI icchA aura kriyA AdikA nimitta milanepara unameM se jisakI anakUlatA hogI vaha paryAya agale kSaNameM utpanna ho jaaygii| yaha kahanA ki 'usa samaya miTTIkI yahI paryAya honI thI, unakA mela bhI sadbhAva rUpase honA thA, pAnIkI yahI paryAya honI thI' dravya aura paryAyagata yogyatAke ajJAnakA phala hai| niyativAda nahIM-jo honA hogA vaha hogA hI, hamArA kucha bhI puruSArtha nahIM hai, isa prakArake niSkriya niyativAdake vicAra jainatasvasthitike pratikUla hai| jo dravyagata zaktiyAM niyata haiM unameM hamArA koI puruSArtha nahIM, hamArA puruSArtha to koyalekI hIrAparyAyake vikAsa karAne meM hai| yadi kovaleke lie usakI hIrAparyAyake vikAsake lie Avazyaka sAmagrI na mile to yA to vaha jalakara bhasma banegA yA phira khAnimeM hI par3e par3e samApta ho jaaygaa| isakA yaha artha nahIM hai ki jisameM upAdAna zakti nahIM hai usakA pariNamana bhI nimittase ho sakatA hai yA nimittama yaha zakti hai jo nirupAdAnako pariNamana karA ske| For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti-prastAvanA niyativAda-dRSTiviSa-ekabAra 'IzvaravAda'ke viruddha chAtroMne eka prahasana khelA thaa| usameM eka IzvaravAdI rAjA thA, jise yaha vizvAsa thA ki Izvarane samasta duniyAke padArthoM kA kAryakrama nizcita kara diyA hai| pratyeka padArthakI amuka samayameM yaha dazA hogI isake bAda yaha,saba sunizcita hai / koI akArya hotA to rAjA sadA yaha kahatA thA ki-'hama kyA kara sakate haiM ? Izvarane aisA hI niyata kiyA thaa| Izvarake niyaticakrameM hamArA hastakSepa ucita nahIM "IzvarakI marjI" / ekabAra kucha guNDoMne rAjAke sAmane hI rAnIkA apaharaNa kiyaa| jaba rAnIne rakSArtha cillAhaTa zurU kI aura rAjAko krodha AyA taba guNDoMke saradArane jorase kahA-"IzvarakI miiN"| rAjAke hAtha DhIle par3ate haiM aura ve guNDe rAnIko usake sAmane hI uThA le jAte haiN| guNDe rAnIko bhI samajhAte haiM ki 'IzvarakI marjI yahI thI' rAnI bhI 'vidhividhAna' meM aTala vizvAsa rakhatI thI aura unheM Atma samarpaNa kara detI hai| rAjyameM avyavasthA phailatI hai aura paracakrakA AtramaNa hotA hai aura rAjAkI chAtI meM duzmanakI jo talavAra ghusatI hai vaha bhI 'IzvarakI marjI isa jaharIle vizvAsaviSase bujhI huI thI aura jise rAjAne vidhividhAna mAnakara hI svIkAra kiyA thaa| rAjA aura rAnI guNDoM aura zatruoMke AkramaNake samaya "IzvarakI marjI" "vidhikA vidhAna" inhIM IzvarAstroMkA prayoga karate the aura Izvarase hI rakSAkI prArthanA karate the| para na mAlUma usa samaya Izvara kyA kara rahA thA ? Izvara bhI kyA karatA ? guNDe aura zatruoMkA kAryakrama bhI usIne banAyA thA aura ve bhI 'IzvarakI marjI' aura 'vidhividhAna'kI duhAI de rahe the| isa IzvaravAdameM itanI guMjAiza thI ki yadi Izvara cAhatA to apane vidhAnameM kucha parivartana kara detaa| Aja zrI kAnajI svAmIkI 'vastuvijJAnasAra' pustakako palaTate samaya usa prahasanakI yAda A gaI aura jJAta huA ki yaha niyativAdakA kAlakUTa 'IzvaravAda'se bhI bhayaMkara hai| IzvaravAdameM itanA avakAza hai ki yadi IzvarakI bhaktikI jAya yA satkArya kiyA jAya to Izvarake vidhAnameM heraphera ho jAtA hai| Izvara bhI hamAre satkarma aura duSkarmoM ke anusAra hI phalakA vidhAna karatA hai| para yaha niyativAda abhedya hai| Azcarya to yaha hai ki ise 'ananta puruSArtha'kA nAma diyA jAtA hai| yaha kAlakUTa kundakunda, adhyAtma, sarvajJa, samyagdarzana aura dharmakI zakkarameM lapeTa kara diyA jA rahA hai| IzvaravAdI sAMpake jaharakA eka upAya (Izvara) to hai para isa niyativAdI kAlakUTakA isa bhISaNa daSTiviSakA koI upAya nahIM ; kyoMki hara eka dravyakI hara samayakI paryAya niyata hai / manti vedanA to taba hotI hai jaba isa mithyA ekAMta viSako anekAnta amRtake nAmase komalamati naI poddIko pilAkara unheM ananta puruSArthI kahakara sadAke lie puruSArthase vimukha kiyA jA rahA hai| puNya aura pApa kyoM?-jaba pratyeka jIvakA pratisamayakA kAryakrama nizcita hai, arthAt parakartatva to hai hI nahIM, sAtha hI svakartRtva bhI nahIM hai taba kyA puNya aura kyA pApa ? kisI musalamAnane janapratimA tor3I, to jaba musalamAnako usa samaya pratimAko tor3anA hI thA, pratimAko usa samaya TaTanA hI thA, saba kucha niyata thA to vicAre musalamAna kA kyA aparAdha ? vaha to niyaticakrakA dAsa thaa| eka yAjJika brAhmaNa bakarekI bali car3hAtA hai to kyoM use hiMsaka kahA jAya--'devIkI aisI hI paryAya honI thI, bakareke galeko kaTaMnA hI thA, chureko usakI gardanake bhItara ghusanA hI thA. brAhmaNake muMhameM mAMsa jAnA hI thA, vedameM aisA likhA hI jAnA thA / isa taraha pUrvanizcita yojanAnasAra jaba ghaTanAe~ ghaTa rahI haiM taba usa vicAreko kyoM hatyArA kahA jAya ? hatyAkANDa rUpI ghaTanA aneka dravyoMke manizcita pariNamanakA phala hai| jisa prakAra brAhmaNake churekA pariNamana bakareke galeke bhItara ghusanekA niyata thA usI prakAra bakareke galekA pariNamana bhI apane bhItara churA ghusavAnekA nizcita thaa| jaba ina donoM niyata ghaTanAoMkA pariNAma bakarekA balidAna hai to isameM kyoM brAhmaNako hatyArA kahA jAya ? kisI strIkA zIla bhraSTa karanevAlA vyakti kyoM durAcArI guNDA kahA jAya ? strIkA pariNamana aisA hI honA thA aura puruSakA bhI aisA hI, donoM ke niyata pariNamanoMkA niyata melarUpa durAcAra bhI niyata ho yA phira use guNDA aura durAcArI kyoM kahA jAya ? isa taraha isa zrotra viSarUpa (jisake sunanese hI For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhyAtma aura niyativAdakA samyagdarzana puruSArthahInatAkA nazA AtA hai ) niyativAdameM jaba apane bhAvoMkA bhI katatva nahIM hai arthAt ye bhAva sunizcita hai taba puNya-pApa, hiMsA-ahiMsA, sadAcAra-durAcAra, samyagdarzana aura mithyAdarzana kyA ? goDase hatyArA kyoM? -yadi pratyeka dravyakA pratisamayakA pariNamana niyata hai, bhale hI vaha hameM na mAlUma ho, to kisI kAryako puNya aura kisI kAryako pApa kyoM kahA jAya ? nAthUrAma goDasene mahAtmAjIko golI mArI to kyoM nAthUrAmako hatyArA kahA jAya ? nAthUrAmakA usa samaya vaisA hI pariNamana honA thA mahAtmAjIkA bhI vaisA hI honA thA aura golIkA aura pistaulakA bhI vaisA hI pariNamana nizcita thaa| arthAt hatyA nAthUrAma, mahAtmAjI, pistaula aura golI Adi aneka padArthoMke niyata kAryakramakA pariNAma hai| isa ghaTanAse sambaddha sabhI padArthoMke pariNamana niyata the| aura usa sammilita niyatikA pariNAma hatyA hai| yadi yaha kahA jAtA hai ki nAthUrAma mahAtmAjIke prANabiyogarUpa pariNamanameM nimitta huA hai ataH aparAdhI hai to mahAtmAjIko nAthUrAmake golI calAnemeM nimitta honepara kyoM na aparAdhI ThaharAyA jAya? jisa prakAra mahAtmAjIkA vaha pariNa mana nizcita thA usI prakAra nAthUrAmakA bhii| donoM niyaticakrake sAmane samAnarUpase dAsa the / so yadi niyatidAsa nAthurAma hatyAkA nimitta honese doSI hai to mahAtmAjI bhI nAthUrAmakI golI calAne rUpa paryAyameM nimitta honese doSI kyoM nahIM ? inheM jAne dIjie, hama to yaha kahate haiM ki--pistaulase golI nikalanI thI aura golIko gA~dhIjIkI chAtImeM ghusanA thA isalie nAthUrAma aura mahAtmAjIkI upasthiti huI / nAthUrAma to golI aura pistaulake usa avazyambhAvI pariNamanakA eka nimitta thA jo niyaticakra ke kAraNa vahA~ pahu~ca gyaa| jinakI niyatikA pariNAma hatyA nAmakI ghaTanA hai ve saba padArtha samAnarUpase niyaticakrase prerita hokara usa ghaTanAmeM apane apane niyata bhavitavyake kAraNa upasthita haiM / aba unameM kyoM mAtra nAthUrAmako pakar3A jAtA hai ? balki hama sabako usa dina aisI khabara sunanI thI aura zrI AtmAcaraNako jaja bananA thA isalie vaha saba huaa| ataH hama sabako aura AtmAcaraNako hI pakar3anA caahie| ataH isa niyativAdameM na koI puNya hai na pApa, na sadAcAra na durAcAra / jaba kartRtva hI nahIM taba kyA sadAcAra kyA durAcAra ? nAthUrAma goDaseko niyativAdake AdhArapara hI apanA vacAva karanA cAhie thA, aura sIdhA AtmAcaraNake Upara TUTanA cAhie thA ki-cU ki tumheM hamAre mukadamekA jaja honA thA isalie itanA bar3A niyaticakra calA aura hama saba usameM phNse| yadi saba cetanoMko chaDAnA hai to pistaula ke bhavitavyako doSa denA cAhie-na pistaula kA usa samaya vaisA pariNamana honA hotA, na vaha goDaseke hAthameM AtI aura na gA~dhIjIkI chAtI chidtii| sArA doSa pistaulake niyata pariNamanakA hai| tAtparya yaha ki isa niyativAdameM saba sA.pha hai| vyabhicAra, corI, da.gAjI aura hatyA Adi sabakucha una una padArthoM ke niyata pariNamanake pariNAma haiM, isameM vyaktivizeSakA kyA doSa ? ataH isa sat-asat lopaka, puruSArtha vighAtaka niyativAdake viSase rakSA karanI caahie| niyativAdameM eka hI prazna eka hI uttara---niyativAdameM eka uttara hai--'aisA hIhonA thA, jo honA hogA so hogA hI isameM na koI tarka hai, na koI puruSArtha aura na koI buddhi / vastuvyavasthAmeM isa prakArake mRta vicAroMkA kyA upayoga? jagata meM vijJAnasammata kAryakAraNabhAva hai| jaisI upAdAna yogyatA aura jo nimitta hoMge tadanusAra cetana-acetanakA pariNamana hotA hai| puruSArtha nimitta aura anukUla sAmagrIke juTAnemeM hai| eka agni hai, puruSArthI yadi usameM candanakA cUrA DAla detA hai to sugandhita dhuA~ nikalakara kamareko suvAsita kara detA hai,yadi bAla Adi par3ate hai to durgandhita dhuA~ utpanna ho jAtA hai| yaha kahanA atyanta bhrAnta hai ki cUrAko usameM par3anA thA, puruSako usameM DAlanA thA, agniko use grahaNa karanA hI thaa| isameM yadi koI hera-phera karatA hai to niyativAdIkA vahI uttara ki aisA hI honA thaa|" mAno jagatke pariNamatoMko 'aisA hIhonA thA' isa niyati-pizAcinIne apanI godameM le rakhA ho! niyativAdameM svapuruSArtha bhI nahIM --niyativAdameM ananta puruSArthakI bAta to jAne dIjiye- svapuruSArtha bhI nahIM hai| vicAra to kIjiye jaba hamArA pratyeka kSaNakA kAryakrama sunizcita hai aura anantakAlakA, usameM herapherakA hamako bhI adhikAra nahIM hai taba hamArA puruSArtha kahAM ? aura kahAM hamArA samyagdarzana ? For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti-prastAvanA hama to eka mahAniyita cakrake aMza haiM aura usake paricalanake anusAra pratikSaNa cala rahe haiN| yadi hiMsA karate haiM to niyata hai, vyabhicAra karate haiM to niyata hai, corI karate haiM to niyata hai, pApacintA karate haiM to niyata hai| hamArA puruSArtha kahAM hogA? koI bhI kSaNa isa niyatibhUtakI maujUdagIse rahita nahIM hai, java hama sAMsa lekara kucha apanA bhaviSya nirmANa kara sakeM / bhaviSya nirmANa kahA~ ? isa niyativAdameM bhaviSya nirmANakI sArI yojanAe~ havA haiM / jise hama bhaviSya kahate haiM vaha bhI niyaticakrameM sunizcita hai aura hogA hii| jaina dRSTi to yaha kahatI hai ki tumameM upAdAna yogyatA prati samaya acche aura bure bananekI, sat aura asat honekI hai, jaisA puruSArtha karoge, jaisI sAmagrI juTAoge acche bure bhaviSyakA nirmANa svayaM kara skoge|" para java niyaticakra nirmANa karanekI bAta para hI kuThArAghAta karake use niyata yA sunizcita kahatA hai tava hama kyA puruSArtha kareM ? hamArA hamAre hI pariNamanapara adhikAra nahIM hai kyoMki vaha niyata hai / puruSArthabhraSTatAkA isase vyApaka upadeza dUsarA nahIM ho sktaa| isa niyaticakrama sabakA saba kucha niyata hai usameM acchA kyA ? barA kyA ? hiMsA ahiMsA kyA ? sabase bar3A astra sarvajJatva-niyativAdI yA tathokta adhyAtmavAdiyoMkA sabase bar3A tarka hai ki'sarvajJa hai yA nahIM? yadi sarvajJa hai to vaha trikAlajJa hogA arthAt bhaviSyajJa bhI hogaa| phalataH vaha pratyeka padArthakA anantakAla taka pratikSaNa jo honA hai use ThIka rUpameM jAnatA hai| isa taraha pratyeka paramANukI pratisamayakI paryAya sunizcita hai unakA paraspara jo nimittanaimittikajAla hai vaha bhI usake jJAnake bAhira nahIM hai|' sarvajJa mAnanekA dUsarA artha hai niyativAdI honaa| para, Aja jo sarvajJa nahIM mAnate unake sAmane hama niyatitantrako kaise siddha kara sakate haiM ? jisa adhyAtmavAdake mUlameM hama niyativAdako panapAte haiM usa adhyAtmadRSTile sarvajJatA vyavahAranayakI apekSAse hai| nizcayanayase to AtmajJatAmeM hI usakA paryavasAna hotA hai, jaisA ki svayaM AcArya kundakundane niyamasAra (gA. 158) meM likhA hai--- 'jANadi passadi savvaM vavahAraNaeNa kevalI bhagavaM / kevalaNANI jANadi phssadi NiyameNa appANaM // " arthAt-kevalI bhagavAn vyavahAranayase saba padArthoMko jAnate dekhate haiM / nizcayase kevalajJAnI apanI AtmAko hI jAnatA dekhatA hai / adhyAtmazAstragata nizcayanayakI bhUtArthatA aura paramArthatA tathA vyavahAranayakI abhUtArthatA aura aparabhArthatA para vicAra karanese to adhyAtmazAstra meM pUrNajJAnakA paryavasAna antataH AtmajJAnameM hI hotA hai| ataH sarvajJatvakI dalIlakA adhyAtmacintanamUlaka padArthavyavasthAmeM upayoga karanA ucita nahIM hai / samagra aura apratibaddha ka raNa hI hetu-akalaMka devane usa kAraNa ko hetu svIkAra kiyA hai jisake dvitIyakSaNameM niyamase kArya utpanna ho jaay| usameM bhI yaha zarta hai ki jaba usakI zaktimeM koI prativandha upasthita na ho tathA sAmagrayantargata anya kAraNoMkI vikalatA na ho| jaise agni dhUmakI utpattimeM anukUla kAraNa hai para yaha tabhI kAraNa ho sakatI hai jaba isakI zakti kisI mantra Adi pratibandhakane na rokI ho tathA dhUmotpAdaka sAmagrI-gIlA Idhana Adi pUre rUpase vidyamAna ho| yadi kAraNakA amuka kAryarUpameM pariNamana niyata ho to pratyeka kAraNa ko hetu banAyA jA sakatA thaa| para kAraNa tabataka kArya utpanna nahIM kara sakatA jabataka usakI sAmagrI pUrNa na ho aura zakti apratibaddha na ho| isakA spaSTa artha hai ki zaktikI apratibaddhatA aura sAmagrI kI pUrNatA jabataka nahIM hogI tabataka amuka anukUla bhI kAraNa apanA amuka pariNamana nahIM kara sakatA / agnimeM yadi gIlA IMdhana DAlA jAya to hI dhUma upanna hogA anyathA vaha dhIre 2 rAkha bana jaaygii| yaha bilkula nizcita nahIM hai ki use usa samaya rAkha bananA hI hai yA dhUma paidA karanA hI hai| yaha to anukUla sAmagrI juTAne kI bAta hai| jisa pariNamanakI sAmagrI jaTegI vahI pariNamana usakA hogA / For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhyAtma aura niyativAdakA samyagdarzana rAgAdikA pudgalatva-adhyAtma zAstrameM rAgAdiko parabhAva aura paudgalika batAyA hai / isakA kAraNa bhI yaha batAyA gayA hai ki cUMki ye bhAva pudgalanimittase hote haiM ataH pudgalAvalambana honese paudgalika haiN| sarvArthasiddhimeM bhAvamanako isIlie paudgalika batAyA hai ki vaha pudgalanimittaka yA pudgalAvalambana hai| rAgAdi yA bhAvamanameM upAdAna to AtmA hI hai, AmA hI kA pariNamana rAgAdi rUpase hotA hai| yahA~ spaSTataH pudgalakA yA para dravya kA sabalanimittatva svIkRta hai| para ko nimitta hue vinA rAgAdiko parabhAva kaise kahA jA sakatA hai ? ata: adhyAtmabhI ubhayakAraNoMse kArya hotA hai isa sarvasammata kAryakAraNabhAvakA niSedha nahIM krtaa| "sAmagrI janikA kAryasya naikaM kAraNam' arthAt sAmagrIse kArya hotA hai eka kAraNase nahIM, yaha anubhavasiddha kAryakAraNavyavasthA hai| kArya ubhayajanya honepara bhI ca ki adhyAtma upAdAnakA sudhAra karanA cAhatA hai ata: upAdAnapara hI daSTi rakhatA hai // hai, aura vaha prati samaya apane mUlasvarUpa kI yAda dilAtA rahatA hai ki terA vAstavika svarUpa to zuddha hai, yaha rAgAdikubhAva paranimitta se utpanna hote haiM ataH paranimittoMko chor3a / isImeM ananta puruSArtha hai na ki niyativAdakI nisskriytaameN| ubhaya kAraNoMse kArya-kAryotpattike lie donoM hI kAraNa cAhie upAdAna aura nimitta; jaisA ki anekAntadarzI svAmI samantabhadrane kahA hai ki "yathA kArya bahirantarupAdhibhiH" arthAt kArya bAhya-abhyA ntara donoM kAraNoMse hotA hai| ve bRhatsvayaMbhU stotrake vAsupUjya stavanameM aura bhI spaSTa likhate haiM ki--- "yadvastu bAhyaM gunndosssuutenimittmbhyntrmuulhetoH| adhyAtmavRttasya tadaMgabhUtamabhyantaraM kevalamapyalaM na // " arthAt antaraMgameM vidyamAna mUlakAraNa arthAt upAdAna yogyatAke guNa aura doSako prakaTa karanemeM jo bAhya vastu kAraNa hotI hai vaha usa upAdAnake liye aMgabhUta arthAt sahakArI kAraNa hai| kevala abhyantara kAraNa apane guNadoSakI utpattimeM samartha nahIM hai / bhale hI adhyAtmavRtta puruSake lie bAhyanimitta gauNa ho jA~ya para unakA abhAva nahIM ho sakatA / ve antameM upasaMhAra karate hue aura bhI spaSTa likhate haiM 'bAhayetaropAdhisamagrateyaM kAryeSu te dravyagataH svabhAvaH / naivAnyathA mokSavidhizca tenAbhivanyastvamaSirbudhAnAm / / " arthAt kAryotpattike lie bAhya aura Abhyantara, nimitta aura upAdAna donoM kAraNoMkI samagratA pUrNatA hI dravyagata nijasvabhAva hai| isake binA mokSa nahIM ho sktaa| isa ubhayakANoMkI spaSTa ghoSaNAke rahate hae bhI kevala niyativAdakAntakA poSaNa 'anekAnta darzana aura ananta puruSArthakA rUpa nahIM le sktaa| . yahI anAdyananta vaijJAnika kAraNa-kAryadhArA hI dravya hai jisameM pUrvaparyAya apanI sAmagrIke anusAra sadRza, visadRza, ardhasadRza, alpasadRza AdirUpase aneka paryAyoMkI utpAdaka hotI hai| mAna lIjie eka jalabinda hai usakI paryAya badala rahI hai, vaha pratikSaNa jalabindu rUpase pariNamana kara rahI hai para yadi garamIkA nimitta milatA hai to turanta bhApa bana jAtI hai| kisI miTTI meM yadi par3a gaI to sambhava hai pRthivI bana jaay| yadi sA~pake muhameM calI gaI to jahara bana jaaygii| tAtparya yaha ki ekadhArA pUrva-uttara paryAyoM kI bahatI hai usameM jaise jaise saMyoga hote jA~yage usakA usa jAtimeM pariNamana ho jaaygaa| gaMgAkI dhArA haridvArameM jo hai vaha kAnapurameM nahIM / vaha aura kAnapurakI gaTara AdikA saMyoga pAkara ilAhAbAdameM badalI aura ilAhAbAdakI gandagI Adike kAraNa kAzIkI gaMgA judI hI ho jAtI hai| yahA~ yaha kahanA ki "gaMgAke jalake pratyeka paramANukA pratisamayakA sunizcita kAryakrama banA huA hai usakA jisa samaya jo pariNamana honA hai vaha hokara hI rahegA" dravyakI vijJAnasammata kAryakAraNaparamparAke pratikUla hai| samayasArameM nimittAdhIna upAdAna pariNamana-samayasAra (gA0 86 / 88) meM jIva aura karmakA paraspara nimittanaimittika sambandha batAte hue likhA hai ki-- For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52 tasvArthavRtti-prastAvanA "jIvapariNAmahedu kammattaM puggalA pariNamaMti / puggalakammaNimittaM taheba jIvo vi pariNamadi // Navi kuvvadi kammapuNe jIvo kammaM taheva jIbaguNe / aNNoNNaNimittaNa du kattA AdA saeNa bhAveNa / / puggalakammakadANaM Na du kattA savvabhAvANaM / " athAt-jIvake bhAvoMke nimittase pUdagaloMkI karmarUpa paryAya hotI hai aura padagalakarmoke nimittase jIva rAgAdirUpase pariNamana karatA hai| itanA samajha lenA cAhie ki jIva upAdAna banakara pudgalake guNarUpase pariNamana nahIM kara sakatA aura na pUdagala upAdAna banakara jIvake gaNarUpase pariNati kara sakatA hai| hA~, paraspara nimittanaimittika sambandhake anusAra donoMkA pariNamana hotA hai| isa kAraNa upAdAna dRSTi se AtmA apane bhAvoMkA kartA hai pudgalake jJAnAvaraNAdirUpa dravyakarmAtmaka pariNamanakA kartA nahIM hai| isa spaSTa kathanase kundakundAcAryakI kartRtva-akartRtvakI dRSTi samajhameM A jAtI hai / isakA vizada artha yaha hai ki pratyeka dravya apane pariNamanameM upAdAna hai, dUsarA usakA nimitta ho sakatA hai upAdAna nhiiN| paraspara nimittase donoM upAdAnoMkA apane apane bhAvarUpase pariNamana hotA hai| isameM nimitta-naimittikabhAvakA niSedha kahA~ haiM ? nizcayadaSTise paranirapekSa AtmasvarUpakA vicAra hai / usameM kartRtva apane upayogarUpameM hI paryaMbasita hotA hai| ata: kundakundake matase adhya tmameM dravyasvarUpakA vahI nirUpaNa hai jo Age samantabhadrAdi AcAryoMne apane granthoMmeM kiyA hai| mUlameM bhala kahAM? ---isameM kahA~ mUlameM bhUla haiM ? jo upAdAna hai vaha upAdAna hI hai, jo nimitta hai vaha nimitta hI hai / kumhAra ghaTakA kartA hai yaha kathana vyavahAra ho sakatA hai ; kAraNa, kumhAra vastutaH apanI halana-calanakriyA tathA apane ghaTa banAneke upayogakA hI kartA hai, usake nimittase miTTIke paramANuoma vaha AkAra utpanna ho jAtA hai / miTrIko dhar3A bananA hI thA aura kumhArake hAthako vaisA honA hI thA aura hama usakI vyAkhyA aisI karanI hI thI, Apako aisA prazna karanA hI thA aura hama yaha uttara denA hI thaa| ye saba bAteM na anabhavasiddha kAryakAraNabhAvake anakala hI haiM aura na tarkasiddha hii| parama svapuruSArthI kundakundakA adhyAtma--A0 kundakundane apane AdhyAtmameM yaha batAyA hai ki yadyapi kArya nimitta aura upAdAna donoMse hotA hai para nimittako yaha ahaMkAra nahIM karanA cAhiye ki "maiMne aisA kiyaa|" yadi upAdAnakI yogyatA na hotI to nimitta kucha nahIM kara sakatA thaa| para kevala upAdAna kI yogyatA bhI nimittake binA avikasita raha jAtI hai| pratisamaya vikasita honeko saikar3oM yogyatAe~ hai| jisakA anukUla nimitta juTa jAtA hai usakA vikAsa ho jAtA hai / yahI puruSArtha hai| zrI kundakundra usa nimittapaneke ahaMkArako nikAlane ke lie para-akatatvako bhAvanA para jora dete haiN| para yaha niyativAda kA bhUta svakartRtvako bhI samApta kara rahA hai / kundakunda yaha to kahate hI haiM ki jIva apane guNaparyAyoMkA kartA hai| para isa niyativAdameM jaba saba suniyata hai taba raMcamAtra bhI svakartRtvako avakAza nahIM hai| kundakunda jahAM caritra darzana zIla Adi puruSArthoM para bhAra dekara yaha kahate haiM ki inake dvArA apanI AtmAmeM baddha prAcIna karmokI nirjarA karake zIghra mukta ho sakate haiN| vahAM yaha niyativAda kahatA hai--ki "zIghratAkI bAta na karo, saba niyata hai, honA hogA, ho jaaygaa|" kundakundakI dRSTi to yaha hai ki hama parakata tvakA Aropa karakehI rAga dveSa mohakI sRSTi karate haiN| yadi hama yaha samajha le ki hama yadi kisIke pariNamanameM nimitta hue bhI haiM to itane mAtrase usake svAmI nahIM ho sakate, svAmI to upAdAna hI hogA jisakA ki vikAsa huA hai to sAre jhagar3e hI samApta ho jAya / para isakA yaha artha to kadApi nahIM hai jo svapu ruSArtha yA svakartRtva kI bhI svatantratA nahIM hai| adhyAtmako akartRtva bhAvanAkA upayoga-taba adhyAtmazAstrakI akartRtvabhAvanAkA kyA artha hai ? adhyAtmameM samasta varNana upAdAnayogyatAke AdhArase kiyA gayA hai| nimitta milAnepara bhI yadi upAdAna For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhyAtma aura niyativAdakA samyagdarzana yogyatA vikasita nahIM hotI,to kArya nahIM ho skegaa| eka hI nimittabhUta adhyApakase eka chAtra prathama zreNIkA vikAsa karatA hai jabaki dUsarA dvitIya zreNIkA aura tIsarA ajJAnIkA ajJAnI banA rahatA hai| ataH antataH kArya antimakSaNavartI upAdAnayogyatAse hI hotA hai hA~ nimitta usa yogyatAko vikAsonmukha banAte haiN| aizI dazAmeM adhyAtmazAstrakA kahanA hai ki nimittako yaha ahaMkAra nahIM honA cAhie ki hamane use aisA banA diyaa| nimittakAraNako socanA cAhie ki-isakI upAdAnayogyatA na hotI to maiM kyA kara sakatA thaa| ataH apanemeM kartRtvajanya ahaMkArakI nivRtti ke lie upAdAnameM kartRtvakI bhAvanAko dRDhamUla karanA cAhie, tAki parapadArtha ke kartRtvakA ahaMkAra hamAre cittameM Akara rAgadveSako sRSTi na kre| bar3ese bar3A kArya karake bhI manuSyako yahI socanA cAhie ki 'maine kyA kiyA ? yaha to usakI upAdAnayogyatA kA hI vikAsa hai, maiM to eka sAdhAraNa nimitta huuN|' 'kriyA hi dravyaM vinayati nAdravyam' arthAt--kriyA yogyameM pariNamana karAtI hai ayogyameM nhiiN| isa taraha adhyAtmakI akartRtva bhAvanA hameM vItarAgatAkI ora le jAneke lie hai, na ki usakA upayoga niyativAdake puruSArthavihIna kumArgapara le jAneko kiyA jAya / 'jaM jassa jammi Adi bhAvanAeM haiM-svAmikAtikeyAnuprekSAmeM samyagdRSTike dharma bhAvanAke cintanameM ye do gAthAe~ likhI haiM--- "jaM jamsa jammi dese jeNa vihANeNa jammi kAlammi / NAdaM jiNaNa NiyadaM jammaM va ahava maraNaM vA / / 321 // taM tassa tammi dese teNa vihANeNa tammi kAlammi / ko cAledu sakko iMdo vA aha jiNido vA // 322 // " arthAt jisakA jisa samaya jahA~ jaise janma yA maraNa honA hai use indra yA jinendra koI bhI nahIM TAla sakatA, vaha hogA hii| paM0 daulatarAmajIna bhI chahaDhAlAmeM yahI likhA hai-- "sura asura khagadhipa jete, mRga jyoM hari kAla daleM te| maNimantra tantra bahu hoI, marateM na bacAve koI // " isa taraha mRtyu bhaya se sAdhakako nirbhaya hokara puruSArthI banane ke lie niyatatvakI bhAvanAkA upadeza hai na ki puruSArthase vimukha hokara niyaticatrake niSkriya kumArgapara pahu~cane ke lie| ukta gAthAoMkA bhAvanIyArtha yahI hai ki-jo java honA hai hogA usameM koI kisIkA zaraNa nahIM hai, Atmanirbhara rahakara jo Ave use sahanA caahie| mRtyuko koI nahIM TAla skaa| isa taraha cittasamAdhAnake lie bhAI jAnevAlI bhAvanAoMse vastuvyavasthA nahIM ho sktii| anitya bhAvanAmeM hI kahate haiM ki--'jagata svapnavat hai.' para isakA yaha artha kadApi nahIM ki zUnyavAdiyoMkI taraha jagat padArthokI sattAse zunya hai| balki usakA yahI tAtparya hai ki svapnakI taraha vaha Atmahitake lie vAstavika kAryakArI nahIM hai| yahA~ samyagdRSTikI cintana-bhAvanAmeM svAvalambanakA upadeza hai, usase padArthavyavasthA nahIM kI jA sktii| nizcaya aura vyavahAra--nizcayanaya vastukI paranirapekSa svabhUta dazAkA varNana karatA hai| vaha yaha batAtA hai ki pratyeka jIva svabhAvase anantajJAna-darzana yA akhaNDa caitanyakA piNDa hai| Aja yadyapi vaha karmanimittase vibhAva paraNamana kara rahA hai para usameM svabhAvabhUta zakti apane akhaNDa nirvikAra caitanya honekI hai| vyavahAranaya parasAkSepa avasthAoMkA varNana karatA hai| vaha jahA~ AtmAko paraghaTapaTAdi padArthoMke kartatvake varNanasambandhI lambI ur3Ana letA hai vahA~ nizcayanaya rAgAdi bhAvoMke kata. . tvako bhI AtmakoTise bAhara nikAla detA hai aura AtmAko apane zuddha bhAvoMkA hI kartA batAtA hai. azuddha bhAvoMkA nhiiN| nizcayanayakI bhUtArthatAkA tAparya yaha hai ki vahI dazA AtmAke lie vAstavika upAdeya hai, paramArtha hai| yaha jo rAgAdirUpa vibhAvapariNati hai vaha abhUtArtha hai arthAt AtmAke lie upAdeya nahIM hai, isake lie vaha aparamArtha hai, agrAhya hai| ___ nizcayanayakA varNana hamArA lakSya hai-nizcayanaya jo varNana karatA hai ki maiM siddha hU~, buddha hU~, nirvikAra hU~, niSkaSAya hU~, yaha saba hamArA lakSya hai| isameM hU~' ke sthAnameM 'ho sakatA hU~' yaha prayoga bhrama utpanna nahIM For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . tattvArthavRtti prastAvanA kregaa| yaha bhASAkA eka prakAra hai / sAdhaka apanI antarjalpa avasthAmeM apane hI AtmAko sambodhana karatA hai ki--he Atman, tU to svabhAvase siddha hai, buddha hai, vItarAga hai, Aja phira yaha terI kyA dazA ho rahI hai ? tU kaSAyI aura ajJAnI banA hai| yaha pahalA 'siddha hai buddha hai' vAlA aMza dUsare 'Aja phira terI kyA dazA ho rahI hai, tU kaSAyI ajJAnI banA hai isa aMzase hI paripUrNa hotA hai| isa lie nizcayanaya hamAre lie apane dravyagata mUlasvabhAvakI ora saMketa karatA hai jisake binA hama kaSAyapaMkase nahIM nikala skte| ata: nizcayanayakA sampUrNa varNana hamAre sAmane kAgajapara moTe moTe akSaroMmeM likhA huA TaeNgA rahe tAki hama apanI mUlabhUta usa paramadazAko prApta karane kI dizAmeM prayatnazIla rheN| na ki 'hama to siddha haiM, koMse aspRSTa hai' yaha mAnakara mithyA ahaMkArakA poSaNa kareM aura jIvantacAritryase vimukha ho nizcayakAntarUpI mithyAtvako bddh'aaveN| - nivedana--merA yahI nivedana hai ki, hama saba samantabhadrAdi AcAryoM dvArA pratipAdita ubhayamukhI tattvavyavasthAko samajheM / kundakundake adhyAtmase ahaMkAra aura parakartatva bhAvako naSTa kareM, kArtikeyakI bhAvanAse nirbhayatA prApta kareM aura anekAnta dRSTi aura ahiMsAke puruSArtha dvArA zIghra hI Atmonnatike asIma puruSArthameM jutteN| bhaviSyako hama banAeMge, vaha hamAre hAthameM hai| karmoke utkarSaNa apakarSaNa udIraNA saMkramaNa udvelana Adi sabhI hama apane bhAvoMke anusAra kara sakate haiM aura isI parama svapuraSArthakI ghoSaNA hameM isa chandameM sunAI detI hai-- "koTi janma tapa tapeM jJAnabina karma jhar3eM je / jJAnoke kSaNameM triguptiteM sahaja TareM te||" yaha trigupti svapuruSArthakI sUcanA hai / isameM svodayakA sthira AzvAsana hai / niyativAda eka adArzanika siddhAMtoMse samutpanna kAlpanika bhUta hai / isakI DAr3hI pakar3akara hilA dIjiye aura tatvavyavasthAke dArzanika siddhAMtoMke AdhArase isa zrotraviSase naI pIr3hIko bacAiye / yaha bar3A sIdhA upAya hai| na isameM kucha karanA hai na vicAranA hai eka hI bAta yAda kara lo "jo honA hogA so hogA hI" bhAI, isa bAtakA bhI upayoga jaba tumhArA puruSArtha thaka jAya to sAMsa lene ke lie kara lo, kucha harja nahIM, para yaha dharma nahIM hai / dharma hai-svapuruSArtha, svasaMzodhana aura stradRSTi / mahAvIrake samayameM makkhaligozAla isa niyativAdakA pracAraka thaa| Aja sonagar3hase niyativAdakI AvAja phirase uThI hai aura vaha bhI kundakundake naampr| bhAvanIya padArtha judA haiM unase tattvavyavasthA nahIM hotI yaha maiM pahale likha cukA huuN| yoM hI bhAratavarSane niyativAda aura IzvaravAdake kAraNa tathA karmavAdake svarUpako ThIka nahIM samajhane ke kAraNa apanI yaha nitAnta paratantra sthiti utpanna kara lI thii| kisI taraha aba nava-svAtantryodaya huA hai / isa yugameM vastutattvakA vaha nirUpaNa ho jisase sundara samAjavyavasthA-ghaTaka vyaktikA nirmANa ho| dharma aura AdhyAtmake nAmapara aura kundakundAcAryake sanAmapara Alasya-poSaka puNya-pApalopaka niyativAdakA pracAra na ho| hama samyaka tattvavyavasthAko samajhe aura samantabhadrAdi AcAryoM ke dvArA parizIlita ubhayamukhI tattvavyavasthAkA manana kreN| nizcaya aura vyavahAra kA samyagdarzana"yasmAta kriyAH pratiphalanti na bhAvazUnyA:" arthAt bhAvazUnya kriyAe~ saphala nahIM hotii| yaha bhAva kyA hai? jisake binA samasta kriyAeM niSphala ho jAtI haiM? yaha bhAva hai nizcayadaSTi / nizcaya naya paranirapekSa AtmasvarUpako kahatA hai / paramavItarAgatA para usakI dRSTi rahatI hai| jo kriyAe~ isa paramavItarAgatAkI sAdhaka aura poSaka hoM ve hI saphala haiM / puruSArthasiddhayupAyameM batAyA hai ki "nizcayamiha bhUtArthaM vyavahAraM vrnnyntybhuutaarthm|" arthAt nizcayanaya bhUtArtha hai aura vyavahAranaya abhuutaarth| isa bhUtArthatA aura abhUtArthatAkA kyA artha hai ? 'jaba AtmAmeM isa samaya rAgadveSa moha Adi bhAva utpanna ho rahe haiM, AtmA ina bhAvoM rUpase pariNamana kara rahA hai, taba paranirapekSa siddhavat For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nizcaya aura vyavahArakA samyagdarzana svarUpake darzana usameM kaise kie jA sakate haiM ?' yaha zaMkA vyavahArya hai, aura isakA samAdhAna bhI sIdhA aura spaSTa hai ki-pratyeka AtmAmeM siddha ke samAna ananta caitanya hai, eka bhI avibhAga praticchedakI nyanatA kisI AtmAke caitanyameM nahIM hai| sabakI AtmA asaMkhyAtapradezavAlI hai, akhaNDa dravya hai| mUla dravyadRSTise sabhI AtmAoMkI sthiti ekaprakArakI hai| vibhAva pariNamanake kAraNa guNoMke vikAsameM nyUnAdhikatA A gaI hai| saMsArI AtmAe~ vibhAva paryAyoMko dhAraNa kara nAnArUpameM pariNata ho rahI haiN| isa pariNamanameM mala dravyakI sthiti jitanI satya aura bhUtArtha hai utanI hI usakI vibhAvapariNatirUpa vyavahAra sthiti bhI satya aura bhUtArtha hai / padArthapariNamanakI dRSTise nizcaya aura vyavahAra donoM bhUtArtha aura satya haiM / nizcaya jahA~ mUla dravyasvabhAvako viSaya karatA hai, vahA~ vyavahAra parasApekSa paryAyako viSaya karatA hai, niviSaya koI nahIM hai / vyavahArakI abhUtArthatA itanI hI hai ki vaha jina vibhAva paryAyoMko viSaya karatA hai ve vibhAva paryAe~ heya haiM, upAdeya nahIM, zuddha dravyasvarUpa upAdeya hai, yahI nizcayakI bhUtArthatA hai| jisa prakAra nizcaya dravyake mUla svabhAvako viSaya karatA hai usI prakAra zuddha siddha paryAya bhI nizcaya kA viSaya hai| tAtparya yaha ki paranirapekSa dravya svarUpa aura paranirapekSa paryAe~ nizcayakA viSaya haiM aura parasApekSa pariNamana vyavahArake viSaya haiN| vyavahArakI abhUtArthatA vahA~ hai jahA~ AtmA kahatA hai ki "maiM rAjA hU~, maiM vidvAn hU~, maiM svastha hU~, maiM UMca hU~, yaha nIca hai, merA dharmAdhikAra hai, isakA dharmAdhikAra nahIM hai Adi' taba anta dRSTi kahatA hai ki rAjA vidvAn svastha UMca nIca Adi bAhyApekSa honese heya haiM ina rUpa tumhArA mUlasvarUpa nahIM hai, vaha to siddhake samAna zuddha hai, usameM na koI rAjA hai na raMka, na koI UMca na nIca, na koI rUpavAn na kuruupii| usakI dRSTimeM saba akhaNDa caitanyamaya samasvarUpa samAdhikAra haiN| isa vyavahArameM ahaMkAra ko utpanna karanekA jo jahara hai, bheda khar3A karanekI jo kuTeva hai, nizcaya usIko naSTa karatA hai aura babheda arthAt samatvakI ora dRSTiko le jAtA hai aura kahatA hai ki-mUrkha, kyA soca rahA hai, jise tU nIca aura tuccha samajha rahA hai vahabhI ananta caitanyakA akhaNDa maulika dravya hai,parakRta bhedase tU ahaMkArakI sRSTi kara rahA hai aura bhedakA poSaNa kara rahA hai, zarIrAzrita UMcanIcabhAvakI kalpanAse dharmAdhikAra jaise bhISaNa ahaMkArakI bAta bolatA hai ? isa ananta vibhinnatAmaya ahaMkArapUrNa vyavahArasaMsArameM nizcaya hI eka amRtazalAkA hai jo dRSTimeM vyavahArakA bhedaviSa nahIM car3hane detii| para ye nizcayakI caracA karane vAle hI jIvanameM ananta bhedoMko kAyama rakhanA cAhate haiN| vyavahAralopakA bhaya paga pagapara dikhAte haiN| yadi dassA maMdirameM Akara pUjA kara letA hai to inheM vyavahAralopakA bhaya vyApta ho jAtA hai / bhAI, vyavahArakA viSa dUra karanA hI to nizcayakA kArya hai / jaba nizcayake prasArakA avasara AtA hai to kyoM vyavahAralopase Darate ho ? kabataka isa heya vyavahArase cipaTe rahoge aura dharmake nAmapara bhI ahaMkArakA poSaNa karate rahoge ? ahaMkArakelie aura kSetra par3e hue haiM, una kukSetroMmeM to ahaMkAra kara hI rahe ho ? bAhya vibhUtike pradarzanase anya vyavahAroMmeM dUsaroMse zreSTha vanane kA abhimAna puSTa kara hI lete ho, isa dharmakSetrako to samatAkI bhUmi banane do| dharmake kSetrako to dhanake prabhutvase achUtA rahane do / Akhira yaha ahaMkArakI viSabela kahAM taka phailAoge? Aja vizva isa ahaMkArakI bhISaNa jvAlAoMmeM bhasmasAt huA jA rahA hai / gore kAlekA ahaMkAra, hindU musalamAnakA ahaMkAra, dhanI nirdhanakA ahaMkAra, sattAkA ahaMkAra U~canIcakA ahaMkAra,Adi chUta achUtakA ahaMkAra,Adiisa sahasrajihvaahaMkAranAgakI nAgadamanI auSadhi nizcayadRSTi hI hai / yaha AtmamAtrako samabhUmipara lAkara usakI AMkhe kholatI haiM ki--dekho, mUlame tuma saba kahA~ bhinna ho? aura antima lakSya bhI tumhArA vahI samasvarUpasthiti prApta karanA hai taba kyoM bIcake par3AvoMmeM ahaMkArakA sArjana karake uccatvakI mithyA pratiSThAkelie eka dUsareke khUnake pyAse ho rahe ho ? dharmakA kSetra to kamase kama aisA rahane do jahAM tumheM svayaM apanI mUladazAkA bhAna ho aura dUsare bhI usI samadazAkA bhAna kara skeN| "sammIlane nayanayoH na hi kicidasti"-AMkha muMdajAne para yaha saba bheda tumhAre lie kucha nahIM hai / paralokameM tumhAre sAtha vaha ahaMkAraviSa to calA jAyagA For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 56 tattvArthavRtti-prastAvanA para yaha jo bhedasRSTi kara jAoge usakA pApa mAnavasamAjako bhoganA pdd'egaa| yaha mUr3ha mAnava apane purAne puruSoM dvArA kiye gaye pApako bhI bApake nAmapara poSatA rahanA cAhatA hai| ataH mAnavasamAjakI hitakAmanAse bhI nizcayadRSTi-AtmasamatvakI dRSTi ko grahaNa karo aura parAzrita vyavahArako naSTa karake svayaM zAntilAbha karo aura dUsaroMko usakA mArga niSkaMTaka kara do| samayasArakA sAra yahI hai / kundakundakI AtmA samayasArake guNagAnase, usake Upara argha car3hAnese, use cAMdI sone meM mar3hAnese santuSTa nahIM ho sktii| vaha to samayasArako jIvanameM utAranese hI prasanna ho sakatI hai| yaha jAtigata U~canIca bhAva, yaha dharmasthAnoMmeM kisIkA adhikAra kisIkA anadhikAra ina saba viSoMkA samayasArake amatake sAtha kyA mela ? yaha nizcayamithyAtvI nizcayako upAdeya aura bhatArtha to kahegA para jIvana meM nizcayakI upekSAke hI kArya karegA, usakI jar3a khodane kA hI prayAsa kregaa| nizcayanayakA varNana to kAgajapara likhakara sAmane TAMga lo| jisase sadA tumheM apane dhyeyakA bhAna rahe / saca pUcho to bhagavAn jinendrakI pratimA usI nizcayanayakI pratikRti hai| jo nipaTa vItarAga hokara hameM AtmamAtrasatyatA sarvAtmasamatva aura paramavItarAgatAkA pAvana sandeza detI hai / para vyavahAramUr3hamAnava usakA mAtra abhiSeka kara bAhyapUjA karake hI karttavyakI itizrI samajha letA hai / ulaTe apane meM mithyA dharmAtmatvake ahaMkArakA poSaNa kara maMdirameM bhI caukA lagAnekA dRSprayatna karatA hai / 'amuka mandira meM A sakatA hai amuka nahIM' ina vidhiniSedhoMkI kalpita ahaMkArapoSaka dIvAreM khar3I karake dharma, zAstra aura paramparAke nAmapara tathA saMskRtirakSAke nAmapara siraphuDauvala aura mukadamebAjIkI sthiti utpanna kI jAtI hai aura isa taraha raudrAnandI rUpakA nagna pradarzana ina dharmasthAnoMmeM Aye dina hotA rahatA hai| nizcayanayAvalambiyoMkI eka moTI bhrAnta dhAraNA yaha hai ki ye dravyameM azuddhi na mAnakara paryAyako azuddha kahate haiM aura dravyako sadA zuddha kahane kA sAhasa karate haiN| jaba jainasiddhAntameM dravya aura paryAyakI pRthak sattA hI nahIM hai taba kevala paryAya hI azuddha kaise ho sakatI hai ? jaba ina donoMkA tAdAtmya hai taba donoM hI azuddha haiN| dUsare zabdoMmeM dravya hI paryAya banatA hai / dravyazUnya paryAya aura paryAyazUnya dravya ho hI nahIM sktaa| jaba isa taraha donoM ekasattAka hI haiM taba azuddhi paryAya taka sImita rahatI hai dravyameM nahIM pahu~catI yaha kathana svataH niHsAra ho jAtA hai| paryAyake parivartana honepara dravya kisI aparivartita aMzakA nAma nahIM hai aura na aisA aparivartiSNu koI aMza hI dravyameM hai jo parivartanase sarvathA achUtA rahatA ho kintu dravya akhaNDakA akhaNDa parivartita hokara paryAya nAma pAtA hai| usakI parivartita dhArA anAdyanantakAla taka cAlU rahatI hai, isIko dravya yA dhrauvya kahate hai| ataH 'paryAya azuddha hotI hai aura dravya zuddha banA rahatA hai' yaha dhAraNA dravyasvarUpa ke ajJAnakA pariNAma hai / isI dhAraNAvaza nizcayamUr3ha meM siddha hU~, nivikAra hU~, karmabandhanamukta hU~' Adi vartamAnakAlIna prayoga karane lagate haiM / aura usakA samarthana uparyukta bhrAntadhAraNAke kAraNa karane lagate haiN| para koI bhI samajhadAra AjakI nitAnta azuddha dazAmeM apaneko zuddha mAnanekA bhAnta sAhasa bhI nahIM kara sktaa| yaha kahanA to ucita hai ki mujhameM siddha honekI yogyatA hai, maiM siddha ho sakatA hU~, yA siddhakA mUla dravya jitane pradezavAlA jitane guNadharmavAlA hai utane hI pradezavAlA utane hI guNadharmavAlA merA bhI hai| antara itanA hI hai ki siddha ke saba guNa nirAvaraNa haiM aura mere sAvaraNa / isa taraha zakti pradeza aura avibhAga praticchedoMkI dRSTise samatva kahnA judI bAta hai| vaha samAnatA to siddhake samAna nigAdiyAse bhI hai / para isase mAtra dravyoMkI maulika ekajAtIyatAkA nirUpaNa hotA hai na ki vartamAna kAlIna paryAyakA / vartamAna paryAyoMmeM to antaraM mahadantaram hai| isItaraha nizcayanaya kevala dravyako viSaya karatA hai yaha dhAraNA bhI mithyA hai / vaha to para nirapekSa svabhAvako viSaya karanevAlA hai cAhe vaha dravya ho yA paryAya / siddha paryAya paranirapekSa svabhAvabhUta hai, use nizcayanaya avazya viSaya karegA / jisa prakAra dravyake mUlasvarUpaparadaSTi rakhanese AtmasvarUpakI preraNA For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paralokakA samyagdarzana milatI hai usI taraha siddha paryAyapara bhI dRSTi rakhanese AtmonmukhatA hotI hai / ataH nizcaya aura vyavahArakA samyagdarzana karake hama nizcayanayake lakSya-Atmasamatvako jIvanavyavahArameM utAranekA prayatna karanA caahie| dharma-adharmakI bhI yahI kasauTI ho sakatI hai / jo kriyAe~ AtmasvabhAvakI sAdhaka hoM paramavItarAgatA aura AtmasamatAkI ora le jA~ya ve dharma hai zeSa adharma / paraloka kA samyagdarzanadharmakSetrameM saba orase 'paraloka sudhAroM kI AvAja sunAI detI hai| paralokakA artha hai maraNottara jIvana / haraeka dharma yaha dAvA karatA hai ki usake batAe hue mArgapara calanese paraloka sukhI aura samaddha hogaa| jainadharmameM bhI paralokake sukhoMkA mohaka varNana milatA hai| svarga aura narakakA sAMgopAMga vivecana sarvatra pAyA jAtA hai| saMsArameM cAra gatiyA~ haiM-manuSyagati, tiryaJcagati, narakagati aura devgti| naraka atyanta duHkhake sthAna haiM aura svarga sAMsArika abhyudayake sthAna / inameM sudhAra karanA mAnavazaktike bAharakI bAta hai| inakI jo racanA jahA~ hai sadA vaisI rahanevAlI hai| svargameM eka devako kamase kama sadAyauvanA battIsa deviyA~ avazya milatI haiN| zarIra kabhI rogI nahIM hotaa| khAne-pIne kI cintA nhiiN| saba manaHkAmanA hote hI samupasthita ho jAtA hai| narakameM saba duHkha hI duHkhakI sAmagrI hai| yaha nizcita hai ki eka sthUla zarIrako chor3akara AtmA anya sthUla zarIrako dhAraNa karatA hai| yahI paraloka kahalAtA hai| maiM yaha pahile vistArase batA AyA hU~ ki AtmA apane pUrvazarIrake sAtha hI sAtha usa paryAyama upArjita kiye gae jJAna vijJAna zakti Adiko vahIM chor3a detA hai, mAtra kucha sUkSma saMskAroM ke sAtha paralokameM praveza karatA hai| jisa yonimeM jAtA hai vahA~ke vAtAvaraNake anusAra vikasita hokara bar3hatA hai| aba yaha vicAranekI bAta hai ki manuSyake lie marakara upanna honeke do sthAna to aise haiM jinheM manuSya isI janmameM sudhAra sakatA hai, arthAt manuSya yoni aura pazu yoni ina do janmasthAnoMke saMskAra aura vAtAvaraNako sudhAranA to manuSyake hAthameM hai hii| apane svArthakI dRSTise bhI Adhe paralokakA sudhAranA hamArI racanAtmaka pravRttikI maryAdAmeM hai / bIja kitanA hI paripuSTa kyoM na ho yadi kheta Ubar3a khAbar3a hai, usameM kAsa Adi haiM, sAMpa cUhe chachaMdara Adi rahate haiM to usa bIjakI AdhI acchAI to khetakI kharAbI aura gande vAtAvaraNase samApta ho jAtA hai| ataH jisaprakAra catura kisAna bIjakI uttamatAko cintA karatA hai usI prakAra khetako jotane bakharane,use jIvajanturahita karane, ghAsa phUsa ukhAr3ane AdikI bhI pUrI pUrI koziza karatA hI hai, tabhI usakI khetI samRddha aura AzAtIta phalaprasU hotI hai| isI taraha hameM bhI apane paralokake manuSyasamAja aura pazusamAja rUpa do khetoMko isa yogya banA lenA cAhie ki kadAcit inameM punaH zarIra dhAraNa karanA par3A to anukUla sAmagrI aura sundara vAtAvaraNa to mila jAya / yadi pratyeka manuSyako yaha dRr3ha pratIti ho jAya ki hamArA paraloka yahI manuSya samAja hai aura paraloka sudhAranekA artha isI mAnava samAjako sudhAranA hai to isa mAnavasamAjakA nakazA hI badala jaay| isI taraha pazusamAjake prati bhI sadbhAvanA utpanna ho sakatI hai aura unake khAnepIne rahane AdikA samucita prabandha ho sakatA hai| amerikAkI gAe~ reDiyo sunatI hai aura sinemA dekhatI hai| vahA~kI gozAlAe~ yahA~ke mAnavaghoMsaloMse adhika svaccha aura vyavasthita haiN| paraloka' arthAt dUsareloga, paralokakA sudhAra arthAt dUsare logoMkA-mAnavasamAjakA sudhAra / jaba yaha nizcita hai ki marakara inhIM pazuoM aura manuSyoMmeM bhI janma lenekI saMbhAvanA hai to samajhadArI aura samyagdarzanakI bAta to yaha hai ki isa mAnava aura pazu samAjameM Ae hue doSoMko nikAlakara inheM nirdoSa banAyA jaay| yadi manuSya apane kukRtyoMse mAnavajAtimeM kSaya, sujAka, kor3ha, mRgI Adi rogoMkI sRSTi karatA hai, ise nItibhraSTa, AcAravihIna, kalaha kendra, aura zarAbakhora Adi banA detA hai to vaha kaise apane mAnava paralokako sukhI kara skegaa| Akhira use bhI isI narakabhUta samAjameM janma lenA pdd'egaa| isI taraha gAya bhaisa Adi pazuoMkI dazA yadi mAtra manuSyake aihika svArthaka hI AdhArapara calI to For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 tattvArthavRtti-prastAvanA unakA koI sudhAra nahIM ho sktaa| unake prati sadbhAva ho| yaha samajheM ki kadAcit hameM isa yonimeM janma lenA par3A to yahI bhoga hameM bhoganA par3eMge / jo paramparAe~ hama inameM DAla rahe haiM unhIMke cakrameM hameM bhI pisanA pdd'egaa| jaisA karoge vaisA bharoge, isakA vAstavika artha yahI hai ki yadi apane kukRtyoMse isa mAnava samAja aura pazu samAjako kalaMkita karoge to paralokameM kadAcit inhIM samAjoMmeM AnA par3A. to una apane kukRtyoM kA bhoga bhoganA hI pdd'egaa| mAnava samAjakA sukha duHkha tatkAlIna samAja vyavasthAkA pariNAma hai| ata: paralokakA samyagdarzana yahI hai ki jisa Adhe paralokakA sudhAra hamAre hAtha meM hai usakA sudhAra aisI sarvodayakAriNI vyavasthA karake kareM jisase svarga meM utpanna honekI icchA hI na ho / yahI mAnavaloka svargalokase bhI adhika sarvAbhyudaya kAraka bana jaay| hamAre jIvanake asadAcAra asaMyama kuTeva bImArI Adi sIdhe hamAre vIryakaNako prabhAvita karate haiM aura usase janma lenevAlI santatike dvArA mAnavasamAjameM ve saba bImAriyA~ aura caritra bhraSTatAe~ phaila jAtI hai| ataH inase paraloka bigar3atA hai / isakA tAtparya yahI hai ki khoTe saMskAra santati dvArA usa mAnavajAtimeM ghara kara lete haiM jo mAnavajAti kabhI hamArA punaH paraloka bana sakatI hai / hamAre kukRtyoMse naraka banA huA yahI mAnavasamAja hamAre punarjanmakA sthAna ho sakatA hai / yadi hamArA jIvana mAnavasamAja aura pazujAtike sudhAra aura uddhArameM laga jAtA hai to narakameM janmalenekA maukA hI nahIM A sakatA / kadAcita narakameM paha~ca bhI gae to apane pUrva saMskAravaza nArakiyoMko bhI sudhAranekA prayatna kiyA jA sakatA hai / tAtparya yaha ki hamArA paraloka yahI hamase bhinna akhila manuSya samAja aura pazujAti haiM jinakA sudhAra hamAre paralokakA AdhA sudhAra hai| dUsarA paraloka hai hamArI sntti| hamAre isa zarIrase honevAle yAvat satkarma aura duSkarmoM ke raktadvArA jIvita saMskAra hamArI santatimeM Ate haiN| yadi hamameM kor3ha kSaya yA sujAka jaisI saMkrAmaka bImAriyA~ hai to isakA phala hamArI santatiko bhoganA pdd'egaa| asadAcAra aura zarAbakhorI Adise honevAle pApasaMskAra raktadvArA hamArI santatimeM aMkurita hoMge tathA bAlakake janma lene ke bAda ve pallavita puSpina aura phalita hokara mAnavajAtiko naraka bnaaeNge| ata: paralokako sudhAranekA artha hai santatiko sudhAranA aura santatiko sudhArane kA artha hai apaneko sudhAranA / jabataka hamArI isa prakArakI antarmukhI dRSTi na hogI tabataka hama mAnavajAtike bhAvI pratinidhiyoMke jIvanameM una asaMkhya kAlI rekhAoMko aMkita karate jA~yageM jo sIdhe hamAre asaMyama ora pApAcArakA phala haiM / eka paraloka hai-ziSya paramparA / jisa prakAra manuSyakA punarjanma raktadvArA apanI santatimeM hotA hai usI taraha vicAroM dvArA manuSyakA punarjanma apane ziSyoMmeM yA AsapAsake logoMmeM hotA hai / hamAre jaise AcAra-vicAra hoMge, svabhAvataH ziSyoMke jIvanameM unakA asara hogA hii| manuSya itanA sAmAjika prANI hai ki baha jAna yA anajAnameM apane AsapAsake logoMko avazya hI prabhAvita karatA hai| bApako bIr3I pItA dekhakara choTe baccoMko jhUThe hI lakar3IkI bIr3I pInekA zauka hotA hai aura yaha khela Age jAkara vyasana kA rUpa le letA hai| ziSyaparivAra momakA piMDa hai| use jaise sAMce meM DhAlA jAyagA Dhala jaaygaa| ataH manuSyake Upara apane sudhAra-bigAr3akI jabAbadArI to hai hI sAtha hI sAtha mAnava samAjake utthAna aura patanameM bhI usakA sAkSAt aura paramparayA khAsa hAtha hai| raktajanya santati to apane puruSArthadvArA kadAcit pitRjanya kusaMskAroMse mukta bhI ho sakatI hai para yaha vicArasantati yadi jaharIlI vicAradhArAse behoza huI to ise hozameM lAnA bar3A duSkara kArya hai| AjakA pratyeka vyakti isa nUtanapIr3hI para hI AMkha gar3Ae hue hai| koI use majaha.bakI zarAba pilAnA cAhatA hai to koI hindutva kI to koI jAtikI to koI apanI kula paramparA kI / na jAne kitane prakArakI vicAradhArAoMkI raMga biraMgI zarAbeM manuSyakI durbuddhine taiyAra kI haiM aura apane vargakA uccatva, svasattA sthAyitva aura sthira svArthokI saMrakSAke lie vividha prakArake dhArmika sAMskRtika sAmAjika aura rASTrIya Adi sundara mohaka pAtroMmeM DhAla DhAlakara bholI nUtana pIr3hIko pilAkara unheM For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karmasiddhAnta kA samyagdarzana svarUpacyuta kiyA jA rahA hai / ve isake nazemeM usa mAnavasamatvAdhikArako bhUlakara apane bhAiyoMkA khUna bahAnemeM bhI nahIM hickicaate| isa mAnavasaMhArayugameM pazuoMke sudhAra aura unakI surakSAkI bAta to sunatA hI kauna hai ? ataH paraloka sudhArake lie hameM paralokake samyagdarzanakI avazyakatA hai| hameM samajhanA hogA ki hamArA puruSArtha kisa prakAra usa paralokako sudhAra sakatA hai| paralokameM svargake sukhAdike lobhase isa janmameM kucha cAritra yA tapazcaraNako karanA to lambA vyApAra hai| yadi 32 deviyoMke mahAsukhakI tIvakAmanAse isa janmameM eka bar3hI strIko chor3akara brahmacarya dhAraNa kiyA jAtA hai to yaha kevala pravaJcanA hai| na yaha cAritrakA samyagdarzana hai aura na paralokakA / yaha to kAmanAkA anacita poSaNa hai, kaSAyakI pUrtikA duSprayatna hai| ataH paraloka sambandhI samyagdarzana sAdhakake lie atyAvazyaka hai| karmasiddhAntakA samyagdarzana___ jaina siddhAntane sarvagrAsI Izvarase jisa kisI taraha mukti dilAkara yaha ghoSaNA kI thI ki pratyeka jIva svatantra hai| vaha svayaM apane bhAgyakA vidhAtA hai| apane karmakA kartA aura usake phalakA bhoktA hai| parantu jisa pakSI kI cirakAlase piMjare meM paratantra rahaneke kAraNa sahaja ur3ane kI zakti kuMTita ho gaI hai use piMjar3ese bAhara bhI nikAla dIjie to vaha piMjar3ekI ora hI jhapaTatA hai| isItaraha yaha jIva anAdise paratantra hone ke kAraNa apane mUla svAtantrya-AtmasamAnAdhikArako bhUlA huA hai| use isakI yAda dilAte haiM to kabhI vaha bhagavAna kA nAma letA hai, to kabhI kisI devI devatA kaa| aura kucha nahIM to 'karamagati TAlI nAhi Talai' kA nArA kisIne chIna hI nahIM liyaa| 'vidhikA vidhAna' 'bhavitavyatA amiTa hai' Adi nAre bacce se bar3hetaka sabhIkI jabAnapara car3he hue haiN| IzvarakI gulAmIse haTe to yaha karmakI gulAmI gale A pdd'ii| maiMne bandhatattvake vivecanameM karmakA svarUpa vistArase likhA hai| hamAre vicAra, vacana vyahAra aura zArIrika kriyAoMke saMskAra hamArI AtmApara pratikSaNa par3ate haiM aura una saMskAroMko prabodha denevAle pudgala skandha AtmAse sambandhakA prApta ho jAte haiN| AjakA kiyA huA hamArA karma kala daiva bana jAtA hai| purAkRta karmako hI daiva vidhi bhAgya Adi zabdoMse kahate haiM / jo karma hamane kiyA hai, jise hamane boyA hai use cAheM to dusare kSaNa hI ukhADakara pheMka sakate haiN| hamAre hAthameM karmokI sattA hai| unakI udIraNA-samayase pahile udayameM lAkara jhar3A denA, saMkramaNa-sAtAko asAtA aura asAtAko sAtA banA denA, utkarSaNa-sthiti aura phala denekI zaktimeM vRddhi kara denA, apakarSaNa-sthiti aura phaladAnazaktikA hAsa kara denA, upazama -udayama na Ane denA, kSaya-nAza karanA, udvelana kSayopazama Adi vividha dazAe~ hamAre puruSArthake adhIna haiM / amuka koI karma baMdhA isakA artha yaha kadApi nahIM ki vaha vajralepa ho gyaa| baMdhane ke bAda bhI hamAre acche bure vicAra aura pravRttiyoMse usakI avasthAmeM saikar3oM prakArake parivartana hote rahate haiN| hA~, kucha karma aise jarUra baMdha jAte haiM jinheM TAlanA kaThina hotA hai unakA phala usIrUpameM bhoganA par3atA hai / para aisA karma sau meM eka hI zAyada hotA hai| ___ sIdhIsI bAta hai-purAnA saMskAra aura purAnI vAsanA hamAre dvArA hI utpanna kI gaI thii| yadi Aja hamAre AcAra-vyavahAra meM zuddhi AtI hai to purAne saMskAra dhIre dhIre yA ekahI jhaTakemeM samApta ho hI . jAya~ge / yaha to balAbala kI bAta hai| yadi AjakI taiyArI acchI hai to prAcInako naSTa kiyA jA sakatA hai, yadi kamajorI hai to purAne saMskAra apanA prabhAva dikhAe~ge hii| aisI svatantrasthitimeM meM "karmagati TAlI nahIM Tala" jaise klIbavicAroM kA kyA sthAna hai ? ye vicAra to usa samaya zAnti deneke lie hai jaba puruSArtha karanepara bhI koI prabala AghAta A jAve, usa samaya sAntvanA aura sAMsa leneke lie inakA upayoga hai| karma balavAn thA. puruSArtha utanA prabala nahIM ho sakA ata: phira puruSArtha kIjie / jo avazyaMbhAvI bAteM haiM unake hArA karmakI gatiko aTala batAnA ucita nahIM hai| eka zarIra dhAraNa kiyA hai, samayAnusAra vaha jIrNa zIrNa For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti prastAvanA hogA hii| aba yahA~ yaha kahanA ki 'kitanA bhI puruSArtha kara lo mRtyu se baca nahIM sakate aura isalie karmagati aTala hai' vastusvarUpake ajJAnakA phala hai| jaba vaha kicitkAla sthAyI paryAya hai to Age pIche use jIrNa zIrNa honA hI pdd'egaa| isameM puruSArtha itanA hI hai ki yadi yukta AhAra-vihAra aura saMyamapUrvaka calA jAyagA to jindagI lambI aura sukhapUrvaka clegii| yadi asadAcAra aura asaMyama karoge to zarIra kSaya Adi rogoMkA ghara hokara jaldI kSINa ho jaaygaa| isameM karmakI kyA aTalatA hai ? yadi karma vastutaH aTala hotA to jJAnI jIva trigu pti Adi sAdhanAoM dvArA use kSaNabharameM kATakara siddha nahIM ho skeNge| para isa AzayakI puruSArthapravaNa ghoSaNAe~ mUlataH zAstroMmeM milatI hI haiN| spaSTa bAta hai ki karma hamArI kriyAoM aura vicAroMke pariNAma haiN| pratikUla vicAroMke dvArA pUrvasaMskAra haTAe jA sakate haiN| karmakI dazAoMmeM vividha parivartana jIvake bhAvoMke anusAra pratikSaNa hote hI rahate haiN| isameM aTalapanA kyA hai / kamajorake lie karmahI kyA, kuttA bhI aTala hai, para sabalake lie koI bhI aTala nahIM hai| parantu karmako TAlane ke lie zArIrika balakI AvazyakatA nahIM hai, isake liye cAhie aatmbl| ki karmoke bandhana AtmAke hI vikArI bhAvoMse, AtmAkI hI kamajorIse hue the ata: usakI nivRtti bhI AtmAke hI svabhAvoMse, svasaMzodhanase hI ho sakatI hai| yahI Atmavala yadi hai to phira kisI karmakI tAkata nahIM jo tumheM prabhAvita kara ske| zrI paMDita ToDaramalajIne mokSamArga prakAzameM kAla labdhi aura bhavitavyake sambandhamai spaSTa likhA hai ki-"kAlalabdhi aura honahAra to kichu bastu naahiiN| jisa kAla viSa kArya banai soI kAlalabdhi aura jo kArya bhayA so honahAra / " maiM adhyAtmake vivecanameM batA AyA hU~ ki pratikSaNa vastumeM aneka pariNamanoMkI taratamabhUta yogyatAe~ rahatI haiN| jaise nimitta aura jaisI sAmagrI juTa jAyagI tadanukUla yogyatAkA pariNamana hokara usakA vikAsa ho jaaygaa| isameM svapuruSArtha aura svazaktiko pahicAnekI AvazyakatA hai| jisa jainadharmane Izvara jaisI dRDhamUla samartha aura bahupracalita kalpanAkA uccheda karake jIvasvAtantryakA svAvalambI upadeza diyA usameM karma amiTa aura vidhividhAna aTala kaise ho sakatA hai ? jo hamArI galatI hai use hama kabhI bhI sudhAra sakate haiN| yaha avazya hai ki jitanI purAnI bhUleM aura AdateM hoMgI unheM haTAne ke lie utanA hI prabala puruSArtha karanA hogA / isake lie samaya bhI apekSita ho sakatA hai| isakA artha puruSArthameM avizvAsa kadApi nahIM karanA caahie| karmake sambandhameM eka bhrama yaha bhI hai ki karmake vinA pattA bhI nahIM hiltaa| saMsArake anekoM kArya apane apane anukUla pratikUla saMyogoMse hote rahate haiM / una una padArthoke sannidhAnameM jIvake sAtA aura asAtA kA paripAka hotA hai / jaise ThaMDI havA apane kAraNoMse cala rahI hai| svastha puruSakI sAtAmeM vaha nokarma ho jAtI hai aura nimoniyA~ rogIke asAtAmeM nokarma bana jAtI hai| yaha kahanA ki hamAre sAtAke udayane havAko calA diyA aura rogIke asAtAke udayane, bhUla hai| ye to nokarma haiN| inakI samutpatti apane kAraNoMse hotI hai| aura ye una karmoke udayakI sAmagrI bana jAte haiN| yaha bhI ThIka hai ki dravya kSetra kAlabhAvakI sAmagrIke anusAra karmoke udayameM-usakI phaladAna zaktimeM tAratamya ho jAtA hai| 'lAbhAntarAyakA udaya lAbhako rokatA hai aura usakA kSayopazama lAbhakA kAraNa hai' isakA Antarika artha to yahI hai usake kSayopazamase usa lAbhako anubhavanakI yogyatA hotI hai| bAhya padArthoMkA milanA Adi usa yogyatAjanya puruSArtha Adike phala haiN| yaha bhI nizcita hai ki AtmA bhautika jagatko prabhAvita karatA hai| AtmAke prabhAvake sAkSI maismarejima, hipnATijma Adi haiN| ata: AtmapariNAmoMke anusAra bhautika jagatmeM bhI parivartana prAyaH huA karate haiN| para naiyAyikoMkI taraha jainakarma amerikAmeM utpanna honevAlI hamArI bhogya sAbunameM kAraNa nahIM ho sktaa| karma apanI AsapAsakI sAmagrIko prabhAvita karatA hai| amerikAmeM utpanna sAbuna apane kAraNoMse utpanna huI hai / hA~, jisasamaya vaha hamAre saMparka meM A jAtI hai tabame hamArI For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karma siddhAnta kA samyagdarzana sAtAmeM nokarma ho jAtI hai| rAstemeM par3A huA eka patthara saikar3oM jIvoMke saikar3oM prakArake pariNamanameM tatkAla nimitta bana jAtA hai, isakA yaha artha kadApi nahIM hai ki usa patthara ko utpanna karane meM una saikar3oM jIvoMke puNya-pApane koI kArya kiyA hai| saMsArake padArthokI utpatti apane-apane kAraNoMse hotI hai| utpanna padArtha eka dUsarekI sAtA asAtAke lie kAraNa ho jAte haiN| eka hI padArtha samayabhedase ekajIva yA nAnAjIvoMke rAga dveSa aura upekSAkA nimitta hotA rahatA hai| kisIkA kAlika rUpa sadA ekasA nahIM rhtaa| ata: karmakA samyagdarzana karake hameM apane puruSArthako pahicAna kara svAtmadaSTi ho tadanukala satpuruSArtha meM laganA caahie| vahI puruSArtha sat hai jo AtmasvarUpa kA sAdhaka ho aura AtmAdhikArakI maryAdAko na lAMghatA ho| saMsArake ananta acetana padArthoMkA pariNamana yadyapi unakI upAdAna yogyatAke anusAra hotA hai para unakA vikAsa puruSa nimittase atyadhika prabhAvita hotA hai / pratyeka paramANumeM pudgalakI ve saba zaktiyA~ hai jo kisI bhI eka pudagalANa dravyameM ho sakatI haiM ataH upAdAna yogyatAkI kamI to kisImeM bhI nahIM hai| raha jAtI hai paryAyayogyatA, so paryAyayogyatA pariNamanoMke anusAra badala jaaygii| reta paryAyase mAmUlI kumhAra Adi nimittoMse ghaTarUpa pariNamanakA vikAsa nahIM ho sakatA jaise ki miTTIkA ho jAtA hai para kAMcakI bhaTTImeM yA cInI miTTIke kArakhAne meM usI reta paryAyakA kAMcake ghar3e rUpase aura cInI miTTIke ghar3e rUpase sthiratara sundara pariNamana vikasita ho jAtA hai| acetana padArthoke pariNamana jaise svataH buddhizUnya hone ke kAraNa saMyogAdhIna hai vaise cetana padArthoke pariNamana mAtra saMyogAdhIna hI nahIM haiN| jabataka yaha AtmA paratantra hai tabataka use kucha saMyogAdhIna pariNamana karanA bhI par3ate hoM phira bhI vaha una saMyogoMse mukta hokara una pariNamanoMse mukti pA sakate hai| cetana apanI svazaktikI taratamatAke anusAra apane pariNamanoMmeM svAdhIna bana sakatA hai / usameM karma arthAta hamAre purAne saMskAra tabhI taka bAdhaka ho sakate haiM jabataka hama apane prayogoM dvArA unapara vijaya nahIM pA lete| una purAne saMskAra aura vikAroMse jo pudgaladravya hamArI AtmAse baMdhA thA, usakI apanI svataH sAmarthya kucha nahIM hai use bala to hamAre saMskAra aura hamArI vAsanAoMse hI prApta hotA hai| isake sambandhameM sAMkhyakArikAmeM bahuta upayukta daSTAnta vezyA kA diyA hai| jisa prakAra vezyA hamArI vAsanAoMkA bala pAkara hI hameM nAnAprakArase nacAtI hai, hama usake izArepara calate haiM, use hI apanA sarvasva mAnate haiM, cUmate haiM, cA~Tate haiM, jaisA vaha kahatI hai vaisA karate haiN| para jisa samaya hama svayaM vAsanAnirmukta hokara svarUpadarzI hote haiM usa samaya vezyA kA bala samApta ho jAtA hai aura vaha hamArI gulAma hokara hameM rijhAne kI ceSTA karatI hai, punaH vAsanA jAgrata karanekA prayatna karatI hai| yadi hama pakke rahe to vaha svayaM asaphala prayatna hokara hameM chor3a detI hai, aura samajhatI hai ki aba inapara raMga nahIM jama sktaa| yahI hAlata karmapudgalakI hai| vaha to hamArI vAsanAoMkA bala pAkara hI saspanda hotA hai| baMdhA bhI hamArI vAsanAoMke kAraNa hI thA aura chaTegA yA niHsAra hogA to hamArI vAsanAnirmakta pariNatise hI / karmakA bala hamArI vAsanA hai aura vaha yadi nirbala hogA to hamArI vItarAgatAse hI / zAstroMmeM mohanIyako karmoMkA rAjA kahA hai aura mamakAra tathA ahaMkArako moharAjakA mantrI / moha arthAt mithyAdarzana, rAga aura dvess| bAhya padArthoMmeM ye 'mere haiM' isa mamakArase tathA 'maiM jJAnI hU~' 'rUpavAn' hU~ ityAdi ahaMkArase rAga dveSakI sRSTi hotI hai aura moharAja kI senA taiyAra ho jAtI hai| jisa samaya isa moharAjakA patana ho jAtA hai usa samaya senA apane Apa nirvIrya hokara titara bitara ho jAtI hai / sAtha raha gayA ina kubhAvoMke sAtha baMdhanevAlA pudgl| so vaha to vicArA para dravya hai / vaha yadi AtmAmeM par3A bhI rahA to bhI hAnikAraka nhiiN| siddhazilApara bhI siddhoMke pAsa ananta pudgalANu par3e hoMgeM para ve unameM rAgAdi utpanna nahIM kara sakate kyoMki unameM bhItarase ve kubhAva nahIM hai| ata: mohanIyake naSTa hote hI, vItarAgatA Ate hI vaha baMdhA huA dravya bhI jhar3a jAyagA, yA na bhI jhar3A vahA~ hI banA rahA to bhI usameM jo karmapanA AyA hai vaha samApta ho jAyagA, vaha mAtra pudgalapiDa raha jaaygaa| karmapanA For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti-prastAvanA to hamArI hI vAsanAse usameM AyA thA so samApta ho jaaygaa| "karama vicAre kauna, bhUla merI adhikAI / agni sahe ghanaghAta lohakI saMgati pAI / " yaha stuti hama roja par3hate haiN| isameM karmazAstrakA mArA tattva bharA huA hai| tAtparya yaha ki-karma hamArI lagAI huI khetI hai use hamIM sIMcate haiN| cAheM to use nirjIva kara deM cAheM to sajIva / para purAnI paratantratAke kAraNa AtmA itanA nirbala ho gayA hai ki usakI apanI koI AvAja hI nahIM raha gaI hai| AtmAmeM jitanA samyagdarzana aura svarUpa-sthitikA bala AyagA utanA hI vaha sabala hogA aura purAnI vAsanAe~ samApta hotI jaaygiiN| isa taraha karmake yathArtha rUpako samajha kara hameM apanI zaktikI pahicAna karanI cAhie aura una sadguNoM aura satpravRttiyoMkA saMvardhana tathA poSaNa karanA cAhie jisase purAnI kuvAsanAe~ naSTa hokara vItarAga cinmaya svarUpakI puna: pratiSThA ho| zAstrakA samyagdarzanavaidika paramparA aura jainaparamparAmeM mahattvakA maulika bheda yaha hai ki vaidika paramparA dharma-adharmavyavasthAke lie vedoMko pramANa mAnatI hai jaba ki jaina paramparAne veda yA kisI zAstrakI kevala zAstra hone ke hI kAraNa pramANatA svIkAra nahIM kI hai / dharma adharmakI vyavasthAke lie puruSake tattvajJAnamUlaka anubhavako pramANa mAnA hai / vaidika paramparAmeM spaSTa ghoSaNA hai ki----'dharma codanava pramANam' arthAt dharmavyavasthAmeM antima pramANa veda hai / isIlie bedapakSavAdI mImAMsakane puruSakI sarvajJatAse hI inakAra kara diyA hai / vaha dharmAdi atIndriya padArthoMke sivAya anya padArthoMkA yathAsaMbhava pratyakSAdi pramANase jJAna mAnatA hai, para dharmakA jJAna veda ke hI dvArA mAnatA hai / jaba ki jaina paramparA prArambhase hI bItarAgI puruSake tattvajJAnamUlaka vacanoMko dharmAdimeM pramANa mAnatI AI hai| isIlie isa paramparAmeM puruSakI sarvajJatA svIkRta huI hai| isa vivecanase itanA spaSTa hai ki koI bhI zAstra mAtra zAstra honeke kAraNa hI jaina paramparAko svIkArya nahIM ho sakatA jaba taka ki usake vItarAga-yathArthavedipraNItatva kA nizcaya na ho jAya / sAkSAt sarvajJakRtatvake nizcaya yA sarvajJapraNIta mula-paramparAgatatva ke nizcayake binA koI bhI zAstra dharmake viSayoM pramANakoTimeM upasthita nahIM kiyA jA sktaa| vedakI gulAmIko jaina tattvajJAniyoMne hamAre Uparase utArakara hameM puruSAnubhavamUlaka pauruSeya vacanoMko parIkSApUrvaka mAnanekI rAya dI hai / para zAstroke nAmapara aneka mUla paramparAmeM anidiSTa viSayoMke saMgrAhaka bhI zAstra taiyAra ho gaye hai| ataH hameM yaha viveka to karanA hI hogA ki isa zAstrake dvArA pratipAdya viSaya mUla ahiMsAparamparAse mela khAte haiM yA nahIM ? athavA tatkAlIna brAhmaNadharmake prabhAvase prabhAvita hue haiN| zrI paMDita jugulakizorajI mukhtArane granthaparIkSAke tIna bhAgomeM aneka aise hI granthoMkI AlocanA kI hai jo umAsvAmI aura pUjyapAda jaise yuganirmAtA AcAryoMke nAmapara banAe gae haiN| jisa janmanA jAtivyavasthAkA jaina saMskRtine asvIkAra kiyA thA kucha purANagranthoM meM bahI aneka maMskAra aura parikaroMke sAtha virAjamAna hai| jainasaMskRti bAhya ADambaroMse zanya adhyAtma-ahiMsaka maMskRti hai / usameM prANimAtrakA adhikAra hai| brAhmaNadharmameM dharmakA uccAdhikArI brAhmaNa hai jaba ki jaina saMskRtine dharma kA pratyeka dvAra mAnavamAtrakelie unmukta rakhA hai| kisI bhI jAtikA kisI bhI varNakA mAnava dharmake ucca stara taka binA kisI rukAvaTake pahu~ca sakatA hai / para kAla kramame yaha saMskRti brAhmaNadharmase parAbhUta ho gaI hai aura isameM bhI varNavyavasthA aura jAtigata uccanIca bhAva Adi zAmila ho gaye haiN| tarpaNa zrAddha upAdhyAyaprathA Adi isameM bhI pracalita hue haiN| yajJopavItAdi saMskAroMne jora pakar3A hai| dakSiNa meM to jaina aura brAhmagameM pharka karanA bhI kaThina ho gayA hai| tadanusAra hI aneka granthoMkI racanAe~ huI aura sabhI zAstrake nAmapara pracalita haiN| trivarNAcAra aura carcAsAgara jaise grantha bhI zAstrake khAtemeM khatayAe hue haiN| zAsana devatAoMkI pUjA pratiSThA dAyabhAga Adike zAstra bhI bane haiN| kahanekA tAtparya For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvAdhigama ke upAya yaha ki mAtra zAstra hone ke kAraNa hI hara eka pustaka pramANa aura grAhya nahIM kahI jA sktii| aneka TIkAkAroMne bhI mUlagranthakA abhiprAya samajhane meM bhUleM kI haiN| astu / hameM yaha to mAnanA hI hogA ki zAstra puruSakRta haiN| yadyapi ve mahApuruSa viziSTa jJAnI aura loka kalyANakI sadbhAvanAvAle the para kSAyopazamikajJAnavaza yA paramparAvaza matabhedakI guMjAyaza to ho hI .. sakatI hai / aise aneka matabheda gommaTasAra AdimeM svayaM ullikhita haiN| ata: zAstra viSayaka samyagdarzana bhI prApta karanA hogA ki zAtrameM kisa yugameM kisa pAtrake lie kisa vivakSAse kyA bAta likhI gaI hai ? unakA aitihAsika paryavekSaNa bhI karanA hogaa| darzanazAstrake granthoMmeM khaNDana maNDana ke prasaMgameM tatkAlIna yA pUrvakAlIna granthoMkA parasparameM AdAna-pradAna paryApta rUpase huA hai| ata: Atma-saMzodhakako jaina saMskRtikI zAstra viSayaka dRSTi bhI prApta karanI hogii| hamAre yahAM guNakRta pramANatA hai| guNavAn vaktAke dvArA kahA gayA vaha zAstra jisameM hamArI mUladhArAse virodha na AtA ho, pramANa hai| isItaraha hameM mandira, saMsthA, samAja, zarIra, jIvana, vivAha AdikA samyagdarzana karake sabhI prabRttiyoMkI punAracanA Atmasamatvake AdhArase karanI cAhie tabhI mAnava jAtikA kalyANa aura vyaktikI mukti ho skegii| tattvAdhigama ke upAya"jJAnaM pramANamAtmAderupAyo nyAsa idhyate / nayo jJAturabhiprAyo yuktito'rthaparigrahaH ||"-lghiiy0 / akalaMkadevane laghIyastraya svavRttimeM batAyA hai ki jIvAdi tattvoMkA sarvaprathama nikSepoMke dvArA nyAsa karanA cAhie, tabhI pramANa aura nayase unakA yathAvat samyagjJAna hotA hai / jJAna pramANa hotA hai / A mAdiko rakhanekA upAya nyAsa hai / jJAtAke abhiprAyako naya kahate haiN| pramANa aura naya jJAnAtmaka upAya hai aura nikSepa basturUpa hai| isIlie nikSepoMmeM nayayojanA kaSAyapAhuDaNi AdimeM kI gaI hai ki amuka naya amuka nikSepako viSaya karatA hai / nikSepa-nikSepakA artha hai rakhanA arthAt vastukA vizleSaNa kara usakI sthitikI jitane prakArakI saMbhAvanAe~ ho sakatI haiM unako sAmane rakhanA |jaise 'rAjAko bulAo' yahA~ rAjA aura bulAnA ina do padoMkA arthabodha karanA hai| rAjA aneka prakArake hote haiM yathA 'rAjA' isa zabdako bhI rAjA kahate haiM, paTTIpara likhe hue 'rAjA' ina akSaroMko bhI rAjA kahate haiM, jisa vyaktikA nAma rAjA hai use bhI rAjA kahate haiM, rAjAke citrako yA mUrtiko bhI rAjA kahate haiM, zataraMjake muharoM meM bhI eka rAjA hotA hai , jo Age rAjA honevAlA hai use bhI loga Ajase hI rAjA kahana lagate haiM, rAjAke jJAnako bhI rAjA kahate haiM, jo vartamAna meM zAsanAdhikArI hai use bhI rAjA kahate haiN| ataH hameM kauna rAjA vivakSita hai? baccA yadi rAjA mAMgatA hai to usa samaya kisa rAjAkI AvazyakatA hogI. zataraMjake samaya kauna rAjA apekSita hotA hai| aneka prakArake rAjAoMse aprastutakA nirAkaraNa karake vivakSita rAjAkA jJAna karA denA nikSepakA prayojana hai| rAjAviSayaka saMzayakA nirAkaraNa kara vivakSita rAjAviSayaka yathArthabodha karA denA hI nikSepakA kArya hai / isI taraha bulAnA bhI aneka prakArakA hotA hai| to 'rAjAko bulAo' isa vAkyameM jo vartamAna zAsanAdhikArI hai vaha bhAvarAjA vivakSita hai, na zabdarAjA, na jJAnarAjA na lipirAjA na mUrti rAjA na bhAvIrAjA Adi / purAnI paramparAmeM apane vivakSita arthakA saTIka jJAna karAnekelie pratyeka zabdake saMbhAvita vAcyArthIko sAmane rakhakara unakA vizleSaNa karanekI paripATI thii| AgamoMmeM pratyeka zabdakA nikSepa kiyA gayA hai / yahAM taka ka 'zeSa' zabda aura 'ca' zabda bhI nikSepa vidhimeM bhulAye nahIM gaye hai / zabda jJAna aura artha tIna prakArase vyavahAra calate haiN| kahIM zabdavyavahArase kArya calatA For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / tattvArthavRtti-prastAvanA hai to kahIM jJAnase to kahIM arthase / bacceko DarAne ke lie zera zabda paryApta hai / zerakA dhyAna karaneke lie zerakA jJAna bhI paryApta hai / para sarakasameM to zera padArtha hI ciMghAr3a sakatA hai| - vivecanIya padArtha jitane prakArakA ho sakatA hai utane saba saMbhAvita prakAra sAmane rakhakara aprastutakA nirAkaraNa karake vivakSita padArthako pakar3anA nikSepa hai / tattvArthasUtrakArane isa nikSepako cAra bhAgoMmeM bA~TA hai-zabdAtmaka vyavahArakA prayojaka nAmanikSepa hai, isameM vastuma usa prakArake guNa jAti kriyA AdikA honA Avazyaka nahIM hai jaisA use nAma diyA jA rahA hai| kisI andhekA nAma bhI nayanasukha ho sakatA hai aura kisI sUkhakara kA~TA hue durbala vyaktiko bhI mahAvIra kahA jA sakatA hai| jJAnAtmaka vyavahArakA prayojaka sthApanA nikSepa hai| isa nikSepameM jJAnake dvArA tadAkAra yA atadAkAra meM vivakSita vastUkI sthApanA kara lI jAtI hai aura saMketa jJAnake dvArA usakA bodha karA diyA jAtA hai / arthAtmaka nikSepa dravya aura bhAvarUpa hotA hai / jo paryAya Age honevAlI hai usameM yogyatAke balapara Aja bhI vaha vyavahAra karanA athavA jo paryAya ho cukI hai usakA vyavahAra vartamAnameM bhI karanA dravyanikSepa hai jaise yuvarAjako rAjA kahanA aura rAjapadakA jisane tyAga kara diyA hai usako bhI rAjA kahanA / vartamAnameM usa paryAyavAle vyaktimeM hI vaha vyavahAra karanA bhAvanikSepa hai, jaise siMhAsanasthita zAsanAdhikArIko rAjA kahanA / AgamoMmeM dravya, kSetra, kAla Adiko milAkara yathAsaMbhava pAMca, chaha aura sAta nikSepa bhI upalabdha hote haiM parantu isa nikSepakA prayojana itanA hI hai ki ziSyako apane vivakSita padArthakA ThIka ThIka jJAna ho jAya / dhavalA TIkAmeM ( pR0 31 ) nikSepake prayojanoMkA saMgraha karanevAlI yaha prAcIna gAthA udhata hai-- "avaganivAraNaThaM payadassa parUvaNANimittaM ca / saMsayaviNAsaNaTheM taccatyavadhAraNaTuM ca // " arthAt-aprakRtakA nirAkaraNa karaneke lie, prakRtakA nirUpaNa karaneke lie, saMzayakA vinAza karaneke lie aura tattvArthakA nirNaya karaneke lie nikSepakI upayogitA hai| pramANa, naya aura syAdvAda-nikSepa vidhise vastuko phailAkara arthAt usakA vizleSaNa kara pramANa aura nayake dvArA usakA adhigama karanekA krama zAstrasammata aura vyavahAropayogI hai| jJAnakI gati do praka rase vastuko jAnanekI hotI hai / eka to amuka aMzake dvArA pUrI bastuko jAnanekI aura dUsarI usI amaka aMzako jAnanekI / jaba jJAna pUrI vastuko grahaNa karatA hai taba vaha pramANa kahA jAtA hai tathA jaba vaha eka aMzako jAnatA hai taba naya / parvatake eka bhAgake dvArA pUre parvatakA akhaNDa bhAvase jJAna pramANa hai aura usI aMza kA jJAna naya hai| siddhAntameM pramANako sakalAdezI tathA nayako vikalAdezI kahA hai usakA yahI tAtparya hai ki pramANa jJAta vastubhAgake dvArA sakala vastuko hI grahaNa karatA hai jaba ki naya usI vikala arthAt eka aMzako hI grahaNa karatA hai| jaise AMkhase ghaTake rUpako dekhakara rUpamukhena pUrNa ghaTakA grahaNa karanA sakalAdeza hai aura ghaTama rUpa hai isa rUpAMzako jAnanA vikalAdeza arthAt naya hai| anantadharmAtmaka vastukA ya vat vizeSoMke sAtha saMpUrNa rUpase grahaNa karanA to alpajJAniyoMke vazakI bAta nahIM hai vaha to pUrNa jJAnakA kArya ho sakatA hai / para pramANajJAna to alpajJAniyoMkA bhI kahA jAtA hai ataH pramANa aura naya kI bhedaka rekhA yahI hai ki jaba jJAna akhaMDa vastu para dRSTi rakhe taba pramANa tathA jaba aMzapara dRSTi rakhe taba naya / vastumeM sAmAnya aura vizeSa donoM prakArake dharma pAe jAte haiM / pramANa jJAna sAmAnyavizeSAtmaka pUrNa vastuko grahaNa karatA hai jaba ki naya kevala sAmAnya aMzako yA vizeSa aMzako / yadyapi kevala sAmAnya aura kevala vizeSarUpa vastu nahIM hai para naya bastuko aMzabheda karake grahaNa karatA hai / vaktAke abhiprAyavizeSako hI naya kahate haiN| naya jaba vivakSita aMzako grahaNa karake bhI itara aMzoMkA nirAkaraNa nahIM karatA unake prati taTastha rahatA hai taba sunaya kahalAtA hai aura jaba vahI eka aMzakA Agraha karake dUsare aMzoMkA nirAkaraNa karane lagatA hai taba durnaya kahalAtA hai| For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir naya nirUpaNa naya-vicAra vyavahAra sAdhAraNatayA tIna bhAgoMmeM bA~Te jA sakate haiM-1 jJAnAzrayI, 2 arthAzrayI, 3 zabdAzrayI / aneka grAmya vyavahAra yA laukika vyavahAra saMkalpake AdhArase hI calate haiN| jaise roTI banAne yA kapar3A bunanekI taiyArI ke samaya roTI banAtA hU~, kapar3A bunatA hU~, ityAdi vyavahAroMmeM saMkalpamAtrameM hI roTI yA kapar3A vyavahAra kiyA gayA hai / isI prakAra aneka prakAra ke aupacArika vyavahAra apane jJAna yA saMkalpake anusAra huA karate haiN| dUsare prakArake vyavahAra arthAzrayI hote haiM-arthameM eka ora eka nitya vyApI aura sanmAtrarUpase carama abhedakI kalpanA kI jA sakatI hai to dUsarI ora kSaNikatva paramANutva aura niraMzatvakI dRSTise antima bhedkii| ina donoM antoMke bIca aneka avAntara bheda aura abhedoMkA sthAna hai / abheda koTi aupaniSada advaitavAdiyoMkI hai| dUsarI koTi vastukI sUkSmatama vartamAnakSaNavartI arthaparyAyake Upara dRSTi rakhanevAle kSaNikaniraMza-paramANuvAdI bauddhoMkI hai / tIsarI koTimeM padArthako aneka prakArase vyavahArameM lAnevAle naiyAyika vaizeSika Adi darzana haiN| tIsare prakArake zabdAzrita vyavahAroMmeM bhinna kAlavAcaka, bhinna kArakoMmeM niSpanna, bhinna vacanavAle, bhinna paryAyavAle, aura vibhinna kriyAvAcaka zabda eka arthako yA arthakI eka paryAyako nahIM kaha sakate / zabdabhedase arthabheda honA hI cAhie / isa taraha ina jJAna artha aura zabdakA Azraya lekara honevAle vicAroMke samanvayake lie nayadRSTiyoMkA upayoga hai| isameM saMkalpAdhIna yAvat jJAnAzrita vyavahAroMke grAhaka naigamanayako saMkalpamAtragrAhI batAyA hai / tattvArthabhASyameM aneka grAmya vyavahAroMkA tathA aupacArika lokavyavahAroMkA sthAna isI nayakI viSayamaryAdA meM nizcita kiyA hai| ___ A0 siddhasenane abhedagrAhI nagamakA saMgrahanayameM tathA bhedagrAhI nagamakA vyavahAra nayameM antarbhAva kiyA hai| isase jJAta hotA hai ki ve nagamako saMkalpamAtragrAhI mAnakara arthagrAhI svIkAra karate haiN| akalaGkadevane yadyapi rAjavAtikameM pUjyapAdakA anusaraNa karake naigamanayako saMkalpamAtragrAhI likhA hai phira bhI laghIyastraya (kA0 39) meM unhoMne naigamanayako arthake bhedako yA abhedako grahaNa karanevAlA bhI batAyA hai| isIlie inhoMne spaSTa rUpase naMgama Adi RjusUtrAnta cAra nayoMko arthanaya mAnA hai / arthAzrita abhedavyavahArakA, jo "AtmaivedaM sarvam" Adi upaniSadvAkyoMse vyakta hotA hai, parasaMgrahanayameM antarbhAva hotA hai| yahA~ eka bAta vizeSa rUpase dhyAna dene yogya hai ki jainadarzanameM do yA adhika dravyoMmeM anusyUta sattA rakhanevAlA koI sat nAmakA sAmAnyapadArtha nahIM hai| aneka dravyoMkA sadrUpase jo saMgraha kiyA jAtA hai vaha satasAdazyake nimittase hI kiyA jAtA hai na ki sadekatvakI dRSTise / hAM, sadekatvakI dRSTise pratyeka satkI apanI kramavartI paryAyoMkA aura sahabhAvI guNoMkA avazya saMgraha ho sakatA hai, para do satma anusyUta koI eka sattva nahIM hai| isa parasaMgrahake Age tathA eka paramANukI vartamAnakAlIna eka arthaparyAyase pahile honevAle yAvat madhyavartI bhedoMkA vyavahAranayameM samAveza hotA hai / ina avAntara bhedoMko nyAyavaizeSika Adi darzana grahaNa karate haiM / arthakI antima dezakoTi paramANurUpatA tathA caramakAlakoTi kSaNamAtrasthAyitAko grahaNa karanevAlI bauddha dRSTi RjusUtrakI paridhimeM AtI hai / yahA~taka arthako sAmane rakhakara bheda tathA abheda grahaNa karanevAle abhiprAya batAye gaye haiN| isake Age zabdAzrita vicAroMkA nirUpaNa kiyA jAtA hai| kAla, kAraka, saMkhyA tathA dhAtuke sAtha laganevAle bhinna bhinna upasarga AdikI dRSTi se prayukta honevAle zabdoMke vAcya artha bhI bhinna bhinna hai, isa kAlAdibhedase zabdabheda mAnakara arthabheda mAnanevAlI dRSTikA zabdanayameM samAveza hotA hai| eka hI sAdhanameM niSpanna tathA eka kAlavAcaka bhI aneka paryAyavAcI zabda hote haiM ; ina paryAyavAcI zabdoMke bhedase arthabheda mAnanevAlA samabhirUDhanaya hai / evambhUtanaya kahatA hai ki jisa samaya jo artha jisa kriyAmeM pariNata ho usI samaya usameM tatkriyAse niSpanna zabdakA prayoga honA caahie| isakI dRSTise sabhI zabda kriyAvAcI haiN| guNavAcaka zuklazabda bhI zucibhavana For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavatti-prastAvanA rUpa kriyAse, jAtivAcaka azvazabda AzugamanarUpa kriyAse, kriyAvAcaka calati zabda calanerUpa kriyAse nAmavAcaka yadRcchAzabda devadatta Adi bhI 'devane isako diyA' isa kriyAse niSpanna hue haiN| isa taraha jJAna, artha aura zabdako Azraya lekara honevAle jJAtAke abhiprAyoMkA samanvaya ina nayoMmeM kiyA gayA hai| yaha samanvaya eka khAsa zartapara huA hai| vaha zarta yaha hai ki koI bhI dRSTi yA abhiprAya apane pratipakSI abhiprAyakA nirAkaraNa nahIM kara skegaa| itanA ho sakatA hai ki jahA~. eka abhiprAyakI mukhyatA rahe vahA~ dUsarA abhiprAya gauNa ho jAya / yahI sApekSabhAva nayakA prANa hai, isIse naya sunaya kahalAtA hai| A0 samantabhadra Adine sApekSako sunaya tathA nirapekSako durnaya batalAyA hai| ___ isa saMkSipta kathanameM sUkSmatAse dekhA jAya to do prakArakI dRSTiyA~ hI mukhyarUpase kArya karatI haiM eka abheda dRSTi aura dUsarI bhedadRSTi / ina dRSTiyoMkA avalambana cAhe jJAna ho yA artha athavA zabda, para kalpanA bheda yA abheda do hI rUpa se kI jA sakatI hai / usa kalpanAkA prakAra cAhe kAlika, daizika yA svArUpika kucha bhI kyoM na ho / ina do mula AdhArabhUta dRSTiyoMko dravyanaya aura paryAyanaya kahate haiN| abhedako grahaNa karanevAlA dravyAthikanaya hai tathA bhedagrAhI paryAyAthikanaya hai| inheM mUlanaya kahate haiM, kyoMki samasta nayoMke mUla AdhAra yahI do naya hote haiN| naMgamAdinaya to inhIMkI zAkhA-prazAkhAe~ haiM / dravyAstika, mAtRkApadAstika, nizcayanaya, zuddhanaya Adi zabda dravyAthikake arthameM tathA utpannAstika, paryAyAstika, vyavahAranaya, azuddhanaya, Adi paryAyAthikake arthameM vyavahRta hote haiN| ina nayoMmeM uttarottara sUkSmatA evaM alpaviSayatA hai / naigamanaya saMkalpagrAhI honese sat asat donoMko viSaya karatA thA isalie sanmAtragrAhI saMgrahanaya usase sUkSma evaM alpaviSayaka hotA hai / sanmAtragrAhI saMgrahanayase sadvizeSagrAhI vyavahAra alpaviSayaka evaM sUkSma huA / trikAlavartI sadvizeSagrAhI vyavahAranayase vartamAnakAlIna sadvizeSa-arthaparyAyagrAhI RjusUtra sUkSma hai| zabdabheda honepara bhI abhinnArthagrAhI Rjasatrase kAlAdi bhedase zabdabheda mAnakara bhinna arthako grahaNa karanevAlA zabdanaya sUkSma hai / paryAyabheda honepara bhI abhinna arthako grahaNa karanevAle zabdanayase paryAyavAcI zabdoMke bhedase arthabhedagrAhI samabhirUr3ha alpaviSayaka evaM sUkSmatara huaa| kriyAbhedase arthabheda nahIM mAnanevAle samabhirUr3hase kriyAbheda honepara bhI arthabhedagrAhI evambhUta paramasUkSma evamatyalpaviSayaka hai| naya-dunaya--naya vastuke eka aMzako grahaNa karake bhI anya dharmokA nirAkaraNa nahIM karatA unheM gauNa karatA hai / durnaya anyadharmokA nirAkaraNa karatA hai / naya sAkSepa hotA hai durnaya nirapekSa / pramANa ubhayadharmagrAhI haiN| akalaGkadevane bahuta sundara likhA hai--"dharmAntarAdAnopekSAhAnilakSaNatvAt pramANanayadunayAnAM prakArAntarAsaMbhavAcca, pramANAt tadatatsvabhAvapratipatteH tatpratipatteH tadanyanirAkRtezca" (aSTAza0 aSTasaha pR0 290) arthAt pramANa tat aura atat sabhI aMzoMse pUrNa vastuko jAnatA hai, nayase kevala tat-vivakSita aMzakI pratipatti hotI hai aura durnaya apane aviSaya aMzoMkA nirAkaraNa karatA hai / naya dharmAntaroMkI upekSA karatA hai jabaki durnaya dharmAntaroMkI hAni arthAt nirAkaraNa karanekI duSTatA karatA hai| pramANa sakalAdezI aura naya vikalAdezI hotA hai / yadyapi donoMkA kathana zabdase hotA hai phira bhI dRSTibheda hone se yaha antara ho jAtA hai| yathA, 'syAdasti ghaTa: yaha vAkya jaba sakalAdezI hogA taba astike dvArA pUrNa vastuko grahaNa kara legaa| jaba yaha vikAladezI hogA taba astiko mukhyatathA zeSadharmoko gauNa kregaa| vikalAdezI naya vivakSita eka dharmako mukhyarUpase tathA zeSako gauNarUpase grahaNa karate haiM jabaki sakalAdezI pramANakA pratyeka vAkya pUrNa vastuko samAnabhAvase grahaNa karatA hai| sakalAdezI vAkyoMmeM bhinnatAkA kAraNa hai-zabdoccAraNakI mukhytaa| jisa prakAra eka pUre caukoNa kAgajako kramazaH cAroM kone pakar3akara pUrAkA pUrA uThAyA jA sakatA hai usI prakAra anantadharmA vastuke kisI bhI dharmake dvArA pUrIkI pUrI vastu grahaNa kI jA sakatI hai| isameM vAkyoMmeM paraspara bhinnatA itanI hI hai ki usa dharmake dvArA yA tadvAcaka zabdaprayoga karake vastuko grahaNa kara rahe haiN| isI zabdaprayogakI mukhyatA For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir syAdvAda 67 se pramANasaptabhaMgIkA pratyeka vAkya bhinna ho jAtA hai / nayasaptabhaMgImeM eka dharma pradhAna hotA hai tathA anyadharma gauNa / isameM mukhyadharma hI gRhIta hotA hai, zeSakA nirAkaraNa to nahIM hotA para grahaNa bhI nahIM hotaa| yahI sakalAdeza aura vikalAdezakA pArthakya hai / 'syAt' zabdakA prayoga donoMmeM hotA hai| sakalAdezameM prayukta honevAlA syAt zabda yaha batAtA hai ki jaise astimukhena sakala vastukA grahaNa kiyA gayA hai vaise 'nAsti' Adi ananta mukhoMse bhI grahaNa ho sakatA hai| vikalAdezakA syAt zabda vivakSita dharmake atirikta anya zeSa dharmoMkA vastumeM astitva sUcita karatA hai| . sthAdvAda sthAdvAda-jainadarzanane sAmAnyarUpase yAvat satko pariNAmInitya mAnA hai / pratyeka sat ananta dharmAtmaka hai / usakA pUrNarUpa vacanoMke agocara hai / anekAntAtmaka arthakA nirduSTa rUpase kathana karanevAlI bhASA syAdvAda rUpa hotI hai| usameM jisa dharmakA nirUpaNa hotA hai usake sAtha 'syAt' zabda isalie lagA diyA jAtA hai jisase pUrI vastU usI dharmarUpa na samajha lI jAya / avivakSita zeSa dharmokA astitva bhI usameM hai yaha pratipAdana 'syAta' zabdase hotA hai| syAdvAdakA artha hai-syAt-amuka nizcita apekSAse / amuka nizcita apekSAse ghaTa asti hI hai aura amuka nizcita apekSAse ghaTa nAsti hI hai / syAtkA artha na zAyada hai na sambhavataH aura na kadAcit hii| 'syAt' zabda sunizcita dRSTikoNakA pratIka hai / isa zabdake arthako purAne matavAdI dArzanikoMne ImAnadArIse samajhanekA prayAsa to nahIM hI kiyA thA kiMtu Aja bhI vaijJAnika dRSTikI duhAI denevAle darzanalekhaka usI bhrAnta paramparAkA poSaNa karate Ate haiN| syAdvAda-sunayakA nirUpaNa karanevAlI bhASA paddhati hai| 'syAt' zabda yaha nizcitarUpase batAtA hai ki vastu kevala isI dharmavAlI hI nahIM hai usameM isake atirikta bhI dharma vidyamAna haiN| tAtparya yaha ki-avivakSita zeSa dharmokA pratinidhitva syAt zabda karatA hai / 'rUpavAn ghaTa:' yaha vAkya bhI apane bhItara 'syAt' zabdako chipAe hue hai| isakA artha hai ki 'syAt rUpavAn ghaTaH' arthAt cakSu indriyake dvArA grAhya honese yA rUpa guNakI sattA honese ghar3A rUpavAn hai, para rUpavAn hI nahIM hai usameM rasa gandha sparza Adi aneka guNa, choTA, bar3A Adi aneka dharma vidyamAna haiN| ina avivakSita guNadharmoke astitvakI rakSA karanevAlA 'syAt' zabda hai / 'syAt' kA artha zAyada yA sambhAvanA nahIM hai kintu nizcaya hai| arthAt ghar3e meM rUpake astitvakI sUcanA to rUpavAn zabda de hI rahA hai| para una upekSita zeSa dharmoMke astitvakI sUcanA 'syAt' zabdase hotI hai| sArAMza yaha ki 'syAt' zabda 'rUpavAn ke sAtha nahIM juTatA hai, kintu avivakSita dharmoke sAtha / vaha 'rUpavAn'ko pUrI vastu para adhikAra jamAnese rokatA hai aura kaha detA hai ki vastu bahuta bar3I hai usameM rUpa bhI eka hai| aise ananta guNadharma vastumeM laharA rahe haiN| abhI rUpakI vivakSA yA usapara dRSTi honese vaha sAmane hai yA zabdase uccarita ho rahA hai so vaha mukhya ho sakatA hai para vahI saba kucha nahIM hai / dUsare kSaNameM rasakI mukhyatA honepara rUpa gauNa ho jAyagA aura vaha avivakSita zeSa dharmokI rAzimeM zAmila ho jaaygaa| syAt' zabda eka praharI hai, jo uccarita dharmako idhara udhara nahIM jAne detaa| vaha una avivakSita dharmokA saMrakSaka hai| isalie 'rUpavAn' ke sAtha 'syAt' zabdakA anvaya karake jo loga ghar3emeM rUpakI bhI sthitiko syAtkA zAyada yA saMbhAvanA artha karake saMdigdha banAnA cAhate haiM ve bhramameM haiN| isItaraha 'syAdasti ghaTa:' vAkyameM 'ghaTa: asti' yaha astitva aMza ghaTameM sunizcitarUpase vidyamAna hai / syAt zabda usa astitvakI sthiti kamajora nahIM banAtA kintu usakI vAstavika AMzika sthitikI sUcanA dekara anya nAsti Adi dharmoke sadbhAvakA pratinidhitva karatA hai / sArAMza yaha ki 'syAt' pada eka svataMtra pada hai jo vastuke zeSAMzakA pratinidhitva karatA hai| use Dara hai ki kahIM asti nAmakA dharma, jise zabdase uccarita honeke kAraNa pramukhatA milI hai, pUrI vastuko na har3apa jAya, apane anya nAsti For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti-prastAvanA Adi sahayogiyoMke sthAnako samApta na kara de / isalie vaha prativAkyameM cetAvanI detA rahatA hai ki he bhAI asti, tuma vastuke eka aMza ho, tuma apane anya nAsti Adi bhAiyoMke hakako har3apanekI ceSTA nahIM krnaa| isa bhayakA kAraNa hai-'nitya hI hai, anitya hI hai' Adi aMzavAkyoMne apanA pUrNa adhikAra vastupara jamAkara anadhikAra ceSTA kI hai aura jagatmeM aneka taraha se vitaNDA aura saMgharSa utpanna kiye haiN| isake phalasvarUpa padArthake sAtha to anyAya huA hI hai. para isa bAda-prativAdane aneka matavAdoMkI sRSTi karake ahaMkAra hisA saMgharSa anudAratA paramatAsahiSNutA Adise vizvako azAnta aura AkulatAmaya banA diyA hai / 'syAt' zabda vAkyake usa jaharako nikAla detA hai jisase ahaMkArakA sarjana hotA hai aura vastuke anya dharmoke sadbhAvase inakAra karake padArthake sAtha anyAya hotA hai| syAt' zabda eka nizcita apekSAko dyotana karake jahA~ 'astitva' dharmakI sthiti sudRr3ha aura sahetuka banAtA hai vahA~ usakI usa sarvaharA pravRttiko bhI naSTa karatA hai jisase vaha pUrI vastukA mAlika bananA cAhatA hai| vaha nyAyAdhIzakI taraha turanta kaha detA hai ki-he asti, tuma apane adhikArakI sImAko smjho| svadravya-kSetra-kAla-bhAvakI dRSTi se jisa prakAra tuma ghaTameM rahate ho usI taraha para dravyAdikI apekSA 'nAsti' nAmakA tumhArA bhAI bhI usI ghaTameM hai| isI prakAra ghaTakA parivAra bahuta bar3A hai| abhI tumhArA nAma lekara pukArA gayA hai, isakA itanA hI artha hai ki isa samaya tumase kAma hai, tumhArA prayojana hai, tumhArI vivakSA hai / ataH isa samaya tuma mukhya ho / para isakA yaha artha kadApi nahIM hai ki tuma apane samAnAdhikArI bhAiyoMke sadbhAvako bhI naSTa karanekA duSprayAsa kro| vAstavika bAta to yaha hai ki yadi 'para'kI apekSA 'nAsti' dharma na ho to jisa ghar3emeM tuma rahate ho vaha ghar3A ghar3A hI na rahegA kapar3A Adi pararUpa ho jAyagA / ata: jaisI tumhArI sthiti hai vaisI hI pararUpakI apekSA 'nAsti' dharmakI bhI sthiti hai / tuma unakI hiMsA na kara sako isake lie ahiMsAkA pratIka 'syAt' zabda tumase pahile hI vAkyameM lagA diyA jAtA hai / bhAI asti, yaha tumhArA doSa nahIM hai / tuma to barAbara apane nAsti Adi ananta bhAiyoMko vastumeM rahane dete ho aura bar3e premase sabake saba ananta dharmabhAI hilamilakara rahate ho para ina vastudaziyoMkI dRSTiko kyA kahA jAya ! inakI dRSTi hI ekAMgI hai| ye zabdake dvArA tumameMse kisI eka 'asti' Adiko mukhya karake usakI sthiti itanI ahaMkArapUrNa kara denA cAhate hai jisase vaha 'asti' anyakA nirAkaraNa karane laga jAya / basa, 'syAt' zabda eka aJjana hai jo unakI dRSTiko vikRta nahIM hone detA aura use nirmala tathA pUrNadarzI banAtA hai| isa avivakSitasaMrakSaka, dRSTiviSahArI, zabdako sudhArUpa banAnevAle, sacetaka praharI, ahiMsaka bhAvanAke pratIka, jIvanta nyAyarUpa, sunizcita apekSAdyotaka 'syAt' zabdake svarUpake sAtha hamAre dArzanikoMne nyAya to kiyA hI nahIM kintu usake svarUpakA zAyada, saMbhava hai, 'kadAcit' jaise bhraSTa paryAyoMse vikRta karanekA duSTa prayatna avazya kiyA hai tathA abhI bhI kiyA jA rahA hai| sabase thothA tarka to yaha diyA jAtA hai ki-'ghar3A jaba asti hai to nAsti kaise ho sakatA hai, ghar3A jaba eka hai to aneka kaise ho sakatA hai, yaha to pratyakSa virodha hai' para vicAra to karo ghar3A ghar3A hI hai, kapar3A nahIM, kurasI nahIM, Tebila nahIM, gAya nahIM, ghor3A nahIM tAtparya yaha ki vaha ghaTabhinna ananta padArtharUpa nahIM hai / to yaha kahanemeM Apako kyoM saMkoca hotA hai ki 'ghar3A apane svarUpase asti haiM, ghaTabhinna pararUpoMse nAsti hai| isa ghar3e meM ananta pararUpoMkI apekSA 'nAstitva' dharma hai, nahIM to duniyAmeM koI zakti ghar3eko kapar3A Adi bananese roka nahIM sakatI thii| yaha 'nAsti' dharma hI ghar3eko ghar3e rUpameM kAyama rakhanekA hetu hai| isI nAsti dharmakI sUcanA 'asti'ke prayogake samaya 'syAt' zabda de detA hai| isI taraha ghar3A eka hai| para vahI ghar3A rUpa rasa gandha sparza choTA bar3A halakA bhArI Adi ananta zaktiyoMkI dRSTise aneka rUpameM dikhAI detA hai yA nahIM ? yaha Apa svayaM btaaveN| yadi aneka rUpameM dikhAI detA hai to Apako yaha kahane meM kyoM kaSTa hotA hai ki-'ghar3A dravya-rUpase eka hai, para apane For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir syAdvAda guNa dharma aura zakti AdikI dRSTi se aneka hai|' kRpA kara socie ki vastumeM jaba aneka virodhI dharmokA pratyakSa ho hI rahA hai aura svayaM vastu ananta virodhI dharmoMkA avirodhI krIr3Asthala hai taba hameM usake svarUpako vikRta rUpameM dekhanekI durdRSTi to nahIM karanI caahie| jo 'syAt' zabda vastuke isa pUrNarUpa darzanakI yAda dilAtA hai use hI hama 'virodha saMzaya' jaisI gAliyoMse duradurAte haiN| kimAzcaryamata: param / yahA~ dharmakItikA yaha zlokAMza dhyAnameM A jAtA hai ki "yadIyaM svayamarthebhyo rocate tatra ke vayam" arthAt-yadi yaha anekadharmarUpatA vastuko svayaM pasanda hai, usameM hai, vastu svayaM rAjI hai to hama bIcameM kAjI bananevAle kauna ? jagatkA eka eka kaNa isa anantadharmatAkA Akara hai| hameM apanI dRSTi nirmala aura vizAla banAnekI AvazyakatA hai / vastumeM koI virodha nahIM hai| virodha hamArI dRSTimeM hai / aura isa dRSTivirodhakI amRtA(gura bela) syAt' zabda hai, jo rogIko kaTu to jarUra mAlUma hotI hai para isake binA yaha dRSTiviSama-jvara utara bhI nahIM sktaa| pro0 baladeva upAdhyAyane bhAratIya darzana (pR0 155) meM syAdvAdakA artha batAte hue likhA hai ki-"syAt (zAyada, sambhavataH) zabda as dhAtuke vidhiliMgake rUpakA tiGanta pratirUpaka avyaya mAnA jAtA hai| ghar3e ke viSayameM hamArA parAmarza 'syAdasti-saMbhavataH yaha vidyamAna hai| isI rUpameM honA caahie|" yahA~ 'syAt' zabdako zAyadakA paryAyavAcI to upAdhyAyajI svIkAra nahIM karanA cAhate / isIlie ve zAyada zabdako koSThakameM likhakara bhI Age 'saMbhavataH' zabdakA samarthana karate haiN| vaidika AcAryoMmeM zaMkarAcAryane zAMkarabhASyameM syAdvAdako saMzayarUpa likhA hai isakA saMskAra Aja bhI kucha vidvAnoMke mAtheme par3A huA hai aura ve usa saMskAravaza syAtkA artha zAyada likha hI jAte haiM / jaba yaha spaSTa rUpase avadhAraNa karake kahA jAtA hai ki-'ghaTaH syAdasti arthAta ghar3A apane svarUpase hai hii|' 'ghaTa: syAmnAsti-ghaTa svabhinna para rUpase nahIM hI hai' taba saMzayako sthAna kahA~ hai ? syAt zabda jisa dharmakA pratipAdana kiyA jA rahA hai usase bhinna anya dharmoke sadbhAvako sUcita karatA hai| vaha prati samaya zrotA ko yaha sUcanA denA cAhatA hai ki vaktAke zabdoMse vastuke jisa svarUpakA nirUpaNa ho rahA hai vastu utanI hI nahIM hai usameM anya dharma bhI vidyamAna hai / jaba ki saMzaya aura zAyadameM eka dharma nizcita nahIM hotaa| jainake anekAntameM ananta hI dharma nizcita haiM, aura unake dRSTikoNa bhI nizcita haiM taba saMzaya aura zAyadakI usa bhrAnta paramparAko Aja bhI apaneko taTastha mAnanevAle vidvAn bhI calAe jAte haiM / yaha rUr3hivAdakA hI mAhAtmya hai ! isI saMskAravaza pro0 baladevajI syAtke paryAyavAciyoMmeM zAyada zabdako likhakara (pR0173) jaina darzanakI samIkSA karate samaya zaMkarAcAryakI bakAlata ina zabdoMmeM karate hai ki-"yaha nizcita hI hai ki isI samanvaya dRSTise vaha padArthoM ke vibhinna rUpoMkA samIkaraNa karatA jAtA to samagra vizvameM anusyUta parama tattva taka avazya hI pahu~ca jaataa| isI dRSTiko dhyAnameM rakhakara zaMkarAcAryane isa 'syAdvAda'kA mAmika khaNDana apane zArIrika bhASya (222133) meM prabala yuktiyoMke sahAre kiyA hai / " para upAdhyAyajI, jaba Apa syAtkA artha nizcita rUpase 'saMzaya' nahIM mAnate taba zaMkarAcAryake khaMNDana kA mArmikatva kyA raha jAtA hai ? Apa kRpAkara sva0 mahAmahopAdhyAya DaoN0 gaMgAnAthamAke ina vAkyoMko dekheM--- - "jabase maiMne zaMkarAcArya dvArA jaina siddhAntakA khaMDana par3hA hai, tabase mujhe vizvAsa huA hai ki isa siddhAntameM bahuta kucha hai jise vedAntake AcAryoM ne nahIM smjhaa|" zrI phaNibhUSaNa adhikArI to aura spaSTa likhate haiM ki-"jainadharmake syAvAda siddhAntako jitanA galata samajhA gayA hai utanA kisI anya siddhAntako nhiiN| yahA~ taka ki zaMkarAcArya bhI isa . For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavatti-prastAvanA doSase mukta nahIM haiN| unhoMne bhI isa siddhAntake prati anyAya kiyA hai| yaha bAta alpajJa puruSoMke lie kSamya ho sakatI thii| kintu yadi mujhe kahane kA adhikAra hai to maiM bhAratake isa mahAn vidvAnke lie to akSamya hI kahU~gA, yadyapi maiM isa maharSiko atIva AdarakI dRSTise dekhatA huuN| aisA jAna par3atA hai ki unhoMne isa dharmake darzanazAstrake mUlagranthoMke adhyayanakI paravAha nahIM kii|" jaina darzana syAdvAda siddhAntake anusAra vastusthitike AdhArase samanvaya karatA hai| jo dharma vastumeM vidyamAna haiM unhIMkA samanvaya ho sakatA hai| janadarzanako Apa vAstava bahutvavAdI likha Aye haiN| aneka svataMtra sat vyavahArake lie sadrUpase eka kahe jAye para vaha kAlpanika ekatva vastu nahIM ho sakatA? yaha kaise sambhava hai ki cetana aura acetana donoM hI eka satke prAtibhAsika vivarta hoM ? jisa kAlpanika samanvayakI ora upAdhyAyajI saMketa karate haiM usa ora bhI jaina dArzanikoMne prArambhase hI dRSTipAta kiyA hai| paramasaMgraha nayakI dRSTise sadrUpase yAvat cetana acetana dravyoMkA sagraha karake "eka sat' isa zabdavyavahArake karanemeM jaina dArzanikoMko koI Apatti nahIM hai / saikar3oM kAlpanika vyavahAra hote haiM, para isase maulika tattvavyavasthA nahIM kI jA sakatI ? eka deza yA eka rASTra apanemeM kyA vastu hai ? samaya samaya para honevAlI buddhigata daizika ekatAke sivAya eka deza yA / eka rASTra kA svataMtra astitva hI kyA hai ? astitva judA judA bhUkhaNDoMkA apanA hai| usameM vyavahArakI suvidhAke lie prAnta aura deza saMjJAe~ jaise kAlpanika haiM vyavahArasatya haiM usI taraha eka sat yA eka brahma kAlpanikasat hokara vyavahArasatya to bana sakatA hai aura kalpanAkI daur3akA carama bindu bhI ho sakatA hai para usakA tattvasat yA paramArthasat honA nitAnta asambhava hai| Aja vijJAna eTama takakA vizleSaNa kara cukA hai aura saba maulika aNuoMkI pRthak sattA svIkAra karatA hai| unameM abheda aura itanA bar3A abheda jisameM cetana acetana mUrta amUrta Adi sabhI lIna ho jAyeM kalpanAsAmrAjyakI antima koTi hai / aura isa kalpanAkoTiko paramArthasat na mAnane ke kAraNa yadi jaina darzanakA syAdvAda siddhAnta Apako mUlabhUta tattvake svarUpa samajhAne meM nitAnta asamartha pratIta hotA hai to ho, para vaha vastusImAkA ullaMghana nahIM kara sakatA aura na kalpanAlokakI laMbI daur3a hI lagA sakatA hai| syAt zabdako upAdhyAyajI saMzayakA paryAyavAcI nahIM mAnate yaha to prAyaH nizcita hai kyoMki Apa svayaM likhate haiM (pR0 173 ) ki--"yaha anekAntavAda saMzayavAdakA rUpAntara nahIM hai" para Apa use saMbhavavAda avazya kahanA cAhate haiN| parantu syAtkA artha 'saMbhavataH' karanA bhI nyAya saMgata nahIM hai kyoMki saMbhAvanA saMzayameM jo koTiyAM upasthita hotI haiM unakI ardhanizcitatAkI ora saMketa mAtra hai, nizcaya usase bhinna hI hai| upAdhyAyajI syAdvAdako saMzayavAda aura nizcayavAdake bIca saMbhAvanAvAdakI jagaha rakhanA cAhate haiM jo eka anadhyavasAyAtmaka anizcayake samAna hai / parantu jaba syAdvAda spaSTarUpase DaMkekI coTa yaha kaha rahA hai ki-ghar3A syAdasti arthAt apane svarUpa, apane kSetra, apane kAla aura apane AkAra isa svacatuSTayakI apekSA hai hI yaha nizcita avadhAraNa hai| ghar3A svase bhinna yAvat 'parapadArthokI dRSTi se nahIM hI hai yaha bhI nizcita avadhAraNa hai| isa taraha jaba donoM dharmokA apane apane dRSTikoNase ghar3A virodhI AdhAra hai taba ghar3eko hama ubhayadRSTise asti-nAsti rUpa bhI nizcita hI kahate haiN| para zabdameM yaha sAmarthya nahIM hai ki ghaTake pUrNarUpako-jisameM asti-nAsti jaise eka-aneka nitya-anitya Adi anekoM yugala-dharma laharA rahe haiM-kaha sakeM, ataH samagrabhAvase par3A avaktavya hai / isa prakAra jaba syAdvAda sunizcita dRSTikoNoMse tattat dharmoke vAstavika nizcayakI ghoSaNA karatA taba ise saMbhAvanAvAdameM kaise rakhA jA sakatA hai ? syAt zabdake sAtha hI evakAra bhI lagA rahatA hai jo nirdiSTa dharmake avadhAraNako sUcita karatA hai tathA syAt zabda usa nirdiSTa dharmase atirikta anya dharmokI nizcita sthitikI sUcanA detA hai| jisase zrotA yaha na samajha le ki vastu isI dharmarUpa hai / yaha syAdvAda For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir syAdvAda kalpita dharmoM taka vyavahArake lie bhale hI pahu~ca jAya para vastuvyavasthAke lie vastukI sImAko nahIM lA~ghatA / ata: na yaha saMzayavAda hai, na anizcayavAda hai aura na saMbhAvanAvAda hI, kiMtu kharA apekSAprayukta nizcayavAda hai| isI taraha DaoN0 devarAjajIkA pUrvI aura pazcimI darzana (pR0 65) meM kiyA gayA syAt zabda kA 'kadAcit' anuvAda bhI bhrAmaka hai / kadAcit zabda kAlApekSa hai| isakA sIdhA artha hai kisI samaya / aura pracalita arthameM yaha saMzayakI ora hI jhukatA hai| syAt kA prAcIna artha hai kathaJcit-arthAt kisI nizcita prakArase, spaSTa zabdoMmeM amuka nizcita dRSTikoNase / isa prakAra apekSAprayukta nizcayavAda hI syAdvAdakA abhrAnta vAcyArtha hai| mahApaMDita rAhula sAMkRtyAyanane tathA itaH pUrva pro0 jaikobI Adine syAdvAdakI utpattiko saMjayavelaThiputtake matase batAnekA prayatna kiyA hai| rAhulajIne darzana-digdarzana (pR0 496) meM likhA hai ki -"Adhunika jainadarzanakA AdhAra syAvAda hai / jo mAlUma hotA hai saMjayavelaThiputtake cAra aMga vAle anekAntavAdako lekara use sAta aMgavAlA kiyA gayA hai| saMjayane tattvoM (paraloka devatA) ke bAremeM kucha bhI nizcayAtmaka rUpa se kahane se inakAra karate hue usa inakArako cAra prakAra kahA hai 1 hai ? nahIM kaha sktaa| 2 nahIM hai ? nahIM kaha sktaa| 3 hai bhI aura nahIM bhI? nahIM kaha sakatA / 4 na hai aura na nahIM hai ? nahIM kaha sktaa| isakI tulanA kIjie jainoMke sAta prakArake syAhAdase-- 1 hai ? ho sakatA hai (syAdasti) 2 nahIM hai ? nahIM bhI ho sakatA hai (syAnnAsti) 3 hai bhI aura nahIM bhI ? hai bhI aura nahIM bhI ho sakatA (syAdasti ca nAsti ca) ukta tInoM uttara kyA kahe jA sakate haiM (-vaktavya haiM) ? isakA uttara jaina 'nahIM meM dete haiM4 syAd (ho sakatAhai ) kyA yaha kahA jA sakatA hai (-vaktavya) hai ? nahIM, syAd a-vaktavya hai / 5 syAdasti' kyA yaha vaktavya hai ? nahIM, 'syAd asti' avaktavya hai| 6 syAd nAsti' kyA yaha vaktavya hai ? nahIM, 'syAd nAsti' avaktavya hai| 7 syAd asti ca nAsti ca' kyA yaha vaktavya hai ? nahIM 'syAdasti ca nAsti ca a-vakta vya hai| donoMke milAne se mAlUma hogA ki jainoMne saMjayake pahilebAle tIna vAkyoM (prazna aura uttara donoM) ko alaga karake apane syAhAdakI chaha bhagiyA~ banAI haiM aura usake cauthe vAkya 'na hai aura na nahIM hai' ko jor3akara 'sad' bhI avaktavya hai yaha sAtavA~ bhaMga taiyAra kara apanI saptabhaMgI pUrI kii|..... isa prakAra eka bhI siddhAnta (-syAda) kI sthApanA na karanA jo ki saMjaya kA vAda thA, usIko saMjayake anuyAyiyoMke lupta ho jAnepara jainoMne apanA liyA aura usake catubhaMgI nyAyako saptabhaMgImeM pariNata kara diyaa|" rAhulajIne ukta sandarbhameM saptabhaMgI aura syAdvAdako na samajhakara kevala zabdasAmya se eka , naye matakI sRSTi kI hai| yaha to aisA hI hai jaise ki corase 'kyA tuma amuka jagaha gaye the? yaha pUchanepara vaha kahe ki "maiM nahIM kaha sakatA ki gayA thA" aura jaja anya pramANoMse yaha siddhakara de ki cora amuka jagaha gayA thaa| taba zabdasAmya dekhakara yaha kahanA ki jajakA phaisalA corake bayAnase nikalA hai| saMjayavelaThiputtake darzanakA vivecana svayaM rAhulajIne (pR0 491) ina zabdoMmeM kiyA hai For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti-prastAvanA "yadi Apa pUche-'kyA paraloka hai ?' to yadi maiM samajhatA hoU~ ki paraloka hai to Apako batalAU~ ki paraloka hai| maiM aisA bhI nahIM ka tA, vaisA bhI nahIM ka tA sarI tarahase bhI nahIM khtaa| maiM yaha bhI nahIM kahatA ki vaha nahIM hai| maiM yaha bhI nahIM kahatA ki vaha nahIM nahIM hai| paraloka nahIM hai / paraloka nahIM nahIM hai| paraloka hai bhI aura nahIM bhI hai| paraloka na hai aura nahIM hai|' saMjayake paraloka, devatA, karmaphala aura muktike sambandhake ye vicAra zatapratizata anizcayavAdake haiN| vaha spaSTa kahatA hai ki-"yadi maiM jAnatA hoU~ to btaauuN|" saMjayako paraloka mukti Adike svarUpa kA kucha bhI nizcaya nahIM thaa| isalie usakA darzana vakaula rAhulajIke mAnavakI sahajabuddhiko bhramameM nahIM DAlanA cAhatA aura na kucha nizcayakara bhrAnta dhAraNAoMkI puSTi hI karanA cAhatA hai / tAtparya yaha ki saMjaya ghora anizcayavAdI thaa| buddha aura saMjaya-buddhane "lokanitya haiM, anitya hai,nitya-anitya hai,na nitya na anitya haiM, loka antavAn hai, nahIM hai, hai-nahIM hai, na hai na nahIM hai, nirvANake bAda tathAgata hote haiM, nahIM hote, hote-nahIM hote, na hote na nahIM hote, jIva zarIrase bhinna hai, jIva zarIrase bhinna nahIM hai|" (mAdhyamika vRtti pR0 446) ina caudaha vastuoMko avyAkRta kahA hai| majjhimanikAyameM (2 / 23) inakI saMkhyA daza hai| isameM Adike do praznoMmeM tIsarA aura cauthA vikalpa nahIM ginAyA gayA hai| inake avyAkRta honekA kAraNa buddhane batAyA hai ki inake bAremeM kahanA sArthaka nahIM, bhikSucaryAke lie upayogI nahIM, na yaha nirveda nirodha zAnti paramajJAna yA nirvANake lie Avazyaka hai| tAtparya yaha ki buddhakI dRSTimeM inakA jAnanA mumukSuke lie Avazyaka nahIM thaa| dUsare zabdoMmeM buddha bhI saMjayakI taraha inake bAremeM kucha kahakara mAnavako sahaja buddhiko bhramameM nahIM DAlanA cAhate the aura na bhrAnta dhAraNAoMko puSTa hI karanA cAhate the| hA~ saMjaya jaba apanI ajJAnatA yA anizcayako sApha sApha zabdoMmeM kaha detA hai ki yadi maiM jAnatA hoU~ to batAU~, taba buddha apane jAnane na jAnanekA ullekha na karake usa rahasyako ziSyoMke lie anupayogI, batAkara apanA pIchA chur3A lete haiN| kisI bhI tArkikakA yaha prazna abhI taka asamAhita hI raha jAtA hai ki isa avyAkRtatA aura saMjayake anizcayavAdameM kyA antara hai ? sivAya isake ki saMjaya phakkar3akI taraha kharI kharI bAta kaha detA hai aura buddha bar3e AdamiyoMkI zAlInatAkA nirvAha karate haiN| buddha aura saMjaya hI kyA, usa samayake vAtAvaraNameM AtmA loka paraloka aura muktike svarUpake sambandhameM--hai (sat), nahIM (asat) hai-nahIM (sat asat ubhaya), na hai na nahIM hai (avaktavya yA anubhaya)' ye cAra koTiyA~ gUMja rahI thiiN| koI bhI prAznika kisI bhI tIrthaMkara yA AcAryase binA kisI saMkocake apane praznako eka sA~sameM hI ukta cAra koTiyoMmeM vibhAjita karake hI pUchatA thA / jisa prakAra Aja koI bhI prazna majadUra aura pUMjIpati, zoSaka aura zoSyake dvandvakI chAyAmeM hI sAmane AtA hai, usI prakAra usa samaya AtmA Adi atIndriya padArthoM ke prazna sat asat ubhaya aura anubhaya-anirvacanIya isa catuSkoTimeM AveSTita rahate the| upaniSad aura Rgveda meM isa catuSkoTike darzana hote haiN| vizvake svarUpake sambandhameM satse asat huA? yA satse sat huA ? vizva sat rUpa hai ? yA asat rUpa hai, yA sadasata ubhayarUpa hai yA sadasat donoM rUpase anirvacanIya hai ? ityAdi prazna upaniSad aura vedameM barAbara upalabdha hote haiM ? aisI dazAmeM rAhulajIkA syAdvAdake viSayameM yaha phatavA de denA ki saMjayake praznoMke zabdoMse yA usakI catubhaMgIko tor3amaro kara saptabhaMgI banI-kahA~taka ucita hai yaha ve svayaM vicaareN| buddhake samakAlIna jo chaha tIthika the unameM niggaNTha nAthaputra mahAvIrakI, sarvajJa aura sarvadarzI ke rUpameM prasiddhi thI / ve sarvajJa aura sarvadarzI the yA nahIM yaha isa samayakI caracA kA viSaya nahIM hai, para ve viziSTa tatvavicAraka the. aura kisI bhI praznako saMjayakI taraha anizcayakoTi yA For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir syAdvAda 73 vikSepakoTimeM aura buddhakI taraha avyAkRta koTimeM DAlane vAle nahIM the aura na ziSyoMkI sahaja jijJAsA ko anupayogitAke bhayaprada cakkarameM DubA denA cAhate the| unakA vizvAsa thA ki saMghake pa~camela vyakti jaba taka vastutattvakA ThIka nirNaya nahIM kara lete tabataka unameM bauddhika dRr3hatA aura mAnasabala nahIM A sktaa| ve sadA apane samAnazIla anya saMghake bhikSuoMke sAmane apanI bauddhika dInatAke kAraNa hataprabha raheMge aura isakA asara unake jIvana aura AcAra para Aye binA nahIM rhegaa| ve apane ziSyoMko pardebanda padminiyoMkI taraha jagatke svarUpa vicArako bAhya havAse aparicita nahIM rakhanA cAhate the, kintu cAhate the ki pratyeka mAnava apanI sahaja jijJAsA aura mananazaktiko vastuke yathArtha svarUpake vicArakI ora lgaave| na unheM buddhakI taraha yaha bhaya vyApta thA ki yadi AtmAke sambandhameM 'hai' kahate haiM to zAzvatavAda arthAt upaniSadvAdiyoMkI taraha loga nityatvakI ora jhuka jAyeMge aura nahIM hai' kahanese ucchedavAda arthAta cArvAka kI taraha nAstikatvakA prasaMga prApta hogA, ata: isa praznako avyAkRta rakhanA hI zreSTha hai / ve cAhate the ki maujUda tarkokA aura saMzayoMkA samAdhAna vastusthitike AdhArase honA hI caahiye| ata: unhoMne vastusvarUpakA anubhava kara yaha batAyA ki jagatkA pratyeka sat cAhe vaha cetanajAtIya ho yA acetanajAtIya parivartanazIla hai| vaha nisargataH pratikSaNa parivartita hotA rahatA hai| usakI paryAya badalatI rahatI hai| usakA pariNamana kabhI sadRza bhI hotA hai kabhI visadRza bhii| para pariNamanasAmAnyake prabhAvase koI bhI achUtA nahIM rhtaa| yaha eka maulika niyama hai ki kisI bhI sat kA sarvathA uccheda nahIM ho sakatA, vaha parivartita hokara bhI apanI maulikatA yA sattAko nahIM kho sktaa| eka paramANu hai vaha hAiDrojana bana jAya, jala bana jAya, bhApa bana jAya, phira pAnI ho jAya, pathivI bana jAya, aura ananta AkRtiyoM yA paryAyoMko dhAraNa kara le.para apane dravya va yA maulikatva ko nahIM kho sktaa| kisIkI tAkata nahIM jo usa paramANukI hastI yA astitvako miTA ske| tAtparya yaha ki jagatmeM jitane 'sat' haiM utane bane raheMge, unameMse eka bhI kama nahIM ho sakatA, eka dUsare meM vilIna nahIM ho sktaa| isI taraha na koI nayA 'sat' utpanna ho sakatA hai| jitane haiM unakA hI ApasI saMyoga viyogoMke AdhArase yaha vizva jagat (gacchatIti jagat arthAt nAnA rUpoMko prApta honA) banatA rahatA hai| tAtparya yaha ki-vizvameM jitane sat hai unameM se na to eka kama ho sakatA hai aura na eka bar3ha sakatA hai| ananta jar3a paramANu, ananta AtmAe~, eka dharmadravya, eka adharma dravya, eka AkAza aura asaMkhya kAlANu itane sat haiN| inameM dharma adharma AkAza aura kAla apane svAbhAvika rUpameM sadA vidyamAna rahate haiM unakA vilakSaNa pariNamana nahIM hotaa| isakA artha yaha nahIM hai ki ye kUTastha nitya haiM kintu inakA pratikSaNa jo pariNamana hotA hai, vaha sadaza svAbhAvika pariNamana hI hotA hai| AtmA aura pudgala ye do. dravya eka dUsareko prabhAvita karate haiN| jisa samaya AtmA zuddha ho jAtA hai usa samaya vaha bhI apane pratikSaNabhAvI svAbhAvika pariNamanakA hI svAmI rahatA hai, usameM vilakSaNa pariNati nahIM hotii| jabataka AtmA azuddha hai tabataka hI isake pariNamanapara sajAtIya jIvAntarakA aura vijAtIya pudgalakA prabhAva Anese vilakSaNatA AtI hai| isakI nAnArUpatA pratyekako svAnubhavasiddha hai| jar3a pudgala hI eka aisA vilakSaNa dravya hai jo sadA sajAtIya se bhI prabhAvita hotA hai aura vijAtIya cetanase bhI / isI pudgala dravyake camatkAra Aja vijJAnake dvArA hama sabake sAmane prastuta haiN| isIke hInAdhika saMyoga-viyogoMke phalasvarUpa asaMkhya AviSkAra ho rahe haiN| vidyut zabda Adi isIke rUpAntara hai, isIkI zaktiyA~ haiN| jIvakI azuddha dazA isIke saMparkase hotI hai| anAdise jIva aura pudgala kA aisA saMyoga hai jo paryAyAntara lenepara bhI jIva isake saMyogase mukta nahIM ho pAtA aura usameM vibhAva pariNamana-rAga dveSa moha ajJAnarUpa dazAe~ hotI rahatI haiN| jaba yaha jIva apanI cAritrasAdhanA For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti-prastAvanA dvArA itanA samartha aura svarUpapratiSTha ho jAtA hai ki usa para bAhya jagatkA koI bhI prabhAva na par3a sake to vaha mukta ho jAtA hai aura apane ananta caitanyameM sthira ho jatA hai| mukta jIva apane pratikSaNa parivartita svAbhAvika caitanyameM lIna rahatA hai| phira usameM azuddha dazA nahIM hotii| antataH pudgala paramANu hI aise haiM jinameM zuddha yA azuddha kisI bhI dazAmeM dUsare saMyogake AdhArase nAnA AkRtiyA~ aura aneka pariNamana saMbhava hai tathA hote rahate haiN| isa jagat vyavasthAmeM kisI eka Izvara jaise niyantAkA koI sthAna nahIM hai| yaha to apane apane saMyoga-viyogoMse pariNamanazIla hai / pratyeka padArthakA apanA sahaja svabhAvajanya pratikSaNabhAvI pariNamanacakra cAlU hai| yadi koI dUsarA saMyoga A par3A aura usa dravyane isake prabhAvako AtmasAt kiyA to pariNamana tatprabhAvita ho jAyagA, anyathA vaha apanI gatise badalatA calA jaaygaa| haoNiDrojanakA eka aNu apanI gatise pratikSaNa hAiDrojana rUpameM badala rahA hai| yadi oNksIjanakA aNu usameM A juTA to donoM kA jalarUpa pariNamana ho jaaygaa| ve donoM eka jalabindu rUpase sadaza saMyakta pariNamana kara leNge| yadi kisI vaijJAnikake vizleSaNaprayogakA nimitta milA to ve donoM phira judA judA bhI ho sakate haiN| yadi agnikA saMyoga mila gayA to bhApa bana jaayeNge| yadi sAMpake mukhakA saMyoga milA viSabindu ho jaayeNge| tAtparya yaha ki yaha vizva sAdhAraNatayA pudgala aura azuddha jIvake nimitta-naimittika sambandhakA vAstavika udyAna hai| pariNamanacakra para pratyeka dravya car3hA huA hai| vaha apanI ananta yogyatAoMke anusAra ananta pariNamanoMko kramazaH dhAraNa karatA hai| samasta 'sat' ke samudAyakA nAma loka yA vizva hai| isa dRSTise aba Apa lokake zAzvata aura azAzvata vAle praznako vicArie (1) kyA loka zAzvata hai? hA~, loka zAzvata hai| dravyoMkI saMkhyA kI dRSTise, arthAt jitane sat isameM haiM unameMkA eka bhI sat kama nahIM ho sakatA aura na usameM kisI naye satkI vRddhi hI ho sakatI hai| na eka sat dUsaremeM vilIna hI ho sakatA hai| kabhI bhI aisA samaya nahIM A sakatA jo isake aMgabhUta dravyoMkA lopa ho yA ve samApta ho jAya / (2) kyA loka azAzvata hai ? hA~, loka azAzvata hai, aMgabhUta dravyoMke pratikSaNa bhAvI pariNamanoM kI dRSTi se ? arthAt jitane sat haiM ve pratikSaNa sadRza yA visadRza pariNamana karate rahate haiN| isameM do kSaNa taka ThaharanevAlA koI pariNamana nahIM hai| jo hameM aneka kSaNa ThaharanevAlA pariNamana dikhAI detA hai vaha pratikSaNabhAvI sadaza pariNamanakA sthala daSTise avalokanamAtra hai| isa taraha satata parivartanazIla saMyogaviyogoMkI dRSTise vicAra kIjiye to loka azAzvata hai, anitya hai, pratikSaNa parivartita hai| (3) kyA loka zAzvata aura azAzvata donoM rUpa hai ? hA~, kramazaH uparyukta donoM dRSTiyoMse vicAra kIjie to loka zAzvata bhI hai (dravya dRSTise) azAzvata bhI* (paryAya dRSTise) / donoM dRSTi koNoM ko kramazaH prayukta karanepara aura una donoM para sthUla dRSTise vicAra karanepara jagat . ubhayarUpa hI pratibhAsita hotA hai| (4) kyA loka zAzvata aura azAzvata donoM rUpa nahIM hai ? Akhira usakA pUrNarUpa kyA hai ? hA~, lokakA pUrNarUpa avaktavya hai, nahIM kahA jA sktaa| koI zabda aisA nahIM jo eka sAtha zAzvata aura azAzvata ina donoM svarUpoMko tathA usameM vidyamAna anya ana ta dharmoko yugapat kaha ske| ataH zabdakI asAmarthyake kAraNa jagatkA pUrNarUpa avaktavya hai, anubhaya haiM, vacanAtIta hai| - isa nirUpaNameM Apa dekheMge ki vastukA pUrNarUpa vacanoMke agocara hai, anirvacanIya yA avaktavya hai / yaha cauthA uttara vastuke pUrNarUpako yugapat kahanekI dRSTise hai| para vahI jagat zAzvata kahA jAtA hai dravyadRSTise, azAzvata kahA jAtA hai pryaaydRssttise| isa taraha mUlataH cauthA, pahilA aura dUsarA ye tIna prazna maulika haiN| tIsarA ubhayarUpatAkA prazna to prathama aura dvitIyake saMyogarUpa For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir syAdvAda buddha hai| aba Apa vicAreM ki saMjayane jaba lokake zAzvata aura azAzvata Adike bAremeM spaSTa kaha diyA ki maiM jAnatA hoU~ to batAU~ aura buddhane kaha diyA ki inake cakkarameM na par3o, isakA jAnanA upayogI nahIM hai, taba mahAvIrane una praznoMkA vastusthitike anusAra yathArtha uttara diyA aura ziSyoMkI jijJAsA kA samAdhAna kara unako bauddhika dInatAse trANa diyaa| ina praznoMkA svarUpa isa prakAra hai-- prazna saMjaya mahAvIra 1. kyA loka zAzvata hai ? maiM jAnatA hoU~ to isakA jAnanA anu- hA~, loka dravya daSTise batAU~, (anizcaya, payogI hai (avyAkRta zAzvata hai, isake kisI bhI vikSepa) akathanIya) satkA sarvathA nAza nahIM ho sktaa| 2. kyA loka azAzvata hai ? hA~, loka apane pratikSaNa bhAvI parivartanoMkI dRSTise azAzvata hai, koI bhI parivartana do kSaNasthAyI nahIM 3. kyA loka zAzvata aura a hai| ho, donoM dRSTikoNoMse zAzvata hai? kramazaH vicAra karane para lokako zAzvata bhI kahate haiM aura azAzvata bhii| 4. kyA loka donoM rUpa nahIM hai , hA~, aisA koI zabda nahIM jo anubhaya hai ? lokake paripUrNa svarUpako eka sAtha samagra bhAvase kaha ske| ataH pUrNarUpa se vastu anubhaya hai, ava ktavya hai, anirvacanIya hai| saMjaya aura buddha jina praznoMkA samAdhAna nahIM karate, unheM anizcaya yA avyAkRta kahakara apanA piNDa chur3A lete haiM, mahAvIra unhIMkA vAstavika yuktisaMgata samAdhAna karate haiN| isa para bhI rAhulajI, aura sva0 dharmAnanda.kosambI Adi yaha kahanekA sAhasa karate haiM ki 'saMjayake anugAyiyoMke lupta ho jAnepara . saMjayake vAdako hI jainiyoMne apanA liyaa|' yaha to aisAhI hai jaise koI kahe ki "bhAratameM rahI paratantratAko hI paratantratAvidhAyaka aMgrejoMke cale jAnepara bhAratIyoMne use aparantratA (svatantravA) rUpase apanA liyA hai, kyoMki aparatantratAmeM bhI 'pa ra tatra tA' ye pA~ca akSara to maujUda haiM hii| yA hiMsAko hI baddha aura mahAvIrane usake anuyAyiyoMke lupta honepara ahiMsArUpase apanA liyA hai kyoMki ahiMsA meM bhI 'hiM sA' ye do akSara haiM hii|" yaha dekhakara to aura bhI Azcarya hotA hai ki-Apa (pR0 484) anizcitatAvAdiyoMkI sUcImeM saMjayake sAtha niggaMTha nAthaputra (mahAvIra) kA nAma bhI likha jAte haiM, tathA (pa0 491) saMjayako anekAntavAdI bhii| kyA ise dharmakIrtike zabdoMmeM 'dhig vyApakaM tamaH' nahIM kahA jA sakatA ? 'syAt' zabdake prayogase sAdhAraNatayA logoMko saMzaya anizcaya yA saMbhAvanAkA bhrama hotA hai| para yaha to bhASAkI purAnI zailI hai usa prasaMgakI, jahA~ eka vAdakA sthApana nahIM hotaa| ekAdhika bheda yA vikalpakI sUcanA jahA~ karanI hotI hai vahA~ 'syAt' padakA prayoga bhASAkI zailIkA eka rUpa rahA hai jaisA ki majjhimanikAyake mahArAhulovAda suttake nimnalikhita avataraNase jJAta hotA hai-'katamA rAhula ca saMjo For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti prastAvanA dhAtu ? tejodhAtu siyA ajjhattikA siyA bAhirA / " arthAt tejo dhAtu syAt AdhyAtmika hai, syAt bAhya hai| yahA~ siyA (syAt ) zabdakA prayoga tejo dhAtuke nizcita bhedoMkI sUcanA detA hai na ki una bhedoMkA saMzaya anizcaya yA saMbhAvanA batAtA hai| AdhyAtmika bheda ke sAtha prayukta honevAlA syAt dAbda isa bAtakA dyotana karatA hai ki tejo dhAtu mAtra AdhyAtmika hI nahIM hai kintu usase vyatirikta vAhya bhI hai| isI taraha 'syAdasti meM astike sAtha lagA huA 'syAt' zabda sUcita karatA hai ki astise bhinna dharma bhI vastumeM hai kevala astidharmarUpa hI vastu nahIM hai| isa taraha 'syAt' zabda na zAyadakA na anizcayakA aura na sambhAvanAkA sUcaka hai kintu nirdiSTa dharmake sivAya anya azeSa dharmokI sUcanA detA hai jisase zrotA vastuko nirdiSTa dharmamAtra rUpa hI na samajha baitthe| ___ saptabhaMgo--vastu mUlata: anantadharmAtmaka hai| usameM vibhinna dRSTiyoMse vibhinna vivakSAoMse ananta dharma hai| pratyeka dharmakA virodhI dharma bhI dRSTibhedase vastumeM sambhava hai| jaise 'ghaTaH syAdasti' meM ghaTa hai apane dravya kSetra kAla bhAvakI mryaadaase| jisa prakAra ghaTameM svacatuSTayakI apekSA astitva dharma hai umI taraha ghaTavyatirikta anya padArthokA nAstitva bhI ghaTameM hai| yadi ghaTabhinna padArthoMkA nAstitva ghaTameM na pAyA jAya to ghaTa aura anya padArtha milakara eka ho jaayeNge| ataH ghaTa syAdasti aura syAnnAsti rUpa hai| isI taraha vastumeM dravyadaSTi se nityatva aura paryAyadRSTise anityatva Adi anekoM virodhI yugala dharma rahate haiN| eka vastumeM ananta saptabhaMga banate haiN| jaba hama ghaTake astitvakA vicAra karate haiM to astitvaviSayaka sAta bhaMga ho sakate haiN| jaise saMjayake praznottara yA buddha ke avyAkRta praznottarameM hama cAra koTi to nizcita rUpase dekhate haiM ---sat asat ubhaya aura anubhaya / usI taraha gaNita ke hisAbase tIna mUla bhaMgoMko milAnepara adhikase adhika sAta apunarukta bhaMga ho sakate haiN| jaise ghar3e ke astitvakA vicAra prastuta hai to pahilA astitva, dharma dUsarA tadvirodhI nAstitva dharma aura tIsarA dharma hogA avaktavya jo vastu ke pUrNa rUpakI sucanA detA hai ki vastu pUrNarUpase vacanake agocara hai, usake virATa rUpako zabda nahIM chU skte| avaktavya dharma isa apekSAse hai ki donoM dharmoko yugapat kahanevAlA zabda saMsArameM nahIM hai / ata: vastu yathArthataH vacanAtIta hai, avaktavya hai| isa taraha mUlameM tIna bhaMga hai-- 1 syAdasti ghaTa: 2 syAnAsti ghaTa: 3 syAdavaktavyo ghaTa: avaktavyake sAtha syAt pada lagAnekA bhI artha hai ki vastu yugapat pUrNa rUpameM yadi avaktavya hai to kramaza: apane apUrNa rUpameM vaktavya bhI hai aura vaha asti nAsti Adi rUpase vacanoMkA viSaya bhI hotI hai| ataH vastu syAd avaktavya hai / jaba mUla bhaMga tIna haiM taba unake dvisaMyogI bhaMga bhI tIna hoMge tathA trisaMyogI bhaMga eka hogaa| jisa taraha catuSkoTimeM sat aura asatko milAkara prazna hotA hai ki kyA sat hokara bhI vastu asat hai ?" usI taraha ye bhI prazna ho sakate haiM ki-1 kyA sat hokara bhI vastu avaktavya hai ? 2 kyA asat hokara bhI vastu avaktavya hai ? 3 kyA satasat hokara bhI vastu abaktavya hai ? ina tInoM praznoMkA samAdhAna saMyogaja cAra bhaMgoMmeM hai| arthAta - (4) asti nAsti ubhaya rUpa vastu hai-svacatuSTaya arthAt svadravya-kSetra-kAla-bhAva aura paracatuSTaya para kramaza: dRSTi rakhanepara aura donoMkI sAmUhika vivakSA rahane pr| (5) asti avaktavya vastu hai-prathama samayameM svacatuSTaya aura dvitIya samayameM yugapat svaparacatuSTaya para kramaza: dRSTi rakhanepara aura donoMkI sAmUhika vivakSA rahane pr| (3) nAsti avaktavya vastu hai-prathama samayameM paracatuSTaya aura dvitIya samayameM yugapat svapara catuSTayakI kramazaH dRSTi rakhanepara aura donoMkI sAmUhika vivakSA rahane pr| (7) asti nAsti avaktavya vastu hai-prathama samayameM svacatuSTaya, dvitIya samayameM paracatuSTaya tathA tRtIya samayameM yugapat sva-para catuSTaya para kramazaH dRSTi rakhane para aura tInoMkI sAmUhika vivakSA rahane pr| For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptabhaMgI jaba asti aura nAsti kI taraha avaktavya bhI vastukA dharma hai taba jaise asti aura nAstiko milAkara cauthA bhaMga bana jAtA hai vaise hI avaktavyake sAtha bhI asti, nAsti aura astinAstikomilAkara pA~caveM chaThaveM aura sAtaveM bhaMgakI sRSTi ho jAtI hai| ___ isa taraha gaNitake siddhAntake anusAra tIna mUla vastuoMke adhikase adhika apunarukta sAta hI bhaMga ho sakate haiN| tAtparya yaha hai ki vastuke pratyeka dharmako lekara sAta prakArakI jijJAsA ho sakatI hai, sAta prakArake prazna ho sakate haiM ataH unake uttara bhI sAta prakArake hI hote haiN| darzanadigdarzanameM zrI rAhulajI ne pA~caveM chaThaveM aura sAtaveM bhaMgako jisa bhraSTa tarIkese tor3Amaror3A hai vaha unakI apanI nirI kalpanA aura atisAhasa hai| jaba ve darzanoMko vyApaka naI aura vaijJAnika dRSTise dekhanA cAhate haiM to kisI bhI darzanakI samIkSA usake svarUpako ThIka samajha kara hI karanI caahie| ve avaktavya nAmaka dharmako, jo ki satke sAtha svatantrabhAvase dvisaMyogI huA hai, tor3akara a-vaktavya karake saMjayake 'nahIM' ke sAtha mela baiThA dete haiM aura saMjaya ke ghora anizcayavAdako hI anekAntavAda kaha dete haiM ! kimAzcaryamataH param zrI sampUrNAnandajI 'jainadharma' pustakakI prastAvanA (pR0 3) meM anekAntavAdakI grAhyatA svIkAra * karake bhI saptabhaMgI nyAyako bAlakI khAla nikAlane ke samAna AvazyakatAse adhika bArIkImeM jAnA samajhate haiN| para saptabhaMgIko Ajase DhAI hajAra barSa pahileke vAtAvaraNameM dekhanepara ve svayaM use samayakI mA~ga kahe binA nahIM raha skte| ar3hAI hajAra varSa pahile AbAla gopAla pratyeka praznako sahaja tarIkese 'sat asat ubhaya aura anubhaya' ina cAra koTiyoMmeM gUtha kara hI upasthita karate the aura usa samayake bhAratIya AcArya uttara bhI catuSkoTikA hI, hA~ yA nA meM deta the, taba tIthaMkara mahAvIrane mala tIna bhaMgoMke gaNitake niyamAnusAra adhikase adhika sAta prazna banAkara unakA samAdhAna saptabhaMgI dvArA kiyA jo nizcitarUpase vastukI sImAke bhItara hI rahA hai / sAta bhaMga banAne kA uddezya yaha hai kivastumeM adhikase adhika sAta hI prazna ho sakate haiM / avaktavya vastukA mUlarUpa hai, sat aura asat ye do dharma isa taraha mUla dharma tIna haiN| inake adhikase adhika milA jur3Akara sAta hI prazna ho sakate haiM / ina sara saMbhava praznoMkA samAdhAna karanA hI saptabhaMgI nyAyakA prayojana hai / yaha to jaise ko taisA uttara hai arthAt ma kalpanA karake sAta praznoM kI saMbhAvanA karate ho to usI taraha uttara bhI vAstavika tIna dharmoko milAkara sAta ho sakate haiN| itanA dhyAnameM rahanA cAhie ki eka eka dharmako lekara aise ananta sAta bhaMga vastumeM bana sakate haiN| anekAntavAdane jagatke vAstavika aneka satkA apalApa nahIM kiyA aura na baha kevala kalpanAke kSetra meM vicarA hai| merA una dArzanikoMse nivedana hai ki bhAratIya paramparAmeM jo satyakI dhArA hai use 'darzanagrantha' likhate samaya bhI kAyama rakheM aura samIkSAkA stambha to bahata sAvadhAnI aura uttaradAyitvake sAtha likhanekI kRpA kareM jisase darzana kevala vivAda aura bhrAnta paramparAoMkA ajAyabaghara na bane, vaha jIvana meM saMvAda lAve aura darzanapraNetAoMko samucita nyAya de ske| isa taraha jainadarzanane darzana zabdakI kAlpanika bhUmikAse nikalakara vastu sImApara khar3e hokara jagatmeM vastusthitike AdhArase saMvAda samIkara Na aura yathArtha tattvajJAnakI dRSTi dii| jisakI upAsanAse vizva apane vAstavika rUpako samajhakara nirarthaka vivAdase bacakara saccA saMvAdI vana sakatA hai| 1 jena kathA granthoM meM maha vI ke bAla jIvanakI eka ghaTanAkA varNana AtA hai ki-'saMjaya aura vijaya nAmake do sAdhuoMkA saMzaya mahAvIrako dekhate hI naSTa ho gayA thA, isalie inakA nAma sanmati rakhA gayA thA : sambhava hai yaha saMjaya-vijaya saMjaya laThi putta hI ho aura isIke saMzaya yA anizcaya kA nAza mahAvIrake saptabhaMgInyAyase huA ho| yahA~ vela Thiputta vizeSaga bhraSTa hokara vijaya nAmakA dUsarA sAdhu bana gayA hai| For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 78 tattvArthavRtti-prastAvanA anekAntadarzanakA sAMskRtika AdhArabhAratIya vicAra paramparAmeM spaSTataH do dhArAe~ haiN| eka dhArA vedako pramANa mAnane vAle vaidika darzanoMkI hai aura dUsarI vedako pramANa na mAnakara puruSAnubhava yA puruSasAkSAtkArako pramANa mAnanevAle zramaNa sntoNkii| yadyapi cArvAka darzana bhI vedako pramANa nahIM mAnatA kintu usane AtmAkA astitva janmase maraNa paryanta hI svIkAra kiyA hai| usane paraloka, puNya, pApa, aura mokSa jaise AtmapratiSThita tattvoM ko tathA AtmasaMzodhaka cAritra AdikI upayogitAko svIkRta nahIM kiyA hai| ata: avaidika hokara bhI vaha zramaNadhArAmeM sammilita nahIM kiyA jA sktaa| zramaNadhArA vaidika paramparAko na mAnakara bhI AtmA, jar3abhinna jJAna santAna, puNya-pApa, paraloka nirvANa AdimeM vizvAsa rakhatI hai, ataH pANinikI paribhASA ke anusAra Astika hai| vedako yA Izvarako jagatkartA na mAnaneke kAraNa zramaNadhArAko nAstika kahanA ucita nahIM hai, kyoMki apanI amuka paramparAko na mAnaneke kAraNa yadi zramaNa nAstika hai to zramaNaparamparA ko na mAnaneke kAraNa vaidika bhI mithyAdRSTi Adi vizeSaNoM se pukAre gaye haiN| zramaNadhArAkA sArA tattvajJAna yA darzanavistAra jIvana-zodhana yA cAritrya vRddhike lie huA thaa| vaidika paramparAmeM tattvajJAnako muktikA sAdhana mAnA hai, jaba ki zramaNadhArAmeM cAritra ko| vaidikaparamparA vairAgya Adise jJAnako puSTa karatI hai, aura vicArazuddhi karake mokSa mAna letI hai jaba ki zramaNa paramparA kahatI hai ki usa jJAna yA vicArakA koI mUlya nahIM jo jIbanameM na utare / jisakI suvAsase jIvanazodhana na ho vaha jJAna yA vicAra mastiSkake vyAyAmase adhika kucha bhI mahattva nahIM rkhte| jaina paramparAmeM tattvArthasUtrakA AdyasUtra hai--"samyagdarzanajJAnacAritrANi mokSamArgaH" (tattvArthasUtra 111) arthAt samyagdarzana samyagjJAna aura samyak cAritrakI AtmapariNati mokSakA mArga hai| yahA~ mokSakA sAkSAt kAraNa cAritra hai| samyagdarzana aura samyagjJAna to usa cAritrake paripoSaka haiN| bauddha paramparAkA aSTAMga mArga bhI cAritrakA hI vistAra hai| tAtparya yaha ki zramaNadhArAmeM jJAnakI apekSA cAritrakA hI antima mahattva rahA hai aura pratyeka vicAra aura jJAnakA upayoga cAritra arthAt Atmazodhana yA jIvanameM sAmaJjasya sthApita karaneke lie kiyA gayA hai / zramaNa santoMne tapa aura sAdhanAke dvArA vItarAgatA prApta kI aura usI paramavItarAgatA, samatA yA ahiMsA kI utkRSTa jyotiko vizvameM pracArita karane ke lie vizvatattvoMkA sAkSAtkAra kiyaa| inakA sAdhya vicAra nahIM AcAra thA, jJAna nahIM cAritrya thA, vAgvilAsa yA zAstrArtha nahIM, jIvanazuddhi aura saMvAda thaa| ahiMsAkA antima artha hai-jIvamAtrameM (cAhe vaha sthAvara ho yA jaMgama, pazu ho yA manuSya, brAhmaNa ho yA kSatriya, vaizya ho yA zUdra, gorA ho yA kAlA, etaddezIya ho yA videzI)deza, kAla, zarIrAkAra, varNa, jAti, raMga Adike avaraNoMse pare hokara samatva darzana / pratyeka jIva svarUpase caitanya zaktikA akhaNDa zAzvata AdhAra hai| vaha karma yA vAsanAoMke kAraNa vRkSa, kIr3A-makor3A, pazu aura manuSya Adi zarIroMko dhAraNa karatA hai, para akhaNDa caitanyakA eka bhI aMza usakA naSTa nahIM hotaa| vaha vAsanA yA rAgadveSAdike dvArA vikRta avazya ho jAtA hai| manuSya apane deza kAla Adi nimittoMse gore yA kAle kisI bhI zarIrako dhAraNa kie ho, apanI vRtti yA karmake anusAra brAhmaNa, kSatriya, vaizya aura zUdra kisI bhI zreNImeM usakI gaNanA vyavahArataH kI jAtI ho, kisI bhI dezama utpanna huA ho, kisI bhI santakA upAsaka ho, vaha ina vyAvahArika nimittoMse U~ca yA nIca nahIM ho sktaa| kisI varNavizeSameM utpanna hone ke kAraNa hI baha dharmakA ThekedAra nahIM bana sktaa| mAnavamAtra ke mUlata: samAna adhikAra haiM, itanA hI nahIM kintu pazu-pakSI, kIr3e-makor3e, vRkSa Adi prANiyoMke bhii| amuka prakAra kI AjIvikA yA vyApArake kAraNa koI bhI manuSya kisI mAnavAdhikArase vaMcita nahIM ho sktaa| yaha mAnavasamatvabhAvanA, prANimAtrameM rAmatA aura utkRSTa sattvamaMtrI ahiMsAke hI vikasita rUpa haiN| zramaNasantoMne yahI kahA hai ki-eka manuSya kisI bhUkhaNDapara yA anya bhautika sAdhanoMpara adhikAra kara leneke kAraNa jagatmeM mahAn banakara dUsaroMke nirdalanakA janmasiddha adhikArI nahIM ho sktaa| kisI varNavizeSameM utpanna hone ke kAraNa dUsaroMkA zAsaka yA dharma kA ThekedAra nahIM ho sktaa| bhautika sAdhanoM For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anekAntadarzana kA sAMskRtika AdhAra kI pratiSThA bAhyameM kadAcit ho bhI para dharmakSetrameM prANimAtrako eka hI bhUmipara baiThanA hogaa| hara eka prANIko dharmakI zItala chAyAmeM samAnabhAvase santoSakI sA~sa lenekA suavasara hai| Atmasamatva, vItarAgatva yA ahiMsAke vikAsasehI koI mahAn ho sakatA hai na ki jagatmeM viSamatA phailAnevAle hiMsaka parigrahake saMgrahase / Adarza tyAga hai na ki saMgraha / isa prakAra jAti, varNa, raMga, deza, AkAra, parigrahasaMgraha Adi viSamatA aura saMgharSake kAraNoM se pare hokara prANimAtrako samatva, ahiMsA aura vItarAgatAkA pAvana sandeza ina zramaNasantoMne usa samaya diyA jaba yajJa Adi kriyAkANDa eka vargavizeSakI jIvikAke sAdhana bane hue the| kucha gAya, sonA aura striyoMkI dakSiNAse svargake TikiTa prApta ho jAte the, dharmake nAmapara gomedha ajAmedha kvacit naramedhataka kA khulA bAjAra thA, jAtigata uccatva nIcatvakA viSa samAjazarIrako dagdha kara rahA thA, aneka prakArase sattAko hathiyAne ke Sar3ayantra cAlU the| usa barbara yugameM mAnavasamatva aura prANimaitrIkA udAratama sandeza ina yugadharmI santoMne nAstikatAkA mithyA lAMchana sahate hue bhI diyA aura bhrAnta janatAko saccI samAjaracanAkA mUlamantra btaayaa| para, yaha anubhavasiddha bAta hai ki ahiMsAkI sthAyI pratiSThA manaHzuddhi aura vacanazuddhike binA nahIM ho sktii| hama bhale hI zarIrase dUsare prANiyoMkI hiMsA na kareM para yadi vacana vyavahAra aura cittagattavicAra viSama aura visaMvAdI hai to kAyika ahiMsA pala hI nahIM sktii| apane manake vicAra arthAt matako puSTa karane ke lie U~ca nIca zabda bole jAyeMge aura phalata: hAthApAIkA avasara Ae binA na rhegaa| bhAratIya zAstrArthoMkA itihAsa aise aneka hiMsA kANDoMke raktaraJjita pannoMse bharA huA hai / ataH yaha Avazyaka thA ki ahiMsAkI sarvAMgINa pratiSThAke lie vizvakA yathArtha tatvajJAna ho aura vicAra zuddhimUlaka vacanazuddhikI jIvanavyavahArameM pratiSThA ho| yaha sambhava hI nahIM hai ki eka hI vastuke viSaya meM paraspara virodhI matavAda calate raheM, apane pakSake samarthanake lie ucita anucita zAstrArtha hote raheM, pakSapratipakSoMkA saMgaThana ho, zAstrArtha meM hAranevAleko telakI jalatI kar3AhImeM jIvita tala dene jaisI hiMsaka hor3eM bhI lageM, phira bhI paraspara ahiMsA banI rahe ! ___ bhagavAn mahAvIra eka parama ahiMsaka santa the| unane dekhA ki AjakA sArA rAjakAraNa dharma aura matavAdiyoMke hAyameM hai| jabataka ina matavAdoMkA vastusthiti ke AdhArase samanvaya na hogA tabataka hiMsAkI jar3a nahIM kaTa sktii| unane vizvake tattvoMkA sAkSAtkAra kiyA aura batAyA ki vizvakA pratyeka cetana aura jar3a tattva ananta dhokA bhaNDAra hai| usake virAT svarUpako sAdhAraNa mAnava paripUrNa rUpameM nahIM jAna sktaa| usakA kSudra jJAna vastuke eka eka aMzako jAnakara apane meM pUrNatA kA durabhimAna kara baiThA hai| vivAda vastumeM nahIM hai| vivAda to dekhanevAloMkI dRSTimeM hai| kAza ye vastuke virAT ananta-dharmAtmaka yA anekAtmaka svarUpakI jhA~kI pA sakate / unane isa anekAntAtmaka tattvajJAnakI ora matavAdiyoMkA dhyAna khIMcA aura batAyA ki-dekho, pratyeka vastu ananta guNa paryAya aura dharmokA akhaNDa piNDa hai| yaha apanI anAdyananta santAnarUpa sthitikI dRSTise nitya hai| kabhI bhI aisA samaya nahIM A sakatA jaba vizvake raMgamaJcase eka kaNakA bhI samUla vinAza ho jaay| sAtha hI pratikSaNa usakI paryAya badala rahI haiM, unake guNa-dharmomeM bhI sadRza yA visadRza parivartana ho rahA hai, ataH vaha anitya bhI hai| isI taraha ananta guNa, zakti, paryAya aura dharma pratyeka vastukI nijI sampatti haiN| inameMse hamArA svalpa jJAnalava eka eka aMzako viSaya karake kSudra matavAdoMkI sRSTi kara rahA hai| AtmA ko nitya siddha karanevAloMkA pakSa apanI sArI zakti AtmAko anitya siddha karane vAloMkI ukhAr3a pachAr3ameM lagA rahA hai to anityavAdiyoMkA guTa nityavAdiyoMko bhalA burA kaha rahA hai| mahAvIrako ina matavAdiyoMkI buddhi aura pravRtti para tarasa AtA thaa| ve buddhakI taraha Atmanityatva aura anityatva, paraloka aura nirvANa Adiko avyAkRta (akathanIya) kahakara bauddhika tamakI For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti-prastAvanA sRSTi nahIM karanA cAhate the| unane ina sabhI tatvoMkA yathArtha svarUpa batAkara ziSyoMko prakAzameM lAkara unheM mAnasa samatAkI samabhUmipara lA diyaa| unane batAyA ki vastuko tuma jisa dRSTikoNase dekha rahe ho vastu utanI hI nahIM hai,usameM aise ananta dRSTikoNoMse dekhe jAnekI kSamatA hai, usakA virAT svarUpa ananta dharmAtmaka hai| tumheM jo dRSTikoNa virodhI mAlUma hotA hai usakA ImAnadArI se vicAra karo, vaha bhI vastumeM vidyamAna hai| cittase pakSapAtako durabhisandhi nikAlo aura dUsareke dRSTikoNako bhI utanI hI prAmANikatAse vastumeM khojo, baha vahIM laharA rahA hai| hA~, bastukI sImA aura maryAdAkA ullaMghana nahIM honA caahie| tuma cAho ki jar3ameM cetanatva mila jAya yA cetanameM jaDatva, to nahIM mila sakatA kyoMki pratyeka padArthake apane nijI dharma nizcita haiN| meM pratyeka vastuko anantadharmAtmaka kaha rahA hU~, sarvadharmAtmaka nhiiN| ananta dharmomeM cetanake sambhava ananta dharma cetanameM mileMge tathA acetanagata dharma acetanameM / cetanake guNa-dharma acetanameM nahIM pAye jA sakate aura na acetana ke cetana meN| hA~, kucha aise sAmAnya dharma bhI haiM jo cetana aura acetana donoMmeM sAdhAraNa rUpase pAe jAte haiN| tAtparya yaha ki vastumeM bahuta gujAiza hai| vaha itanI virAT hai, jo bumhAre ananta dRSTikoNoMse dekhI aura jAnI jA sakatI hai| eka kSudra-dRSTikA Agraha karake dUsarekI dRSTikA tiraskAra karanA yA apanI dRSTikA ahaMkAra karanA vastuke svarUpakI nAsamajhIkA pariNAma hai| haribhadra sUrine bahuta sundara likhA hai ki-- "AgrahI bata ninISati yuktiM tatra yatra matirasya nivissttaa| pakSapAtarahitasya tu yuktiyatra tatra matireti nivezam // " (lokatattvanirNaya) arthAt-AgrahI vyakti apane matapoSaNake lie yuktiyA~ dar3atA hai, yuktiyoMko apane matakI ora le jAtA hai, para pakSapAtarahita madhyastha vyakti yaktisiddha vastUsvarUpako svIkAra karane meM hI apanI mati kI saphalatA mAnatA hai| ____ anekAnta darzana bhI yahI sikhAtA hai ki yuktisiddha vastusvarUpakI ora apane matako lagAo. na ki apane nizcita matakI ora vastu aura yuktikI khIMcAtAnI karake unheM bigAr3anekA duSprAyAsa karo, aura na kalpanAkI ur3Ana itanI lambI lo jo vastu kI sImAko hI lAMgha jAya / tAtparya yaha hai ki mAnasasamatAke lie yaha vastusthitimUlaka anekAnta tattvajJAna atyAvazyaka hai| isake dvArA isa naratanadhArI ko jJAta ho sakegA ki vaha kitane pAnI meM hai, usakA jJAna kitanA svalpa hai, aura vaha kisa durabhimAnase hisaka matavAdakA sarjana karake mAnavasamAjakA ahita kara rahA hai| isa mAnasa ahiMsAtmaka anekAnta darzanase vicAroMmeM yA dRSTikoNoMmeM kAmacalAU samanvaya yA DhIlADhAlA samajhautA nahIM hotA, kintu vastusvarUpake AdhArase yathArtha tattvajJAnamUlaka saMvAda dRSTi prApta hotI hai / ___DaoN0 sara rAdhAkRSNan iNDiyana philAsaphI (jilda 1 pR0 305-6) meM syAdvAdake Upara apane vicAra prakaTa karate hue likhate haiM ki--"isase hameM kevala ApekSika athavA ardhasatyakA hI jJAna ho sakatA hai, syAdvAdase hama pUrNa satyako nahIM jAna skte| dUsare zabdoMmeM-syAdvAda hameM ardhasatyoMke pAsa lAkara paTaka detA hai aura inhIM ardhasatyoMko pUrNa satya mAna lenekI preraNA karatA hai| parantu kevala nizcita anizcita ardhasatyoMko milAkara eka sAtha rakha denese vaha pUrNasatya nahIM kA tya nahIM kahA jA sktaa|" aadi| kyA sara rAdhAkRSNana yaha batAne kI kRpA kareMge ki syAdvAdane nizcita anizcita ardhasatyoMko pUrNa satya mAnanekI preraNA kaise kI hai ? hA~, vaha vedAntakI taraha cetana aura acetanake kAlpanika abhedakI dimAgI daur3ameM avazya zAmila nahIM huA, aura na vaha kisI aise siddhAntakA samanvaya karanekI salAha detA hai jisameM vastusthitikI upekSA kI gaI ho| sara rAdhAkRSNanko pUrNasatya rUpase vaha kAlpanika abheda yA brahma iSTa hai jisameM cetana acetana murta amarta sabhI kAlpanika rItise samA jAte haiN| ve syAdvAdako samanvayadRSTiko ardhasatyoMke pAsa lAkara paTakanA samajhate haiM, para jaba pratyeka vastu svarUpataH anantadharmAtmaka For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anekAntadarzana kA sAMskRtika AdhAra 81 hai taba usa vAstavika natIjepara pahu~caneko ardhasatya kaise kaha sakate haiM ? hA~, syAdvAda usa prAmANaviruddha kAlpanika abhedakI ora vastusthitimalaka daSTise nahIM jA sktaa| vaise, saMgrahanayakI eka carama abhedakI kalpanA janadarzanakAroMne bhI kI hai aura usa parama saMgrahanayakI abheda dRSTise batAyA hai ki-'sarvamekaM sadavizeSAt' arthAt-jagat eka hai, sadrUpase cetana aura acetana meM koI bheda nahIM hai / para yaha eka kalpanA hai, kyoMki aisA eka sat nahIM hai jo pratyeka maulika dravyameM anugata rahatA ho| ataH yadi sara rAdhAkRSNanko carama abhedakI kalpanA hI dekhanI ho to ve paramasaMgrahanayake dRSTikoNameM dekha sakate hai, para vaha kevala kalpanA hI hogI, vastusthiti nhiiN| pUrNasatya to vastukA anekAntAtmaka rUpase darzana hI hai na ki kAlpanika abhedakA drshn| isI taraha pro0 baladeva upAdhyAya isa syAdvAdase prabhAvita hokara bhI sara rAdhAkRSNankA anusaraNa kara syAdvAdako mUlabhUtatattva (eka brahma?) ke svarUpake samajhane meM nitAnta asamartha batAnekA sAhasa karate haiN| inane to yahA~ taka likha diyA hai ki-"isI kAraNa yaha vyavahAra tathA paramArthake bIcoMbIca tattvavicArako katipaya kSaNake lie visrambha tathA virAma dene vAle vizrAmagRhase bar3hakara adhika mahattva nahIM rkhtaa|" (bhAratIya darzana pR0 173) / Apa cAhate haiM ki pratyeka darzanako usa kAlpanika abhedataka pahu~canA caahie| para syAdvAda jaba vastuvicAra kara rahA hai taba vaha paramArthasat vastukI sImAko kaise lA~dha sakatA hai ? brahmakavAda na kevala yuktiviruddha hI hai kintu Ajake vijJAnase usake ekIkaraNakA koI vAstavika mUlya siddha nahIM hotaa| vijJAnane eTamakA bhI vizleSaNa kiyA hai aura pratyekakI apanI svatantra sattA svIkAra kI hai| ataH yadi syAdvAda vastukI anekAntAtmaka sImA para pahu~cAkara buddhiko virAma detA hai to yaha usakA bhUSaNa hI hai| dimAgI abhedase vAstavika sthitikI upekSA karanA manoraJjanase adhika mahattvakI bAta nahIM ho sktii| isI taraha zrIyuta hanumantarAva ema. e. ne apane "Jain Instrumental theory of knowledge"nAmaka lekhameM likhA hai ki-"syAdvAda sarala samajhautekA mArga upasthita karatA hai, vaha pUrNa satya taka nahIM le jaataa|" aadi| ye saba eka hI prakArake vicAra hai jo syAdvAdake svarUpako na samajhaneke yA vastusthitikI upekSA karaneke pariNAma haiN| maiM pahile likha cukA hU~ ki-mahAvIrane dekhA ki-vastu to apane sthAnapara apane virATa rUpameM pratiSThita hai, usameM ananta dharma, jo hameM paraspara virodhI mAlUma hote haiM, aviruddha bhAvase vidyamAna hai, para hamArI dRSTimeM virodha honese hama usakI yathArtha sthitiko nahIM samajha pA rahe haiN| jaina darzana vAstava-bahutvavAdI hai| vaha do pRthak sattAka vastuoMko vyavahArake lie kalpanAse abhinna kaha bhI de, para vastukI nijI maryAdAkA ullaMghana nahIM karanA caahtaa| jaina darzana eka vyaktikA apane guNa-paryAyoMse vAstavika abheda to mAnatA hai, para do vyaktiyoMmeM avAstavika abhedako nahIM maantaa| isa darzanakI yahI vizeSatA hai, jo yaha paramArtha sat vastukI paridhiko na lA~dhakara usakI sImAmeM hI vicAra karatA hai aura manuSyoMko kalpanAkI ur3Anase virata kara vastukI ora dekhaneko bAdhya karatA hai| jisa carama abheda taka na pahu~cane ke kAraNa anekAnta darzanako sara rAdhAkRSNan jaise vicAraka ardhasatyoMkA samudAya kahate haiM usa carama abhedako bhI anekAnta darzana eka vyaktikA eka dharma mAnatA hai| vaha una abhedakalpakoMko kahatA hai ki vastu isase bhI bar3I hai abheda to usakA eka dharma hai| dRSTiko aura udAra tathA vizAla karake vastuke pUrNa rUpako dekho, usameM abheda eka konemeM par3A hogA aura abhedake anantoM bhAI-bandhu usameM tAdAtmya ho rahe hoNge| ataH ina jJAnalavadhAriyoMko udAradRSTi denevAle tathA vastuko jhA~kI dikhAnevAle anekAntadarzana ne vAstavika vicArakI antima rekhA khIMcI hai, aura yaha saba huA hai mAnasasamatAmUlaka tattvajJAnako khojase / jaba isa prakAra vastusthiti hI anekAntamayI yA anantadharmAtmikA hai taba sahaja For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 82 tasvArthavRtti-prastAvanA . hI manuSya yaha socane lagatA hai ki dUsarA vAdI jo kaha rahA hai usakI sahAnubhUtise samIkSA honI cAhiye aura vastusthiti mUlaka samIkaraNa honA cAhiye / isa svIyasvalpatA aura vastukI anantadharmatAke vAtAvaraNase nirarthaka kalpanAoMkA jAla TegA aura ahaMkArakA vinAza hokara mAnasasamatAkI sRSTi hogI, jo ki ahiMsAkA saMjIvana bIja hai| isa taraha mAnasa samatAke lie anekAntadarzana hI ekamAtra sthira AdhAra ho sakatA hai| jaba anekAnta darzanase vicArazuddhi ho jAtI hai taba svabhAvata: vANImeM namratA aura parasamanvayakI vRtti utpanna ho jAtI hai| vaha vastusthitiko ullaMghana karanevAle zabdakA prayoga hI nahIM kara sktaa| isIlie jainAcAryone vastukI anekadharmAtmatAkA dyotana karaneke lie 'syAt' zabdake prayogakI AvazyakatA batAI hai| zabdoMmeM yaha sAmarthya nahIM jo ki vastuke pUrNarUpako yugapat kaha sake / vaha eka samayameM eka hI dharma ko kaha sakatA haiN| ata: usI samaya vastumeM vidyamAna zeSa dharmoM kI sattAkA sUcana karaneke lie 'syAt' zabdakA prayoga kiyA jAtA hai / 'syAt'kA 'sunizcita dRSTikoNa' yA 'nirNIta apekSA' hI artha haiM 'zAyada, sambhava, kadAcit Adi nhiiN| 'syAdasti' kA vAcyArtha hai-'svarUpAdikI apekSAse vastu hai hI' na ki 'zAyada hai', 'kadAcita hai' aadi| saMkSepataH jahA~ anekAnta darzana cittameM samatA, madhyasthabhAva, vItarAgatA, niSpakSatAkA udaya karatA hai vahA~ syAdvAda vANImeM nirdoSatA AnekA pUrA avasara detA hai / isa prakAra ahiMsAkI paripUrNatA aura sthAyitvakI preraNAne mAnasa zuddhike lie anekAntadarzana aura vacana zuddhike lie syAdvAda jaisI nidhiyoMko bhAratIya saMskRtike koSAgArameM diyA hai| bolate samaya vaktAko sadA yaha dhyAna rahanA cAhie ki vaha jo bola rahA hai. utanI hI vastu nahIM hai, kintu bahuta bar3I hai, usake pUrNarUpa laka zabda nahIM pahu~ca skte| isI bhAvako jatAne ke lie vaktA 'syAt' zabdakA prayoga karatA hai| 'syAt' zabda vidhiliGmeM niSpanna hotA hai, jo apane vaktavyako nizcita rUpameM upasthita karatA hai na ki saMzaya ruupmeN| jaina tIrthakaroMne isa taraha sarvAMgINa ahiMsAkI sAdhanAkA vaiyaktika aura sAmAjika donoM prakArakA pratyakSAnabhata mArga batAyA hai| unane padArthoMke svarUpakA yathArtha nirUpaNa to kiyA hI, sAtha hI padArthoke dekhanekA, unake jJAna karanekA aura unake svarUpako vacana se kahanekA nayA vastusparzI mArga btaayaa| isa ahiMsaka dRSTise yadi bhAratIya darzanakAroMne vastukA nirIkSaNa kiyA hotA to bhAratIya jalpakathAkA itihAsa raktaraMjita na huA hotA aura dharma tathA darzanake nAmapara mAnavatAkA nirdalana nahIM hotaa| para ahaMkAra aura zAsana bhAvanA mAnavako dAnava banA detI hai| usa para bhI dharma aura matakA 'aham' to ati durnivAra hotA hai| parantu yuga yugameM aise hI dAnavoMko mAnava banAneke lie ahiMsaka santa isI samanvaya dRSTi, isI samatA bhAva aura isI sarvAMgINa ahiMsAkA sandeza dete Ae haiN| yaha jaina darzanakI hI vizeSatA hai jo vaha ahiMsAkI taha taka pahu~caneke lie kevala dhArmika upadeza taka hI sImita nahIM rahA api tu vAstavika sthitike AdhArase dArzanika gutthiyoM ko sulajhAnekI maulika dRSTi bhI khoja skaa| na kevala dRSTi hI kintu mana vacana aura kAya ina tInoM dvAroMse honevAlI hiMsAko rokanekA prazastatama mArga bhI upasthita kara skaa| Aja DaoN bhagavAna dAsa jaise manISI samanvaya aura saba dharmokI maulika ekatAkI AvAja bulanda kara rahe haiM / ve varSoMse kaha rahe haiM ki samanvaya dRSTi prApta hue binA svarAjya sthAyI nahIM ho sakatA, mAnava mAnava nahIM raha sktaa| unhoMne apane 'samanvaya' aura 'darzana kA prayojana' Adi granthoMmeM isI samanvaya tattvakA bhUri bhUri pratipAdana kiyA hai| jaina RSiyoMne isa samanvaya (syAdvAda) siddhAnta para hI saMkhyAbaddha grantha likhe haiN| inakA vizvAsa hai ki jabataka dRSTimeM samIcInatA nahIM AyagI tabataka matabheda aura saMgharSa banA hI rhegaa| nae dRSTikoNase vastu sthiti taka pahuMcanA hI visaMvAdase haTAkara jIvanako saMvAdI banA sakatA hai| jaina darzanakI bhAratIya saMskRtiko yahI dena hai| Aja hameM jo svAtantryake darzana hue haiM vaha isI ahiMsAkA puNyaphala hai| koI yadi vizvameM bhAratakA mastaka U~cA rakhatA hai to yaha nirupAdhi-varNa jAti raMga deza AdikI kSudra upAdhiyoMse rahita-ahiMsA bhAvanA hI For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 83 sadAdi anuyoga sadAdi anuyoga-pramANa aura nayake dvArA jAne gae tathA nikSepake dvArA aneka saMbhavita rUpoMmeM sAmane rakhe gae padArthose hI tattvajJAnopayogI prakRta arthakA yathArtha bodha ho sakatA hai| una nikSepake viSaya bhUta padArthoMmeM dRr3hatAkI parIkSAke lie yA padArthake anya vividha rUpoMke parijJAnake lie anuyoga arthAt anukUla prazna yA pazcAdbhAvI prazna hote haiN| jinase prakRta padArthakI vAstavika avasthAkA patA laga jAtA hai| pramANa aura naya sAmAnyatayA tattvakA jJAna karAte haiN| nikSepa vidhise aprakRtakA nirAkaraNakara prastutako chAMTa liyA jAtA hai| phira chaMTI huI prastuta vastukA nirdezAdi aura sadAdi dvArA savivaraNa pUrI avasthAoMkA jJAna kiyA jAtA hai| nikSepase chaMTI huI vastukA kyA nAma hai ? (nirdeza) kauna usakA svAmI hai ? (svAmitva) kaise utpanna hotI hai ? (sAdhana) kahA~ rahatI hai ? (adhikaraNa), kitane kAlataka rahatI hai ? (sthiti) kitane prakArakI hai ? (vidhAna), usakI dravya-kSetra kAla bhAva Adise kyA sthiti hai| astitvakA jJAna 'sat' hai| usake bhedoMkI ginatI saMkhyA hai| vartamAna nivAsa kSetra hai| traikAlika nivAsaparidhi sparzana hai| ThaharanekI maryAdA kAla hai| amuka avasthAko chor3akara punaH usa avasthA prApta honetakake virahakAlako antara kahate haiN| aupazamika Adi bhAva hai| paraspara saMkhyAkRta tAratamyakA vicAra alpabahutva hai| sArAMza yaha ki nikSipta padArthakA nirdezAdi aura sadAdi anuyogoMke dvArA yathAvat savivaraNa jJAna prApta karanA mumukSukI ahiMsA Adi sAdhanAoMke lie Avazyaka hai| jIvarakSA karane ke lie jIvakI dravya kSetra kAla bhAva AdikI dRSTi se paripUrNa sthitikA jJAna ahiMsakako jarUrI hI hai| isa taraha pramANa naya nikSepa aura anuyogoMke dvArA tattvoMkA yathArtha adhigama karake unakI dRr3ha pratIti aura ahiMsAdi cAritrakI paripUrNatA honepara yaha AtmA bandhanamukta hokara svasvarUpameM pratiSThita ho jAtA hai| yahI mukti hai / "zrutAdarthamanekAntamadhigamyAbhisandhibhiH / parIkSya tA~stAn taddharmAnanekAn vyAvahArikAna // 73 // nayAnugatanikSeperupAya davedane / viracayyArthavAkpratyayAtmabhevAn zrutArpitAn // 54 // anuyujyAnuyogazca nirdezAdibhivAM gataH / dravyANi jIvAdInyAtmA vivRddhAbhinivezanaH // 7 // ___ jIvasthAnaguNasthAnamArgaNAsthAnatattvavit / taponirjINakarmAyaM vimuktaH sukhamRcchati / / 76 // arthAt-anekAntarUpa jIvAdi padArthoMko zruta-zAstroMse sunakara pramANa aura aneka nayoMke dvArA unakA yathArtha parijJAna karanA caahie| una padArthoke aneka vyAvahArika aura pAramArthika guNa-dharmokI parIkSA naya dRSTiyoMse kI jAtI hai| nayadRSTiyoMke viSayabhUta nikSepoMke dvArA vastukA artha jJAna aura zabda Adi rUpase vizleSaNa kara use phailAkara unameMse aprakRtako chor3a prakRtako grahaNa kara lenA caahie| usa chaMTe hue prakRta aMzakA nirdeza Adi anuyogoMse acchI taraha bArabAra pUchakara savivaraNa pUrNajJAna prApta kara lenA caahie| isa taraha jIvAdi padArthoMkA khAsakara AtmatattvakA jIvasthAna guNasthAna aura mArgaNA sthAnoMmeM dRr3hatara jJAna karake unapara gAr3ha vizvAsa rUpa samyagdarzanakI vRddhi karanI caahie| isa tattvazraddhA aura tattvajJAnake honepara parapadArthose virakti icchAvirodharUpa tapa aura cAritra Adise samasta kusaMskAroMkA vinAzakara pUrva karmoMkI nirjarA kara, yaha AtmA vimukta hokara ananta catanyamaya svasvarUpameM pratiSThita ho jAtA hai| / For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti prastAvanA granthakA bAhya svarUpa-- tattvArthAdhigamasUtra jainaparamparA kI gItA bAibila kurAna yA jo kahie eka pavitra grantha hai| isameM bandhanamuktike kAraNoMkA sAMgopAMga vivecana hai| jainadharma aura janadarzanake samasta mUla AdhAroMkI saMkSipta sUcanA isa sUtra granthase mila jAtI hai| bha0 mahAvIrake upadeza ardhamAgadhI bhASAmeM hote the jo usa samaya magadha aura vihArakI janabolI thii| zAstroMmeM batAyA hai ki yaha ardhamAgadhI bhASA aThAraha mahAbhASA aura sAtasau laghubhASAoM ke zabdoMse samRddha thii| eka kahAvata hai-"kosa kosa para pAnI badale cArakosa para pr,baanii|" so yadi magadha deza kAzIdeza aura vihAra dezameM cAra cAra kosapara badalanevAlI boliyoMkI vAstavika gaNanA kI jAya to ve 718 se kahIM adhika ho sakatI hoNgii| aThAraha mahAbhASAe~ mukhya mukhya aThAraha janapadoMkI rAjabhASAe~ kahIM jAtI thii| inameM nAmamAtrakA hI antara thaa| kSullakabhASAoMkA antara to uccAraNakI TonakA hI samajhanA caahie| jo ho, para mahAvIrakA upadeza usamayakI lokabhASAmeM hotA thA jisameM saMskRta jaisI vargabhASAkA koI sthAna nahIM thaa| baddhakI pAlIbhASA aura mahAvIrakI ardhamAgadhI bhASA karIba karIba eka jaisI bhASAe~ haiN| inameM vahI cArakosakI bAnI vAlA bheda hai| ardhamAgadhIko sarvArdhamAgadhI bhASA bhI kahate haiM aura isakA vivecana karate hue likhA hai "adhaM bhagavadbhASAyA magadhadezabhASAtmakam ardhaM ca sarvadezabhASAtmakam" arthAt-bhagavAnkI bhASAmeM Adhe zabda to magadha dezakI bhASA mAgadhI ke the aura Adhe zabda sabhI dezoMkI bhASAoMke the| tAtparya yaha ki ardhamAgadhI bhASA vaha lokabhASA thI jise prAyaH sabhI dezake loga samajha sakate the| yaha svAbhAvika bhI hai, kyoMki mahAvIrakI janmabhUmi magadha deza thI, ata: mAgadhI unakI mAtRbhASA thI aura unheM apanA vizvazAntikA ahiMsA sandeza saba dezoMkI koTi koTi upekSita aura patita janatA taka bhejanA thA ata: unakI bolI meM sabhI dezoMkI bolIke zabda zAmila the aura yaha bhASA usa samayakI sarvAdhika janatAkI apanI bolI thI arthAt sabakI bolI thii| janabolImeM upadeza denekA kAraNa batAnevAlA eka prAcIna zloka milatA hai-- "bAlastrImanvamUrkhANAM ndRNAM cAritryakAkSiNAm / prativodhanAya tatvajJaH sidvAntaH prAkRtaH kRtaH // " arthAt-bAlaka strI yA mUrkhase mUrkha logoMko, jo apane cAritryako samunnata karanA cAhate haiM, pratibodha deneke lie bhagavAn kA upadeza prAkRta arthAt svAbhAvika janabolImeM hotA thA na ki saMskRta arthAt banI huI bolIkRtrima vrgbhaassaameN| ina janabolIke upadezoMkA saMkalana 'Agama' kahA jAtA hai| isakA bar3A vistAra thaa| usa samaya lekhanakA pracAra nahIM huA thaa| saba upadeza kaNThaparamparA se surakSita rahate the| eka dUsarese sunakara inakI dhArA calatI thI ataH ye 'zruta' kahe jAte the| mahAvIrake nirvANake bAda yaha zruta paramparA lupta hone lagI aura 683 varSa bAda eka aMgakA pUrNa jJAna bhI zeSa na rhaa| aMgake eka dezakA jJAna rahA / zvetAmbara paramparAmeM bauddha saMgItiyoMkI taraha vAcanAe~ huIM aura antima vAcanA devardhigaNi kSamAzramaNake tattvAvadhAnameM . vIra saMvat 980 vi0 saM0 510 meM balabhImeM huii| isameM AgamoMkA truTita atruTita jo rUpa upalabdha thA saMkalita huaa| digambara paramparAmeM aisA koI prayatna huA yA nahIM isakI kucha bhI jAnakArI nahIM hai / digambara paramparAmeM vikramakI dvitIya tRtIya zatAbdImeM AcArya bhUtabali puSpadanta aura guNadharane SaTkhaMDAgama aura kasAyapAhuDakI racanA AgamAzrita sAhityake AdhArase kii| pIche kundakunda Adi AcAryoMne Agama paramparAko kendrameM rakhakara tadanusAra svatantra grantha racanA kii| ___ anumAna hai ki vikramakI tIsarI cauthI zatAbdImeM umAsvAmI bhaTTArakane isa tattvArthasUtrakI racanA kI thii| isIse jaina paramparAmeM saMskRtagranthanirmANayuga prArambha hotA hai| isa tattvArthasUtrakI racanA itane For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir grantha kA svarUpa 85 mUlabhUta tattvoMko saMgraha karanekI asAmpradAyika dRSTise huI hai ki ise donoM jaina sampradAya thor3e bahuta pAThabhedase pramANa mAnate Ae haiN| zve0 paramparAmeM jo pATha pracalita hai usameM aura digambara pAThameM koI viziSTa sAmpradAyika matabheda nahIM hai| donoM paramparAoMke AcAryoMne isapara dazoM TIkA grantha likhe haiN| isa sutra granthako donoM paramparAoMmeM ekatA sthApanA kA mUla AdhAra banAyA jA sakatA hai|| ise mokSazAstra bhI kahate haiM kyoMki isameM mokSake mArga aura tadupayogI jIvAdi tattvoMkA hI savi stAra nirUpaNa hai| isameM daza adhyAya haiN| prathamake cAra adhyAyoMmeM jIvakA, pAMcaveMmeM ajIva kA, chaTaveM aura sAtaveM adhyAyameM AsravakA, AThaveM adhyAyameM bandhakA, nauveM meM saMvarakA tathA dazaveM adhyAyameM mokSakA varNana hai| prathama adhyAyameM mokSakAmArga samyagdarzana samyag jJAna aura samyak cAritrako batAkara jIvAdi sAta tattvoMke adhigamake upAya pramANa naya nikSepa aura nirdezAdi sadAdi anuyogoMkA varNana hai| pAMca jJAna unakA viSaya AdikA nirUpaNa karake unameM pratyakSa parokSa vibhAga unakA samyaktva mithyAtva aura nayoMkA vivecana kiyA gayA hai| dvitIya adhyAyameM jIvake aupazamika Adi bhAva, jIvakA lakSaNa, zarIra, indriyA~, yoni janma AdikA savistAra nirUpaNa hai| tRtIya adhyAyameM jIvake nivAsabhUta-adholoka aura madhyaloka gata bhagolakA usake nivAsiyoMkI Ayu kAyasthiti AdikA pUrA pUrA varNana hai| cauthe adhyAyameM UrbalokakA , devoMke bheda lezyAe~ Ayu kAya parivAra AdikA varNana hai| pAMvaveM adhyAyameM ajIvatattva arthAt pudgala dhama adharma AkAza aura kAla dravyoMkA samagra varNana hai| dravyoMkI pradeza saMkhyA, unake upakAra, zabdAdikA pudgala paryAyatva, skandha * banane kI prakriyA Adi pudgala dravyakA sarvAgINa vivecana hai| chaThaveM adhyAyameM jJAnAvaraNAdi karmoke AsravakA savistAra nirUpaNa hai| kina kina vRttiyoM aura pravRttiyoMse kisa kisa karmakA Asrava hotA hai, kaise AsravameM vizeSatA hotI hai, kauna karma puNya hai, aura kauna pApa AdikA vizada vivecana hai| sAtaveM adhyAyameM zubha Asravake kAraNa, puNyarUpa ahiMsAdi bratoMkA varNana hai| isameM vratoMkI bhAvanAe~ unake lakSaNa aticAra AdikA svarUpa batAyA gayA hai| AThaveM adhyAyameM prakRtibandha Adi cAroM bandhoMkA, karmaprakRtiyoMkA unakI sthiti AdikA nirUpaNa haiN| nauveM adhyAyameM saMvara tattvakA pUrA pUrA nirUpaNa hai| isameM gupti samiti dharma anuprekSA pariSahajaya cAritra tapa dhyAna AdikA sabhedaprabheda nirUpaNa hai| dazaveM adhyAyameM mokSakA varNana hai / siddhoMmeM bheda kina nimittoMse ho sakatA hai| jIva Urdhvagamana kyoM karatA hai ? siddha avasthAmeM kauna kauna bhAva avaziSTa raha jAte haiM AdikA nirUpaNa hai| yaha akelA tattvArthasUtra jaina jJAna, jaina bhUgola, khagola, janatattva, karmasiddhAnta, jaina cAritra Adi samasta mukhya mukhya viSayoMkA apUrva Akara hai| maMgala zloka-'mokSamArgasya netAram zloka tattvArthasUtrakA maMgala zloka hai yA nahIM yaha viSaya vivAdameM par3A huA hai| yaha zloka umAsvAmi kartRka hai isakA spaSTa ullekha zrutasAgarasUrine prastuta tattvArthavRttimeM kiyA hai| ve isakI utthAnikAmeM likhate haiM ki-dvaiyAka nAmaka bhavyake praznakA uttara deneka lie umAsvAmi bhaTTArakane yaha maMgala zloka bnaayaa| dvaiyAkakA prazna hai-'bhagavan, AtmAkA hita kyA hai?' umAsvAmI usakA uttara 'samyagdarzanajJAnacAritrANi mokSamArgaH' sUtra meM dete haiN| para unheM. uttara deneke pahile maMgalAcaraNa karanekI AvazyakatA pratIta hone lagatI hai| zrutasAgarake pahile vidyAnandi AcAryane Apta parIkSA (pR0 3) meM bhI isa zlokako sUtrakArake nAmase uddhRta kiyA hai| para yahI vidyAnanda 'tattvArthasUtrakA raiH umAsvAmiprabhRtibhiH' jaise vAkya bhI Apta parIkSA (pR0 54) meM likhate haiM jo umAsvAmike sAtha hI 'sAtha prabhRti zabdase sUcita honevAle AcAryoMko bhI tattvArthasUtrakAra mAnanekA yA sUtra zabdakI gauNArthatAkA prasaMga upasthita karate haiM / yadyapi abhayanandi zrutasAgara jaise pazcAdvartI granthakAroMne isa zlokako tattvArthasUtrakA maMgala likha diyA hai para inake isa lekhameM nimnalikhita anupapattiyA~ haiM jo isa zlokako pUjyapAda kI sarvArthasiddhikA maMgalazloka mAnaneko bAdhya karatI haiM (1) pUjyapAdane isa maMgalazlokakI na to utthAnikA likhI aura na vyAkhyA kii| isa maMgalazloka For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17 tattvArthavRtti-prastAvanA ke bAda hI prathamasUtrako utthAnikA zurU hotI hai| (2) akalaMkadeva tattvArthavAtikameM na isa zlokakI vyAkhyA karate haiM aura na isake padoMpara kucha UhApoha hI karate haiN| (3) vidyAnanda svayaM tattvArthazlokavAtikameM isakI vyAkhyA nahIM krte| inane prasaMgataH isa zloka ke pratipAdya arthakA samarthana avazya kiyA hai| yadi vidyAnanda svayaM aitihAsika dRSTise isake kartRtvake sambandhameM asaMdigdha hote to ve isakI yathAvad vyAkhyA bhI krte| (4) tattvArthasUtrake vyAkhyAkAra samasta zvetAmbarIya AcAryoMne isa zlokakI vyAkhyA nahIM kI aura na tattvArthasUtrake prArambhameM isa zlokakI carcA hI kI hai| yaha zloka itanA asamprAdAyika aura jaina Apta svarUpakA pratinidhitva karanevAlA hai ki ise sUtrakArakRta honepara koI bhI kitanA bhI kaTTara zve0 AcArya chor3a nahIM sakatA thaa| anekAnta patrake pAMcaveM varSake aMkoMmeM isa zlokake Upara anukUla-pratikUlacaracA cala cukI hai| phira bhI merA mata uparyukta kAraNoMke AdhArase isa zlokako mUlasUtrakArakRta mAnanekA nahIM hai| yaha zloka pUjyapAda ne sarvArthasiddhi TIkAke prArambhameM banAyA hai isa nizcayako badalanekA koI prabala hetu abhItaka merI samajhameM nahIM aayaa| lokavarNana aura bhUgola-jainadharma aura jaina darzana jisaprakAra apane siddhAntoMke svatantra pratipAdaka honese apanA maulika aura svatantra astitva rakhate haiM usa prakAra jana gaNita yA jaina bhUgola AdikA svatantra sthAna nahIM hai| koI bhI gaNita ho, vaha do aura do cAra hI khegaa| Ajake bhUgolako cAhe jaina likhe yA ajaina jaisA dekhegA yA sunegA vaisA hI likhegaa| uttarameM himAlaya aura dakSiNameM kanyAkumArI hI jana bhUgolameM rhegii| tathya yaha hai ki dharma aura darzana jahA~ anubhavake AdhArapara parivartita aura saMzodhita hote rahate haiM vahA~ bhUgola anubhavake anusAra nahIM kintu vastugata parivartanake anusAra badalatA hai| eka nadI jo pahile amuka gAMvase bahatI thI kAlakramase usakI dhArA mIloM dUra calI jAtI hai / bhUkampa, jvAlAmukhI aura bAr3ha Adi prAkRtika parivartanakAraNoMse bhUgolameM itane bar3e parivartana ho jAte haiM jisakI kalpanA bhI manuSyako nahIM ho sktii| himAlayake amuka bhAgoMmeM magara aura bar3I bar3I machaliyoMke asthi-paMjaroMkA milanA isa bAtakA anumApaka hai ki vahA~ kabhI jalIya bhAga thaa| purAtattvake anveSaNoMne dhvaMsAvazeSoMse yaha siddha kara diyA hai ki bhUgola kabhI sthira nahIM rahatA vaha kAlakramase badalatA jAtA hai| rAjya parivartana bhI antaHbhaugilika sImAoMko badalane meM kAraNa hote haiN| para samagra bhUgolakA parivartana mukhyatayA jalakA sthala aura sthalakA jalabhAga hone ke kAraNa hI hotA hai| gA~voM aura nadiyoMke nAma bhI uttarottara apabhraSTa hote jAte haiM aura kuchake kaLa bana jAte haiN| isa taraha kAlacakrakA dhra vabhAvI prabhAva bhUgolakA parivartana barAbara karatA rahatA hai / jaina zAstroMmeM jo bhUgola aura khagolakA varNana milatA hai usakI paramparA karIba tIna hajAra varSa purAnI hai| Ajake bhUgolase usakA mela bhale hI na baiThe para itane mAtrase usa paramparAkI sthiti sarvathA sandigdha nahIM kahI jA sktii| Ajase 2||-3hjaarvrss pahile sabhI sampradAyoMmeM bhUgola aura khagolake viSayameM prAyaH yahI paramparA pracalita thI jo jaina paramparAmeM nibaddha hai| bauddha vaidika aura jaina tInoM paramparAke bhUgola aura khagola sambandhI varNana karIba karIba eka jaise haiN| vahI jambUdvIpa, videha, sumeru, devakuru,uttarakuru, himavAn, Adi nAma aura vaisIhI lAkhoM yojanakI gintii| inakA tulanAtmaka adhyayana hameM isa niSkarSapara pahu~cAtA hai ki usa samaya bhUgola aura khagolakI jo paramparA zrutAnuzruta paripATIse jainAcAryoMko milI use unhoMne lipibaddha kara diyA hai| usa samaya bhUgolakA yahI rUpa rahA hogA jaisA ki hameM prAya: bhAratIya paramparAoMmeM milatA hai| Aja hameM jisa rUpameM milatA hai use usI rUpameM mAnane meM kyA Apatti hai ? bhagolakA rUpa sadA zAzvata to rahatA nahIM / jaina paramparA isa granthake tIsare aura cauthe adhyAyake par3hanese jJAta ho sakatI hai| bauddha aura vaidika paramparAke bhUgola aura khagolakA varNana isa prakAra hai--- For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lokavarNana aura bhUgola bauddha paramparA abhidharmakozake AdhArase asaMkhyAta vAyumaNDala haiM jo ki nIceke bhAgameM solaha lAkha yojana gambhIra hai / jalamaNDala 1120000 yojana gaharA hai| jalamaNDala meM Upara 800000 yojana bhAgako chor3akara nIcekA bhAga 320000 yojana bhAga suvarNamaya hai / jalamaNDala aura kAJcanamaNDalakA vyAsa 1202340 yojana hai aura paridhi 3640350 yojana hai| kAJcanamaNDalameM meru, yugandhara, ISAdhara, khadirak, sudarzana, azvakarNa, vitanaka aura nimindhara ye 8 parvata haiN| ye parvata eka dUsareko ghere hue haiN| nimindhara parvatako gherakara jambUdvIpa, pUrvavideha, avara. godAnIya aura uttarakuru ye cAra dvIpa hai| sabase bAhara cakravAla parvata hai| sAta parvata suvarNamaya haiN| cakravAla lohamaya hai| meruke 4 raMga haiN| uttarameM suvarNamaya, pUrvameM rajatamaya, dakSiNameM nIlamaNimaya aura pazcimameM vaidUryamaya hai| mera parvata 80000 yojana jalake nIce hai aura itanA hI jalake Upara hai / meru parvatakI U~cAIse anya parvatoMkI U~cAI kramazaH AdhI AdhI hotI gaI hai / isa prakAra cakravAla parvatakI U~cAI 312 / / yojana hai| saba parvatoMkA AdhA bhAga jalake Upara hai| ina parvatoMke bIcameM sAta sItA (samudra) haiN| prathama samudrakA vistAra 80000 yojana hai| anya samudroMkA vistAra kramazaH AdhA-AdhA hotA gayA hai| antima samudrakA vistAra 320000 yojana hai| meruke dakSiNa bhAgameM jambUdvIpa zakaTake samAna avasthita hai / merake pUrva bhAgameM pUrva videha ardhacandrAkAra hai| meruke pazcima bhAgameM avaragodAnIya maNDalAkAra hai| isakI paridhi 7500 yojana hai| aura vyAsa 2500 yojana hai| meruke uttarabhAgameM uttara kurudvIpa catuSkoNa hai| isakI sImAkA mAna 8000 yojana hai| cAroM dvIpoMke madhyameM ATha antara dvIpa haiN| unake nAma ye haiM-deha, videha, pUrva videha, kuru kaurava, cAmara, avara cAmara, zATha aura uttrmNtrii| mAra dvIpameM rAkSasa rahate haiN| anya dvIpoMmeM manuSya rahate haiN| jambUdvIpake uttara bhAgameM pahale tIna phira tIna aura phira tIna isa prakAra 9 kITAdri haiN| isake bAda himAlaya hai| himAlayake uttarameM pacAsa yojana vistRta anavatapta nAmakA sarovara hai| isake bAda gandhamAdana parvata hai| anavatapta sarovara meM gaMgA, siMdhu, vakSu aura sItA ye cAra nadiyA~ nikalI haiN| anavataptake samIpameM jambUvRkSa hai jisase isa dvIpakA nAma jambUdvIpa pdd'aa| jambU dvIpake nIce bIsa yojana parimANa avIci naraka hai / isake bAda pratApana, tapana, mahAraurava raurava, saMghAta, kAlasUtra aura saMjIvaka-ye sAta naraka haiN| isa prakAra kula ATha naraka hai| narakoMmeM cAroM pAzvoMmeM asipatravana, zyAmazabalazvasthAna, ayaHzAlmalIvana aura baitaraNI nadI ye cAra utsada (adhika pIr3Ake sthAna) hai / jambU dvIpake adhobhAgameM tathA mahAnarakoMke dharAtalameM ATha zItalanaraka bhI haiN| unake nAma nimna prakAra hai-arbuda, nirarbuda, aTaTa, hahava, utpalapadma aura mhaapdm| ___meru parvatake adhobhAgameM (arthAt yugandhara parvatake samatalameM) candramA aura sUrya bhramaNa karate haiN| candramaNDalakA vistAra 50 yojana hai tathA sUryamaNDalakA vistAra 51 yojana hai / cAroM dvIpoMmeM eka sAtha hI ardharAtri, sUryAsta, madhyAnha aura sUryodaya hote haiM, arthAt jisa samaya jambUdvIpameM madhyAhna hotA hai usI samaya uttarakurumeM ardharAtri, pUrvavidehameM sUryAsta aura avaragodAnIyameM sUryodaya hotA hai / candramAkI vikalAMgatAkA darzana sUryake samIpa honese tathA apanI chAyAse AvRta honeke kAraNa hotA hai| ____ meruke cAra vibhAga haiN| ye cAroM vibhAga kramaza: dasa hajAra yojana ke antarAlase Upara haiN| pUrvameM pahile vibhAgameM karoTapANi yakSa rahate hai| inakA rAjA dhRtarASTra hai| dakSiNameM dvitIyabhAgameM mAlAghara yakSa rahate haiN| inakA rAjA viruDhaka hai / pazcimameM tIsare bhAgameM sadAmada deva rahate hai| inakA rAjA virUpAkSa hai| uttarameM cauthe bhAgameM cAturmahArAjika deva rahate haiN| inakA rAjA vaizravaNa For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 88 tattvArthavRtti-prastAvanA hai| mehake samAna anya sAta parvatoMmeM bhI deva rahate haiM / trayastriza svagaloka kA vistAra 80000 yojana hai| vahAM cAroM dizAoMke bIca meM vajrapANideva rahate haiN| trAyastrizalokake madhyabhAgameM sudarzana nAmakA suvarNamaya nagara hai| isa nagarake madhyameM vaijayanta nAmakA indrakA prAsAda hai / yaha nagara bAhya bhAgameM cAra udyonoMse suzobhita hai| ina udyAnoMkI cAroM dizAoMmeM bIsa yojanake antarAlase devoMke krIr3Asthala haiN| pUrvottara digbhAgameM pArijAta devadruma hai| dakSiNapazcima bhAgameM sudharmA nAmakI deva sabhA hai / trAyastriMza lokase Upara yAma, tuSita, nirmANarati, aura paranirmitavazavartI deva vimAnoMmeM rahate haiN| mahArAjika aura Ayastrizadeva manuSyoMke samAna kAmasevana karate haiN| yAma AliMganase, tuSita pANisaMyogase, nirmANarati hAsyase aura paranirmitavazavartI deva, avalokanase kAmasukhakA anubhava karate haiN| kAmadhAtumeM deva pAMca yA dasa varSake bAlaka jase utpanna hote haiN| rUpadhAtumeM pUrNa zarIradhArI aura vastra sahita utpanna hote haiN| Rddhibala athavA anya devoMkI sahAyatAke binA deva apane Upara devalokako nahIM dekha sakate / jambUdvIpavAsI manuSyoMkA parimANa (zarIrakI U~cAI) 3 / / yA 4 hAtha hai| pUrvavidehavAsI manuSyoM kA pariNAma 7 yA 8 hAtha hai| godAnIyavAsiyoM kA parimANa 14 yA 16 hAtha hai / aura uttara kuruvAsI manuSyoMkA parimANa 28 yA 32 hAtha hai| cAturmahArAjika devoMkA parimANa pAvakoza trAyastrizadevoMkA AdhAkoza, yAmoMkA paunakoza, tuSitoMkA eka koza, nirmANaratiyoMkA savAkoza aura parinirmitavazavartI devoMkA parimANa Der3a koza hai| .. ____ uttarakurumeM manuSyoMkI Ayu eka hajAra varSa hai / pUrva videhameM 500 varSa Ayu hai / godAnIya meM 250 varSa Ayu hai / lekina jambU-dvIpameM manuSyoMkI Ayu nizcita nahIM hai| kalpake antameM dasa varSa kI Ayu raha jAtI hai| uttarakurumeM Ayuke bIcameM mRtyu nahIM hotI hai / anya pUrvavideha Adi dvIpoMmeM tathA devalokameM bIcameM mRtyu hotI hai| vaidika paramparA yogadarzana-vya sabhASyake AdhArase--- bhuvana vinyAsa-loka sAta hote haiN| prathama lokakA nAma bhUloka hai / antima avIci narakase lekara merupRSTha taka bhUloka hai / dvitIya loka kA nAma antarikSa loka hai| merupRSThase lekara dhruva taka antarikSa loka hai| antarikSalokameM graha, nakSatra aura tArA haiN| isake Upara svarloka hai| svarlokake bheda hai-mAhendraloka, prAjApatyamaharloka, aura brahmaloka Adi / brahmalokake tIna bheda haiM-janaloka, tapoloka aura satyaloka / isa prakAra svarlokake pAMca bheda hote haiN| avIcinarakase Upara chaha mahAnaraka haiM / unake nAma nimna prakAra hai-mahAkAla, ambarISa, raurava, mahAraurava, kAlasUtra aura andhatAmisra / ye naraka kramazaH dhana (zilAzakala Adi pArthiva padArtha), salila, anala, anila, AkAza aura tamake AdhAra (Azraya) haiN| mahAnarakoMke atirikta kumbhIpAka Adi ananta upanaraka bhI haiM / ina narakoMmeM apane apane karmoke anusAra dIrghAyuvole prANI utpanna hokara duHkha bhogate haiN| avIcinarakase nIce sAta pAtAlaloka haiM jinake nAma nimna prakAra hai-mahAtala, rasAtala, atala, sutala, vitala, talAtala aura pAtAla / / bhUlokakA vistAra-isa pRthvIpara sAta dvIpa haiN| bhUlokake madhyameM sumeru nAmaka svarNamaya parvatarAja hai jisake zikhara rajata, vaiDUrya, sphaTika, hema aura maNimaya' haiM / sumeru parvatake dakSiNapUrvameM jambU nAmakA vRkSa hai jisake kAraNa lavaNodadhise veSTita dvIpakA nAma jambUdvIpa hai| sUrya nirantara merukI pradakSiNA karatA rahatA hai| meruse uttaradizAmeM nIla zveta aura zRMgavAn ye tIna parvata haiN| pratyeka parvatakA vistAra do hajAra yojana hai| ina parvatoMke bIcameM ramaNaka, hiraNyamaya aura uttarakuru ye tIna kSetra haiN| pratyeka kSetrakA vistAra nau yojana hai / nIlagiri meruse lagA huA hai| nIlagirike uttarameM ramaNaka kSetra hai : / zveta For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 lokavarNana aura bhUgola parvatake uttarameM hiraNyamaya kSetra hai| zrRMgavAn parvatake uttarameM uttarakuru hai| meruse dakSiNadizAmeM bhI. niSadha, hemakUTa aura hima nAmaka do do hajAra yojana vistAravAle tIna parvata haiN| ina parvatoMke bIcameM harivarSa, kimpuruSa aura bhArata ye tIna kSetra hai| pratyeka kSetrakA vistAra nau hajAra yojana hai| - meruse pUrvameM mAlyavAn parvata hai / mAlyavAn parvatase samudraparyanta bhadrAzva nAmaka deza hai--isa dezameM bhadrAzvanAmaka kSetra hai| meruse pazcimameM gandhamAdana parvata hai / gandhamAdana parvatase samudraparyanta ketumAla nAmaka deza hai-kSetrakA nAma bhI ketumAla hai| meruke adhobhAgameM ilAvRta nAmaka kSetra hai| isakA vistAra pacAsa hajAra yojana hai| isa prakAra jambUdvIpameM nau kSetra haiN| eka lAkha yojana vistAravAlA yaha jambUdvIpa do lAkha yojana vistAravAle lavaNa samudrase ghirA huA hai / jambUdvIpake vistArase kramazaH dUne dUne vistAra vAle chaha dvIpa aura haiM-zAka, kuza, krauJca, zAlmala, magadha aura puSkaradvIpa / sAtoM dvIpoMko ghere hue sAta samudra haiN| jinake pAnIkA svAda kramazaH ikSurasa, surA, ghRta, dadhi mAMDa, dUdha aura mIThA jaisA hai| sAtoM dvIpa tathA sAtoM samudroMkA parimANa pacAsa karor3a yojana hai / / pAtAloMmeM, samudroMmeM aura parvatoMpara asura, gandharva, kinnara, kimpuruSa, yakSa, rAkSasa, bhUta, preta, pizAca Adi deva rahate haiN| sampUrNa dvIpoMmeM puNyAtmA deva aura manuSya rahate haiM / meru parvata devoMkI udyAnabhUmi hai| vahAM mizravana, nandana, caitraratha, sumAnasa ityAdi udyAna haiN| sudharmA nAmakI devasabhA hai / sudarzana nagara hai tathA isa nagarameM vaijayanta prAsAda hai| graha, nakSatra aura tArA dhruva (jyotirvizeSa) meruke Upara sthita hai| inakA bhramaNa vAyuke vikSepase hotA hai| svarlokakA varNana--mAhendralokameM chaha devanikAya hai-tridaza, agniSvAttAyAmya, tuSita, aparinirmitavazavati aura parinirmitavazavati / ye deva saMkalpasiddha (saMkalpamAtrase sabakucha karanevAle) aNimA Adi Rddhi tathA aizvaryase saMpanna, eka kalpa kI Ayu vAle, aupapAdika (mAtA pitAke saMyogake binA lakSaNamAtrameM jinakA zarIra utpanna ho jAtA hai ) tathA uttamottama apsarAoMse yukta hote haiN| maharlokameM pAMca devanikAya hai-kumuda, Rbhava, pratardana, ajjanAbha aura prcitaabh| ye deva mahAbhUtoMko vazameM rakhane meM svataMtra hote haiM tathA dhyAnamAtrase tRpta ho jAte haiN| inakI Ayu eka hajAra kalpakI hai / prathama brahmaloka (janalokameM) cAra devanikAya haiM-brahmapurohita, brahmakAyika, prabrahmamahAkAyika aura amara / ye deva bhUta aura indriyoMko vazameM rakhane vAle hote haiN| brahmapurasthita devoMkI Ayu do hajAra kalpakI hai| anya devanikAyoMmeM Ayu kramazaH dUnI dUnI hai| dvitIya brahmalokameM (tapolokameM) tIna devanikAya ha bhAsvara, mahAbhAsvara aura satyamahAbhAsvara / ye deva bhata aura indriya aura antaHkaraNako vazameM rakhanevAle hote haiN| inakI Ayu pahale nikAyakI apekSA kramazaH dUnI hai / ye deva Urdhvaretas hote haiM tathA dhyAnamAtra se tRpta ho jAte haiM / inakA jJAna Urdhvaloka tathA adholokameM apratihata hotA hai| tRtIya brahmaloka (satyaloka) meM cAra devanikAya haiM-acyuta, zuddhanivAsa, satyAbha aura saMjJA saMjJi / ina devoMke ghara nahIM hote| inakA nivAsa apanI AtmAmeM hI hotA hai| kramaza: ye Upara sthita haiN| pradhAna (prakRti) ko vazameM rakhane vAle tathA eka sargakI AyuvAle haiN| acyutadeva savitarka dhyAnase sukhI rahate haiN| zuddhanivAsadeva savicAra dhyAnase sukhI rahate haiN| satyAbhadeva AnandamAtra dhyAnase sukhI rahate haiN| saMjJAsaMjJi deva asmitAmAtra dhyAnase sukhI rahate haiN| ye sAta loka tathA avAntara sAta loka saba brahmaloka ( brahmANDa ) ke antargata haiN| vaivika paramparA zrImadbhAgavatake AdhArase bhUlokakA varNana---yaha bhUloka sAta dvIpoMmeM vibhAjita hai| jinameM prathama jambUdvIpa hai| isakA vistAra eka lAkha yojana hai tathA yaha kamalapatrake samAna golAkAra hai| isa dvIpameM ATha parvatoMse vibhakta no kSetra haiM / pratyeka kSetrakA vistAra nau hajAra yojana hai| madhya meM ilAvRta nAmakA kSetra hai| isa kSetrake madhyameM suvarNamaya meru parvata hai| merukI U~cAI niyutayojana For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti-prastAvanA pramANa hai / mUlameM meru parvata solaha hajAra yojana pRthvIke andara hai tathA zikhara para battIsa hajAra yojana phailA huA hai / meruke uttarameM nIla, zveta tathA zRMgavAn ye tIna maryAdAgiri haiM jinake kAraNa ramyaka, hiraNyamaya aura kurukSetroMkA vibhAga hotA hai| isI prakAra meruse dakSiNameM niSadha, hemakUTa, himAlaya ye tIna parvata haiM jinake dvArA harivarSa, kimpuruSa aura bhArata ina tIna kSetroMkA vibhAga hotA hai| ilAvata kSetrase pazcimameM mAlyavAn parvata hai jo ketumAla dezako sImA kA kAraNa hai| ilAvRtase pUrvameM gandhamAdana parvata hai jasase bhadrAzva dezakA vibhAga hotA hai| meruke cAroM dizAoMmeM mandara, merumandara, supArzva aura kumuda ye cAra avaSTambha parvata haiN| cAroM parvatoMpara Amra, jambU, kadamba aura nyagrodha ye cAra vizAlavRkSa haiN| cAroM parvatoMpara cAra tAlAba haiM jinakA jala dUdha, madhu, ikSurasa tathA miThAI jaise svAdakA hai / nandana, catraratha, vaibhrAjaka aura sarvatobhadra ye cAra devodyAna haiN| ina udyonoMmeM deva devAMganAoM sahita vihAra karate haiN| mandara parvatake Upara 11 sau yojana U~ce Amra vRkSase parvatake zikhara jaise sthUla aura amRtake samAna rasavAle phala girate haiN| mandara parvatase aruNodA nadI nikalakara pUrva meM ilAvRta kSetrameM bahatI hai / aruNodA nadIkA jala Amra vRkSake phaloMke kAraNa aruNa rahatA hai| isI prakAra merumandara parvatake Upara jambUdvIpa vRkSake phala girate haiN| merumandaraparvatase jambU nAmakI nadI nikalakara dakSiNameM ilAvRta kSetrameM bahatI hai| jambUvRkSake phaloMke rasase yukta honeke kAraNa isa nadIkA nAma jambU nadI hai / supArzva parvata para kadamba vRkSa hai| supArzva parvatase pAMca nadiyAM nikalakara pazcimameM ilAvata kSetrameM bahatI haiN| kUmada parvata para zAtavalza nAmakA baTa vRkSa hai / kumuda parvatase payonadI, dadhinadI, madhunadI, ghRtanadI, guDanadI, annanadI, ambaranadI, zayyAsananadI, AbharaNanadI Adi saba kAmoMko tRpta karanevAlI nadiyAM nikalakara uttarameM ilAvRta kSetrameM bahatI haiM / ina nadiyoMke jalake sevana karanese kabhI bhI jarA, roga, mRtyu, upasarga Adi nahIM hote haiM / meruke mUlameM kuraMga, kurara, kusumbha Adi bIsa parvata hai / meruse pUrvameM jaThara aura devakUTa, pazcimameM pavana aura paripAtra, dakSiNameM kailAsa aura karavIra, uttarameM trizRMga aura makara isa prakAra ATha parvata haiM / meruke zikhara para bhagavAna kI zAtakaumbhI nAmakI catuSkoNa nadI hai / isa nagarIke cAroM ora ATha lokapAloMke ATha nagara hai| sItA, alakanandA, cakSu aura bhadrA isa prakAra cAra nadiyAM cAroM dizAoMmeM bahatI huI samudrameM praveza karatI haiN| sItA nadI brahmasadanakesara ,acala Adi parvatoMke zikharoMse nIce nIce hokara gandhamAdana parvatake zikharapara girakara bhadrAzva kSetrameM bahatI huI pUrva meM kSAra samudra meM milatI hai| isI prakAra cakSu nadI mAlyavAn parvatake zikharase nikalakara ketumAla kSetrameM bahatI huI samudra meM milatI hai| bhadrA nadI meruke zikharase nikalakara zRMgavAn parvatake zikharase hokara uttarakurumeM bahatI huI uttarake samudrameM milatI hai / alakanandA nadI brahmasadana parvatase nikalakara bhAratakSetrameM bahatI huI dakSiNake samudra meM milatI hai| isI prakAra aneka nada aura nadiyAM pratyeka kSetrameM bahatI haiN| bhAratavarSa hI karmakSetra hai| zeSa ATha kSetra svargavAsI puruSoMke svargabhogase bace hue puNyoMke bhoganeke sthAna haiM / ___ anya dvIpoMkA varNana-jisa prakAra meru parvata jambUdvIpase ghirA huA hai usI prakAra jambUdvIpa bhI apane hI samAna parimANa aura vistAravAle khAre jalake samudrase pariveSTita hai| kSAra samudrabhI apanese dUne plakSadvIpase ghirA huA hai| jambUdvIpameM jitanA bar3A jAmunakA per3a hai utane hI vistAravAlA yahAM plakSa (pAkara)kA vRkSa hai| isIke kAraNa isakA nAma plakSadvIpa huaa| isa dvIpameM ziva, yavasa subhadra, zAnta, kSema, amRta aura abhaya ye sAta kSetra haiN| maNikUTa, vanakUTa, indrasena, jyotiSmAn suparNa, hiraNyaSThIva aura mekhamAla ye sAta parvata haiM / aruNa, namNa, AgirasI, sAvitrI, suprabhAtA, RtambharA aura satyambharA ye sAta nadiyAM haiN| plakSadvIpa apane hI samAna vistAravAle ikSurasake samudrase ghirA huA hai / usase Age usase dugune parimANavAlA zAlmalI dvIpa hai jo utane hI parimANavAle madirAke sAgarase ghirA huA hai| isa dvIpameM For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lokavarNana aura bhUgola zAlmalI (semara) kA vRkSa hai jisake kAraNa isa dvIpakA nAma zAlmalIdvIpa huaa| isa dvIpameM surocana, saumanasya, ramaNaka, devavarSa, pAribhadra aura avijJAta ye sAta kSetra haiN| svarasa, zatazRMga, vAmadeva, kunda, mukunda, puSpavarSa aura sahasrazruti ye sAta parvata haiN| anumati, sinIvAlI, sarasvatI, kuhu, rajanI, nandA aura rAkA ye nadiyAM haiN| madirAke samudrase Age usake dUne vistAravAlA kuzadvIpa hai| yaha dvIpa apane hI parimANavAle ghRtake samudrase ghirA huA hai| isameM eka kuzoMkA jhAr3a hai isIse isa dvIpakA nAma kuzadvIpa hai / isa dvIpameM bhI sAta kSetra haiN| cakra, catuHzRMga, kapila, citrakUTa, devAnIka UrdhvaromA aura draviNa ye sAta parvata hai| rasakulyA, madhukulyA, mitravRndA, devagarbhA, ghRtacyutA aura mantramAlA ye sAta nadiyAM haiN| ghRta samudrase Age usase dviguNa parimANavAlA krauJcadvIpa hai| yaha dvIpa bhI apane samAna vistAravAle dUdhake samudrase ghirA huA hai| yahAM krauJca nAmakA eka bahuta bar3A parvata hai usIke kAraNa isakA nAma krauJca dvIpa huaa| isa dvIpameM bhI sAta kSetra haiN| zukla, vardhamAna, bhojana, upabahiNa, nanda, nandana aura sarvatobhadra ye sAta parvata haiN| tathA abhayA, amRtodyA, AryakA, tIrthavatI, vRtirUpavatI, pavitravatI aura zuklA ye sAta nadiyAM haiN| isI prakAra kSIrasamudrase Age usake cAroM ora battIsa lAkha yojana vistAravAlA zAkadvIpa hai jo apane hI samAna parimANavAle maTheke samudrase ghirA huA hai| isameM zAka nAmakA eka bahuta bar3A vRkSa hai vahI isa dvIpake nAmakA kAraNa hai| isa dvIpameM bhI sAta kSetra sAta parvata tathA sAta nadiyA~ haiN| isI prakAra maTheke samudrase Age usase dUne vistAravAlA puSkara dvIpa hai / vaha cAroM ora apane samAna vistAravAle mIThe jalake samudrase ghirA huA hai| vahAM eka bahuta bar3A puSkara (kamala) hai jo isa dvIpake nAmakA kAraNa hai| isa dvIpake bIcoMbIca isake pUrvIya aura pazcimIya vibhAgoMkI maryAdA nizcita karanevAlA mAnasottara nAmakA eka parvata hai| yaha dasa hajAra yojana U~nA aura itanA hI lambA hai / isa dvIpake Age lokAloka nAmakA eka parvata hai / lokAloka parvata sUryase prakAzita aura aprakAzita bhUbhAgoMke bIca meM sthita hai isIse isakA yaha nAma pdd'aa| yaha itanA U~cA aura itanA lambA hai ki isake eka orase tInoM lokoMko prakAzita karane vAlI sUryase lekara dhruva paryaMta samasta jyotimaNDalakI kiraNeM dUsarI ora nahIM jA sktiiN| samasta bhUgola pacAsa karor3a yojana hai| isakA cauthAI bhAga (12 // karor3a yojana) yaha lokAloka parvata hai| isa prakAra bhUloka kA parimANa samajhanA caahie| bhUlokake parimANake samAna hI dhulokakA bhI parimANa hai| ina donoM lokoMke bIcameM antarikSa loka hai, jisameM sUrya, candramA, graha, nakSatra aura tArAoMkA nivAsa hai| sUryamaNDalakA vistAra dasa hajAra yojana hai aura candramaNDalakA vistAra bAraha hajAra yojana hai| ___ atala Adi nIce ke lokoM kA varNana-bhUlokake nIce atala, vitala, sutala, talAtala, mahAtala, rasAtala, aura pAtAla nAmake sAta bhU-vivara (bila) haiN| ye kramazaH nIce nIce dasa dasa hajAra yojanakI dUrI para sthita haiN| pratyeka bilakI lambAI caur3AI bhI dasa dasa hajAra yojanakI hai| ye bhUmike bila bhI eka prakArake svarga haiM / inameM svargase bhI adhika viSayabhoga aizvarya, Ananda, santAnasukha aura dhana-saMpatti hai| narakoMkA varNana-samasta naraka aTThAisa haiN| jinake nAma nimna prakAra haiM-tAmisra, andhatAmisra, raurava, mahAraurava, kumbhIpAka, kAlasUtra, asipatravana, sUkaramukha, andhakUpa, kRmibhAjana, sandaMza, taptasUmi, vajrakaNTakazAlmalI, vaitaraNI, pUyoda, prANarodha, vizasana, lAlAbhakSa, sArameyAdana, avIci, ayaHpAna, kSArakardama, rakSogaNabhojana, zUlaprota, dandazUka, avaTarodhana, paryAvartana, aura sUcImukha / For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti prastAvanA ___ jo puruSa dUsaroke dhana santAna, athavA striyoMkA haraNa karatA hai use atyanta bhayAnaka yamadUta kAlapAzameM bAMdhakara balAtkArase tAmisra narakameM girA detA hai / isI prakAra jo puruSa kisI dUsareko dhokhA dekara usakI strI Adiko bhogatA hai vaha andhatAmitra narakameM par3atA hai / jo puruSa isa lokameM yaha zarIra hI maiM hU~ aura ye strI dhanAdi mere haiM aisI buddhise dUsare prANiyoMse droha karake apane kuTumbake pAlana poSaNa meM hI lagA rahatA hai vaha raurava narakameM giratA hai| jo krUra manuSya isa lokameM apanA peTa pAlaneke lie jIvita pazu yA pakSiyoMko raoNdhatA hai use yamadUta kumbhIpAka narakameM le jAkara khaulate hue telameM rAMdhate haiN| jo puruSa isa lokame khaTamala Adi jIvoMkI hiMsA karatA hai vaha andhakUpa narakameM giratA hai| isa lokameM yadi koI puruSa agamyA strIke sAtha- sambhoga karatA hai athavA koI strI agamya puruSase vyabhicAra karatI hai to yamadUta use taptasUmi narakameM le jAkara kor3oMse pITate haiN| tathA puruSako tapAe hue lohekI strI-mUrtise aura strIko tapAyI huI puruSa-pratimAse AliMgana karAte haiN| jo puruSa isa lokameM pazu Adi sabhIke sAtha vyabhicAra karatA hai use yamadUta vajrakaNTakazAlmalI narakameM le jAkara bacake samAna kaThora kAMToMvAle semarake vRkSapara car3hAkara phira nIcekI ora khIMcate haiN| jo rAjA yA rAjapuruSa isa lokameM zreSThakula meM janma pAkara bhI dhamakI maryAdAkA uccheda karate haiM ve usa maryAdAtikramake kAraNa marane para vaitaraNI nadImeM paTake jAte haiN| yaha nadI narakoMkI khAIke samAna hai / yaha nadI mala, mUtra, pIva, rakta, keza, nakha, haDDI, carbI, mAMsa, majjA Adi apavitra padArthoM se bharI huI hai / jo puruSa isa lokameM naramedhAdike dvArA bhairava, yakSa, rAkSasa, AdikA yajana karate haiM unheM ve pazuoMkI taraha mAre gaye puruSa yamalokameM rAkSasa hokara taraha taraha kI yAtanAe~ dete haiM tathA rakSogaNabhojana nAmaka narakameM kasAiyoMke samAna kulhAr3Ise kATa kATakara usakA loha pIte hai tathA jisa prakAra ve mAMsabhojI puruSa isa lokameM unakA mAMsa bhakSaNa karake Anandita hote the usI prakAra ve bhI unakA raktapAna karate aura Anandita hokara nAcate-gAte haiN| isI prakAra anya narakoMmeM bhI prANI apane-apane kamake anusAra duHkha bhogate haiM / vaidika paramparA (viSNu purANake AdhArase-) bhUlokakA varNana-isa pRthvIpara sAta dvIpa haiM jinake nAma ye haiM--jambU plakSa, zAlmali, kuza, krauJca, zAka aura puSkara / ye dvIpa lavaNa, ikSu, surA, ghRta, dadhi, dugdha aura jala ina sAta samudroMse ghire hue haiN| saba dvIpoMke madhyameM jambUdvIpa hai / jambUdvIpake madhya meM suvarNamaya meru parvata hai jo 84 hajAra yojana U~cA hai| meruke dakSiNameM himavAn, hemakUra aura niSadha parvata haiM tathA uttarameM nIla, zveta aura zRMgI parvata haiM / meruke dakSiNameM bhArata, kimpuruSa aura harivarSa ye tIna kSetra haiM tathA uttarameM ramyaka, hiraNyamaya aura uttarakuru ye tIna kSetra haiN| meruke pUrvameM bhadrApUrva kSetra hai tathA pazcimameM ketumAla kSetra hai| ina donoM kSetroMke bIcameM ilAvRta kSetra hai / ilAvRta kSetrake pUrva meM mandara, dakSiNameM gandhamAdana, pazcimameM vipula, uttarameM supArzva parvata haiN| meruke pUrvameM zItAnta, cakramuJca, kurarI, mAlyavAn vaikaGkA Adi parvata haiM / dakSiNameM trikUTa, zizira, pataGga, rucaka, niSadha Adi parvata haiM, pazcimameM zikhivAsa, vaidUrya, kapila, gandhamAdana Adi parvata haiM aura uttarameM zaMkhakUTa, RSadha, haMsa, nAga Adi parvata haiN| __ meruke pUrvameM caitraratha, dakSiNameM gandhamAdana, pazcimameM vaibhrAja aura uttarameM nandanavana haiM / aruNoda, mahAbhadra asitoda aura mAnasa ye sarovara haiN| ___meruke Upara jo brahmapurI hai usake pAsase gaMgAnadI cAroM dizAoMmeM bahatI hai| sItA nadI bhadrApUrvakSetrase hokara pUrva samudrameM milatI hai / alakanandA nadI bhAratakSetrase hokara samudra meM praveza karatI hai / cakSuHnadI ketumAla kSetrameM bahatI huI samudrameM milatI hai aura bhadrAnadI uttarakurumeM bahatI huI samudra meM praveza karatI hai| For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lokavarNana aura bhUgola ilAvRtakSetrake pUrvameM jaThara aura devakUTa, dakSiNameM gandhamAdana aura kailAza aura pazcimameM niSadha aura pAripAtra aura uttarameM trizRMga aura jArudhi parvata haiN| parvatoMke bIcameM siddhacAraNa devoMse sevita khAI hai aura unameM manohara nagara tathA vana hai| samudrake uttarameM tathA himAlayake dakSiNameM bhArata kSetra hai| isameM bharatakI santati rahatI hai| isakA vistAra nau hajAra yojana hai / isa kSetrameM maheMdra, malaya, sahya, zuktimAn, RkSa, vidhya, aura pAripAtra ye sAta kSetra haiN| isa kSetrameM indradvIpa, kazerumAna, tAmravaNa, gadhahastimAn, nAgadvIpa, saumya, gandharva, vAruNa aura sAgarasaMvRta ye nava dvIpa haiN| himavAn parvatase zatadru, candrabhAgA Adi nadiyA~ nikalI haiN| pAripAtra parvatase vedamukha, smRtimukha Adi nadiyA~ nikalI haiN| viMdhya parvatase narmadA, surasA Adi nadiyA~ nikalI haiN| RSi parvatase tApI, payoSNi, nivindhyA Adi nadiyA~ nikalI haiN| sahya parvatase godAvarI, bhImarathI, kRSNaveNI Adi nadiyA~ nikalI haiN| malaya parvatase kRtamAla, tAmraparNI Adi nadiyA~ nikalI haiN| mahendra parvatase trisAmA, AyakulyA, Adi nadiyA~ nikalI haiN| zuktimAn parvatase trikulyA, kumArI Adi nadiyA~ nikalI haiN| plakSadvIpa-isa dvIpameM zAntimaya, zizira, sukhada, Ananda, ziva, kSemaka, aura dhruva ye sAta kSetra hai| tathA gomeMdra, candra, nArada, dundubhi, sAmaka, sumana aura vaibhrAja ye sAta parvata haiN| anutaptA, zikhI, vipAzA, tridivA, krama, amRtA aura sukRtA, ye sAta nadiyA~ haiN| zAlmalidvIpa-isa dvIpameM zveta, harita, jImUta, rohita, vaidyuta, mAnasa aura suprabha ye sAta kSetra haiN| kumuda, unnata, balAhaka, droNa, kaGka, mahiSa aura kakuda ye sAta parvata haiM / yonI, toyA, vitRSNA, candrA, zuklA, vimocanI aura nivRtti ye sAta nadiyA~ haiM / ____ kuzadvIpa-isa dvIpameM udbhid, veNumat, vairatha, lambana, dhRti, prabhAkara, aura kapila ye sAta kSetra haiN| vidruma, hemazaila, dyutimAn, puSpavAn, kuzezaya, hayi aura mandarAcala ye sAta parvata haiN| dhUtapApA, zivA, pavitrA, saMmati, vidyudaMbhA, mahI Adi sAta nadiyA~ haiN| krauJca dvIpa-isa dvIpameM kuzala, mandaka, uSNa, pIvara, andhakAraka, muni aura dundubhi ye sAta kSetra haiN| krauJca, vAmana, andhakAraka, devAvRta, puNDarIkavAn, dundubhi aura mahAzaila ye sAta parvata haiN| gaurI, kumudvatI, sandhyA, rAtri, manojavA, kSAnti aura puNDarIkA ye sAta nadiyA~ haiN| zAka dvIpa-isa dvIpameM jalada, kumAra, sukumAra, manIcaka, kusumoda, maudAki aura mahAdruma . ye sAta kSetra hai| udayagiri, jalAdhara, vataka, zyAma astagiri, aJcikeya aura kesarI ye sAta parvata hai| sukumArI, kumArI, nalinI, dhenukA, ikSu, veNukA aura gabhastI ye sAta nadiyA~ haiN| puSkara dvIpa-isa dvIpameM mahAvIra aura dhAtakIkhaNDa ye do kSetrahU~ / mAnusottara parvata puSkaradvIpa ke bIcameM sthita hai| anya parvata tathA nadiyA~ isa dvIpameM nahIM haiN| bhUgolakI ina paramparAoMkA tulanAtmaka adhyayana hameM isa natIje para pahu~cAtA hai ki Ajase do DhAI hajAra varSa pahile bhUgola aura loka varNanakI karIba karIba eka jaisI anuzrutiyA~ pracalita thiiN| jaina anuzrutiko prakRta tattvArthasUtrake tRtIya aura caturtha adhyAyameM nibaddha kiyA gayA hai / lokakA puruSAkAra varNana bhI yogabhASyameM pAyA jAtA hai / ataH aitihAsika aura usa samayakI sAdhanasAmagrIkI dRSTise bhAratIya paramparAoMkA lokavarNana apanI khAsa vizeSatA rakhatA hai / Ajake upalabdha bhUgolameM prAcIna sthAnoMkI khoja karanepara bahuta kucha tathya sAmane A sakatA hai / prastutavRtti-isa vRttikA nAma tattvArthavRtti hai jaisA ki svayaM zrutisAgarasUrine hI prArambhameM likhA-hai "vakSye tattvArthavRtti nijavibhavatayA'ha zrutodanvadAkhyaH / " arthAt maiM zrutasAgara apanI zaktike anusAra tattvArthavRttiko khuuNgaa| adhyAyoMke antameM AnevAlI puSpikAoMmeM isake 'tattvArthaTIkAyAm', For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 94 tattvArtha vRtti-prastAvanA 'tAtparyasaMjJAyAM tattvArthavRtto' ye do prakArake ullekha milate haiN| yadyapi dvitIya ullekhameM isakA tAtparya' yaha nAma sUcita kiyA gayA hai, parantu svayaM zrutasAgarasUriko tattvArthavRtti yahI nAma pracArita karanA iSTa thaa| ve isa granthake antameM ise tattvArthavRtti hI likhate haiN| yathA-"eSA tattvArthavRttiH yavicAryate" aadi| tattvArthaTIkA yaha eka sAdhAraNa nAma hai, jo kadAcita puSpikAmeM likhA bhI gayA ho, para prArambha zloka aura antima upasaMhAravAkyoM 'tattvArthavRtti' ina samullekhoMke balase isakA 'tattvArthavRtti' nAma hI phalita hotA hai| isa tatvArthavRttiko zrutasAgarasUrine svataMtravRttike rUpameM banAyA hai| parantu granthake par3hate hI yaha bhAna hotA hai ki yaha pUjyapAdakRta sarvArthasiddhikI hI vyAkhyA hai| isameM sarvArthasiddhi grantha to prAyaH pUrAkA pUrA hI samA gayA hai| kahIM sarvArthasiddhikI paMktiyoMko do cAra zabda nae jor3akara apanA liyA hai, kahIM unakI vyAkhyA kI hai, kahIM vizeSArtha diyA hai aura kahIM usake padoMkI sArthakatA dikhAI hai / ata: prastutavRttiko sarvArthasiddhikI avikala vyAkhyA to nahIM kaha sakate / hA~, sarvArthasiddhi ko lagAne meM isase sahAyatA pUrI pUrI mila jAtI hai| zrutasAgarasUri aneka zAstroMke paNDita the| unane svayaM hI apanA paricaya prathama adhyAya kI puSpikA meM diyA hai| usakA bhAva yaha hai-"anavadya gadya padya vidyAke vinodase jinakI mati pavitra hai, una matisAgara yatirAjakI prArthanAko pUrA karanemeM samartha, tarka, vyAkaraNa, chanda, alaGkAra sAhityAdizAstroMmeM jinakI buddhi atyanta tIkSNa hai, devendrakIti bhaTTArakake praziSya aura vidyAnandidevake ziSya zrutasAgarasUrike dvArA racita sasvArthazlokavAtika rAjavAtika sarvArthasiddhi nyAyakumudacandra prameyakamalamArtaNDa pracaNDa-aSTasahalI Adi granthoMke pANDityakA pradarzana karAnevAlI tattvArthaTIkAkA prathama adhyAya samApta huaa|" inhoMne apane ko svayaM kalikAlasavajJa, kalikAlagautama, ubhayabhASAkavicakravartI, tAkikA ziromaNi, paramAgamapravINa Adi vizeSaNoMse bhI alaMkRta kiyA hai / inhoMne sarvArtha siddhike abhiprAyake udghATanakA pUrA pUrA prayatna kiyA hai / satsaMkhyAsUtrameM sarvArthasiddhike sUtrAtmaka vAkyoMkI upapattiyAM isakA acchA udAharaNa hai| jaise-(1) sarvArthasiddhimeM kSetraprarUpaNAmeM sayogakevalIkA kSetra lokakA asaMkhyeya bhAga asaMkhyeya bahubhAga aura sarvaloka batAyA hai| isakA abhiprAya isa prakAra batAyA hai-"lokakA asaMkhyeya bhAga daNDa kapATa samudghAta kI apekSA hai| so kaise ? yadi kevalI kAyotsargase sthita hai to daNDa samudghAtako prathama samayameM bAraha aMgula pramANa samavRtta yA mUlazarIra pramANa samavRtta rUpase karate haiM / yadi baiThe hue hai to zarIrase tigunA yA vAtavalayase kama pUrNa loka pramANa daNDa samuddhAta karate haiN| yadi pUrvAbhimukha haiM to kapATa samuddhAtako uttara-dakSiNa eka dhanuSapramANa prathama samayameM karate haiN| yadi uttarAbhimukha haiM to pUrva-pazcima karate haiM / isa prakAra lokakA asaMkhyA-taikabhAga hotA hai / pratara avasthAmeM kevalI tIna vAtavalayakama pUrNalokako nirantara AtmapradezoMse vyApta karate haiN| ata: lokakA asaMkhyAta bahubhAga kSetra ho jAtA hai| pUraNa avasthAmeM sarvalAka kSetra ho jAtA hai| (2) vedakasamyaktvakI chayAsaTha sAgara sthiti-saudharmasvargameM 2 sAgara, zukrasvargameM 16 sAgara, zatArameM 18 sAgara, aSTama aveyakameM 30 sAgara, isa prakAra chyAsaTha sAgara ho jAte haiM / athavA saudharmameM do bAra utpanna honepara 4 sAgara, sanatkumArameM 7 sAgara, brahma svargameM dasa sAgara, lAntavameM 14 sAgara, navama aveyakameM 31 sAgara, isa prakAra 66 sAgara sthiti hotI hai / antima greveyakakI sthitimeM manuSyAyuoMkA jitanA kAla hogA utanA kama samajhanA caahiye| (3) sAsAdana samyagdRSTikA lokakA dezona 8 bhAga yA 12 bhAga sparzana-parasthAna vihArakI apekSA sAsAdana samyagdRSTi deva nIce tIsare naraka taka jAte haiM tathA Upara acyuta svarga tk| so nIce do rAz2a aura Upara 6 rAjU, isa prakAra ATha rAjU ho jAte haiM / chaThaveM narakakA sAsAdana mAraNAntika samadadhAta For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prastutavRtti madhyaloka taka 5 rAjU. aura lokAntavartI bAdarajalakAya yA vanaspatikAyameM utpanna honeke kAraNa 7 rAja, isa prakAra 12 rAjU ho jAte haiN| kucha pradeza sAsAdanake sparzayogya nahIM hote ata. dezona samajha lenA caahie| - isa prakAra samasta sUtrameM sarvArthasiddhike abhiprAyako kholanekA pUrNa prayatna kiyA gayA hai / na kevala isI sUtrako hI, kintu samagra grantha ko hI lagAnekA vidvattApUrNa prayAsa kiyA gayA hai| parantu zAstrasamudra itanA agAdha aura vividha bhaMga taraMgoMse yukta hai ki usameM kitanA bhI kuzala avagAhaka kyoM na ho cakkarameM A hI jAtA hai| isIlie bar3e bar3e AcAryone apane chadmasthajJAna aura caMcala kSAyopazamika upayoga para vizvAsa na karake svayaM likha diyA hai ki-"ko na vimuhyati zAstrasamudra / " zrutasAgarasUri bhI isake apavAda nahIM haiN| yathA (1) sarvArtha siddhima "dravyAzrayA nirguNA guNAH" (5 / 41) sUtrakI vyAkhyAmeM nirguNa' isa vizeSaNa kI sArthakatA batAte hue likhA hai ki-"nirguNa iti vizeSaNaM dvaya NukAdinivRttyartham, tAnyapi hi kAraNabhUtaparamANudravyAzrayANi guNavanti tu tasmAt 'nirguNAH' iti vizeSaNAttAni nivartitAni bhavanti / " arthAt ghaNukAdi skandha naiyAyikoM kI dRSTise paramANurUpa kAraNadravyameM Azrita honese dravyAzrita haiM aura rUpAdi guNavAle honese guNavAle bhI haiM ataH inameM bhI ukta guNakA lakSaNa ativyApta ho jaaygaa| isalie inakI nivRttike lie 'nirguNAH' yaha vizeSaNa diyA gayA hai / isakI vyAkhyA karate hue zrutasAgarasUri likhate haiM ki "nirguNAH iti vizeSaNaM dvaSaNukazyaNukAdiskandhaniSedhArtham, tena skandhAzrayA guNA guNA nocyante / . kasmAt ? kAraNabhUtaparamANudravyAzrayatvAt, tasmAt kAraNAt nirguNA iti vizeSaNAt skandhaguNA guNA na bhavanti paryAyAzrayatvAt / arthAt-'nirguNAH' yaha vizeSaNa dvaSaNuka tryaNukAdi skandhake niSedhake lie hai| isase skandhameM rahanevAle guNa guNa nahIM kahe jA sakate kyoMki ve kAraNabhUta paramANudravyameM rahate haiN| isalie skandhake guNa guNa nahIM ho sakate kyoMki ve paryAyameM rahate haiN| yaha hetuvAda bar3A vicitra hai aura jaina siddhAnta ke pratikUla bhii| jainasiddhAntameM rUpAdi cAhe ghaTAdiskandhoMmeM rahanevAle hoM yA paramANumeM, sabhI guNa kahe jAte haiN| ye skandhake guNoMko guNa hI nahIM kahanA cAhate kyoMki ve paryAyAzrita haiN| yadi ve yaha kahate ki kAraNaparamANuoMko chor3akara skandhakI svataMtra sattA nahIM hai aura isalie skandhAnita guNa svataMtra nahIM hai to kadAcit saMgata bhI thaa| para isa kathanakA prakRta 'nirguNa' padakI sArthakatAse koI mela nahIM baiThatA / isa asaMgatike kAraNa Ageke zaMkAsamAdhAnameM bhI asaMgati ho gaI hai| yathA-sarvArthasiddhimeM hai kighaTakI saMsthAna-AkAra Adi paryAe~ bhI dravyAzrita haiM aura svayaM guNarahita haiM ataH unheM bhI guNa kahanA cAhie / isakA samAdhAna yaha kara diyA gayA hai ki jo hamezA dravyAzrita hoM, rUpAdi guNa sadA dravyAzrita rahate haiN| jaba ki ghaTake saMsthAnAdi sadA dravyAzrita nahIM haiN| isa zaMkA-samAdhAnakA sarvArthasiddhikA pATha yaha hai _ "nanu paryAyA api ghaTasaMsthAnAdayo dravyAzrayA nirguNAzca, teSAmapi guNatvaM prApnoti / dravyAzrayA iti vacanAnnityaM dravyamAzritya vartante, guNA iti vizeSaNAt paryAyAzca nivatitA bhavanti, te hi kAdAcitkA iti / " isa zaMkAsamAdhAnako zrutasAgara suri isa rUpameM upasthita karate haiM "nanu ghaTAdiparyAyAzritAH saMsthAnAdayo ye guNA vartante, teSAmapi saMsthAnAdInAM guNatvamAskandati dravyAzrayatvAt, yato ghaTapaTAdayo'pi drvyaanniityucynte| sAdhvabhANi bhavatA / ye nityaM dravyamAzritya vartante ta eva guNA bhavanti na tu paryAyAzrayA guNA bhavanti, paryAyAzritA guNAH kadAcitkAH kadAcidbhavA vartante iti / " isa avataraNameM zrutasAgarasUri saMsthAnAdiko ghaTAdikA guNa kaha rahe haiM, aura unakA kAdAcitka honekA ullekha hai phira bhI usakA anyathA artha kiyA gayA hai| (2) sarvArthasiddhi (812)meM jIva zabdakI sArthakatA batAte hue likhAha ki "amUtirahasta AtmA kathaM karmAdatte ? iti coditaH san jIva ityAha / jIvanAjjIvaH prANadhAraNAdAyuHsambandhAt nAyuvirahA For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArtha vRtti-prastAvanA diti / " arthAt-'hAtharahita amUrta AtmA kaise karma grahaNa karatA hai' isa zaMkA kA uttara hai 'jIva' padakA grahaNa / prANadhAraNa aura AyuHsaMbaMdhake kAraNa jIva banA huA AtmA karma grahaNa karatA hai, Ayusambandhase rahita hokara siddha avasthAmeM nhiiN| yahAM zrutasAgarasUri 'nAyuvirahAt' vAle aMzako isa rUpameM likhate haiM"AyuHsambandhavirahe jIvasyAnAhArakatvAt ekadvitrisamayaparyantaM karma nAdatte jIvaH eka dvau trIn vAnAhAraka iti vacanAt / " arthAt-Ayusambandhake binA jIva anAhAraka rahatA hai aura vaha eka do tIna samaya taka karmako grahaNa nahIM karatA kyoMki eka do tIna samaya taka anAhAraka rahatA hai aisA kathana hai / yahAM karmagrahaNakI bAta hai, para zrutasAgarasUri use nokarma grahaNarUpa AhArameM lagA rahe haiM, jisakA ki Ayusambandhavirahase koI mela nahIM hai| saMsAra avasthAmeM kabhI bhI jIva AyusaMbaMdhase zUnya nahIM hotaa| vigrahagatimeM bhI usake AyusaMbaMdha hotA hI hai| - (3) sarvArthasiddhi (82)meM hI 'saH' zabdakI sArthakatA isalie batAI gaI hai ki isase guNaguNibandhakI nivRtti ho jAtI haiN| naiyAyikAdi zubha azubha kriyAoMse AtmAmeM hI 'adRSTa' nAmake guNakI utpatti mAnate haiM usIse Age phala milatA hai / ise hI bandha kahate haiM / dUsare zabdoMmeM yahI guNaguNibandha kahalAtA hai / AtmA guNImeM adRSTa nAmake usIke guNakA sambandha ho gyaa| isakA vyAkhyAna zrutasAgarasUri isa prakAra karate haiM "tena guNaguNibandho na bhavati / yasminneva pradeze jIvastiSThati tasminneva pradeze kevalajJAnAdika na bhavati kiMtu aparatrApi prasarati / " arthAt-isalie guNaguNibandha-guNakA guNike pradezoM taka sImata rahanA nahIM hotaa| jisa pradezameM jIva hai usI pradezameM hI kevala jJAnAdi nahIM rahate kintu vaha anyatra bhI phailatA hai| yahAM, guNaguNibandhakA anokhA hI artha kiyA hai, aura yaha dikhAnekA prayatna kiyA hai ki guNI cAhe alpadezoMmeM rahe para guNa usake sAtha baddha nahIM hai vaha anyatra bhI jA sakatA hai / jo spaSTa taH siddhAMtasamarthita nahIM hai| ... (4) pR0 270 10 11 meM ekendriyake bhI asaMprAptAsRpATikA saMhananakA vidhAna kiyA hai| (5) pR0 275. meM sarva mulaprakRtiyoMke anubhAgako svamukhase vipAka mAnakara bhI 'matijJAnAvaraNakA matijJAnAvaraNarUpa se hI vipAka hotA hai' yaha uttaraprakRtikA dRSTAnta upasthita kiyA gayA hai / (6) pR0 281meM guNasthAnoMkA varNana karate samaya likhA ha ki mithyAdRSTi guNasthAnase samyagdRSTi guNasthAnameM pahu~canevAlA jIva prathamaprathamopazama samyaktvameM hI darzanamohanIyakI tIna aura anantAnubandhI cAra ina sAta prakRtiyoMkA upazama karatA hai / jo siddhAntaviruddha hai kyoMki prathamozamasamyaktvameM darzanamohanIya kI kevala eka prakRti mithyAtva aura anantAnubaMdhI cAra isa taraha pAMca prakRtiyoMke upazamase hI prathamozama samyaktva batAyA gayA hai| sAtakA upazama to jinake ekabAra samyaktva ho cukatA hai una jIvoMke dubArA prathamozamake samaya hotA hai| (7) AdAnanikSepasamitimeM--mayUrapiccha ke abhAvameM vastrAdike dvArA pratilekhanakA vidhAna kiyA gayA hai, yaha digambara paramparAke anukUla nahIM hai / (8) sUtra 8147 meM dravyaliMgakI vyAkhyA karate hue zrutasAgarasUrine asamartha muniyoMko apavAdarUpase vastrAdigrahaNa ina zabdomeM svIkAra kiyA hai . "kecidasamarthA maharSayaH zItakAlAdau kambalazabdavAcyaM kauzeyAdikaM gRhaNanti, na tat prakSAlayanti, na tat sIvyanti, na prayatnAdikaM kurvanti, aparakAle pariharanti / keciccharIre utpannadoSA lajjitatvAt tathA kurvantIti vyAkhyAnA mArAdhanAbhagavatIproktAbhiprAyeNa apavAdarUpaM jJAtavyam / 'utsargApavAdayorapavAdo vidhirbalavAn' ityutsargeNa tAvad yathoktamAcelakyaM proktamasti, AryAsamarthadoSavaccharIrAdyapekSayA apavAdavyAkhyAne na dossH|" For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir granthakAra arthAt bhagavatI ArAdhanAke abhiprAyAnusAra asamartha yA doSayukta zarIravAle sAdhu zItakAlameM vastra le lete haiM, para ve na to use dhote haiM na sIte haiM aura na usake lie prayala hI karate haiM, dUsare samaya meM use chor3a dete haiN| utsargaliMga to acelakatA hai para AryA asamartha aura doSayukta zarIravAloMkI apekSA apavAdaliMgameM bhI doSa nahIM hai| bhagavatI ArAdhanA (gA0 421) kI aparAjitasUrikRta vijayodayA TIkAmeM kAraNApekSa yaha apavAdamArga svIkAra kiyA gayA hai| isakA kAraNa spaSTa hai ki aparAjitasUri yApanIyasaMghake AcArya the aura yApanIya AgamavAcanAoMko pramANa mAnate the| una AgamoMmeM Ae hue ullekhoMke samanvayake lie aparAjitasUrine yaha vyavasthA svIkAra kI hai| parantu zrutasAgarasUri to kaTTara digambara the, ve kaise isa cakkarameM A gaye ? bhASA aura zailI-tattvArthavRttikI zailI sarala aura subodha hai / pratyeka sthAnameM nUtana para sumila zabdoMkA prayoga dRSTigocara hotA hai / saiddhAntika bAtoMkA khulAsA aura darzanagutthiyoMke sulajhAnekA prayatna sthAna sthAna para kiyA gayA hai| bhASAke Upara to zrutasAgarasUrikA adbhuta adhikAra hai / jo kriyA eka jagaha prayukta hai vahI dUsare vAkyameM nahIM mila sktii| pramANoMko uddhRta karanemeM to inake zrutasAgaratvakA pUrA pUrA paricaya mila jAtA hai / isa vRtti meM nimnalikhita granthoM aura granthakAroMkA ullekha nAma lekara kiyA gayA hai / anidiSTakartRka gAthAe~ aura zloka bhI isa vRttimeM paryApta rUpameM saMgahIta haiN| isa vRttimeM umAsvAmI (umAsvAti bhI) samantabhadra pUjyapAda akalaMkadeva vidyAnandi prabhAcandra nemicandradeva yogIndradeva matisAgara devendrakIrtibhaTTAraka Adi granthakAroMke tathA sarvArthasiddhi rAjavAtika aSTasahasrI bhagavatIArAdhanA saMskRtamahApurANapaMjikA prameyakamalamArtaNDa nyAyakumudacandra Adi granthoMke nAmollekha hai| inake atirikta somadevake yazastilakacampU AzAgharake pratiSThApATha basunandizrAvakAcAra AtmAnazAsana AdipurANa trilokasAra paMcAstikAya pravacanasAra niyamasAra paMcasaMgraha prameyakamalamArtaNDa bArasaaNuvekkhA paramAtmaprakAza ArAdhanAsAra gommaTasAra bRhatsvayaMbhUstotra ratnakaraNDazrAvakAcAra zrutabhakti puruSArthasiddhayupAya nItisAra dravyasaMgraha kAtantrasUtra siddhabhakti harivaMzapurANa SaDdarzanasamuccaya pANinisUtra iSTopadeza nyAyasaMgraha jJAnArNava aSTAMgahRdaya dvAtriMzadvAtriMzatikA zAkaTAyanavyAkaraNa tattvasAra sAgAradharmAmRta Adi grathoMke zloka gAthA Adi uddhRta kiye gaye haiN| isa prakAra yaha vRtti atizayapANDityapUrNa aura pramANasaMgrahA hai| zrutasAgarasUrine ise sarvopayogI banAne kA pUrA pUrA prayatna kiyA hai| granthakAra isa vibhAgameM sUtrakAra umAsvAmI aura vRttikArake samaya AdikA paricaya karAnA avasaraprApta hai| sUtrakAra umAsvAmIke saMbaMdhameM aneka vivAda hai--ve kisa AmnAyake the ? kyA tattvArthabhASyake antameM pAI jAne vAlI prazasti unakI likhI hai ? kyA tattvArthabhASya svopajJa nahIM hai ? mUla sUtrapATha kauna hai ? ve kaba hue the ? aadi| isa saMbaMdhameM zrImAn paM0 sukhalAlajIne apane tattvArthasUtrakI prastAvanAmeM paryApta vivecana kiyA hai aura umAsvAmIko zve0 paramparAkA batAyA hai, tattvArthabhASya svopajJa hai aura usakI prazastimeM sandeha karanekA koI kAraNa nahIM hai| inane umAsvAmIke samayako avadhi vikramakI dUsarIse pAMcavIM sadI taka nirdhArita kI hai| . zrI paM0 nAthUrAmajI premIne bhAratIya vidyAke siMghI smati aMkameM "umAsvAtikA tattvArthasUtra aura unakA sampradAya" zIrSaka lekhameM umAsvAtiko yApanIya saMghakA AcArya siddha kiyA hai| isake pramANameM unane maisUrake nagaratAluke 46 naM0ke zilAlekhameM AyA huA yaha zloka uddhRta kiyA hai For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti-prastAvanA "tattvArthasUtrakartAram ubhAsvAmimunIzvaram / zrutikevalidezIyaM vande'haM guNamandiram // ' isa zlokameM umAsvAmIko 'zrutakevalidezIya' vizeSaNa diyA hai aura yahI vizeSaNa 'yApanIyasaMghAgraNI zAkaTAyana AcAryako bhI lagAyA jAtA hai| ata: umAsvAmI yApanIyasaMghakI paramparAmeM hue haiN| idhara paM0 jugalakizorajI mukhtAra umAsvAmIko digambara paramparAkA svIkAra karate haiM tathA bhASyako svopajJa nahIM maante| yadyapi yaha bhASya akalaMkadevase purAnA hai kyoMki inane rAjavAtikameM bhASyagata kArikAe~ uddhRta kI hai aura bhASyamAnya sUtrapAThakI AlocanA kI hai tathA bhASyakI paMktiyoMko vArtika bhI banAyA hai| isa taraha tattvArthasUtra, bhASya aura umAsvAmIke saMbaMdhake aneka vivAda hai jo gaharI chAnabIna aura sthira gaveSaNAkI apekSA rakhate haiN| maiMne jo sAmagrI ikaTThI kI hai. vaha isa avasthAmeM nahIM hai ki usase kucha nizcita pariNAma nikAlA jA ske| ataH tattvArthavAtikakI prastAvanAke lie yaha viSaya sthagita kara rahA huuN| vRttikartA zrutasAgarasUri vi0 16vIM zatAbdIke vidvAn haiN| inake samaya Adike sambandhameM zrImAn premIjIne 'jaina sAhitya aura itihAsa meM sAMgopAMga vivecana kiyA hai| unakA vaha lekha yahAM sAbhAra uddhRta kiyA jAtA hai| zrutasAgarasUri __ ye mUlasaMgha, sarasvatIgaccha, balAtkAragaNameM hue haiM aura inake gurukA nAma vidyAnandi thaa| vidyAnandidevendrakIrtike aura devendrakIrti padmanandike* ziSya aura uttarAdhikArI the| vidyAnandike bAda mallibhUSaNa aura unake bAda lakSmIcandra bhaTTAraka-padapara AsIna hue the| zrutasAgara zAyada gaddIpara baiThe hI nahIM, phira bhI ve bhArI vidvAn the / mallibhUSaNako unhoMne apanA gurubhAI likhA hai| vidyAnandikA bhaTTAraka-paTTa gujarAtameM hI kisI sthAnapara thA, parantu kahAM para thA, isakA ullekha nahIM milaa| zrutasAgarake bhI aneka ziSya hoMge, jinameM eka ziSya zrIcandra the jinakI banAI huI vairAgyamaNimAlA upalabdha hai| ArAdhanAkathAkoza, nemipurANa Adi granthoMke kartA brahma nemidattane bhI jo mallibhUSaNake ziSya the-zrutasAgarako gurubhAvase smaraNa kiyA hai aura mallibhUSaNakI vahIM guruparapamparA dI hai jo zrutasAgarake granthoMmeM milatI hai| unhoMne siMhanandikA bhI ullekha kiyA hai jo mAlavAkI gaddIke bhaTTAraka the aura jinakI prArthanAse zrutasAgarane yazastilakakI TIkA likhI thii| __ zrutasAgarane apaneko kalikAlasarvajJa, kalikAlagautama, ubhayabhASAkavicakravartI, vyAkaraNakamalamArtaNDa, tArkikaziromaNi, paramAgamapravINa, navanavatimahAmahAvAdivijetA Adi vizeSaNoMse alaMkRta kiyA hai| ye vizeSaNa unakI ahammanyatAko khUba acchI taraha prakaTa karate haiN| ve kaTTara to the hI asahiSNu bhI bahuta jyAdA the| anya matoMkA khaNDana aura virodha to auroMne bhI kiyA hai, parantu inhoMne to khaNDanake sAtha burI taraha gAliyAM bhI dI hai / sabase jyAdA AkramaNa inhoMne mUrtipUjA na karanevAle loMkAgaccha (DhUMr3hiyoM) para kiyA hai|......... adhikatara TIkAgrantha hI zrutasAgarane race haiM, parantu una TIkAoMmeM mUla granthakartAke abhiprAyoMkI apekSA unhoMne apane abhiprAyoMko hI pradhAnatA dI hai / darzanapAhuDakI 24vIM gAthAkI TIkAmeM unhoMne *. ye padhanandi vahI mAlUma hote hai jinake viSaya meM kahA jAtA hai ki girinAra para sarasvatI devI se unhoMne kahalA diyA thA ki digambara pantha hI saccA hai| inhIM kI eka ziSya zAkhA meM sakalakIti, vijayakIrti aura zubha candra bhaTTAraka hue haiN| inakI gahI sUrata meM thii| dekho 'dAnavIra mANikacandra' pR037 / For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrutasAgara sUri jo apavAda veSakI vyAkhyA kI hai, vaha yahI batalAtI hai| ve kahate haiM ki digambara muni caryAke samaya caTAI Adise apane nagnatvako DhAMka letA hai| parantu yaha unakA khudakA hI abhiprAya hai, mUlakA nhiiN| isI taraha tattvArthaTIkA (saMyamazrutapratisevanAdi sUtrakI TIkA) meM jo dravyaliMgI muniko kambalAdi grahaNakA vidhAna kiyA hai vaha bhI unhIMkA abhiprAya hai, mUla granthakartAkA nhiiN| zrutasAgarake grantha (1) yazastilakacandrikA-AcArya somadevake prasiddha yazastilaka campUkI yaha TIkA hai aura nirNayasAgara presakI kAvyamAlAmeM prakAzita ho cukI hai| yaha apUrNa hai| pAMcaveM AzvAsake thor3ese aMzakI TIkA nahIM hai / jAna par3atA hai, yahI unakI antima racanA hai| isakI pratiyA~ anya anaka bhaNDAroMmeM upalabdha haiM, parantu sabhI apUrNa hai| (2) tattvArthavRtti-yaha zrutasAgaraTIkAke nAmase adhika prasiddha hai| isakI eka prati bambaIke ai0 pannAlAla sarasvatIbhavanameM maujUda hai jo vi0 saM0 1842 kI likhI huI hai / zlokasaMkhyA nau hajAra hai| isakI eka bhASAvacanikA bhI ho cukI hai| (3) tattvatrayaprakAzikA-zrI zubhacandrAcAryake jJAnArNava yA yogapradIpake antargata jo gadyabhAga hai, yaha usIkI TIkA hai| isakI eka prati sva0 seTha mANikacandrajIke granthasaMgrahameM hai| (4) jinasahasranAmaTIkA-yaha paM0 AzAdharakRta sahasranAmakI vistRta TIkA hai| isakI bhI eka prati ukta seThajIke granthasaMgrahameM hai| paM0 AzAdharane apane sahasranAmakI svayaM bhI eka TIkA likhI hai jo upalabdha hai| - (5) audArya cintAmaNi-yaha prAkRtavyAkaraNa hai aura hemacandra tathA trivikramake vyAkaraNoMse bar3A hai| isakI prati bambaIke ai0 pannAlAla sarasvatIbhavanameM hai (468 ka), jisakI patrasaMkhyA 56 hai| yaha svopajJavRttiyukta hai| (6) mahAbhiSeka TIkA-paM0 AzAdharake nityamahodyotakI yaha TIkA hai| yaha usa samaya banAI gaI hai jabaki zrutasAgara dezavatI yA brahmacArI the| ' (7) vratakathAkoza-isameM AkAzapaJcamI, mukuTasaptamI, candanaSaSThI, aSTAhnikA Adi vratoM kI kathAyeM haiN| isakI bhI eka prati bambaIke sarasvatIbhavanameM haiM aura yaha bhI unakI dezavatI yA brahmacArI avasthAkI racanA hai| (8) zrutaskandhapUjA--yaha choTIsI nau patroMkI pustaka hai| isakI bhI eka prati baMbaIke sarasvatIbhavanameM hai| isake sivAya zrutasAgarake aura bhI kaI granthoM ke nAma granthasUciyoMmeM milate haiN| parantu unake viSayameM jabataka ve dekha na liye jAya~, nizcaya pUrvaka kucha nahIM kahA jA sktaa| samaya vicAra inhoMne apane kisI bhI granthameM racanAkA samaya nahIM diyA hai parantu yaha prAyaH nizcita hai ki ye vikramakI 16vIM zatAbdImeM hue haiN| kyoMki-- * paM0 paramAnandajI ne apane lekha meM sidhabhakti TIkA siddhacakrASTaka pUjA TIkA zrIpAlacarita yazodhara carita granthoM ke bhI nAma die haiN| inhoMne vratakathAkoza ke antargata 24 kathAoM ko svatantra grantha mAnakara grantha saMkhyA 36 kara dI hai| isakA kAraNa batAyA hai ki-cUki bhinna bhinna kathAeM minna bhinna vyaktiyoM ke lie vibhinna vyaktiyoM ke 'anurodha se banAI haiM ataH ve saba svatantra grantha hai| yathA palyavidhAna vrata kathA IDara ke rAThara vaMzI rAjAbhAnubhUpati ( samaya vi0 sa0 1552 ke bAda ) ke rAjya kAla meM mallibhUSNa guru ke upadeza se racI gaI hai| For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 tattvArthavRtti-prastAvanA 1-mahAbhiSekako TIkAkI jisa pratikI prazasti Age dI gaI hai vaha vikrama saMvat 1582kI likhI huI hai aura vaha bhaTTAraka mallibhUSaNake uttarAdhikArI lakSmIcandrake ziSya brahmacArI jJAnasAgarake par3haneke liye dAna kI gaI hai aura ina lakSmIcandrakA ullekha zrutasAgarane svayaM apane TIkAgranthoMmeM kaI jagaha kiyA hai| 2-70 nemidattane zrIpAlacaritrakI racanA vi0 saM0 1585meM kI thI aura ve mallibhUSaNake ziSya the| ArAdhanAkathAkozakI prazastimeM unhoMne mallibhUSaNakA +gururUpameM ullekha kiyA hai aura sAthahI zrutasAgarakA bhI jayakAra kiyA hai, arthAt kathAkozakI racanAke samaya zrutasAgara maujUda the| 3-sva0 bAbA dulIcandajIkI saM0 1954meM likhI gaI granthasUcImeM zrutasAgarakA samaya vi0 saM0. 1550 likhA huA hai| 4-SaTprAbhRtaTIkAmeM loMkAgacchapara tIvra AkramaNa kiye gaye haiM aura yaha gaccha vi0 saM0 1530 ke lagabhaga sthApita huA thaa| ataeva usase ye kucha samaya pIche hI hue hoNge| sambhava hai, ye loMkAzAhake samakAlIna hI hoM 15 - granthaprazastiyAM-- zrI vidyAnandigurorbuddhiguroH pAdapaGkajabhramaraH / zrI zrutasAgara iti dezavatI tilakaSTIkate smedam / / iti brahmazrIzrutasAgara kRtA mahAbhiSeka TokA smaaptaa| (2) saMvat 1552 varSe caitramAse zuklapakSe paJcamyAM tithau ravI zrIAdijinacaityAlaya zrImUlasaMdhe sarasvatIgacche balAtkAragaNe zrIkundakundAcAryAnvaye bhaTTArakazrIpayananvidevAstatpa bhaTTArakazrIdevendrakItidevAstatpaTTe bhaTTArakazrIvidyAnandidevAstatpaTTa bhaTTArakazrImallibhUSaNadevAstatpa? bhaTTArakazrIlakSmIcandradevAsteSAM ziSyavarabrahmazrIjJAnasAgarapaThanArya AryAzrIvimalacelI bhaTTArakazrIlakSmIcandradIkSitA vinayazriyA svayaM likhitvA pravattaM mahAbhiSekabhASyam / zubhaM bhavatu / kalyANaM bhUyAt zrIrastu // -AzAparakRtamahAbhiSekako TIkA* (3) iti zrIpadmanandi-devendrakIti-vidyAnandi-mallibhUSaNAmnAyena bhaTTArakazrImallibhUSaNaguruparamAbhISTagurubhatrA gurjararadezasiMhAsanasthabhaTTArakazrIlakSmIcandrakAbhimatena mAlavadezabhaTTArakanIsiMhanandiprArthanayA yatizrIsiddhAntasAgaravyAkhyAkRtinimittaM navanavatimahAvAdisyAdvAdalabdhavijayena tarka-vyAkaraNachandolaMkArasiddhAntasAhityAdizAstranipuNamatinA vyAkaraNAdyanekazAstracuJcunA sUrizrIzrutasAgareNa viracitAyAM yazastilakacandrikAbhidhAnAyAM yazodharamahArAjacaritacampUmahAkAvyaTIkAyAM yazodharamahArAjarAjalakSmIvinodavarNanaM nAma tRtIyAzvAsacandrikA prismaaptaa| -yazastilakaTokA + zrI bhaTTAraka mallibhUSaNagurubhUyAtsatAM zarmaNe // 6 // * jIyAnme sUribaryo vratinicayalasaspuNyapaNyaH zrutAbdhiH // 41 // 5 pa0 paramAnandajI zAstrI sarasAvA ne apane 'brahmazruta sAgara aura unakA sAhitya lekha meM likhA hai ki-bhaTTAraka vidyAnandI ke vi0 saM0 1499 se vi. 1523 taka ke aise mUrti lekha pAe jAte haiM jinakI pratiSThAe~ vidyAnandI ne svayaM kI haiM athavA jinameM A0 vidyAnandI ke upadeza se pratiSThita hone kA samullekha pAyA jAtA hai| Adi / zrImAn premIjI kI sUcamAnusAra maiMne mUrti lekhoM kI khoja kI to nAharajI kRta jainalekhasaMgraha lekha naM. 680 meM saMvat 1533 meM vidyAnandi bhaTTAraka kA ullekha hai tathA lekha naM0 286 meM saMvat 1535 meM vidyAnandi guru kA ullekha hai| isI taraha 'dAnavIra mANikacanda' pustaka pR0 4 para eka dhAtu kI pratimA kA lekha saM0 1429 kA hai jisameM vidhAnandi guru kA ullekha hai| yadi yaha saMvat ThIka hai to bhaTTAraka vidyAnandi kA samaya 1429 se 1534 taka mAnanA hogA aura inake ziSya zruta sAgara kA samaya bhI 16 vIM sdii| * sa. seTha mANikacandrajI jaharI ke bhaNDAra kI prati / For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrutasAgara sUri 101 zrIpagranandiparamAtmaparaH pavitrI devendrakItiratha sAdhujanAbhivandhaH / vidyAdinandivarasUriranalpabodhaH zrImallibhaSaNa ito'stu ca maGgalaM me // adaH paTTe bhaTTAdikamataghaTApaTTanapaTu ghaTaddharmavyA'taH sphuTaparamabhaTTArakapadaH / - prabhApuJjaH sayadvijitavaravIrasmaranaraH sudhIlakSmIcandrazcaraNacaturo'sau vijayate // 3 // AlambanaM suviduSAM hRdayAmbujAnAmAnandanaM munijanasya vimuktisetoH| saTTIkanaM vividha zAstravicAracArucetazcamatkRtkRtaM zrutasAgareNa // 4 // zrutasAgarakRtivaravacanAmRtapAnamatra yavihitam / janmajarAmaraNaharaM nirantaraM taiH zivaM labdham // 5 // asti svasti samastasaGghatilakaM zrImUlasaGgho'naghaM vRttaM yatra mumukSuvargazivadaM saMsevitaM sAdhubhiH / vidyAnandigurustvihAsti guNavadgacche giraH sAmprataM __tacchiSyazrutasAgareNa racitA TIkA ciraM nandatu // 6 // iti sUrizrIzrutasAgaraviracitAyAM jinanAmasahasraTIkAyAm takRcchatavivaraNo nAma dazamo'dhyAyaH // 10 // zrIvidyAnanvigurubhyo namaH / -jinasahasranAmaTIkA AcAriha zuddhatattvamatibhiH zrosiMhanandyA hvayaH samprArya zrutasAgaraM kRtivaraM bhASyaM zubhaM kAritam / gadyAnAM guNavatpriyaM vinayato jJAnArNavasyAntare _ vidyAnandiguruprasAdanitaM deyAdameyaM sukham // iti zrI jJAnArNavasthitagadyaTokA tattvanayaprakAzikA smaaptaa| .. -tattvatrayaprakAzikA (6) ityubhayabhASAvicakravatibyAkaraNakamalamArtaNDatArkikaziromaNi-paramAgamapravINa-sUrizrIdendrakIrtipraziSyamumukSuvidyAnandibhaTTArakAntevAsizrImUlasaMghaparamAtmaviduSa ( ? ) sUrizrIzrutasAgaraviracite audAryacintAmaNinAmni svopajJavRttini prAkRtavyAkaraNe saMyuktAvyayanirUpaNo nAma dvitIyo'yAyaH / -audArya cintAmaNi sudevendrakItizca vidyAdindo garIyAn gurumeM'haMdAviprabandI / tayoviddhi mAM mUlasaGgadhe kumAraM zrutaskandhamIDe trilokakasAram // samyaktvasuratnaM sakalajantukaruNAkaraNam / zrutasAgarametaM bhajata sametaM nikhilajane paritaH zaraNam // ___ iti shrutskndhpuujaavidhiH| isataraha grantha aura granthakArake sambandha meM upalabdha sAmagrI ke anusAra kucha vicAra likhakara isa prastAvanAko yahIM samApta kiyA jAtA hai / tattvArthasUtra sambandhI anya muddoMpara tattvArthavAtikakI prastAvanAmeM prakAza DAlane kA vicAra hai| bhAratIya jJAnapITha kAzI basanta paMcamI vIra saM02475 3 / 2 / 1949 -mahendrakumAra jaina For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viSayasUcI mr""3r 332 viSaya mUla pRSTha hindI / viSaya mUla pRSTha hindI maMgalAcaraNa 329 / kSayopazamanimittaka avadhimokSake svarUpa meM vivAda 329 jJAnakA svarUpa aura bheda 71-72 356 mokSaprAptike upAyameM vivAda __ 330 / manaHparyaya jJAnake bheda aura mokSamArgakA varNana svarUpa 72-73 72-73 356 samyagdarzanakA svarUpa 330 Rjumati aura vipulamatisamyagdarzanake bheda 331 | manaHparyayajJAnoMmeM vizeSatA 73 jIvAdi sAta tattvoMkA varNana avadhi aura mana:paryayacAra nikSepoMkA varNana jJAnameM vizeSatA 73-74 / / 357 pramANa aura nayakA varNana manaHparyayajJAna kina kina nirdeza AdikA svarUpa jIvoMke hotA hai 74 357 caudaha mArgaNAoMkI apekSA mati Adi jJAnoMkA viSaya 74-75 samyagdarzanakA varNana eka jIvake eka sAtha kitane samyagdarzanake sAdhana, adhi jJAna ho sakate haiM 75 358 karaNa, sthiti aura vidhAna kumati Adi tIna mithyAkA varNana jJAnoMkA varNana samyagdarzanake AjJA Adi 75-76 358 mati Adi tIna jJAna mithyA daza bhedoMkA svarUpa kyoM hote haiM sat, saMkhyA AdikA svarUpa 14 naigama Adi sAta naya 77-80 360-62 satprarUpaNAkA varNana 15-17 dvitIya adhyAya saMkhyAprarUpaNAkA varNana 15-23 jIvake pAMca asAdhAraNa bhaav| kSetraprarUpaNAkA varNana 23-25 pAMca bhAvoMke bheda sparzanaprarUpaNAkA varNana 25-32 aupazamika bhAvake do bheda kAlaprarUpaNAkA varNana 32-41 341 kSAyika bhAvake nava bheda antaraprarUpaNAkA varNana 41-52 343 bhAvaprarUpaNAkA varNana kSAyopazamika bhAvake aThA52-53 raha bheda 83-84 alpabahutvaprarUpaNAkA varNana 53-56 audayika bhAvake ikkIsa bheda 84 mati Adi pAMca jJAna 365 chaha lezyAoMke dRSTAnta , 85 pramANakA svarUpa parokSa aura pratyakSa pramANa 59-60 pAriNAmika bhAvake tIna bheda 85 matijJAnakA svarUpa jIvakA lakSaNa 85-86 matijJAnake kAraNa 348 upayogake bheda matijJAnake bhedoMkA varNana 62-65 348-350 ! jAvAka sasArA Ara muktazrutajJAnakA svarUpa aura bheda 65-70 351-355 86-87 366 bhavapratyaya avadhijJAna 71 355 / pAMca parivartanoMkA svarUpa 87-91 366-68 deva aura nArakiyoMke avadhi saMsArI jIvoMke bheda 91-92 368 jJAnakA viSaya 355 / sthAvara jIvoMke pAMca bheda 92-94 337 More 343 365 For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viSaya-sUcI 381 372 374 'pRthivIke chattIsa bheda 93-94 - 369 / svarUpa, narakoMmeM prastAroMtrasa jIvoMkA varNana 94-96 kI saMkhyA Adi 111-114 379. indriyoMkI saMkhyA aura bheda 96 370 narakoMmeM biloMkI saMkhyA 114 dravyendriya aura bhAvendriya 97 370-71 nArakI jIvoMkA svarUpa aura indriyoMke nAma vizeSatA 115-117 .. indriya aura manakA viSaya 98 371 nArakI jIvoMke zarIrakI kina kina jIvoMke kauna kauna U~cAI 380 indriya hotI hai ? 371 nArakI jIvoMkI Ayu 117-121 saMjJI jIvakA svarUpa 371 kauna-kauna jIva kisa-kisa vigrahagatimeM jIvakI gatikA kAraNa 99 naraka taka jAte haiM 121 gatikA niyama 100 eka jIva kitane bAra lagAmaktajIvakI gatikA niyama 372 tAra narakameM jA sakatA hai 122381 saMsArI jIvakI gatikA prathama Adi narakoMse nikalaniyama aura samaya 373 kara jIva kauna-kaunasI vigrahagatimeM jIva kitanesamaya paryAya prApta kara sakatA hai 122 382 taka anAhAraka rahatA hai 101-102 373 | madhyalokakA varNana,dvIpa,samadroMke janmake bheda 102 nAma vistAra Adi 122-124 382 yoniyoMke bheda aura svarUpa 102 jambUdvIpake AkAra vistAra kina kina jIvoMke kauna kauna AdikA varNana 124-125 ____ 383 yoni hotI hai 374 | bharata Adi sAta kSetroMkA caurAsI lAkha yoniyA~ 374 tathA kSetravartI jIvoMkI kina kina jIvoMke kauna kauna Ayu, varNa AdikA varNana 125-130 383-86 janma hotA hai 103-104 daza prakArake kalpavRkSoM 126-127 384 zarIrake bheda aura svarUpa 104-105 375 chaha parvatoMke nAma, parimANa, zarIroMmeM parasparameM vizeSatA 105 375 / varNa AdikA varNana 130-131 386-87 taijasa aura kArmaNa zarIrako padma Adi chaha hradoMke nAma, vizeSatA parimANa, hradvartI kamala eka jIvake eka sAtha kitane AdikA varNana 132-133 387 zarIra ho sakate haiM 106-107 377 , kamaloMmeM rahanevAlI zrI Adi kArmaNa zarIrakI vizeSatA 107 deviyoMkI Ayu, parivAra kisa janmase kauna zarIra hotA hai 107 377 AdikA varNana 133 388 AhAraka zarIrakA svarUpa gaMgA Adi caudaha nadiyA~ 133-136 388-90 aura svAmI 108-109 378 bharatakSetrakA vistAra 137 390 'kina kina jIvoMke kauna kauna anya kSetroMkA vistAra 137-138 390-391 liMga hotA hai 378 bharata aura airAvata kSetrameM kina kina jIvoMkA akAla kAlacakrake anusAra manuSyoM maraNa nahIM hotA hai 110 378, kI Ayu AdikI vRddhi aura - tRtIya adhyAya hAnikA varNana 138-142 391 narakoMke nAma, vAtavalayoMkA caudaha kulakaroMke kArya 139-140 391-92 or mr m - 377 For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 410 oron. viSaya-sUcI anya kSetroMmeM kAlakA pari | vaimAnika devoMmeM parasparameM vartana nahIM hotA hai 142 393 || 166-167 hamavata Adi kSetravartI jIvoM vaimAnika devoMke zarIrakI kI Aya AdikA varNana 142-143 394 U~cAI bharatakSetrakA vistAra 144 , 394 | vaimAnika devoMkI lezyAe~ 167-168 410 samudrake bar3avAnaloMkA varNana 144 394 - kalpa kahAM hai 168 411 dhAtakIkhaNDa aura puSkarArdha laukAntika devoMkA svarUpa, dvIpameM kSetrAdikI saMkhyA 145-146 395-96 / sthAna aura bheda 168-169 411 manuSya kahAM hote haiM vijaya Adi vimAnoMke devoM manuSyoMke bheda 146-150 396-400 ! ko kitane bhava dhAraNa karane karmabhUmiyoMkA varNana 150-151 400 / par3ate haiM 169-170 412 karmabhUmivartI manuSyoM aura tiryaJcoMkA svarUpa 170 . 412 tiryaJcoMkI AyukA varNana 151-153 401-2 devoMkI AyukA varNana 170-177 412-415 tIna palyoMkA svarUpa 152-153 402 pAMcavAM adhyAya caturtha adhyAya ajIvakAya dravyoMke nAma 178 416 devoMke mUlabheda 154 403 dravya kitane haiM 179 416 devoMkI lezyAoMkA varNana 154 403 vaizeSikAbhimata dravyoMkA devoMke uttara bheda 154-155 khaNDana 403 180 416 devoMmeM indra AdikI vyavasthA 155-156 dravyoMkI vizeSatA 181-182 417-418 devoMmeM indriya sukhakA varNana 156-158 404 dravyoMke pradezoMkI saMkhyA 183-184 418 bhavanavAsiyoMke daza bheda 158 jIvAdi dravyoMkA nivAsa 184-186 405 vyantaroMke ATha bheda 159 405 dharmAdi dravyoMkA svabhAva 188-195 420 jyotiSI devoMke bheda tathA pudgala dravyakA lakSaNa 195-198 420.427 nivAsa, pRthivItalase pudgalake bheda 198 427 U~cAI Adi 159-160 - 40 skandha aura aNukI utpatti jyotiSI devoMkI gatikA kaise hotI hai ? 199-200 427-428 niyama dravyakA lakSaNa 200-201 dvIpa aura samudroMmeM jyotiSI nityakA lakSaNa 201-202428 devoMkI saMkhyA 160-161 vastumeM aneka dharmokI siddhi 202 418-430 jyotiSI devoMke nimittase pudgala paramANuoMke paraspara . vyavahArakAlakI pravRtti bandha honekA niyama 203-205 bandhakI vizeSatA mAnuSottara parvatake bAhara 431 jyotiSIdeva avasthita haiM 161 406 dravyakA lakSaNa 207-208 431 jyotiSI devoMke vimAnoMkA kAladravyakA varNana 208-209 vistAra guNa aura paryAyakA lakSaNa 210 433 161 406-7 vaimAnika devoMkA svarUpa, chaThavAM adhyAya bheda, sthAna Adi 162 407 | yogakA lakSaNa . 211 - 434 solaha svargoke nAma tathA AsravakA lakSaNa 211-212 paTaloMkA varNana 162-166 407-10 / zubha azubha yogake nimittase 404 406 430 432 For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viSaya-sUcI 105 458 459 460 437 438 . 462 " cAra m 463 mr AsravameM vizeSatA 212-213 434-35 | sallekhanAkA svarUpa 246-247 457 kina jIvoMke kaunasA Asrava samyagdarzanake atIcAra 247-248 hotA hai hisANa take atIcAra 248-249 459 sAmparAyika Asravake bheda ke atIcAra 249 459 AsravameM vizeSatAke kAraNa 215 436 acauryANuvratake atIcAra 249-250 Asravake adhikaraNakA sva brahmacaryANuvratake atIcAra 250-251 rUpa tathA bheda 215-216 . 437 / parigrahaparimANavratake atIcAra 251 jIvAdhikaraNake bheda 216-217 digvatake aticAra 251-252 ajIvAdhikaraNake bheda 217-218 438 dezavratake aticAra 252 461 jJAnAvaraNa aura darzanAvaraNa anarthadaNDavratake aticAra 252-253 461 karmake Asrava 218-219 sAmAyikake aticAra asAtAvedanIyake Asrava 219-221 439 proSadhopavAsake aticAra 253-254 462 sAtAvedanIyake Asrava 221-222 upabhogaparibhogavatake aticAra 254 darzanamohanIyake Asrava atithisaMvibhAgavatake aticAritramohanIyake Asrava 223 441 254-55 Ayukarmake Asrava 224-226 442-43 sallekhanAke aticAra 255 azubhanAma karmake Asrava 226-227 dAnakA lakSaNa 255-256 zubhanAma karmake Asrava 227 dAnake phalameM vizeSatA 256-257 464 tIrthakara prakRtike Asrava 227-229 AThavAM adhyAya nIcagotrake Asrava 229-230 uccagotrake Asrava 230 bandhake hetu 258-259 465 antarAyake Asrava bandhakA svarUpa 260-261 466 bandhake bheda sAtavAM adhyAya 261-262 prakRti bandhake bheda prabheda 262-263 467 vratakA lakSaNa 231-232 447 jJAnAvaraNake pAMca bheda 263-264 468 vratake bheda 448 ahiMsA Adi pAMca vratoMkI darzanAvaraNake nava bheda 264-265 468-69 vedanIyake do bheda 265469 pAMca pAMca bhAvanAe~ 232-234 hiMsA Adi pAMca pApoMkI : mohanIyake aTThAIsa bheda 265-267 469-70 bhAvanAe~ 235-236 Ayukarmake cAra bheda 268 471 maMtrI Adi cAra bhAvanAe~ 236-237 450 kisa saMhananavAle jIva kaunajagat aura kAyakI bhAvanA 237 450 kauna svarga aura narakoM meM hiMsAkA lakSaNa 238-239 jAte haiN| kisa-kAla meM, kisa kSetrameM aura kisa asatyakA lakSaNa 239-240 steyakA lakSaNa guNasthAna meM kauna saMhanana 240 240-241 abrahmakA lakSaNa 453 hotA hai 270 471-74 parigrahakA lakSaNa 272474 241-242 gotrakarma ke bheda antarAyake bheda 272474 vratIkA lakSaNa 242 vratIke bheda AThoM kamoM koutkRSTa aura 242-243 ga hasthakA lakSaNa aura sAta jaghanya sthiti 272-274 475-76. zIloMkA varNana 243-246 455-57 - anubhAgabandhakA svarUpa 275 476 448 For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viSayasUcI 496 478 0 0 samaya 8 282 311 nirjarAkA varNana 275-276 477 / svAdhyAyake pAMca bheda 304-305 pradezabandhakA svarUpa 276-277 .477 / vyutsarga ke do bheda puNyakarmakI prakRtiyA~ dhyAnakA svarUpa aura samaya 305-306 497 pApakarmakI prakRtiyA~ 478 dhyAna ke bheda 306 497 ArtadhyAnake bheda aura svarUpa navama adhyAya 307 ArtadhyAnakA svAmI 498 saMvara kA lakSaNa 279 raudradhyAnakA svarUpa aura svAmI 308 mithyAtva Adi gaNa sthAnoMmeM kina dharmyadhyAnakA svarUpa kina karma prakRtiyoM kA saMvara hotA hai 279-280 479-80 zukladhyAnake svAmI zakladhyAnake bheda guNa sthAnoMkA svarUpa aura kisa zukladhyAnameM kaunasA 281,282 480 saMvarake kAraNa yoga hotA hai 482 310-311 prathama aura dvitIya zakla- ... saMvara aura nirjarA kA . kAraNa tapa 283 dhyAnoMkI vizeSatA __482 500 guptikA svarUpa vitarkakA lakSaNa . 283 482 501 vIcArakA lakSaNa samitikA svarUpa aura bheda 283-284 .483 dharmake bheda aura svarUpa samyagdRSTi Adi jIvoMmeM 284-285 483-84 nirjarAkI vizeSatA 313-314 502 bAraha bhAvanAoMkA svarUpa 286-290 484-86 nirgranthake bheda .. 314-315 - 503 parISaha sahana kA upadeza 291 486 pulAka Adi nirgranthoMmeM paraparISahake bheda aura svarUpa 291-295 487-89 spara bhedake kAraNa 315-317 504-505 kisa guNasthAnameM kitanI dazama adhyAya parISaha hotI hai 296-298 489-491 . kevalajJAna utpattike kAraNa 318-319 506 kisa karmake udayase kaunasI mokSakA svarUpa aura kAraNa 319-320 506-507 parISaha hotI hai muktajIvake kina kina aeka jIvake eka sAtha kitanI sAdhAraNa bhAvoMkA nAza parISaha ho sakatI hai .491 ho jAtA hai 320-321 508 cAritrake bheda aura svarUpa 299-300 492 - mukta hone ke bAda jIva UrdhvabAhyatapake chaha bheda 300-301 93 gamana karatA hai 500 aMtaraMgatapake chaha bheda 493 Urdhvagamanake hetu 321-322 antaraMgatapake prabheda 494 Urdhvagamanake viSayameM dRSTAnta 322-323 508 prAyazcitake nau bheda aura ... muktaMjIva lokake antameM hI kyoM svarUpa . 302-303 Tahara jAtA hai, vinayake cAra bheda 495 / muktaMjIvoMmeM paraspara bhedavaiyAvRtyake daza bheda 304 vyavahArake kAraNa 323-325 509-511 0 For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ta ttvArtha vRtti: For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "tatvArthasUtrakartAram umAsvAtimunIzvaram / zrutakevalidezIyaM vande'haM guNamandiram // " -nagaratAlluka-zilAlekha naM046 "zrutasAgarakRtivaravacanAmRtapAnamatra yairvihitam / janmajarAmaraNaharaM nirantaraM taiH zivaM labdham // " -jinasahasranAmaTIkA For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra .. www.kobatirth.org zrImadumAsvAmiviracitasya tattvArtha sUtrasya zrIzrutasAgarasUriracitA tattvArthavRttiH Acharya Shri Kailassagarsuri Gyanmandir [ prathamo'dhyAyaH ] siddhomAsvAmipUjyaM jinavaravRSabhaM vIramuttIramAptaM zrImantaM pUjyapAda guNanidhimadhiyan satprabhAcandramindram | zrIvidyAnandyadhIzaM gatamalamakalaGkAryamAnamya ramyaM vakSye tavArthavRtti nijavibhavatayA'haM 'zrutodanvadAkhyaH // 1 // atha zrImadumAsvAmibhaTTArakaH kalikAlagaNadharadevo mahAmunimaNDalIsaMsevita- 5 pAdapadmaH kasmiMzcidAzramapade susthitaH manovAkkAyasaraLatayA vAcaMyamo'pi nijamUrtyA sAkSAnmokSamArgaM kathayanniva sarvaprANihitopadezaikakAryaH samArthajanasamAzritaH nirmanthAcAryaSaryaH atinikaTIbhavatparamanirvANenAsannabhavyena ' dvaiyAkanAmnA bhavyavarapuNDarIkeNa sampRSTaH 'bhagavan, kimAtmane hitam ?" iti / bhagavAnapi tatpraznavazAt 'samyagdarzanajJAnacAritralakSaNopalakSitaM sanmArgasamprApyo mokSo hitaH' iti pratipAdayitukAma iSTadevatA- 10 vizeSa namaskaroti mokSamArgasya netAraM bhettAraM karmabhUbhRtAm / jJAtAraM vizvatatvAnAM vande tadguNalabdhaye // 1 // vande namaskaromi / kaH ? kartAhamumAsvAminAmAcAryaH bhavyajIvavizrAmasthAnaprAyaH / kimarthaM vande ? tadguNalabdhaye / tasya bhagavataH sarvajJavItarAgasya guNAstadguNAH teSAM 15 dhaH prAptiH tadguNalabdhiH sasyai tadguNalabdhaye / 'ke tasya guNAH' iti prazne bhagavadguNatrayagarbhitaM vizeSaNatrayamAha / kathambhUtaM sarvajJavItarAgam ? mokSamArgasya netAram / mokSaH sarvakarmaviprayogalakSaNaH, tasya mArgaH samyagdarzanajJAnacAritralakSaNo vakSyamANo mokSamArgaH, 1 zrutasAgaraH / 2 maunavAnapi / 3 janamAzri-va0 / 4 nigra - tA0 / 5 dveyAka va0 | dvaiyAyika - A0 / etannAmA zrAvakaH / 6 bhagavannatra ki - va0 / For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI tasya netAraM prApakaM nAyakam / punarapi kathambhUtam ? bhettAra cUrNIkartAraM muulaadunmuulkmityrthH| keSAm ? karmabhUbhRtAm / karmANi jJAnAvaraNAdIni, tAnyeva bhUbhRtaH parvatAH karmabhUbhRtaH, teSAM karmabhUbhRtAM karmagirINAm / bhUyo'pi kiMviziSTam ? jJAtAraM samyak svarUpajJAyakam / keSAm ? vizvatattvAnAm , vizvAni samastAni tAni ca tAni tattvAni 5 vizvatattvAni, teSAM vizvatattvAnAm / atrAyaM bhAvaH-sarvajJavItarAgazabdo'dhyAhAreNa labdhaH, tasyAnantaguNasyAsAdhAraNaguNA mukhyatvena mokSamArganetRtva karmabhUbhRddhetRtvavizvatattvajJAtRtvalakSaNAstrayaH, tatprAptaye ityrthH| ___ atha dvaiyAkaH prAha-yadyAtmane hito mokSaH, kiM tarhi tasya svarUpam ? tasya ca mokSasya prApterupAyaH kaH ? "bhagavAnAha-mokSasyedaM svarUpam / idaM kim ? jIvasya 10 samastakarmamalakalaGkarahitatvam , azarIratvam , acintanIyanaisargikajJAnAdiguNasahitA vyAvAdhasaukhyam , IdRzamAtyantikamavasthAntaraM mokSa ucyate / sa tu mokSo'tIva parokSaH chadmasthAnAM pravAdinAm / te tu tIrthakarammanyAstIrthakaramAtmAnaM manyante na tu te tIrthakarAH parasparaviruddhArthAbhidhAyitvAta, teSAM vAcaH mokSasvarUpaM na spRzanti / kasmAt ? yuktyAbhAsanibandhanA yasmAt / kasmAdyuktyAbhAsanibandhanAstadvAcaH ? 15 yataH kecit caitanyaM puruSasya svarUpamiti parikalpayanti / taccaitanyaM jJeyAkArapari cchedaparAGmukham / taccaitanyaM vidyamAnamapyavidyamAnam / kiMvat ? kharaviSANavat / kasmAt ? nirAkAratvAt / ko'rthaH ? svarUpavyavasAyalakSaNAkArazUnyatvAt / . "keciJca puruSasya buddhyAdivaizeSikaguNocchedo mokSa iti parikalpayanti / tadapi parikalpanaM mithyaiva / kasmAt ? vizeSalakSaNazUnyasya vastuno'vastutvAt / 1 ca tatvAni A0 / 2-Nasya guNA tA0 / 3 dvaiyAyakaH A0, ba0 / dvaivAyAnAmakaH v0| dvaipAyakaH d0| 4 ythaatm-d0| 5 sa bhaga-A0, b0| 6-ya svAbhAvikanai-30 / -yaM nai-da0 / 7 mokSaM sva-tA0 / 8 sAMkhyAH / "caitanyaM puruSasya svarUpamiti"-yogamA0 1 / 9 / "tadA draSTuH svarUpe'vasthAnam" -yogasU0 13 / 9 "tAvetau bhogApavargoM buddhikRtau buddhAveva vartamAnau kathaM puruSe vyapadizyate iti ? yathA vijayaH parAjayo vA yoddhRSu vartamAnaH svAmini vyapadizyate sa iti tasya, phalasya bhokteti, evaM bandhamokSau buddhAveva vartamAnau puruSe vyapadizyete, sa hi tasya phalasya bhokteti, buddhareva puruSArthAparisamAptirbandhaH tadarthAvasAyo mokSa iti / etena grahaNadhAraNohApohatatvajJAnAbhinivezA buddhau vartamAnAH puruSe'dhyAropitasadbhAvAH sa hi tatphalasya bhokteti |"-yogbhaa0 // 4 / 30 vaizeSikAH / "navAnAmAtmavizeSaguNAnAmatyantocchi. ttirmokSaH ||"-prsh0 vyo0 pR0 638 / "AtyantikI duHkhavyAvRttirapavaNe na sAvadhikA dvividhaduHkhAvamarzinA sarvanAmnA sarveSAmAtmaguNAnAM duHkhAvamAd atyantagrahaNena ca sarvAtmanA tadviyogAbhidhAnAt / navAnAmAtmaguNAnAM buddhisukhaduHkhecchAdveSaprayatnadharmAdharmasaMskArANAM nirmUlocchedo'pavarga ityuktaM bhavati / yAvadAtmaguNAH sarve nocchinnA vAsanAdayaH / tAvadAtyantikI duHkhavyAvRtti vakalpyate ||"-nyaaym0 / pR. 508 / For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH kecittu AtmanirvANaM pradIpanirvANaMkalpaM parikalpayanti / tairAtmanirvANasya kharaviSANakalpanAsadRzI parikalpanA svayamAhatya samarthitA, haThAt 'smrthitetyrthH| yadyevaM mokSasvarUpaM mithyA, tarhi paramArtha mokSasvarUpaM kim ? tadane kathayiSyAmo vayam / ____ mokSasya prApterupAyamapi pravAdino visNvdnte| 'keciccAritranirapekSaM jJAnameva mokSopAyaM manvate / kecit zraddhAnamAtrameva mokSopAyaM jAnanti / kecit jJAnanirapekSaM 5 cAritrameva mokSopAyaM jalpanti / tadapi mithyA / vyastaiAnAdibhirmokSaprAptarupAyo na bhavati / yathA kazcid vyAdhiparAbhUto vyAdhivinAzakabheSajajJAnenaivollAgho na bhavati bheSajopayoga vinA, tathA cAritrahIno jJAnamAtrAnmokSaM na labhate / yathA kazcidauSadhamAcarannapi auSadhasvarUpamajAnan ullAgho na bhavati tathA''cAravAnapyAtmajJAnarahito" mokSaM na labhate / yathA kazcidauSadharucirahitaH tatsvarUpaM jAnannapyauSadhaM nAcarati sopyu- 10 llAgho na bhavati, tathAtmA zraddhAnarahito jJAnacAritrAbhyAM mokSaM na labhate / taduktam "jJAnaM paGgau kriyA cAndhe niHzraddhe nArthakRvayam / / tato jJAnakriyAzraddhAtrayaM tatpadakAraNam // " [ yaza0 u0 pR0 271 ] 1 bauddhAH / "yasmin na jAtirna jarA na mRtyuna vyAdhayo nApriyasaMprayogaH / necchA vipanna priyaviprayogaH kSemaM padaM naiSThikamacyutaM tat // dIpo yathA nirvRtimabhyupeto naivAvaniM gacchati nAntarikSam / dizaM na kAcidvidizaM na kAJcit snehakSayAt kevalameti zAntim / evaM kRtI nirvRtimabhyupeto naivAvani gacchati nAntarikSam / dizaM na kAJcidvidizaM na kAJcit snehakSayAt kevalameti zAntim // " -saundara0 16 / 27-29 / pradIpatyeva nirvANaM vimokSastasya cetsH|"-pr0 vArtikAla0 // 45 / 2-NaM pri-v0| 3-mAvasya bhA0, d0,0| 4 samarthyate i-v.| 5 114, 1011 sUtrayoH / 6 naiyAyikAdayaH / 7 manyante bhA0, 20, va, d.| miimaaNskaaH| 9 tairmA-A0 ba0, d0| 10-pyAtmA jJA-bhA0, 50, d0| : 11-to AtmAnAdijyotiHsvarUpamamanyamAno mokSaM labhate / kasmAt ? Atmano'nAdijyotistvAt, AtmA AtmAnamanAdijyotistvaM manyamAno mokSaM labhate yathAbhA0, da0, ba0 / 12 "tathA hi-sakalaniSkalAptaprAptamantrata-trApekSadIkSAlakSaNAt zraddhAmAtrAnu. saraNAnmokSa iti siddhaantvaishessikaaH| dravyaguNakarmasAmAnyasamavAyAntyavizeSAbhAvAbhidhAnAnAM sAdharmyavaidhAvabodhatantrAt jJAnamAtrAnmokSa iti tArkikavaizeSikAH / trikAlabhasmoddhUlaneDhyAlaDDukapradAna pradakSiNIkaraNAtmaviDambanAdikriyAkANDamAtrAnuSThAnAdeva mokSa iti pAzupatAH / sarveSu peyApeyabhakSyAbhakSyAdiSu nizcalatattvAnmokSa isi kaalaacaarykaaH| tathA ca citrikamatoktiH-madirAmodameduravadanasarasaprasannahRdayaH savyapArbasamIpavinivezitazaktiH zaktimudrAsanadharaH svayamumAmahezvarAyamANo nityAmantraNa pArvatIzvaramArAdhayediti mokssH| prakRtipuruSayovivekAkhyAtermokSa iti saangkhyaaH| nairAmyAdiniveditasambhAvanAto mokSa iti dazabalaziSyAH / aGgArAkSanAdivat svabhAvAdeva kAluSyotkarSapravRttasya cittasya na kutazridizuddhiriti jaiminIyAH / sati dharmiNi dharmAzcinsyante tataH paralokino'bhAvAt paralokAbhAve kasyAsau mokSa iti samavAsasamastanAstikAdhipatyA baarhsptyaaH| paramabrahmadarzanavazAdazeSabhedasaMvedanA:vidyAvinAzAnmoca iti vedaantvaadinH|"-. bhAraka. 11 // For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttau [11-2 atha yena samastena mokSo bhavati tatkim ?' iti prazne sUtramidamAcAryAH prAhuH samyagdarzanajJAnacAritrANi mokSamArgaH // 1 // samyakazabdaH pratyekaM pryujyte| tena samyagdarzanaM ca samyagjJAnaM ca samyakcAritraM ca samyagdarzanajJAnacAritrANi, samIcInAni samyagdarzanajJAnacAritrANItyarthaH / tatra jIvAdi5 padArthAnAM yathAvat pratipattiviSayaM zraddhAnaM samyagdarzanam / yena yena prakAreNa jIvAdayaH padArthA vyavasthitA vartante tena tena prakAreNa mohasaMzayaviparyayarahitaM parijJAnaM samyarajJAnam / moha iti anadhyavasAya pryaayH| saMzayaH sandehaH / viparyayo viparItatvam / taiH rahitaM samyagjJAnamityarthaH / saMsArahetubhUtakriyAnivRttyudyatasya tatvajJAnavataH puruSasya karmA dAnakAraNakriyoparamaNamajJAnapUrvakAcaraNarahitaM samyakcAritram / etAni samuditAni 10 mokSasya mArgo bhavati / atha samyagdarzanalakSaNopalakSaNArtha sUtramidaM nirdizanti sUrayaH tattvArthazraddhAnaM samyagdarzanam // 2 // yo'rtho yathA vyavasthitastasyArthasya tathAbhAvo bhavanaM tattvamucyate / aryate gamyate jJAyate nizcIyate ityarthaH / "ussikussigrtibhysthH|" [kAta0 u0 5 / 63 ] tattvena arthaH 15 tttvaarthH| tattvameva vaa'rthstttvaarthH| tattvArthasya paramArthabhUtasya padArthasya 'zraddhA ruciH tattvArthazraddhAnaM samyagdarzanaM bhavatIti veditavyam / tattvArthastu jIvAdirvakSyate / na tu arthazabdena prayojanAbhidheyadhanAdikaM grAhyam , tacchaddhAnasya mokSaprApterayuktatvAt / arthazabdasyAnekArthatvam / taduktam "hatau prayojane vAcye nivRttau viSaye tthaa| prakAre vastuni dravye arthazabdaH pravartate // "[ ] nanu darzanamavalokanaM zraddhAnaM kathaM ghaTate ? satyam ; dhAtUnAmanekArthatvAt / rucyarthe dRzidhAturvartate / 'dRzir prekSaNe' prekSaNArthastu prasiddho'pyartho'tra mokSamArgaprakaraNe tyjyte| tattvArthazraddhAnamAtmapariNAmaH siddhisAdhanaM ghaTate / sa tu pariNAmo bhavyAtmana eva bhavati / prekSaNalakSaNastvarthaH cakSurAdinimitto vartate / sa tu sarveSAM saMsAriNAM jIvAnAM 25 sAdhAraNo'sti / sa mokSamArgAvayavo na snggcchte| tatsamyagdarzanaM dviprakAram-sarAgam , vItarAgaJca / tatra sarAgaM samyagdarzana prshmsNvegaanukmpaastikyairbhivyjyte| tatra rAgAdidoSebhyazcetonivartanaM prazamaH / zArIra 1-yaH saMza-A0, 20, da0 / 2-ramamajJA-bA0, ba0 ba0, 20 / 3 bhavanti tA0 / 4 bhavo taa0| bhavaM ta-da0 / 5 uSiaSiga-bhA0, 20 / ussiRssi-d0| 6 zraddhArtha ruu-taa0| 7 nanu a-bhA0, ba0 / 8 prayojanAdizraddhAnasya / 9 tulanA-"artho'bhidheyaraivastu prayojananivRttiSu"-amaraH, bhAmamA0 / "arthaH prayojane vitta hetvabhiprAyavastuSu / zabdAbhidheye viSaye syAnivRttiprakArayoH ||"-vishvko / 10 samyagdarzanaM / For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13] prathamo'dhyAyaH mAnasAgantuvedanAprasArAt saMsArAdbhayaM saMvegaH / sarveSu prANiSu cittasya dayArdratvamanukampA / AptazrutaMvratatattveSu astitvayuktaM mana Astikyamucyate / tathA coktam "yadrAgAdiSu doSeSu cittavRttinivaheNam / taM prAhuH prazamaM prAjJAH samastavatabhUSaNam // 1 // zArIramAnasAgantuvedanAprabhavAdbhavAt / svamendra jAlasaGkalpAnIti : saMvega ucyate // 2 // sasve sarvatra cittasya dayArdratvaM dayAlavaH / dharmasya paramaM mUlamanukampAM pracakSate / / 3 / / Apte te vrate tattve cittamastitvaMsaMyutam / AstikyamAstikairuktaM muktiyuktidhare nare // 4 // : [yaza0 u0 pR0 323] iti / vItarAgaM samyagdarzanam AtmavizuddhimAtram / 'aMthedRzaM samyagdarzanaM jIvAdipadArthagocaraM kathamutpadyate' iti prazne sUtramidaM bruvanti-- tanisargAdadhigamAdA // 3 // tat-samyagdarzanam , nisargAt svabhAvAt utpadyate / vA-athavA, adhigamAt-15 arthAvabodhAt utpadyate / nanu nisargajaM samyagdarzanam arthAdhigamaM prApyotpadyate, 'na vA ? yadi arthAdhigama prApyotpadyate; tarhi tadapi nisargajamapi adhigamajameva bhavati, arthAntaraM na vartate, kimartha samyagdarzanotpattedvaividhyam ? avijJAtatattvasya arthazraddhAnaM na saGgacchata eva / satyam / nisargaje'dhigamaje ca samyagdarzane'ntaraGgaM kAraNaM darzanamohasyopazama darzanamohasya kSayo 20 vA darzanamohasya kSayopazamo vA sadRzameva kAraNaM vartate / tasmin sadRze kAraNe sati yatsamyagdarzanaM bAhyopadezaM vinotpadyate tat samyagdarzanaM nisargajamucyate / yat samyagdarzanaM paropadezenotpadyate tadadhigamajamucyate / naisargikamapi samyagdarzanaM guroraklezakAritvAt svAbhAvikamucyate na tu gurUpadezaM vinA prAyeNa tadapi jAyate / ..: nanu tacchabdasya grahaNaM kimartham ? "anantarasya vidhiH pratiSedho vA" [pA0 25 mahA0 1247 ] iti paribhASaNAta 'nisargAdadhigamAdvA' IdRzenaiva sUtreNa anantaraM samyagdarzanameva labhyate tena sUtre tacchabdasya vaiyarthyam / satyam ; yathA samyagdarzanamanantara vartate tathA mokSamArgazabdo'pi pratyAsanno vartate, "pratyAsatteH pradhAna balIyA" [ ] iti paribhASaNAt mokSamArgo nisargAdadhigamAdvA bhavatItyartha utpadyate / tacchabdena tu samyagdarzanamevAkRSyate tena tacchandagrahaNe doSo nAsti / / -tata-va0 / 2 "prabhavAdbhayAt"-yazaH / 3-bhAtiH taa0| 4-tvasaMstutam tA0, va0 / 5 atheda sa-A0, 0 / 6 bruvantyAcAryAH mA0, 80, ba0 / na ca A9, ba0, 20; pa0 / 'namohamya nayo vA' iti nAsti tA / 9 sdshkaa-b| For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI [N atha 'kitAna tattvam , yasya zraddhAnaM samyagdarzanaM bhavati ?' iti prazne sUtramidamucyatejIvAjovA''sravabandhasaMvaranirjarAmokSAstattvam // 4 // jIvazcAjIvazcA''lavazva bandhazca saMvarazca nirjarA ca mokSazca jIvAjIvA''sravabandhasaMgharanirjarAmokSAH, ete sapta padArthAH tattvaM bhavati / tatra jJAnAdibhedenAnekaprakArA cetanA, 5 sA lakSaNaM yasya sa jIva ucyate / yasya tu jJAnadarzanAdilakSaNaM nAsti sa pudgaladharmAdharmA ''kAzakAlalakSaNo'jIvaH / zubhAzubhakarmAgamanadvAralakSaNa Asrava ucyate / AtmanaH karmaNazca parasparapradezAnupravezasvabhAvo bandhaH / AsravanirodharUpaH saMvaraH / ekadezena karmakSayo nirjarA / sarvakarmakSayalakSaNo mokssH| sarva phalaM jIvAdhInaM tena jIvasya grahaNaM prathamam / jIvasyopakArako'jIvaH, tena 10 jIvAnantaramajIvagrahaNam / jIvAjIvobhayagocaratvAt tatpazcAdAsravopAdAnam / Asrava pUrvako bandho bhavatIti kAraNAt AsravAdanantaraM bandhasvIkAraH / bandhapratibandhakaH saMvaraH, tena bandhAdanantaraM saMvarAbhidhAnam / saMvRtasya nirjarA bhavatIti kAraNAt saMvarAnantaraM nirjarAkathanam / mokSastvante prApyate tena mokSasyAbhidhAnamante kRtam / AsravabandhayorantarbhAvAt puNyapApapadArthadvayasya grahaNaM na kRtam / evaM cedAna15 vo'pi jIvAjIvayorantarbhavati, tadgrahaNamapyanarthakam ; tannaH iha mokSazAstre pradhAnabhUto mokSaH, sa tu avazyameva vaktavyaH / mokSastu saMsArapUrvako bhavati / saMsArasya mukhyaheturAsabo bandhazca / mokSasya mukhya kAraNaM saMvaro nirjarA ca / tena kAraNena pradhAnahetumantau saMsAramokSau, saMsAramokSalakSaNaphalapradarzanArthamAsravAdayaH pRthagvyapadizyante / tatrAsrava bandhayoH phalaM saMsAraH, saMvaranirjarayoH phalaM mokSaH, hetuhetumatoH phalatvena nidarzanam , dRSTA20 ntabhUtAzcatvAraH teSAM caturNAmAravAdInAM pRthavyapadezo vihitaH vizeSeNa pradarzanArtham / yadi saMsAramokSayormadhya ete catvAro'ntarbhavanti tahi pRthak kimiti vyapadizyante ? sAdhUktaM bhavatA, sAmAnye'ntarbhUtasyApi vizeSasya bhinnopAdAna kAryArtha hi dRzyate, yathA kSatriyAH samAgatAH, tanmadhye zUravarmApi samAgata ityukte "zUravarmA ki kSatriyo na bhavati ? tathA AtravAdayazca / 25 jIvAdayaH sapta dravyavacanAni, tattvazabdastu bhAvavAcI", teSAM tasya ca samAnAdhikaraNatA kathaM ghaTate-'jIvAdayaH kila tattvam' iti ? satyam / avyatirekatayA tattva bhAvAdhyAropatayA ca samAnAdhikaraNatA bhavatyeva / "liGgasaGghayAvyatikramastu na dUyate, ajahalliGgAditvAt / evaM 'samyagdarzanajJAnacAritrANi mokSamArgaH' ityatrApi yojanAyam / ... kiM tatvaM da0 / 2-te svAminA A0, ba0, 60 / 3 bhavanti tA0 / 4-nAlakSa-bhA0, 20 / 5 sa tu v0| 6 parasparaM pra-30 / 7 AzravAna-da0 / 8 mukhyakA-10, 60 / / dRssttaantaashv10,0|16-hd / 11 zUravarmApi kiM . / -vAcI samA-tA. / -vAcakaH temA., da., 0|13-bhaavaadhyaahaaropcaartyaa A0, 20, 20 / 14 modAH ityatra pulliGgasvaM mahasana 'tatvama' ityatra ca nasakaikavacanatvama iti vytikrmH| For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 // 5] prathamo'dhyAyaH atha samyagdarzanAdijIvAdivyavahAravyabhicArapratiSedhanimittaM sUtramucyate naamsthaapnaadrvybhaavtstnnyaasH||5|| nAma ca sthApanA ca dravyaM ca bhAvazca nAmasthApanAdravyabhAvAH, tebhyo nAmasthApanAdravyabhAvataH, teSAM samyagdarzanAdInAM jIvAdInAzca nyAsaH pramANa yayonikSepaH tacyAsaH / asyAyamarthaH-atadguNe vastuni saMvyavahArapravartananimittaM puruSakArAt haThAt 5 niyujyamAnaM 'saMjJAkarma nAmakarma kathyate / atadguNe vastunIti ko'rthaH ? na vidyante zabdapravRttinimittAste jagatprasiddhA jAtiguNakriyAdravyalakSaNA guNA vizeSaNAni yasmin vastuni tadvastu 'atadguNam' tasmin atadguNe / taduktam_ "dravyakriyAjAtiguNaprabhedairDa vitthaMkartR dvijapATalAdau / zabdapravRtti munayo vadanti catuSTayI zabdavidaH purANAH // 1 // [ ] 10 ... kASThakarmaNi 'pustakarmaNi lepakarmaNi akssnikssepe| ko'rthaH ? sArinikSepe varATakAdinikSepe ca so'yaM mama gururityAdi sthApyamAnA yA sA sthApanA kathyate / guNairvRtaM mata prAptaM dravyam, guNAna vA drutaM gataM prAptaM dravyam , guNairdoSyate dravyam, guNAnvA droSyatIti dravyam / dravyameva vartamAnaparyAyasahitaM bhAva ucyate / tathA hi-ko'rthaH ? nAmasthApanAdravyabhAvAn darzayati-nAmajIvaH, sthApanAjIvaH, 15 dravyajIvaH, bhAvajIvazceti caturvidho jIvazabdo nyasyate / jIvanaguNaM vinApi yasya kasyacit jIvasaMjJA vidhIyate sa nAmajIva ucyate / akSanikSepAdiSu jIva iti vA manuSyajIva iti vA vyavasthApyamAnaH sthApanAjIva ucyate / sAricAlanasamaye 'ayamazvaH' 'ayaM gajaH' 'ayaM padAtiH' iti jIvasthApanaiva vartate / dravyajIvo dviprakAra:-AgamadravyajIva-noAgamadravyajIvabhedAt / tatra jIva- 20 prAbhRtajJAyI manuSyajIvaprAbhRtajJAyI vAnupayukto niHkArya AtmA AgamadravyajIva ucyate / noAgamadravyajIvaniprakAraH-jJAyakazarIra-bhAvi-tadvyatiriktabhedAt / tatra jJAyakazarIraM trikAlagocaraM yat jJAtuH zarIraM tat jJAyakazarIramucyate / sAmAnyatvena noAgamadravyabhAvijIvo na vidyate / kasmAt ? jIvanasAmAnyasya sadaiva vidyamAnatvAt / vizeSApekSayA tu noAgamadravyabhAvijIvastu vidyata eva / ko'sau vizeSaH ? kazcit jIvo gatyantare 25 sthito vartate,sa manuSyabhavaprAptiprati sammukho manuSyabhAvijIva ucyte| athavA, yadAjIvAdiprAbhRtaM na jAnAti agre tu jJAsyati tadA bhAvinoAgamadravyajIva ucyate / tadvyatiriktaH 1-nayani-da0 / 2 puruSAkArAt bhA0, 20, 30, d0| 3 saMzA nAmakarma 20 / " "nAmajAtyAdiyojanA / yahacchAzabdeSu nAmnA viziSTo'rtha ucyate Ditya iti / jAtizabdeSu jAlyA gaurayamiti, guNazabdeSu guNena zukla iti / kriyAzabdeSu kriyayA pAcaka iti / dravyazabdeSu dravyeNa daNDI viSANIti / " -pra0 samu0 TI0 // 3 / 5 DavityaH kAThamayo mRgH| kASThAdidravya. nimittako Davittha iti, karotikriyAnimittakaH karteti, dvijasvajAtinimittako dvija iti, ISadraktaguNanimittakaH pATala iti vyvhaarH| 6 duhitukaadisuutrciivraadivircite| 7 gomayAdinA kepe / For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tasvArthavRcauH ko'rthaH 1 karma nokarmabhedaH / tatra karma tAvat prasiddham / nokarmasvarUpaM nirUpyate-audArikavaikriyikAhArakazarIratrayasya SaTparyAptInAJca yogyapudgalAnAmAdAnaM nokarma / - bhAvajIvo dviprakAraH-AgamabhAvajIva-noAgamabhAvajIvabhedAt / tatrAgamabhAvajIvaprAbhRtaviSayopayogAviSTaH pariNata AtmA AgamabhAvajIvaH kathyate / manuSyajIva5 prAbhRtaviSayopayogasaMyukto vA''tmA AgamabhAvajIvaH kathyate / noAgamabhAvajIvasvarUpaM nirUpyate-jIvanaparyAyeNa samAviSTa AtmA noAgamabhAvajIvaH / manuSyajIvaparyAyeNa vA samAviSTa AtmA noAgamabhAvajIvaH kathyate / evamajIvAstavabandhasaMvaranirjarAmokSANAM SaNNAM samyagdarzanajJAnacAritrANAM trayANAJca nAmAdinikSepavidhAna saMyojanIyam / tatkimartham ? aprastutanirAkaraNArtha prastu10 tasya nAmasthApanAjIyodernirUpaNArthaM ca / ...... nanu 'nAmasthApanAdravyabhAvato nyAsaH' iti sUtraM kriyatAm , tacchandagrahaNaM kimartham ? sAdhUktam bhavatA; tacchandagrahaNaM sarvasamahaNArtham / tacchandaM vinA pradhAnabhUtAnAM samyagdarzanajJAnacAritrANAmeva nyAsavidhiH syAt, tadviSayANAM jIvAdInAma pradhAnAnAM nyAsavidhirna syaat| tacchabdagrahaNe sati samarthatayA pradhAnAnAmapradhAnAnAJca 15 nyAsavidhiniSechu na shkyte| __atha 'nAmAdiprastIrNAdhikRtatattvAnAmadhigamaH kuto bhavati ?' iti prazne sUtramidaMmucyate pramANanayairadhigamaH // 6 // pramANe ca nayAzca pramANanayAH, taiH pramANanayaiH kRtvA adhigamaH nAmAdinikSepa20. bridhikathitajIvAdisvarUpaparijJAnaM bhavati / te pramANe nayAzca vakSyante / tatra pramANa dviprkaarm-svpraarthbhedaat| tatra svArtha pramANaM zrutarahitam / zrutaM tu svArtha parArthaM ca bhavati / jJAnAtmakaM zrutaM svArtham , vacanAtmakaM parArtham / vacanavikalpAstu nayA ucyante / ___ nanu nayazabdaH alpasvaraH pramANazabdo bahusvaraH, "alpasvarataraM tA pUrvam" [kA0 2 / 5 / 12] iti vacanAt-nayazabdasya kathaM pUrvanipAto na bhavati ? sAdhUktaM bhavatA / 25 tatraivApavAdabhUtaM "yaccArcitaM dvayoH" [ kA0 2 / 5 / 13 ] iti sUtraM vartate / tena pramANasyA ciMtatvAt pUrvanipAtaH / abhyarcitaM tu sarvathA bliiyH| pramANasyArcitatvaM kasmAt ? nayAnAM niruupnnprbhvyonitvaat| pramANenArtha jJAtvArthAvadhAraNaM naya ucyate / tena sakalAdeza 1 "uktaM hi-avagayaNivAraNaDaM payadassa parUvaNANimittaM ca / saMsayaviNAsaparcha taccatthavadhAraNa; ca ||"-dh0 DI0 bhA0 1 pR031 / bhaka0 Ti. pR0 153 / 2-jIvAdini-A0, ba0, du063-nAnAJca nyA-A0, ba0, d0| 4-vidhi niSedhaM kartuM zakyate pA0, ba0, da... 5 sUtramuA0, 0 / 6 pramANaM dvividhaM svArtha parArthaJca"-sa. si. 16 jAvaiyA kyaNavahA savaiyA ceva hoti NayavAyA |"-snmti 0 3 / 17 / 4.alpasvaraM tanAM ca pUrva-A0 0 0 / "tathA cokaM sakalAdezaH pramANAdhIno vikalAdezo nayAdhInaH"-sa0si0.36. . . For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17] prathamo'dhyAyaH pramANAdhIno vikalAdezo nyaadhiinH| sa nayo dviprakAraH dravyArthika-paryAyArthikabhedAt / bhAvasvarUpaM paryAyArthikanayena jJAtavyam / nAmasthApanAdravyANAM trayANAM tattvaM dravyArthikanayena jJAtavyam / nAmasthApanAdravyabhAvacatuSTayaM samuditaM sarva pramANena jJAtavyam / tena pramANaM sakalAdezo nayastu vikalAdeza iti yuktam / / .. atha pramANanayairadhigatA api jIvAdayaH padArthA bhUyo'pi upAyAntareNAdhi- 5 gamyante ityarthaM cetasyavadhArya sUtramidaM sUrathaH prAhuH nirdezasvAmitvasAdhanAdhikaraNasthitividhAnataH // 7 // nirdizyata iti nirdezaH / nirdezazca svarUpakathanam , svAmitvaM ca adhipatitvam , sAdhanaM cotpattikAraNam , adhikaraNaM cAdhAraH-adhiSThAnamiti yAvat, sthitizca kAlAvadhAraNam , vidhAnaM ca prakAraH, nirdezasvAmitvasAdhanAdhikaraNasthitividhAnAni, tebhyaH nirdeza- 10 svAmitvasAdhanAdhikaraNasthitividhAnataH / ebhyaH SaDbhyaH adhigamasamyagdarzanamutpadyate / tatra 'samyagdarzanaM kim ?' iti kenacit prazne kRte taM prati samyagdarzana svarUpaM nirUpyate-tattvArthazraddhAnaM samyagdarzanamiti nirdezaH / nAma sthApanA dravyaM bhAvo vA nirdeza ucyate / 'kasya samyagdarzanaM bhavati ?' iti samyagdarzanasvAmitvaprazne kenacit kRte sati taM pratyucyate-'sAmAnyena samyagdarzanasya svAmI jIvo bhavati' iti svaamitvmucyte| .15 vizeSeNa tu caturdazamArgaNAnuvAdena svAmitvamucyate / tatra gatyanuvAdena narakagatau saptasvapi pRthvISu nArakANAM paryAptakAnAM dve samyaktve bhavataH-aupazamikaM kSAyopazamikaM ca vednaanubhvnaadityrthH| prathamapRthivyAM paryAptakAnAmaparyAptakAnAJca kSAyika kSAyopazamikaJca samyaktvamasti / katham ? narakagatau pUrva baddhAyuSkasya pazcAt gRhItakSAyikakSAyopazamikasamyaktvasya adhaHpRthvISUtpAdAbhAvAt prathamapRthivyAmaparyAptakAnAM 20 kSAyika kSAyopazamikaJca vartate / nanu vedakayuktasya tiryamanuSyanarakeSUtpAdAbhAvAt kathamaparyApta kAnAM teSAM kSAyopazamikamiti ? satyam / kSapaNAyAH prArambhakena vedakena yuktasya tatrotpAde virodhAbhAvAt / evaM tirazcAmapyaparyAptakAnAM kSAyopazamikatvaM jnyaatvym| tiryaggatau tirazcAM paryAptakAnAmaupazamikaM bhavati / kSAyika kSAyopazamikaM paryA- 25 tAparyAptakAnAmasti / tirazcInAM kSAyika nAsti / kasmAditi cet ? ucyate-karmabhUmijo manuSya eva darzanamohakSapaNAyAH prArambhako bhavati / kSapaNAyAH prArambhakAlAta pUrva tiryakSu badghAyuSko'pi utkRSTabhogabhUmijatiryaGmanuSyeSvevotpadyate na tiryakatrISu / taduktam 1 -kAro bhavati paryAyArthikadravyArthikabhedAt A0, ba0, da0 |-kaaro bhavati dravyA-ba0 / 2 "NAmaM ThavaNA davie ti esa davaThiyassa nikkhevo / bhAvoM u pajjavaSThiassa parUvaNA esa paramattho ||"-snmti0 / / sa0 si. 1 / 6 / jayadha0 pR0 260 / 3 kAlAvadhAnam tA / 4 taM prati samyagdarzanami-A0, 50, da0 / 5-ga catu-30, 80 / 6-phtvamiti A0, 40, d.| 7 pUrvabaddhA-pa0 / For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tatsvArthavRttau [117 "dasaNamohakkhavaNApahavago kammabhUmirjAdo du / maNuso kevalimUle Nihavago cAvi savvattha // " [go0 jI0 gA0 647] aupazamikaM kSAyopazamikaM ca samyagdarzanaM paryAptikAnAmeva tirazcInAM bhavati, 5 na tvaparyAptikAnAM tirazcInAm / evaM manuSyagatau manuSyANAM paryAptAparyAptakAnAM kSAyika kSAyopazamikaM ca bhavati / aupazamikaM paryAptakAnAmeva, na tvaparyAptakAnAm / mAnuSINAM tritayamapi paryAptikAnAmeva, na tvaparyAptikAnAm / kSAyikaM tu samyaktvaM yat mAnuSINAmuktaM tat bhAvavedApekSayaiva, dravya strINAM tu samyagdarzanaM na bhavatyeva / 10 devagatau devAnAM paryAptAparyAptakAnAM samyagdarzanatrayamapi bhavati | aparyAptAvasthAyAM devAnAM kathamaupazamikaM bhavati, aupazamikayuktAnAM maraNAsambhavAt ? satyam ; mithyAtvapUrvakopazamikayuktAnAmeva maraNAsambhavo'sti, vedakapUrvakaupazamikayuktAnAM tu maraNasambhavo'styeva / katham ? vedakapUrvakopazamayuktA niyamena zreNyArohaNaM kurvanti, 'zreNyArUDhAt (n) cAritramohopazamena saha mRtAnapekSya aparyAptAvasthAyAmapi devAnAmaupazamika sambha15 vati / vizeSeNa tu bhavanavAsinAM vyantarANAM jyotiSkANAM ca devAnAM tadevInAM ca kSAyika na vartate / saudharmezAnakalpavAsinInAM ca devInAM kSAyika samyagdarzanaM nAsti / saudhammaizAnakalpavAsinInAJca devInAM paryApta(pti )kAnAmaupazamikaM kSAyopazamika ca vartate // 1 // ___ indriyAnuvAdena paJcendriyasaMjJinAM samyagdarzanatritayamapyasti / ekendriyadvIndriya20 trIndriyacaturindriyANAmekamapi nAsti // 2 // kAyAnuvAdena trasakAyikAnAM tritayamapi bhavati / sthAvarANAmekamapi nAsti // 3 // yogAnuvAdena trayANAM yogAnAM tritayamapi bhavati / ayoginAM kSAyikamekameva // 4|| vedAnuvAdena vedatrayasya dRktrayamapi bhavati / avedAnAmaupazamikaM kSAyika 25 kaSAyAnuvAdena catuHkaSAyANAM tritayamapi vidyte| akaSAyANAmaupazamikaM kSAyikaM ca // 6 // ___ jJAnAnuvAdena matizrutAvadhimanaHparyayajJAninAM tritayamapi diiyte| kevalinAM kSAyikameva // 7 // 1-jAdo u aa0| 2-paryAptakA-A0, ba0, vara, d.| 3 vedpuurvkop-taa| vedaka. pUrvakopazamakasaMyu-da0 / vedakapUrvakopazamikasaMyu-ba0 / 4 kurvantu 30 / 5 zreNyArohAt bhA0, , ba, d0| 6-ke bha-va0 / 7-vAsinAM devAnAM paryA-tA0 |-vaasiniinaaN de-. / vAsinInA devAnAM kaa| For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17) prathamo'dhyAyaH saMyamAnuvAdena sAmAyikachedopasthApanAsaMyaminAM tritayam / parihAravizuddhisaMyaminAM vedakaM kSAyikaM ca / parihAravizuddhisaMyatAnAmaupazamikaM kasmAnna bhavatIti cet ? manaHparyayaparihAravizuddhayaupazamikasamyaktvAhArakarlInAM madhye'nyatarasambhave paraM tritayaM na bhavati / ekasmina manaHparyaye tu mithyAtvapUrvakaupazamikapratiSedho draSTavyo na vedakapUrvakasya / uktaM ca "maNapaMjjavaparihArA uvasamasammatta AhArayA doSNi / edesi ya egadare sesANaM saMbhavo Natthi // 1 // " [go0 jI0 gA0 728 ] AhArayA doNi AhArakAhArakamizrau sUkSmasAmparAyikayathAkhyAtasaMyaminAmaupazamikaM kSAyikaM ca vartate / saMyatAsaMyatAnAmasaMyattAnAM ca tritayaM vartate // 8 // 10 darzanAnuvAdena cakSuracakSuravadhidarzaninAM sadRSTitrayamapi syAt / kevalinAM kSAyikameva // 9 // lezyAnuvAdena SaDlezyAnAM samyaktvatrayamapi syAt / nirlezyAnAM kSAyikameva / / 10 / / bhavyAnuvAdena bhavyAnAM trayamapi / abhavyAnAmekamapi nAsti / / 11 // 15 samyaktvAnuvAdena yatra yatsamyaktvaM tatra tadeva // 12 / / saMjJAnuvAdena saMjJinAM samyagdarzanatrayamapi asaMjJinAmekamapi nAsti / ye tu na saMjJino nApyasaMjJinasteSAM kSAyikameva // 13 // ____ AhArAnuvAdena AhArakANAM samyagdarzanatrayamapi / chadmasthAnAma nAhArakANAM tritayamapi samyagdarzanam / samuddhAtaprAptAnAM kevalinA kSAyikameva // 14 // ___ samyagdarzanasya sAdhanaM dviprakAram-Abhyantara-bAhyabhedAt / tatrAbhyantaraM samyagdarzanasya sAdhanaM darzanamohasyopazamaH, kSayopazamaH, kSayo vaa| bAhyaM samyagdarzanasya sAdhanaM nArakANAM prathamadvitIyatRtIyanarakabhUmiSu keSAbcijjAtismaraNaM keSAciddharmazravaNaM keSAbcidvedanAnubhavanam / caturthyAdisaptamIparyantAsu narakabhUmiSu nArakANAM jAtismaraNavedanAbhibhavau samyagdarzanasya sAdhanam / tiryaGmanuSyANAM 25 jAtismaraNadharmazravaNajinabimbadarzanAni / devAnAM samyagdarzanasya sAdhanaM keSAJcijjAtismaraNam , anyeSAM dharmazravaNam , apareSAM jinamahimadarzanam , itareSAM devarddhidarzanaM sahasrAraparyantam / AnataprANatAraNAcyutadevAnAM devarddhidarzanaM samyagdarzanasya sAdhana . 1-paryAya-va0 / 2-hArazuddhau-tA0, 20, 50 / 3 ekayatau ma-va0, tA0 / 4-kasya prati- . ghedho dRSTo na A0, 20, da0 |-ksy pratiSedho draSTa-va0 / 5-pajjaya-va0 / 6 doNi va0, 0, 60, 4.1 -mitraiH da0, bhA0, b0| 8 tritayaM ca v-v0| 9-pi ni-tA0, gh0| 10 kSAyikam mA0 .111-nAmAhAra-mA0 / For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tasvArthavRttI nAsti, jAtismaraNa-dharmazravaNa-jinamahimadarzanAni ca vartante / mavapraiveyakadevAnAM keSAcijjAtismaraNam , apareSAM dharmazravaNam / aveyakavAsinAmahamindratvAt kathaM dharmazravaNamiti cet ? ucyate-tatra kazcit samyagdRSTiH paripATIM karoti, zAstraguNanikAM karoti, tAmAkAnyaH ko'pi tatra sthita eva samyagdarzanaM gRhNAti / athavA, pramANanayanikSepAsteSAM 5 na vidyante, tattvavicArastu liGginAmiva vidyata iti nAsti doSaH / anudizAnuttaravimAnadevAstu pUrvameva gRhItasamyaktvAstatrotpadyante / tena teSAM jAtismaraNadharmazravaNakalpanA naasti| ____ adhikaraNaM dviprakAram-abhya(AbhyAntara-bAhyabhedAt / a(A)bhyantaraM samyagdarzanasyAdhikaraNamAtmaiva / bAhyamadhikaraNaM samyagdarzanasya caturdazarajjvAyAmA ekarajjuviSkambhA 10 lokanADI veditavyA / jIvAkAzapugalakAladharmAdharmANAM nizcayanayena svapradezA evAdhi karaNam / vyavahAreNa AkAzarahitAnAmAkAzamadhikaraNam / jIvasya zarIrakSetrAdirayadhikaraNam / kuTa lakuTAdipudgalAnAM bhUmyAdirapyAdhAraH / jIvAdidravyaguNaparyAyANAM jJAnasukhAdirUpAdiradhikaraNaM-ghaTAdInAM (rUpAdighaTAdInAM ) jIvAdidravyamevAdhikaraNam / ityAdyadhikaraNaM veditavyam / 15 aupazamikasya samyagdarzanasya utkRSTA nikRSTA ca sthitirantarmuhUrtaH / kSAyi kasya samyagdarzanasya sthitiH saMsArijIvasya jaghanyAntarmuhUrtikI (ntmauhuurtikii)| utkRSTA tu trayastriMzatsAgaropamAni / kathambhUtAni trayastriMzatsAgaropamAni ? antarmuhUrtAdhikASTavarSahInapUrvakoTidvayasahitAni / tatpazcAt kSAyikasadRSTeH saMsAro nivrtte| tathA hi-kazcit karmabhUmijo manuSyaH pUrvakoTyAyurutpanno garbhASTamavarSAnantaramantarmuhUrtena 20 darzanamohaM kSapayitvA kSAyikasadRSTibhUtvA tapo vidhAya sarvArthasiddhAvutpadya tatazcyutvA pUrvakoTyAyurutpadya karmakSayaM kRtvA mokSaM yAti, bhavatrayaM nAtikAmati / muktajIvasya sAdyanantA kSAyikasamyagdarzanasya sthitiveditavyA / ___vedakasya jaghanyA sthitirAntauhUrtikI / vedakasyotkRSTA sthitiH SaTSaSTisAga ropamAni / sA katham ? saudharme dvau sAgarau, zukre SoDaza sAgarAH, zatAre aSTAdeza sAgarAH, 25 aSTamaveyake triMzatsAgarAH, evaM ssttssssttisaagraaH| athavA, saudharme dvirutpannasya catvAraH sAgarAH, sanatkumAre sapta sAgarAH, brahmaNi daza sAgarAH, lAntave caturdaza sAgarAH, navamapraiveyake ekatriMzatsAgarAH, evaM ssttssssttiH| antyasAgarazeSe manuSyAyuhInaM kriyate tena SaTSaSTisAgarAH sAdhikA na bhavanti / sarvajIvAnAM dravyApekSayA'nAdyanantA sthitiH, paryAyApekSayA ekasamayAdikA 30 sthitiH / vAgAstravasya mAnasAstravasya ca jaghanyena ekasamayaH, utkarSeNa ghaTikAdvayam ,madhyamA 1-ni va-da0, A0, ba0 / 2-nte teSAM bhA0, da0, ba0 / 3-'radhikaraNam' iti pAThaH nirarthako bhAti / 4-samyagdRSTeH A0, ba0 / 5-zcutvA tA0, ba0 / 6 rantarmuhUrtikI A0, ba0, 30, 30 / .- sa-A0, 40, d.| 6-samayAdikasthitiH 30, A0, 50 / 9 manasAsavasya A., 40 / For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 15] prathamo'dhyAyaH sthitirntrmuhuurtH| kAyAsravasya ca jaghanyena ekasamayaH, utkarSaNAnantakAlaH / tatkathamanantakAlaH sthiteH ? ekasminneva kAye mRtvA mRtvA sa eva jIva utpadyate, anye anye vA / bandhasthitivedanIyasya jaghanyA dvAdaza muhUrtAH / nAmagotrayoraSTau muhUrtAH / zeSANAmantarmuhUrtA jaghanyA sthitiH / jJAnadarzanAvaraNavedanIyAntarAyANAmutkRSTA sthitiH trizatsAgaropamakoTIkoTyaH / mohanIyasyotkRSTA sthitiH saptatisAgaropamakoTokoTyaH / nAmagotrayo- 5 rutkRSTA sthitiviMzatisAgaropamakoTIkoTyaH / AyuSkarmaNa utkRSTA sthitiH trayastriMzassAgarA eva / saMvarasya jaghanyA sthitirantarmuhUrtaH / utkRSTA pUrvakoTI dezonA / nirjarAyA jaghanyA sthitirekasamayaH, utkRSTA antarmuhUrtaH / mokSasya sthitiH sAdyanantA / vidhAnam-'samyagdarzanaM katibhedam ?' iti kenacit pRSTe sAmAnyena sampagdarzanamekameva / vizeSeNa nisargajAdhigamajavikalpAt 'dvividham / upazama-vedaka-kSAyikabhedAt 10 trividham / dazavidhaJca / taduktam "AjJAmArgasamudbhavamupadezAt sUtrabIjasaMkSepAt / 'vistArArthAbhyAM bhavamavaparamAvAdi gADhaM ca // 1 // " [AtmAnu0 zlo0 11] 'asyA AryAyA vivaraNArtha vRttatrayamAha / tathA hi "AjJAsamyaktvamuktaM yaduta virucitaM vItarAgAvayaiva tyaktagranthaprapaJcaM zivamamRtapathaM zraddadhanmohazAntaH / mArgazraddhAnamAhuH puruSavarapurANopadezopajAtA yA saMjJA nAgamAbdhiprasRtibhirupadezAdirAdezi dRSTiH // 1 // AkarSyAcArasUtraM municaraNavidheH sUcanaM zraddadhAnaH sUktAsau sUtradRSTi(radhigamagaterarthasArthasya bIjaiH / kaizcijAtopalabdhairasamasamavazAd bIjadRSTiH padArthAn saMkSepeNaiva buddhvA rucimupagatavAn sAdhusaMkSepadRSTiH // 2 // yaH zrutvA dvAdazAGgI kRtaruciriha taM viddhi vistAradRSTiM saMjAtAtkRtazcitpravacanavacanAnyantareNArthadRSTiH / dRSTiH sAGgAGgabAhyapravacanamavagAyosthitA yA'vagADhA kaivalyAlokitAthai ruciriha paramAvAdigAdeti rUDhA / / 3 // " [AtmAnu0 zlo0 12-14] 1-rantarmuhUrtAH da0, bhA0, ba0 / 2 kathaM tatkAlasthitiH A0, 46 / kathamanantakAlasthitiH 60, 30 / 3 anyo vA 20, A0, ba0 / 4 AyukarmaNaH tA0 / 5 dvidham bhA0, ba0 / vistarA / -10 | vAkyamidaM tA0 pratau nAsti / 8-topalabdhera taa.| For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttauH [18 . evaM saMkhyeyavikalpaM samyagdarzanaprarUpakazabdAnAM saMkhyAtatvAt / zraddhAyaka-zraddhAtavyabhedAdasaMkhyeyA anantAzca samyagdarzanasya bhedA bhavanti / tadapi kasmAt ? zraddhAyakAnAM bhedo'saMkhyAtAnantamAnAvacchinnaH zraddhAyakavRttitvAt zraddheyasyApyetadavacchinnatvam , asaMkhyeyAnantabhedastadviSayatvAt / evaM nirdezasvAmitvasAdhanAdhikaraNasthitividhAnavidhiryathA 5 yojitastathA jJAne cAritre ca sUtrAnusAreNa yojniiyH| ... Asravo dvividhaH-zubhAzubhavikalpAt / tatra kAyika AsravaH hiMsAnRtasteyAbrahmAdiSu pravRttinivRttI / vAcikAtravaH paruSAkrozapizunaparopaghAtAdiSu vacassu pravRttinivRttI / mAnasa Asravo mithyAzrutyabhighAtAsUyAdiSu manasaH pravRttinivRttI / bandho dvividhaH-zubhAzubhabhedAt / caturdhA-prakRtisthityanubhavapradezabhedAt / 10 paJcadhA-mithyAdarzanAviratipramAdakaSAyayogabhedAt / aSTadhA-jJAnAvaraNAdibhedAt / AsravabhedAt saMvaro'pi tadbhedaH / "AsravanirodhaH saMvaraH" [ta0 sU0 9 / 1] iti vacanAt / nirjarA dvidhA-yathAkAlaupakramikabhedAt / aSTadhA-jJAnAvaraNAdibhedAt / jJAnaM sAmAnyAdekam / dvidhA-pratyakSaparokSataH / paJcadhA-matyAdibhedAt / 15 cAritraM sAmAnyAdekam / dvidhA-bAhyAbhyantaranivRttibhedAt / tridhA-upa (aupa) zamika-kSAyika-mizrabhedAt / paJcadhA-sAmAyika chedopasthApanA-parihAravizuddhi-sUkSmasAmparAya-yathAkhyAtabhedAt / ityAdividhAnaM veditavyam / ___atha jIvAdInAmadhigamo yathA pramANanayairbhavati tathA nirdezAdibhiH SaDbhizca bhavati tathAnyairapi kaizcidupAyairadhigamo bhavati na vA ? iti prazne sUtramidamucyate20 satsaGkhyAkSetrasparzanakAlAntarabhAvAlpabahutvaizca // 8 // 'sat' zabdo yadyapyanekArtho vartate, "sAdhvarcitaprazasteSu satye'stitve ca snmtH|" [ ] iti vacanAt , tathApyatrAstitve gRhyate nAnyatra / saGghayAzabdena bhedagaNanA veditvyaa| kSetraM nivAsa ucyate / sa tu vartamAnakAlaviSayaH / kSetrameva trikAlagocara spa rzanamucyate / mukhya-vyAvahArikavikalpAt kAlo dviprakAraH / virahakAlo'ntara kathyate / 25 aupazamikAdilakSaNo bhAvaH / parasparApekSayA vizeSaparijJAnamalpabahutvam / saJca saMkhyA ca kSetraM ca sparzanaM ca kAlazcAntaraM ca bhAvazcAlpabahutvaM ca satsaMkhyAkSetrasparzanakAlAntarabhAvAlpabahutvAni, taistathoktaiH / cakAraH parasparaM samucaye vartate / tenAyamarthaH-na kevala .. -tvAt evaM A0, ba0, da0 / 2-vidhAnataH vi-A0, ba0, 30 / 3 hiMsAsteyA-tA0, 10 / 4-dAt Asrava-A0, 20, 20 / 5 dvividhA A0, ba0, 20 / 6-kAlopakramikAno. .:pakramikame-A0, 40, da0 / 7 "saMtaparUvaNA davvapamANANugamo khettANugamo phosaNANugamo kAlANu gamo aMtarANugamo bhAvANugamo appAbahugANugamo cedi |"-pkhNddaa0 / / 8 "satye sAdhau vidya. mAne prazaste'bhyarcite ca sat / " ityamaraH / For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18] skhiigraam pramANanayanirdezAdibhizca samyagdarzanAdInAM jIvAdInAncAdhigamo bhavati / kintu satsaMkhyAkSetrasparzanakAlAntarabhAvAlpabahutvaizca aSTabhiranuyogaizvAdhigamo bhavati / nanu nirdezAt sat siddham , vidhAnAta saMkhyApi jJAyate, adhikaraNAt kSetrasparzanadvayasvIkAro bhaviSyati, sthitigrahaNAt kAlo vijJAyate, nAmAdisagRhIto bhAvazca vartate, punaH sadAdInAM grahaNaM kimartham ? sAdhUktaM bhavatA / ziSyAbhiprAyavazAdeSAM grahaNam / keci-5 cchiSyAH saMkSeparucayaH, kecidvistarapriyAH, anye mdhymtvsntossinnH| satpuruSANAM tUdyamaH sarvajIvopakArArtha iti kAraNAdadhigamasyAbhyupAyaH kRtaH / anyathA pramANanayai-' revAdhigamo bhavati, aparagrahaNamanarthakaM bhavati / tatra tAvajjIvadravyamuddizya sadAdyadhikAro vidhIyate / te tu jIvAzcaturdazaMsu guNasthAneSu tiSThanti / kAni tAnIti cet ? ucyate-mithyAdRSTiH // 1 // sAsAdanasamya- 10 gdRSTiH / / 2 / / sampagamithyAdRSTiH // 3 // asaMyatasamyagdRSTiH // 4 // dezasaMyataH // 5 // pramattasaMyataH // 6 // aprmttsNytH||7|| apUrvakaraNaguNasthAne upazamakaH kSapakaH // 8 // anivRttibAdarasAmparAyaguNasthAne upazamakaH kSapakaH // 9 // sUkSmasAmparAyaguNasthAne upazamakaH kSapakaH // 10 // upazAntakaSAyavItarAgachadmasthaH // 11 // kSINakaSAyavItarAgachadmasthaH / / 12 / sayogakevalI / / 13 / / ayogakevalI ceti // 14 // amISAM jIva- 15 samAsAnAM prarUpaNArtha caturdazamArgaNAsthAnAni jJAtavyAni / tathA hi-gatayaH // 1 // indriyANi // 2 // kAyAH // 3 // yogAH // 4 // vedaaH||5|| kaSAyAH // 6 // jJAnAni // 7 // saMyamAH / / 8 // darzanAni // 9 // lezyAH // 10 // bhavyAH // 11 // samyaktvAni / / 12 / / sNjnyaaH|| 13 / / AhArakAzceti // 14 // guNasthAneSu satprarUpaNA dviprakArA sAmAnyavizeSabhedAt / tatra sAmAnyena asti 20 mithyASTiH, asti sAsAdanasamyagdRSTiH, asti samyagmithyAdRSTiH, asti asaMyatasamyagdaSTiH, asti saMyatAsaMyataH, asti pramattasaMyata ityAdi caturdazasu guNasthAneSu vaktavyam / vizeSeNa gatyanuvAdenaM narakagatau saptasvapi pRthivISu mithyAdRSTayAdicatvAri guNasthAnAni vartante / tiryaggatau dezasaMyattAntAni paJca guNasthAnAni santi / manuSyagatau caturdazApi jAprati / devagatau AdhAni catvAri vidyante / indriyAnuvAdena ekadvitricaturindriyeSu prathamaM guNasthAnaM dhriyate / paJcendriyeSu cturdshaapyaaste| kAyAnuvAdena' pRthivyAdipaJcakAyeSu prathamaM guNasthAnaM jAgarti / trasakAyeSu caturdazApi vidyante / -nayairadhi-A0, 20, da0 / 2-dazaguNa-A0, ba0, ba0, da. 13 ucyante mA0, 20,20 / .4-lI amI-A0, ba0, d.| 5 SaTkhaNDA0 112-1 / 6-kazceti bhA0, 20, 20 / 7 SaTsa0 118-22 / 8 caturdaza guNa-A0, ba0, va0, d0| 9 SaTkhaM0 1125-29 / 10 SaTUrkha 16, .350 SaTarkha0 143, 43 / For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvAryavRttI [128 yogAnuvAdenaM triSu yogeSu sayogakevalyantAni trayodaza guNasthAnAni thriyante / ttpshcaadyogkevlii| vedAnuvAdenaM trayANAM vedAnAm anivRttibAdarA-tAni nava vidyante / vedarahiteSu anivRttibAdarAyayogakevalyantAni SaT guNasthAnAni dAtavyAni / nanu ekasyaiva ani5 vRttibAdaraguNasthAnasya savedatvamavedatvaJca kathamiti cet ? bhaNyate-anivRttiguNasthAnaM pabhAgIkriyate / tatra prathamabhAgatraye vedAnAmanivRttitvAt savedatvam / anyatra vedAnAM nivRttitvaadvedtvm| kaSAyAnuvAdena krodhamAnamAyAsu anivRttibAdaraguNasthAnAntAni nava dAtavyAni / lobhakaSAye mithyAdRSTayAdIni daza / upazAntakaSAyakSINakaSAyasayogakevalyayogake10 balicatuSTaye akssaayaaH| ... jJAnAnuvAdenaM matyajJAnazrutAjJAnavibhaGgajJAneSu AdyaM guNasthAnadvayamasti / samyammithyAdRSTeH jJAnamajJAnaJca kevalaM na sambhavati tasyAjJAnatrayAdhAratvAt / uktaJca "misse NANattayaM missaM aNNANattayeNa" [ ] iti / .tena jJAnAnuvAde mizrasyAnabhidhAnam , tasyAjJAnaprarUpaNAyAmevAbhidhAnaM jJAnaM 15 jJAtavyam , jJAnasya yathAvasthitArthaviSayatvAbhAvAt / matizrutAvadhijJAneSu kSINakaSAyA ntAni asaMyatasamyagdRSTayAdIni nava vartante / manaHparyayajJAne pramattasaMyatAdIni kSINakaSAyAntAni sapta guNasthAnAni santi / "kevalajJAne sayogo'yogazca guNasthAnadvayaM vartate / saMyamAnuvAderna sAmAyikacchedopasthAnazuddhisaMyamadvaye pramattAdoni catvAri guNasthAnAni / "parihAravizuddhisaMyame pramattApramattadvayam / sUkSmasAmparAyazuddhisaMyame sUkSmasA20 mparAyaguNasthAnamekameva / yathAkhyAtavihArazuddhisaMyame upazAntakaSAyAdA ni catvAri guNasthAnAni bhavanti / dezasaMyame dezasaMyamaguNasthAnamekameva / asaMyatA AdiguNasthAnacatuSTaye bhavanti / - darzanAnuvAdena cakSuracakSudarzanayoH Adito dvAdaza guNasthAnAni bhavanti / avadhidarzane asaMyatasadRSTyAdIni guNasthAnAni nava bhavanti / kevaladarzane "sayogAyo25 gadvayaM bhavati / 1 SaTkhaM0 1147-100 / 2 SaT khaM0 11101-103 / 3 SaTkhaM0 11104 / 4 SarakhaM. 1111-114 / 5-linazca ye te ka -mA0, ba0, d0| 6 SaTkhaM0 11115-22 / 7 aadygunntaa0| 8 sammAmicchAThiThANe tiNi vi gANANi aNNANeNa missANi / AbhiNibohiyaNANaM madiaNNANeNa missiyaM, sudaNANaM sudaaNNANeNa missiyaM, ohiNANaM vibhaMgaNANeNa missiyaM, tiNi viNANANi aNNANaNa missANi vA ||"-prkh0 1 / 319 / 6 samyagmithyAdRSTInasya / 10 "kevalaMNANI tisu ThANesu sajogakevalI ajogakevalI siddhA cedi |"-prkh0 11122 / 11 ssttkhN01|124-126 / 12 parihArazuddhi-tA0 / 13 SaTakhaM0 1 / 132-134 / 14-ni nava guNasthAnAni bhava-mA0, ba0, d0| 15 "kevaladaMsaNI tisu DhANesu sajogikevalo ajogikevalI siddhAM cedi |"-pttkhN0 1135 / For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118] prathamo'dhyAyaH lezyAnuvAdenaM kRSNanIlaMkApotalezyAsu midhyAdRSTyAdIni catvAri guNasthAnAni bhavanti / tejaHpAlezyorAditaH sapta guNasthAnAni / zuklalezyAyAmAditastrayodaza guNa. sthAnAni santi / caturdazaM guNasthAnamalezyam / bhavyAnuvAdenaM bhavyeSu caturdazApi guNasthAnAni bhavanti / abhavyeSu prathamameva guNasthAnaM st| samyaktvAnuvAdene kSAyikasamyaktve asaMyatasaddRSTyAdIni ekAdaza guNasthAnAni bhavanti / vedakasamktve caturthAdIni catvAri / aupazamikasamyaktve caturthAdIni aSTa guNasthAnAni santi / sAMsAdanasamyagdRSTau sAsAdanaguNasthAnamekameva / samyagmithyAdRSTau samyagmiyAdRSTiguNasthAnamekameva / mithyAdRSTau mithyAdRSTiguNasthAnamekameva / saMzyanuvAdenaM saMkSiSu AditaH dvAdaza guNasthAnAni santi / asaMjJiSu prathamameva 10 guNasthAnaM sat / antyaguNasthAnadvayaM saMjyasaMjJivyapadezarahitam / . AhArAnuvAdena AhArakeSu AditaH trayodaza guNasthAnAni santi / anAhArakeSu vigrahagatiSu mithyAdRSTi-sAsAdanasadRSTi-asaMyatasaddRSTiguNasthAnatrayamasti / samuddhAtAvasare sayogakevalI ayogakevalI siddhAzca guNasthAnarahitAH / iti satprarUpaNA samAptA / atha saMkhyAnarUpaNA prArabhyate / saMkhyA dviprakArA-sAmAnyavizeSabhedAt / sAmA- 15 nyena mithyAdRSTayo" jIvA asantAnantasaMkhyAH / sAsAdanasamyagdRSTayaH samyagmidhyAdRSTayaH asaMyatasamyagdRSTayo deza saMyatAzca palyopamAsaMkhyeyabhAgasaMkhyAH / tathAhi-"dvitIye guNasthAne dvApazcAzatkoTayaH 520000000 / "tRtIye guNasthAne caturadhikazatakoTayaH 1040000000 / caturthaguNasthAne saptazatakoTayaH 7000000000 / paJcamaguNasthAne trayodazakoTayaH 130000000 / uktaJca' 20 "terahakoDI dese bAvaNNA sAsaNA muNeyavvA / missammi ya te duNA asaMjayA sattamayakoDI // " [ ] pramattasaMyatAH koTipRthaktvasaMkhyAH / pRthaktvamiti ko'ryaH ? AgamabhASayA SaTakhaM0 1936-110 / 2-lakapo-A0, ba0, d0| 3-ni bhavanti shu-v0|| 4 SaTvaM0 11142-143 / 5 SaTkhaM0 1145-15 / 6 sAsAdanasya sabhya-tA0 / 7 Sarkha0 1173-71 / " prathamamekameva A0, ba0 / 6 saMjJAsaMzi-A0, ba0, va0 / 10 SaTkhaM0 1 / 176177 / / / paTasaM. 202 / 12 SaTsa0 0 6 / 13 dvitIyagu-zrA0, ba0, da0 / 14 tRtIyaguma0, ba0, . "vuttaM ca terahakoDI dese bAvaNaM .. // ahavA, terahakoDI dese paNNAsa sAsaNe muNeyanvA / misse vi tha taduguNA asaMjade sattakoDisayA // "-30 TI0 60 pR0 252 / trayodazakoTayo deza dvApaJcAzat sAsAdanA mntvyaaH| mizre ca te dviguNA asaMyatAH saptazatakoTayaH // 16-ya ta duHO, ba, j010| 17 go0 jI0 gA0 642 / 18 SaTkhaM0 dra07 / sa0 si0-18 / go, jI. gA0 625 // For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthatI [118 tisRNAM koTInAmupari navAnAM koTInAmadhastAt pRthaktvamiti saMjJA' / tathApi pramattasaMyatA na nirdhArayituM zakyAH / tena tatsaMkhyA kathyate-koTipaJcakaM trinavatilakSA aSTAnavatisahasrAH zatadvayaM SaT ca veditavyAH 59398206 / apramattasaMyatA sNkhyeyaaH| sA saMkhyA na jJAyata iti ceta; ucyate-koTidvayaM SaNNavatilanA navanavatisahasrAH 5 zatamekaM trayAdhikam / pramattasaMyatArdhaparimANA ityarthaH / 29699103 / taduktam - .. "chassuNNa-veNNi-aTTha ya Nava-tiya-Nava-paMca hoMti pammattA / tANaddhamappamattA guNaThANajuge 'jiNuddiTThA // " [ ] apUrvakaraNAnivRttikaraNasUkSmasAmparAyopazAntakaSAyAH catvAra upazamakAH / te pratyekaM ekatrakatra guNasthAne aSTasu aSTasu samayeSu ekaminnekasminsamaye yathAsaMkhya 10 SoDaza-caturviMzati-triMzat SaTtriMzat - dvicatvAriMzat-aSTacatvAriMzat-catuSpazcAzat-catuSpa cAzat bhavantIti / aSTasamayeSu caturguNasthAnavartinAM sAmAnyena utkRSTA sNkhyaa1624||30||36||42||48||54|54 / vizeSeNa tu prathamAdisamayeSu eko vA dvau vA trayo vA cetyAdi SoDazAdyutkRSTasaMkhyA yAvat pratipattavyAH / uktaca "solasagaM cadubIsa tIsaM cchattIsameva jANAhi / . vAdAlaM aDadAlaM do cauvaNNA ya uvasamaggA // " [ ] te tu svakAlena samuditAH saMkhyeyA bhavanti navanavatyadhikazatadvayaparimANA "ekatraikatra guNasthAne bhavantItyarthaH / 299 / taduktam - "NavaNavado ekkaThANa" uvsNtaa|" [ ] nanu "cASTasamayeSu SoDazAdInAM samuditAnAM caturadhikaM zatatrayaM bhavati kathamukta 20 navanavatyadhikaM zatadvayam ? satyam ; "aSTasamayeSu aupazamikA nirantarA bhavanti paripUrNA 1-stAttu pR-mA0, ba0, d0| 2 "pudhattamidi tiNhaM koDINamuvari NavaNhaM koDINaM hehado jA saMkhA sA ghetavvA / "-50 TI., dra0 pR089 / 3 zaktAH bhA0, ba0, d0| 4 SaTakhaM0 dra. . 8|5-mekN adhi-A0, 20 / 6 "vuttaM ca-tigahiyasadaNavaNaudI chaNNaudI appamatta be koDI / paMceva ya teNaudI NavadRvisayA cha uttarA ce y||"-30 TI0 e0 pR. 86 / go. jI. gA0 124 / 7 jiNudiTTA tA0, 20, 50, d.| SaT zUnyam dvau aSTa ca nava trINi nava paJca bhavanti pramattAH / teSAmarddhamapramattA guNasthAnayuge jinoddiSTAH // 8 "caduNDamuvasAmagA davvapamANeNa kevaDiyA ? paveseNa eko vA do vA tiSNi vA ukkasseNa cauvaNNaM |"-ssttvN0 209 / 6 AdhaguNasamayeSu ekaA0, ba0, d.| 10 dha0 TI0 60 pR. 90 / 1 SoDazacaturviMzatitriMzatSaTtriMzadeva jAnIhiH dvAcatvAriMzat aSTacatvAriMzat dvau catuHpaJcAzat ca upazamakAH // 12 ekatrayika guNa-tA0 / 15-ThANe u-A0, 20, 50 / nava nava dvau ekasthAna upshaantaaH| 14 cASTamasa-mA., 0, 10 / 15-dhikazata-A0, ba0, da. 16 aSTamasa-Ao,va0 / For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18] prathamo'dhyAyaH na labhyante kintu paJcahInA bhavanti, iti caturguNasthAnavartinAmapi upazamakAnAM samuditAnAM SaNNavatyadhikAni ekAdaza zatAni bhavanti / / 1196 // apUvakaraNAnivRttikaraNasUkSmasAmparAyakSINakaSAyAyogakevalinazca-eteSAmaSTadhA samayakramaH pUrvavad draSTavyaH, kevalaM teSAmupazamakebhyo dviguNasaMkhyA / taduktam "battIsa aDadAlaM saTThI bAhattarI ya culsiidii| cchaNNaudI aThuttaraaThuttarasayaM ca bodhavvA / " 32 / 48/60/72 / 84966108 / 108 / atrApi eko vA dvau vA trayo vA ityAdyutkRSTASTasamayapravezApekSayoktam , svakAlena samuditAH pratyekam aSTanavatyuttarapaJcazataparimANA bhavanti / / 598 // nanvatrApi SaTazasAni aSTAdhikAni bhavanti kathamaSTanavatyadhikAni paJcazatAnyuktAni ? satyam ; upazama- 10 keSu yathA paJca hoyante tathA kSapakeSu dviguNahAnau daza hIyante / tena ekaguNasthAne paJcazatAni aSTanavatyadhikAni bhavanti / 568 / guNasthAnapaJcakavartinAM jhapakANAM guNasamuditAnAM dazonAni trINi sahasrANi bhavanti / taduktam"khINakasAyANa puNo tiNi sahassA dasUNayA bhnniyaa|" [ ] // 2990 // sayogakevalinAmapi upazamakebhyo dviguNatvAt samayeSu prathamAdisamayakramaNa 15 . eko vA dvau vA trayo vA catvAro vA ityAdidvAtrizadAdyutkRSTasaMkhyAyAvat saMkhyAbhedaH prtipttvyH| nanvevamudAhRtakSapake yo bhedenAbhidhAnameSAmanarthakamiti cet / na ; svakAlasamu. ditasaMkhyApekSayA teSAM tebhyo vizeSasambhavAt / sayogakevalino hi svakAlena samuditA kSapRthaktvasaMkhyA bhavanti / aSTalakSASTanavatisahasravadhikapaJcazatapAramANA bhavantI- 20 tyarthaH // 898502 / / "taduktam , "saukkasapamANajIvasahidA savve samayA jugavaM Na lahaMti tti ke vi puvvuttapamANaM paMcUrNa kareMti / edaM paMcUrNa vakkhANaM pavAijjamANaM dakkhiNamAiriyaparaMparAgayamidi jaM burA hoha / puvyuttava khANamapavAijjamANaM vAuM AiriyaparaMparA-aNAgadamidi NAyavvaM / "-30 TI0 60 pR0 92 / pamcasaM. lo068|2dvigunnaa saM-bA0, ba0, 60,va0 / "cauNhaM khavA ajogikevalI davvapamANeNa kevaDiyA 1 paveseNa eko vA do vA tiNi vA, ukkasseNa avottarasadaM |"-ssttkhN0 2011 / 3 baavttbhaa0,0|4 uddhRteyam-10 TI060 pU0 93 / go0 jI0 gA0 627 / dvAtriMzat aSTacatvAriMzat SaSTiH dAsasattizca caturazItiH / SaNNavatiraSTottarASTottarazataM ca boddhavyAH // 5 ityaadyuktvssttaattsmykhaa0|6 "estha dasa avaNide dakkhiNapaDipattI havadi / "-10 TI0 20 94 / kSINakaSAyANAM punaH zrINi sahasrANi dazonAni bhnnitaani| - "sajogikevalI davvapamANeNa kevaDiyA; pavesaNeNa eko pA doSA tiNi vA, ukkasseNa ahuttarasayaM |"-pttkss. 2013 / 9 catvAro ityAdyutkRSTasaMkhyAthAkta mA .. .* uddhRteyam-10 TI0 205096 / go0 jI0 gA0 620 / For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tasvArthavRttauH [id "aTheva sayasahassA aTThANaudI ya taha shsmaaii| . saMkhA jAba jiNANaM paMceva sayA viutsarA hoti // "[ ] sarve'pyete pramattAdya yogakevalyantAH samuditA utkarSeNa yadi kadAci kasmin samaye bhavanti tadA trihInanakkoTisaMkhyA eva bhavanti / / 89999997 // uktAca "sattAI atA cchaSNavamajhA ya saMjadA savve / .. aMjulimauliyahatthoM tiyaraNasuddho NamaMsAmi // " [ ] iti sAmAnyasaMkhyA smaaptaa| atha vizeSasaMkhyA procyate-vizeSeNa gatyanuvAdenaM narakagatau prathamanakabhUmau nArakA mithyAdRSTayo'saMkhyAtAH shrennyH| ko'rthaH 1 pratarAsaMkhye yabhAgapramitA ityarthaH / 10 atha keyaM zreNiriti cet 1 ucyate-saptarajjukamayI muktAphalamAlAvat AkAzaprade zapaGktiH shrennirucyte| mAnavizeSa ityrthH| pratarAsaMkhyeyabhAgapramitA iti yaduktaM sa prataraH kiyAn bhavati ? zreNi guNitA zreNiH pratara ucyate / pratarAsaMkhyAtabhAgapramitAnAmasaMkhyAtAnAM zreNInAM yAvantaH pradezAH tAvantastatra tArakA ityrthH| 'dvitIya narakabhUmyAdiSu saptamIbhUmiryAvat mithyAdRSTayo nArakAH zreNyasaMkhyeyabhAgapramitAH / 15 sa cAsaMkhyeyabhAgaH asNkhyeyyojnkottikottyH| sarvAsu narakabhUmiSu sAsAdanasamya gdRSTayaH samyagmithyAdRSTayaH asayaMtasamyagdRSTayazca palyopamasyA'saMkhyeyabhAgapramitAH santi / atha sAsAdanAdayaH punrucynte| tathA hi-dezaviratAnAM trayodazakoTayaH / sAsAdanAnAM dvipaJcAzatkoTayaH / mizrANAM caturadhikakoTizatam / asaMyatasamyagdRSTInAM koTizatAni sapta / uktamca "terasakoTI dese bAvaNaM sAsaNe muNeyanvA // tadrUNA missaguNe asaMjadA sattakoDisayA // " [ . ] . atra bAlAvabodhanArthatvAt punaruktadoSo na graahyH| " atha "tiryaggatijIvasaMkhyA kathyate / tatra mithyAdRSTayo'nantAnantAH, sAsAdanasamyagdRSTayaH samyagmidhyAdRSTayo'saMyatasamyagdRSTayo dezasaMyatAH plyaasNkhyeybhaagmitaaH| 25 manuSyagatau mithyAdRSTayaH zreNyasaMkhyeyabhAgamitAH / sa tvasaMkhyeyabhAgaH asaMkhye. yyojnkottikottyH| sAsAdanasamyagdRSTayaH samyagmithyAdRSTayaH asaMyatasamyagdRSTayo . aSTaiya zatasahasrANi aSTanavatizca tathA sahasrANi / saMkhyA yAvat jinAnAM paJcaiva zataM vyuttaraM bhavati // 2 go. jIva gA0 632 / 3-hasthe tiyaraNazuddhe A0, 20, ya. / 5 saptAdi aSTAntAH SaTnavamadhyAzca saMyatAH sarve / aJjalimukulitahastaH trikaraNazuddhaH namaskaromi // 9 prArabhyate mA0, 20, d0| 6 SaTkhaM0 dra0 17, 16 / 7 "kA sedI sattarajjUmettAyAmo / "-4. TI.. pR. 33 / SaTkhaM0 20 22 / 9 terahako-A0, 50, va0, 60 | go0 jI0 gA. 14110kha06. . 24-39|-yo'nntaaH bhA0,59,da. 1 12 SaTUkhaM0 2040-42 / 13 khyeyA yo-maa0,20,dH| For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo'dhyAyaH dezasaMyatAH saMkhyeyAH / pramattasaMyatAdonAM sAmAnyoktA saMkhyA / devagatau mithyAdRSTayo'saMkhyeyA:zreNayaH pratarAsaMkhyeyabhAgapramitAH / sAsAdanasamyagdRSTisamyagmithyAdRSTyasaMyatasamyagdRSTayaH plyaasNkhyeybhaagprmitaaH| indriyAnuvAdenaM ekendriyA' mithyAdRSTa yo'nntaanntaaH| dvitricaturindriyA asaM-" khyeyAH zreNayaH, pratarA'saMkhyebhAgapramitAH / paJcendriyeSu prathamagusthAnA asaMkhyeyAH zreNayaH, 5. pratarAsaMkhyeyabhAgapramitAH / paJcendriyeSu sAsAdanasamyagdRSTayAdayastrayodazaguNasthAnavartinaH sAmAnyoktasaMkhyA ___ kAyAnuvAdenaM pRthivyaptejovAthukAyikA asaMkhyeyA lokaaH| atha ko'yaM loko nAma ? mAnavizeSaH, pratarazreNiguNito loko navati / vanaspatikAyikA anantAnantAH / trasakAyikasaMkhyA paJcendriyavat / yogAnuvAderna manoyogino vAgyoginazca midhyAdRSTayo'saMkhyeyA. zreNayaH, prtraasNkhyeyNbhaagprmitaaH| kAyayogino mithyAdRSTayo'nantA'nantAH / triyogavatAM madhye sAsAdanasamyagdRSTayaH samyagmidhyAdRSTayo'saMyatasamyagdRSTayo dezasaMyatAH palyAsaMkhyeyabhAgapramitAH / pramattAdyaSTaguNasthAnavartinaH saMkhyeyAH / ayogakevalinaH sAmAnyoktasaMkhyAH / vedAnuvAdena khAvedAH puMvedAzca mithyAdRSTayo'saMkhyeyAH zreNayaH pratarAsaMkhyeyabhAga- 15 pramitA / napuMsakavedA mithyAdRSTayo'nantAnantAH / strIvedA napuMsakavedAzca sAsAdanasamyagdRSTayAdicaturguNasthAnavartinaH saamaanyoktsNkhyaaH| pramattasaMyatAdayazcaturguNasthAnavartinaH sNkhyeyaaH| puvedAH sAsAdanasamyagdRSTyAdicaturguNasthAnavartinaH saamaanyoktsNkhyaaH| pramattasayatAdicaturguNasthAnavartinaH saMkhyeyAH sAmAnyoktasaMkhyAH / avedA anivRttibAdarAdayaH SaDguNasthAnA. saamaanyoktsNkhyaaH| kaSAyAnuvAdenaM krodhamAnamAyAsu mithyAdRSTi-sasAdanasamyagdRSTi samyagmidhyAdRSTi - asaMyatasamyagdRSTi saMyatAsaMyatAH saamaanyoktsNkhyaaH| pramattasaMyatAdayazcatvAraH sNkhyeyaaH| lobhakaSAyANAmapi ukta eva kramo'sti, parantu ayaM vizeSo yat sUkSmasAmparAyasaMyatAH sAmAnyoktasaMkhyAH / akaSAyA upAzAntakaSAyAdayazvatvAraH saamaanyoktsNkhyaaH| . mAnAnuvAdena matyajJAninaH zrutAjJAnino mithyAdRSTayaH sAsAdanasamyagdRzyaH 25 sAmAnyokasaMkhyAH / kadavadhayo mithyAdRSTayo'saMkhyeyAH zreNayaH prtraasNkhyeyprmitaaH| sAsAdanasamyagdRSTayo vibhaGgamAninaH palyoyamAsaMkhyeyabhAgapramitAH / matizrutajJAnino'sayalasamyagdRSTyAdayo navaguNasthAnAH saamaa:yoktsNkhyaaH| tRtIyajJAninaH caturthapaJcamaguNasthA -paTasaM0 dra0 53-03 / 2 SaTvaM. dra074-86 / 3-ndriyami-A0, 20, 50, d.| 4-dayodeza--Aka, 9, 10 / 5 SaTsva0 0 47-102 / 6 SaTuM0 20 103-113 / 7-guNapartinaH bhA0, 20,60 / 8 parkha0 .124-134 / 9 sAmAnyoktasaMkhyA O R0, dk| 10-naH saMkhyeyAH sA-A0, ba0, d.| 11 pttsN07.131-140| 12-TisaMya-tA0 / 11 paTa ."117 For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tatvArthavRttI [td nAH saamaanyoktsNkhyaaH| pramattasaMyatAdayaH saptaguNasthAnAH sNkhyeyaaH| caturthajJAnAH pramattasaMyatAdayaH saptaguNasthAnAH sNkhyeyaaH| paMcamajJAnAH sayogA ayogAzca saamaanyoktsNkhyaaH| saMyamAnuvAdenaM sAmAyikacchedopasthApanazuddhisaMyatAH pramattasaMyatAdayazcaturguNasthAnAH sAmAnyoktasaMkhyAH / parihArazuddhisaMyatAH pramattasaMyatA apramattasaMyatAzca saMkhyeyAH / sUkSma5. sAmparAyazuddhisaMyatA yathAkhyAtavihArazuddhisaMyatA dezasaMyatA asaMyatAzca sAmAnyoktasaMkhyAH / darzanAnuvAdena cakSurdarzanino mithyAdRSTayo'saMkhyeyAH zreNayaH, pratarAsaMkhyeyabhAgapramitAzca / avaturdazanino mithyAdRSTayo'nantAnantAH / cakSurdarzanino'cakSurdarzaninazca sA sAdanasamyagdRSTyAdaya ekAdazaguNasthAnAH saamaanyoktsNkhyaaH| avadhidarzaninastRtIya10 jJAnivat / kevaladarzaninaH kevalajJAnivat / lezyAnuvAdene kRSNanolakApotalezyAsu AditazcaturguNasthAnAH sAmAnyoktasaMkhyAH / tejaHpadmalezyayorAditaH paJcaguNasthAnAH srAvedavad veditavyAH-mithyAdRSTayo'saMkhyeyAH zreNayaH pratarAsaMkhyeyabhAgapramitAH, sAsAdanasamyagdRSTi samyagmidhyAdRSTayasaMyatasamyagdRSTi saMyatAsaMyatAH sAmAnyoktasaMkhyA veditavyA ityarthaH / tejaHpadmalezyayoH pramattA'pramatta15 saMyatAH sNkhyeyaaH| zuklalezyAyAmAditaH paJcaguNasthAnAH palyopamAsaMkhyeyabhAgapramitAH / zuklalezyAyAM pramattA'pramattasaMyatA sNkhyeyaaH| zuklalezyAyAmapUrvakaraNAdisaptaguNasthAnAH saamaanyoktsNkhyaaH| bhavyAnuvAdenaM bhavyeSu caturdazasu guNasthAneSu saamaanyoktsNkhyaaH| abhavyA anntaanntaaH| 20. samyaktvAnuvAdenaM kSAyikasamyagdRSTiSu asaMyatasamyagdRSTayaH palyAsaMkhyeyabhAgapramitAH / kSAyikasamyagdRSTiSu dezasaMpatAdayaH saptaguNasthAnAH saMkhyeyAH / apUrvakaraNakSapakA anivRttikaraNakSa kA sUkSmasAmparAyakSapakAH kSINakaSAyAzceti catvAraHsayogakevalino'yogakevalinazca saamaanyoktsNkhyaaH| "vedakasamyagdRSTiSu asaMvatasamyagdRSTyAdayazcaturguNasthAnAH sAmAnyoktasaMkhyAH / 25 aupazamikasamyagdRSTiSu asaMyatasamyagdRSTayo" dezasaMyatAzca palyAsaMkhyeyabhAgapramitAH / aupazamikasamyagdRSTiSu pramacApramattasaMyatAH sNkhyeyaaH| apUrvakaraNaupazamikA anivRttikaraNaupazamikAH sUkSmasAmparAyaupazamikA upazAntakaSAyAzca sAmAnyoktasaMkhyAH / sAsA- . danasamyagdRSTayaH samyagmithyAdRSTayo mithyAdRSTayazca saamaanyoktsNkhyaaH| . 1-yAkSINakaSAyAntAH saM-da0 / 2 paJcama zAninaH vaH / 3 SaTkhaM0 20 14-155 / 4 paTabaM020155-161 / 5 SaSTkhaM0 20 162-171 / 6-pamAH asaMkhyeya-A0, 10, 20 / 7 SaTkhaM0 20 172-103 / 8 caturdazagu-A0, 40, da. 19 SaTkhaM0 20.174-184 | 10kSAyo. pazamikasammagDaSTiSu 20 / 11-dayaH apramattAntAH saa-d0|12-dRsstti saMyatAsaMyatAH pa-10! 13-tA: pramattApramattasaMyatAH saMkhyeyAH catvAraH upazamakAH sAmAlyoktasaMkhyAH saMjJAnuSAdena 60. / For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 23 18] prathamo'dhyAyaH - saMjJAnuvAdena saMkSiSu mithyAdRSTayAdayo dvAdazaguNaszanAH cakSurdarzanivat / tathAhi-midhyAdRSTayo'saMkhyeyAH zreNayaH pratarAsaMkhyeyabhAgapramitAH / anye ekAdaza sAmAnyokasaMkhyAH / asaMjJino miyAdRSTayo'nantAnantAH / na saMjJino nApyasaMjJinaH ye te saamaanyoktsNkhyaaH| AhArAnuvAdene AhArakeSu AditastrayodazaguNasthAnAH sAmAnyoktasaMkhyAH / A-5 nAhArakeSu mithyAdRSTayaH sAsAdanasamyagdRSTayo'saMyatasamyagdRSTayazca sAmAnyoktasaMkhyAH / minAstu anAhArakA na bhavanti mRterabhAvAt / tathA coktam * "mizre kSINakaSAye ca maraNaM nAsti dehinAm / zeSeSvekAdazasvasti mRtirityUcire vidaH // " [ ] anAhArakeSu sayoga kevalinaH saMkhyeyAH, yataH keSucit sayogakevaliSu samudghAto 10 vartate keSucit samudghAto nAsti / ye samudghAtAH te anaahaarkaaH| anAhArakeSu ayogakevalinaH sAmAnyoktasaMkhyAH / iti saMkhyAnuyogaH smaaptH| / athedAnI kSetraprarUpaNA kathyate / sAmAnyavizeSabhedAt kSetraM dviprakAram / taMtra tAvat sAmAnyene mithyAdRSTInAM kSetraM sarvalokaH / sAsAdanasamyagdRSTInAM saMnyagmithyAhaSTInAmasaMyatasamyagdRSTInAM saMyatA'saMyatAnAM pramattasaMyatAnAmapramattasaMyatAnAmapUrvakara- 15 NAnAmanivRttibAdarasAmparAyANAM sUkSmasAmparAyANAmupazAntakaSAyANAM kSINakaSAyANAmayogakevalinA kSetraM lokasyAsaMkhyeyabhAgaH / sayogakevalinA lokasyAsaMkhyeyabhAgaH lokasyAsaMkhyeyabhAgA vA sarvaloko vA / sa tu lokasyA'saMkhyeyabhAgo daNDakapATApekSayA jJAtavyam / tatkatham ? daNDasamudbhAtaM kAyotsargeNa "sthitazcet dvAdazAGgalapramANasamavRttaM mUlazarIrapramANasamavRttaM vA / upaviSTazcet , zarIratriguNavAhulyaM vAyUnalokodayaM vA pratha- 20 masamaye karoti / kapATasamudghAtaM dhanuHpramANabAhulyodayaM" pUrvAbhimukhazcot dakSiNottarataH karoti / uttarAbhimukhazcot pUrvAparata AtmaprasarpaNa dvitIyasamaye kroti| eSa vicAra: saMskRtamahApurANapaJjikAyAmasti / pratarAvasthApekSayA asaMkhyeyA bhAgA jJAtavyAH / pratarAvasthAyAM sayogakevalI vAtavalayatrayAdageva AtmapradezairnirantaraM lokaM vyApnoti / lokapUraNAvasthAyAM vAtavalayatrayamapi vyApnoti / tena sarvalokaH kSetram / 25 - vizeSeNa tu gatyanuvAdenaM narakagatau nArakANAM caturpu guNasthAneSu sarvAsu pRthivISu lokasyAsaMkhyeyabhAgaH / tiryagatau tirazcAmAditaH pancaguNasthAnAnAM sAmAnyoktaM kssetrm"| pasaM0 20 185-186 / 2 ete mA0, ba0, ba0, da0 / 3 SaSTkhaM0 dra0 190-192 / 4 tathAhi coktam mA0, ba0, 6. 5 tatra sA-A0, ba0, d0| 6 SaTakhaM0 khe0 3-4 / . 'samyagmithyAdRSTInAm' nAsti tA0 / 8-mayogike-ba0, tA0 / 1 draSTavyam-SaTkhaM0 50 TI0 khe. pR018 / 10 sthitazceti dvA-A0, 20, 20 / 11-dayaH pU-bhA0, ba0, 20 / 12 draSTavyam-paTasa. pa. TI. se. pR0 49-56 / 15 SaTakhaM0 khe0.5-16 / 14 kSetram tA. va. pustakayoH nAsti / For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 vasvArthavRttI [128 ko'rthaH 1 mithyAdRSTInAM sarvalokaH / sAsAdanAdInAM saMyatAsaMyatAntAnAM lokasyAsaMkhyeya. bhaagH| manuSyagatau manuSyANAM sayogakevalivarjAnAM sarvaguNasthAnAnAM lokasyAsaMkhyeya. bhaagH| sayogakevalinAM tu sAmAnyokta kSetramasaMkhyeyabhAgo'saMkhyeyA bhAgA vA sarvaloko vA ityarthaH / devagatau devAnAM caturpu guNasthAneSu sarveSAM loksyaasNkhyeybhaagH| . 5 indriyAnuvAdena ekendriyANAM sarvatra saMbhavAt sarvo lokaH kSetram / vikalendriyANAM lokasyAsaMkhyeyabhAgaH kSetram , devanArakamanuSAvat teSAM niyasotpAdasthAnatvAt / vikalA hi ardhatRtIye dvIpe lavaNodakAlodasamudradvaye svayambhUramaNadvIpArdhaparabhAge svayambhUramaNasamudre cotpadyante na punaramaMkhyadvIpasamudreSu na ca narakasvargabhogabhUmyAdiSu / paJcendri gaNAM manuSyavanni rataM kSetram / tathAhi "prAGbhAnuSottarAnmanuSyAH" [ta0 sU0 3 / 45 ] iti 10 vakSyamANasUtraba chana yathA manuSyANAM lokasyAsaMkhyeyabhAgaH kSetraM niyataM vartate tathA paJce ndriyANAM narake tiryagloke devaloke ca trasanADImadhye niyateSveva sthAneSu utpAdo vartate tena lokasyAsaMkhyeyabhAgaH kSetraM paJcendriyANAM dAtavyam / ___kAyAnuvAdena pRthivyaptejovAyuvanaspatikAyAnAM sarvalokaH kSetram / trasakAyikAnAM paJcendriyavallokasyAsaMkhyeyabhAgaH kSetram / 15 yogAnuvAdena vAGmanasayoginAmAditaH sayogakevalyantAnAM lokasyAsaMkhyeyabhAgaH kSetram / kAyayogAnAmAditaH trayodazaguNasthAnAnAmayogakevalinAJca sAmAnyokta kSetram / mithyAdRSTInAM srvlokH| bhAsAdanAdInAmayogikevalyantAnAM lokasyAsaMkhyeyabhAgaH / sayogakevalinA lokasyAsaMkhyeyabhAgo'saMkhyeyA bhAgA "vA sarvaloko vA ityarthaH / "vedAnuvAdena strIpuMsavedAnAM mithyAdRSTayAdinavamaguNasthAnAntAnAM lokasyAsaMkhyeya20 bhAgaH kSetram / napuMsakavedAnAM mithyAdRSTayAdinavamaguNasthAnAntAnAmavedAnAJca sAmAnyoktaM kSetram / ___ "kaSAyAnuvAdena krodhamAnamAyAkaSAyANAM" lobhakaSAyANAJca mithyAdRSTayAdinavamaguNasthAnAntAnAM dazamaguNasthAnAntAnAM vyapagatakaSAyANAJca sAmAnyoktaM kSetram / - jJAnAnuvAdena kumatikuzrutyajJAninAM miyAdRSTisAsAdanasamyagdRSTInAM sAmAnyoktaM 25 kSetram / "kadavadhyajJAninAM mithyAdRSTisAsAdanasamyagdRSTInAM lokasyAsaMkhyeyabhAgaH kSetram / matizrutAvadhijJAninAmasaMyatasamyagdRSTayAdInAM manaHparyayajJAninAM SaSThaguNasthAnAdidvAdazaguNasthAnAntAnAM kevalajJAninAM sayogAnAmayogAnAJca sAmAnyoktaM kSetram / 1 sayatAnAM da0, A0, ba0, va0 / 2-saMkhyeyabhA-A0, ba0, 20, 20 / 3 caturguNabhA0, ba0, d0| 4 SaTkhaM0 khe0 17-23 / 1 sarvasa-60, bhA0, 20 / sthAnakeSu tA0, 4. / SaTkhaM0 khe0 22-28 / 8 SaTkhaM0 khe0 29-42 / -saMkhyeyabhA--AM0, ba0, 60 / 10 vA sarvalokA vA ityarthaH 30 / 11 SaTkhaM0 khe0 43-46 / 12 SaTarkha0 khe0 47-50 / 63-mAyAnAM Ao; da0, 20 / 14 paTakha0 khe0 53-57 / 15 kudavaghya-800, 30, 30 / kuvdhy-d0|16-naaN ca SaSTamaguNasthAnAdInAM ca SaTa guNasthAnAni kA .. . For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 18] prathamo'dhyAyaH 'saMyamAnuvAdena sAmAyikacchedopasthApanazuddhisaMyatAnAM pramattApramattA'pUrvakaraNAnivRttibAdarasAmparAyANAM sAmAnyoktaM kSetram / parihAravizuddhisaMyatAnAM premattApramattAnAM sAmAnyoktaM kSetram / sUkSmasAmparAyazuddhisaMyatAnAM yathAkhyAtavihArazuddhisaMyatAnAmupazAntakaSAyakSINakapAyasayogakevalyayogakevalinAM caturNA sAmAnyoktaM kSetram / dezasaMyatAnAM sAmAnyoktaM kssetrm| asaMyatAnAJca mithyAdRSTisAsAdanasamyagdRSTisamyagnithyAdRSTayasaMyatasamyagdRSTInAM 5 catuNAM sAmAnyoktaM kssetrm| ____ darzanAnuvAdena cakSurdazaninAmAdito dvAdazaguNasthAnAnAM lokarayAsaMkhyeyabhAgaH kSetram / acakSurdazani nAmAdito dvAdazaguNasthAnAntAnAM sAmAnyoktaM kSetram / avadhidarzaninAmavadhijJAnivat sAmAnyoktaM kSetram / kevaladarzaninAM kevalajJAnivat sayogAnAM trividham / ayogAnAM lokasyAsaMkhyeyabhAga ityarthaH / ___lezyAnuvAdena kRSNanIlakApotalezyAnAmAditazcaturguNasthAnAnAM sAmAnyoktaM kSetram / tejaHpadmalezyAnAmAditaH SaDguNasthAnAnAM lokasyAsaMkhyeyabhAgaH kSetram / zuklalezyAnAmAdito dvAdazaguNasthAnAnAM lokasyAsaMkhyeyabhAgaHkSetram / sayogakevalinAmalezyAnAM sAmAnyoktaM kSetram / "bhavyAnuvAdena bhavyAnAM caturdazaguNasthAnAnAM sAmAnyoktaM kSetram / abhavyAnAM sarvalokaH kssetrm| samyaktvAnuvAdena kSAyikasamyagdRSTInAM caturthaguNasthAnAdArabhya ayogaphevaliguNasthAnAnteSu sAmAnyoktaM kSetram / vedakasamyagdRSTInAM caturthapaJcamaSaSThasaptamaguNasthAneSu sAmAnyoktaM kSetram / aupazamikasamyagdRSTInAM caturthaguNasthAnAdArabhya ekAdazaguNasthAnaM yAvat sAmAnyoktaM kSetram / sAsAdanasamyagdRSTInAM mizrANAM mithyAdRSTInAzca sAmAnyoktaM kssetrm| 1degsaMzyanuvAdena saMjJinAM cakSurdarzanivat Adito dvAdazAnteSu guNasthAneSu lokasyA- 20 saMkhyeyabhAgaH kSetramityarthaH / asaMjJinAM sarvalokaH kSetram / ye na saMjJino nApyasaMjJinasteSAM sAmAnyoktaM kSetram / 11AhArAnuvAdena Adito dvAdazaguNasthAneSu sAmAnyoktaM kSetram / sayogakevalinAM lokasyAsaMkhyeyabhAgaH kSetram , samudghAtarahitatvAdityarthaH / anAhArakANAM mithyAdRSTisAsAdanasamyagdRSTayasaMyatasamyagdRSTayayogakevalinAM sAmAnyokta kSetram / sayogakevalinAM loka- 2 syAsaMkhyeyabhAgaH sarvaloko vA asamudghAtasamudghAtApekSayA siddham / 12atha sparzanaM kathyate / sAmAnyavizeSabhedAt tat dviprakAram / tatra tAvat 1 SaTkhaM0 khe058-66 / 2 pramacAnAM sA-ba0 / pramattAnAM ca sA-va0 / apramattAnAM sa!-A0 / 3 SaTkhaM khe0 67-71 / 4 SaTkhaM0 khe0 72-76 / 5SaTkhaM0 khe0 77-78 / 6 SaTkhaM0 khe0 79-85 / 7 caturguNasthAnA-A0, ba0 / 8 sayoga-A0, ba0 ||9-naaN sA-A0, da0, ba0 / 10 SaTkhaM0 khe0 86-87 / 11 SaTkhaM0 khe0 88-92 / 12 atha tatsya-da0, A0, ba0 / 13 dviprakAra: tA0 / For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI 168] 'sAmAnyena mithyAdRSTibhiH sarvalokaH spRSTaH / atha ko'sau loka iti cet ? ucyateasaMkhyAtayojanakoTyAkAzapradezaparimANA rajjustAvaducyate / tallakSaNasamacaturasrarajjutricatvAriMzadadhikazatatrayaparimANo loka ucyate / sa loko mithyAdRSTibhiH sarvaH spRSTa iti / uktalakSaNe loke svasthAnavihAraH parasthAnavihAraH mAraNAntikamutpAdazca prANibhirvi5 dhIyate / tatra svasthAnavihArApekSayA sAsAdanasamyagdRSTibhirlokasyAsaMkhyeyabhAgaH spRssttH| evamagre'pi sarvatra svasthAnavihArApekSayA lokasyAsaMkhyeyabhAgo jJAtavyaH / parasthAnavihArApekSayA tu sAsAdanadevAnAM prathamapRthivItraye vihArAt rajjudrayam / acyutAntoparivihArAt SaD rajjava ityaSTau dvAdaza vA caturdazabhAgA dezonAH spRSTAH / dvAdazabhAgAH kathaM spRSTA iti cet ? ucyate saptamapRthivyAM parityaktasAsAdanAdiguNasthAna eva mAraNAntikaM vidadhAtIti niyamAt SaSThIto 10 madhyaloke paJca rajavaH sAsAdano mAraNAntikaM karoti / madhyalokAcca lokAgre bAdara pRthivIkAyikabAdarApakAyikabAdaravanaspatikAyikeSu utpadyate iti sapta rajavaH / evaM dvAdaza rajavo bhavanti / sAsAdanasamyagdRSTirhi vAyukAyikeSu tejaHkAyikeSu narakeSu sarvasUkSmakAyikeSu ca "caturSu sthAnakeSu notpadyata iti niyamaH / tathA coktam "vajjia ThANacaukkaM teU vAU ya NarayasuhumaM ca / aNNastha savvaThANe uvavajjadi sAsaNo jIvo // " [ dezonA iti katham ? kecit pradezAH sAsAdanasamyagdarzanayogyA na bhavantIti dezonAH / evamuttaratraM sarvatrApi 1 asparzanayogyApekSayA dezonatvaM veditavyam / samyagmithyAdRSTyasaMyatasamyagdRSTimirlokasya asaMkhyeyabhAgaH, aSTau vA caturdazabhAgA dezonAH spRssttaaH| tatkatham ? samyagmidhyAdRSTyasaMyatasamyagdRSTibhirdevaiH parasthAnavihArApekSayA aSTau rajjavaH 20 spRSTAH / saMyatAsaMyataH lokasya asaMkhyeyabhAgaH, SaT caturdazabhAgA11 vA dezonAH / tatkatham ? saMyatAsaMyataH svayambhUramaNatiryagbhiruccato mAraNAntikApekSayA SaT rajavaH spRSTAH / pramattasaMyatAdyayogikevalyantAnAM sparzanaM kSetravat / tatkatham ? pramattAdInAM niyatakSetratvAt bhavAntare niyatotpAdasthAnatvAcca samacaturasrarajjupradezavyAptyabhAvAt lokasyAsaMkhyeyabhAgaH / sayogakevalinA kSetravat lokasyAsaMkhyeyabhAgaH lokasyAsaMkhyeyabhAgA 25 vA sarvaloko vA sparzanam / iti sAmAnyena sparzanamuktam / ___ atha vizeSeNa sparzanamucyate / 12gatyanuvAdena narakagatau prathamapRthivyAM naarkaishcturgunnsthaanloksy asaMkhyeyabhAgaH spRssttH| tatkatham ? sarveSAM nArakANAM niyamena saMkSiparyAptaka- paJcendriyeSu tiryakSu manuSyeSu prAdurbhAvaH / tatra prathamapRthivyAH sannihitatvena arddharajju 1 SaTkhaM0 pho0 1-10 / 2-mANarajjuH A0, da0, ba0 / 3 tallakSaNama-ka0 / tallakSamatA0 / 4-pi sva-A0, da0, ba0 // 5 kAyeSu da0 / 6 utpadyante A0, da0, 30 / 7 caturthasthAnakeSu A0, ba0 / caturthasthAneSu d0| 8 "Na hi sAsaNo apuNe sAhAraNasuhumage ya teuduge|" go0 ka0 gA0 115 / 9-ramatra 20 / 10 sparzana-ca0 / 11 bhAgA de-A0, ba0, va0, da0 / 12 SaTvaM0 pho0 11-56 / For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 27 128] prathamo'dhyAyaH parimANAbhAvAt , 'tatratyanArakaizcaturguNasthAnaH lokasyAsaMkhyeyabhAgaH spRssttH| dvitIyatRtIyacaturthapaJcamaSaSThabhUmInAM mithyAdRSTisAsAdanasamyagdRSTibhirlokasyAsaMkhyeyabhAgaH eko dvau trayazvatvAraH paJca caturdazabhAgA vA dezonAH spRssttaaH| tatkatham ? dvitIyapRthivyAstiryaglokAddhaH rajjuparimANatvAt eko bhaagH| tRtIyapRthivyAstiryaglokAdadhaH dvirajjuparimANatvAt dvau bhaagau| caturthapRthivyAstiryaglokAdadhaH trirajju parimANatvAt trayo bhaagaaH| paJcamapRthivyA- 5 stiryaglokAdadhaH catUrajjuparimANatvAt catvAro bhAgAH / SaSThapRthivyAstiryaglokAdadhaH pazcarajjuparimANatvAt pazca bhaagaaH| tatratyamithyAdRSTisAsAdanasamyagdRSTibhiyathAsaMkhyamete bhAgAH spRSTAH / samyagmithyAdRSTInAM mAraNAntikotpAdAyurbandhakAle niyamena tadguNasthAnatyAgAt svasthAnavihArApekSayA lokasyAsaMkhyeyabhAgaH / teSAM samyagmithyAdRSTInAM niyamena manuSyeSvevotpAdAnmanuSyANAmalpakSetratvAt samyagmidhyAdRSTyasaMyatasamyagdRSTibhirlokasyAsaMkhye- 10 yabhAgaH spRSTaH, svakSetravihArApekSayA ityarthaH / saptamyAM pRthivyAM mithyAdRSTibhirlokasyAsaMkhyeyabhAgaH SaTcaturdazabhAgA vA dezonAH spRSTAH / asaMkhyeyabhAgaH svasthAnavihArApekSayA / SaT rajavo mAraNAntikApekSayA spRSTA ityarthaH / sAsAdanasamyagdRSTisamyagmithyAdRSTayasaMyatasamyagdRSTibhiH saptamapRthivyA nArakaiH svasthAnavihArApekSayA lokasyAsaMkhyeyabhAgaH spRSTaH / mAraNAntikApekSayApi eSAM sparzanaM kasmAnna pratipAditamiti cet ? saptamapRthivInArakANAM 15 mAraNAntikotpAdAyurbandhakAle niyamena sAsAdanAdiguNasthAnatrayatyAgAt sAsAdano'dho gacchatIti niyamAt / tiryaggatau, tirazcAM mithyAdRSTibhiH sarvalokaH spRSTaH / sAsAdanasamyagdRSTibhirlokasyAsaMkhyeyabhAgaH sapta caturdazabhAgA vA dezonAH spRssttaaH| tatkatham ? tiryaksAsAdanasya lokAgre bAdarapRthivyabvanaspatiSu mAraNAntikApekSayApi sapta rajavaH / samyagmithyAdRSTibhirlokasyAsaMkhyeyabhAgaH spRSTaH / asaMyatasamyagdRSTibhiH saMyatAsaMyataiH lokasyAsaMkhyeyabhAgaH 20 SaT caturdazabhAgA vA dezonAH spRssttaaH| manuSyagatau manuSyamithyAdRSTibhirlokasyAsaMkhyeyabhAgaH sarvaloko vA spRSTaH / tatkatham ? mAraNAntikApekSayA pRthivIkAyikAdestatrotpAdApekSayA vaa| yo hi yatrotpadyate tasyotpAdAvasthAyAM tavyapadezo bhavati / sarvalokasparzanaM ca agre sarvotthaM draSTavyam / sAsAdanasamyagdRSTibhirlokasyAsaMkhyeyabhAgaH sapta caturdazabhAgA vA dezonAH spRSTAH / samyagmithyAdRSTyAdyayogikevalyantAnAM sparzanaM kSetravadveditavyam / 25 devagatau devairmithyAdRSTibhiH sAsAdanasamyagdRSTibhirlokasyA'saMkhyeyabhAgaH aSTI nava caturdazaMbhAgA vA dezonAH spRSTAH / tatkatham ? mithyAdRSTisAsAdanasamyagdRSTidevAnAM kRtatRtIyanarakabhUmivihRtInAM lokAgre bAdarapRthivyabvanaspatimAraNAntikApekSayA nava rajjavaH sparzanam / evamuttaratrApi navarajjuktirveditavyA / samyagmidhyAdRSTayasaMyatasamyagdRSTibhirlokasyAsaMkhyeyabhAgaH aSTau caturdazabhAgA vA dezonAH spRSTAH / tatkatham ? samyagmithyAdRSTayasaMyatasamya- 30 1 satra nA-A0, 20, 50 / 2 bandhanakA-A0 / 3 mAnuSyANAM tA0 / 4 saptapR-A0, da0, ba0 |5-ttaaH ti-da0, A0, ba0 / 6 vikRtInAm A0, 50, da0 / 7 rajjavaH sa-A0, ba0, 30 / rjjupRthvive-v0| For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 tattvArthavRttI 18] gdRSTInAm ekendriyepUtpAdAbhAvAt parakSetravihArApekSayA aSTarajjusparzanaM veditavyam / 'indriyAnuvAdena, ekendriyaiH sarvalokaH spRSTaH / vikalendriyairlokasyAsaMkhyeyabhAgaH saryaloko vA / tanmAraNAntikApekSayA jJAtavyam / paJcendriyeSu mithyAdRSTibhirlokasyAsaMkhyeyabhAgaH svakSetravihArApekSayA spRSTaH / parakSetravihArApekSayA aSTau catudarzabhAgA vA dezonAH / 5 mAraNAntikotpAdApekSayA sarvaloko vA / sAsAdanasamyagdRSTayAditrayodazaguNasthAnAnAM paJcendriyANAM sAmAnyoktaM sparzanam / kAyAnuvAdena sthAvarakAyikaiH sarvalokaH spRSTaH / trasakAyikAnAM sparzanaM paJcendriyavat / __ yogAnuvAdena vAGmanasayoginAM mithyAdRSTInAM lokasyA'saMkhyeyabhAgaH aSTau catu10 dazabhAgA vA dezonAH sarvaloko vA sparzanam / sAsAdanasamyagdRSTayAdikSINakaSAyAntAnAM sAmAnyoktaM sparzanam / sayogakevalinAM loksyaasNkhyeybhaagH| tatkatham ? sayogakevalinAM daNDakapATaprataralokapUraNAvasthAyAM vAGmanasavargaNAmavalambya AtmapradezaparispandAbhAvAt lokasyAsaMkhyeyabhAgaH sparzanaM veditavyam / kAyayoginAM mithyAdRSTayAditrayodazaguNasthAnAnAmayogakevalinAJca sAmAnyoktaM sparzanam / "vedAnuvAdena strIpuMvedaimithyAdRSTibhirlokasyAsaMkhyeyabhAgaH spRSTaH aSTau nava caturdazabhAgA vA dezonAH sarvaloko vaa| tanmAraNAntikotpAdApekSayA jJAtavyam / sAsAdanasamyamhaSTibhiH strIpuMvedaiH lokasyAsaMkhyeyabhAgaH aSTau nava caturdazabhAgA vA deshonaaH| te tu navabhAgAstRtIyabhUmilokAyotpAdApekSayA veditavyAH / samyammithyAdRSTayanivRttibAdarAntAnAM strI puMvedaiH sAmAnyoktaM sparzanaM kRtam / napuMsakavedeSu mithyAdRSTInAM sAsAdanasamyagdRSTInAJca 20 sAmAnyoktaM sparzanam / samyagmithyAdRSTibhirnapuMsakavedairlokasyAsaMkhyeyabhAgaH spRSTaH / asaMyata samyagdRSTisaMyatAsayatainapuMsakavedairlokasyAsaMkhyeyabhAgaH SaT caturdazabhAgA vA dezonAH / pramattAdyanivRttibAdarAntAnAmavedAnAJca sAmAnyoktaM sprshnm| kaSAyAnuvAdena catuHkaSAyANAmekakaSAyANAmakaSAyANAJca sAmAnyoktaM sparzanam / jJAnAnuvAdena matyajJAninAM zrutAjJAninAM mithyAdRSTisAsAdanasamyagdRSTInAJca sAmA25 nyoktaM sparzanam / vibhaGgajJAninAM midhyAdRSTInAM lokasyAsaMkhyeyabhAgaH aSTau caturdazabhAgA vA dezonAH sarvaloko vA tanmAraNAntikotpAdApekSayA / sAsAdanasamyagdRSTInAM sAmAnyoktaM sparzanam / AbhinibodhikAdipaJcajJAninAM sAmAnyoktaM sparzanam / 1'saMyamAnuvAdena paJcaprakArasaMyatAnoM dezasaMyatAnAmasaMyatAnAJca sAmAnyoktaM sparzanam / 1 SaTvaM pho0 57-65 / 2 SaTarkha0 pho0 66-73 / 3 SaTkhaM0 pho0 74-101 / 4 mithyAvRSTimiH tA0, 20 / 5 SaTkhaM pho0 102-119 / 6-mAraNAntikApekSayA bhA0, da0, 10 / 7 Sarkha0 pho0 120-122 / 8-mekakaSAyANAM ca sA-A0, da0, ba0 / 9SaTkhaM0 pho0 123-131 / 10-nAM sA-tA0, 20 / 11 SaTkhaM0 pho0 132-139 / For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18] prathamo'dhyAyaH darzanAnuvAdena cakSurdazaninAmAdito dvAdazaguNasthAnAnAM paJcendriyavat / tatkatham ? paJcendriyeSu mithyA dRSTibhirlokasyAsaMkhyeyabhAgaH 2svkssetrvihaaraapekssyaa| aSTau* catudarzabhAgA vA dezonAH prkssetrvihaaraapekssyaa| sarvaloko vA maarnnaantikotpaadaapekssyaa| zeSANAM sAmAnyoktamiti paJcendriyavat / acakSurdarzaninAmAdito dvAdazaguNasthAnAnAmavadhikevaladarzaninAzca sAmAnyoktaM sparzanam / ___'lezyAnuvAdena saptanarakeSu tAvat prathame narake kApotI leshyaa| dvitIye ca narake kApotI lezyA / tRtIye narake upari kApotI, adho niilaa| caturthe narake nIleva lezyA / paJcame narake upari nIlA, adhaH kRSNA / SaSThe narake kRSNalezyA / saptame narake paramakRSNalezyA / tathA coktam "kAU kAU ya tahA NIlA NIlA ya NIlakiNhA ya / kiNhA ya paramakiNhA lessA paDhamAdipuDhavIsu // " [go0 jI0 gA0 528 ] iti saptanarake lezyApradAnam / tatra lezyAnuvAdena kRSNanIlakApotalezyaimithyAdRSTibhiH sarvalokaH spRSTaH / sAsAdanasamyagdRSTibhiH kRssnnniilkaapotleshyailoksyaasNkhyeybhaagH paJca catvAro dvau caturdazabhAgA vA dezonAH spRSTAH / tatkatham ? SaSThayAM pRthivyAM kRSNalezyaH sAsA- 15 danasamyagdRSTibhirmAraNAntikotpAdApekSayA paJca rajjavaH spRSTAH / paJcamapRthivyAM kRSNalezyAyA avivakSayA nIlalezyaizcatasro rajjavaH spRSTAH / tRtIya-pRthivyAM nIlalezyAyA avivakSayA kApotalezyaiH dve rajjU spRSTe / saptamapRthivyAM yadyapi kRSNalezyA vartate tathApi mAraNAntikAvasthAyAM sAsAdanasya niyamena mithyAtvagrahaNAditi nodaahRtaa| atra paJca catvAro dvau caturdazabhAgA vA deshonaaH| sAsAdanasamyagdRSTInAmAditrilezyAnAM dattA dvAdaza bhAgAH kasmAnna labhyanta iti cet ? 'SaSThIto madhyalokaM yAvat paJca lokAgraM yAvatsapta iti dvAdazabhAgAH kuto na dattAH' iti cet pRcchasi ? tatra SaSTanarake avasthitalezyApekSayA paJcaiva rajjavaH spRSThA bhavanti, yato madhyalokAdupari kRSNalezyA nAsti / "pItapadmazuklalezyA dvitrizeSeSu" [ta0 sU0 4 / 22] iti vacanAt / athavA yeSAM mate sAsAdanasamyagdRSTirekendriyeSu notpadyate tanmatApekSayA dvAdaza- 25 bhAgA na dttaa| samyammithyAdRSTayasaMyatasamyagdRSTibhiH kRSNanIlakApotalezyairlokasyAsaMkhyeyabhAgaH - 1 SaTvaM0 pho0 140-145 // 2 svakSetravyavahA-da0 / 3-mavadhidarzana ke-taa0,v0| 4 SaTkhaM0 pho0 146-164 / 5 kApotI kApotI ca tathA nIlA nIlA ca nIlakRSNA ca / kRSNA ca paramakRSNAlezyA prathamAdipRthivISu // 6 bhAgAH aa0| 7 kRSNanIlaiH sA-da0 / kRSNalezyA sA-A0 / 8 avivakSitatvAt A0, 20, b0| 9-diti kAraNAt no-A0, 50, da0 / 10-mAdito lezyAnAm A0, 20, 20 / For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 tattvArthavRttau 14 spRSTaH / tejolezyaimidhyAdRSTi sAsAdana samyagdRSTibhirlokasyAsaMkhyeyabhAgo'STo' nava caturdazabhAgA vA dezonAH spRSTAH / tejolezyaiH samyagmithyAdRSTayasaMyatasamyagdRSTibhirlokasyAsaMkhyeyabhAgo'STaura nava caturdazabhAgA vA spRssttaaH| tejolezyaH sNytaasNytailoksyaasNkhyeybhaagH aSTau nava caturdazabhAgA vA deshonaaH| sNytaasNytailoksyaasNkhyeybhaago a~dhyardhacaturdazabhAgo 5 vA dezonAH / asyAyamarthaH-tejolezyaH saMyatAsaMyataH prathamasvarge mAraNAntikotpAdApekSayA adhyardhacaturdazabhAgaH sArdharajjuH spRSTA / tejolezyaH prmttaaprmttloksyaasNkhyeybhaagH / pdmleshyairaaditshcturgunnsthaanailoksyaasNkhyeybhaago'ssttii caturdazabhAgA vA dezonAH spRSTAH / padmalezyaiH saMyatAsaMyatailekisyAsaMkhyeyabhAgaH paJca caturdazabhAgA vA deshonaaH| tatkatham ? padma lezyaH saMyatAsaMyataiH sahasrAre mAraNAntikAdividhAnAt paJca rajjavaH spRSTAH / padmalezyaH prama10 ttApramatarlokasyAsaMkhyeyabhAgaH spRSTaH / zuklalezyairAditaH pshcgunnsthaanloksyaasNkhyeybhaagH SaT caturdazabhAgA vA dezonAH / tatkatham ? zuklalezyamithyAdRSTayAdi sNytaasNytaantrmaarnnaantikaadypekssyaa| samyagmithyAdRSTibhistu mAraNAntike tadguNasthAnatyAgAt vihArApekSayA SaTa rajjayaH spRssttaaH| aSTAvapi kasmAnna spRSThA iti nAzaGkanIyam ? zuklalezyAnAmadho vihArAbhAvAt / tadapi kasmAt ? yathA kRSNanIlakApotalezyAtrayApekSayA avasthitalezyA nArakA vartante 1 tathA 15 tejaH-padmazuklalezyAtrayApekSayA devA api avasthitalezyA vartante / "teU teU ya tahA teU paumA ya paumasukA ya / sukkA ya paramasukkA lessA bhavaNAdidevANaM // 1 // " [go0 jI0 gA0 534 ] 52asyAyamarthaH-bhavanavAsivyantarajyotiSkeSu jaghanyA tejolezyA / saudharmezAnayoH 20 madhyamA tejolezyA / sanatkumAramAhendrayorutkRSTA tejolezyA ? jaghanyapadmazyAyA avevakSayA / brahmalokabrahmottaralAntavakApiTazukramahAzukraSu3 madhyamA padmalezyA jaghanyazuklalezyAyA avikSayA / zatArasahasrArayorjaghanyA zuklalezyA utkRSTapadmalezyAyA avivakSitatvAt / AnataprANatAraNAcyutanavagraiveyakeSu madhyamA zuklalezyA / navAnudizapaJcAnuttareSu utkRSTA zuklalezyA / tathA coktam 1-TI ca-A0, da0, va0, ja0 / 2-STau ca-A0, 60, v0| 3 vA dezonAH v0| 4 "divaDr3ha coddasabhAgA vA desUNA"-SaTvaM0 pho0 155 / 5-svargamA-A0, 20, 20 / svargaH ya0 / 6 sA ardha-A0, da0, ba0 / 7 bhAgaH spRSTaH / 8 panalezyaiH mithyAhayAdyasaMyata samyagdRSTyantaiH lok-20| 9-disaMyatAntaiH da0, va0, A0, pa0 / 10 tathA pana-mA, ba0 / tathA pItapa-da0 / 11 "teU teU teU pammA pammA ya pammasukkA ya / sukkA ya paramasukkA bhavaNatiyA puNNage asuhA |"-go. jI gA0 534 / tejastejazna tathA tejaH padmA ca padmazuklA ca / zuklA ca paramazuklA lezyA bhavanAdidevAnAm // 12 asya gAthAsUtrasya ayamarthaH / athAyamarthaH ja0 / 13-kApiSThazukramahAzukraSu-30, d| For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 35 18] prathamo'dhyAyaH "tihaM dohaM duhaM cchaNhaM. dohaM ca terasaNhaM ca / etto ya codasaNhaM lessA bhavaNAdidevANaM // 1 // " [go0 jI0 gA0 533 ] tato'nyatra tiryamanuSyeSu lezyAniyamAbhAvaH / .. pramattAdisayogakevalyantAnAmalezyAnAJca sAmAnyoktaM sparzanam / bhaMvyAnuvAdena bhavyAnAM sarvaguNasthAnAnAM sAmAnyoktaM sparzanam / abhavyaiH sarvalokaH spRssttH| samyaktvAnuvAdena kSAyikasaiMdRSTInAmekAdazaguNasthAnAnAM sAmAnyoktaM sparzanameva vartate, kintu dezasaMyatAnAM kSAyikasadRSTInAM lokasyAsaMkhyeyabhAgaH sparzanam / kSAyikasamyaktvayuktAnAM dezasaMyatAnAM SaDapi rajavaH kuto neti nAzaGkanIyam ? teSAM niyatakSetratvAt / 10 karmabhUmijo hi manuSyaH saptaprakRtikSayaprArambhako bhavati / kSAyikasamyaktvalAbhAt pUrvameva tiyaca baddhAyuSkastu saMyatAsaMyatatvaM na labhate / "aNuvvayamahavvayAI Na laeNmai devAugaM mottu" [go0 karma0 gA0 334] ityabhidhAnAt tiryagalpatarasthitiM parihattuM na zaknotItyarthaH / vedakasamyagdRSTInAM 15 sAmAnyoktaM sparzanam / aupazamikayuktAnAmasaMyatasamyagdRSTInAM sAmAnyoktaM sparzanam / dezasaMyatAdInAmaupazamikasamyaktvayuktAnAM lokasyAsaMkhyeyabhAgaH sprshnm| aupazamikasamyaktvayuktAnAM dezasaMyatAnAM kuto lokasyAsaMkhyeyabhAga iti yadi pRcchasi ? "manujeSvetatsambhavAt / vedakapUrvakaupazamikayukto hi zreNyArohaNaM vidhAya mAraNAntikaM karoti, mithyAtvapUrvakaupazamikayuktAnAM mAraNAntikAsambhavAt lokasyAsaMkhyeyabhAgaH / sAsAdanasamyagdRSTisamya- 20 gmithyAdRSTimithyAdRSTInAM sAmAnyoktaM sparzanam / saMjJAnuvAdena saMjJinAM cakSurdarzanivat / asaMjJibhiH sarvalokaH spRSTaH / ye tu na saMjJinaH nApyasaMjJinasteSAM sAmAnyoktaM sprshnm| "AhArAnuvAdena AhArakANAmAdito dvAdazaguNasthAnAnAM sAmAnyoktaM sparzanam / sayogakevalinA loksyaasNkhyeybhaagH| tatkatham ? AhArakAvasthAyAM samacaturasrarajjvAdivyA- 25 prabhAvAt / daNDakapATAvasthAyAM kapATapratarAvasthAyAzca sayogakevalI audArikaudArikamizrazarIrayogyapudgalAdAnAdAhArakaH / tathA coktam 1 trayANAM dvayoH dvayoH SaNNAM dvayoH trayodazAnAJca / etasmAccaturdazAnAM lezyA bhavanAdidevAnAm // 2 SaTvaM0 pho0 165, 166 / 3 SaTvaM0 pho0 167-176 / 4-samyagdRSTInAm da0, va0 / 5 lahai A0, ba0, da0, va0 / aNuvratamahAvratAni na labhate devAyurmuktvA / 6-ti cet pR-A0, 20, da0, j0| 7 manuSyeSve-A0, ba0, da0, ja / 8 SaTkhaM0 pho0 177-180 / 9 SaTkhaM0 pho0 181-185 / For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI 128] "daMDajuge orAlaM kavATajugale ya padarasaMvaraNe / missorAlaM bhaNiyaM sesatie jANa kammaiyam // 1 // ", [paJcasaM0 12199] daNDakapATayozca piNDite alpakSetratayA samacaturasrarajjvAdivyApterabhAvAt siddho loka5 syaasNkhyeybhaagH| anAhArakeSu mithyASTibhiH sarvalokaH spRSTaH / sAsAdanasamyagdRSTibhirlokasyAsaMkhyeyabhAgaH ekAdaza caturdazabhAgA vA dezonAH spRSTAH / tatkatham ? anAhArakeSu sAsAdanasya SaSThapRthivIto niHsRtya tiryagloke prAdurbhAvAt paJca rajjavaH, acyutAdAgatya tiryagloke prAdurbhAvAt SaDityekAdaza / nanu pUrva dvAdazoktA idAnIM tvekAdazeti pUrvAparavirodha iti cet ; na; mAraNAntikApekSayA pUrva tathAbhidhAnAt / na ca mAraNAntikAvasthAyAmanAhArakatvaM 10 kintUtpAdAvasthAyAm / sAsAdanazca mAraNAntikamevaikendriyeSu karoti notpAdama , utpAdAva sthAyAM sAsAdanatvatyAgAt / anAhArakeSu asaMyatasamyagdRSTibhirlokasyAsaMkhyeyabhAgaH SaTcatudazabhAgA vA dezonAH spRSTAH / sayogakevalinA lokarayAkhyeyabhAgaH sarvaloko vA / ayogakevalinAM lokasyAsaMkhyeyabhAgaH sparzanam / iti sparzanavyAkhyAnaM samAptam / __ atha kAlasvarUpaM nirUpyate / sa kAlaH sAmAnyavizeSabhedAt dviprakAraH / sAmAnyatastA15 vat mithyAdRSTe nAnAjIvApekSayA sarvaH kAlaH / ekajIvApekSayA trayo bhnggaaH| te ke ? anAdya nantaH kasyacit , kasyacidanAdisAntaH, ksycitsaadisaantH| sa tu sAdisAnto jaghanyenAntarmuhUrtaH / antarmuhUrta iti ko'rthaH ? trINi sahasrANi sapta zatAni tryadhikasaptatirucchvAsAH muhUrtaH kathyate / / 3773 // tasyAntarantarmuhUrtaH / saMmayAdhikAmAvalikAmAdi kRtvA samayonamuhUrta yAvat / sa ca antarmuhUrta itthamasaMkhyAtabhedo bhavati / tathA coktam "tiNNi sahassA satta ya sadANi tehattaraM ca ussAsA / eso bhavadi muhutto savvesiM ceva maNuyANaM // 1 // [ utkarSeNa arddhpudglprivtto11 deshonH| sAsAdanasamyagdRSTe nAjIvApekSayA jaghanyenakasamayaH / utkarSeNa palyopamA'saMkhyeya. bhAgaH / 12ekajIvaM prati jaghanyenaikaH 53 samayaH / utkarSeNa ssddaavlikaaH| AvalikA ca 25 asaMkhyAtasamayalakSaNA bhavati / tathA coktam-15 1 paradasaM-tA0 / payarasaM0-va0 / daNDayuge audArikaM kapATayugale ca pratarasaMvaraNe / mizraudAraM bhaNitaM zeSatraye jAnIhi kArmaNam // 2-te kAlaH A0, ba0, da0, ja0 / 3 SaTkhaM0 kA0 1-32 / 4 bhAgAH j0| 5 abhavyasya / 6 bhavyasya / 7 sAdimithyAdRSTeH punarutpannasamyagdarzanasya / 8 samayAdhikAnAmAvali-A0, da0, 30 / 9 ese tA0 / 10 maNuyANAM tA / trINi sahakANi sapta ca zatAni trisaptatizca ushvaasaaH| etat bhavati muhUrte sarveSAJcaiva manujAnAm / / 11-carko sA-80, ba0 / 12 eka jIvaM A0, ba0, ja0 / 13-naikasa-A0, ba0, da0, va0, ja0 14 sAdhikaSaDAvalikAlazeSe sAsAdanaguNasthAnaprApsyabhAvaniyamAt / draSTavyam-dha0 To0 kA0 pR0 342 / 15 go0 jIva0 gA0 573-574 / For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 33 118] prathamo'dhyAyaH "Avali asaMkhasamayA saMkhejjAvalisamUha ussaaso|| sattussAso thoo sattatthovo lavo bhaNio // 1 // advattIsaddhalavA nAlI donAliyA muhu tu / . samaUNaM taM bhiNNaM aMtamuhutta aNeyavihaM // 2 // " [jamyU0 pa0 13 / 5, 6 ] 5 samyagmithyAdRSTe nAjIvApekSayA jaghanyenAntarmuhUrtaH, utkarSeNa plyopmaasngkhyeybhaagH| ekaM jIcaM prati jaghanyotkRSTazcAntarmuhUrtakAlaH / asyAyamarthaH- samyagmidhyAdRSTya - kajIvaM prati jaghanyena jaghanyAntarmuhUrtaH, utkarSeNa ca utkRsstto'ntrmuhuurtH| __ asaMyatasamyagdRSTa nAjIvApekSayA saMvaH kAlaH / eka jIvaM prati jaghanyenAntarmuhUrtaH, utkarSeNa trayastriMzatsAgaropamAni sAtirekANi / tatkatham ? kazcijjIvaH pUrvakoTyAyurutpannaH 10 sAntarmuhUrtASTavarSAnantaraM samyaktvamAdAya tapovizeSaM vidhAya sarvArthasiddhAvutpadyate / tatazcyutvA pUrvakoTyAyurutpanno'STavarSAnantaraM saMyamamAdAya nirvANaM gacchati / dezasaMyatasya nAnAjIvApekSayA sarvaH kaalH| ekajIvaM prati jaghanyenAntarmuhUrtaH, utkarSeNa pUrvakoTI deshono| pramattApramattayo nAjIvApekSayA sarvaH kaalH| eka jIvaM prati jaghanyenaikaH samayaH / 15 tatkatham ? sarvo jIvaH pariNAmavizeSavazAt prathamato'pramattaguNasthAnaM pratipadyate, pazcAt tatpratipakSabhUtapramattaguNasthAnAntarasthito nijAyuHsamayazeSe'pramattaguNaM pratipadya mriyate iti - 1 asaMkhe-ja0 / AvaliH asaMkhyasamayA saMkhyAtAvalisamUha ucchvAsaH / saptozvAsAH stokaH, saptastokAH lavo bhaNitaH / / aSTatriMzadardhalavAH nAlI dve nAlike muhUrvaM tu / samayonaM tat bhinnamantarmuhU manekavidham / / 2 prati jaghanyenAntarmuhUrtaH da0 / prati jaghanyena jaghanyamu-ja0 / 3 jaghanyo'nta-va0 / 4 utkRSTAnta-va0, tA0 / 5 sarvakA-A0, ba0, va0, ja0 / 6 "taM dhaM? ekko pamatto appamaco vA caduNhamuvasAmagANamekkadaro vA samaUNatettIsasAgarovamAuThidiesu aNuttaravimANavAsiyadevesu uvavaSNo / sA saMjamasammattassa AdI jAdo / tado cudo punakoDAuesu maNusesu uvavaNNo / tattha asaMjadasammAdiTThI hodUNa tAvaThido jAva atomuhuttamecAuaM sesaM ti / tado appamacabhAveNa saMjamaM vddivssnno| (1) tado pamattApamattaparAvattasahassaM kAdaNa ( 2)khavagaseDhipA oggavisohIe vituddho appamatto jAdo / (3) apuvakhavago (4) aNiyaTTikhavago (5) suhumukhavago ( 6 ) khINakasAo (7) sajogI (8) ajogI (9) hoduNa siddho jAdo / edehi Navahi aMtomuhuttehi UNapuvakoDIe adirittANi samaUNatettIsasAgarovamANi asaMjadasammAdihissa ukkassakAlo hodi / " -dha0 TI0 kA0 pR0 347 / 7-mAdadAti taa0| 8-taH kAla u-A0 / 9 "evamAdillehiM tIhiM aMtomuhuttehiM UNA pucakoDI saMjamAsaMjamakAlo hodi / " -gha0 TI0 kA0 pR0 350 / 10 guNasthAnaM pra-ja0 / For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 05 tattvArthavRttau [ 18 apramattaikajIvaM prati jaghanyenakaH samayaH / tathA apramattasthAne sthito nijAyuHkAlAntasamaye pramattaguNasthAnaM pratipadya mriyate iti pramattaikajIvaM pratyapi jaghanyenaikaH samayaH, utkrssennaantrmuhuurtH| ___caturNAmupazamakAnAM nAnAjIvApekSayA ekajIvApekSayA ca jaghanyenaikaH samayaH, 5 utkarSeNAntarmuhUrtaH / tatkatham ? caturNAmupazamakAnAM catuHpaJcAzat yAvat yathAsambhavaM bhavanto 'yugapadapi praveze maraNAsambhavAt nAnAjIvApekSayA ekajIvApekSayA ca jaghanyenakasamayaH / nanvevaM mithyAdRSTerapyekasamayaH kasmAnna sambhavatItyanupapannam ; ko'rthaH ? mithyAdRSTerekasamayaH kAlo na ghaTate ityarthaH / kasmAt ? pratipannamithyAtvasya antarmuhUrtamadhye maraNAsambhavAt / taduktam "mithyAtvaM darzanAt prApte nAstyanantAnuvandhinAm / yAvadAvalikA pAkAntarmuhUrte mRtirna ca // 1 // " [ ] samyagmidhyAdRSTeH parimaraNakAle tadguNasthAnatyAgAnnaikaH samayaH sambhavati iti pratipannAsaMyatasaMyatAsaMyataguNo'pi antarmuhUrtamadhye na mriyate / ato'saMyatasaMyatAsaMyatayorapi ekaH samayo na bhvti| 15 caturNAM kSapakANAmayogakevalinAJca nAnAjIvApekSayA ekajIvApekSayA ca jaghanyazca utkRSTazca kAlo'ntarmuhUrtaH / tat katham ? caturNA kSapakANAmapUrvakaraNAnivRttikaraNasUkSmasAmparAyakSINakaSAyANAmayogakevalinAJca mokSagAmitvena antare maraNAsambhavAt nAnakajIvApekSayA jaghanyazcotkRSTazcAntarmuhUrtaH kaalH|| sayogikevalinAM nAnAjIvApekSayA sarvaH kAlaH, eka jIvaM prati jaghanyenAntarmuhUrtaH / 20 kutaH ? sayogikevaliguNasthAnAnantaramantarmuhUrtamadhye ayogikevaliguNasthAnaprApteH utkarSaNa pUrvakoTI deshonaa| kutaH ? aSTavarSAnantaraM tapo gRhItvA kevalamutpAdayatIti kiyadvarSahInatvAt pUrvakoTI veditvyaa| vizeSeNa 'gatyanuvAdena narakagatau 'nArakeSu saptahu~ bhUmiSu mithyAdRSTernAnAjIvApekSayA sarvaH kaalH| ekaM jIvaM prati jaghanyenAntarmuhUrtaH kAlaH, pazcAt mithyAdRSTiguNasthAnatyAge25 sambhavAt / utkarSeNa prathamabhUmyAdiSu yathAsaGkhyamekaH sAgaraH, trayaH sAgarAH, sapta sAgarAH, daza sAgarAH, saptadaza sAgarAH, dvAviMzati sAgarAH trayastriMzatsAgarAzceti / sAsAdanasamyagdRSTaH samyagmidhyAdRSTazca sAmAnyoktaH kAlaH / asaMyatasamyagdRSTena nAjIvApekSayA sarvaH kAlaH / eka 1-yA ja-da0, A0, ja0 / 2 yugapadekasminnapi pradeze A0, ba0, 50, ja0, da0 / 3 prApternA-ba0 / 4-na ca a-A0, ba0, va0, ja0, da0 / 5-takA-Ara, ba0, 20, 20, ja0 / 6. taH kAlaH ku-aa0| 7 'aTThahi varasehi aTTahi aMtomuhucehi ya UNapuvakoDI sajAgakevalikAlo hodi / "-30 To0 kA0 pR0 357 / 8 SaTvaM 0 kA0 33-106 / 9 narakeSu A0, 10, 20, j0| 10 saptabhU-A0 / 11-na tyAgAsa-va0 |-nyogsNpaa| For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 prathamo'dhyAyaH jIvaM prati jaghanyenAntarmuhUrtaH / utkRSTo dezonaH 'antarmuhUrtaH (?) / kasmAt ? dezonAdantarmuhUrtAt paraM tdgunnsthaantyaagaat| tiryaggatau tirazvAM mithyAdRSTInAM nAnAjIvApekSayA sarvaH kaalH| ekaM jIvaM prati jaghanyenAntarmuhUrtaH / utkarSeNa 2anantaH kAlaH / asaGkhyeyAH pudglprivrtaaH| sAsAdanasamyagdRSTisamyagmithyAdRSTisaMyatAsayatAnAM sAmAnyoktaH kAlaH / asaMyatasamyagdRSTastirazcaH nAnA- 5 jIvApekSayA sarvaH kAlaH / ekajIvaM tiyecaM prati jaghanyenAntarmuhUrtaH, utkarSeNa trINi plyopmaani| kathamiti cet ? ucyate-tiyaMgasaMyatasamyagdRSTaya'kajIvaM prati utkarSeNa darzanamohakSapakavedakApekSayA 'trINi palyopamAni pUrvakoTipRthaktvairabhyadhikAni, saptacatvAriMzatpUrvakoTibhirabhyadhikAnItyarthaH / tathA hi-punapuMsakatrIvedena aSTAvaSTau vArAn pUrvakoTyAyuSA "utpadya avAntare aparyAptamanuSyakSudrabhavena aSTau vArAn utpdyte| punarapi napuMsakatrIvedena 10 aSTAvaSTau puMvedena sapteti / tato bhogabhUmau tripalyopamAyuSi bhogabhUmijAnAM niyamena deveSu utpAdAt pazcAt gatyatikramaH / pUrvakoTipRthaktvAdhikyaM devagatigrahaNena pUryata iti veditavyam / manuSyagatau manuSyeSu mithyAdRSTe nAjIvApekSayA sarvaH kAlaH / eka jIvaM prati jaghanyenAntarmuhUrtaH, utkarSeNa trINi palyopamAni pUrvakoTipRthaktvairabhyadhikAni / sAsAdanasamya- 15 radRSTa nAjIvApekSayA jaghanyenaikaH samayaH utkrssennaantrmuhuurtH| eka jIvaM prati jaghanyenekaH samayaH, utkarSeNa SaDAvalikAH / samyagmithyAdRSTe nAjIvApekSayA ekajIvApekSayA ca jaghanyazcotkRSTazca kaalo'ntrmuhuurtH| asaMyatasamyagdRSTa nAjIvApekSayA sarvaH kaalH| ekaM jIvaM prati jaghanyenAntarmuhUrtaH, utkarSeNa trINi palyopamAni sAtirekANi / tatkatham ? karmabhUmijo hi manuSyaH kSAyikasamyaktvayukto darzanamohakSapakavedakayukto vA bhogabhUmijamanuSyeSUtpadyate iti [ tataH ] 20 manuSyagatiparityAgAt 1 sAtirekANi pshcaadgtytikrmH| dezasaMyatAdInAM dazAnAM guNasthAnAnAM sAmAnyoktaH kaalH| 1 nArakeSu samyagdaSTerayaM kAlaH cintyaH / yataH ghaTkhaNDAgamAdiSu tasyetthaM nirUpaNam"ukkassaM sAgaropamaM tiSNi satta dasa sacArasa bAvIsa tettIsaM sAgarovamANi desUNANi / " 46 / ..... 'evaM tIhi aMtomuhuttehi UNA appappaNo ukkassAuTTidI asaMjadasammAdihiukkassakAlo hodi / Navari sattamAe chahi aMtomuhuttehi UNA ukkassadviditti vattavvaM / " -paTkhaM0, 30 TI0 kA0 pR0 362 / "utkarSeNa ukta evotkRSTo dezonaH |"-s0 si0 pR0 22 / 2 anantakAlaH A0, 80. va0, ba0 / 3 parAvartAH j0| 4 ayaM kAlaH trividhapaJcendriyatiryaJcamithyAdRSTe ti / yathA-"ukkasaM tiNNi palidovamANi pubbakoDiputteNabmahiyANi / " -SaTkhaM0 kA0 59 / 5 utpadyate maa0| 6 napuMsakastrIvede mA0, 20, b0| napuMsakavede j0| 7-vikramaH A0, da, va0, j0| 8 grahaNena vedi-A0, da0, ba0, ja0 / grahaNena pUrvataH vedi-v0| 9kSapAyuktaH A0, da0, ba0, j0| 10 "tiNNi palidovamANamuvari desUNapubakoDitibhAguvalaMmA |"-dh0 TI0 kA0 pR0 378 / For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI [ 118 devagatau deveSu mithyAdRSTe nAjIvApekSayA sarvaH kAlaH / eka jIvaM prati jaghanyenAntamuMhataH utpannamAtrApekSayA, antarmuhUrtAnantaraM saMdRSTirbhavati yataH / utkarSeNa ekatriMzatsAgaropamAni "navamaveyake'pi kazcinmithyAdRSTirbhavati yataH / sAsAdanasamyagdRSTeH samyammithAdRSTezca sAmAnyoktaH kAlaH / asaMyatasamyagdRSTe nAjIvApekSayA sarvaH kAlaH / eka jIvaM 5 prati jaghanyenAntarmuhUrtaH, utkarSeNa trayastriMzatsAgaropamAni / ___ indriyAnuvAdena, ekendriyANAM nAnAjIvApekSayA sarvaH kAlaH / eka jIvaM prati jaghanyena kSudrabhavagrahaNam / tatkIdRzamiti cet ? uktalakSaNamuhUrtamadhye tAvadekendriyo bhUtvA kazvijIvaH SaTSaSTisahasradvAtriMzadadhikazataparimANAni 66132 janmamaraNAni anubhavati, tathA sa eva jIvaH tasyaiva muhUrtasya madhye dvitricatuHpaJcendriyo bhUtvA yathAsaMkhyamazIti10 SaSTi-catvAriMzat-caturviMzatijanmamaraNAnyanubhavati / sarve'pyete samuditAH kSudrabhavA etAvanta eva bhavanti-66336 / uktaJca ""tiNi sayA chattIsA chAvahi sahassa jammamaraNAni / evadiyA khuddabhavA havaMti aMtomuhuttassa // 1 // viyalidiesu sIdi sahi cAlIsameva jANAhi / paMceMdiyacauvIsaM khuddabhavatomuhuttassa // 2 // " [ yadA caivAntarmuhUrtasya madhye etAvanti janmamaraNAni bhavanti tadaikasminnucchvAse aSTAdaza janmamaraNAni labhyante / tatraikasya kSudrabhavasaMjJA / utkarSeNa anantakAlo'saGkhyeyAH pudglprivrtaaH| tatkatham ? utkarSeNa anantakAlaH asaMkhyAtapudgalaparivartanalakSaNo nirantaramekendriya venaiva mRtvA mRtvA punarbhavanAt , tato vikalendriyaH pancendriyo vA bhavati / vikalendriyANAM 20 nAnAjIvApekSayA sarvaH kAlaH / eka jIvaM prati jaghanyena kSudrabhavagrahaNam / utkarSaNa saGkhye yAni varSasahasrANi / paJcendriyeSu mithyAdRSTe nAjIvApekSayA sarvaH kAlaH / ekaM jIvaM prati jghnyenaantrmuhuurtH| utkarSeNa sAgaropamasahasra pUrvakoTipRthaktvairabhyadhikam / tatkatham ? paJcendriyamithyAdRSTaya kajIvaM prati utkarSeNa sAgaropamasahasra pUrvakoTipRthaktvaiH SaNNavati pUrvakoTibhirabhyadhikamityarthaH / tathA hi- napuMsakatrIpuMvede hi saMjJitvena aSTAvaSTau vArAn pUrva25 koTyAyuSA samutpadyate / tathaiva cAsajJikatve evmssttctvaariNshdvaaraaH| avAntare antarmuhUrta 1 samyagdRSTirbha-A0, ba0, da0, ja0 / 2 navagraiveyakeSu ka-A0, da0, ba0, j0| 3 samyagmithyAdRSTezca A0, ja0 / samyagmidhyAdRSTeH da0, ba0, va0 / 4 SaTvaM. kA0 107-138 / 5 go0 jI0 gA. 122-123 / kalyANA0 gA0 5, 6 / trINi zatAni SaTtriMzat SaTSaSTisahasrajanmamaraNAni / etAvantaH kSudrabhavA bhavanti antarmuhUrtasya || vikalendriyeSvazItiM SaSTi catvA riMzadeva jAnIhi / paJcendriya caturviMzatiM kSudrabhavAnantarmuhUrtasya // 6 caiva A0, ba0, da0, ja0 / caivaM muhuu-taa0| 7 mRtvA punarbhayAt A0, dadeg, ba0, j0| 8 yathaiva A0, ba0, ja0 / 9 cAsaMzitve va0 / ca saMzikatve ja0 / For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 prathamo'dhyAyaH madhye paJcendriye kSudrabhavena aSTau vArAn , punarapi dvitIyavAraM napuMsakastrIpuMvede' sabjJitvAsajJitvAbhyAmaSTacatvAriMzat pUrvakoTayo bhavanti / evaM SaNNavati koTayaH / paJcendriyasAsAdanAdInAM sAmAnyoktaH kAlo veditavyaH / kAyAnuvAdena pRthivyaptejovAyukAyikAnAM nAnAjIvApekSayA sarvaH kAlaH / eka jIvaM prati jaghanyena kSudrabhavagrahaNam ! utkarSeNa asaGkhyeyA lokAH / vanaspatikAyikAnAm eke- 5 ndriyavat / / 66132 // trasakAyikeSu mithyAdRSTa nAjIvApekSayA sarvaH kAlaH / eka jIvaM prati jaghanyenAntarmuhUrtaH, utkarSeNa dve sAgaropamasahasra pUrvakoTipRthaktvairabhyadhike / sAsAdanAdInAM paJcendriyavat kAlo veditvyH| yogAnuvAdena vAGmanasayogiSu mithyAdRSTayasaMyatasamyagdRSTisaMyatAsaMyatapramattApramattasayogakevalinAM nAnAjIvApekSayA sarvaH kAlaH / ekajIvApekSayA jaghanyenaikaH smyH| tatkatham ? 10 vAGmanasayogiSu mithyAdRSTyAdInAM SaNNAM yogaparAvarttaguNasthAnaparAvartIpekSayA jaghanyenaikasamayaH / tathA hi-avivakSitatvAdiguNasthAnakAlAntyasamaye vAGmanasAnyatarayogasaGkramaNaM yogaparAvataH / guNAntarayuktavAGmanasAnyatarayogakAlAntyasamaye mithyAtvAdiguNasakramo guNaparAvataH / tadapekSayA vA ekaH samayaH / utkarSeNa antrmuhuurtH| tatkatham ? yogakAlaM yAvadityarthaH, pazcAtteSAM yogAntarasaGakramaH / sAsAdanasamyagdRSTeH sAmAnyoktaH kaalH| 15 ___ samyagmidhyAdRSTe nAjIvApekSayA jaghanyenaikaH samayaH / tatkatham ? samyagmithyAdRSTenAnAjIvApekSayA yogaguNaparAvartanamapekSya jghnyenaiksmyH| tathA hi-keSAJcit guNAntarayuktavAGmanasAnyatarayogakAlAntyasamaye yadA samyammithyAtvasaGkramaNaM tadaiva anyeSAM yogAntarAnubhUtam , samyagmithyAtvakAlAntyasamaye vAGmanasAnyatarayogasakrama iti kAraNAdekaH smyH| samyagmithyAdRSTe nAjIvApekSayA utkarSeNa plyopmaasngkhyeybhaagH| eka jIvaM prati samya- 20 gmidhyAdRSTerjaghanyenotkarSeNa ca antrmuhuurtH|| caturNAmupazamakAnAM kSapakANAJca nAnAjIvApakSayA ekajIvApekSayA ca jaghanyenaikasamayaH yogaguNaparAvarttanApekSayA pUrvavat / utkarSeNAntarmuhUrtaH / kAyayogiSu mithyAdRSTernAnAjIvApekSayA sarvaH kAlaH / eka jIvaM prati jaghanyenaikaH smyH| utkarSeNAnantaH kAlo'saMkhyeyAH pudgalaparivartAH / sAsAdanasamyagdRSTisamyagmithyAdRSTayAdInAM jaghanyotkRSTaH kAlo 25 manoyogivat / ayogAnAM sAmAnyavat / vedAnuvAdena' strIvedeSu mithyAdRSTe nAjIvApekSayA sarvaH kAlaH / eka jIvaM prati 1 vedasaMjJitvAbhyAm A0, da0, 20, ja0 / 2 Sarkha0 kA0 139-161 / 3 asaGkhyeyakAlaH va0 / asaGkhyeyalokaH A0, ba0, ja0, d0| 4 SaTkhaM0 kA0 162-226 / 5-dRSTyasaMyatAsaMyata-A0 |-dRssttisNytaasNyt-j0| 6 "ettha tAva jogaparAvatti-guNaparAvatti-maraNavAghAdehi micchattaguNaTTANassa egasamao parUvijade / "-50 TI0 kA0 pR0 409 / 7 "egajIvaM paDucca jahaNNeNa egasamayaM ukkasseNa aMtomuhutvaM / " -paTakhaM0 kA0 168,169 / sa0 si0 pR0 24 / 8 SaTarkha0 kA0 228-249 / For Private And Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI [128 jaghanyenAntarmuhUrttaH / tatkatham ? ekajIvasya mithyAtvayuktaH trIvedakAlaH jaghanyenAntarmuhUrtaH, tato guNAntarasaGkrama ityarthaH / utkarSeNa palyopamazatapRthaktvam / tatkatham ? strIvedayukto mithyAdRSTideveSvAyurbadhnAti, tatastiryyaGmanuSyeSu nArakasammUrchanavarja tAvat palyopamazatapRthaktvam , tato vedaparityAgaH / sAsAdanasamyagdRSTyAdyanivRttibAdarAntAnAM sAmAnyoktaH kAlaH, kintu 5 asaMyatasamyagdRSTena nAjIvApekSayA sarvaH kaalH| eka jIvaM prati jaghanyenAntarmuhUrtaH, utkarSeNa paJcapaJcAzatpalyopamAni dezonAni / dezonAni kathamiti cet ? strIvedAsaMyataikajIvaM prati utkarSeNa pazcapaJcAzatpalyopamAni, gRhItasamyaktvasya strIvedenotpAdAbhAvAt , paryAptaH san samyaktvaM gRhISyatIti paryAptisamApakAntarmuhUrtahInatvAt dezonAni tAni paJcapaJcAzatpalyopa mAni strIvede SoDaze 2 svarge sambhavantIti veditavyam / puMvedeSu mithyAdRSTa nAjIvApekSayA sarvaH 10 kAlaH / eka jIvaM prati jghnyenaantrmuhuurtH| utkarSeNa sAgaropamazatapRthaktvam / sAsAdanasamyagdRSTyAdyanivRttibAdarAntAnAM sAmAnyoktaH kaalH| napuMsakavedeSu mithyAdRSTe nAjIvApekSayA sarvaH kAlaH / eka jIvaM prati jghnyenaantrmuhuurtH| utkarSeNAnantaH kAlo'saMkhyeyAH pudglprivrtaaH| sAsAdanasamyagdRSTyAdyanivRttibAdarAntAnAM sAmAnyavat / kintvasaMyatasamyagdRSTa rnAnAjIvApekSayA sarvaH kAlaH / eka jIvaM prati jaghanyenAntarmuhartaH, utkarSeNa trayastriMzatsA15 garopamAni deshonaani| tatkatham ? kazcijIvaH saptamanarake patitaH, tatra napuMsakaH sannutka rSeNa trayastriMzatsAgaropamAyurutpadyate, sa paryAptaH san samyaktvaM gRhISyatIti kiyatkAlaM vizramya vizuddho bhUtvA samyaktvaM gRhNAti, ante tyajati ceti dezonAni / apagatavedAnAM saamaanyvt| kaSAyAnuvAdena catuSkaSAyANAM mithyAdRSTyAdyapramattAntAnAM manoyogivat jaghanye20 naikasamayaH, utkarSeNa antarmuhUrta ityrthH| sa tu kAlaH eka jIvaM prati kASAyaguNaparA yApekSayA jJAtavyaH / dvayorupazamakayordvayoH kSapakayoH kevalalobhasya vA'kaSAyANAJca sAmAnyoktaH kaalH| "jJAnAnuvAdena matyajJAnazrutAjJAniSu mithyAdRSTisAsAdanasamyagdRSTyoH sAmAnyavat kAlaH / vibhaGgajJAniSu mithyAdRSTe nAjIvApekSayA sarvaH kAlaH / eka jIvaM prati jaghanyenA25 ntamuhUrtaH, utkarSeNa trayastriMzatsAgaropamAni dezonAni / dezonAnIti katham ? vibhaGgajJAnimithyAdRSTya kajIvaM prati utkarSeNa nArakApekSayA trayastriMzatsAgaropamAni, paryAptazca vibhaGgajJAnaM pratipadyata iti paryAptisamApakAntarmuhUtahInatvAt dezonAni / sAsAdanasamyagdRSTe sAmAnyoktaH kAlaH / AbhinibodhikazrutAvadhimanaHparyyayajJAninaM kevalajJAninAJca sAmAnyoktaH kAlaH / 1 strIvedotpA-A0, da0, ba0, j0| 2 SoDazasva-mA0, ba0, 60, 50, ja0 / 3 "chahi aMtomuhuttehi uunnteciissaagrovlNbhaa|" -50 TI0 kA0 pR0 443 / 4 SaTkha0 kA0 250-259 / 5 SaTkha0 kA0 260-268 / 6 vibhaMgAzAtA, A0, ba0, 50, j0| 7 "evamatomuhucUNa tecIsasAgarovamANi vibhaMgaNANassa ukkassakAlo hodi / " -dha0 TI0 kA. pR0 450 / For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 39 18] prathamo'dhyAyaH __ 'saMyamAnuvAdena sAmAyikacchedopasthApanAparihAravizuddhisUkSmasAmparAyayathAkhyAtasaMyatAnAM saMyatA'saMyatAnAmasaMyatAnAzca caturNA sAmAnyoktaH kAlaH / ____ darzanAnuvAdena cakSurdarzaniSu mithyAdRSTe nAjIvApekSayA sarvaH kAlaH, eka jIvaM prati jghnyenaantmuhuurtH| utkarSeNa dve saagropmshsr| sAsAdanasamyagdRSTyAdInAmekAdazAnAM sAmAnyoktaH kAlaH / acakSurdarzaniSu mithyAdRSTyAdInAM dvAdazAnAM sAmAnyoktaH kAlaH / 5 avadhikevalidarzaninoravadhijJAnikevalajJAnivat / lezyAnuvAdena kRSNanIlakApotalezyAsu mithyAdRSTe nAjIvApekSayA sarvaH kAlaH / ekaM jIvaM prati jaghanyenAntarmuhUrtaH / sa tu kAlaH tiryamanuSyApekSayA teSAmeva lezyAparAvartasambhavAt / evaM sarvatra ca lezyAyuktasyAntarmuhUrttastiryammanuSyApekSayA veditavyaH / utkarSeNa trayastriMzatsAgaropamAni saptadazasAgaropamAni saptasAgaropamAni "sAtirekANi / 10 tatkatham ? nArakApekSayA yathAsaGkhyaM saptapaJcamatRtIyapRthivyAM trystriNshtsptdshsptsaagropmaani| devanArakANAmavasthitale zyatvAt brajan niyamena tallezyAyukto brajati Agacchato niyamo nAstIti sAtirekANi / sAsAdanasamyagdRSTisamyammithyAdRSTayoH sAmAnyoktaH kAlaH / asaMyatasamyagdRSTena nAjIvApekSayA sarvaH kAlaH / eka jIvaM prati jaghanyenAntantarmuhUrtaH utkarSeNa trayastriMzatsaptadazasaptasAgaropamAni dezonAni / tatkatham ? uktalezyAyuktA'saMya- 15 tasamyagdRSTaye kajIvaM prati utkarSeNa nArakApekSayA uktAnyeva sAgaropamAni, paryAptisamApakAntarmuhUrte saptamyAM mAraNAntike ca samyaktvAbhAvAt dezonAni / tejaHpadmalezyayomithyAdRSTyasaMyatasamyagdRSTyo nAjIvApekSayA sarvaH kAlaH / eka jIvaM prati jghnyenaantrmuhrtH| utkarSeNa dve sAgaropame aSTAdaza ca sAgaropamAni sAtirekANi / kathametat ? tejaHpadma 1 SaTrkha0 kA0 269-275 / 2-sthApana-tA0, 50, da0 / SaTvaM0 kA0 276-282 / 3 SaTarkha0 kA0 283-308 / 4-muMhUtaH kAlaH sa tu ti-A0 / 5 "evaM dohi aMtomuhucehi sAdireyANi tettIsaM sAgarovamANi kiNhalessAe ukkassakAlo hodi / evaM dohi aMtomuhuttehi sAdireyANi sattArasa sAgarovamANi NIlalessAe ukkassakAlo hodi / ...' evaM dohi aMtomuhuncehi sAdireyANi satta sAgarovamANi' kAulessAe ukkassakAlo hodi / " -50 TI0 kA0 pR0 457, 458 / 6 "evaM chahi aMtomuhuttehi UNANi tetIsaM sAgarovamANi kiNhalessAe ukassakAlo hodi / ...... pacchillamaMtomuhuttaM puvillatisu aMtomuhuttesu sohiya suddhaseseNaM UNANi sattArasa sAgarovamANi asaMjadasammAdihissa golalessAe ukkassakAlo hodi / "'""pacchillaM aMtomuhuttaM pughillatisu aMtomuhuttesu sohiya suddhaseseNa UNANi sattasAgarovamANi kAulessAe ukkarasakAlo hodi / " -dha0 TI0 kA0 pR0 460-462 / 7-za sA-A0, da0, ba0, j0| 8 "laddhA sagahidI pubillaMto muhutteNa abbhdhiyaa|". laddhANi aMtomuhUttUNaaDDhAija sAgarovamANi saMpuNNAni / ... "tattha aTThAraha sAgarovamANi palidovamassa asaMkhejadibhAgeNabbhahiyANi jIvidUNa cudassa gaTThA pammalessA / ... "laddhANi aMtomuhUttUNaddhasAgarovameNa ahiyANi aTThArasa sAgarovamANi / " -dha0 DI0 kA040 463-465 / For Private And Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 40 tattvArthavRttI [118 lezyAmithyAdRSTyasaMyatasamyagdRSTaya kajIvaM prati utkarSeNa prathamasvargapaTalApekSayA dve saagropme| dvAdazasvargapaTalApekSayA aSTAdazasAgaropamAni ca, tallezyAyuktAnAM mAraNAntikotpAdasambhavAt sAtirekatatsAgaropamayuktatvAcca sAtirekANi kizcidadhikAnItyarthaH / sAsAdanasamyagdRSTi samyammithyAdRSTyoH sAmAnyoktaH kaalH| saMyatA'saMyatapramattApramattAntAnAM nAnAjIvApekSayA 5 sarvaH kAlaH / eka jIvaM prati jaghanyenaikasamayaH / utkarSeNAntarmuhUrtaH / zuklalezyAnAM mithyAdRSTe nAjIvApekSayA sarvaH kaalH| eka jIvaM prati jghnyenaantrmuhuurtH| utkarSaNa ekatriMzatsAgaropamAni sAtirekANi / tatkatham ? zuklalezyamithyAdRSTaya kajIvaM prati utkarSaNa ekatriMzatsAgaropamAni, greveyakadevApekSayA teSAM mAraNAntikotpAdAvasthAyAmapi zuklalezyA sambhavAt 'sAtirekANi / sAsAdanasamyagdRSTayAdisayogakevalyantAnAmalezyAnAzca sAmA10 nyoktaH kAlaH / kintu saMyatAsaMyatasya nAnAjIvApekSayA sarvaH kAlaH / eka jIvaM prati jaghanyenaikaH samayaH utkarSeNAntamuhUtaH / kathametat ? saMyatAsaMyatazuklalezyakajIvaM prati guNalezyAparAvarttApekSetarAbhyAM jaghanyanaikasamayaH / utkrssennaantrmuhuurtH| bhavyAnuvAdena bhavyeSu mithyAdRSTe nAjIvApekSayA sarvakAlaH / ekajIvApekSayA dvau bhaGgo anAdiH saparyavasAnaH, sAdiparyavasAnazca / tatra sAdiparyavasAnaH jaghanyenAnta15 muNhuutH| utkarSeNa ardhapudgalaparivartoM dezonaH / sAsAdanasamyagdRSTayAdyayogakevalyantAnAM sAmAnyoktaH kAlaH / abhavyAnAmanAdiraparyavasAnaH / ayaM tu tRtIyo bhnggH|| ___"samyaktvAnuvAdena kSAyikasamyagdRSTInAmasaMyatasamyagdRSTyAdyayogakevalyantAnAM sAmAnyoktaH / kSayopazamasamyagdRSTInAM caturNA sAmAnyoktaH kAlaH / ke te catvAraH ? asaMyatasamya gdRSTi-saMyatAsaMyata-pramattasaMyatA apramattasaMyatAzceti / aupazamikasamyaktveSu asaMyatasamyagdRSTi20 saMyatAsaMyatayo nAjIvApekSayA jghnyenaantrmuhuurtH| utkarSeNa plyopmaasngkhyeybhaagH| eka jIvaM prati jghnyshcotkRssttshcaantrmuhuurtH| pramattApramattayozcaturNAmupazamakAnAJca nAnAjIvApekSayA ekajIvApekSayA ca jaghanyenaikaH samayaH / utkrssennaantrmuhuurtH| sAsAdanasamyagmidhyAdRSTimithyAdRSTInAJca sAmAnyoktaH kaalH| __'saGgyanuvAdena samjhiSu mithyAdRSTyAdinavaguNasthAnAnAM puMdevavat / zeSANAM sAmA25 nyoktaH kAlaH / asajJinAM mithyAdRSTe nAjIvApekSayA sarvaH kAlaH / eka jIvaM prati jadha nyena kSudrabhavagrahaNam / utkarSeNa anantaH kAlaH, asaGkhyayAH pudalaparivartAH / ye tu na sajJino nApyasaMjJinasteSAM sAmAnyoktaH kAlaH / "AhArAnuvAdena AhArakeSu mithyAdRSTe nAjIvApekSayA sarvaH kAlaH / ekajIvaM prati 1 "evaM paDhamillatomuhureNa sAdiregaekkattIsa sAgarovamamecoti micchattasahidasukkalessukkassakAlo hodi / ' -80 TI0 kA0 pR0 472 / 2 Sarkha0 kA0 309-316 / 3 sAdiH sapa-tA0, va0 / 4 "jAdaM desUNamaddhapogagalapariyaDheM |"-dh0 TI0 kA0 pR0 480 / 5 SaTUkha0 kA0 317-329 / 6 SaTvaM0 kA0 330-336 / saMzAnu-A0, va0, ba0, 20, j0| 7 SaTsa0 kA0 337-342 / For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18] prathamo'dhyAyaH 41 jghnyenaantrmuhuurtH| 'vakreNa gataH kSudrabhaveSu punarapi vakreNa gataH / utkarSeNa amulyasaMkhyeyabhAgaH saMkhyeyA'saMkhyeyA utsappiNyavasarpiNyaH / asyAyamarthaH-utkarSeNa saGkhyAtA'saGkhyAtamAnAvacchinnotsapiNyavasappiNIlakSaNAmulyasaMkhyeyabhAgaH zazvadRjugatimattvAt / zeSANAM sAsadanasamyagdRSTyAdInAM trayodazaguNasthAnAnAM sAmAnyoktaH kAlaH / anAhArakeSu mithyAdRSTenAnAjIvApekSayA sarvaH kaalH| ekajIvaM prati jghnyenaiksmyH| utkarSeNa trayaH samayAH, 5 "ekaM dvau trIna vA'nAhArakaH / " [ ta0 sU0 2 / 30] iti vakSyamANatvAt / sAsAdanasamyagdaSTe nAjIvApekSayA jaghanyenekaH samayaH / utkarSeNa AvalikAyA asNkhyeybhaagH| taccAvalikAyA asaMkhyeyabhAgaH samayamAnalakSaNatvAt ekasamaya eva syAt , AvalyA asaMkhyAtasamayalakSaNatvAditi / ekajIvaM prati jaghanyenaikaH smyH| utkarSeNa dvau smyau| sayogakevalino nAnAjIvApekSayA jaghanyena trayaH samayAH samaye samaye daNDAdiprArambhakatvAt / utka- 10 rSeNa sakhyeyAH samayAH jaghanyotkRSTasaGkhyAtamAnAvacchinnAH nirantaraM viSamasamaye daNDAdiprArambhakatvAt / eka jIvaM prati jaghanyazcotkRSTazca kAlastrayaH samayAH prtrdvylokpuurnnlkssnnaaH| ayogakevalinAM sAmAnyoktaH kAlaH / 2iti kAlavarNanaM sampUrNam / ___ atha anantaramantaraM nirUpyate / vivakSitasya guNasthAnasya guNasthAnAntarasaGkrame sati punarapi tadguNasthAnaprAptiH yAvanna bhavati tAvAn kAlo'ntaramucyate / tadantaraM sAmAnyavizeSa- 15 bhedAt dviprakAraM bhavati / sAmAnyena tAvadantaramucyate-mithyAdRSTe nAjIvApekSayA antaraM nAsti / ekaM jIvaM prati jghnyenaantrmuhuurtH| utkarSeNa dve SaTSaSTI "dezone sAgaropamAnAm / tatkatham ? vedakasamyaktvena yuktaH ekA SaTSaSTiM tiSThati / vedakasamyaktvasya utkarSeNa etA"vanmAtrakAlatvAt / punaravAntare antarmuhUtrtaM yAvat samyagmithyAtvaM gatasya punaraupazamikasamyaktvagrahaNayogyatA palyopamAsaGkhyeyabhAge gate sati / etAvadantare tatra vedakasamyaktvagrahaNa- 20 yogyatA, grahaNe yogyatAyA evaM sambhavAt / sAsAdanasamyagdRSTerantaraM nAnAjIvApekSayA jaghanyenaikasamayaH / utkarSeNa palyopamAsaGkhyeyabhAgaH / eka jIvaM prati jaghanyena plyopmaasngkhyeybhaagH| utkarSeNa arddhapudgalaparivartoM deshonH| samyammithyAdRSTerantaraM nAnAjIvApekSayA sAsAdanavat / eka jIvaM prati jghnyenaantrmuhuurtH| utkarSeNa arddhapudralaparivartoM dezonaH / 1 "jahaNNeNa khuddAbhavaggahaNaM tisamayUrNa / 211 / tiNNi viggahe kAUNa suhumeiMdiesuppajiya cautthasamae AhArI hodUNa muMjamANAuaM kadalIghAdeNa ghAdiya avasANe viggahaM kariya Niggayassa tismuunnkhuddaabhvgghnnmettaahaarkaaluvlNbhaado|"-ssttrkh0 khu0 pR0 184 / 2 iti kAlavyAvarNanA samAptA A0 / iti kAlavyAvarNanaM samAptam pa0 / 3 SaTkhaM a0 2-20 / 4 "laddhamaMtaraM aMtomuhutta Na vechAvaThisAgarovamANi / " -dha0 TI0 a0 pR0 7 / 5-mAnakA-A0, 60, ba0, ja0 / 6 "evaM samayAhiyacoddasaaMtomuhurohi UNamaddhapoggalapariyaha sAsaNasammAdiThissa ukkassaMtaraM hodi / " -dha0 TI0 a0 pR0 12 / 7 "edehi codasaaMtomuhunehi UNamaddhapoggalapariyaha sammAmicchatta kkassaMtaraM hodi / " -dha0 TI0 a0 pR0 13 / For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42 [ 18 tattvArthavRttau asaMyatasamyagdRSTisaMyatA'saMyatapramattasaMyatApramattasaMyatAnAM nAnAjIvApekSayA antaraM nAsti / eka jIvaM prati jghnyenaantrmuhuurtH| utkaNa arddhapudralaparivoM dezonaH / caturNAmupazamakAnAM nAnAjIvApekSayA jaghanyenaikasamayaH / utkarSeNa varSapRthaktvam / tribhya upari navabhyo'dhaH pRthaktvasaJjJA Agamasya / eka jIvaM prati jghnyenaantrmuhuurtH| utkarSeNa arddhapudgalaparivoM 5 dezonaH / caturNAM kSapakANAmayogikevalinAJca nAnAjIvApekSayA jaghanya kasamayaH / utkarSaNa ssnnmaasaaH| eka jIvaM pratyantaraM nAsti / sayogakevalinAM nAnAjIvApekSayA" ekajIvApekSayA cAntaraM naasti| vizeSeNa gatyanuvAdena narakagatau nArakANAM saptasu narakabhUmiSu mithyAdRSTyasaMyatasamyagdRSTyo nAjIvApekSayA nAstyantaram / eka jIvaM prati jghnyenaantrmuhuurtH| utkarSaNa 10 ekatrisaptadazasaptadazadvAviMzatitrayastriMzatsAgaropamAni dezonAni / "sAsAdanasamyagdRSTi samyagmithyAdRSTyo nAjIvApekSayA jaghanyenaikasamayaH / utkarSeNa palyopamAsaGkhyeyabhAgaH / eka jIvaM prati jaghanyena palyopamAsaGkhyeyabhAgaH antarmuhUrttazca / utkarSeNa ekatrisaptadazasaptadazadvAviMzatitrayastriMzatsAgaropamAni dezonAni / tiryaggatau, tirazcAM mithyAdRSTernAnAjIvApekSayA nAstyantaram / eka jIvaM prati jagha15 nyenaantrmuhuurtH| utkarSeNa trINi palyopamAni 10dezonAni / adhikamapi kasmAnneti cet ? 1-saMyatAnAM nAnA-A0, da0, ba0, ja0 / 2 "evamekkArasehi aMtomuhucehi UNamaddhapoggalapariyahamasaMjadasammAdiTThINamukkasaMtaraM hodi |...."evmekkaarsehi antomuhurohi UNamaddhapoggalapariyamukkassaMtaraM saMjadAsaMjadassa hodi. "evaM dasahi aMtomuhuttehi UNamaddhapoggalapariyaha pamattasmukkassaMtaraM hodi / ....." evaM dasahi aMtomuhurohi UNamaddhapoggalapariyaTTa appamattassukkassaMtaraM hodi|" -50 To0 bha0 pR0 15-17 / 3-kaH sm-v0| 4 "evamaTThAvIsehi aMtomuhuttehi UNamaddhapoggalaparivaTTamapuvvakaraNassukkassaMtaraM hodi / evaM tiNhamuvasAmagANaM / Navari parivADIe chabbIsa cauvIsaM vAvIsaM aMtomuhuttehi UNamaddhapoggalapariya tiNhamukkassaMtaraM hodi / " -50 To0 a0 pR0 20 / 5-pekSayA nAstyantaraM vize -A0, da0, ba0, j0| 6 SaTvaM0 a0 21-100 / 7 "ukkasseNa tettIsaM sAgarovamANi desUNANi / 23 / evaM chahi aMtomu huttehi UNANi tettIsaM sAgarovamANi micchacukkassaMtaraM hodi |..."evN chahi aMtomuhuttehi UNoNi tettIsaM sAgarovamANi asaMjadasammAdiThi-ukkassaMtaraM hodi / " -dha0 To0 a0 pR0 23 / 8 sAsAdanasamyagmidhyA -A0, da0, ba0, ja0 / 9 "evaM samayAhiyacaduhi aMtomuhuttehi UNAo sagasagukkassadvidIo sAsaNANukkassaMtaraM hodi |.."chhi aMtomuhurohi UNAo sagasagukkassaTThidIo sammAmicchattu kassaMtaraM hodi / " -dha0 TI0 a0 pR. 30-31 / 10 "Adillehi muhuttapucattabbhahiya-vemAsehi avasANe uvaladdha ve aMtomuhunehi ya UNANi tiNNi palidovamANi micchattukkassaMtaraM hodi / " -dha0 TI0 a0 pR0 32 / For Private And Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 prathamo'dhyAyaH 43 kSapaNArambhakavedakayuktasya tiryakSutpAdAbhAvAt , tadyukto hi deveSvevotpadyate / ato mithyAtvayuktanipalyopamAyuSko bhogabhUmiSu utpadyate / tatra cotpannAnAM tiryagmanuSyANAM kiJcidadhikASTacatvAriMzadineSu samyaktvagrahaNayogyatA bhavati, niyamAdetAvadineSu2 mithyAtvaparityAgAt samyaktvaM gRhNAti / tripalyopamAyuHzeSe punarmithyAtvaM pratipadyate iti garbhakAlena kiJcidadhikASTacatvAriMzadinaiH avasAnakAlazeSeNa ca hInatvAt dezonAni jJAtavyAni / 5 sAsAdanasamyagdRSTyAdInAM caturNAM sAmAnyoktamantaram / manuSyagatau manuSyANAM miSTayAdRSTastiryagvat / yato manuSyA api bhaugabhUmau tathAvidhA bhavanti / sAsAdanasamyagdRSTisamyamithyAdRSTayo nAjIvApekSayA saamaanyvt| eka jIvaM prati jaghanyena palyopamAsaMkhyeyabhAgo'ntamuhartazca / utkarSeNa trINi palyopamAni puurvkottipRthktvrbhydhikaani| asaMyatasamyagdRSTe nAjIvApekSayA nAstyantaram / ekajIvApekSayA 10 jghnyenaantrmuhuurtH| utkarSeNa trINi palyopamAni pUrvakoTipRthaktvairabhyadhikAni / saMyatAsaMyatapramattApramattAnAM nAnAjIvApekSayA nAstyantaram / eka jIvaM prati jaghanyenAntarmuhUrtaH utkarSeNa pUrvakoTipRthaktvAni / caturNAmupazamakAnAM nAnAjIvApekSayA sAmAnyavadantaram / eka jIvaM prati jaghanye naantrmuhuurtH| utkarSeNa pUrvakoTipRthaktvAni / zeSANAM kSINakaSAyAdInAM saamaanyvt| 15 devagatau devAnAM mithyAdRSTayasaMyatasamyagdRSTayo nAjIvApekSayA nAstyantaram / eka jIvaM prati jaghanyenAntamuhUrtaH / utkarSeNa ekatriMzatsAgaropamAni dezonAni / tatkatham ? mithyAtvayukto agrauveyakeSu utpadyate, pazcAtsamyaktvamAdAya ekatriMzatsAgaropamAni tiSThati / avasAnakAlazeSe punarmithyAtvaM pratipadyate / anyathA gatyanukramaH5 syAditi dezonAni / sAsAdanasamyagdRSTisamyagmithyAdRSTayo nAjIvApekSayA sAmAnyavat / eka jIvaM prati jaghanyena palyopamasaMkhye- 20 yabhAgaH antarmuhUrttazca / utkarSeNa ekatriMzatsAgaropamAni dezonAni / indriyAnuvAdena ekendriyANAM nAnAjIvApekSayA nAstyantaram / ekajIvApekSayA jaghanyena tudrabhavagrahaNam / utkarSeNa dve sAgaropamasahasra pUrvakoTipRthaktvairabhyadhike SaNNavatipUrvakoTibhirabhyadhike ityrthH| vikalendriyANAM nAnAjIvApekSayA nAstyantaram / eka jIvaM prati jaghanyena chudrabhavagrahaNam , utkarSeNa anantaH kAlo'saMkhyeyAH pudgalaparivartAH / ekamindriyaM 25 1 bhavati etA-da0, ba0, j0| 2-dineSu samyaktvamithyA -A0, da0, va0, ja0 / 3 garbhakAle ki -A0, da0, ba0, j0| 4 "caduhi aMtomuhuttehi UNANi ekkatIsaM sAgarovamANi ukkassaMtaraM hodi / ... paMcahi aMtomuhunehi UNANi ekkacIsaM sAgarokmANi asaMjadasammAdihissa ukkassaMtaraM hodi / " -50 TI0 bha0 pR0 58 / 5-nugamaH ja0 / 6 iti zeSonAde -bhaa0| 7 "tihi samaehi UNANi ekkattIsaM sAgarovamANi sAsaNukkassaMtaraM hodi / ....''chahi aMtomuhurehi UNANi ekkattIsaM sAgarovamANi sammAmicchattassukkassaMtaraM hodi / " -30 TI0 a0 pR060| 8 SaTsa aM0 101-129 / For Private And Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 tattvArthavRttI [118 prati antaramuktam / guNaM prati ubhayato'pi naastyntrm| ubhayata iti ko'rthaH ? ekendriyavikalendriyato'pi, yataste ekendriyavikalendriyA mithyAdRSTaya eva / ekendriyavikalendriyANAM caturNA guNasthAnAntarAsambhavAt / paJcendriyANAM tu tatsambhavAt mithyAtvAdeH samyaktvAdinA antaraM draSTavyam / paJcendriyeSu mithyAdRSTeH saamaanyvt| sAsAdanasamyagdRSTisamya5 mithyAdRSTyo nAjIvApekSayA sAmAnyavat / eka jIvaM prati jaghanyena palyopamAsaMkhyeya bhAgo'ntarmuhUrtazca / utkarSeNa sAgaropamasaMhasra pUrvakoTipRthaktvairabhyadhikam / asaMyatasamyagdRSTayAdyapramattAnAM caturNA nAnAjIvApekSayA nAstyantaram / eka jIvaM prati jghnyenaantmuhuurtH| utkarSeNa sAgaropamasahasra pUrvakoTipRthaktvairabhyadhikam / caturNAmupazamakAnAM nAnA jIvApekSayA sAmAnyavat / eka jIvaM prati jghnyenaantrmuhuurttH| utkarSeNa sAgaropamasahasra 10 pUrvakoTipRthaktvairabhyadhikam / zeSANAM caturNA kSapakANAM sayogyayogikevalinAJca sAmAnyoktamantaram / kAyAnuvAdena pRthivyaptejovAyukAyikAnAM nAnAjIvApekSayA naastyntrm| eka jIvaM prati jaghanyena kSudrabhavagrahaNam / utkarSeNa anantaH kAlo'saMkhyeyAH pudgalaparivartAH / vanaspatikAyikAnAM nAnAjIvApekSayA nAstyantaram , ekajIvApekSayA jaghanyena kSudrabhavagrahaNam / 15 utkarSeNa asaMkhyeyA lokaaH| tatkatham ? pRthivyAdikAyAnAM vanaspatikAyikarantaramutkarSeNA saMkhyeyAH pudgalaparivarttAH / teSAM nairantaramutkarSeNa asaMkhyeyA lokAH vanaspatikAyikebhyaH anyeSAmalpakAlatvAt / evaM kAyaM pratyantaramuktam / guNasthAnaM prati pRthivyAdicaturNAM vanaspatikAyikAnAzca antaraM nAsti, yataH pRthivyaptejovAyukAyikAstathA vanaspatikAyikAzca ubha ye'pi mithyAdRSTayo vrtnte| sakAyikeSu mithyAdRSTeH sAmAnyavat / sAsAdanasamyagdRSTi20 samyagmithyAdRSTyo nAjIvApekSayA sAmAnyavat / eka jIvaM prati jaghanyena palyopamAsaMkhyeya bhAgo'ntarmuhUrtazca / utkarSeNa dve sAgaropamasahasra pUrvakoTipRthaktvairabhyadhike / asaMyatasamyagdRSTyAdInAM caturNA nAnAjIvApekSayA nAstyantaram / eka jIvaM prati jaghanyenAntarmuhUrtaH / utkarSeNa dve sAgaropamasahasra pUrvakoTipRthaktvairabhyadhike / caturNAmupazamakAnAM nAnAjIvApekSayA saamaanyvt| eka jIvaM prati jghnyenaantrmuhuurtH| utkarSeNa dve sAgaropamasahasra pUrva25 koTipRthaktvarabhyadhike / caturNAM kSapakANAM sayogyayoginAJca paJcendriyavat / "yogAnuvAdena kAyavAGmanasayoginAM mithyAdRSTyasaMyatasamyagdRSTisaMyatA'saMyatapramattAspramattasayogakevalinAM nAnAjIvApekSayA ekajIvApekSayA ca nAstyantaram / kAyavAGmanasayoginAM mithyASTyAdhuktaSaDguNasthAnAnAM nAnakajIvApekSayA antaraM kathaM nAstIti cet ? kAyAdiyogino'ntarmuhUrttakAlatvAt , kAyAdiyoge sthitasyAtmano mithyAtvAdiguNasya guNA 1 cturgu-taa0| 2-sahasra pU -A0, da0, ba0, ja0 / 3 SaTarkha0 aM0 130-152 / 4-ginAM paJce-A0, da0, 50, ja0 / 5 SaTakhaM0 a0 153-177 / 6-pekSayA kathamantaram A0, da0, 20, j0| 7 kAyayogenAnta -tA0 / kAyayoginAnta -va0 / For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118] prathamo'dhyAyaH ntareNAntaraM punastatprAptizca na sambhavatIti kAraNAt / sAsAdanasamyagdRSTisamyagmithyAdRSTyonAnAjIvApekSayA sAmAnyavat / 1ekaM jIvaM prati nAstyantaram / sAsAdanasamyagdRSTyAdInAmapyekajIvApekSayA ata eva punastatprAptyasaMbhavakAraNAt nAstyantaram / caturNAmupazamakAnAM nAnAjIvApekSayA sAmAnyavat / eka jIvaM prati nAstyantaram / caturNA kSapakANAmayogakevalinAJca saamaanyvt| vedAnuvAdena strIvedeSu mithyAdRSTe nAjIvApekSayA nAstyantaram / eka jIvaM prati jaghanyenAntarmuhUrtaH / utkarSeNa paJcapaJcAzatpalyopamAni dezonAni / sAsAdanasamyagdRSTisamyagmithyAdRSTyo nAjIvApekSayA sAmAnyavat / eka jIvaM prati jaghanyena" palyopamAsaMkhyeyabhAgo'ntarmuhUrtazca / utkarSeNa palyopamazatapRthaktvam / asaMyatasamyagdRSTyAcapramattAntAnAM nAnAjIvApekSayA nAstyantaram / ekaM jIvaM prati jaghanyenAntarmuhUrtaH / utkarSeNa palyopamazata- 10 pRthaktvam / dvayorupazamakayo nAjIvApekSayA sAmAnyavat / nanu upazamakAzcatvAro vartante dvayoriti kasmAt ? satyam ; apUrvakaraNA'nivRttikaraNAbhyAmupari vedA'sambhavAt / evaM dvayoH kSapakayorapi carcanIyam / eka jIvaM prati jghnyenaantrmuhuurtH| utkarSeNa palyopamazatapRthaktvam / dvayoH kSapakayo nAjIvApekSayA jaghanyanakaH samayaH / utkarSeNa varSapRthaktvam / ekaM jIvaM prati nAstyantaram / puMvedeSu mithyAdRSTeH sAmAnyavat / sAsAdanasamyagdRSTisamya- 15 gmithyAdRSTayo nAjIvApekSayA saamaanyvt| eka jIvaM prati jaghanyena palyopamAsaGkhyeyabhAgo'ntarmuhUrtazca / utkarSeNa sAgaropamazatapRthaktvam / asaMyatasamyagdRSTyAdyapramattAntAnAM nAnAjIvApekSayA nAstyantaram / eka jIvaM prati jghnyenaantrmuhuurtH| utkarSeNa sAgaropamazatapRthaktvam / dvayorupazamakayo nAjIvApekSayA sAmAnyavat / eka jIvaM prati jghnyenaantrmuhuurttH| utkarSeNa sAgaropamazatapRthaktvam / dvayoH kSapakayo nAjIvApekSayA jaghanye- 20 naikaH samayaH / utkarSeNa saMvatsaraH sAtirekaH, aSTAdaza mAsA ityrthH| eka jIvaM prati nAstyantaram / napuMsakavedeSu mithyAdRSTe nAjIvApekSayA nAstyantaram / eka jIvaM prati jghnyenaantrmuhuurtH| utkarSeNa trayastriMzatsAgaropamAni dezonAni / sAsAdanasamyagdRTyAdyanivRttyupazamakAntAnAM sAmAnyoktam / anivRtti ca tadupazamakazca tadguNasthAnamante yeSAmiti grAhyam / navamaguNasthAnasya navabhAgIkRtasya tRtIye bhAge napuMsakavedo nivarttate, 25 caturthe bhAge strIvedo nivarttate, SaSThe bhAge puMvedo 'nivartate ytH| dvayoH kSapakayoH strIvedavat / tatkatham ? nAnAjIvApekSayA jaghanyenaikaH samayaH / "utkarSeNa aSTAdaza maasaaH| eka - 1 eka prati A0 / 2-mayogike -tA0, 20, ba0, da0, ja0 / 3 SaTrkha0 a0 178-222 / 4 "paMcahi aMtomuhuttehi UNANi paNavaNNapalidovamANi ukkassaMtaraM hodi |"dh0 TI0 a0 pR0 95 / 5 palyopamAni sN-j0| 6-rupazamayoH A0, da0, ba0, ja0 / 7 eka prati A0 / 8 "evaM chahi aMtomuhucehi UNANi tettIsaM sAgarovamANi ukkassaMtaraM hodi / " 50 To0 a0 pR0 107 / 9 vidyate tA0, 20 / vartate A0, ba0, da0 / 10 "ukkasseNa vAsapudhattaM" -paTaoN0 a0 212 / For Private And Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI [118 jIvaM prapti nAstyantaramityarthaH / vedarahiteSu anivRttibAdaropazamakasUkSmasAmparAyopazamakayornAnAjIvApekSayA sAmAnyoktam / ekaM jIvaM prati jaghanyamutkRSTazca antrmuhuurtH| upazAntakaSAyasya nAnAjIvApekSayA sAmAnyavat / eka jIvaM prati nAstyantaram / tasyAdho guNasthAne savedatvAt / kSINakaSAyAdonAmavedAnAM sAmAnyavat / kaSAyAnuvAdena krodhamAnamAyAlobhakaSAyANAM mithyAdRSTyAdyanivRttyupazamakAnAM manoyogivat / dvayoH kSapakayo nAjIvApekSayA jaghanyenekaH samayaH / utkarSeNa saMvatsaraH sAtirekaH / kevalalobhasya sUkSmasAmparAyopazamakasya nAnAjIvApekSayA sAmAnyavat / eka jIvaM prati nAstyantaram / kevalalobhasya sUkSmasAmparAyakSapakasya saamaanyvt| eka jIvaM prati nAstyantaram / akaSAyeSUpazAntakaSAyasya nAnAjIvApekSayA sAmAnyatrat / eka jIvaM 10 prati nAstyantaram / kSINakaSAyasayogA'yogakevalinAM sAmAnyavat / 2jJAnAnuvAdena matyajJAnazrutAjJAnavibhaGgajJAniSu mithyAdRSTernAnAjIvApekSayA ekajovApekSayA ca nAstyantaram / sAsAdanasamyagdaMSTe nAjIvApekSayA sAmAnyavat , jghnyenksmyH| utkarSeNa palyopamAsaMkhyeyabhAga ityarthaH / eka jIvaM prati nAstyantaram / yato jJAnatrayayuktakajIve'pi mithyAtvasyAntaraM nAsti, guNAntare jJAnatrayavyabhicArAt / sAsAdane 15 astIti cet ; na ; tasya samyaktvagrahaNapUrvatvAt , samyagdRSTezca mithyAjJAnavirodhAt / AbhinibodhikazrutAvadhijJAniSu asaMyatasamyagdRSTa nAjIvApekSayA nAstyantaram / eka jIvaM prati jghnyenaantrmuhuurtH| utkarSeNa pUrvakoTI "dezonA / tatkatham ? dezaviratAdiguNasthAne antaram , avasAnakAlazeSe punarasaMyatatvaM pratipadyata iti dezonA / sayatA'saMyatasya nAnA jIvApekSayA nAstyantaram / ekaM jIvaM prati jaghanyenAntarmuhUrtaH / utkarSeNa SaTSaSTisAgaropa20 mAni sAtirekANi / SaTSaSTisAgaropamAnantaraM punaH saMyatAsaMyato bhavati yataH / tatkatham ? asaMyatapramattAdiguNasthAnena antaraM pUrvakoTicatuSTayASTayaH sAtirekANi, manuSyeSu utpanno hi aSTavarSAnantaraM saMyatAsaMyatatvaM pratipadyata iti / pramattA'pramattayo nAjIvApekSayA nAstyantaram / eka jIvaM prati jghnyenaantrmuhuurtH| utkaNa trayastriMzatsAgaropamAni 'sAtire 1 SaTvaM0 a0 223-228 / 2 SaTkhaM0 a0 229-257 / 3-bhAgaH eka A0, 60, va0, j0| 4 cet tasya A0 / 5 "laddhaM caduhi aMtomuhunehi UNiyA puncakoDI aMtaraM / ohiNANiasaMjadasammAdihissa paMcahi aMtomuhunehi UNiyA pucakoDI laddhamantaraM / " -dha0 To0 a0 pR0 115, 116 / 6 zeSesu pu -A0, da0, 50 / 7 "evamaTThavassehi ekkArasa aMtomuhuttehi ya UNiyAhi tIhi puncakoDIhi sAdireyANi chAvaTThisAgarovamANi ukkassaMtaraM / ..... Navari AmiNibohiyaNANassa AdIdo aMtomuhutteNa AdikAdUNa aMtarAviya vArasaaMtomuhuttehi samahiya avassUNa tIhi punvakoDIhi sAdireyANi chAvahisAgarovamANi tti vattavyaM / " -50 TI0 a* pR0 117 / 8 "tettIsaM sAgarovamANi egeNaMtomuhuneNa abbhahiya puvakoDIe sAdireyANi ukkassaMtaraM / ...avasiddhehi addhachaTuMtomuhuttehi UNapuvvakoDIe sAdireyANi tettIsaM sAgarovamANi ukkassaMtaraM hodi / " -dha0 TI0 a0 pR0 121, 122 / For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138] prathamo'dhyAyaH kANi / caturNAmupazamakAnAM nAnAjIvApekSayA sAmAnyavat / eka jIvaM prati jaghanyenAntarmuhUrtaH / utkarSeNa SaTSaSTisAgaropamAni 'sAtirekANi / caturNAM kSapakANAM sAmAnyavat / kintu avadhijJAnino nAnAjIvApekSayA jaghanyenaikaH samayaH / utkarSeNa varSapRthaktvam / eka jIvaM prati nAstyantaram / manaHparyayajJAniSu pramattA'pramattasaMyatayo nAjIvApekSayA nAstyantaram / eka jIvaM 5 prati jaghanyamutkRSTazcAntarmuhUrtaH / adhikamapi kasmAnneti cet ? adhoguNasthAneSu vartamAnAnAM manaHparyayAsaMbhavAt , teSu vartamAnAnAJca adhikamantaraM sambhavatIti / caturNAmupazamakAnAM nAnAjIvApekSayA saamaanyvt| eka jIvaM prati jghnyenaantrmuhuurtH| utkarSeNa pUrvakoTI deshonaa| tatkatham ? upazamazreNIto hi patitAste manaHparyyayajJAnamaparityajantaH pramattApramattaguNasthAne vartante yAvatpUrvakoTikAlazeSaH, punastadArohaNaM kurvantIti deshonaa| caturNA 10 kSapakANAmavadhijJAnivat nAnAjIvApekSayA jaghanye ksmyH| utkarSeNa varSapRthaktvam / eka jIvaM prati nAstyantaramityarthaH / sayogAyogakevalijJAninoH sAmAnyavat / ____ saMyamAnuvAdena sAmAyikacchedopasthApanazuddhisaMyateSu pramattA'pramattasaMyatayornAnAjIvApekSayA nAstyantaram / eka jIvaM prati jaghanyamutkRSTazca antrmuhuurtH| dvayorupazamakayo - nAjIvApekSayA sAmAnyavat / eka jIvaM prati jaghanyenAntarmuhUrtaH / utkarSeNa pUrvakoTI 15 "deshonaa| tatkatham ? aSTavarSAnantaraM tapo gRhItvA upazamazreNimAruhya patitaH pramattA'pramattayoH pUrvakoTikAlazeSaM yAvat vartitvA punastadArohaNaM karotIti dezonA / dvayoH kSapakayoH sAmAnyavat / parihArazuddhisaMyateSu pramattA'pramattayo nAjIvApekSayA nAstyantaram / eka jIvaM prati jghnymutkRssttshcaantrmuhuurtH| sUkSmasAmparAyazuddhisaMyame upazamakasya nAnAjIvApekSayA sAmAnyavat / eka jIvaM prati nAstyantaram / kasmAt ? guNAntare sUkSmasAmparAya- 20 saMyamAbhAvAt / sUkSmasAmparAyakSapakasya sAmAnyavat / "yathAkhyAte akaSAyavat / saMyatA'saMyatasya nAnAjIvApekSayA ekajIvApekSayA ca nAstyantaram / asaMyateSu mithyAdRSTe nAjIvApekSayA nAstyantaram / eka jIvaM prati jghnyenaantrmuhuurtH| utkarSeNa trayastriMzatsAgaro pamAni dezonAni / sAsAdanasamyagdRSTisamyagmidhyAdRSTyasaMyatasamyagdRSTInAM sAmAnyavat / 1 "ahi vassehi chabvIsaMtomuhunehi ya UNA tIhi puvvakoDIhi sAdireyANi chAvaTisAgarovamANi ukkassaMtaraM hodi |.'nnvri caduvIsabAvIsabIsaM aMtomuhuttA UNA kAdabvA / " -dha0 TI0 bha0 pR0 123, 124 / 2 "ahavassehi vArasaaMtomuhuttehi ya UNiyA puncakoDI ukkassaMtaraM / evaM tiNhamuvasAmagANaM / Navari jahakameNa dasaNavaaTuaMtomuhuttA samao ya putvakoDIdo UNA tti vattavvaM / " -dha0 TI0 a0 pR0 126 / 3 sayogyayogike-A0, da0, ba0, j0| 4 SaTvaM0 a0 258-281 / 5 "ahi vassehi ekkArasaaMtomuhurohiya UNiyA pubvakoDI aMtaraM / evamaNiyaTTissa vi Navari samayAhiya Nava aMtomuhuttA UNA kAdavvA / " -dha0 TI0 a0 pR0 130 / 6 parihArasaMyateSu A0, da0, ba0, j0| 7 tathAkhyAte tA0 / 8 'chahi aMtomuhuttehi UNANi tettIsaM sAgarovamANi micchttukkssNtrN|" -dha0 TI0 a0 pR0 134 / For Private And Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48 tattvArthavRttI [118 - darzanAnuvAdena cakSurdazaniSu mithyAdRSTaH sAmAnyavat / sAsAdanasamyagdRSTisamyammithyAdRSTyo nAjIvApekSayA sAmAnyavat / eka jIvaM prati jaghanyena palyopamAsaMkhyeyabhAgaH antarmuhUrtazca / utkarSeNa dve sAgaropamasahasra dezone / asaMyatasamyagdRSTisaMyatA'saMyatapramattasaMyatA'pramattasaMyatAnAM nAnAjIvApekSayA nAstyantaram / eka jIvaM prati jghnyenaantrmuhuurtH| 5 utkarSeNa dve sAgaropamasahasra dezone / caturNAmuzamakAnAM nAnAjIvApekSayA sAmAnyoktam / ekaM jIvaM prati jaghanyenAntarmuhUrtaH / utkarSeNa dve sAgaropamasahasra dezone / caturNAM kSapakANAM kSINakaSAyAntAnAM sAmAnyoktam / acakSurdarzaniSu mithyAdRSTyAdikSINakaSAyAntAnAM sAmAnyoktamantaram / avadhidarzanino'vadhijJAnivat / kevaladarzaninaH kevljnyaanivt| palezyAnuvAdena kRSNanIlakApotalezyeSu midhyAdRSTyasaMyatasamyagdRSTyo nAjIvApekSayA nAstyantaram / eka jIvaM prati jaghanyenAntarmuhUrtaH / utkarSeNa 'trayastriMzatsaptadazasaptasAgaropamAni dezonAni / sAsAdanasamyagdRSTisamyamithyAdRSTyo nAjIvApekSayA sAmAnyavat / eka jIvaM prati jaghanyena palyopamAsaMkhyeyabhAgo'ntarmuhUrtazca / utkarSaNa trayastriMzat-saptadaza-saptasAgaropamANi 'dezonAni / tejaHpadmalezyayomithyAdRSTyasaMyatasamya15 haSTyo nAjIvApekSayA nAstyantaram / eka jIvaM prati jaghanyenAntarmuhartaH / utkarSeNa dve sAgaropame aSTAdaza ca sAgaropamAni' / sAsAdanasamyagdRSTisamyagmithyAdRSTyo nAjI 1 SaTkhaM0 a0 282-295 / 2 "evaM Navahi aMtomuhuttehi AvaliyAe asaMkhejadibhAgeNa ya UNiyA cakkhudaMsaNahidI sAsaNukkarasaMtaraM / ' ' evaM bArasaaMtomuhuttehi UNiyA cakkhudaMsaNahidI ukkassantaraM / " -30 To0 a0 pR0 137 / 3 "dasahi aMtomuhuttehi UNiyA sagaDhidI asaMjadasammAdiTThINamukkassaMtaraM / ..." evamaDadAlIsadivasehi bArasaaMtomuhurohiya UNA sagar3hidI saMjadAsaMjadukkassaMtaraM / ....evamaTTavassehi dasaaMtomuhuttehi UNiyA sagar3hidI pamattassu kassaMtaraM | ... 'evamaDhuvassehi dasa aMtomuhattehi UNiyA cakkhudaMsaNiTThidI appamattukkassaMtaraM hodi / " -dha0 TI0 a0 pR0 140-141 / 4 "evamaTThavassehi egUNattIsa aMtomuhuttehiya aNiyA sagar3hidI apuvvakaraNukkassaMtaraM / evaM tihamuvasAmagANaM / Navari sattAvIsapaMcavIsatevIsaaMtomuhuttA UNA kAyavvA / " -dha0 TI0 a0 pR0 142 / 5 SaTalaM-aM0 296-327 / 6 ekatriMzat da0 / trayastriMzatsAgaropamAni A0, b0| 7 "evaM cha-caducaduaMtomuhunehi UNANi tettIsa-sattArasa-sattasAgarovamANi kiNhaNIla-kAulessiyamicchAdiTThiukkassaMtaraM hodi / evamasaMjadasammAdihissa vi vattavyaM / Navari aTTa-paMca-paMca aMtomuhuttehi UNANi tettIsa-sattArasa sattasAgarovamANi ukkassaMtaraM / ' -50 TI0 a0 pR0 144 / 8 "evaM paMca-ca-cadu aMtomuhuttehi UNANi tettIsa-sattArasa-sattasAgarovamANi kiNhaNIlakAulessiyasAsaNukkassaMtaraM hodi / evaM smmaamicchaadihissvi| Navari chahi aMtomuhurohi UNANi tettIsa-sattArasa-satta sAgarovamANi kiNha-NIla-kAulessiyasammAmicchAdihi ukkassaMtaraM / " -50 TI0 a0 pR0 146 / 9-daza sAgaro-A0, da, va0, ba0, ja0 / 10-ropamAH A0, da0, 20, ja0 / For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 49 18] prathamo'dhyAyaH vApekSayA sAmAnyavat / ekaM jIvaM prati jaghanyena palyopamAsaMkhyeyabhAgo'ntarmuhUrtazca / utkarSaNa dve sAgaropame aSTAdaza ca sAgaropamANi sAtirekANi / saMyatAsaMyatapramattA'pramattasaMyatAnAM nAnAjIvApekSayA ekajIvApekSayA ca nAstyantaram / kasmAt ? parAvarttamAnalezyatvAt / zuklalezyeSu mithyAdRSTyasaMyatasamyagdRSTyo nAjIvApekSayA nAstyantaram / eka jIvaM prati jaghanyenAntarmuhUrtaH / utkarSeNa ekatriMzatsAgaropamANi 'dezonAni / sAsAdanasamyagdRSTi- 5 samyagmithyAdRSTayo nAjIvApekSayA sAmAnyavat / ekaM jIvaM prati jaghanyena palyopamAsaMkhyeyabhAgo'ntarmuhUrtazca / utkarSeNa ekatriMzatsAgaropamANi5 dezonAni / saMyatA'saMyatapramattasaMyatayostejolezyavat zuklalezyAyAH antaram / apramattasaMyatasya nAnAjIvApekSayA nAstyantaram / zuklalezyeSu apramattAdInAmupazamazreNyArohaNAbhimukhyArohaNasadbhAvAbhyAM lezyAntaraparAvAbhAvAt / ekaM jIvaM prati jaghanyamutkRSTazcAntarmuhUrtaH / apUrvakaraNA'nivRttikaraNa- 10 sUkSmasAmparAyopazamakAnAM trayANAM nAnAjIvApekSayA sAmAnyavat / eka jIvaM prati jaghanyamutkRSTazcAntarmuhUrtaH / upazAntakaSAyasya nAnAjIvApekSayA sAmAnyavat / ekaM jIvaM prati nAstyantaram / kasmAt ? upazAntakaSAyasya patitasya pramatte lezyAntaram "asaMspRzya zreNyArohaNAt ekajIvaM prati nAstyantaram / caturNAM kSapakANAM sayogakevalinAmalezyAnAzca sAmAnyavat / 'bhavyAnuvAdena bhavyeSu mithyAdRSTyAdhayogikevalyantAnAM sAmAnyavat / abhavyAnAM 15 nAnAjIvApekSayA ekajIvApekSayA ca nAstyantaram / 1 samyaktvAnuSAdena kSAyikasamyagdRSTiSu asaMyatasamyagdRSTe nAjIvApekSayA ca nAstyantaram / ekaM jIvaM prati jaghanyenAntarmuhUrtaH / utkarSeNa pUrvakoTI 1 dezonA / kasmAt ? gunnpraavrtaat| saMyatA'saMyatapramattA'pramattasaMyatAnAM nAnAjIvApekSayA nAstyantaram / ekaM jIvaM prati jaghanyenAntarmuhUrtaH / utkarSeNa trayastriMzatsAgaropamANi 12sAtirekANi / kasmAt ? guNa- 20 1-dazasAgaro-A0, da0, 20, j0| 2 "evaM sAdireya-vebhachArasa-sAgarovamANi dusamaUNANi sAsaNukkassaMtaraM hodi / evaM sammAmicchAdiThissa vi | Navari chahi aMtomuhurohi aNiyAo uttaTThIdIo aMtaraM |"-dh0 TI0 a0 pR0 148 / 3 "kudo egajIvassavi lesaddhAdo guNaddhAe bahuca vdesaa|"-dh0 TI0 a0 pR0 149 / 4 "cadupaMcaaMtomuhuttehi UNANi ekkatIsaM sAgarovamANi micchAdiThi-asaMjadasammAdiTThINamukkarasantaraM / "-50 To0 a0 pR0 150 / 5-mAgi saMya-mA0,30,0, j0| 6 "ukkasseNa ekkattIsaM sAgarovamANi desUNANi |"-ssttvN0 a0 314 / 7-lezyA-A0 / 8 asaMspRzan ja0 / saMspRzya sA0 / 9 SaTakhaM0 a0 328-330 / 10 SaTa. a0 331-378 / 11 "avassehi vi aMtomuhuttehi ya UrNiyA puvvakoDI aMtaraM / " -dha0 TI0 bha0 pR0 157 / 12 "avassehi coddasa-aMtomuhuttehi ya UNadopuvvakoDIhiM sAdireyANi tettIsaM sAgarovamANi ukkassaMtaraM saMjadAsaMjadassa / ...."aMtarassa vAhirA aTTha aMtomuhuttA aMtarassa abhaMtariyA vi Nava, teNegaMtomuttambhUhiyapuvvakoDIe sAdireyANi tettIsaM sAgarovamANi ukkassaMtaraM / athavA avasesA aTThA aNtomuhuttaa| tehi UNiyAe puvvakoDIe sAdireyANi tettIsaM sAgarovamANi pamattastukkassaMtaraM / """ avasesAe addhachaTThaaMtomuhuttA / edehi UNapuvvakoDIe sAdireyANi tettIsaM sAgarovamANi appamatta skarasaMtaraM |"-dh0 TI0 bha0 pR0 158-160 / For Private And Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI [128 prarAvarttApekSayA / tathaiva caturNAmupazamakAnAM nAnAjIvApekSayA sAmAnyavat / eka jIvaM prati jghnyenaantrmuhuurtH| utkarSeNa trayastriMzatsAgaropamANi sAtirekANi / zeSANAM sAmAnyavat / 2kSAyopazamikasamyagdRSTiSu asaMyatasamyagdRSTe nAjIvApekSayA nAstyantaram / eka jIvaM prati jaghanyenAntarmuhUrtaH / utkarSeNa pUrvakoTI dezonA / saMyatA'saMyatasya nAnAjIvA5 pekSayA nAstyantaram / eka jIvaM prati jaghanyenAntarmuhUrtaH / utkarSeNa SaTSaSTisAgaropamANi 5dezonAni / pramattA'pramattasaMyatayo nAjIvApekSayA nAstyantaram / eka jIvaM prati jaghanyenAntarmuhUrttaH / utkarSeNa trayastriMzatsAgaropamANi 'sAtirekANi / aupazamikasamyagdRSTiSvasaMyatasamyagdRSTe nAjIvApekSayA jaghanyenaikaH samayaH / utkarSeNa saptarAtrindinAni / eka jIvaM prati jghnymutkRssttshcaantrmuhuurtH| saMyatAsaMyatasya nAnAjIvApekSayA jaghanyenekaH samayaH / 10 utkarSeNa caturdaza rAtrindinAni / eka jIvaM prati jaghanyamutkRSTazcAntarmuhUrtaH / pramattA'pramatta saMyaMtayo nAjIvApekSayA jaghanyenaikasamayaH / utkarSeNa pazcadaza rAtrindinAni / eka jIvaM prati jghnymutkRssttshcaantrmuhuurttH| etatkatham ? aupazamikA'saMyatasya samyagdRSTInAM sAntaratvAt / nAnAjIvApekSayA sapta rAtrindinAni / aupazamikasamyaktvaM hi yadi kazcidapi na gRhNAti tadA sapta rAtrindinAnyeva / saMyatAsaMyatasya caturdaza rAtrindinAni / pramattA'pramattayoH "sammatte sattadiNA viradAviradesu caudasA hoti / viradesu dosu paNarasa virahaNakAlo ya boddhavvo // 1 // " [paJcasaM0 1-205] trayANAmupazamakAnAM nAnAjIvApekSayA jaghanyenaikaH smyH| utkarSeNa vrsspRthktvm| eka jIvaM prati jghnymutkRssttshcaantrmuhuurtH| upazAntakaSAyasya nAnAjIvApekSayA sAmAnyavat / 20 eka jIvaM prati nAstyantaram / tatkatham ? upazAntakaSAyakajIvaM prati nAstyantaram / vedaka- - pUrvakaupazamikena hi zreNyArohaNabhAga bhavati, tasyAH patito na tenaiva zreNyArohaNaM karoti, 1 "evamavassehi sattAvIsaaMtomuhucehi UNadopuvvakoDIhi sAdireyANi tettIsa sAgarovamANi aMtaraM / evaM ceva tiNhamuvasAmagANaM / Navari paMcavIsa tevIsa ekkavIsa muhuttA UNA kAdavvA / " -dha0 TI0 bha0 pR0 161 / 2 "vedakasammAdiTThIsu asaMjadasammAdiTThINaM smmaadittibhNgo|"-prtts0 bha0 349 / pR0 162 / 3 "evaM caduhi aMtomuhuttehi aNiyA puvakoDI ukkarasaMtaraM / " -50 TI0 10 pR0 155 / 4-mANi sAtirekANi bhA0, 20, 50, 10, ja0 / 5 "ukkasseNa chAvaTisAgarovamANi desUNANi |"-pttkhN0 a0 352 / pR0 162 / "edehi tIhi aMtomuhuttehi UNANi chAvahisAgarovamANi saMjadAsaMjadukkarasaMtaraM / " -dha0 TI0 a0 pR0 163 / 6 "avasesA satta aMtomuhuttA / edehi UNapuvakoDIe sAdireyANi tetIsaM sAgarovamANi pamattasaMjadukkassaMtaraM / "" avasesA aha / edehi UNapuvvakoDIe sAdireyANi tettIsa sAgarAvamANi appamattakkassaMtaraM / " dha0 To00 pR0 164-165 / 7 "kimattho sattarAdidiyavirahaNiyamo ? sbhaavdo|" --dha. TI0 a0 pR0 165 / 8 tatkatham A0 / 9-nyena cotkarSeNa A0 / 10 samyaktve saptadinAni viratAvirateSu caturdaza bhavanti / viratayordvayoH paJcadaza virahakAlazca boddhavyaH / For Private And Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18] - prathamo'dhyAyaH samyaktvAntaraM mithyAtvaM vA gatvA pazcAt 'tadAdAya karotItyato nAsti tasyAntaram / sAsAdanasamyagdRSTisamyamithyAdRSTyo nAjIvApekSayA jaghanyenaikasamayaH / utkarSeNa plyopmaasNkhyeybhaagH| ekaM jIvaM prati nAstyantaram / sAsAdanasamyagdRSTisamyammithyASTitvayukkaikajIvaM prati nAstyantaram / tat kathamiti ced ? guNe guNAntaravirodhataH sAsAdanAdiguNe sthitasya mithyAtvAdinA antarA'sambhavAt / mithyAdRSTena nAjIvApekSayA ekajIvApekSayA ca nAstyantaram / 5 __ saMjyanuvAdena saMjJiSu mithyAdRSTaH sAmAnyavat / sAsAdanasamyagdRSTisamyagmithyAdRSTayo nAjIvApekSayA sAmAnyavat / eka jIvaM prati jaghanyena palyopamAsaMkhyeyabhAgaH antamuhUrtazca / utkarSeNa sAgaropamazatapRthaktvam / asaMyatasamyagdRSTisaMyatA'saMyatapramattasaMyatA'pramattasaMyatAnAM nAnAjIvApekSayA antaraM nAsti / ekaM jIcaM prati jaghanyatayA'ntarmuhUrtaH / utkarSeNa sAgaropamazatapRthaktvam / caturNAmupazamakAnAM nAnAjIvApekSayA sAmAnyavat / ekaM 10 jIvaM prati jaghanyenAntarmuhUrtaH / utkarSeNa sAgaropamazatapRthaktvam / caturNA kSapakANAM sAmAnyavat / asaMjJinAM nAnAjIvApekSayA ekajIvApekSayA ca nAstyantaram / tatkatham ? ekaguNasthAnavartitvena teSAM sAsAdanAdinA antarA'sambhavAt / ye na saMjJino nApyasaMjJinasteSAM sAmAnyavat / _ "AhArAnuvAdena AhArakeSu mithyAdRSTeH sAmAnyavat / sAsAdanasamyagdRSTisamya- 15 mithyAdRSTayo nAjIvApekSayA sAmAnyavat / eka jIvaM prati jaghanyena palyopamAsaMkhyeyabhAgo'ntarmuhUrtazca / utkarSeNa ghanAGgulAsaMkhyeyabhAgaH | ghanAmulAsaMkhyeyabhAga iti ko'rthaH ? asaMkhyeyAH saMkhyeyA utsarpiNyavasapiNyaH / asaMyatasamyagdRSTisaMyatAsaMyatapramApramattasaMyatAnAM nAnAjIvApekSayA nAstyantaram / eka jIvaM prati jaghanyenAntarmuhUrtaH / utkarSeNa aGagulyasaMkhyeyabhAgaH, asaMkhyeyAH saMkhyeyA utsapiNyavasapiNyaH / caturNAmupazamakAnAM nAnA- 20 jIvApekSayA sAmAnyavat / ekaM jIvaM prati jaghanyenAntarmuhUrtaH / utkarSeNa aGagulAsaMkhyeyabhAgo'saMkhyeyAH saMkhyeyA utspinnyvsppinnyH| caturNA kSapakANAM sayogakevalinAJca sAmAnyavat / anAhArakeSu mithyAdRSTe nAjIvApekSayA ekajIvApekSayA ca nAstyantaram / kathametat ? anAhArakeSu mithyAdRSTayekajIvaM prati nAstyantaram , anAhArakatvasya ekadvitrisamayatvAt guNasthAnasya ca tato bahukAlatvAt , tatra tasya guNAntareNa antraasmbhvaaditi| 25 sAsAdanasamyagdRSTe nAjIvApekSayA jaghanyenaikaH samayaH / utkarSeNa palyopamAsaMkhyeyabhAgaH / eka jIvaM prati nAstyantaram / asaMyatasamyagdRSTa nAjIvApekSayA jaghanyenaikaH samayaH / utkarSeNa mAsapRthaktvam / eka jIvaM prati nAstyantaram / sayogakevalino nAnAjIvApekSayA jaghanyenaikaH samayaH / utkarSeNa varSapRthaktvam / eka jIvaM prati nAstyantaram / ayoginAM 1 tadyatka-bhA0, ba0, 60 / 2-ram katha-A0, 60, ba0, ja0 / 3 SaTakhaM0 a0 379383 / 4 sAsAdanAdInAM pa0, j0| 5 SaTkhaM0 a0 384-397 / 6 pramattasaMyatAnAM A0, 60, ba0, ja0 / pramattasaMpramatta v0| 7 asaMkhyeyA utsapi-mA0, da0, ba0, j0| 8-Na varSapRthaktvam A0, 60, ba0, j.| For Private And Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52 tattvArthavRttI [128 nAnAjIvApekSayA jaghanyenaikaH samayaH / utkarSeNa ssnnmaasaaH| ekaM jIvaM prati nAstyantaram / antaraM vijJAtaM smaaptmityrthH| atha bhAvasvarUpaM nirUpyate / sAmAnyavizeSa bhedAt sa bhAvo dviprkaarH| 'sAmAnyena tAvat mithyAdRSTiriti audAyiko bhaavH| kasmAt ? mithyAtvaprakRtyudayaprAdurbhAvAt / sAsA5 danasamyagdRSTiriti pAriNAmiko bhAvaH / nanu anantAnubandhikrodhAdhudaye asya prAdurbhAvAdaudAyikatvaM kasmAnocyata iti cet ? avivakSitatvAt / darzanamohApekSayA hi mithyAdRSTyAdiguNasthAnacatuSTaye bhAvo nirUpayitumabhipreto'taH sAsAdane samyaktvamithyAtvatadubhayalakSaNasya trividhasyA'pi darzanamohasya udayakSayakSayopazamAbhAvAt pAriNAmikatvam / samyammithyAdRSTiriti kSAyopazamiko bhAvaH / tathA coktam10 "micche khalu odaio vidie khalu pariNAmio bhAvo / misse khaovasamio aviradasammammi tiNNeva' // " [go0 jI0 gA0 11 ] nanu sarvaghAtinAmudayAbhAve dezaghAtinAzcodaye ya utpadyate bhAvaH sa kSAyopazamikaH / na ca samyagmithyAtvaprakRterdezaghAtitvaM sambhavati, sarvaghAtitvena Agame tasyAH pratipAdita tvAt / satyam ; upacAratastasyA dezaghAtitvasyApi sambhavAt / upacAranimittaJca dezataH 15 samyaktvavyAghAtitvam / na hi mithyAtyaprakRtivat samyagmithyAtvaprakRtyA sarvasya samyaktvasvarUpasya ghAtaH sambhavati, sarvajhopadiSTatattveSu rucyantarasyA'pi sambhavAt / tadupadiSTatattveSu rucyarucyAtmako hi pariNAmaH samyagmithAtvamityarthaH / asaMyatasamyagdRSTiriti aupazamiko vA kSAyiko vA kSAyopazamiko vA bhaavH| asaMyataH punaraudayikena bhAvena / saMyatA 'saMyataH pramattasaMyato'pramattasaMyata iti ca jhAyopazamiko bhAvaH / caturNAmupazamakAnAmiti 20 aupazamiko bhaavH| caturpu kSapakeSu sayogyayogikevalinozca kSAyiko bhaavH| vizeSeNa "gatyanuvAdena narakagatau 'prathamAyAM pRthivyAM nArakANAM midhyAdRSTa thAdyasaMyatasamyagdRSTyantAnAM sAmAnyavat / dvitIyAdiSvAsaptamyAH mithyAdRSTisAsAdanasamyagdRSTisamyagmithyAdRSTInAM sAmAnyavat / asaMyatasamyagdRSTeraupazamiko vA kSAyopazamiko vA bhAvaH / asaMyataH punaraudayikena bhAvena / tiryagatau tirazcAM mithyAdRSTyAdisaMyatAsaMya25 tAntAnAM sAmAnyavat / manuSyagatau manuSyANAM mithyAdRSTyAdyayogakevalyantAnAM sAmAnyameva / devagatau devAnAM mithyAdRSTyAdyasaMyatasamyagdRSTyantAnAM sAmAnyavat / 'indriyAnuvAdena ekendriyavikalendriyANAmaudayiko bhAvaH / paJcendriyeSu mithyAdRSTyAdyayogakevalyantAnAM sAmAnyavat / 'kAyAnuvAdena sthAvarakAyikAnAmaudayiko bhAvaH / trasakAyikAnAM sAmAnyameva / 1-pabhAvAt A0 / 2 SaTUkhaM0 bhA0 2-9 / 3 mithyAtve khalyaudayikaH dvitIye punaH pAriNAmiko bhAvaH / mizre kSAyopazamikaH aviratasamyaktve trINyeva / / 4 asyAH bhA0, ba0, 60, j0| 5 SaTakhaM0 mA0 10-29 / 6 prathamA pRthivyAm mA0, 20, 20, j0| 7 mithyAdRSTyAdyasaMyatasamyagdRSTyantAnAm A0, 20, ba0, j0| 8 SaTUkhaM0 mA0 30 / 9 SaTaoN0 bhA0 31 / For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18] prathamo'dhyAyaH yogAnuvAdena kAyavAGmanasayoginAM mithyAdRSTyAdisayogikevalyantAnAmayogikevalinAJca sAmAnyavat / zvedAnuvAdena strIpuMnapuMsakavedAnAmavedAnAJca sAmAnyavat / kaSAyAnuvAdena krodhamAnamAyAlobhakaSAyANAmakaSAyANAJca sAmAnyavat / "jJAnAnuvAdena matyajJAnazrutAjJAnavibhaGgazAninAM matizrutAvadhimanaHparyayakevalajJAni- 5 nAzca sAmAnyavat / 5saMyamAnuvAdena' sarveSAM saMyatAnAM saMyatAsaMyatAnAJca sAmAnyavat / 'darzanAnuvAdena cakSurdarzanA'cakSurdarzanAvadhidarzanakevaladarzaninAzca sAmAnyavat / 'lezyAnuvAdena SaTlezyAnAmalezyAnAJca sAmAnyavat / 1*bhavyAnuvAdena bhavyAnAM mithyAdRSTyAdyayogakevalyantAnAM sAmAnyavat / abhavyAnAM 10 pAriNAmiko bhaavH| 11samyaktvAnuvAdena kSAyikasamyagdRSTiSu asaMyatasamyagdRSTaH kSAyiko bhAvaH kSAyikasamyaktvam / asaMyatatvaM punaraudayikena bhAvena / saMyatA'saMyatapramattApramattasaMyatAnAM kSAyopazamiko bhAvaH, kSAyikaM samyaktvam / caturNAmupazamakAnAmaudayiko bhAvaH, kSAyika samyaktvam / zeSANAM sAmAnyavat / kSayopazamasamyagdRSTiSu asaMyatasamyagdRSTeH kSAyopazamiko 15 bhAvaH, kSAyopazamikaM samyaktvam / asaMyataH punaraudayikena bhAvena / saMyatA'saMyatapramattA:pramattasaMyatAnAM jhAyopazamiko bhAvaH, kSAyopazamikaM samyaktvam / aupazamikasamyagdRSTiSu asaMyatasamyagdRSTeraupazamiko bhAvaH, aupamikaM samyakvam / asaMyataH punaraudayikena bhAvena / saMyatA'saMyatapramattA'pramattasaMyatAnAmaupazamiko bhAvaH, aupazamikaM samyaktvam / caturNAmupazamakAnAm aupazamiko bhAvaH, aupazamikaM samyaktvam / sAsAdanasamyagdRSTeH 20 pAriNamiko bhaavH| samyagmidhyAdRSTaH 12kSAyopazamiko bhAvaH / mithyAdRSTeraudayiko bhaavH| 13saMDyanuvAdena saMjJinAM sAmAnyavat / asaMjJinAmaudayiko bhaavH| ye na saMkSino nApyasaMnisteSAM saamaanyvt| 14AhArAnuvAdena AhArakANAmanAhArakANAM ca sAmAnyavat / iti bhAvo vibhAvitaH / atha "alpabahutvaM 16 parivarNyate tad dviprkaarm-saamaanyvishessbhedaat| 57sAmAnyena 25 tAvat sarvataH stokAH traya upazamakAH, aSTasu samayeSu kramAt 18praveze eko vA dvau vA trayo vA ityAdi jaghanyAH / utkRSTAstu 16 / 24 // 30 // 36 // 42 // 48 // 54 // 54 / svaguNasthAnakAleSu 1 SaTvaM0 bhA0 32-4 / 2 SaTarkha0 mA0 41, 42 / 3 SaTkha0 bhA0 43, 44 / 4 SaTarkha0 bhA0 45-48 / 5 saMyatA-vA0 / 6 SaTarkha0 bhA0 49-55 / 7 saMyatAnAM ca A0, ba0, ja0 / 8 SaTakhaM0 mA0 56-58 / 9 SaTkhaM0 bhA0 59-61 / 10 SaTakhaM0 bhA0 62-63 / 11 SaTa khaM0 bhA0 64-88 / 12 kSAyiko bhAvaH bhA0, ba0, ja0 / 13 SaTalaM. mA0 89, 90 / 14 SaTkhaM0 bhA0 91-93 / 15 alpaM tA0 / 16-bahutvaJca p-v0| 17 paTava0 bha0 2-26 / 18 pravezako A0 / pravezeko ba0 / pravezako da0 / pravezo eko vA0 / For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtto [28 pravezena tulysNkhyaaH| upazAntakaSAyAstAvanta eva saMkhyAkathanAvasare proktAH / upazamakAnAM itaraguNasthAnavatibhyo'lpatvAt prathamataH kathanam / tatrApi traya upazamakAH sakaSAyatvAt upazAntakaSAyebhyo bhedena nirdiSTAH pravezena tulyasaMkhyAH / sarve'pyete SoDazAdisaMkhyAH / trayaH kSapakAH saMkhyeyaguNAH / ko'rthaH ? upazamakebhyo dviguNAH ityevamAdisaMkhyAvicAre 5 vicAritamiha draSTavyam / sUkSmasAmparAyasaMyatA vizeSAdhikAH / tatsaMyamayuktAnAmupazamakAnAmiva kSapakAnAmapi grahaNAt / kSINakaSAyavItarAgaccha asthAstAvanta eva / sayogakevalino'yogakevalinazca pravezena tulyasaMkhyAH / sayogakevalinaH svakAle samuditAH saMkhyeyaguNAH 898502 / apramattasaMyatAH saMkhyeyaguNAH / pramattasaMyatAH saMkhyeyaguNAH / saMyatAsaMyatAH saMkhyeyaguNAH / saMyatA'saMyatAnAM nAstyalpabahutvamekaguNasthAnavatitvAt , saMyatAnAmiva guNa10 sthAnabhedA'sambhavAt 13000000 / sAsAdanasamyagdRSTayaH saMkhyeyaguNAH 52000000 / samyagmithyAdRSTayaH saMkhyeyaguNAH 104000.000 / asaMyatasamyagdRSTayaH saMkhyeyaguNAH 7000000000 / mithyAdRSTaya anantaguNAH / vizeSeNa gatyanuvAdena narakagatau sarvAsu pRthivISu nArakeSu sarvataH stokAH sAsAdanasamyagdRSTayaH / samyanmidhyAdRSTayaH saMkhyeyaguNAH / asaMyatasamyagdRSTayaH asaMkhyeyaguNAH / 15 mithyaadRssttyo'sNkhyeygunnaaH| tiyyaMggatau tirazcAM sarvataH stokAH saMyatA'saMyatAH / itareSAM sAmAnyavat / manuSyagatI manuSyANAmupazamakAdipramattA'pramattasaMyatAntAnAM sAmAnyavat / tataH saMkhyeyaguNAH saMyatA'saMyatAH / sAsAdanasamyagdRSTayaH sNkhyeygunnaaH| samyagmidhyAdRSTayaH sNkhyeygunnaaH| asaMyatasamyagdRSTayaH sNkhyeygunnaaH| mithyAdRSTayaH [a] saMkhyeya. guNAH / devagatau devAnAM nArakavat / 20, 5indriyAnuvAdena ekendriyavikalendriyeSu guNasthAnabhedo nAstIti alpabahutvA'bhAvaH / / indriyaM pratyucyate paJcendriyebhyaH caturindriyAH bahavaH / caturindriyebhyastrIndriyA bahavaH / trIndriyebhyo dvIndriyA bhvH| tebhya ekendriyA bahavaH / paJcendriyANAM sAmAnyavat / ayaM tu vizeSaH / mithyAdRSTayo'saMkhyeyaguNAH / kAyAnuvAdena sthAvarakAyeSu guNasthAnabhedAbhAvAt alpabahutvAbhAvaH / kAyaM pratyucyate 25 sarvebhyaH tejaHkAyikA alpe / tebhyaH pRthivIkAyikA bahavaH / tebhyo'pkAyikA bahavaH / tebhyo vAyukAyikA bahavaH / sarvebhyo vanaspatayo'nantaguNAH / trasakAyikAnAM pancendriyavat / 'yogAnuvAdena vAGmanasayoginAM pnycendriyvt| kAyayoginAM sAmAnyavat / 'vedAnuvAdena strIpuMvedAnAM paJcendriyavat / napuMsakavedAnAmavedAnAzca ca sAmAnyavat / 1-chadmasthAvasthAvantaH tA-A0, da0, ba0, ja0 / 2 saMyatAsaMyatAnAmiva A0, 20, da0, ja0 / 3 SaTkhaM0 a0 27-102 / 4 saMkhyeya-A0, ba0, da0, ja0 / 5 "micchAdihI asaMkheja guNA, micchAdiTTIsu saMkhejaguNA |"-pttkhN0 a0 65 / sarvArtha pR0 37 / 6 parkha. a0 103 / 7 SaTarkha0 a0 104 / 8 alpA-30 / bahavaH A0, da, ba0, ja0 / 9 SaTakhaM0 bha0 105-143 / Sarkha0 a0 144-196 / For Private And Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 55 18] prathamo'dhyAyaH kaSAyAnuvAdena krodhamAnamAyAkaSAyANAM puMvedavat / ayaM tu vishessH| mithyAdRSTyo'nantaguNAH / lobhakaSAyANAM dvayorupazamakayostulyasaMkhyAH / tato dvayoH bhvH| kSapakAH saMkhyeyaguNAH sUkSmasAmparAyeSu hyu pazamakasaMyatA vizeSAdhikAH / sUkSmasAmparAyakSapakAH sNkhyeygunnaaH| zeSANAM sAmAnyavat / "jJAnAnuvAdena matyajJAnizrutAjJAniSu sarvataH stokAH sAsAdanasamyagdRSTayaH / mithyA- 5 dRssttyo'nntgunnaaH| vibhaGgajJAniSu sarvataH stokAH saasaadnsmygdRssttyH| mithyAdRSTayo'saGkhyeyaguNAH matizrutAvadhijJAniSu sarvataH stokAzcatvAra upazamakAzcatvAraH kSapakAH saGkhyeyaguNAH / apramattasaMyatAH saMkhyeyaguNAH / pramattasaMyatAH saMkhyeyaguNAH / saMyatAsaMyatA asaGkhyeyaguNAH, tiyaMgapekSayetyarthaH / asaMyatasamyagdRSTayo'saMkhyeyaguNAH, devanArakatiryagmanuSyApekSayA / manaHparyayajJAniSu sarvataH stokAzcatvAra upazamakAH / catvAraH kSapakAH saGkhye- 10 yaguNAH / apramattAH saMkhyeyaguNAH / pramattasaMyatAH sNkhyeygunnaaH| kevalajJAniSu 6ayogakeva- . libhyaH sayogakevalinaH sngkhyeygunnaaH| tatkatham ? ayogakevalinaH eko vA dvau vA trayo vA utkarSeNa aSTottarazatasaMGkhyAH / svakAlena samuditAH saGkhyeyAH / tebhyaH saGkhyeyAH sayogakevalinaH 898502 / ____ 'saMyamAnuvAdena sAmAyikacchedopasthApanazuddhisaMyateSu dvayorupazamakayostulyasaGkhyAH / 15 tataH saGkhyeyaguNAH ksspkaaH| apramattAH sngkhyeygunnaaH| pramacAH saGkhyeyaguNAH / pari- ... hArazuddhisaMyateSu apramattebhyaH pramattAH saGkhyeyaguNAH / sUkSmasAmparAyazuddhisaMyateSu upazamakebhyaH kSapakAH sngkhyeygunnaaH| yathAkhyAtavihArazuddhisaMyateSu upazAntakaSAyebhyaH kSINakaSAyAH saGkhyeyaguNAH / ayogakevalinastAvanta eva, upazAntakaSAyebhyaH saGkhyeyaguNA ityrthH| sayogakevalinaH saGkhyeyaguNAH / saMyatA'saMyatAnAM nAstyalpabahutvam / asaMyateSu 20 sarvataH stokAH saasaadnsmygdRssttyH| samyagmidhyAdRSTayaH saGkhyeyaguNAH / asaMyatasamyAhaTrayo'saGkhyeyaguNAH, devAdyapekSayA ityarthaH / mithyaadRssttyo'nntgunnaaH| ____ darzanAnuvAdena cakSurdarzaninAM kAyayogivat , sAmAnyavadityarthaH / avadhidarzaninAmavadhijJAnavat / kevaladarzaninAM kevalajJAnivat / 50lezyAnuvAdena kRSNanIlakApotalezyAnAmasaMyatavat / tejaHpadmalezyAnAM sarvataH 25 stokAH apramattAH pramattAH saMkhyeyaguNAH / saMyatA'saMyatasAsAdanasamyagdRSTyasaMyatasamyagdaTInAM paJcendriyavat / zuklalezyAnAM sarvataH stokAH 11upazamakAH 121196 / kSapakAH / 1 SaTarkha0 a0 197-215 / 2 krodhamAnakaSAyANAm A0 / krodhamAnamAyAlobhava0 / 3 yeSu upa-mA0, ja0 / 4 vizeSAdhikAraH A0, da0, b0,| 5 SaTarkha0 a0 216243 / 6 ayogakevalinaH saMkhye-A0, da0, ba0 |-ayogtt katham j0| 7 samuditAH tebhyaH A0, da0, ba0, va0, ja0 / 8 SaTarkha0 a0 244-285 / 9 SaTakhaM0 a0 286-289 / 10 SaTvaM0 bha0 290-327 / 11 'upazamakAH' A0, da0, 10, ja0 pustakeSu nAsti / 12 2296 A0, ba0, 20, ja0 / For Private And Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tatsvArthavRttau [1 / 8 saMkhyeyaguNAH 12990 / sayogikevalinaH saMkhyeyaguNAH 898502 / apramattasaMyatAH saMkhyeyaguNAH 29699103 / pramattasaMyatAH saMkhyeyaguNAH 59398206 / saMyatA'saMyatAH saMkhyeyaguNAH, tiryaamnussyaapekssyaa| saasaadnsmygdRssttyo'sNkhyeygunnaaH| smygmidhyaadRssttyo'sNkhyeygunnaaH| mithyAdRSTayo'saMkhyeyaguNAH / asNytsmygdRssttyo'sNkhyeygunnaaH| 5 bhavyAnuvAdena bhavyAnAM sAmAnyavat / abhavyAnAmalpabahutvaM nAsti / samyaktvAnuvAdena kSAyikasamyagdRSTiSu sarvataH stokAzcatvAra upazamakAH / itareSAM 4pramattAntAnAM sAmAnyavat / tataH saMyatA'saMyatAH saMkhyeyaguNAH / asaMyatasamyagdRSTayo'sa ngkhyeygunnaaH| "kSAyopazamikasamyagdRSTiSu sarvataH stokAH apramattAH / pramattAH saGkhyeyaguNAH / saMyatA'saMyatA asaGkhyeyaguNAH, tiyyaMgapekSayA / asaMyatasamyagdRSTayo'saGkhyeya10 gunnaaH| aupazamikasamyagdRSTInAM sarvataH stokAzcatvAra upshmkaaH| apramattAH saGkhyeya guNAH / pramattAH saGkhyeyaguNAH / saMyatA'saMyatAH asaGkhyeyaguNAH / asaMyatasamyagdRSTayo'saGkhyeyaguNAH / zeSANAM mithyAdRSTisAsAdanasamyagdRSTInAM nAstyalpabahutvam , vipakSe ekaikaguNasthAnagrahaNAt / ko'rthaH ? mithyAdRSTiH sAsAdano na bhavati, sAsAdanasamyagdRSTistu midhyAdRSTirna bhavati ytH| 15 saMjJAnuvAdena saMjhinAM cakSurdarzanivat / cakSurdarzaninAM kAyayogivat / kAyayoginAM sAmAnyavadityarthaH / asaMjhinAM nAstyalpabahutvam / ye na saMjJino nA'pyasaMjJinasteSAM kevalajJAnivat / "AhArAnuvAdena AhArakANAM kAyayogivat / anAhArakANAM sarvataH stokAH sayogakevalinaH ayogakevalinaH ' saGkhyeyaguNAH / sAsAdanasamyagdRSTayo'saGkhyeyaguNAH / asaMyata smygdRssttyo'sngkhyeygunnaaH| mithyAdRSTayo'nantaguNAH / evaM guNasthAnAnAM gatyAdiSu mArga20 NA'nveSaNA kRtA / sAmAnyena tatra sUkSmabhedaH AgamavirodhenAnusartavyaH / / ___ evaM samyagdarzanasya prathamata uddiSTasya "tattvArthazraddhAnaM samyagdarzanam" ityanena'' sUtreNa tasya-samyagdarzanasya lakSaNotpattisvAmiviSayanyAsAdhigamopAyA nirdiSTAH / "tattvArthazraddhAnaM samyagdarzanam" iti lakSaNam / "tanisargAdadhigamAdvA" 12ityanenotpattiH / samyagdarzanasvAmino jIvA'jIvAdipadArthAH samyagdarzanasya viSayaH / "nAmasthApanAdravya25 bhAvatastannyAsaH" "pramANanayairadhigamaH" "nirdezasvAmitvasAdhanAdhikaraNasthi tividhAnataH" ityanena sUtreNa adhigamasyopAyaH samyaktvaprAptyupAyaH / tathA "satsaMkhyAkSetrasparzanakAlAntarabhAvAlpabahutvaizca" iti "samyaktvasyAdhigamopAyaH / tatsambandhena ca samyagdarzanasambandhena jIvAdInAM saMjJApariNAmAdi nirdiSTam / "jIvA'jIvAsrava 13136 sA0 / 2 Sahma0 a0 328-329 / 3 SaTkhaM0 a0 330-354 / 4 pramattAnAm aa0| 5kSAyopazamikAH samya-A0, da0, ba0, j0| 6 SaTkhaM0 ma0 355-357 / 7 -darzanavat bhA0 / 8 SaTkhaM0 a0358-382 19-kevalinazca 0, 20, ba0,ja0 / 10 anukartavyaH va0 / 11. ta0sU0 1 / 2 / 12 ta0 sU0 1 / 3 / 13 va0 0 115-7 / 140 sU0 138 / For Private And Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 19] prathamo'dhyAyaH bandhasaMvaranirjaramokSAstattvam" iti sNjnyaa| asyaiva sUtrasya vRttau jIvAdInAM niruktidvAreNa pariNAmAdi veditavyam / atha samyagjJAnaM vidhAryate matizrutAvadhimanaHparyAyakevalAni jJAnam // 9 // indriyarmanasA ca yathAyathamarthAn manyate matiH / manute'nayA vA matiH / mananaM vA matiH / 5 zrutajJAnAvaraNakarmakSayopazame sati nirUpyamANaM zrUyate yattat zrutam / zRNotyanena taditi vA zrutam / zravaNaM vA zrutam / avAgdhAnaM avadhiH / ko'rthaH 1 adhastAda bahutaraviSayagrahaNAdavadhirucyate / devAH khalu avadhijJAnena saptamanarakaparyyantaM pazyanti, upari stokaM pazyanti, nijavimAnadhvajadaNDaparyantamityarthaH / avacchinnaviSayatvAdvA avdhiH| ko'rthaH 1 rUpilakSaNavivakSitaviSayatvAdvA avdhiH| parakIyamanasi sthito'rthaH sAhacaryAt mana ityucyate / tasya 10 paryayaNaM parigamanaM parijJAnaM manAparyayaH / nanu tanmatijJAnameSa; tanna; apekSAmAtrasyAt, kSayopamazaktimAtravijRmbhitaM tatkevalaM svaparamanobhirvyapadizyate, yathA abhra candramasaM pazyeti, tathA manasi manaHparyayaH, abhra vyApi "manovyApi / yannimittaM bAhyena abhyantareNa ca tapasA munayo mArga kevante sevante tat kevalam / asahAyatvAdvA kevalam / prAnte labhyate yatastadarthaM kevalasya ante grahaNam / manaHpaya'yasya samIpe kevalajJAnaM 15 prApyate tena manaHparyAyasya samIpe kevalasya grahaNam / anayoH pratyAsattiH kasmAt ? saMyamaikAdhikaraNatvAt / yathAkhyAtacAritratvAdityarthaH / kevalajJAnasya avadhidUMrataravartI kRtaH / tatkimartham ? dUratarAntaratvAt / avadhimanaHparyAyakevalajJAnatrayAt parokSajJAnaM matizrutadvayaM pUrva kimarthamuktam ? tasya dvayasya *suprApatvAt / matizrutAnuparipATI hi zrutaparicitA'nubhUtA varttate, sarveNa prANigaNena tavayaM prAyeNa prApyate / matizrutapaddhateH vacanena zrutAyAH 20. sakRtsvarUpasaMvedanamAtraM paricitatvamucyate / azeSavizeSataH punaH punazcetasi tatsvarUpaparibhAvanamanubhUtatvaM kathyate / matizca zrutazca avadhizca manaHparyayazca kevalazca mtishrutaavdhimnaapryykevlaani| etAni paJca zAnaM bhavatIti veditavyam / eteSAM bhedA agre vakSyante / atha "pramANanayairadhigamaH" iti sUtraM yatpUrvamukta10 tatra pramANaM jJAnamiti kecana' 1 manyante / kecittu 12 sannikarSaH pramANamiti manyante / sannikarSa iti ko'rthaH ? 13indriyaM 25. viSayazca tayoH.sambandhaH sannikarSaH / tadubhayamapi nirAkartum adhikRtAnAmeva matyAdInAM pramANatvasUcanArtha sUtramidamAhuH14 10 sU0 1 / 4 / 2 avadhAnam A0, 20, 50, ja0 / 3 sAhacaryAnmanyate manaH A0, 10, ba0, 20, ja0 / 4 pariNamanam mA0, 50, 60, ja0 / 5 mano'pi vyApi taa0| 6 dUrataratvAt mA0, 20, 50, j0| 7 suprApyatvAt A0, ba0, 60, j0| 8-pATI zruta-A0, 20, ba0, 20, j0| 9 jJAnAni bhavantIti A0, da0, 50, j0| 10 pR08| 11.bauddhAdayaH / 12 naiyAyikAdayaH / 13 indriyaviSayaH tadu-tA0 / 14 -daM prAhuH A0,0, 20, ja0 / For Private And Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 tattvArthavRttI [ 110 tatpramANe // 10 // tat matizrutAvadhimanaHparyAyakevalalakSaNaM paJcavidhaM jJAnaM dve pramANe bhavataH na sannikarSaH pramANam , nA'pIndriyaM prmaannmityrthH| 'yadi sannikarSaH pramANam ; tarhi sUkSmANAM vyavahitAnAM viprakRSTAnAcArthAnAM grahaNAprasaGgaH syAt / te sUkSmA vyavahitA viprakRSTAzcA'rthA 5 indriyaH sannikraSTu na zakyante / tena tu sarvajJatvasyAbhAvaH2 syAt / tatkatham ? yadindriyairna sanikRSyate tanna jJAyate, tena sarvajJAbhAvo bhavet / indriyamapi pramANaM na bhavati, uktadoSatvAdityarthaH / caturAdInAM viSayo hi alpaH, jJeyaM tu anantatvAdaparimANaM yataH / sarveSAmindriyANAM sannikarSAbhAvazca vartate / kasmAt ? cakSurmanasoraprApyakAritvAt / "na cakSuranindriyAbhyAm [ta0 sU0 1119] iti vacanAca / 10 yadi jJAnaM pramANaM tarhi phalAbhAvaH / adhigamo hISTaM phalaM vartate, na bhAvAntaram / sa cet adhigamaH pramANam ; na tasyAdhigamasyAnyatphalaM bhavitumarhati / pramANena ca phalavatA bhavitavyam / sannikarSe indriye vA pramANe sati adhigamo'rthAntarabhUtaH phalaM yujyate ; tanna yuktam ; yadi sannikarSaH pramANamarthAdhigamaH phalaM tasya' pramANasya duSTa (dviSTha) tvAt tatphalabhUtena adhigamenA'pi duSTena (dviSThena) bhavitavyam / kathaM dviSTho'dhigamaH ? 15 arthAdhIno ytH| AtmanazcetanatvAt tatraiva Atmani samavAya iti cet ; na; jJasvabhAvA bhAve jJAyakasvabhAvAbhAve sarveSAmarthAnAmacetanatvAt / jJasvabhAvAbhyupagamo vA Atmano bhavatu ; tarhi pratijJAhAnistava bhavati, teSAmacetanatvAt / nanu coktaM jJAne pramANe sati phalAbhAva iti yadAhatenoktaM tannaiSa doSaH ; arthAdhigame prItidarzanAt / jJasvabhAvasyAtmanaH karmamalImasasya 'karaNAlambanAt arthanizvaye sati prItirupajAyate / sA prItiH phalamucyate / 20 athavA upekSA ajJAnanAzo vA phlm| kA upekSA ? rAgadveSayorapraNidhAnamupekSA / andhakArasadRzAjJAnAbhAvaH, ajJAnanAzo vA phalamityucyate / pramiNotIti pramANam / "kRtyayuTo'nyatrApi ca"[kAta0 4 / 5 / 92] iti kartari yuTa / pramIyate aneneti pramANam / "karaNAdhikaraNayozca" [ kAta0 4 / 5 / 95] iti karaNe yuT / pramitimAtraM vA pramANam / bhAve yuT / iti vyutpattau paravAdyAha-kimanena pramIyate ? 25 jainaH prAha-jIvAdyarthaH / yadi jIvAderadhigame pramANaM vartate tarhi pramANAdhigame anyatpramANaM parikalpyatAm / tathA sati anavasthA bhavati / jainaH prAha-nAvAnavasthA vartate / kiMvat ? pradIpavat / yathA ghaTapaTalakuTastambhAdInAM prakAzane pradIpo heturbhavati tathA svasvarUpaprakAzane'pi sa eva pradIpaH heturbhavati, na pradIpasya prakAzane prakAzAntaraM vilokyate / evaM pramANamapi svapara 1 draSTavyam-sa0 si. 110 / 2-bhAvAt ja0, A0, da0, 20 / 3 yataH mA0, da0, ba0, j0| 4 bhavet A0, da0, ba0, j0| 5-ram cet A0, da0, 20, j0| 6 "tasya dviSThatvAt tatphalenAdhigamenApi dviSThena bhavitavyamiti arthAdInAmadhigamaH prApnoti / " -sa0 si0 1 / 10 / 7-bhAvAbhAve sarve-A0, da0, ba0, j0| 8-bhyupagame A0, da0 ba0, j0| 9 kAraNA-A0, da0, ba0 / For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 / 11-12] prathamo'dhyAyaH prakAzakamityavagantavyam / avazyameva cedamaGgIkartavyam / kiMvat ? prmeyvt| yathA prameyaM vartate tathA pramANamasti / yadi pramANasya pramANAntaraM parikalpyate tarhi svAdhigamasyAbhAvo bhavati, pramANaM nijasvarUpaM na jAnAti / tathA sati 'smRterabhAvaH syAt , smRterabhAvAt vyavahAravicchedo bhavet / 'Adhe parokSam / pratyakSamanyat' iti vakSyamANabhedApekSayA dvivacananirdezo vedi- 5 tavyaH / sa ca dvivcnnirdesho'prprmaannsNkhyaavicchedaarthH| "pratyakSazcAnumAnazca zAbdazcopamayA saha / arthApattirabhAvazca SaT pramANAni jaimineH // 1 // " [SaDda0 samu0 zlo0 70] iti zlokoktopamAnArthApattiprabhRtInAM prtykssprokssprmaanndvye'ntrbhaavaat|| atha prAguktapaJcavidhajJAnasya pramANadvayAntaHpatitasya anumAnAdipramANakalpanAnirAsArthaM 10 pramANayorbhedamAha Aye parokSam // 11 // Adau bhavamAdyam / Adyazca Adyazca Aye / matijJAnazrutajJAne dve parokSaM pramANaM bhavati / 'Aye' ityukte prathame / matizrutayoH prathamatvaM katham ? satyam ; prathama matijJAnaM tanmukhyam , tasya samIpavartitvAdupacAreNa zrutamapi prathamamucyate / dvivacana nirdezasAmarthyAt 15 gauNasyApi zrutajJAnasya Adyatvena grahaNaM veditavyam / etat jJAnadvayaM parokSaM pramANaM kasmAducyate ? indriyAnindriyANi parANi prakAzAdikaM ca, AdizabdAd gurUpadezAdikazca param , matizrutajJAnAvaraNakSayopazamazca paramucyate, tatparaM bAhyanimittamapekSya akSasyAtmanaH utpadyate yat jJAnadvayaM tatparokSamityucyate, "tadindriyAnindriyanimittam" [ta. sU0 1114 ] "zrutamanindriyasya" [ ta0 sU0 2 / 21] iti vacanAt / upamAnamAgamAdikaM ca pramANaM 20 parokSa eva pramANe'ntarbhUtaM jJAtavyamiti / atha kiM pratyakSaM pramANamiti prazne sUtramidamucyate pratyakSamanyat // 12 // akSNoti vyApnoti jAnAti vettItyakSa AtmA tamakSamAtmAnamavadhimanaHparyyayApekSayA pariprAptakSayopazama kevalApekSayA prakSINAvaraNaM vA pratiniyataM pratinizcitaM pratyakSam / anyat 25 avadhimanaHparyayakevalajJAnatrayaM pratyakSaM pramANaM bhvti|| atrAha kazcit-avadhidarzanaM kevaladarzanamapi akSameva AtmAnameva pratiniyataM vartate, tena kAraNena tadapi pratyakSaM vaktavyam ; satyam ; jJAnamityanuvarttate / kasmin prastAve jJAnamityanuvartate ? "matizratAvadhimanaHparyayakevalAni jJAnam" [ta0 sU0 1 / 9 ] ityatra sUtre jJAnasya grahaNaM vartate, tena kAraNena darzanasya vyudAsaH / darzanaM na pratyakSaM pramANamityarthaH / 30 1 smRtena bhAvaH tA0 / 2 kasmiMzcit A0, 20, ba0, ja0 / For Private And Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI [1113 tasminnapi pramANe sati vibhaGgajJAnamapi akSameva AtmAnameva pratiniyatam , tena kAraNena vibhaGgajJAnasyApi pramANatvena grahaNaM prApnoti; tadapi na pramANam ; samyagityadhikArAt / kAsau sabhyagadhikAro varttate ? "samyagdarzanajJAnacAritrANi mokSamArgaH" [ta0 sU0 131] ityatra sUtre samyakzabdasya grahaNamasti, tena kAraNena vibhaGgajJAnasya pramANatve(tva)pratiSedhaH / 5 tena samyakzabdena vizeSaNabhUtena jJAnaM viziSyate, tena kAraNena vibhaGgajJAnasya niSedhaH kRto bhavati, na pramANamityarthaH / vibhaGgajJAnaM hi mithyAdarzanodayAdviparItArthagocaram , tena kAraNena tanna samyagvizeSeNa viziSTam / athaivaM tvaM manyase 'indriyavyApArajanitaM jJAnaM khalu pratyakSam , pratIndriyavyApAraM jJAnaM parokSametat etatpratyakSaparokSayorlakSaNamakSuNNaM veditavyamiti ; tanna saMgacchate; tathA sati sarvajJasya pratyakSa jJAnAbhAvo bhavati / yadi indriyanimittameva jJAnaM pratyakSaM 10 tvayA manyate tathA sati sarvajJasya pratyakSajJAnameva na syAt / na hi sarvajJasya indriyapUrvo'rthAdhigamo bhavati / atha sarvajJasya karaNapUrvakameva jJAnaM tvayA kalpyate; tarhi sarvajJasya asarvajJatvaM bhavet / atha sarvajJasya mAnasaM jJAnaM pratyakSamiti tvaM manyase manaHpraNidhAnapUrvakatvAt ; tarhi jJAnasya sarvajJatvAbhAvo bhavati / AgamAt sarvajJasya siddhiriti cet ; tadapi na ; Agamasya pratyakSa jJAnapUrvakatvAt / yogipratyakSamaparameva divyajJAnamastIti cet tvaM manyase; tadapi na 15 ghaTate; yoginaH pratyakSatvamindriyanimittAbhAvAdbhavati 'akSamakSaM prati yadvartate tatpratyakSam' ityabhyupagamAt / kina sarvajJatvAbhAvaH pratijJAhAnirvA tava bhavati / alamatiprasaGgena / athedAnI parokSajJAnasya vizeSaparijJAnArtha sUtramidamAhuHmatiH smRtiH saMjJA cintA'bhinivodha ityanarthAntaram / / 13 // mananaM matiH / smaraNaM smRtiH| saMjJAnaM saMjJA / cintanaM cintA / abhinibodhanaM abhi20 nibodhaH / iti evaMprakArA matijJAnasya paryAyazabdA veditavyAH / ete zabdAH prakRtyA bhede'pi sati rUDhibalAnnArthAntaram , matijJAnArtha evetyarthaH / yathA 'indatIti indraH, zaknotIti zakraH, puraM dArayatIti purandaraH' ityAdIndanAdikriyAbhede'pi zacIpatirevocyate tathA samabhirUDhanayApekSayA, arthAntare satyapi matimatijJAnamevocyate, matijJAnAvaraNakSayopazame antaraGganimitte sati janitopayogaviSayatvAt / eteSAM matijJAnabhedAnAM shrutaadissvprvRttirvrtte| 25 matijJAnAvaraNakSayopazamanimittopayogaM nAtikAmanti / matismRtisaMjJAcintA'bhinibodhAdi. bhiryo'rtho'bhidhIyate sa eka evetyarthaH / tathApi bheda ucyate / bahiraGgamantaraGgaJcArtha parisphuTaM 'ya AtmA manyate sA avamahehA'vAyadhAraNAtmikA matirucyate / svasaMvedanamindriyajJAnaJca sAMvyavahArikaM pratyakSam / 'tat' iti atItArthaprAhiNI pratItiH smRtirucyate / tadevedaM, tatsaha . 1 jJAne'pi / 2 arthaikatvam mA0, ba0, ja0 / Adyaikatvam da0 / 3 tathA sarva-A0, 20, ba0, ja0 / 4 tulanA-sa0 si0 1 / 12 / 5-daM prAhuH bhA0, ba0, 20, ja0 / 6 satyapi matijJAnaA0, 20, va0, j0|7-bheden A0 da0, 50, j0| 8-bodhAstaio'yoM-A0, 20, ba0, ja0 / 9 yathA bhA0, 50, 60, ja / For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 / 14 prathamo'dhyAyaH zana iti pratyabhijJAnaM saMzA kathyate / yathA agni vinA dhUmo na syAtU tathA AtmAnaM vinA zarIravyApAravacanAdikaM na syAditi vitarkaNamUhanaM cintA abhidhiiyte| dhUmAdidarzanAdagnyAdipratItiranumAnamabhinibodha abhidhIyate / itizabdAt pratibhAvuddhimedhAprabhRtayo matijJAnaprakArA veditavyAH / rAtrau divA vA'kasmAdvAhyakAraNaM vinA 'vyuSTe' mameSTaH sameSyati' ityevaMrUpaM yadvijJAnamutpadyate sA pratibhA abhidhIyate / arthagrahaNazaktirbuddhiH kathyate / pAThagrahaNa- 5 zaktirmedhA abhidhIyate / uktaJca "matirAgamikA jJeyA buddhisttkaaldrshinii| prajJA cAtItakAlajJA medhA kAlatrayAtmikA" // [ ] atha matijJAnasya AtmalAbhe kiM nimittamiti prazne sUtraM "sUcayanti tadindriyAnindriyanimittam // 14 // tanmatijJAnam indriyAnindriyanimittam / indati paramaizvayaM prApnotIti indraH / AtmatatvasyAtmanaH jJAyakaikasvabhAvasya matijJAnAvaraNakSayopazame sati svayamarthAn gRhItumasamarthasya yadarthopalabdhiliGgaM tadindrasya liGgam indriymucyte| athavA, lInamarthaM gamayati jJApayatIti liGgamindriyamucyate / AtmanaH sUkSmasya astitvAdhigamakArakaM liGgamindriyamityarthaH / agnedhUmavat / itthamidaM sparzanAdikaraNam Atmano liGgaM veditavyam / AtmAnaM vinA liGgamindriyaM 15 na bhavatIti zAtuH karturAtmano'stitvamindriyargamyate / athavA nAmakarmaNa indra iti saMjJA / indreNa nAmakarmaNA "spRSTaM (sRSTa) indriyamityucyate / tadindriyaM sparzanAdikam / tadindriyaM paJcaprakAram- "sparzanarasanaghrANacakSaHzrotrANi" [ta0 sU0 2 / 19] iti vakSyamANasUtreNa vakSyate / anindriyaM manaH antaHkaraNamiti paryAya zabdAH / nanu na indriyamanindriyamiti indriyapratiSedhena manasi indriyaliGge satyapi anindriyazabdasya pravRttiH katham ? satyam ; 20 nazabda ISadarthe varttate / na iti ko'rthaH ? ISat / na indriyamanindriyam , ISadindriyamityarthaH, yathA anudarA kanyA / yadi kanyA sarvathA udararahitA bhavati tathA sA kathaM jIvati ? tena jJAyate anudarA ISadudarA kanyeti / nanu mana ISadindriyaM katham ? satyam ; yathA indriyANi pratiniyatadezaviSayANi kAlAntarasthAyIni ca vartante manastAdRzaM kathana ? antaHkaraNazca kathamucyate ? guNadoSavicArasmaraNAdinyApAreSu mana indriyANi nApekSyate yataH, cakSurAdivat bAyaH 25 puruSaiH yato nAnu (no) palabhyate tenAntargataM karaNamantaHkaraNamityucyate / indriyANi cAnindriyazca indriyAnindriyANi / tAni nimittAni yasya matijJAnasya tdindriyaanindriynimittm| 1 prabhAte / 2-ddhirucyate A0, ba0, da0, j0|3 tulanA-"smRtirvyatItaviSayA matirAgAmigocarA / buddhistAtkAlikI proktA prazA traikAlikI matA // prajJA navanavonmeSazAlinI pratibhA viduH |"-kaavyd0 pR0 7 / kAvyamI. 1 / 4 / 4 racayati 20 / 5 "indra iti nAmakarmocyate tena sRSTamindriyamiti / " -sa0 si0 1 / 14 / 6 tadindriyam A0, da0, 20, ja. / 7-zabdaH A0, 10, da0, ja0 / 8 nA ityupala--A0, 50, 60, j0| For Private And Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI [ 115-16 nanu "anantarasya vidhiH pratiSedho vA" [pA0 mahA0 1 / 2 / 47 ] iti paribhASAsUtrabalAdindriyAnindriyanimittamiti sUtreNeva matijJAnaM labhyate, kimarthaM 'tat'zabdaprahaNam ? 'tacchabda ihArthamuttarasUtrArthazca gRhyate / yanmatiH (ti) smRtiH (ti) saMjJAcintA'bhinibodhabuddhiprajJAmedhAdiparyAyazabdavAcyaM jJAnaM tad indriyAnindriyanimittam / tadeva avagrahahA5 vAyadhAraNA api matijJAnaM bhavati / anyathA prathamaM jJAnaM matismRtyAdizabdavAcyaM indriyA'nindriyanimittaM zrutam , avagrahehAvAyadhAraNA api zrutamityaniSTo'rtha utpadyate / tataH kAraNAt avagrahAdi indriyA'nindriyanimittaM smRtyAdi anindriyanimittamiti veditavyam / ___ atha matijJAnasyotpattinimittaM jJAtam / matijJAnasya bhedaparijJAnArtha sUtramidamAhuH avagrahahAvAyadhAraNAH // 15 // 10 avagrahaNamavagrahaH / IhanamohA avAyanamavAyaH / dhAraNaM dhAraNA / avagrahazca IhA ca avAyazca dhAraNA ca avagrahehAvAyadhAraNAH / ete catvAro bhedAH matijJAnasya bhavanti / avaprahAdInAM svarUpaM nirUpyate / avagrahasya prAksannipAtamAtradarzanam / avagrahastu matijJAnasya bhedaH sannipAtalakSaNadarzanAnantaramAyagrahaNamavagraha ucyate / sannipAtalakSaNaM darzanaM kim ? viSayaviSayisannipAte sati darzanaM bhavati / tatpazcAdarthasya grahaNamavagraha ucyate, yathA cakSuSA zukla 15 rUpamiti grahaNamavagrahaH / avagraheNa gRhIto yo'rthastasya vizeSaparijJAnAkAkSaNamIhA kathyate, yathA yacchuLaM rUpaM mayA dRSTaM tatkiM balAkA-bakabhAryA Ahosvit patAkA-dhvajA vartate ? iti vizeSAkAGkSaNamIhA / tadanantarameSA utpatati nipatati pakSi (kSa )vikSepAdikaM karoti, tena jJAyate-iyaM balAkaiva bhavati, patAkA na bhavati / evaM yAthAtmyAvagamanaM vastusvarUpanirdhAraNa mavAya ucyate / avetasya samyakaparijJAtasya yatkAlAntare'vismaraNakAraNaM jJAnaM sA dhAraNetyu20 cyate / yathA yA balAkA pUrvAhna mayA dRSTA seveyaM balAkA vartate / evaMvidhaM dhAraNAlakSaNam / avagrahehAvAyadhAraNAnAmupanyAsakramo vihitaH / ko'rthaH ? utpatti kramaH kRta ityarthaH / atha avagrahAdInAM caturNA matijJAnabhedAnAM prabhedaparijJAnArtha sUtramidamAhuH bahuvahuvivakSiprAniHmRtAnuktadhruvANAM setarANAm // 16 // avamahehAvAyadhAraNAH kriyAvizeSAH kriyAbhedAH prakRtAH prastutAH / tadapekSo'yaM karma25 nirdezo viSayanirdezaH / avagrahAdayaH balAdInAM setarANAM viSaye bhavantItyarthaH / bahuzabdo'tra saMkhyAvAcI vapulyavAcI ca veditvyH| saMkhyAvAcI yathA eko dvau bhvH| vaipulyavAcI yathA bahuH kUraH', bahuH sUpaH / bahuzca bahuvidhazca bahuprakAraH, kSipraM ca aciram , aniHsRtazca asakalapudgalaH, anuktaJca abhiprAye sthitam , dhruvaJca nirantaraM yathArthagrahaNam , bahubahuvidha 1 tacchabdagrahaNArtham A0, ja0 / tacchabdagraha ihArthamu-da0, ya0 / 2 -ttam avanaA0, 20, da0, ja0 / 3-jJApanA-ja0 / 4-daM prAhuH A0, 50, da0, ja0 | 5-mAdyaM grahaNam mA0, 50, da0 ja0, 30 / 6 balAbhAryA v0| 7-krama ityartha bhA0, da0, ba0, j0| 8 tadapekSayA A0, 20, 20, j0| 9 odanaH / For Private And Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [117 prathamo'dhyAyaH kSiprA'niHsRtAnuktadhru vANi, teSAM bahubahuvidhakSiprA'niHsRtAnuktadhru vANAm / kathambhUtAnAm ? setarANAM pratipakSasahitAnAm / tenAyamarthaH-bahUnAmavagrahaH taditarasyAlpasyAvagrahaH / bahuvidhasyAvagrahaH tatpratipakSabhUtasya ekavidhasyAvagrahaH / kSipreNAvagrahaH taditareNa cireNAvagrahaH / aniHsRtasyAvagrahaH taditarasya niHsRtasyAvaprahaH / anuktasyAvagrahaH taditarasyoktasyAvagrahaH / dhruvasyAvagrahaH taditarasya adhruvasyAvagrahaH / evamavagraho dvaadshprkaarH| tathA IhA'pi dvAdazaprakArA / 5 tathA avAyo'pi dvaadshprkaarH| tathA dhAraNA'pi dvaadshprkaaraa| evaM dvAdazacatuSke aSTacatvAriMzat bhedA bhavanti / sASTacatvAriMzat SaDbhirIndriyairguNitA aSTAzItyadhikA dvizatI bhavati / tatra bahvavagrahAdayaH SaTprakArAH / SaNNAM prabhedAzca jJAnAvaraNakSayopazamaprakarSAd bhavanti / alpaikavidhaciraniHsRtoktAghra vAH paDitare prakArAH jJAnAvaraNakSayopazamasyAprakarSAt kSayopazamamAtrAd bhavanti / ata eva kAraNAt bahvAdInAmaJcitatvAdAdau grahaNam / "yaccArcitaM dvayoH" 10 [kAta0 2 / 5 / 13 ] iti vacanAt / nanu bahuSu bahutvaM vartate, bahuvidheSvapi bahutvamasti kastayorvizeSaH' ? satyam ; ekaprakAranAnAprakAravihito'sti bhedaH / nanu sakalapudgalaniHsaraNAniHsRtam , uktazcApyevaMvidhameva, anayorapi niHsRtoktayoH kaH prativizeSo vartate ? satyam ; anyopadezapUrvaka yad grahaNaM taduktamucyate / svayameva paropadezamantareNaiva kazcit pratipadyate tadgrahaNaM niHsRta- 15 mucyte| kecit kSipraniHsRta iti paThanti / ta evaM vyAkhyAnti-zrotrendriyeNa zabdamavagRhyamANaM mayUrasya kurarasya veti kazcit pratipadyate / aparastu svarUpameva pratipadyate / mayUrasyaivAyaM "zabdaH athavA kurarasyaivAyaM zabda iti nirdhArayati sa niHsRta ucyte| nanu dhruvAvagrahasya dhAraNAyAzca ko vizeSaH ? karmaNaH kSayopazamalabdhikAle nirmalapariNAmasantAnena yaH kSayopazamaH prAptastena prathamasamaye yAdRzo'vagrahaH saJjAtaH tAdRza eva dvitI- 20 yatRtIyAdiSvapi samayeSvavagraho bhavati, tasmAdavagrahAnnyUnAdhiko na bhavati sa dhru vA'vagrahaH kathyate / yadA kAle tu vizuddhasaMkliSTapariNAmAnAM mizraNaM bhavati tasmin kAle yaH karmaNaH kSayopazamo labdhastasmAt kSayopazamAt saMjAyamAno'vagrahaH kadAcit bahUnAM bhavati, kadAcidalpasya bhavati, kadAcid bahuvidhasyAvagraho bhavati kadAcidekavidhasyAvagraho vA bhavati, evaM nyUnAdhiko'vagraho adhruva ucyate / dhAraNA tu avagRhItArthAnAmavismaraNakAraNamiti dhruvA'vagrahadhA- 25 raNayormahAn bhedo vartate / atha yadyavagrahAdayo bahvAdInAM viSayANAM svIkAro bhavanti tarhi bahvAdIni vizeSaNAni kasya bhavantIti prazne uttaramAha arthasya // 17 // 1-zeSaH eka-A0, j0| 2-tulanA-sa0 si0 1616 / 3 vyAkhyAsyanti | A0 / 4 veti prti-aa0| 5 zabda iti da0, 10, 20, ja0, tA0 / 6 nidhArayati taa0| 7 prathame sama-A0, ja0, 60,va0 / For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI [ 1618-19 sthiraH sthUlarUpaH cakSurAdIndriyANAM grAhyo viSayo gocaro gamya iti yAvat vasturUpo'rtha ucyate / dravyaM vA'rtha ucyate / tasyArthasya bahvAdivizeSaNaviziSTasya avahehAvAyadhAraNA bhavantIti sambandhaH / kimarthamidaM sUtramucyate yataH bahvAdirartha evAsti ? satyam ; mithyAvAdikalpanAniSedhArtha suutrmidmucyte| kecinmithyAvAdina evaM manyante / evaM kim ? yad rUparasa5 gandhavarNazabdAH paJca guNAH indriyaH kila resannikRSyante, teSAM guNAnAmavagrahaNamiti / tanna saGgacchate ; rUpAdayo guNA amUrtAH, te indriyasannikarSa na prApnuvanti / yadi na prApnuvanti tarhi 'mayA rUpaM dRSTam , gandho mayA AghrAtaH' iti na ghaTate ; iyarti paryAyAn arthaH, ayaMte vA paryAyaH yaH so'rthaH dravyam, tasmin dravye indriyaH sanikRSyamANe tasmAt dravyAt rUpAdInAmavyatireke apRthaktve rUpAdiSvapi saMvyavahAro yujyate / na ca tathA 10 sati snnikrssH| atha "avyaktasya vastuno'vagraha eva syAnna ca IhAdaya ityarthapratipAdanArtha sUtramidamAhu: vynyjnsyaavgrhH||18|| vyaJjanasya avyaktasya zabdAdisamUhasya avagraha eva bhavati / sa bahAdirUpo dvAdaza15 vidhaH / cakSurmanorahitAnyacaturbhirindriyaH prAdurbhAvitA'STacatvAriMzatprakAro bhavati / pUrvoktA'STAzItyadhikadvizatamelitaH SaTtriMzadadhikatriMzatprakAro matijJAnabhedasamUho bhavati / kimarthamidaM sUtram ? niyamArthamidaM sUtram-vyaJjanasya avagraha eva na IhAdayaH / yathA navazarAvaH dvitrijalakaNaH siktaH san nArdIbhavati, sa eva zarAghaH punaH punaH sicyamAnaH zanaiH zanairArdIbhavati kvidhati, tathA zrotrAdibhirindriyaiH zabdAdipariNatAH pudalAH dvitrA20 diSu kSaNeSu gRhyamANAH na vyaktIbhavanti, punaH punaravagrahe sati tu vyaktIbhavanti / ataH kAraNAt yAvad vyakto'vagraho na bhavati tAvad vyaJjanAvagraha eva / uttarakAle tu vyaktasya avagrahehAvAyadhAraNA api bhavanti / tarhi 1 sUtre ekkAro gRhItavyaH / katham ? 'vyaJjanasya avagraha eva' iti sUtraM vidhIyatAm / satyam ; 1'siddhe vidhirArabhyamANo niyamArtha eva / "siddhe sati Arambho niyamAya" [ ] iti vacanAt / 25 . atha sarvendriyeSu vyaJjanA'vagrahe prasakte indriyadvayaniSedhArtha sUtramidamucyate na caturanindriyAbhyAm // 19 // cakSuzca anindriyaM ca cakSuranindriye, tAbhyAM cakSuranindriyAbhyAm / cakSuSA anindriyeNa ca manasA vyaJjanAvagraho na bhavati / yataH kAraNAdaprAptamathaM avidikkaM yukta sannikarSaviSaye'vasthitaM bAhyaprakAzAbhivyaktaM cakSurupalabhate / manazca aprAptamupalabhate iti kAraNAt cakSu 1 vaizeSikAH / 2 saMkRSyante A0, 60, va0. ja0 / 3-vanti tarhi vaa0| 4 dravyAt indriyANAma-tA0, 30 / 5-ktavastu-A0, ba0, 20, ja0 / 6 avyaktazabdasamUhasya A0, da0, 10, ja0 / 7 dvijala-A0, 20, 50, j0| 8 sArdIbhavati j.| sannAIbhavati bhA0, da0, ba0 / -raabh-taa0| 9 divyAdi-tA0 / 10 sUtreNa A0 / 11 vidherA-A0, ba0, ja0 / For Private And Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1120 ] prathamo'dhyAyaH manasoH vyaJjanAvagraho na bhavati / cakSuSo'prApyakAritvaM kathamavasIyate ? AgamAyuktitazca / ko'sAvAgamaH ? "puDhe suNodi saI apuDhe puNavi passade rUvaM / gaMdhaM rasaM ca phAsaM baddhaM puDhe viyANAhi // " [ kAsau yuktiH ? cakSuraprApyakAri / kutaH ? spRSTAnavagrahAt / yat cakSuSA spRSTaM tannA- 5 vgRhnnaatiityrthH| yadi catuH prApyakAri syAt tarhi spRSTamaJjanaM tvagindriyavat tadavagRhNIyAt / na cAvagRhNAti / cakSuH spRSTaM vastu nekSata ityarthaH / tataH kAraNAt manovat cakSuraprApyakArIti veditavyam / tena kAraNena cakSurmanasI dve varjayitvA sparzanarasanaghrANazrotrendriyANAM caturNAmapi vyaJjanA'vagraho bhavatyeva / tata ityAyAtam-indriyANAmanindriyasya ca arthA'vagrahaH siddhH| ___ atha lakSaNato bhedatazca matijJAnaM jJAtam / zrutajJAnasya lakSaNaM bhedaprabhedAzca vaktavyA 10 iti prazne sUtramityUcuH zrutaM matipUrva banyanekadvAdazabhedam // 20 // zravaNaM zrutaM jJAna vizeSa ityarthaH, na tu zravaNamAtram / yathA kuzaM lunAtIti kuzalaM rUDhivazAt paryavadAnaM kSema ityarthaH, na tu kuzasya lavanam / tathA zravaNaM zrutamityukte zravaNamAtraM na bhavati, kintu jnyaanvishessH| ko'sau jJAnavizeSaH ? matipUrvam , matiH pUrva 15 nimittaM kAraNaM yasya tanmatipUrvam / pUrayati pramANatvamiti pUrvamiti vyutptteH| athavA matiH pUrvoktalakSaNA pUrvAra yasya tanmatipUrva matikAraNamityarthaH / nanu kAraNasadRzaM kArya bhavatIti kAraNAt zrutamapi matireva ; tadaikAntikaM na bhavati ; cakracIvaradavaradaNDAdikAraNo ghaTaH na cakracIvaradavaradaNDAtmako bhavati, cakrAdau satyapi ghaTAbhAvAt / satyapi matijJAne cakSurAdike balavaccha tAvaraNakamAdayayutasya jIvasya zrutajJAnAbhAvAt / zrutajJAnAvaraNakSayo- 20 pazamaprakarSe sati zrutajJAnamutpadyate / tena kAraNena matijJAnaM zrutajJAnasya nimittamAtraM varttate, na tu zrutajJAnaM matyAtmakaM vartata iti veditvym| ___ atrAha kazcit-zrutajJAnaM kilAnAdinidhanaM bhavadbhirucyate, tattu matipUrvam / matipUrvakatve zrutasya zrutA'bhAvaH prApnoti, yadAdimat tadantavat , tena kAraNena puruSaprArabdhatvAt zrutajJAnasya na prAmANyam ; satyam ; dravyakSetrakAlAdau samarpaNe zrutajJAnamanAdi- 25 nidhanaM vartate, caturthakAlAdau pUrva videhAdau kalpAdiSu ca zrutasya sarvasAmAnyApekSaNAt / na hi kenacit puruSeNa kacit kSetre kadAcit kAle kenacit prakAreNa zrutajJAnaM kRtaM vartate / dravyAdInAmeva vizeSApekSayA zrutajJAnasya Adirantazca ghaTate / yato "vRSabhasenAdayo dravyabhUtAH, taiH zrutajJAnasya AdiH kRtaH / 'vIrAGgajAntavizeSApekSayA zrutasyAntaH saGgacchate / tena zrutaM 1 Ava0 ni0 gA0 5 / paJcasaM0 2 / 68 / "spRSTaM zRNoti zabdamaspRSTaM punarapi pazyati rUpam / gandhaM rasaJca sparza baddhaM spRSTaM vijAnAti // " 2 pUrvam ja0 / 3 cakSurAdijanye / 4 gaNadharAH / 5 vIrAMgajAnavi-A0 / For Private And Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttau [ 1120 matipUrva mityucyate / yathA aGkuraH khalu bIjapUrvako bhavati / sa cAGkuraH santAnApekSayA aparabIjApekSayA anAdinidhanaH kathyate / vedAbhiprAyaM jainaH khaNDayati / apauruSeyatvaM prAmANyakAraNaM na bhavati / yataH apauruSeyaH zabdo'pi nAsti / yena puruSeNa vedAH kRtAH sa pumAn bhavadbhirna smaryate / yadi vedakRtpumAn 5 bhavadbhirna smayaMte varhi vedAH 2kimakRtA bhavanti ? tatra dRSTAntaH, yadi cauryaparadArAdyupade. zasya karttA na smaryate tarhi tadupadezo'pi apauruSeyaH, tasyApi prAmANyaprasaGgo bhavati / na ca vedo'kRtrimH| tathA coktam "vede hetuM tu kANAdA vadanti caturAnanam / jainAH kAlAsuraM bauddhAcASTakAn sakalAH sadA // 1 // " [ ] 10 pauruSeyasya zrutasyAnAdinidhanasya ca pratyakSAdeH prAmANye sati ko virodho vartate, na kazcit virodha ityarthaH / ___atrAha kazcitprathamasamyaktvotpattikAle matizrutayoyugapadutpattirbhavati kathaM matipUrva zrutamiti ? satyam ; samyaktvasya samIcInatvasya jJAne tadapekSatvAt samyaktvApekSatvAt , zrutasya "AtmalAbhaH-utpAdaH kramavAn iti kAraNAnmatipUrvakatvavyAghAtAbhAvaH / tathA coktam "kAraNakajjavihANaM dIvapayAsANa jugavajamme vi / jugavaM jammevi tahA heU NANassa sammattaM // " [ArA. sA0 gA0 13 ] "yatsamyaktvaM tanmatijJAnaM veditavyam , mAnasavyApArAditi / nanu matipUrva zrutamiti zrutalakSaNaM na ghaTate / kasmAt ? yataH zrutapUrvamapi zrutaM bhavati / tadyathA zabdapariNatapudgalaskandhAt sthApitavarNapadavAkyAdibhAvAt cakSurAdigocarAca 20 AdyaM zrutaviSayabhAvamApannAt avyabhicAriNaH zrutAt zrutapratipattiriti / yathA vihitasaGkato janaH ghaTAt jaladhAraNAdikArya sambandhyantaraM pratipadyate dhUmAderagnyAdidravyavat / asyAyamarthaHghaTa ityukte ghakAraTakAravisargAtmakaM zabda matijJAnena pratipadyate / tadanantaraM ghaTAt-ghadazabdAt ghaTAthaM zrutajJAnena pratipadyate / tasmAdapi ghaTArthAt jaladhAraNAdikArya zrutajJAnena pratipadyate / tathA cakSurAdiviSayAd dhUmAdestatrApi dhUmadarzanaM matijJAnam / tasmAdagniviSayajJAnaM zrutajJAnam / 1-ti a-A0 / 2 kiM na kRtA A0 / 3-dezakartA ja0 / 4 "cauryAdhupadezasyAsmaryamANakartRkasya prAmANyaprasaGgAt |'-s0 si0 pR0 48 / "tasmAdapauruSeyatve syAdanyo'pyanarAzrayaH / mlecchAdivyavahArANAM nAstikyavacasAmapi / / anAditvAd bhavedevaM pUrvasaMskArasantateH / tAdRze'pauruSeyatve kaH siddhe'pi guNo bhavet ||"-prmaannvaa0 3 / 245-46 / aSTaza0, bhaSTasa0 pR0 238 / siddhivi. pR. 408 / 5 Atmano lAbhaH A0, da0, 20, ja0 / 6 kramavAn mati-A0, da., 40, ja0 / 7 kAraNakAryavidhAnaM dIpaprakAzayoryugapajjanmanyapi / yugapajanmanyapi tathA heturzAnasya samyaktvam / / 8 tat sabhya-A0, 20, 50, ja0 / 9 zrutapUrvamityapi zrutaM bhA0 / 10-bhAvApannAt A0 / For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 / 20 ] prathamo'dhyAyaH tasmAdapi dAhapAkAdikAyyaM zrutamiti / evaM zrutAt zrutaM bhavati, kathaM matipUrvaM zrutamiti ghaTate ? satyam ; zrutapUrvasya zrutasyApi matipUrvakatvamupacaryyate / yasmAcchu tAt zrutamutpannaMtacchra tamapi kvacit praghaTTake matirityupacaryyate-vyavahriyate, tena kAraNena matipUrva zrutamiti kyApi na vyabhicarati / punarapi kathambhUtaM zrutam ? dvacanekadvAdazabhedam / dvau bhedau yasya tad dvibhedam / aneke 5 bhedAH yasya tat anekabhedam / dvibhedazca tat anekabhedazca dvathanekabhedam / dvAdaza bhedAH yasya tat dvAdazabhedam / dvathanekabhedazca tat dvAdazabhedaJca dvayanekadvAdazabhedam / anayA rItyA ekatra gRhIto'pi bhedazabda: triSu sthAneSu prayujyate / asyAyamarthaH-zrutaM pUrvoktamatipUrvavi'. zeSaNaviziSTaM dvibhedamanekabhedaM dvAdazabhedazca bhavati / tatra aGgabAhyAGgapraviSTabhedAt dvibhedam / tayordvayorbhedayormadhye yadaGgabAhyaM zrutaM tadanekabhedam , mukhyavRttyA caturdazabhedaM prakIrNakAbhidhAna. 10 mityarthaH / yadaGgapraviSTaM tat dvAdazabhedam / te ke aGgabAhyazrutasya bhedA iti cet ? ucyate / sAmAyikaM sAmAyikavistarakathakaM zAstram / 1 / caturviMzatitIrthaGkarastutirUpaH stvH|2| ekatIrthaGkarastavanarUpA vandanA / 3 / kRtadoSanirAkaraNahetubhUtaM "pratikramaNam / 4 / caturvidhavinayaprakAzakaM vainayikam / 5 / dIkSAzikSAdisatkarmaprakAzakaM kRtikarma / 6 / 'vRkSakusumAdInAM dazAnAM bhedakathakaM 15 yatInAmAcArakathakaJca dazavakAlikam / 7 / bhikSaNAmupasargasahanaphalanirUpakamuttarAdhyayanam / 8 / yatInAM yogyasevanasUcakamayogyasevane prAyazcittakathakaM kalpavyavahAram / 9 / kAlamAzritya yatizrAvakANAM yogyAyogyanirUpaka kalpAkalpam / 10 / yatidIkSAzikSAbhAvanAtmasaMskArottamArthagaNapoSaNAdiprakaTakaM mahAkalpam / 11 / devapadaprAptipuNyanirUpakaM puNDarIkam / 12 / devAGganApadaprAtihetupuNyaprakAzakaM mahApuNDarIkam / 13 / prAyazcitta- 20 nirUpikA "azItikA ceti / 14 / caturdaza prakIrNakAni ArAtIyairAcAryaiH kAladoSAt saMkSiptAyurmatibalaziSyopakArArthamupanivaddhAni / arthataH tIrthakaraparamadevaproktaM sAmAnyakevaliproktaJca zrutaM zrutvA gaNadharadevAdibhiH zrutakevalibhI racitamaGgapraviSTazAstrArthaM gRhItvA AdhunikairyatibhI racitamapi tadevedamiti jJAtvA prakIrNakalakSaNaM zAstraM pramANam , kSIrasAgaratoyaM 'nIpagRhItamiva / caturdazaprakIrNaka- 25 1-vizeSeNa viziSTabhedam bhA0, 20, ba0, ja0 / 2 aGgabAhyazrutabhedAnAM nirUpaNAya draSTavyam-jayadha0 pR0 97-121 / 3 ucyante A0, 60, ja0 / 4-viSayakam pa0 / 5 pratikramaNaM caturvidham / bhA0, da0, 20, j0| 6 "vikAle aparAhna sthAritAni nyastAni drumapuSpakAdInyadhyayanAni yataH tasmAt dazakAlikaM nAma |"-dsh0 ni0 hari0 gA0 15, 20-30 / jayadha0 pR. 12 Ti0 2 / drumapuSpakAdInAm adhyayananAmnAM sthAne vRkSakusumAdizabdaH prayuktaH iti bhAti / 7 AzItikA bhA0, ba0, j0| 8 proktaJca zrutvA bhA0, da0, 50, ja0 | 9 nirupagRhIta-A0, nipagRhIta ja0 / nIpo ghaTaH / For Private And Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1220 tattvArthavRttau zAstragranthapramANaM paJcaviMzatilakSANi trINi sahasrANi trINi zatAni azItyadhikAni zlokAnAM bhavanti, paJcadazAkSarANi ca 2503380 zlokAH akSarANi 15 / (aGgapraviSTaM zAstraM dvAdazaprakAram / yatyAcArasUcakamaSTAdazasahasrapadapramANamAcArAGgam / 1 / jJAnavinayacchedopasthApanAkriyApratipAdakaM SaTtriMzatsahasrapadapramANaM sUtrakRtAGgam 5 / 2 / padavyaMkAyuttarasthAnavyAkhyAnakArakaM dvAcatvAriMzatpadasahasrapramANaM sthAnAGgam / 3 / dharmA'dharmalokAkAzaikajIvasaptanarakamadhyabilajambUdvIpasarvArthasiddhivimAnanandIzvaradvIpavApikAtulyaikalakSayojanapramANanirUpakaM bhavabhAvakathakaM catuHSaSTipadasahasrAdhikalakSapadapramANaM samavAyAGgam / 4 / jIvaH kimasti nAsti vA ityAdigaNadharakRtapraznaSaSTisahasrapratipAdakama STAviMzatisahasrAdhikadvilakSapadapramANA vyAkhyAprajJaptiH / 5 / tIrthaGkaragaNadharakathAkathikA SaT20 paJcAzatsahasrAdhikapaJcalakSapadapramANA jJAtRkathA / 6 / zrAvakAcAraprakAzakaM saptatisahasrA dhikaikAdazalakSapadapramANamupAsakAdhyayanam / 7 / tIrthaGkarANAM pratitIrtha daza daza munayo bhavanti te tu upasargAn sodavA mokSaM yAnti, tatkathAnirUpakamaSTAviMzatisahasrAdhikatrayoviMzatilakSapadapramANamantakRzam / 8 / tIrthaGkarANAM pratitIrthaM daza daza munayo bhavanti te tu upasarga soTyA pazcAnuttarapadaM prApnuvanti, tatkathAnirUpakaM catuzcatvAriMzatsahasrAdhikadvinavatilakSapada15 pramANamanuttaraupapAdikardazam / 9 / naSTamuSTyAdikapraznAnAmuttarapradAyakaM SoDazasahasrAdhikatrina vatilakSapadapramANaM praznavyAkaraNam / 10 / karmaNAmudayodIraNAsattAkathakaM caturazItilakSAdhikakoTipadapramANaM vipAkasUtram / 11 / ) dRSTivAdanAmadheyaM dvAdazamaGgaM tatpaJcaprakAraM bhavati / parikarma (1) sUtra (2) prathamAnuyoga (3) pUrvagata (4) cUlikA (5) bhedAt / teSu paJcasu vidheSu prathamaM parikarma / 20 tadapi pazcaprakAram-candraprajJapti-sUryaprajJapti-jambUdvIpaprajJapti-dvIpasAgaraprajJapti-vyAkhyAprajJapti bhedAt / tatra paJcasu prajJaptiSu madhye paJcasahasrAdhikaSaTtriMzallakSapadapramANA candrAyurgativibhavaprarUpikA candraprajJaptiH / 1 / tathA sUryAyurgativibhavanirUpikA trisahasrAdhikapazcalakSapadapramANA sUryaprajJaptiH / 2 / jambUdvIpavarNanAkathikA paJcaviMzatisahasrAdhikatrilakSapada pramANA jambUdvIpaprajJaptiH / 3 / sarvadvIpasAgarasvarUpanirUpikA SaTtriMzatsahasrAdhikadvApaJcA25 zallakSapadapramANA dvIpasAgaraprajJaptiH / 4 / rUpyarUpyAdiSadravyasvarUpanirUpikA patriMzasahasrAdhikacaturazItilakSapadapramANA vyAkhyAprajJaptiH / 5 / evaM parikarma paJcaprakAram / jIvasya kartRtvabhoktRtvAdisthApakaM bhUtacatuSTayAdibhavana'syodvApakamaSTAzItilakSapada 1 draSTavyam-jayadha0 pR0 93 di0 2 / 2-mANabhavabhAva-bhA0, ba0, da0, ja0 / 3 pratidaza munayo bhavanti A0, 20, j0| 4-dazAGgam v0| 5 eteSAM lakSaNAnAM padasaMkhyAyAzca vizeSatulanArtha draSTavyam -30 TI0 saM0 pR0 99-107 / jayadha0 pra0 pR0 93-94-122-132 / 6 dRSTivAdasya vizeSasvarUpaparijJAnAya draSTavyam - 50 To0 saM0 pR0 108-122 / jayadha0 pra0 pR0 94-16, 132-148 / 7 paJcavi-A0, ba0, 20, ja* | 6-syotthApaka -bhA0, 20, ja0, taa| ucchedakamityarthaH / For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 / 20 ] prathamo'dhyAyaH pramANaM sUtram / triSaSTizalAkAmahApuruSacaritrakathakaH 1 paJcasahasrapadapramANaH prathamAnuyogaH / caturdazapUrvasvarUpaM pUrvagatam / tatra vastUnAmutpAdavyayadhrauvyAdikathakaM koTipadapramANamutpAdapUrvam / 1 / aGgAnAmaprabhUtArthanirUpakaM SaNNavatilakSapadapramANamagrAyaNIyapUrvam / 2 / 2 baladevavAsudevacakravartizakratIrthaGkarAdibalavarNakaM saptatilakSapadapramANaM vIryAnupravAdapUrvam / 3 / jIvAdivastvasti nAsti ceti prakathakaM SaSTilakSapadapramANamastinAstipravAdapUrvam / 4 / aSTa- 5 jJAnatadutpattikAraNatadAdhArapuruSaprarUpakamekonakoTipadapramANaM jJAnapravAdapUrvam / 5 / varNasthAnatadAdhAradvIndriyAdijantuvacanaguptisaMskAraprarUpakaM SaDadhikakoTipadapramANaM satyapravAdapUrvam / 6 / jJAnAdyAtmakakattR tvAdiyutAtmasvarUpanirUpakaM SaDviMzatikoTipadapramANamAtmapravAdapUrvam / 7 / karmabandhodayopazamodIraNAnirjarAkathakamazItilakSAdhikakoTipadapramANaM karmapravAdapUrvam / 8 / dravyapavyarUpapratyAkhyAnanizcalanakathakaM caturazItilakSapadapramANaM pratyAkhyAnapUrvam / 9 / 10 paJcazatamahAvidyAH saptazatakSudravidyA aSTAGgamahAnimittAni prarUpayat dazalakSAdhikakoTipadapramANaM vidyAnupravAdapUrvam / 10 / tIrthaGkaracakravartibalabhadravAsudevendrAdInAM puNyavyAvarNaka SaDviMzatikoTipadapramANaM kalyANapUrvam / 11 / "aSTAGgavaidyavidyAgAruDavidyAmantratantrAdinirUpakaM trayodazakoTipadapramANaM prANAvAyapUrvam / 12 / chando'laGkAravyAkaraNakalAnirUpakaM navakoTipadapramANaM kriyAvizAlapUrvam / 13 / 'nirvANapadasukhahetubhUtaM sArdhadvAdazakoTipada- 15 pramANaM lokabindusArapUrvam / 14 / iti caturdaza pUrvANi / __prathamapUrva daza vstuuni| dvitIyapUrve caturdaza vastUni / tRtIyapUrva aSTau vastUni / caturthapUrve'STAdaza vastUni / paJcamapUrve dvAdaza vastUni / SaSThapUrve'pi dvAdaza vastUni / saptamapUrva SoDaza vastUni / aSTamapUrve viMzativastUni / navamapUrve triMzadvastUni / dazamapUrve paJcadaza vstuni| ekAdaze pUrve daza vastUni / dvAdaze pUrve'pi daza vastUni / trayodaze pUrve'pi daza 20 vastUni / catuIze pUrve'pi daza vastUni / evaM sarvANi vastUni pazcanavatyuttarazataM bhavanti / ekaikasmin vastuni viMzati viMzati prAbhRtAni bhvnti| evaM prAbhUtAnAM navazatAdhikAni trINi sahasrANi veditavyAni / 3900 / dvitIyasmina pUrve yAni caturdaza vastUni kathitAni teSAmimAni nAmAni veditavyAni 1-sahasUpramANaH tA0 / 2 baladevacakravarti tIrtha -bhA0, da0, 50, ja0 / baladevavAsudevacakravartitIrtha-va0 13 "antarikSabhaumAGgasvarasvapnalakSaNavyaJjanachinnAni aSTau mahAnimittAni / " -ta. rAja0 1 / 20 / 4 "zalyaM zAlAkyaM kAyacikitsA bhUtavidyA kaumArabhRtyamagadatantraM rasAyanatantram vAjIkaraNatantramiti / " -suzruta0 pR0 1 / 5 nirvANasukha -A0, 20, ba0, ja0 / 6 bhavati A0, ba0, j0| 7 "puvvaMte avaraMte dhuve ardhave cayaNaladdhI adhuvamaM paNidhikappe aDhe bhommAvayAdIe sabaDhe kappaNijjANe tIde aNAgaya-kAle sijjhaye bajjhaye tti coddasa vatthUNi |"-dh0 TI0 saM0 pR0 123 / "pUrvAntaM hyaparAntaM dhruvamadhruvacyavanalabdhinAmAni / adhruvaM sapraNidhi cApyartha bhaumAvayAgraM ca / / sarvArthakalpanIyaM jJAnamatItaM tvanAgataM kAlaM / siddhimupAdhyaM ca tathA caturdaza vastUni dvitIyasya / / " -dazabha0 pR08-9| For Private And Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI [ 1121 pUrvAntaH parAntaH dhruvam adhruvam cyavanalabdhiH adhruvasampraNidhiH arthaH bhaumAvayAdyaM sarvArthakalpanIyaM jJAnam atItakAlaH anAgatakAlaH siddhiHupAdhyazceti (?) / cyavanalabdhinAmni vastuni yAni viMzatiprAbhRtakAni vartante teSu yaccaturthaM prAbhRtaM tasya ye caturvizatiranuyogAsteSAmimAni nAmAni'-kRtiH vedanA sparzanaM karma prakRtiH bandhanaM nibandhanaM prakramaH anupakramaH abhyudayaH 5 mokSaH sakramaH lezyA lezyAkarma lezyApariNAmaH sAtamasAtaM dIrgha hrasvaM bhavadhAraNIyaM pudgalAtmA nidhattamanidhattam sanikAcitamanikAcitaM karmasthitikaM pazcimaskandhaH / atrAlpabahutvaM paJcaviMzatitamo'dhikAraH caturvizatyanuyogAnAM sAdhAraNaH / tena so'pi caturviMzatitama eva kathyate iti caturdazapUrvAdhikAraH samAptaH / evaM dvAdaze aGge catvAro'dhikArA gatAH / idAnIM paJcamo'dhikAraH2 procyate / so'pi paJcaprakAra:-jalagatAcUlikA-sthalagatA10 cUlikA-mAyAgatAcUlikA-AkAzagatAcUlikA-rUpagatAcUlikAbhedAt / tatra jalastambhanajala varSaNAdihetubhUtamantratantrAdipratipAdikA advizatAdhikanazazItisahasranavalakSAdhikadvikoTipadapramANA jalagatA cUlikA / 1 / tathA stokakAlena bahuyojanagamanAdihetubhUtamantratantrAdinirUpikA pUrvoktapadapramANA sthalagatA cUlikA / 2 / indrajAlAdimAyotpAdakamantratantrAdinirUpikA pUrvoktapadapramANA mAyAgatA cUlikA / 3 / gaganagamanAdihetubhUtamantratantrAdiprakAzikA 15 pUrvokapadapramANA AkAzagatA cUlikA / 4 / siMhavyAghragajaturaganarasuravarAdirUpavidhAyaka mantratantrAdyupadezikA pUrvoktapadapramANA rUpagatA cUlikA ceti / 5 / evaM paJcavidhA cUlikA smaaptaa| dvAdazasyAGgasya dRSTivAdanAmadheyasya parikarma-sUtra-prathamAnuyoga-pUrvagata-cUlikAbhidhAnAH paJca mahAdhikArAH samAptAH / atra yA padaiH saGkhathA kRtA tasya padasya granthasaGghayA kathyate-ekapaJcAzatkoTayo aSTa20 lakSAzcaturazItisahasrANi SaTzatAni sArdhekaviMzatyadhikAni anuSTupgaeNNitAni ekasmin pade bhavantIti veditavyam / ityekapadagranthasaGghathA 510884621 / iti padAnthaH, tathAkSara (rANi) 16 / IdRgvidhAni padAni aGgapUrvasya zrutasya kiyanti bhavanti 1 koTInAM zataM dvAdazakoTyazca tryazItilakSANi aSTapaJcAra sahasrANi padAnAM paJcapadAthikAni bhavanti / atha pratyakSaM pramANaM trividham / tatra dezapratyakSaM pramANam avadhirmanaHparyayazca / sarva25 pratyakSaM kevalajJAnam / tatrAvadhivividhaH-bhavapratyaya-kSayopazamanimittabhedAt / tatra bhavapratyayo'. vadhirucyate-- bhavapratyayo'vadhidevanArakANAm / / 21 // 1 draSTavyam-dha0 TI0saM0pR0 125 / dazabha0 pR0 9 / 2 kathyate A0, ba0, 20, ja / 3-dhikakoTi -A0, da0, ba0, ja0 / 4-pratirUpikA A0 / 5-guNatAni bhA0, 50 | ganitAni ja0 / 6 "bAruttarasayakoDI tesIdI taha ya hoti lakkhANaM / aThThAvaNNasahassA paMceva padANi aMgANaM / / " -go0 jI0 gA0 349 / 7-ca azIti-tA0 / 8-pratyayAvadhiH bhA0 / For Private And Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 / 22] prathamo'dhyAyaH ___ 'AyuHkarma-nAmakarmodayanimittako jIvasya paryAyaH bhava ucyate / IdRgvidho bhavaH2 pratyayaH kAraNaM heturnimittaM yasyAvadheH sa bhavapratyayaH / IdRgvidho'vadhidevanArakANAM devAnAM nArakANAm / nanu evaMvidhasyAvadheH yadi bhavaH kAraNamuktaM tarhi karmakSayopazamaH kAraNaM na bhavati; satyam bhavaH' pradhAnakAraNaM bhavati yathA pakSiNAmAkAzargamanaM bhavakAraNam , na tu zikSAguNavizeSa AkAzagamanakAraNaM bhavati / tathaiva devAnAM nArakANAM ca brataniyamAdInAmabhAve'pi 5 avadhirbhavati, tena kAraNena mukhyatayA bhava evA'vadheH kAraNamucyate / kSayopazamastvavadheH sAdhAraNaM kAraNam , tattu gauNam , tena tannocyate / anyathA bhavaH sAdhAraNo vartate, sa tu ekendriyavikalendriyANAmapi vidyata eva teSAmapyavizeSAdavadheH prasaGgaH syAt / tathA ca devanArakeSu "prakarSA'prakarSavRttiravadhirbhavati / devanArakANAmiti avizeSoktAvapi samyagdRSTInAmeva avadhibhavati mithyAdRSTInAM devanArakANAmanyeSAJca vibhaGgaH kathyate / "atha ko'sau prakarSA'prakarSa- 10 vRttiravadhiriti cet ? ucyate-10saudhammaizAnendrau prathamanarakaparyyantaM pazyataH / sanatkumAramAhendrau dvitiiynrkaantmiikssete| brahmalAntavendrau tRtIyanarakaparyantamIkSate / zukrasahasrArendrau caturthanarakaparyantaM vilokete / AnataprANatendrau paJcamapRthivIparyantaM nibhAlayataH / AraNAcyutendrau SaSThanarakaparyantaM vilokayataH / navapraiveyakodbhavAH saptamanarakaparyantaM nirIkSante / anudizAnuttarAH sarvalokaM pazyanti / tathA ''prathamanarakanArakA yojanapramANaM pazyanti / dvitIya- 15 narakanArakA ardhagamyUtihInaM yojanaM yAvatpazyanti / tRtIyanarakanArakA ganyUtitrayaM pazyanti / caturthanarakanArakAH sArddhadvigavyUtiparyantaM pazyanti / paJcamanarakanArakA dvigavyUtiparyantaM pazyanti / SaSTanarakanArakAH sArddhagavyUtiparyantaM pazyanti / saptamanarakanArakA gavyUtiparyantaM pazyantIti veditavyam / / atha kSayopazamanimitto'tradhiH kathyate ___ kSayopazamanimittaH SaDvikalpaH zeSANAm // 22 // karmapudgalazaktInAM kramavRddhiH kramahAnizca spardhakaM tAvaducyate / avadhijJAnAvaraNasya dezaghAtisparddhakAnAmudaye sati, sarvaghAtisparddhakAnAmudayAbhAvaH kSaya ucyate, teSAmeva sarvaghAtisparddhakAnAmanudyaprAptAnAM sadavasthA upazama ucyate, kSayazcopazamazca kSayopazamau, tau nimittaM kAraNaM yasyA'vadheH sa kSayopazamanimittaH / katibhedaH ? SaDvikalpaH / evaMvidho'vadhiH 25 zeSANAM manuSyANAM tirazcAzca bhavatIti veditavyam / sa cAvadhiH saMjJinAM paryAptakAnAzca bhavati na tvasajJinAM nApyaparyAptakAnAM bhavati sAmarthyAbhAvAt / teSAmapi so'vadhiH sarveSAM na 1 AyuSkarma bhA0, 20, da0 / 2 bhavapratyayaH tA0 / 3-vadheyAdibha-tA0 / 4 tahi kSayomA0, ba0, 30, da', ja0 / 5 bhavaH pradhAnaM bha-A0, ba0, ja0 / 6-nAmanasya pradhAnakAraNaM na tu A0, 40, 60, ja0 / 7 prakarSapravRttira-A0, ba0, 67, ja0 / 8 atra ko-pa0 / atha kA'sau da0 / 9 prakarSapravRttiH bhA0, ba0, 60, ja0 / 10 mahAbaMdha0 gA0 11-13 / 11 prathamanArakA narakayo-A0, ba0 / -go0 jI0 gA0 423 / 12 sya dezaghAtispardhakAnAmudayAbhAvaH A0, b0,0| For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttau [ 1 / 23 bhavati kintu yathoktasamyagdarzanajJAnacAritratapolakSaNakAraNasannidhAne sati upazAntakSINakarmaNAmavadherupalabdhirbhavati / tadupalabdhau sarvasya kSayopazamanimittatve satyapi yat kSayopazamagrahaNaM sUtre kRtaM tanniyamArthaM jJAtavyam / ko'sau niyamaH ? kSayopazama eva nimittaM vartate na tu zeSANAM bhavo nimittmsti| 5 te ke SaDvikalpA iti ced ? ucyate-anugAmyananugAmI vardhamAno hIyamAno'vasthito'navasthitazceti / kazcit avadhirgacchantaM bhavAntaraM "prApnuvantamanugacchati pRSThato yAti, savituH prakAzavat / 1 / kazcidavadhi vAnugacchati, tatraivAtipatati, vivekaparAGmukhasya prazne satyAdeSTrapuruSavacanaM yathA tatraivAtipatati, na tenAle pravartyate / 2 / kazcidavadhiH samyagdarzanAdi guNavizuddhipariNAmasannidhAne sati yAvatparimANa utpannaH tasmAda'dhikAdhiko varddhate asa10 Gkhyeyalokaparyantam , araNikASThanirmathanodbhUtazuSkaparNopavardhamAnendhanarAziprajvalitahiraNya retovat / 3 / kazcidavadhiH samyagdarzanAdiguNahAnyA''taraudrapariNAmavRddhisaMyogAt yAvatparimANa utpannastasmAd hIyate aGgulasyAsaGkhyeyabhAgo yAvat, niyatendhanasantatisaMlagnabahirkAlAvat / 4 / kazcidavadhiH samyagdarzanAdiguNAvasthiteH yAvatparimANa utpannastAvatparimANa eva tiSThati hAni vRddhizca na prApnoti bhavakSayaparyantaM kevaLajJAnotpAdaparyantaM vA, lAJchanavat 15 / 5 / kazcidavadhiH samyagdarzanAdiguNavRddhihAnikAraNAt yAvatparimANa utpannastaramAt vardhate hIyate ca, yAvadvarddhitavyam yAvad hAtavyaM ca, prabhaJjanarayacoditakamalakallolavat / 6 / evaM'bhedA avadheH dezAvadhereva veditvyaaH| paramAvadhisarvAvadhI viziSTasaMyamotpannau hAnivRddhirahitau jJAtavyau / tau tu caramazarIrasyaiva bhvtH| gRhasthAvasthAyAM tIrthaGkarasya devanArakANAJca dezA vadhireva veditvyH| 20 atha manaHparyayajJAnasya prakArapUrvakaM lakSaNamAlakSayati RjuvipulamatI manAparyayaH // 23 // vAkkAyamanaHkRtArthasya paramanogatasya vijJAnAt nivartitA pazcAdvAlitA' * vyAghoTitA RjvI matirucyate, saralA ca matiH RjvI kathyate / vAkAyamanaHkRtArthasya paramanogatasya vijJAnAdanivartitA na pazcAdvAlitA na vyAghoTitA tatraiva sthirIkRtA matirvipulA pratipadyate / 25 kuTilA ca matiH vipulA kathyate / RjvI matirvijJAnaM yasya manaHparyayasya sa RjumatiH / vipulA matiryasya manaHparyyayasya sa vipulamatiH / tau RjuvipulamatI "puMvadbhASitapuMskAnUGa pUraNyAdiSu striyAM tulyaadhikrnne|" [kA0 sU0 2 / 5 / 18] / ekasya matizabdasya vijJAtArthatvAdaprayogaH rUpe rUpaM praviSTam / "sarUpANAmekazeSa ekavibhaktau" [pA0 sU0 1 / 2 / 64 ] / 1-ntakarma-A0, ba0, da0, j0|2-mni-aa0, ba0, 20, ja0 / 3 nanu A0, 50, ja0 / 4 ucyante A0, ba0, da0, ja0 / 5 prApnuvanti A0, ba0, 20, ja0 / 6 pravartate A0, 60, ba0, 20, ja0 / 7-dadhiko va-A0, da0, ba0, ja0 / 8 agni / 9 paJcabhe-Aga, i0, ba0, tA0 / 10-dvAritA tA0 / For Private And Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 73 1424-25] prathamo'dhyAyaH athavA Rjuzca vipulA ca Rjuvipule tAdRze matI yayostau RjuvipulamatI / amunA prakAreNa manAparyyayo dviprakAro bhavati-RjumatiH vipulamatizceti / manaHpaya'yasya bhedaH proktH| idAnI lakSaNamucyate-vIryAntarAya-manaHparyAyajJAnAvaraNakSayopazamAGgopAGganAmalAbhAvaSTambhAt AtmanaH parakIyamanolabdhavRttirupayogo manaHparyaya ucyate / zrutajJAnavyAkhyAnAvasare yathA zrutasya matyAtmakatvaM niSiddhaM tathA manaHparyayajJAnasyApi matyAtmakatvaM naashngkniiymiti| 5 RjumatirmanaHparyayaH kAlApekSayA jaghanyatayA jIvAnAM svasya ca dve trINi vA bhavagrahaNAni gatyAgatyAdibhirnirUpayati / 'utkarSeNa saptabhavagrahaNAnyaSTa vA gatyAgatyAdibhiH prakAzayati / kSetrato jaghanyatayA gavyUtipRthaktvam / utkarSeNa yojanapRthaktvasya AbhyantaraM prarUpayati na bahiH prarUpayati / vipulamatirmanaHparyAyaH kAlApekSayA jadhanyatayA saptASTAni (8) bhavagrahaNAni prarUpayati / utkarSeNAsaGkhyeyAni . gatyAgatyAdibhirnirUpayati / kSetrApekSayA 10 jaghanyatayA yojanapRthaktvam / utkarSeNa mAnuSottaraparvatAbhyantaraM prarUpayati, tabahirna jAnAti / atha manaHparyayajJAnabhedayobhUyo'pi vizeSajJAnaparijJApanArthaM prAhuH vizuddhadhapratipAtAbhyAM tadvizeSaH // 24 // manaHparyayajJAnAvaraNakarmakSayopazamAdAtmanaH prasannatA vizuddhirucyate / saMyamAtpracyavanaM pratipAtaH, na pratipAtaH aprtipaatH| vizuddhizca apratipAtazca vizuddhyapratipAtau tAbhyAM 55 vizuddhyapratipAtAbhyAm / vizuddhyA apratipAtena ca vizuddherapratipAtAdvA tadvizeSaH-RjumativipulamatyorvizeSo bhavati / tatra upazAntakaSAyasya cAritramohAdhikyAt saMyamazikharAt patitasya pratipAto bhavati / kSoNakaSAyasya cAritramohodrekAbhAvAdapratipAtaH syAt / RjumateH sakAzAdvipulamatirdravyakSetrakAlabhAvavizuddhataro bhavati / kathamiti cet ? ucyate- yaH sarvAvadhijJAnena kArmaNadravyAnantabhAgo'ntyaH prabuddhaH so'ntyabhAgaH punarapi anantabhAgIkriyate, 20 teSvapyanantabhAgeSu yo'ntyo bhAgo varttate sa RjumatinA gamyate, RjumateviSayo bhavati / yaH RjumateH viSayo bhavati so'pi bhAgo'nantabhAgIkriyate, tevapyanantabhAgeSu yo'ntyo bhAgaH sa vipulamateviSayo bhavati / evaMvidhasUkSmadravyaparijJAyakatvAt vipulamatevyakSetrakAlato vizuddhirutkRSTA bhavati / bhAvato vizuddhistu sUkSmataradravyagocaratvAdeva jJAtavyA / bhAvazuddhirapi kasmAt ? prakRSTakSayopazamavizuddhiyogAt / tathA apratipAtAdapi vipulamativiziSTo bhavati, 25 vipulamatimanaHparyayasvAminAM pravarddhamAnacAritrodayatvAt / Rjumatistu pratipAtI bhavati / kasmAt ? RjumatimanaHparyayajJAnasvAminAM kaSAyodrekahIyamAnacAritrodayatvAt / athA'vadhimanaHparyAyayorvizeSapratipAdanArtha sUtramidamucyate vizuddhikSetrasvAmiviSayebhyo'vadhimanaHparyayayoH // 25 // vizuddhizca prasAdaH, kSetraJca bhAvapratipattisthAnam , svAmI ca prayojakaH svarUpakathakaH, 30 viSayazca jJeyavastu, vizuddhikSetrasvAmiviSayAH, tebhyo vizuddhikSetrasvAmiviSayebhyaH / avadhizca manaHparyayazca avadhimanaHparyayau, tayoravadhimanaHparyayayoH / avadhijJAnasya mana: 1 -cAritrodayAt A0, da0, 20 / 2 -te zrImadumAsvAminA A0, ba0, 60, ja0 / For Private And Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI [za26 paryayajJAnasya ca vizeSo vizuddhyAdibhizcatubhirveditavyaH / tatra avadhijJAnAt manaHparyAya jJAnaM vizuddhataraM bhavati sUkSmavastugocaratvAt / kSetramavadhermanaHparyayajJAnAd bahutaram , tribhuvanasthitapudgalapa-yatatsambandhijIvaparyAyajJAyakatvAt / manaHparyayasya kSetramalpam', utkarSeNa mAnuSottarazailAbhyantaravartitvAt / avadhijJAnasya viSayaM "rUpiSvavadheH" 5 [tasU0 1127] ityanena vakSyati / manaHparyayajJAnasya viSayaM "tadanantabhAge manaHparyayasya" [ta0 sU0 1028 ] ityanena sUtreNa vkssyti| ___svAmitvamucyate- manaHparyAyo manuSyeSUtpadyate na devanArakatiryakSu / manuSyeSvapi garbhajeSUtpadyate na sammUrchanajeSu / garbhajedhvapi karmabhUmijeSUtpadyate na tvakarmabhUmi jeSu / karmabhUmijeSvapi paryAptakeSUtpadyate, na tvaparyAptakeSu / paryAptakeSvapi samyagda10 STiSutpadyate, na mithyAdRSTisAsAdanasamyagdRSTisamyagmithyAdRSTiSu / samyagdRSTiSvapi saMyate dhUtpadyate, na tvasaMyatasamyagdRSTisaMyatA'saMyateSu / saMyateSvapi pramattAdiSu kSINakaSAyAntedhUtpadyate, na sayogakevalyayogakevaliSu / pramattAdiSvapi pravarddhamAnacAritreSUtpadyate, na hIyamAnacAritreSu / pravarddhamAnacAritreSvapi saptavidhAnyatamarddhiprApteSUtpadyate, "nAnRddhiprApteSu / RddhiprApteSvapi keSucidutpadyate na sarveSu / tena kAraNena viziSTasaMyamavanto manaHpaya'yasya 15 svAmino bhavanti / avadhistu cAturgatikeSu bhavati / iti svAmibhedAd vishessH|| __manaHparyayajJAnAdanantaraM kevalajJAnalakSaNamabhidhAtumucitam / tadullama ca jJAnAnAM viSayanibandhaparIkSaNaM kriyate / kevalajJAnasya tu lakSaNaM "mohakSayAjjJAnadarzanAvaraNAntarAyakSayAca kevalam" [ta0 sU0 10 / 1] iti vakSyati / tatra jJAnaviSayanibandhaparIkSaNe matizrutajJAnayoviSayanibandha ucyate20 matizrutayonibandho dravyeSvasarvaparyAyeSu // 26 // matizca zrutazca matizrute tayormatizrutayoH / nibandhanaM nibandhaH viSayaniyantraNA viSayaniyamo viSayanirdhAraNam / dravyeSu jIvadhA'dharmakAlAkAzapudraleSu / kathambhUteSu ? asarvaparyAyeSu alpaparyAyasahiteSu matizrutaviSayayogyastokaparyAyasahiteSu / "vizuddhikSetrasvAmiviSaye bhyo'vadhimanaHparyayayoH" [ta0 sU0 1225] ityato viSayazabdasya grahaNaM karttavyam / tatra 25 paJcamI atra tu SaSThI tatkathaM sambandhaH ? "arthavazAdvibhaktipariNAmaH" [ ] iti vacanAt paJcamyAH SaSThItvena pariNamanam / / nanu dharmA'dharmakAlAkAzA atIndriyAH, teSu dravyeSu matijJAnaM kathaM pravarttate matijJAnasya indriyajanitatvAt ? satyam ; anindriyAkhyaM karaNaM vartate, tena noindriyA varaNakSayopazamabalAt tadgrahaNamavagrahAdirUpaM na virudhyate / tatpUrvakaM zrutajJAnaM tadviSayeSu 30 noindriyaviSayadravyeSu svayogyeSu pravartata iti / 1 -yajJeyajJA- A0, 50, 10, 20, ja0 / 2 viSayaH rU-A0,10, 20, j0|3 -dikSIbhA0,80, ba0, ja014-piba-A.,ba0, 20, ja0 / 5 nAnardhiprA-10,10 / For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1227-31] prathamo'dhyAyaH athA'vadhiviSayanibandha ucyate rUpiSvavadheH // 27 // niyamasUtramidam / asyAyamarthaH-rUpiSu pudgaleSu pudgalasambandhijIveSu ca avadheviSayanibandho bhavati / 'asarvaparyAyeSu' ityaSyatra sambandhanIyam , tena svayonyaparyAyeSu alpeSu paryAyeSu na tvananteSu paryAyeSvavadhiH pravartate / atha manaHparyayasya viSayanibandha ucyate tadanantabhAge manaHparyayasya // 28 // tasya sarvAvadhijJAnagamyasya rUpidravyasya yaH paryAyastasyA'nantabhAgastadanantabhAgaH tasmin tadanantabhAge, manaHparyAyasya viSayanibandho bhavati sUkSmaviSayatvAt / anyatraM ca manaHparyayaH pravarttate, apareSu bhAgeSu pravartata ityarthaH / atha kevalajJAnasya viSayanibandha ucyate sarvadravyaparyAyeSu kevalasya // 29 // dravyANi ca paryAyAzca dravyaparyAyAH, sarve ca te dravyaparyAyAH sarvadravyaparyAyAH, teSu sarvadravyaparyAyeSu / sarveSu dravyeSu sarveSu paryAyeSu ca kevalasya kevalajJAnasya viSayanibandho bhavati / jIvadravyANi anantAnantAni tato'pyanantAnantAni pudgaladravyANi aNuska- 15 ndhabhedayuktAni, dharmA'dharmAkAzAni, kAlazcAsaGkhyeyaH, caturNA trikAlasambandhinaH paryAyAH pRthgnntaa'nntaaH| teSu sarveSu dravyaparyAyeSu anantamahimakevalajJAnaM pravartata iti / atha pazcajJAneSu kati jJAnAni ekasminnAtmani yugapadbhavantIti prazne sUtramidamAhuH ekAdIni bhAjyAni yugapadekasminnAcaturthyaH // 30 // eko'dvitIya Adiravayavo yeSAM tAni ekAdIni ekaprabhRtIni jJAnAni / bhAjyAni 20 yojanIyAni / yugapat samakAlam / ekasminnAtmani AcaturvyaH catvAri jJAnAni yAvat / ekasmin jIve pazca jJAnAni yugapanna bhavanti / ekaM jJAnaM yadA bhavati tadA kevalajJAnameva, kevalajJAnena kSAyikena saha aparANi catvAri jJAnAni kSAyopazamikAni yugapanna bhavanti / yadA dve jJAne yugapad bhavatastadA matizrute / trINi jJAnAni yadA yugapad bhavanti tadA matizrutA'vadhijJAnAni bhavanti, athavA matizrutamanaHparyyayajJAnAni bhavanti / yadA catvAri 25 yugapad bhavanti tadA matizrutAvadhimanaHparyayajJAnAni bhavanti / atha matyAdIni jJAnAnyeva bhavanti AhosvidanyathApi bhavanti iti prazne sUtramidamucyate matizru tA'vadhayo viparyayazca // 31 // matizca zrutazca avadhizca mtishrutaa'vdhyH| ete trayastrINi jJAnAni viparyayazca mithyArUpANi bhavanti / cakArAt samyagjJAnarUpANi ca bhavanti / samyakazabda AdAvevoktaH 30 1 -pyanantAni A0, da0, ba0, ja0 / For Private And Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI [ 1132 "samyagdarzanajJAnacAritrANi mokSamArgaH" [ta0 sU0 1 / 1] ityatra / tasmAd gRhItaH samyakzabdaH matizrutA'vadhimanaHparyayakevalAni jJAnam samyagjJAnaM bhavantI (tI) ti sambandhanIyaH / tasmAtsamyajJAnAd vaiparItyaM viparyayo bhavati-mithyArUpANyajJAnAni bhvnti| kiMvat ? sarajaHkaTukatumbikAphaladhRtakSIravat / atra zuSkatumbikAmadhyagatanirgatabIjA'vaziSTabuktikA 5 raja ucyate, tasmin sati yadi dugdhaM dhriyate tadA kaTukaM bhavati, tumbike'tizodhite dhRtaM payaH kaTukaM na bhavati / tathA mithyAdarzane vinaSTe sati jIve matyAdijJAne sthite mithyAjJAnaM na bhvti| / nanu maNikanakAdayo viSThAgRhe patitA api na duSyanti tathA matyAdayo'pi; satyam ; maNikanakAdayo'pi vipAriNAmakadravyayoge duSyanta eva, tathA matyAdayo'pi mithyAdarzanayoge duSyanti / 'nanvAdhAradoSAt kSIrasya viparyAso bhavati, matyajJAnAdInAM svaviSayagrahaNe viparyAso na bhavati, yathA samyagdRSTiH pumAn cakSurAdibhirvarNAdiviSayAn prApnoti tathA mithyAdRSTirapi cakSurAdibhI rUpAdIn vissyaanuplbhte| yathA samyagdRSTiH zrutajJAnena rUpAdIna viSayAna jAnAti paraoNna prati prarUpayati ca tathA mithyAdRSTirapi zrutajJAnena rUpAdIna jAnAti parAn prati nirUpayati-ca / yathA samyagdRSTiH pumAn avadhijJAnena rUpiNaH padArthAnavaiti 15 tathA mithyAdRSTirapi vibhaGgajJAnena rUpiNo'rthAnavagacchati' iti kenacidupanyAse kRte tanmatanirAsAthaM bhagavadbhiH sUtramucyate sadasatoravizeSAdyadRcchopalabdherunmattavat // 32 // sacca prazastaM tattvajJAnam , asacca aprazastaM mithyAjJAnam sadasatI, athavA sat vidyamAnam asat avidyamAnam sadasatI tayoH sdstoH| na vizeSaH avizeSastasmAda20 vishessaat| yahacchayA svecchayA upalabdhirupalambhanaM grahaNaM yahacchopalabdhistasyA yadaccho palabdhaH / unmatta iva unmattavat / matizrutAvadhInAM viparyayaH kasmAdbhavati ? sadasatoH sambandhitvenAvizeSAt , avizeSeNa yadRcchopalabdheviparyayo bhavati / atrAyamarthaH-mithyAdarzanodayAt jIvaH kadAcit sadapi rUpAdikamasadityaGgIkaroti, karhi cidasadapi rUpAdikaM sadityadhyavasyati / anyadA sad rUpAdikaM sadeva manute, asad rUpAdikamasadeva avaiti / 25 kiMvat ? unmattavat, pittodayAkulitabuddhivat / yathA pittodayAkulitamatiH pumAn nijamAtaraM nijabhAr2yAM manyate bhAryAJca mAtaraM yadRcchayA manyate / kadAcinmAtaraM mAtarameva manyate bhAyA~ bhAryAmeva jAnAti / tathA azvaM gAM manyate, gAmazvaM manyate / azvamazvaM gAM gAzca manyate / tathA'pi tatsamyagjJAnaM na bhavati / evamAbhinibodhikazrutAvadhInAmapi rUpAdiSu viparyayo bhavati / tadyathA kazcinmidhyAdarzanapariNAma Atmani sthitaH san 30 matyAdibhI rUpAdigraNe satyapi kAraNaviparyayaM bhedAbhedaviparyayaM svarUpaviparyayaJcotpAdayati / 1 sarujaHka-da0 / 2 -te'tidhRtaM A0, ba0, d0|3 -NAmika- A0, 20, da0, ja0 / 4 -bhiH rUpAdIn A0, ba0, da0, ja0, v0| 5 -n prarU- A0, da0, j0| For Private And Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 133 ] prathamo'dhyAyaH kAraNaviparyayastAvadbhaNyate---rUpAdInAM kAraNaM 'kecidekamamUrta brahmalakSaNaM kalpayanti / kecittu nityaM prakRtilakSaNaM kalpayanti / anye pRthivyAdijAtibhinnAH paramANavaH caturguNAstriguNA dviguNA ekaguNAH sadRzajAtIyAnAM kAryAgAM kAraNaM bhavantyA(tyA-)rambhakAH saJjAyanta iti / apare tvevaM kathayanti yat pRthivyaptejobAyavazcatvAri bhUtAni varNagandharasasparzAzcatvAro bhautikadharmAH, etepAmaSTAnAM pRthivyaptejovAyuvarNagandharasasparzAnAM samudayo paramANuraSTako 5 bhavati / vaibhASikamate hi pRthivyAdimahAbhUtaizcaturbhiH rUpAdiguNaizcaturbhizca eko rUpaparamANurutpadyate / sa rUpaparamANuraSTaka ucyate / apare tvevaM vadanti-pRthivyaptejovAyavaH kArkazyAdidravatvAdi-uSNatvAdigamana diguNAH paramANavo jAtibhinnAH kAryasyArambhakA bhavanti-kAraNaM saMJjAyata ityAdikaH kAraNaviparyayaH / ___ bhedAbhedaviparyayastu naiyAyikamate-kAraNAt kAryamarthAntarabhUtameva / anarthAntarabhUtameva 10 iti ca parikalpanA vrtte| svarUpaviparyayastu mImAMsakamate sAGkhyaMmate vaa| rUpAdayo nirviklpaaH| ko'rthaH santi na santyeva vA ? kiM tarhi ? tadAkArapariNataM vijJAnamAtrameva bartate, na tu vijJAnamAtrasyAvalambanaM bAhyaM vastu vartate / evamapare'pi parikalpanAbhedA dRSTeSThaviruddhAH pratyakSaparokSaviruddhA mithyAdarzanodayAt saJjAyante / tAn saJjAyamAnAn pravAdinaH kalpayanti / 65 teSu ca pravAdinaH zraddhAnaM jnynti| tena kAraNena tanmatyajJAnaM zrutAjJAnaM vibhaGgajJAnaM ca syAt / samyagdarzanaM tu tattvArthAdhigame zraddhAnamutpAdayati / tena samyagdarzanapUrvakaM yad bhavati nanmatijJAnaM zrutajJAnamavadhijJAnaM ca saMbobhavIti / ___ atha dviprakArapramANekadezA nayA ucyantenaigamasaGgrahavyavahArarjusUtrazabdasamabhirUDhayaMbhUtA nayAH // 33 // 20 naikaM gacchatIti nigamo vikalpaH, nigame bhavo negmH| abhedatayA vastusamUhaM gRhAtIti saMgrahaH / saGgraheNa gRhItasyArthasya bhedarUpatayA vastu vyavahriyate'neneti vyvhaarH| Rju prAJjalaM saralatayA sUtrayati tantrayatIti RjusUtraH / zabdAd vyAkaraNAt prakRtipratyayadvAreNa siddhaH zabdaH / paraspareNAbhirUDhaH smbhiruuddhH| evaM kriyApradhAnatvena bhUyate evmbhuutH| naigamazca saGgrahazva vyavahArazca RjusUtrazca zabdazca samabhirUDhazca evambhUtazca negama- 25 snggrhvyvhaarrjusuutrshbdsmbhiruudvaivNbhuutaaH| ete sapta nyaaH| nayanti prApayanti pramANaikadezAniti nayAH / teSAM sAmAnyalakSaNaM vizeSalakSaNazca vaktavyam / tatra tAvatsAmAnyalakSaNamucyate---jIvAdAvanekAntAtmani anekarUpiNi vastunyavirodhena 1 vedAntinaH / 2 saaNkhyaaH| 3 naiyaayikaaH| 4 "kAme'STadravyakaH "aSTau dravyANi . catvAri mahAbhUtAni (pRthivI+jala+tejaH+vAta) catvAri bhautikAni (gandha + rasa + rUpa + sparza ) ca / ' -abhidharma * TI0 2 / 22 / 5 vaizeSikAH / 6 saMjAyante tA0 / saMjJAyate va0 / 7 kAraNatvArthamA- nA0, v0| 8 -te rU- A0, ba0, da0, j0| 9-rthabheda-tA0 / For Private And Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI [1133 pratItyanatikrameNa hetvarpaNAt dravyaparyAyAdyarpaNAt sAdhyavizeSayAthAtmyaprApaNapravaNaprayogo naya ucyate / asyAyamarthaH-sAdhyavizeSasya nityatvA'nityatvAdeH yAthAtmyaprApaNapravaNaprayogo yathAvasthitasvarUpeNa pradarzanasamarthavyApAro naya ucyate / jJAturabhiprAya ityarthaH / sa nayo dviprakAra: dravyAthika-paryAyArthikabhedAt / dravyaM sAmAnyamutsarga anuvRttiriti yAvat, dravyamartho viSayo 5 yasya sa dravyArthikaH / paryAyo vizeSaH apavAdo vyAvRttiriti yAvat , pAyo'rtho viSayo yasya sa paryAyArthikaH / tayorvikalpA naigamAdayaH / naigamasaGgrahavyavahArAstrayo nayA dravyAthikA veditavyAH / RjusUtraMzabdasamabhirUDhevambhUtAzcatvAro nayAH paryAyArthikA jnyaaniiyaaH| idAnIM nayAnAM vizeSalakSaNamucyate / anabhinivRttArthaH-aniSpannArthaH, saGkalpamAtraprAhI naigama ucyate / tathA codAharaNam-kazcitpumAn karakRtakuThAro vanaM gacchati, taM 10 nirIkSya ko'pi pRcchati-vaM kimarthaM brajasi ? sa provAca-ahaM prasthamAnetuM gacchAmi / ityukte tasmin kAle prasthaparyAyaH sannihito na vartate, prastho ghaTayitvA dhRto na vartate / kiM tarhi tadabhinivRttaye-prasthaniSpattaye saMkalpamAtre dAniyane prasthavyavahAro bhavati / evamindhanajalAnalAdyAnayane kazcit pumAna vyApriyamANo varttate, sa kenacidanuyukta:-kiM karoSi tvamiti / tenocyate-ahamodanaM pacAmi / na ca tasmin prastAve odanaparyAyaH sannihito'sti / kiM 15 tarhi ? odanapacanArtha vyApAro'pi odanapacanamucyate / evaM vidho lokavyavahAro'nabhinivRttArthaH--aniSpannArthaH saGkalpamAtraviSayo naigamanayasya gocaro bhavati / 1 / / svajAtyavirodhenaikatra upanIya paryAyAn AkrAntabhedAn vizeSamakRtvA sakalamahaNaM saGgraha ucyate / yathA saditi prokte vAgvijJAnapravRttiliGgAnumitasattAdhArabhUtAnAM vizveSAM vizeSama kRtvA satsaGgrahaH / evaM dravyamityukte dravati gacchati tAMstAn kevaliprasiddhaparyAyAniti dravyam , 20 jIvA'jIvatabhedaprabhedAnAM saGgraho bhavati / evaM ghaTa ityukte ghaTabuddhacabhidhAnAnugamali gAnumitasakalArthasaGgraho bhavati / evaMvidho'paro'pi saGgrahanayasya gocaro veditavyaH / 2 / __saGgrahanayaviSayIkRtAnAM saGgrahanayagRhItAnAM saGgrahanayakSiptAnAmarthAnAM vidhipUrvakamavaharaNaM bhedena prarUpaNaM vyvhaarH| ko'sau vidhiH ? saGgrahanayena yo gRhIto'rthaH sa vidhirucyate , yataH saGgrahapUrveNeva vyavahAraH pravartate / tathA hi-sarvasaGgraheNa yadvastu 25 sagRhItaM tadvastu vizeSaM nA'pekSate , tena kAraNena tadvastu saMvyavahArAya samartha na bhavatIti kAraNAt vyavahAranayaH samAzrIyate / 'yatsadvartate tatki dravyaM guNo vA , yadravyaM tajjIvo'jIvo vA' iti saMvyavahAro na kartuM zakyaH / jIvadravyamityukte ajIvadravyamiti cokte vyavahAra Azrite te api dve dravye samahanayagRhIte saMvyavahArAya na samarthe bhavataH, tadarthaM devanArakAdivyavahAra AzrIyate , ghaTAdizva vyavahAreNa AzrIyate / evaM vyavahAranayastAva30 tparyantaM pravarttate yAvatpunarvibhAgo na bhavati / 3 / pUrvAna vyavahAranayagRhItAn aparAMzca viSayAn trikAlagocarAnatikramya vartamAnakAla 1 dravyaM vitaa0| 2 -yo vi-taa0| 3 -vagrahaNaM vya- aa0,90,0| For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 71 1133 ] prathamo'dhyAyaH gocaraM gRhNAti RjusUtraH / atItasya vinaSTatve anAgatasyAsaJjAtatve vyavahArasyAbhAvAd varttamAnasamayamAtraviSayaparyAyamAtrayAhI RjusUna ityarthaH / nanvevaM sati saMvyavahAralopaH syAt ; satyam ; asya RjusUtranayasya viSayamAtraM(tra-)pradarzanaM vidhIyate / lokasaMvyavahArastu sarvanayasamUhasAdhyo bhavati / tena RjusUtrAzrayaNe saMvyavahAralopo na bhavati / yathA kazcinmRtaH, taM dRSTvA 'saMsAro'yamanityaH' iti kazcid bravIti, na ca sarvaH saMsAro'nityo varttata iti / ete 5 catvAro nayA arthanayA veditavyAH / anye vakSyamANAstrayo nayAH zabdanayA iti / 4 / liGgasaGkhyAsAdhanAdInAM vyabhicArasya niSedhaparaH, liGgAdInAM vyabhicAre doSo nAstItyabhiprAyaparaH zabdanaya ucyate / liGgavyabhicAro yathA-puSya nakSatraM tArakA ceti / saGkhyAvyabhicAro yathA-ApaH toyam , varSAH RtuH, AmrA vanam , varaNA nagaram / sAdhanavyabhicAraH kArakavyabhicAro yathA-senA parvatamadhivasati, parvate tiSThatItyarthaH 10 "adhizIsthAsAM karma" [ pA0 sU0 1 / 4 / 46] puruSavyabhicAro yathA- ehi manye rathena yAsyasi ? na yAsyasi, yAtaste piteti / asyAyamarthaH-ehi tvamAgaccha / tvamevaM manyase-ahaM rathena yAsyAmi, etAvatA tvaM rathena na yAsyasi / te tava pitA agre rathena yAtaH ? na yAta ityarthaH / atra madhyamapuruSasthAne uttamapuruSaH, uttamapuruSasthAne madhyamapuruSaH, tadartha sUtramidam-~-"prahAse manyopapade manyatestamaikavacanaM ca uttame madhyamasya / " 15 [ ] kAlavyabhicAro yathA-vizvazvA asya putro jnitaa| bhaviSyatkAryamausIditi / atra bhaviSyatkAle atItakAlavibhaktiH / upagrahavyabhicAro yathA-SThA gatinivRttau / atra parasmaipadopagrahaH / tatra santiSThate, avatiSThate, pratiSThate, vitiSThate / atra sUtram- "samavapravibhyaH" [ kA0 sU0 3 / 2 / 42 dau0 vR0 14 ] / ramu krIDAyAmityatra AtmanepadopagrahaH viramatyAramati pariramati / "vyAGa paribhyo rama" [ pA0 sU0 20 1 / 3 / 83 ] / iti vyabhicArasUtram / devadattamuparamati / "upAsakarmakAt" [ ] iti ca vyabhicArasUtram / evaM vidhaM vyavahAranayamanupapannamanyAyyaM kazcitpumAn manyate / kasmAdanyAyyaM manyate ? anyArthasya anyArthena varttanena smbndhaabhaavaat| tatra zabdanayApekSayA doSo nAsti / tarhi lokasamayavirodho bhaviSyati ; bhavatu nAma virodhH| tattvaM parIkSyate, kiM tena virodhena bhaviSyati ? kimauSadhaM rogIcchAnuvarti varttate ? / 5 / . 25 ___ ekamapyartha zabdabhedena bhinnaM jAnAti yaH sa samabhirUDho nayaH / yathA eko'pi pulomajAprANavallabhaH paramaizvaryayukta indra ucyate, sa anyaH, zakanAt zakraH, sopyanyaH, puradAraNAt purandaraH, so'pynyH| ityAdizabdabhedAt ekasyApyarthasyAnephatvaM manyate tat samabhirUDhanayasya lakSaNam / 6 / yasminneva kAla aizvayaM prApnoti tadevendra ucyate, na cAbhiSekakAle na pUjanakAle 30 indra ucyate / yasminneva kAle gamanapariNato bhavati tadeva gaurucyate na sthitikAle, na 1 -cAro do A0, 50, ja0 / 2 -sIdati- tA0, va0 / 3 -dhyati kA- A0, va0 / 4 -nayala- A0, da0, ba0, j0| 5 - pariNatA bha- A0, 80, pa0 / For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 80 tattvArthavRttau [ 1133 zayanakAle / athavA indrajJAnapariNata AtmA indra ucyate, agnijJAnapariNata AtmA agnizceti evambhUtanayalakSaNam / 7 / / ete nayA uttarottarasUkSmaviSayAH / kathamiti cet ? negamAt khalu saGgraho'lpaviSayaH sanmAtragrAhitvAt, nagamastu bhAvA'bhAvaviSayatvAd bahuviSayaH, yathaiva hi bhAve saGkalpaH 5 tathA'bhAve naigamasya sngklpH| evamuttaratrA'pi yojyam / tathA pUrva-pUrvahetukA ete nayAH / kathamiti cet ? naigamaH saGgrahasya hetuH / saGagraho vyavahArasya hetuH / vyavahAraH RjusUtrasya hetuH| RjusUtraH zabdasya hetuH| zabdaHsamabhirUDhasya hetuH| samabhirUDha evambhUtasya heturiti / ete nayA gauNatayA pradhAnatayA ca anyonyAdhInAH santaH samyagdarzanasya kAraNaM bhavati tanvAdivat / yathA tantvAdayaH upAyena vinivezitAH paTAdisaMjJA bhavanti tathA parasparodhInA 10 nayAH puruSArthakriyAsAdhanasamarthA bhavanti / parasparAnapekSA nayAH puruSArthakriyAsAdhanasamarthA na bhavanti kevalatantuvat / nanu viSamo'yaM dRSTAntaH / kasmAdviSamaH ? yatastantvAdayo nirapekSA api santaH prayojanalezamutpAdayanti, yataH kazcittantuH pratyekaM tvarakSaNe samartho bhavati, kevalaH palAzAdevalkalazca bandhane samartho bhavati, nayAstu nirapekSAH santaH samyagdarzanaleza mapi notpAdayanti tena viSayo'yamupanyAsaH-aghaTamAno'yaM dRssttaantH| satyam / uktamartha 15 bhavanto na jAnanti / asmAbhiretaduktam-nirapekSaH tantvAdibhiH vastrAdikArya na bhavati / yad bhavadbhiruktaM kAyaM tanna paTAdikAryam , kintu kevalaM tantvAdikArya bhavadbhiruktam / athavA kevalastantuH yadbhavaduktaM kAyaM sAdhayati tasminnapi tantau parasparApekSA avayavAH santi / tenA'pi asmanmatasiddhiH / atha tvamevaM vakSi, tanvAdiSu vasanAdikArya zaktyapekSayA vartata eva, tarhi asmanmate nirapekSeSu nayeSvapi buddhikathanasvarUpeSu hetuvazAt samyagdarzanahetu20 pariNAmo vidyata eva / tena kAraNena tUpanyAsasya tulyatAsiddhirasti / tena sApekSaireva nayaiH samyagdarzanasiddhiriti siddham / asminnadhyAye jhAnadarzanasvarUpamuktaM nayalakSaNaM ca pratipAditam jJAnaM ca pramANamiti veditavyam / 33 / ityanavadyagadyapadyavidyAvinodanoditapramodapIyUSarasapAnapAvanamatisamAjaratnarAjamatisAgarayatirAjarAjitArthanarsamarthanasamarthena tarkavyAkaraNacchandolaGkArasAhityAdizAstranizitamatinA yatinA zrImaddevendrakIrtibhaTTArakapraziSyeNa ziSyeNa ca sakalavidvajjanavihitacaraNasevasya zrIvidyAnandidevasya saMcchatimidhyAmatadurga reNa zrIzrutasAgarasUriNA viracitAyAM zloktavArtikarAjavArttikasarvArthasiddhinyAyakumudacandrodaya(ndra)prameyakamalamArtaNDapracaNDASTasahasrIpramukhagranthasandarbhanirbharAvalokanabuddhivirAjitAyAM tattvArthaTIkAyAM prathamo'dhyAyaH samAptaH // 1 // 1 bhavanti tA0, v0| 2 -dhInatayA pu- A0, ba0, da0, ja0 / 3 -kSayA a- Ala, ba0, 20, j0| 4 -satu- mA0, da0, ba0 / 5 -bhaajitr-v0| 6-smrthnsmrthtrk-taa| For Private And Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyo'dhyAyaH atha samyagdarzanaviSayeSu saptasu tattveSu madhye jIvatattvasya kiM svarUpamiti prazne sUtramidamAhuH 'zrImadumAsvAminaHaupazamikakSAyiko bhAvau mizrazca jIvasya svatatva maudayikapAriNAmiko ca // 1 // karmaNo'nudayarUpa upazamaH kathyate / yathA katakAdidravyasambandhAt paGka adhogate 5 sati jalasya svacchatA bhavati tathA karmaNo'nudaye sati jIvasya svacchatA bhavati sa upazamaH prayojanaM yasya bhAvasya sa aupazamikaH / karmaNaH kSayaNaM kssyH| yathA paGkAt pRthagbhUtasya zucibhAjanAntarasaGakrAntasya ambuno'tyantasvacchatA bhavati tathA jIvasya karmaNaH AtyantikI nivRttiH kSayaH kthyte| kSayaH prayojanaM yasya bhAvasya sa kSAyikaH / aupazamikazca kSAyikazca aupazamikakSAyikau / etau dvau bhAvau-dhau pariNAmau jIvasya AtmanaH svatattvaM svarUpaM 10 bhvtH| na kevalamaupazamikakSAyikau dvau bhAvo jIvasya svatattvaM bhavataH kintu mizrazca / mizro bhAvazca jIvasya svatattvaM bhavati nijasvarUpaM syAt / yathA jalasya arddhasvacchatA tathA jIvasya kSayopazamarUpo mizro bhAvo bhavati / athavA yathA kodravadravyasya kSAlanavizeSAt kSINA'kSINamadazaktirbhavati / tathA karmaNaH kSayopazame sati jIvasyopajAyamAno bhAva mizraH kathyate / narakAdau karmaNa udaye sati jIvasya saMjAyamAno bhAva audayiko bhaNyate / 15 karmopazamAdinirapekSazcetanatvAdi(diH) jIvasya svAbhAviko bhAvaH pAriNAmiko nigadyate / sa tu pAriNAmiko bhAvaH saMsArimuktajIvAnAM sAdhAraNo bhavati / na kevalamete trayo bhAvAH kintu audayikapAriNAmikau ca dvau bhAvo jIvasya svarUpaM bhavataH / ete paJca bhAvAH jIvasya svarUpaM bhavantItyarthaH / bhavyasya aupazamika-kSAyikau dvau bhAvau bhavataH / mizrastu abhavyasyApi bhavati / audayikapAriNAmikau ca abhavyasyApi bhavataH / 1 / athaupazamikAdInAM paJcAnAM bhAvAnAmantarbhedasaMkhyAnirUpaNaparaM sUtramidamUcuH dvinavASTAdazaikaviMzatitribhedA yathAkramam // 2 // dvau ca nava ca aSTAdaza ca ekaviMzatizca trayazca dvinavASTAdazaikaviMzatitrayaH / ta eva bhedA yeSAmaupazamikAdibhAvAnAM te dvinvaassttaadrshkviNshtitribhedaaH| athavA dvinavASTAdarzakaviMzatitrayazca te bhedA dvinavASTAdazaikaviMzatitribhedA yathAkramamanukrameNa jJAtavyAH / 2 / 25 1 'zrImadumAsvAminaH' iti nAsti ba0, 30 / 2 -yasvarU- A0, ba0, da0, ja0 / 3 adhogatigata sa- A0 / 4 bharatI- tA0, ja0 / 11 For Private And Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 82 tattvArthavRttI [13-4 athaupazamikasya bhAvasya bhedadvayasUcanaparaM sUtramAhuH samyaksvacAritre // 3 // samyaktvaM ca cAritraM ca samyaktva cAritre, aupazamiko bhAvo vibhedo bhavati / anantAnubandhikrodhamAnamAyAlobhAzcatvAraH, samyaktvam , mithyAtvam, samyagmithyAtvaJca, 5 etAsAM saptAnAM prakRtInAmupazamAdaupazamikaM samyaktvamutpadyate / anAdikAlamithyA dRSTibhavyajIvasya karmodayotpAditakaluSatAyAM satyAM kasmAdupazamo bhavatIti cet ? kAlalabdhyAdikAraNAditi bruumH| kAsau kAlalabdhiH ? karmaveSTito bhavyajIvo'rdhapudgalaparivartanakAla uddharite satyaupazamikasamyaktvagrahaNocito bhavati / arddhapudgala parivartanAdadhike kAle sati prathamasamyaktvasvIkArayogyo na syAdityarthaH / ekA kAlalabdhiri10 ymucyte| dvitIyA kAlalabdhiH- yadA karmaNAmutkRSTA sthitirAtmani bhavati jaghanyA yA karmaNAM sthitirAtmani bhavati tadaupazamikasamyaktvaM notpadyate / tarhi aupazamikasamyaktvaM kadopadyate ? yadA antaHkoTIkoTisAgaropamasthitikAni karmANi bandhaM prApnuvanti bhavanti / nirmalapariNAmakAraNAt satkarmANi tebhyaH karmabhyaH saMkhyeyasAgaropamasahasrahInAni antaHkoTIkoTisAgaro pamasthitikAni bhavanti tadopazamikasamyaktvagrahaNayogya AtmA bhavati / iyaM dvitIyA kAla15 labdhiH / tRtIyA kAlalabdhiH kathyate-sA kAlalabdhirbhAvamapekSate / katham ? bhavyajIvaH paJcendriyaH, samanaskaH, paryAptiparipUrNaH, sarvavizuddhaH aupazamikasamyaktvamutpAdayati / AdizabdAjjAtismaraNajinamahimAdidarzanAdaupazamikaM samyaktvamutpAdayati / SoDazakaSAyANAM navanokaSAyANAM copazamAdIpazamikaM cAritramutpadyate / 3 / atha zrAyikabhAvasya navabhedapratipAdanaparaM sUtramucyate20 jJAnadarzanadAnalAbhabhogopabhogavIryANi ca / / 4 // jJAnaJca darzanaJca dAnazca lAbhazca bhogazca upabhogazca vIryaJca jJAnadarzanadAnalAbhabhogopabhogavIryANi sapta, cakArAt samyaktvacAritre ca dve, iti navavidhaH kSAyiko bhAvaH / kevalajJAnAvaraNakSayAta kSAyikaM kevalajJAnam / 1 / kevaladarzanAvaraNakSayAt kSAyika kevala darzanam / 2 / dAnAntarAyakSayAt kSAyikamanantaprANigaNAnugrahakaramabhayadAnam / 3 / lAbhAnta25 rAyakSayAt kSAyiko lAbhaH ? ko'sau kSAyiko lAbhaH ? yasya lAbhasya balAt kavalAhArarahitAnAM kevalinAM zarIraMbalAdhAnahetavo'nanyasAdhAraNAH paramazubhAH sUkSmA anantAH pudalA samayaM samayaM prati sambandhamAyAnti / 4 / bhogAntarAyasya kSayAt kSAyiko'nanto bhogaH / ko'sau kSAyiko bhogaH ? sakRd bhujyate bhogaH, puSpavRSTigandhodakavRSTyAdikaH / 5 / upabhogAntarAyakSayAt kSAyiko'nanta upabhogaH / ko'sau kSAyika upabhogaH ? siMhAsanacAmara30 chatratrayAdikaH / 6 / vIryAntarAyakSayAt kSAyikamanantavIryam / kiM tat kSAyikaM vIryam ? ____ yadbalAt kevalajJAnena kevaladarzanena ca kRtvA sarvadravyANi sarvaparyAyAMzca jJAtuM draSTuM ca 1 -balAdAnahe~ ba0 / balAdAne he- A0, da0, 20, ja0 / For Private And Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 205] dvitIyo'dhyAyaH kevalI zaknoti / 7 / anantAnubandhikrodhamAnamAyAlobhasamyaktvamithyAtvasamyammithyAtvalakSaNasaptaprakRtikSayAt kSAyika samyaktvam / 8 / SoDazakaSAyanavanokaSAyakSayAt kSAyika cAritram / 9 / atrAha kazcit-kSAyikamabhayadAnalAbhabhogopabhogAdikaM mukteSvapi prasajyate ; tanna; zarIranAmatIrthakaranAmakarmodayAt tatprasaGgaH, na siddhAnAM zarIranAmatIrthaGkaranAmakarmodayo'sti 5 yena tatprasaGgaH syaat| tarhi siddheSu teSAM vRttiH katham ? anantavIryAvyAbAdhasukharUpeNava teSAM tatra pravRttiH, kevalajJAnarUpeNa anantavIryapravRttivat / uktaM ca "Anando jJAnamaizvaryaM vIryaM paramasUkSmatA / etadAtyantikaM yatra sa mokSaH parikIrtitaH // 1 // " [ yaza0 u0 pR0 273 ] atha mizro bhAvo'STAdazabhedaH kathamiti nirUpayantijJAnAjJAnadarzanalabdhayazcatustritripaJcabhedAH samyaktva cAritrasaMyamAsaMyamAzca // 5 // jJAnAni cAjJAnAni ca darzanAni ca labdhayazca jJAnAjJAnadarzanalabdhayaH / kathambhUtA jJAnAjJAnadarzanalabdhayaH ? catuslitripaJcabhedAH catvArazca trayazca trayazca paJca ca catustritripaJca, te bhedA yAsAM taashctusvitripshvbhedaaH| samyaktvaJca cAritrazca saMyamAsaMyamazca samya- 15 ktvacAritrasaMyamAsaMyamAH / asyAyamarthaH-catvAri jJAnAni trINi ajJAnAni trINi darzanAni paJca labdhayaH yathAkramaM bhavanti / sarvasya jJAnasya ghAtakavIryAntarAyAdikarmodayasya kSaye sati tasyaiva sarvasya jJAnasyaiva ghAtinaH karmaNo'nubhUtasvavIryayutteraprAdurbhUtanijazaktipravRttinaH sadavasthArUpopazame sati vidyamAnAvasthAsvarUpaprazame sati dezaghAtikarmodaye ca sati matizrutAvadhimanaHparyayAzcatvAro mizrabhAvA bhavanti, kSAyopazamikA bhavantItyarthaH / matyajJAnaM zrutA- 20 jJAnaM vibhaGgAvadhizca, etAni trINi satyAsatyarUpatvAdajJAnAni bhavanti / teSvapi mizro bhAvo dAtavyaH / tadvaccakSurdarzanamacakSurdarzanamavadhidarzanazca / eSvapi darzaneSu mizro bhAvo bhavati / tathA dAnalAbhabhogopabhogavIryAntarAyasarvaghAtyudayasya kSaye sati sadavasthAlakSaNApazame sati dezaghAtyudaye ca sati dAnalAbhabhogopabhogavIryalakSaNA labdhayaH panca mizrabhAvA bhavanti, jhAyopazamikA bhavanti / anantAnubandhicatuSkamithyAtvasamyagmithyAtvAnAM SaNNAmudayakSa- 25 yAt sadrUpopazamAt samyaktvanAmamithyAtvasya dezaghAtino na tu sarvaghAtina udayAt mizra samyaktvaM bhavati, kSAyopazamikaM samyaktvaM syAt / tadvadekamityucyate / tasyApi mizro bhAvo bhavati / anantAnubandhyapratyAkhyAnapratyAkhyAnalakSaNAnAM dvAdazAnAM kaSAyANAmudayasya kSaye sati vidyamAnalakSaNopazame sati sajvalanacatuSkA'nyatamasya dezaghAtinazcodaye ca sati hAsya 1 -sthArUpa- mA0, 20, da0, ja0 / 2 mizralakSaNabhA- A0, 20, ba0, j0| . 3 -ye sa- A0, ba0, ja0,va0 / For Private And Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttau [2 / 6 ratyaratizokamayajugupsAstrIpuMnapuMsakavedalakSaNAnAM navAnAM nokapAyANAM yathAsambhavamudaye ca sati mizraM cAritraM bhavati / anantAnubandhyapratyAkhyAnakaSAyASTakasya udayasya kSaye sati tatsattopalakSaNopazame sati pratyAkhyAnasajvalanASTakasyodaye sati nokaSAyanavakasya yathAsambhavo daye ca sati saMyamAsaMyamaH saMjAyate / so'pi mizro bhAvaH 'kathyate / cakArAt saMjJitvaM 5 samyagmithyAtvaM ca mizrau bhAvau jnyaatvyau| athaikaviMzatibhedA audayikabhAvasyocyante-- gatikaSAyaliGgamithyAdarzanAjJAnAsaMyatA'siddhalezyA zcatuzcatustyekaikaikaikaSaDbhedAH // 6 // gatizca kaSAyazca liGgazca mithyAdarzanaJca ajJAnaJca asaMyatazca asiddhazca lezyA 10 ca gatikaSAyaliGgamithyAdarzanAjJAnAsaMyatAsiddhalezyAH / catvArazca catvArazca trayazca ekazca ekazca ekazca ekazca SaT ca catuzcatustryekaikaikaikapaTa , te bhedA yAsAM gatikaSAyaliGgamithyAdarzanAjJAnA'saMyatA'siddhalezyAnAM tAH ctushcturtryekaikaikaikssddbhedaaH| "dvinavASTAdazaikaviMzatitribhedAH yathAkramam" [ taka sU0 2 / 2] ityato yathAkramamiti grAhyam / tenAyamarthaH-gatizcaturbhedA / kaSAyazcaturbhedaH / liGgaM tribhedam / mithyaadrshnmekbhedm| ajJAna15 mekabhedam / asaMyata ekbhedH| asiddha ekbhedH| lezyAH ssddbhedaaH| eta ekaviMzatirbhedA audayikamAvA bhavanti / tatra narakagatinAmakarmodayAnnArakatvaM bhavatIti narakagatiraudayikI / tathA tiryamatinAmakarmodayAt tiryggtiraudyikii| tathA mnussygtinaamkrmodyaanmnussygtiraudyikii| devagatinAmakarmodayAd devgtiraudyikii| krodhotpAdakamohakarmodayAt krodha audyikH| mAnotpAdakamohakarmodayAnmAna audayikaH / mAyotpAdakamohakarmodayAnmAyA 20 audayikI / lobhotpAdakamohakarmodayAllobha audayikaH / strIvedajanakanokaSAyamohakarmodayAta strIveda audAyikaH / puMvedajanakanokaSAyamohakarmodayAt puMveda audayikaH / napuMsakavedajanakanokaSAyamohakarmodayAnnapuMsakaveda audayikaH / tattvArthAnAmazraddhAnalakSaNapariNAmanivarttakamithyAtvamohakarmodayAt midhyaadrshnmaudyikm| jJAnAvaraNakarmodayAt padArthA'parijJAnamajJAnamau dayikam / cAritramohasya sarvaghAtisparddhakasya udayAdasaMyato bhavati, sa audayiko bhaavH| 25 karmodayasAdhAraNApekSa asiddhaH, so'pi audayikabhAva eva / lezyA SaDvidhApi dvividhA dravyalezyA-bhAvalezyAbhedAt / tatra jIvabhAvAdhikAre dravyalezyA nAdriyate / bhAvalezyA tu Adriyate / kaSAyodayAnuraJjitA yogapravRttirbhAvalezyA / sApyaudayikIti kathyate / sA SaDvidhA kRSNalezyA, nIlalezyA, kApotalezyA, tejolezyA, padmalezyA, shuklleshyaa| tadudAharaNArthamiyaM gaathaa| tathA hi 1 bhaNyate A0, da0, ja0, ba0 / 2 -tibhe-ba0, A0, da0 / 3 -kSayA'si-- A0, da0, 20, jaa| For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 217-8] dvitIyo'dhyAyaH "ummUlakhaMdhasAhA gucchA cuNiUNa tahaya pddidaao| jaha edesiM bhAvA tahaviha lessA muNeyavyA // " [paMcasaM0 1 / 192 ] atrAha kazcit-upazAntakaSAyakSINakaSAyayoH sayogakevalini ca zuklalezyA vartata iti siddhAntavacanamasti, teSAM kapAyAnuraJjanabhAvAbhAvasadbhAvAdaudayiko bhAvaH kathaM ghaTate ? satyam ; pUrvabhAvaprajJApanApekSayA kaSAyAnuraJjitA yogapravRttiH saivetyucyate / kasmAt ? bhUta- 5 pUrvakastaddupacAraH iti paribhASaNAt / yogAbhAvAdayogakevalI alezya iti nirNIyate / 6 / / atha pAriNAmikabhAvasya bhedatrayamucyate jIvabhavyAbhavyatvAni ca // 7 // jIvatvaM ca cetanatvam , bhavyatvaM ca samyagdarzanajJAnacAritrarUpeNa bhaviSyattvam , abhavyatvaM ca samyagdarzanajJAnacAritrarUpeNa abhaviSyattvam , jIvabhavyAbhavyatvAnIti / 10 ete trayo bhAvA aparadravyA'samAnAH pAriNAmikA jIvasya jnyaatvyaaH| karmopazamakSayopazamakSayAnapekSatvAt pAriNAmikA ityucyante / cakArAdastitvaM vastutvaM dravyatvaM prameyatvamagurulaghutvaM nityapradezatvaM mUrtatvamamUrtatvaM cetanatvamacetanatvaJca / ete'pi daza bhAvAH pAriNAmikA anyadravyasAdhAraNA veditavyAH / kathaM pudgalasya cetanatvaM jIvasyAcetanatvamiti cet ? ucyateyathA dIpaMkalikayA gRhItaH sneho dIpazikhA bhavati, tathA jIvena zarIrarUpatayA gRhItaH 15 pudra lo'pi upacArAt jIva ityucyate, tena pugalasyApi cetanatvaM bhaNyate / tathA jIvo'pi AtmavivekaparAGmukha upacaritA'sadbhUtavyavahAranayApekSayA acetana ityupacaryate / evaM mUrtatvamapi upacAreNa jIvasya jJAtavyam / pudgalasya tUpacAreNApi amUrtatvaM naasti| atrAha kazcit-'mUrttakamaikatve Atmano'pi mUrttatve jIvasya ko vizeSaH ? satyam , mUrtena karmaNA sahaikatve'pi lakSaNabhedAt jAvasya nAnAtvaM pratIyate / ta~dAha "bandhaM pratyekatvaM lakSaNato bhavati tasya nAnAtvam / tasmAdamUrtabhAvo naikAnto bhavati jIvasya // " [ yadi lakSaNena Atmano bhedaH, 'kiM tallakSaNaM jIvasya' iti prazne jIvalakSaNasvarUpanirUpaNArthaM sUtramidamAhurumAsvAminaH upayogo lakSaNam // 8 // 25 1 ummalakhaM- tA0 / unmUlaskandhazAkhAgumdAni cityA tathA ca patitAni / yathA eteSAM bhAvAH tathAvidhalelyA mantavyAH // 2 -linazca A0, da0, ja0 / -linAJca va0 / 3 bhUtapUrvastaA0, 30, ba0, j0| 4 kathaM jIvasyAcetanatvaM pudgalasya cetanatvamiti A0, ba0, da0, ja0 / 5 dIpakavidhayA A0, da0, ba0, j0| 6 mUtanaikatve A0, ba0, da0, j0| 7 "uktaJca-baMdhaM paDi eyattaM lakkhaNado havai tassa NANataM / tamhA amuttibhAvo'yaMto hoI jIvassa / ' -s0si02|7| For Private And Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org .org Acharya Shri Kailassagarsuri Gyanmandir [2 / 9-10 * tattvArthavRttau upayujyate vastu prati preryate yaH vastusvarUpaparijJAnArtham ityupayogaH / "akari ca kArake saMjJAyAm" [ pA0 sU0 3 / 3 / 18 ] dham / athavA Atmana upa samIpe yojanaM upayogaH "bhAve" [ pA0 sU0 3 / 3 / 18 ] ghaJ / upayogaH sAmAnyena jJAnaM darzanazbocyate / sa jIvasya lakSaNaM bhavati / karma-karmakSayobhayanimittavazAdutpadyamAnazcaitanyAnuvidhAyI pariNAma 5 ityrthH| tena upayogena lakSaNabhUtena karmabandhabaddho'pyAtmA lakSyate duvarNasuvarNayorbandhaM pratyekatve'pi varNAdibhedavat / evaM sati kazcidAha-lakSaNena AtmA lakSyate / tacca lakSaNamAtmanaH svarUpaM svatattvameva / svatattva-lakSaNayoH ko bhedo vartate ? satyam ; svatattvaM lakSya bhavet , lakSaNaM tu lakSyaM na bhavediti svatattvalakSaNayormahAna bhedaH / 7 / sa dvividho'ssttcturbhedH||6|| 10 dvau vidhau prakArau yasya sa dvividhH| aSTa ca catvArazca aSTacatvAraH, te bhedA yasya upayogasya sa assttcturbhedH| sa upayogaH saMkSepeNa dvividho bhavati jJAnadarzanabhedAt / vistareNa tujJAtopalogo'STabhedaH / drshnopyogshcturbhedH| ke te jJAnopayogasya aSTa bhedAH, ke vA darzanopayogasya catvAro bhedAH iti cet ? ucyate-matijJAnaM zrutajJAnamavadhijJAnaM manaHparyayajJAnaM kevalajJAnaM matyajJAnaM zrutAjJAnaM vibhaGgajJAnaM ceti jJAnopayogasya aSTa bhedAH / 15 cakSurdarzanamacakSurdarzanamavadhidarzanaM kevaladarzanaM ceti darzanopayogasya catvAro bhedaaH| sAkAra jJAnaM nirAkAraM darzanam / ko'rthaH ? vastuno vizeSaparijJAnaM jJAnam / vizeSamakRtvA sattAvalokanamAtraM darzanam / tacca jJAnaM darzanaM c| chadmasthAnAM pUrvaM darzanaM bhavati pazcAt jJAnamutpadyate / nirAvaraNAnAM tu arha siddhasayogakevalinAM darzanaM jJAnaJca yugapadbhavati / yadi darzanaM pUrva bhavati jJAnaM pazcAt bhavati tarhi jJAnasya grahaNaM pUrva kiM kriyate ? ityAha-satyam / "alpasvarataraM 20 tatra pUrvam , yaccArcitaM dvayoH" [kAta0 2 / 5 / 12, 13] ityubhayaprakAreNApi jJAnasya pUrvani pAtaH / samyagjJAnasyAdhikAre pUrvaM jJAnaM paJcavidhamuktam / iha tu upayoganirUpaNe matyAdiviparyayo'pi jJAnamucyate / ityaSTavidho jJAnopayogaH kathyate / tathA coktaM jJAnadarzanayorlakSaNam "sattAlocanamAtramityapi nirAkAraM mataM darzanaM sAkAraM ca vizeSagocaramiti jJAnaM pravAdIcchayA / 25 tenaite kramavartinI sarajasAM prAdezike sarvataH sphUrjantI yugapatpunarvirajasAM yussmaakmnggaatigaaH||1||" [pratiSThA0 2 / 90. evaMvidha upayogo vidyate yeSAM ta upayoginaH / te ca kati prakArA bhavantIti prazne sUtramidamAhurAcAryAH saMsAriNo muktAzca // 10 // 1 jJAnagra- A0, da0, j0| 2 te netre kra- tA0, ja0, A0 / teneti kra-va0 / 3 -maGgAntikAH maa0| For Private And Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 87 2110] dvitIyo'dhyAyaH saMsaraNaM saMsAraH pnycprkaarprivrtnmityrthH| saMsAro vidyate yeSAM te saMsAriNaH / paJcaprakArAt parivartanAnmucyante sma muktAH, saMsArAnnivRttA ityrthH| cakAraH parasparasamuccaye vartate / saMsAriNazca jIvA bhavanti, muktAzca jIvA bhavantIti samuccayasyArthaH / nanu muktAH pUjyAH saMsAriNastu tAkSajyA na bhavanti / tarhi saMsAriNAM grahaNaM prAk kimityupanyastam ? satyam ; pUrva saMsAriNo bhavanti pazcAnmuktA bhavantIti vyavahArasaMsUcanArtha saMsAriNAM grahaNaM 5 pUrva kRtaM svAminA umAsvAminA / svAmIti saMjJA katham ? uktaM hi AcAryAdInAM lakSaNam "paJcAcArarato nityaM mUlAcAravidagraNIH / caturvarNasya saMghasya yaH sa AcArya iSyate // 1 // anekanayasaGkIrNazAstrArthavyAkRtikSamaH / paJcAcArarato jJeya upAdhyAyaH samAhitaiH // 2 // sarvadvandvavinirmukto vyAkhyAnAdiSu karmasu / virakto maunavAn dhyAnI sAdhurityabhidhIyate // 3 // sarvazAstrakalAbhijJo nAnAgacchAbhivardhakaH / mahAtapaHprabhAbhAvI bhaTTAraka itISyate // 4 // tattvArthasUtravyAkhyAtA svAmIti paripaThyate / atha kriyAkalApasya kartA vA munisattamaH // 5 // " . [nItisAra zlo0 15-19] atha kiM tatpazcaprakAra parivartanamiti cet ? ucyate-dravyakSetrakAlabhavabhAvaparivartanabhedAt parivartanaM paJcavidham / tatra dravyaparivartanaM dviprakAram-nokarmadravyaparivartana-dravyakarmaparivartanabhedAt / tatra nokarmadravyaparivartanamucyate-audArikavaikriyikAhArakazarIratrayasya paryA- 20 ptiSaTkasya ca ye yogyapudgalA ekena jIvena ekasminsamaye gRhItAH snigdharUkSavarNagandhAdibhistItramandamadhyamabhAvena ca yathAvasthitAH dvitIyAdiSu samayeSu nirjIrNAH, agRhItAn anantavArAn atItya mizritAMzca anantavArAn atItya madhyamagRhItAMzca anantavArAna atItya, ta eva pudgalAH tenaiva snigdhAdibhAvena tenaiva tIbrAdibhAvena ca tathAvasthitaprakAreNa ca tasyaiva jIvasya nokarmabhAvamApadyante yAvat tAvat samuditaM sarvaM trailokyasthitaM pudgaladravyaM nokarmadravya- 25 parivartanaM kathyate / ___ atha karmadravyaparivartanamucyate-ekasmin samaye ekenaM jIvena aSTaprakArakarmatvena ye 1 -ntIti va0 / 2 -hitaH A0. ba0, ja0, 80, v0| 3 paripadyate A0 / 4 -kakAmaNiza- tA0 / 5 -ditI- A0, da0, ba0, j0| 6 -namucyate- A0, ba0, da0, ja0, vaH / 7 ekena bhAvena A0, ba0, da0, ja0 / For Private And Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 888 tattvArthavRttau [ rA10 pudgalA gRhItAH samayAdhikAmAvalikAmatItya dvitIyAdiSu samayeSu nirjIrNAH prAguktena krameNa ta eva pudgalAstenaiva prakAreNa tasya jIvasya karmatvamAyAnti samuditaM yAvattAvat karmadravyaparivartana kathyate / tathA coktam___"saMvve vi puggalA khalu kamaso bhuttujhiyA ya jIveNa / asaiaNaMtakhutto puggalapariyadRsaMsAre // " [bArasaaNu0 25 ] tathA ceSTopadezaH "bhuktojjhitA muhurmohAnmayA sarve'pi pudgalAH / ucchiSTeSviva teSvadya mama vijJasya kA spRhA / [iSTopa0 zlo0 30] iti nokarmadravyaparivarttanaM dravyakarmaparivartanaM ca dvividhaM dravyasaMsAraM jJAtvA taddhetubhUtaM 10 mohakarma na karttavyamiti bhAvaH / / atha kSetraparivartanaM niruupyte| tathA hi-sUkSmanigodajIvo'paryAptakaH sarvajaghanyapradezazarIro lokasya aSTamadhyapradezAn svazarIramadhye kRtvA utpannaH, kSudrabhavagrahaNaM jIvitvA mRtaH, sa eva jIvaH punastenaitra avagAhena dvau vArAvutpannakhIna vArAnutpannazcaturvArAnutpanna ityevaM yAvadaGgulasya asaMkhyeyabhAgapramitAkAzapradezAstAvato vArAn tatraivotpadya punaH ekaikapradezAdhi15 kavena sarvaloko nijajanmakSetratvamupanIto bhavati yAvattAvat kSetraparivartanaM kadhyate / tathA coktam "savvaM hi logakhettaM kamaso taM Natthi jaMNa uppaNaM / ogAhaNAe bahuso paribhamido khettsNsaare||" [ bArasaaNu0 26 ] tathA ca paramAtmaprakAza:20 "so patthi ko paeso caurAsIlakkhajoNimajhammi / jiNadhammaM alahanto jattha Na DuluDullio jiio|" [ paramAtma0 1165 ] iti kSetraparivartanamanantavArAn jiivshckaar| tathA jJAtvA jinadharme matiH kAryeti bhaavH| kAlaparivartanaM kathyate-utsarpiNIkAlaprathamasamaye ko'pi jIva utpanno nijAyuH25 samAptau mRtaH, sa eva jIvo dvitIyotsarpiNIkAladvitIyasamaye punarutpanno nijAyu ktvA punarmRtaH, tRtIyotsarpiNIkAlatRtIyasamaye punarutpanno nijAyurbhuktvA punarmataH, caturtho 1 sarve'pi pudgalAH khalu kramazo bhuktojjhitAzca jIvena / asakRdanantakRtvaH pudgalaparivartasaMsAre // 2 avagAhanena da0 / 3 -dyate pu -A0, da0, va0, ja0 / 4 sarve hi lokakSetraM kramazastannAsti yatra notpannam / avagAhanayA bahuzaH paribhraman kSetrasaMsAre // 5 so nAsti kaH pradezaH caturazItilakSayonimadhye / jinadharmamalabhan yatra na paribhramito jIvo / / 6 --yeSu pu- A0, ba0, da0, j0| For Private And Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2010] dvitIyo'dhyAyaH tsarpiNIkAlacaturthasamaye punarutpanno nijAyubhuktvA punrmRtH| evaM sarvotsarpiNIsamayeSu 'janma gRhNAti tathA sarvotsarpiNIsamayeSu maraNamapi gRhNAti / yathA sarveSUtsarpiNIsamayeSu janmamaraNAni gRhNAti tathA sarveSvavasarpiNIsamayeSu janmAni maraNAni ca gRhNAti / etAvatA kAlena ekaM kAlaparivartanaM bhavati / evamanantAni kAlaparivartanAni jIvena kRtAni / tathA coktam "osappiNi-avasappiNi-samayAvaliyAsu giravasesAsu / jAdo marido bahuso bhamaNeNa du kAlasaMsAre // 1 // " [ bArasa aNu0 29 ] evaM vidhakAlaparivartanamapi jinasvAmisamyaktvarahitena jIvena kriyate / yadA tu jinasvAmisamyaktvaM jIvo gRhNAti tadA sarvasAmagrI prApya mukto bhavati / tena kAraNena jinasvAmisamyaktvamupAdeyamiti bhAvArthaH / tathA coktam "kAlu aNAi aNAi jiu bhavasAyaru vi aNaMtu / jIveM viNi Na pattAiM jiNusAmiu sammatta // 1 // " [ paramAtmapra0 2 / 143 ] idAnI bhavaparivartanotkIrtanaM kriyate / bhavaparivartanaM caturgatiparibhramaNam / tatra tAvannarakagatiparivartanamucyate / narakagatau dazavarSasahasrANi jaghanyamAyuH / kenacit prANinA dazavarSasahasrapramitamAyuH prathamanarake bhuktam / punarbhamaNaM kRtvA tAdRzamAyustatraiva narake bhuktam 15 evaM punarbhrAnsvA tRtIyavAre'pi tAdRzamAyurmuttama , evaM caturthAdiyAreSu tAdRzamAyurdazavarSasahasrANAM yAvantaH samayAstAvato vArAn sa eva jIvastAdRzamAyurbhuGkte / pazcAdekaikasamayAdhikamAyuH punaH punarbhrAntvA bhuGkte yAvattrayastriMzat sAgaropamANi paripUrNAni bhavanti / samayAdhikatayA yadi paripUrNAnyAyUMSi bhavanti tadA gaNanIyAni bhavanti, adhikatayA tu trayastriMzatsAgaropamANyapi na gaNanIyAni bhavanti / idAnI tiryagbhavaH sambhAvyate / sa eva 20 jIvastiryaktve'ntarmuhUrttAyuSA utpannaH punardhAntvA antarmuhUrttAyurutpadyate / evaM tRtIyacaturthapazcamAdivArAn tiryaktve'ntarmuhUrtAyurutpadyate yAvadantarmuhUrtAyuSaH samayAH paripUrNA bhavanti / tatpazcAt ekaikasamayAdhikAyurutpadyate / yAvattrINi palyAni paripUrNAni bhavanti tAvattiryagbhavaparivarttanaM paripUrNaM bhavati / tatrApi samayAdhikatayA yo bhavo gRhItaH sa gaNyate, anyathAgRhIto bhavo na gaNyata ityarthaH / yathA tiryagbhavaparivartanaM sUcitaM tathA manuSyabhavaparivartanaM 25 jJAtavyam / devagatiparivarttanaM tu narakagatiparivartanavat boddhavyam / atrAyaM vizeSaH-devagatau uparimauveyakasambandhyekatriMzatsAgaropamaparyantasamayAdhikatayA parivartanaM jJAtavyam / tathA coktam .1 janmamaraNaM gR- A0, va0, 20, j0,| 2 evaM A0, ba0, da., ja0 tA0 / 3 kAlaH... parivartati va0 / 4 utsarpiyavasapiNisamayAvalikAsu niravazeSAsu / jAto mRto bahuzo bhramaNena tu kAlasaMsAre // 5 kAlo'nAdiH anAdirjIvaH bhavasAgaro'pyanantaH / jIvena ve na prApte jinaH svAmI samyaktvam / / 12 For Private And Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tatsvArthavRttI [ 2010 "NirayAdijahaNNAdisu jAvadi uparilliyA du gevejaa| micchattasaMsideNa du bahuso vi bhavahidI bhamidA // " [ bArasa aNu0 28 ] evaM bhavaparivartanaM mithyAtvamUlakAraNaM vijJAya paramAnandapadaM yiyAsunA mithyAtvaM parihRtya anantasaukhyakAraNamokSapadapradAyakasamyaktvAdikamArAdhanIyam / bhavamadhye tu kimapya5 pUrva nAstIti bhaavaarthH| uktazca "atrAsti jIva na ca kizcidabhuktamuktaM sthAnaM tvayA nikhilataH parizIlanena / tatkevalaM vigalitAkhilakarmajAlaM spRSTaM kutUhaladhiyA na hi jAtu dhAma // " [yaza0 pU0 pR0 271 ] idaM subhASitaM kSetraparivarttane'pi yojanIyam / 10 idAnIM bhAvaparivartanaM kathyate-paJcendriyasaMjJiparyAptakudRSTerjIvasya sarvajaghanyAM svayogyAM jJAnAvaraNaprakRteH sthitimantaHkoTIkoTisaMjJAM svIkurvataH kaSAyAdhyavasAyasthAnAnyasaMkhyeyalokapramitAni saMkhyAtAsaMkhyAtAnantabhAgavRddhi-saMkhyAtAsaMkhyAtAnantaguNavRddhirUpaSaTsthAnapatitAni tatsthitiyogyAni bhavanti / tatrAntaHkoTikoTisthitau sarvajaghanyakaSAyA dhyavasAyasthAnanimittAni, anubhAgAdhyavasAyasthAnAnyasaMkhyeyalokapramitAni bhavanti / prakRti15 sthitibandhAnubhAgapradezasvarUpanirUpaNapareyaM gAthA "paiyaDiTTi diaNubhAgappadesabhedAdu caduvidho baMdho / jogA payaDipadetA hidiaNubhAgA kasAyado hoti // 1 // " [mUlAcAgA0 1221] tathA coktam "prakRtiH pariNAmaH syAt sthitiH kAlAvadhAraNam / anubhAgo raso jJeyaH pradezaH pracayAtmakaH // 2 // " [ ] evamantaHkoTIkoTisaMjJAM sarvajaghanyAM sthitiM svIkurvataH sarvajaghanyaM ca kaSAyAdhyavasAyasthAnaM svIkurvataH sarvajaghanyameva anubhAgasthAnamanubhavasthAnaM karmarasAsvAdanasthAnazca svIkurvato mithyAdRSTerjIvasya tadyogyaM jJAnAvaraNasthityanubhAgocitaM sarvajaghanyayogasthAnaM bhavati / teSAmeva sthitirasakaSAyAnubhAgasthAnAnAM dvitIyamasaMkhyeyabhAgavRddhisahitaM yogasthAnaM 25 bhavati / evaJca tRtIyAdiSu anantabhAgavRddha yanantaguNavRddhirahitAni catuHsthAnapatitAni zreNyasaMkhyeyabhAgapramitAni yogasthAnAni bhavanti / tathA tAmeva sthitiM tadeva kaSAyAdhyavasAyasthAnazca svIkurvataH dvitIyama bhavAdhyavasAyasthAnaM bhavati / tasya ca dvitIyAnubhAgAdhyavasAyasthAnasya yogasthAnAni puurvvdveditvyaani| evaM tRtIyAdyanubhavAdhyavasAyasthAneSvapi AasaMkhye 1 narakAdijaghanyAdiSu yAvat uparimana veyakAni / mithyAkhasaMzritena tu bahuzo'pi bhavasthitiH bhramitA // 2 pipAsatAM mi- A0, ba0, da0, j0,| 3 prakRtisthityanubhAgapradezabhedAt caturvidho bandhaH / yogAt prakRtipradezau sthityanubhAgau kaSAyato bhavanti / / 4 -manubhAvA- tA0 / For Private And Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 211] dvitIyo'dhyAyaH yalokaparisamApteryogasthAnAni bhavanti / evaM tAmeva sthitimApadyamAnasya dvitIyaM kaSAyAdhyavasAyasthAnaM bhavati / tasyApi dvitIyasyApi kaSAyAdhyavasAyasthAnasyApi anubhavAdhyavasAyasthAnAni yogasthAnAni ca pUrvavadveditavyAni / evaM tRtIyAdiSvapi kaSAyAdhyavasAyasthAneSvapi a(As)saMkhyeyalokaparisamAptivRddhikramo veditavyaH / uktAyA jaghanyAyAH sthiteH samayAdhikAyAH kaSAyAdisthAnAni pUrvavat ekasamayAdhikakrameNa A utkRSTasthitetriMzatsAgaropamako- 5 TIkoTiparimitAyAH kaSAyAdisthAnAni veditavyAni / anantabhAgavRddhiH, asaMkhyeyabhAgavRddhiH, saMkhyeyabhAgavRddhiH, saMkhyeyaguNavRddhiH, asaMkhyeyaguNavRddhiH anantaguNavRddhiH, imAni SaTsthAnAni vRddhiH(ddhH)| hAni(ne)rapi tathaiva anantabhAgavRddhadhanantaguNavRddhirahitAni catvAri sthAnAni jJAtavyAni / evaM yathA jJAnAvaraNakarmaparivartanamuktaM tathA'nyeSAmapi saptAnAM karmaNAM mUlaprakRtInAM parivartanaM jJAtavyam / uttaraprakRtInAmapi parivartanakramo jnyaatvyH| tadetatsarvaM 10 samuditaM bhAvaparivarttanaM bhavati / tathA coktam "savvA payaDihi dio aNubhAgapadesabaMdhaThANANi / micchattasaMsideNa ya bhamido puNa bhAvasaMsAre // " [ bArasa0 gA0 29] evaM bhAvasaMsAraH sarvo'pi mithyAtvamUlaH sUribhiH sUcito bhavati / tadevaM jJAyate mithyAtvasahazamanyatpApaM nAsti / uktazca samantabhadrasvAminA "na samyaktvasamaM kizcit traikAlye trijagatyapi / zreyo'zreyazca mithyAtvasamaM nAnyattanUbhRtAm // " [ratnaka0 zlo0 34] / evaMvidhAt paJcaprakArAt saMsAraparivartanAdye muktAste siddhAH procyante / atra karmasAmaya'sUcanArthaM dohakamidamucyate "kammaI diDhaghaNacikkaNaiM garuyaI vjjsmaaii| NANaviyakkhaNu jIvaDau uppahi pADahiM tAI // " [ paramAtmapra0 178 ] tadapi naikAntena vartate / "katthavi balio jIvo katthavi baliyAiM hoMti kmmaaii| jIvassa ya kamassa ya puvvaNibaddhAiM vairaaiN||" [ atha ye saMsAriNo jIvAH proktAste kati prakArA bhavantIti prazne dviprakArA bhavantIti 25 dviprakArasUcanArtha sUtramidamAhurAcAryAH smnskaamnskaaH||11|| 1 sarvamuditaM bhA- A0, ba0, ja, da0 / 2 "jIvo micchattavasA bhamido puNa bhAvasaMsAre / " / bArasa0 / 3 sarvAH prakRtisthitayaH anubhAgapradezabandhasthAnAni / mithyAtvasaMzritena ca bhramitaH punaH bhAvasaMsAre / / 4 karmANi dRDhaghanacikkaNAni gurukANi vajrasamAni / jJAnavicakSaNaM jIvamutpathe pAtayanti tAni // 5 kutrApi balavAn jIvo kutrApi balavanti bhavanti karmANi / jIvasya ca karmaNazca pUrvanibadvAni vairANi // 20 For Private And Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttau' [2212-13 manazcittaM tadviprakAram-dravyabhAvamanobhedAt / pudgalavipAkikarmodayApekSaM dravyamanaH / vIryAntarAyanoindriyAvaraNakSayopazamApekSayA Atmano vishuddhirbhaavmnH| IdRgvidhena manasA vartante ye te smnskaaH| na vidyate pUrvoktaM dviprakAraM mano yeSAM te amanaskAH / samanaskAzca amanaskAzca samanaskA'bhanaskA dviprakArAH saMsAriNo jIvA bhavanti / atra dvandvasamAse 5 guNadoSavicArakatvAt samanaskazabdasya arcitatvam , guNadoSavicArakatvAbhAvAt amanaska zabdasya anarcitatvam / "yaccArcitaM dvayo" [ kAta0 2 / 5 / 13 ] iti vacanAt samanaskazabdasya puurvnipaatH| bhUyo'pi saMsArijIvaprakAraparijJAnArtha sUtramidamAcakSate AcAryAH saMsAriNastrasasthAvarAH // 12 / / saMsAro vidyate yeSAM te saMsAriNaH / trasanAmakarmodayApAditavRttayatrasAH, na punaH trasyantIti prasAH mArutAdInAM trasatvaprasaktaH garbhAdiSu sthAvaratvaprasaktezca / sthAvaranAmakarmodayopajanitavizeSAH sthAvarAH, na punaH tiSThantItyevaM zIlAH sthAvarAH, tathA sati mArutAdInAmapi trasatvaprasaktiH / "kasipisibhAsIzasthApramadAJca" [ kAta0 4 / 4 / 47 ] ityanena varapratyayena rUpamevaM siddham / trasAzca sthAvarAzca trasasthAvarAH saMsAriNo jIvA bhavanti / 15 nanu 'saMsAriNo muktAzca' ityatra saMsArigrahaNaM vartata eva punaH saMsArigrahaNamanarthakam ; ityAha-satyam / tenaiva pUrvoktasaMsArigrahaNenaiva yadi saMsArigrahaNaM siddhaM tarhi 'samanaskA'manaskAH' asminsUtre yathAsaMkhyatvAt saMsAriNaH samanaskA bhavanti muktA amanaskA bhavanti ityevamarthaH saJjAyate / taccArthasambhAvanamanupapannam / tasmAt samanaskAmanaskAzca ye saMsAriNo vartante tadapekSayA punaH saMsArigrahaNam , anyathA saMsArizabdagrahaNamantareNa 'basasthAvarAH' iti yadi 20 sUtraM kriyate tathApi saMsAriNatrasAH muktAH sthAvarA ityapi anupapanno'rthaH smutpdyte| tena kAraNena 'saMsAriNasnasasthAvarAH' iti sUtraM kRtam / te saMsAriNo dviprakArA bhavanti trasAH sthAvarAzca / dvIndriyAdArabhya ayogakevaliparyantAstrasAH / tasmAtkAraNAt calanA'calanApekSaM trasasthAvaratvaM na bhavati / kiM tarhi ? karmodayApekSaM trasasthAvaratvaM bhavati / tena kAraNena vasanAmakarmodayavazIkRtAstrasAH, sthAvaranAmakarmodayavazavartinaH sthAvarA ityucyante / trasANA25 malpasvaratvAt sarvopayogasambhavena arcitatvAJca pUrvanipAtaH / / trasasthAvareSu trasAnAM pUrva grahaNam , sthAvarANAM pazcAdgrahaNam ityanukramamullaGadhya ekendriyANAmatibahuvaktavyasyAbhAvAt sthAvarabhedAt (na) pUrvamevAhuH pRthivyaptejovAyuvanaspatayaH sthAvarAH // 13 // pRthivI ca Apazca tejazca vAyuzca vanaspatizca pRthivyptejovaayuvnsptyH| tiSThanti 30 ityevaM zIlAH sthAvarAH / ete pRthivyAdaya ekendriyajIvavizeSAH sthAvaranAmakarmAdayAt sthAvarAH 1 karmodayotpAdita- bhA0, ba0, da0, j0| 2 tathA mA- A0, 20, 20, j0| 3 -pekSatvaM tra- A0, ba0, da0 j0| 4 pUrvagra-- A0, ba0, da0, tA, v0| For Private And Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 2 / 13 ] dvitIyo'dhyAyaH kathyante / te tu pratyekaM caturvidhAH-pRthivI, pRthivIkAyaH, pRthivIkAyikaH, pRthivIjIvaH / ApaH, apakAyaH, apkAyikaH, apjiivH| tejaH, tejaHkAyaH, tejaHkAyikaH, tejojiivH| vAyuH, vAyukAyaH, vAyukAyikaH, vAyujIvaH / vanaspatiH, vanaspatikAyaH, vanaspatikAyikaH, vanaspatijIva iti / tatra adhvAdisthitA dhUliH pRthivii| iSTakAdiH pRthivIkAyaH / pRthivIkAyikajIvaparihRtatvAt iSTakAdiH pRthivIkAyaH kathyate mRtamanuSyAdikAyavat / tatra sthAvara- 5 kAyanAmakarmodayo nAsti, tena tadvirAdhanAyAmapi doSo na bhavati / pRthivIkAyo vidyate yasya sa pRthivIkAyikaH / ina viSaye iko vAcyaH / tadvirAdhanAyAM doSa utpadyate / vigrahagatau pravRtto yo jIvo'dyApi pRthivImadhye notpannaH samayena samayadvayena samayatrayeNa vA yAvadanAhArakaH pRthivIM kAyatvena yo gRhISyati prAptapRthivInAmakarmodayaH kArmaNakAyayogasthaH sa pRthivIjIvaH kathyate / SaTtriMzat pRthiviibhedaaH| tathAhi "mRttikA vAlikA caiva zarkarA copalaH zilA / lavaNAyastathA tAnaM traSu sIsakameva ca // 1 // rUpyaM suvarNa vajrazca haritAlaM ca hiGgulam / manaHzilA tathA tutthamaJjanaM ca pravAlakam // 2 // jhIrolakAbhrakaM caiva maNibhedAca bAdarAH / gomedo rujako'Gkazca sphaTiko lohitaprabhaH // 3 // vaiDUrya candrakAntazca jalakAnto raviprabhaH / gairikazcandanazcaiva varvaro baka eva ca // 4 // moco masAragalpazca sarva ete pradarzitAH / saMrakSyAH pRthivIjIvAH munibhiH jJAnapUrvakam // 5 // " [ ] 20 vAlikA rUkSAGgA nathudbhavA / zarkarA paruSarUpA, vysrctursraadiruupaa| upalo vRttpaassaannH| zilA bRhatpASANaH / trapu vaGgam / aJjanaM sauviiraanyjnm| jhIrolakA abhravAlukA cikycikyruupaa| gomedaH karkesanamaNiH gorocnaavrnnH| rujako raajvrtmnnirtsiipusspvrnnH| aGka: 1 ika aadeshH| 2 "puDhavI ya sakkarA vAlugA ya uvale silA ya loMNUse / aya taMva tauya sIsaga, ruppa subanne ya vere y|| hariyAle hiMgulae, maNosilA sIsagaM'jaNa pavAle / abbhapaDala'bhavAlaya, vAyarakAra maNivihANA / / gomejjae ya ruyae, aMke phalihe ya lohiyakkhe y| maragaya masAragalle, bhuyamAyeNa iMdanIle ya // caMdappabhaverulie, jalakaMte ceva sUrakaMte ya / ee kharapuDhavIe nAmaM chattIsayaM hoti // " -AcA0 ni0 gA0 73-76 / "mRttikA vAlukA caiva......"- tattvArthasA0 zlo0 58-62 / 3 -kSAgaMgAnadyu- A0, 60, ja0, ba0 / -kSAGgAdyutA0 / 4 channapA- ja015 DIro- ja0, da0 / kriro- ta0, sA0 / 6 -voM ma- A0, 90, ja0 / -vrtim-10| 7 aMjakaH A0, ba0, 60, ja0 / For Private And Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttau [2214 pulakamaNiH pravAlavarNaH / sphaTikamaNiH svaccharUpaH / rohitaprabhaH padmarAgaH / vaiDUryya mayUrakaNThavarNam / jalakAnta udakavarNaH / raviprabhaH suurykaantH| gairiko rudhirAkhyamaNiH garikavarNaH / candanaH zrIkhaNDasamagandhavarNo maNiH / varvaro marakatamaNiH / bakaH puSparAgamaNiH bakavarNaH / moco nIlamaNiH kadalIpatravarNaH / masAragalpo masRNapASANamaNiH, vidrummnnivrnnH| 5 zarkaropalazilAvajrapravAlavarjitAH shuddhpRthiviivikaaraaH| zeSAH kharapRthivIvikArAH / eteSveva ca pRthivyaSTakamantarbhavati / tatkim ? mervAdizailAH, dvIpAH, vimAnAni, bhavanAni, vedikAH, pratimAH, toraNastUpacaityavRkSajambUzAlmalidhAtakyaH, ratnAkarAdayazca / ___ evaM viloDitaM yatra tatra vikSiptaM vastrAdigAlitaM jalamApa ucyte| apakAyikajIvaparihRtamuSNaM ca jalam apkAyaH procyate / apkAyo vidyate yasya sa apkAyikaH / apaH 10 kAyatvena yo gRhISyati vigrahagatiprApto jIvaH sa apjIvaH kathyate / __ itastato vikSiptaM jalAdisiktaM vA pracurabhasmaprAptaM vA manAktejomAnaM tejaH kathyate / bhasmAdikaM tejasA parityaktaM zarIraM tejaskAyo nirUpyate / tadvirAdhane doSo nAsti, sthAvarakAyanAmakarmodayarahitatvAt / tejaH kAyatvena gRhItaM yena saH tejskaayikH| vigrahagatI prApto jIvastejomadhye'vatariSyan tejojIvaH pratipAdyate / 15 vAyukAyikajIvasanmUrchanocito vAyurvAyumAtraM vAyurucyate / vAyukAyikajIvaparihRtaH sadA viloDito vAyurvAyukAyaH kthyte| vAyuH kAyatvena gRhIto yena sa vAyukAyikaH kthyte| vAyu kAyatvena gRhItuM prasthito jIvo vAyujIva ucyate / sArdraH chinno bhinno mardito vA latAdirvanaspatirucyate / zuSkAdirvanaspatirvanaspatikAyaH / jIvasahito vRkSAdirvanaspatikAyikaH / vigrahagatau "satyAM vanaspatirjIvaH vanaspati20 jIvo bhnnyte| pratyekaM caturyu bhedeSu madhye pRthivyAdikaM kAyatvena gRhItavanto jIvA vigrahagatiM prAptAzca prANinaH sthAvarA jJAtavyAH, teSAmeva pRthivyAdisthAvarakAyanAmakarmodayasadbhAvAt , na tu pRthivyAdayaH pRthivIkAyAdayazca sthAvarAH kathyante, ajIvatvAt karmodayabhAvAbhAvAca / eteSAM kati prANAH ? sparzanendriyaprANaH, kAyabalaprANaH, ucchvAsa-nizvAsaprANaH, 25 AyuHprANazca, catvAraH prANAH santi / tenaite paJcataye'pi sthAvarAH prANina ucyante / yadyate sthAvarAH, tarhi asA ucyantAm / te ke iti prazne sUtramidamumAsvAminaH prAhuH dvIndriyAdayastrasAH // 14 // 1 rudhirAkArama- A0, ba0, da0, j0| 2 -gallo ma- j0| 3 meruparvatAdi A0, ja., da0, b0| 4 -karmarahi-tA0, va0 / 5 satyAM vanaspatijIvo bha- vA0, v0|6 -dayAbhAvAcca A0, bA, da0, j0| 7 -varaprA- A0, ba0, da0, taa0,10| For Private And Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 / 14 ] . dvitIyo'dhyAyaH 95 dve indriye sparzanarasanalakSaNe yasya sa dvIndriyaH / dvIndriya AdiryeSAM te dvIndriyAdayaH / trasyantIti trsaaH| dvIndriyAdayaH pancendriyaparyantAstrasAH kathyante / sparzanarasanayuktA dvIndriyAH-kukSikramayaH / zaGkhA vAdanahetavaH / kSullakAH kSullakazaGkhAH / varATakAH kapaIkAH / akSA mahAkapaIkAH / ariSTavAlakAH shriirsmudbhvtntvaakaarvaalkaaH| gaNDuvAlakAH kinyculkaaH| mahAlavA alasakA iti yaavt| zambUkAH saamaanyjlshuktyH| laghuzaGkhA iti prbhaacndrH| 5 zuktayo muktAphalahetavaH, anyAzca zuktayaH / pulavikA raktapA jalaukasa iti yAvat / AdizabdAt vraNakamayaH guMvaDakamayo nakhAdayo jnyaatvyaaH| trIndriyAH sparzanarasanaghrANasahitAHkutthavaH uddehikaaH| vRzcikA gobhikAH / khajUrakAH karNazalAkAH, shtpdyprnaamnii(mnyH)| indragopakAH raktakITAH, indravadhUTikA'paranAmnA ( maanH)| yUkA likSAH / matkuNAH pipIlikAH' muNgyprnaamikaaH| caturindriyAH sparzanarasanaghrANacakSuHsahitAH-daMzA vanamakSikA- 10 'paranAmAnaH / mazakA mazaketarAzca makSikAH prasiddhAH / pataGgAzca prasiddhAH / kITA gorvarakITAH rudhirakITAdayazca / bhramarAH SaTpadAH / madhukaryo mdhumkssikaaH| gomakSikAH bagAyikAH vishvmbhraaH| lUtAH kolikA iti yAvat / 'paJcendriyAH sparzanarasanaghrANacakSuHzrotrasahitAH-aNDAyikAH sarpagRhakokilAH brAhmaNyAdayaH / potAyikAH2-mArjArAdigarbhavizeSaH potaH, tatra karmavazAdutpattyarthamAya Aga- 15 manaM potAyaH, potAyo vidyate yeSAM te potAyikAH, astyartha iko vAcyaH / zvamArjArasiMhavyAcitrakAdayo'nAvaraNajanmAnaH / jarAyikAH-jAlavatprANiparivaraNaM vitatamAMsarudhiraM jarAyuH kathyate, tatra karmavazAdutpattyarthamAya AgamanaM jarAyaH, . jarAyureva jaraH, tatra AyaH jarAyaH, jarAyo vidyate yeSAnte jarAyikAH, pRSodarAditvAt yulopH| gomahiSImanuSyAdayaH saavrnnjnmaanH| rasAyikAH raso ghRtAdistatra carmAdiyoge Aya AgamanaM vidyate 20 yeSAM te rsaayikaaH| prathamadhAtUdbhavA vA rasAyikAH / "rasAsRgmAMsamedo'sthimajAzukrANi dhAtavaH / " [ aSTAGgahR0 1 / 13 ] iti vacanAt rasaH prathamo dhAtuH / te4 sUkSmatvAt vaktuM na zakyante / saMsvedaH prasvedaH, tatra bhavAH saMsvedimAH "evamAditvAta" [ ] bhAvArthe imapratyayaH / cakravartikakSAdyutpannAste'pi sUkSmatvAd vaktuM na zakyante / sammUchimAH, samantAt pudgalAnAM mUrchanaM 25 saMghAtIbhavana saMmUrchaH tatra bhavAH smmuuchimaaH| imapratyayaH pUrvavat / sarponduragorakhuramanupyAdayo'pi sammUrcchanAdutpadyante / uktaJca "zukrasiMghANakazleSmakarNadantamaleSu ca / atyantAzucidezeSU sadyaH sammUrcchanI bhavet // " [ ] 1 -kAH karNazalAkAmu- A0, ba0, 60, ja0 / 2-kAzca mA- A0, ba0, 20, ja0 / 3-madAlUdbha-tA0 / 4 tena sU- A0, ba0, da0, ja0 / 5 -nduradurago- taa0| 6 -gokhud0| 7 -deheSu bhA0, ba0, da0, j0| 8 -nobha- A0, ba0, da0, ja0 / For Private And Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttau [ 2015-16 ubhedimAH-udbhedanamudbhedaH, bhUmikASThapASANAdikaM bhittvA UrdhvaM nissaraNamudbhedaH, udbhedo vidyate yeSAnte ubhedimAH, atrAstyarthe imprtyyH| yathA ratnAni bhaGktvA kenacid durduro nisskaasitH| upapAdimAH-upetya gatvA padyate jAyate yasminnityupapAdaH, devanArakANAM janmasthAnam , tatra bhavA upapAdimAH / pramAdinAM duSpariNAmavazAt teSAmanapa5 vAyuSAmapi hiMsotpadyate, na tu te mriyante / tathA coktam "svayamevAtmanA''tmAnaM hinastyAtmA kaSAyavAn / pUrva prANyantarANAntu pazcAtsyAdvA na vA vadhaiH / / " [ anyathA sAlisiktho matsyaH kathaM saptamaM narakaM gataH 1 "pramattayogAtprANavyaparopaNaM hiMsA / " [ ta0 sU0 7 / 13 ] iti ca vakSyati / ete trasAzcaturvidhA bhavanti / eteSAM kati prANA bhavanti ? dvIndriyasya dve indriye, AyuH, ucchvAsanizvAsaH kAyabalaM vAgbalamete SaTprANAH bhavanti / trIndriyasya SaT pUrvottAH ghANendriyAdhikAH saptaprANA bhavanti / caturindriyasya sapta pUrvoktAzca kSurindriyAdhikAH aSTaprANA bhavanti / paJcendriyasya tirazco'saMjJino'STau pUrvoktAH zrotrendriyAdhikA navaprANA bhavanti / paJcendriyasaMjJitiryaGamanuSyadevanArakANAM nava pUrvoktA manobalAdhikA dazaprANA bhavanti / 15 atha "dvIndriyAdayavasAH" iti sUtra indriyasaMkhyA na kathitA, tAni kati bhavantIti prazne sUtramidamAhurAcAryAH paJcendriyANi // 15 // karmasahitasya jIvasya svayamarthAn gRhItumazaktasya arthagrahaNavyApAre sahakArINi indriyANi bhavanti / tAni tu indriyANi paJcaiva bhavanti nAdhikAni, na ca nyUnAnIti / paribhASA20 sUtramidam / pAyUpasthavacaHpANipAdAsyAni pazca karmendriyANyapyaMtrocyantAm ? ityAha satyam / upayogaprakaraNe upayogIdhanAnAM sparzanAdInAmeva paJcAnAM buddhIndriyANAmevAtra grahaNam , na kriyAsAdhanAnAM pAyavAdInAM grahaNamatra vartate, karmendriyANAM paJceti niyamAbhAvAt / aGgopAGganAmakarmaniSpAditAnAM sarveSAmapi kriyAsAdhanatvaM vartata eva, tena karmendriyANi paJcaiva na bhavanti kintu bahUnyapi vartante, tenAnavasthAnaM pnycsngkhyaayaaH| sparzanAdInAM paJcAnAmindriyANAmantarbhedaprakaTanArtha sUtramidamAcakSate vicakSaNAH dvividhAni // 16 // dvau vidhau prakArau yeSAmindriyANAM tAni dvividhAni dviprkaaraanniityrthH| kau tau dvau prakArau dravyendriyaM bhaavendriymceti| 1-yaH upayA- tA0 / 2 ratnaM bha- va. / 3 dardurako ni-v0|4 prANAnta- bhA0, ba0, ja0, tA0, 2015 uddhRto'yaM sa0 si0 7.13 / 6 sAMkhyaH prAha / "vAkyANipAdapAyUpasthAni kameMndriyANyAhuH / " -sAMkhyakA0 26 / 7 -trocyatAm pa0 ja018-sAdhakAnA-A0, 20, ba0, j.| For Private And Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 2 / 17-19 ] dvitIyo'dhyAyaH tatra dravyendriyasvarUpanirUpaNArthaM sUtramidaM bhaNantyAcAryAH nirvRtyupakaraNe dravyendriyam // 17 // 'nirvartyate niSpAdyate karmaNA yA sA nivRttiH / bAhyAbhyantarabhedAt sApi dvividhA | tatra bAhyA nirvRttirucyate -cakSurAdiSu masUrikAdisaMsthAnarUpa AtmapradezeSu indriyavyapadezazcAkSuSaH pratiniyatasaMsthAnanAmakarmodayApAditAvasthAvizeSaH pudalapracyo yaH sA bAhyA 5 nivRttirucyate / masUrikAdisaMsthAnAt parataH utsedhAGgulA saMkhyeyabhAgapramitAnAM zuddhAnAmAvaraNakSayopazamaviziSTAnAM sUkSmapudgalapradeza saMzliSTAnAM pratiniyatacakSurAdIndriyasaMsthAnenA'vasthitAnAmAtmapradezAnAM vRttirabhyantaranivRttiH kathyate / tathA upakriyate nivRtte rupakAraH kriyate, yena tadupakaraNam / tadapi dvividham- bAhyAbhyantarabhedAt / tatra bAhyamupakaraNaM zukukRSNagolakAdIndriyopakArakaM pakSmapaTalakarNapAlikAdirUpaM bAhyamupakaraNam / zukRSNAdi - 10 rUpapariNatapudgalamaNDalamabhyantaramupakaraNam / evaM bAhyAbhyantarA ca nivRttiH, bAhyamabhyantaraM copakaraNaM dravyendriyamucyate / sarai bhAvendrasvarUpaM nirUpayanti www.kobatirth.org labdhyupayogI bhAvendriyam // da0, ba0 / Acharya Shri Kailassagarsuri Gyanmandir 13 18 // lambhanaM labdhaH, labdhizca upayogazca labdhyupayogau, etau dvau bhAvendriyaM bhavataH / 15 indrazabdena AtmA ucyate tasya liGgamindriyamucyate / satara raNakSayopazame satyAtmano'rthagrahaNe zaktiH labdhirucyate / Atmano'rthagrahaNa udyamo'rthagrahaNe pravarttanamarthagrahaNe vyAparaNamupayoga ucyate / nanu indriyaphalamupayogaH, tasya indriyaphalabhUtasya upayogasya indriyatvaM katham ? ityAha- satyam / kAryasya kAraNopacArAt / yathA ghaTapaTAdyAkArapariNataM vijJAnamapi ghaTapaTAdirucyate tathA indriyArthagrAhaka upayogo'pi indriyamucyate / atha indriyANAM saMjJApratipAdanArthaM sUtramidamAhuH - 97 sparzanarasanaprANacakSuH zrotrANi // 16 // AtmanA kattR bhUtena spRzyate'rthaH karmatApanno'nena karaNabhUtena sparzanena tatsparzanam / athavA spRzatIti sparzanam / " kRtyayuTo'nyatrApi " [ kA0 sU0 4/5 / 92 ] iti karttari yuT / evaM rasyata AsvAdyate'rtho'neneti rasanam / rasayatyarthamiti vA rasanam / trAyate gandha 25 upAdIyate AtmanA aneneti praannm| jighrati gandhamiti vA ghrANam / caSTe pazyatyarthAna AtmA aneneti cakSuH / caSTe iti vA catuH / zrUyate AtmanA zabdo gRhyate aneneti zrotram / zRNotIti vA zrotram / sparzanana rasanaJca ghrANaJca cakSuzca zrotraca sparzanara sanaprANacakSuH zrotrANi / etAni indriyANi paJja sparzanAdisaMjJAni bhavanti / A0, 1 nirvRtyate tA0 / 2 nAM pravR- A0 ja0, 50, ba0 / 3 labhanaM tA0, ba0, For Private And Personal Use Only 20 Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI [ 2 / 20-23 athedAnI pazcAnAmindriyANAmanukrameNa viSayapradarzanArthaM sUtramidaM bruvantyAcAryAH sparzarasagandhavarNazabdAstadarthAH // 20 // spRzyata iti sparzaH, sprshyukto'rthH| rasyate rasaH, rsyukto'rthH| gandhyate gandhaH, gndhyukto'rthH| varNyate varNaH, varNayukto'rthaH / zabdyate iti zabdaH, zabdapariNatapudgalaH / 5 athavA sparzanaM sparzaH, rasanaM rasaH, gandhanaM gandhaH, varNanaM varNaH, zabdanaM zabdaH iti bhAvamAtre'pi / sparzazca rasazca gandhazca varNazca zabdazca sprshrsgndhvrnnshbdaaH| ete paJca tadarthAH teSAM sparzanAdInAmindriyANAmastadarthA indriyaviSayA ityarthaH / atha ISadindriyagrAhyaM viSayamupadizanti zrutamanindriyasya // 21 // aspaSTAvabodhanaM shrutmucyte| tat shrutmspssttjnyaanm| anindriyasya ISadindriyasya noindriyA'paranAmnazcittasya artho viSayo bhavati / yasyendriyasya yo'rtho grAhyo bhavati sa viSaya ucyte| samanaskasya Atmano manastatra pravartate / athavA zrutajJAnaviSayo'rthaH zrutamucyate / tat zrutamanindriyasya cetaso viSayo bhavati / anindriyasya sa viSayaH kasmAd bhavati ? zrutajJAnAvaraNakSayopazamAt mano'valambanajJAnapravartanAcca / athavA zrutajJAnaM 15 zrutamucyate / tat zrutamanindriyasya arthaH prayojanaM bhavati / tena kAraNenedaM prayojanaM manasaH svatantratayA saadhymityrthH|| ___ athedAnI sparzanAdInAmindriyANAM svAmina ucyante vanaspatyantAnAmekam // 22 // vanaspatirante yeSAM pRthivyaptejovAyUnAM te vanaspatyantAH, teSAM vanaspatyantAnAM pRthivyapte20 jovAyuvanaspatInAM paJcAnAM sthAvarANAmekaM sparzanendriyaM bhvti| kasmAt ? vIryAntarAyasparza nendriyAvaraNakSayopazamAt zeSendriyasarvaghAtisparddhakodayAt zarIranAmakarmalAbhAvaSTambhAdekendriyajAtinAmakarmodayavazAcca / athedAnI rasanAdInAmindriyANAM svAmina ucyante kRmipipIlikAbhramaramanuSyAdInAmekaikavRddhAni / / 23 // 25 AdizabdaH pratyekaM pryujyte| tenAyamarthaH-kRmirAdiryeSAM zaGkhazuktinakhAdInAM te kRmyAdayaH / pipIlikA muMgI Adiu~SAM yUkAlikSAvRzcikagobhyAdInAM te pipIlikAdayaH / bhramara AdiryeSAM daMzamazakakITapataGgAdInAM te bhramarAdayaH / manuSya AdiryeSAM gomahiSamRgasiMhavyAghramatsyasarpazyenoMdInAM te manuSyAdayaH / kRmyAdayazca pipIlikA dayazca bhramarAdayazca manuSyAdayazca kRmipipIlikAbhramaramanuSyAdayaH / teSAmekaikavRddhAni, 30 ekena ekena vRddhAni adhikAni ekaikavRddhAni / "vIpsAyAM padasya" [zA0 prA0 2 / 3 / 8] 1 aspRSTAva- bhA0, ba0, d0|2 -nAmalA- tA0 / 3 munI A- tA0 / 4 -iyenakAdI-da0 -zyenakAkAdI- A0, ja0 / For Private And Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 / 24-25] dvitIyo'dhyAyaH / 99 iti dvivcnm| kRmyAdInAM sparzanaM bhavatyeva rasanamadhikaM bhavati / pipIlikAdInAM sparzanarasane bhavata eva ghANamadhikaM bhavati / bhramarAdInAM sparzanarasanaghrANAni bhavantyeva cakSuradhikaM bhavati / manuSyAdInAM sparzanarasanaghrANacakSa Si bhavantyeva zrotramadhikaM bhavati / tatra sthAvarabhedAt dvividheSu indriyabhedAt paJcavidheSu ca saMsArijIveSu ye paJcendriyA anuktabhedAH tadbhedasUcanArtha sUtramidamAhurAcAryAH saMjJinaH samanaskAH // 24 // saha manasA vartante ye te smnskaaH| sajJAnaM sjnyaa| saMjJA vidyate yeSAM te sNjnyinH| ye samanaskAste saMjJina ucyante / te tu paJcendriyA eva / arthAdekendriyAdayazcaturindriyaparyantAH saMmUcchannotpannAH paJcendriyAzca asaMjJino bhavanti / saMjJinAM zikSAlApagrahaNAdilakSaNA kriyA bhavati / 'asaMjJinAM zikSAlApagrahaNAdikaM na bhavati / asaMjJinAmapi anAdikAlaviSayA- 10 nubhavanAbhyAsadAAdAhArabhayamathunaparigraha lakSaNopalakSitAzcatasraH saMjJAH abhilASapravRttyAdikaJca saMgacchata eva, kintu zikSAlApa grahaNAdikaM na ghttte|| 'atha saMsAriNAM sarvA gatiH zarIrasambandhAd bhavati / zarIre ca mukte sati mRtau prAptAyAmuttarazarIrArthagamanaM jIvasya na saGgacchate zarIrAbhAvAt siddhavat' ityArekAyAM sUtramidamAhurAcAryAH vigrahagatau kamayogaH // 25 // vigrahaH zarIram , tadathaM gativigrahagatiH, tasyAM vigrhgtau| karmabhiryogaH karmayogaH / yadA AtmA ekaM zarIraM parityajya uttarazarIraM prati gacchati tadA kArmaNazarIreNa saha yogaH saGgatirvattate / tenAyamarthaH-kArmaNazarIrAdhAreNa jIvo gatyantaraM gacchati / athavA viruddho graho . grahaNaM vigrahaH, karmazarIragrahaNe'pi nokarmalakSaNazarIraparityAga ityrthH| vigraheNa gatiH 20 vigrahagatiH / ekasya parihAreNa dvitIyasya grahaNena gativigrahagatiH, tasyAM viprahagatau / tarhi karmayogaH ka iti cet ? ucyate-nikhilazarIrAGkurabIjabhUtaM kArmaNaM vapuH karma iti kathyate / tarhi yogaH kaH ? vAGmanasakAyavargaNAkAraNabhUtaM jIvapradezaparispandanaM yogaH kathyate / karmaNA vihito yogaH karmayogaH sa karmayogo vigrahagaMtAvuttarazarIraprahaNe bhavati / tena karmayogena karmakRtAtmapradezaspandanena kRtvA karmAdAnaM dezAntarasaMkramaNazca bhavatIti spssttaarthH| 25 atrAha kazcit-jIvapudgalAnAM gatiM kurvatAM dezAntarasaGkramaNaM kimAkAzapradezakamavRttyA bhavati, AhosvidavizeSeNa akrameNApi bhavati ityAzaGkAyAM sUtramidamAhurAcAryAH 1 anyeSAmapi saM- A0, ba0, ja0, da0 / 2 -ranidrAbha- A0, 20, ja0, da0 / 3 -haNala- A0, ba0, ja0, d0| 4 sarvagatiH- A0, ba0, da0, j.| 5 -dhAma- tA0 / 6 gatau bha- tA0 / 7 anukrame- A0,ba0, da, ja0 / For Private And Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * tattvArthavRttau [2026-27 anuzreNi gatiH // 26 // lokasya madhyapradezAdArabhya UrdhvamadhastAttiryakca vyomapradezAnAmanukrameNa saMsthitAnAmAvaliH zreNirbhaNyate / anu zreNeranatikrameNa anuzreNi / atra avyayIbhAvaH samAsaH / uktaJca "pUrva vAcyaM bhavedyasya so'vyayIbhAva iSyate / " [kAta0 2 / 5 / 14 ] jIvAnAM 5 pudgalAnAzca gatirgamanaM bhavati / kathaM gatirbhavati ? anuzreNi zreNyanatikrameNa ityrthH| nanu pudgalAnAmatrAdhikA'ropi nAsti jIvAdhikAre pudgalasya gatiH kathamana labhyate ? satyam / gatyadhikAre'pi punargatigrahaNaM pudgalasyApi gatigrahaNArtham / ko'sau gatyadhikAraH ? "vigrahagatau karmayogaH" [ta0 sU0 2 / 25 ] ityatra gatergrahaNaM vartate / tathA ca AgAmini sUtre jIvagrahaNAdatra pudgalagrahaNaM labhyate / kiM tadAgAmisUtram ? "avigrahA jIvasya" 10 [ ta0 sU0 2 / 27 ] iti / tarhi candrasUryAdInAM jyotiSkANAM merupradakSiNAvasare zreNi rahitA gtirdRshyte| tathA devavidyAdharacAraNAdInAM ca vizreNigatiIzyate-zreNiM vinApi gatirvilokyate, kimarthamucyate zrImadbhirgatiranuzreNi bhavatIti ? satyam ; kAlaniyamena dezaniyamena cAtra gtirveditvyaa| ko'sau kAlaniyamaH, ko vA dezaniyama iti cet ? ucyate-prANinAM maraNakAle bhavAntaragrahaNArthaM yA gatirbhavati siddhAnAzcordhvagamanakAle yA 15 gatirbhavati sA gatiranuzreNyeva bhavati / dezaniyamastu-UrdhvalokAdyA adhogatirbhavati, adholokAdyA Urdhvagatirbhavati tiryaglokAdyA adhogatirbhavati / tiryaglokAdyA Urdhvagatizca bhavati sA anuzreNyeva bhavati / pudgalAnAJca yA lokAntaprApikA gatirbhavati sApi nizcayAdanuzreNyeva bhavati / itarA tu gatiryathAyogyaM bhjniiyaa| __ atha punarapi gatiprakAraparijJAnArthaM zrImadumAsvAminaH sUtramidamAcakSate avigrahA jIvasya // 27 // vigraho vyAghAtaH, vakratA ityarthaH / na vidyate vigrahaH kuTilatA yasyAM gatau sA'vigrahA, saralagatirityarthaH / IvidhA saralA gatiH kasya bhavati ? jIvasya / jIvazabdo'tra sAmAnyArthaH / yadyapi jIvazabdena saMsAriNo muktAzca jIvA labhyante tathApyatra jIvazabdena muktAtmA jIvo'tra jJAyate / kuta iti cet ? AgAmisUtre 25 saMsArijIvagrahaNAt / kiM tadAgAmisUtram ? "vigrahavatI ca saMsAriNaH prAkacaturvyaH" " [ta0 sU0 2 / 28 ] iti / nanu 'anuzreNi gatiH' ityanenaiva sUtreNa zreNyazreNyantarasaGakramaNa bhAvAbhAvasadbhAvaH kathitaH, kimanena 'avigrahA jIvasya' iti sUtreNa prayojanam ? ityAha kazcit , satyam , pUrvasUtre vizreNigatirapi kacid bhavatIti jJApanArthamidaM sUtraM kRtam / atha yadi muktAtmano'vigrahagatirbhavatIti pratijJA kriyate bhavadbhistahi~ sazarI30 rasya jIvasya kiM muktAtmavadapratibandhinI gatirbhavati, Ahosvit sapratibandhApi bhavatItyA zaGkAyAM sUtraM pratipAdayantyumAsvAminaH 1 -ro nA- A0, 20, da0, ja0 / For Private And Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rA28-30] dvitIyo'dhyAyaH vigrahavatI ca saMsAriNaH prAkcaturmyaH // 28 // vigrahavatI vakrA gtiH| cakArAdavakA ca / saMsAriNaH saMsAriNo jIvasya dve gatI bhvtH| avigrahA yA avakrA gatiH, sA ekasamayaparyantaM bhavati, aikasamayikI bhavati "ekasamayA'vigrahA" [ta0 sU0 2 / 20 ] iti vcnaat| sA avakA gatiryadA saMsAriNo bhavati tadApyakasamayikyeva yadA tu siddhayatAM 5 bhavati tadApyaikasamayikyeva / sA avakrA gatiriSugatinAmnI bhvti| yathA iSorbANasya gatirgamanaM vedhyaparyantaM RjvI bhavati tathA siddhAnAM saMsAriNAJca avigrahA gatiraikasamayikI samAnaiva / vigrahavato vakrA gatiH saMsAriNAmeva bhavati / tasyAstrayaH prakArA bhavanti-pANimuktA-lAGgalikA-gomUtrikAbhedAt / pANimuktA yathA-pANinA tiryakraikSiptasya dravyasya gatirekavakrA, tathA saMsAriNaH pANimuktAgatirekavakrA, dvaisamayikI bhavati / lAGgalikA gativikA 10 yathA lAgalaM halaM dvivakaM bhavati tathA saMsAriNAM dvivakA lAGgalikA gtirbhvti| sA traismyikii| gomUtrikA bahuvakrA trivakA gatirbhavati / sA gomUtrikA gatiH saMsAriNAM cAtuHsamayikI bhavati / ata eva aah-praakcturvyH| sA vigrahavatI gatizcaturthyaH samayebhya prAk pUrva bhavati / caturthasamayasya madhye ante vA vakA gatirna bhavati, gomUtrikApekSayA madhye ante vA vakrAgatirna bhavatIti jJAtavyam / sA caturthasamaye prAJjalaM saralaM gatvotpattikSetre pravizati / 15 samayasya grahaNamatra sUtre nAsti, kasmAt samayagrahaNaM kriyate ? satyam ; 'ekasamayAvigrahA' ityuttarasUtre samayagrahaNaM varttate, tabalAdatrApi samayagrahaNaM kriyate iti / yathA SaSTikA vrIhivizeSAH SaSTa thA dinairniSpadyante tathA sarvotkRSTA vakrA gatiH niSkuTakSetre cAtuHsamayikyeva gatirbhavati na adhikasamayA, svabhAvAt trivakA gatizcatuHsamayA eva / ayedAnI RjugateH kAlavizeSaM darzayantyAcAryAH ekasamayA'vigrahA // 29 // ekaH samayo yasyAH sA eksmyaa| na vidyate vigraho vakratA yasyAH sA avigrhaa| avigrahA avakagatirekasamayA bhavati / gatiM kurvatAM jIvAnAM pudgalAnAJca vyAghAtarahitatvena avigrahA gatirlokaparyantamapyaikasamayikI bhavati / athedAnImanAdikAle karmabandhasya santatyAM satyAM mithyAdarzanAviratipramAdakaSAyayoga- 25 lakSaNopalakSitapratyayavazAt karmANi svIkurvANo'yamAtmA sarvadA AhArako bhavati, tarhi vigrahagatAvapyAhArako bhavatItyAzaGkAyAM tannizcayArthaM sUtramidamAherAcAryAH ekaM dvau trInvA'nAhArakaH // 30 // eka samayaM dvau vA samayau trInyA samayAn prApya ayaM jIvo vigrahagatAvanAhArako 1 tadA eka- bhA0, ba0, da0, j0|2 siddhAnAM A0, ba0, 90, j0| 3 prakSitadravyasyaga- da0 prakSiptadravyaga- zrA0 / prakSiptadravyaga- ja0 / prakSiptasya dravyaga- tA0 / 4 -gatikA-30, j0| 5 -huH tA0, 20 / For Private And Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 tattvArthavRttau [2231-32 bhavati / ko nAma AhAraH ? trayANAM zarIrANAM SaNNAM paryAptInAM yogyA ye pudgalAsteSAM grahaNaM svIkAra AhAra ucyate / evaMvidhasya AhArasya abhAvo yasya sa bhavatyanAhArakaH / karmasvIkAro hi jIvasya nirantaraM vartate / tena kArmaNazarIrasadbhAve vidyamAne sati upapAda kSetraM prati avigrahAyAM gatau RjyAM gatAvAhArakaH, itareSu triSu samayeSu vakragatitvAdanAhAraka 5 eva / tathA hi pANimuktAyAmekavakrAyAM gatau prathamasamaye'nAhArakaH, dvitIyasamaye tyAhAraka eva / lAGgalikAyAM dvivakrAyAM gatau prathamasamaye dvitIyasamaye cAnAhArakaH tRtIyasamaye RjvAM gatAvAhAraka ev| gomUtrikAyAM trivAyAM gatau prathamasamaye dvitIyasamaye tRtIyasamaye ca anAhArakaH, caturthasamaye RjvAM gatAvAhAraka eva / iSugatau svaikasamayikyAmAhAraka eva / tathA ca RddhiprAptasya yaterAhArakaM zarIramAhArakamiti / / 10 athedAnI zarIrAntaraprAdurbhAvalakSaNaM janma ucyate / tasya janmanaH prakArAn pratipAdayanti bhagavantaH sammUcrchanagarbhopapAdA janma // 31 // trailokyamadhye UrdhvamadhastAttiryak ca zarIrasya samantAnmUrchanamavayavaprakalpanaM sammUchanamucyate / mAturudare retaHzoNitayorgaraNaM mizraNaM jIvasaMkramaNaM garbha ucyate / athavA mAtrA 15 gRhItasya AhArasya yatra grahaNaM bhavati sa garbha ucyate / upetya padyate sampUrNAGga utpadyate yasmin sa upapAdaH, devanArakotpattisthAnavizeSa ityrthH| sammUrchanaJca garbhazca upapAdazca smmuurchngrbhoppaadaaH| ete trayaH saMsArijIvAnAM janma kathyate / puNyapApapariNAmakAraNakarmaprakAravipAkotpannA ete trayaH padArthA janmaprakArA bhavanti / ___ athedAnI saMsAriNAM janmAdhArabhUto yonibhedo vaktavya iti prazne sUtramidaM 20 bruvantyAcAryAH sacittazItasaMvRtAH setarA mizrAzcaikazastadyonayaH // 32 // jIvasya cetanAprakAraH prinnaamshcittmucyte| cittena saha vartate sacittaH / zItaH sparzavizeSaH / tena yuktaM yadvyaM tadapi shiitmucyte| samyakprakAreNa vRtaH pradezaH saMvRto 4durapalakSya ityarthaH / sacittazca zItazca saMvRtazca scittshiitsNvRtaaH| athavA bahuvacanAnta25 vigrahe sacittAzca zItAzca saMvRtAzca scittshiitsNvRtaaH| itarairacittoSNavivRtaiH saha vartante ye yonayaste setarAH / ubhayAtmakA yonayo mizrA ucyante / ke te mizrAH ? sacittA'cittazItoSNasaMvRtavivRtA iti / cakAra uktasamuccayArthaH / tenAyamartho labhyate-sacittAzca mizrA bhavanti acittAzca mizrA bhavanti, zItAzca mizrA bhavanti, uSNAzca mizrA bhavanti / saMvRtAzca mizrA bhavanti, vivRtAzca mizrA bhavanti, mizrA apyanyaiH saha mizrA bhavanti / 30 ekamekaM janma prati ekazaH tadyonayasteSAM sammUcrchanagarbhopapAdalakSaNAnAM janmanAM yonayasta 1 -ti tarhi vigrahagatau ko A0, ba0, da0, ja0 / 2 gaMtAvA- A0, tA0 / 3 upetyate tA0 / 4 durapekSya bhA0, 50, ja0 / For Private And Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 103 2233] dvitIyo'dhyAyaH dyonyH| anena sUtreNoktA ete nava yonayo jnyaatvyaaH| nanu yonijanmanoH ko bhedaH ? AdhArAdheyabhedAd bhedH| ko'sAvAdhAraH, ko vAdheyaH ? yonaya AdhArAH, janmavizeSA aadheyaaH| yasmAtkAraNAt sacittAdipradeze sthitvA jIvaH sammUrcchanAdinA janmanA nijazarIrAhArendriyocchvAsabhASAmanoyogyAn pudgalAna gRhNAti / athedAnI sacittAdiyonInAM svAmina ucyante-sacittayonayaH sAdhAraNazarIrA vana- 5 sptikaayikaaH| kasmAt ? anyonyAzrayatvAt / acittayonayo devA nArakAzca / devanArakANAmupapAdaH pradezapudgalapracayo'citto vartate yasmAt / sacittAcittayonayo garbhajA bhavanti, mAturudare zukrazoNitamacittaM vartate, AtmA sacittastena mizratvAt / athavA zukrazoNitaM yatra mAturudare patitaM varttate tadudaraM sacittaM vartate, tena garbhajAH scittaacittlkssnnmishryonyH| vanaspateritare sammUrchanajAH pRthivyAdayo'cittayonayo mizrayonayazca / devanArakAH 10 zItoSNayonayaH yata upapAdasthAnAni kAniciduSNAni vartante, kAnicicchItAni vartante / tejaskAyikA uSNayonayaH / apare pRthivyAdayaH kecicchItayonayaH keciduSNayonayaH keci chiitossnnmishryonyH| saMvRtayonayo devA nArakAzca pRthivyAdayAH paJca ca / vivRtayonayaH dvitricturindriyaaH| saMvRtavivRtamizrayonayo garbhajA bhavanti / etA mUlabhUtA nava yonayo bhavanti / tadantarbhedAzcaturazItilakSA bhavanti / taduktam "NiccidaradhAdusatta ya tarudaha viyaliMdiesu chacceva / suraNirayatiriya caduro caudasa maNuye sadasahassA // " [bArasa0 aNu0 gA0 35 ] asyAyamarthaH-nityanigodA itaranigodAzca pRthivyeptejovAyavazca pratyekaM saptalakSayonayaH / vanaspatikAyikA dshlkssyonyH| dvIndriyAstrIndriyAzcaturindriyAzca pratyekaM dvilakSa- 20 yonayaH / surA nArakAstiyazcazca pRthak caturlakSayonayaH / manuSyAzca caturdazalakSayonayaH / athedAnI pUrvoktayonInAM prANinAM keSAM kIdRzaM janma bhavati ? ityAzaGkAyAM prathamatastAvad garbhalakSaNajanmabhedaM darzayantyAcAryAH / jarAyujANDajapotAnAM garbhaH // 33 // __ yatprANinAmAnAyavajjAlavadAvaraNaM pravitataM pizitarudhiraM tadvastu vastrAkAraM jarAyuri- 25 tyucyate / ukalalamityaparaparyAyaH / yacchukalohita-rivaraNaM parimaNDalamupAttakAThinyaM nakhachallIsadRzaM nakhatvacA sadRkSaM tadaNDamityucyate / yad yoninirgatamAtra eva parispandAdisAmopetaH paripUrNapratIka AvaraNarahitaH sa pota ityucyate / jarAyo jAtA jraayujaaH| aNDe jAyante sma annddjaaH| jarAyujAzca aNDajAzca potAzca jarAyujANDajapotAH, teSAM jarAyujANDajapotAnAm / eteSAM trayANAM garbho bhavati / ete trayo garbhayonayo bhavanti ityrthH| 30 1 -yaH kecicchItoSNa- tA0, va0 / 2 nityetaraghAtuSu daza trasadaza vikalendriyeSu SaTcaiva / suranarakatiryakSu catvAraH caturdaza manuSye zatasahasrANi / / 3 kalila- bhA0, ba0, 20, ja0 / For Private And Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 tattvArthavRttau [ 2 / 34-36 tatra jarAyujA manuSyAdayaH / aNDajAH sarpazakuntAdayaH / potAH prakaTayonayazca maarjaaraadyH| yadyeteSAM garbhalakSaNaM janmocyate tadyupipAdaH keSAM saJjAyata iti' praznataH sUtraM prAhurAcAryAH devanArakANAmupapAdaH // 34 // . devAnAM bhavanavAsinAM vyantararANAM jyotiSkANAM kalpopapannakalpanAtItAnAJca caturNikAyAnAM janma upapAdo bhavati / palyakopari haMsatUladvayamadhye saJjAyate ityrthH| tathA nArakANAJca janma upapAdo bhavati / kaNDarakacchatrakacchiMdrasadRzasthAneSu teSAmadhomukhAnAmupari pAdAnAmutpattirbhavati, tataste'dhaH ptnti| tatsvarUpamagre vakSyate / athApareSAM prANinAM kiM janma bhavatIti prazne sUtramidamAhuH sUrayaH . zeSANAM sammUcrchanam // 35 // garbhajebhya aupapAdikebhyazca ye anye ta ekendriyavikalendriyA jarAyujAdivarjitAstiryaGmanuSyAzca zeSA ityucyante / teSAM sammUrcchanameva janma bhavati / etAni trINyapi sUtrANi ubhayato nirNayakarANi jJAtavyAni / ko'sAvubhayato nirNayaH ? jarAyujANDajapotAnAmeva garbho bhavati, garbha eva ca jarAyujANDajapotAnAM bhavatIti prathamayoganirNayaH / devanArakANA15 mevopapAdo bhavati, upapAda eva ca devanArakaoNNAmeva bhavatIti dvitiiyyognirnnyH| zeSANAmeva sammUrchanaM bhavati, sammUrcchanameva zeSANAM bhavatIti tRtiiysuutrNnishcyH| atha teSAM trividhajanmanAM saMsAriNAM sagRhItabahubhedanavayonivikalpAnAM zubhanAmakarmodayaniSpAditAni karmabandhaphalamuktyadhikaraNAni zarIrANi kAni bhavantIti prazne yogo'ya mucyate bhagavadbhiH20 audArikavaikriyikAhArakataijasakArmaNAni zarIrANi // 36 // audArikanAmakarmodayanimittamaudArikam / cakSurAdigrahaNocitaM sthUlaM shriirmaudaarikshriirmityucyte| udAraM sthUlamiti paryAyaH / udare bhavaM vA audArikam / udAraM sthUlaM prayojanamasyeti vA audArikam / vividhaM karaNaM vikriyaa| vikriyA prayojanaM yasya tad vaikriyikm| vaikriyikanAmakarmodayanimittam aSTaguNaizvaryayogAdekA'nekasthUlasUkSmazarIra25 karaNasamarthamityarthaH / mUlazarIraM jinajanmAdikAle'pi devAnAM na kApi gacchati / uttara zarIraM tvanekamekaM vA jinotsavAdI sarvatra gacchati / AhArakanAmakarmodayanimittamAhArakam / tasyedaM svarUpam- sUkSmapadArthaparijJAnArthamasaMyamaparihArArtha vA pramattasaMyatena Ahiyate utpAdyate niSpAdyate nirvaya'te yat tadAhArakam / AhArakazarIraM kila pramattasaMyatenaiva niSpAdyate / pramattasaMyatasya yadA sUkSmapadArthe sandeha utpadyate saMyamavicAre vA 1 ityataH prA- taa0| 2 -chidrasahiteSu sthA- bhA0, ba0, da0, j0| -chitrsv0| 3 vakSyati A0, ba0, da0, ja0, va0 / 4 -kANAM bha- mA0, ba0, da0, ja0 |5-nirnnyH bhA0, 20, 20, j0| 6 aNimAmahimAdayo'STau guNAH / For Private And Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rA37-39] - dvitIyo'dhyAyaH 105 sandeha utpadyate tadA sa cintayati-'tIrthaGkaraparamadevadarzanaM vinA'yaM sandeho na vinazyati / sa bhagavAn atra kSetre nAsti / kiM kriyate'smAbhiH' iti cintAM kurvANe pramattasaMyate munau sati tasya tAlupradeze romAnasya aSTamo bhAgazchidraM varttate, * tasmAt hastapramANaM ghanaghaTitasphaTikabimbAkAraM puttalakaM nirgcchti| tatputtalakaM yatra kutrApi kSetre tIrthaGkaraparamadevo gRhastho dIkSitaH chadmasthaH kevalI vA yatra vartate tatra gacchati / taccharoraM spRSTyA pazcA- 5 dAyAti / tenaiva tAluchidreNa tasminmunau pravizati / tadA tasya muneH sandeho vinazyati, sukhI ca bhavati / ityAhArakazarIrasvarUpam / tejasanAmakarmodayanimittaM vapurate sampAdaka yattat taijasam / tejasi vA bhavaM taijasam , sarvaprANiSu varttate ev| kArmaNanAmakarmodayanimittaM kArmaNam , karmaNAM kArya vA kArmaNam / karmaNAM samUho vA kaarmnnm| sarveSAM zarIrANAM karmaiva nimittaM vartate yadyapi tathApi prasiddhivazAt viziSTaviSaye vRttitivyA / 10 karmaNo'pi nimittaM pharma ityrthH| athaudArikaM zarIraM cakSurAdibhirindriyairupalabhyate udAratvAttathetareSAM zarIrANAM kasmAttairlabdhirna bhavatIti sphuTaM pRSTA iva svAminaH prAhuH paraM paraM sUkSmam // 37 // audArikAt sthUlarUpAt paraM vaikriyika sUkSmaM bhvti| vaikriyikAt paramAhAraka sUkSma 15 bhvti| AhArakAt paraM taijasaM sUkSmaM bhavati / tejasAt paraM kArmaNaM zarIraM sUkSmaM bhavati / ___ 'yadi paraM paraM sUkSma tarhi paraM paraM pradezairapi hInaM bhaviSyati' ityAzaGkAyAM sUtramidamAhurumAsvAminaH pradezato'saMkhyeyagurNa prAk tejasAt // 38 // - pradezebhyaH pradezataH paramANubhyaH, paraM paramasaGkhyAtaguNaM bhavati / kathaM prAk , kasmAt 20 prAk ? tejasAt taijasazarIrAt / audArikAd asaGkhyeyaguNaparamANukaM vaikriyika bhavati / vaikriyikAdAhArakarmasaGkhyeyaguNaparamANukaM bhavati / ko'sau guNakAraH ? palyopamAsaGkhyeyabhAgena zreNyasaMkhyeyabhAgena vA guNakAro jnyaatvyH| uttarottarasya bahupradezatve'pi sUkSmatvaM lohapiNDavat jJAtavyam / pUrvapUrvasya alpapradezatve'pi sthUlatvaM tUrlanicayavad boddhavyam / ___tarhi taijasakArmaNayoH zarIrayoH pradezAH kiM samA vartante, Ahosvit kazcid vizeSo'sti ? iti prazne yogametaM pratipAdayanti anantaguNe pare // 39 // pare taijasakArmaNe dve zarIre anantaguNe bhvtH| AhArakazarIrAttaijasaM zarIraM pradezaranantaguNaM bhavati / taijasAccharIrAtkArmaNaM zarIraM pradezairanantaguNaM jaagti| ko'sau 30 1 -masaMkhyAtagu- A0, ba0, va0, da0, ja0 / 2 tUlavat 20, 50, ja0 / 14 For Private And Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 106 tatvArthavRttau [ 2/40-43 guNakAraH ? abhavyAnAmanantaguNaM taijasam siddhAnAmanantabhAgaM taijasam / taijasAca ananta guNaM kArmaNamevaM jJAtavyam / 'yadi taijasakArmaNayoH zarIrayoranantAH pradezAH santi tarhi tejasakArmaNazarIrasahito jIvo yadA vigrahagatiM karoti tadA'pareNa rUpAdimatA padArthAntareNa jIvasya gatipratibandho 5 bhaviSyati, gacchataH kumbhasya kuDyAdinA'varodhavat ' ityAre kAyAM yogamamumAcakSate --- apratIghAte // 40 // Acharya Shri Kailassagarsuri Gyanmandir kArmaNe dve zarIre paTalAdinA apratighAte pratiskhalanarahite bhavataH mUrtimatA padArthena vyAghAtarahite bhavataH ityarthaH / nanu vaikriyikAhArakayorapi zarIrayoH pratighAto na vartate kimucyate taijasakArmaNayoreva pratIghAtarahitatvam ? ityAha- satyam ; yathA taijasakArmaNayoH 10 zarIrayorAlokAntAdapi sarvatra pratIghAto na vartate, tathA vaikriyikAhArakayorapi pratIghAtAbhAvaH sarvatra nAstIti / atha taijasakArmaNayoH zarIrayoretAvAneva vizeSo vartate, Ahosvit kazcidanyo'pi vizeSo vartate ? ityataH prAhurAcAryAH 25 anAdisambandhe ca // 41 // 15 dAnAdikAle jIvena saha sambandhaH saMyogo yayostaijasakArmaNayoste dve anAdisambanve / cakArAt pUrvapUrvate jasakArmaNayoH zarIrayorvinAzAduttarottarayostai jasakArmaNayoH zarIrayorutpAdAcca vRkSAd bIjavat bIjada vRkSavacca kAryakAraNasadbhAvaH / santatyA anAdisambandhe vizeSApekSayA sAdisambandhe cetyarthaH / yathA hi - audArikavai kriyikAhArakANi trINi zarIrANi jIvasya kAdAcitkAni bhavanti, kadAcit bhavAni kAdAcitkAni, tathA taijasa20 kArmaNe dve zarIre jIvasya kAdAcitke na bhavataH / kiM tarhi ? te dve nityaM bhavata ityarthaH / kiyatkAlaparyantaM nityaM bhavataH ? yAvat saMsAro na kSIyate tAvatparyantaM bhavata ityarthaH / yathA jIvasya kArmaNazarIraM nityaM vartate tathA taijasamapi zarIraM nityaM vartata iti tAtparyam / tarhi te taijasakArmaNe dve zarIre kiM kasyacit bhavataH, kiM kasyacinna bhavataH, AhosvidavizeSeNa sarvasyApi prANivargasya bhavata ityAre kAyAM sUtramidamAhu:sarvasya // 42 // sarvasya niravazeSasya saMsAriNo jIvasya tejasakArmaNe dve api zarIre bhavata ityarthaH / atha saMsArijIvasya sarvazarIrasamprAptisadbhAve vizeSo'yamucyate bhagavadbhiH-tadAdona bhAjyAni yugapadekasyAcaturbhyaH // 43 // 1 bhavyAnAmana- A0, ba0, 60, ja0 / 2 parjanyapaTalA- A0, ba0, da0 ja0 / 3 anAdI jIvena tA0 / anAdau anAdikAlena jI- ba0 / 4 bIjavRkSa- bhA0 da0, ba0, ja0 5 tarhi teMja - A0, ba0 0 ja0 da0 / 6 - kasminnAca - bhA0 / For Private And Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2144-47]] dvitIyo'dhyAyaH 107 te taijasakAmaNe dve zarIre AdiryeSAM tAni tdaadiini| bhAjyAni vikalpanIyAni pRthak karttavyAni / yugapat samakAlam / ekasya jIvasya / kiyat paryantam ? A caturvyaH catvAri zarIrANi yAvat / kasyacijjIvasya vigrahagatyavasare taijasakArmaNe dve zarIre bhavataH / kasyacijjIvasya taijasakArmaNaudArikANi trINi bhvnti| kasyacijjIvasya taijasakArmaNavaikriyikANi trINi zarIrANi bhavanti / kasyacijjIvasya taijasakAmaNaudArikAhArakANi 5 catvAri zarIrANi bhavanti / ekasya yugapat paJca na bhavantItyarthaH / yasya AhArakaM zarIraM bhavati tasya vaikriyikaM na bhavati, yasya vaikriyikaM bhavati tasyAhArakaM na bhavatIti vizeSo jJeyaH / atha punarapi zarIravizeSaparijJAnArthaM vacanamidamucyate nirupabhogamansyam // 44 // indriyadvAreNa shbdaadivissyaannaamuplbdhirupbhogH| upabhogAnniSkrAntaM nirupabhogam / 10 ante bhavamantyam , kaarmnnshriirmityrthH| vigrahagatAvapi kArmaNaM zarIraM sattArUpeNa Atmani tiSThati, na tu zabdAdiviSayaM gRhNAti, dravyendriyanivRttyabhAvAt / nanu taijasazarIramapi nirupabhogaM vartate, kimucyate kANaM zarIraM nirupabhogam ? ityAha-satyam / taijasaM zarIraM yoganimittamapi na bhavati kathamupabhoganimittaM bhaviSyatItyalametadvicAreNa / / athoktalakSaNeSu janmasu amUni paJca zarIrANi prAdurbhavanti, tarhi kimavizeSeNa prAdu- 15 bhavanti Ahosvidasti kazcidvizeSaH 1 iti prazne vacanamidamUcurumAsvAminaH garbhasammUrchanajamAdyam // 45 // garbhe jAtaM garbhajam / sammUrchanAjjAtaM sammUrchanajam / garbhajazca sammUrchanajaJca garbhasammUrchanajam , samAhAre dvandvaH / yad garbhajaM zarIraM yacca sammUrchanajaM zarIraM tatsarvamAdyamaudArika jJAtavyam / athavA, garbhazca sammUrchanaJca garbhasammUrchane, tAbhyAM jAtaM grbhsmmuurchnjm| 20 tapipAdikaM kIdRzaM bhavatItyAzaGkAyAmAha .. aupapAdikaM vaikriyikam // 46 // upapAde bhavamopapAdikaM devanArakazarIram , tatsarvaM zarIraM vaikriyikaM jJAtavyam / yadyaupapAdikaM vaikriyika taya naupapAdikaM zarIraM kiM sarvathA vaikriyikaM na bhavatIti prazne sUtramidaM pratipAdayanti sUrayaH 25 labdhipratyayazca / / 47 // tapovizeSAtsaJjAtA Rddhipraaptirlbdhirucyte| labdhiH pratyayaH kAraNaM yasya zarIrasya tallabdhipratyayaM vaikriyikaM zarIraM bhvti| na kevalamaupapAdikaM zarIraM vaikriyika bhavati, kintu labdhipratyayaM labdhikAraNotpannaM zarIraM vaikriyikaM kasyacit SaSThaguNasthAnavarttino munerbhavatIti veditavyam / uttaravaikriyikazarIrasya kAlaH sthitirjaghanyenotkarSeNa cAntarmuhUto 30 1 -mUcuH- tA0, v0| 2 garbhAjjAtaM da0, j0| 3 samAhAradvandvasamAsaH ja0 / For Private And Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 108 tatvArthavRttau [ 248-49 bhavati / tarhi tIrthaMGkarajanmAdau nandIzvara caityAlayAdi gamane bahrIM belAM vinA tatsambandhi karma kathaM kartuM labhyata ityAha-- satyam ; ghaTikA dvayAduparyupari anyadanyaccharIraM vaikriyikA utpAdyanti, chinnapadminI kandobhayapArzva lagnatantunyAyenottarazarIreSvAtmapradezAnantarmuhUrte'ntarmuhUrte pUrayanti, tenottarazarIraM yatheSTakAlaM tiSThati / tarhyattarazarIre kriyamANe devAnAM 5 kimapi kaSTaM bhaviSyati ? na bhaviSyati, pratyuta sukhaM bhavati / uktaJca -- "svarbhogavargaprasitAkSavargo'pyudIcyadehAkSasukhaiH prasaktaH / arhatprabhau vyaktavicitrabhAvo bhajatvimAM prANatajiSNuribhyAm ||" [ prati.sA. 2 / 121] kimetadvai kriyikameva labdhyapekSaM bhavati Ahosvidanyadapi zarIraM labdhapratyayaM bhavatIti prazne sUtramidamAhu:---- 10 A tejasamapi // 48 // tejasamapi zarIraM labdhapratyayaM bhavati, labdhinimittaM syAt / tattaijasaM zarIraM dviprakAraM bhavati - niHsaraNAtmakam, aniHsaraNAtmakaJca / tatra niHsaraNAtmakasya taijasazarIrasya svarUpaM nirUpyate kazcit yatirupracAritro vartate / sa tu kenacit virAdhitaH sana yadA'tikruddho bhavati tadA vAmaskandhAjjIvapradezasahitaM tejasaM zarIraM bahirnirgacchati / tad 15 dvAdazayojana dIrghaM navayojanavistIrNaM kAhalAkAraM jAjvalyamAnAgnipuJjasadRzaM dAhyaM vastu pariveSTyAvatiSThate / yadA tatra ciraM tiSThati tadA dAhyaM vastu bhasmasAtkaroti / vyAghuTya yatizarIre pravizat sat taM yatimapi vinAzayati / etattaijasaM zarIraM niHsaraNAtmakamucyate / ani:saraNAtmakaM tvaudArikavaikriyikAhAra kazarIrAbhyantaravattiM teSAM trayANAmapi dIptihetukaM bhavati / athedAnImAhArakazarIrasvarUpanirNayArthaM tatsvAminirUpaNArthaM sUtramidaM pratipAdayanti -- 20 zubhaM vizuddhamavyAghAti cAhArakaM pramattasaMyatasyaiva // 49 // Aharati gRhNAti svIkaroti tattvajJAnamityAhArakam / AhArakaM zarIraM zubhena RddhizeSeNotpadyate iti kAraNAt manaHprItikaraM zubhamityucyate / zubhakarmaNa AhArakakAyayogasya hetutvAdvA zubhamityucyate / vizuddhasya puNyakarmaNaH sandigdhArthanirNayasya amizrasya niravadyasya kAryasya vA karaNAt saMklezarahitaM vizuddhamiti kathyate tantUnAM kApasavyapadezavat / 25 ubhayato hi prANibAdhAlakSaNavyAghAtAbhAvAdavyAghAtIti bhaNyate / AhArakazarIreNa anyasya vyAghAto na kriyate, anyena zarIreNa ca AhArakazarIrasya ca vyAghAto na vidhIyata ityarthaH / 'cakAra uktasamuccayArthaH / tenAyamarthaH - kadAcit saMyamaparipAlanArtham, kadAcitsUkSmapadArthanirNayArtham, kadAcillabdhivizeSasadbhAvajJApanArtha mAhArakazarIraM bhavati / IdRgvidhamAhArakazarIraM kasya bhavati ? pramattasaMyatasyaiva SaSThaguNasthAnavartino muneH / evazabdo'vadhAraNArtho Acharya Shri Kailassagarsuri Gyanmandir ja0 / 1 - vistAraM tA0, ba0 / 2 ataH kA A0, ba0, 50, ja0 / 3 kAryasya kAraNAt ba0, da0, For Private And Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2150-52] dvitIyo'dhyAyaH vartate / pramattasaMyatasyavAhArakaM zarIraM bhavati, nAnyasya / pramattasaMyatasya AhArakazarIrameva bhavati iti na mantavyam ; tathA sati audArikAdizarIrapratiSedha utpadyate / atha kinnAmAhArakazarIramiti cet ? bharatarAvatasthitasya kasyacinmuneH kevalajJAnAbhAve yadA sandeha utpadyatetadA tattvanizcayArtha paJcamahAvidehAnyatamavidehakevalisamIpamaudArikazarIreNa gacchato munerasaMyamo bhavati iti vicintya AhArakazarIramekahastapramANaM romAgrASTamabhAgapramANazirodazama- 5 dvAracchidrAdAhArakaM puttalakaM nirgacchati / tannirgamanAdeva sa muniH pramattasaMyato bhavati / taccharIraM tIrthakarazarIraM spRSTvA pazcAdAyAti / tasminnAgate sati munestattvasandeho vinazyati / 'IdRgvidhAni zarIrANi dhArayatAM saMsAriNAM prANinAM gati prati trINi liGgAni bhavanti, Ahosvidasti kazcid vizeSaH' iti prazne sati liGganirNayArtha sUtratrayaM bhaNyate bhagavadbhiHnArakasammUchino napuMsakAni // 50 // 10 vakSyamANalakSaNopalakSiteSu narakeSu bhavA nArakAH, sammUrchanaM sammUrchaH, sammujhe vidyate yeSAM te sammUchinaH, nArakAzca sammUchinazca naarksmmuuchinH| ete napuMsakAni bhavanti / cAritramohavizeSakaSAyavizeSasya napuMsakavedasya azubhanAmakarmaprakRterudayAcca na striyo na pumAMsaH napuMsakAnItyucyante / saptanarakodbhavA nArakAH ekadvitricaturindriyAH sarve'pi sammUchinaH, paJcendriyAzca napuMsakAni bhavanti iti nizcayaH / teSu khalu strIpuMsa- 15 sambandhinI manohArizabdagandhavarNarasasparzanimittA hyalpApi sukhamAtrA na vidyte|| ___ 'yadyevaM nirdhAryate tIrthApatteranyeSAM saMsAriNAM triliGgI ghaTata iti sandehe yantra napuMsakaliGgasyA'tyantAbhAvastatsvarUpanirUpaNArthaM vacanamidamucyate na devAH // 51 // bhavanavAsivyantarajyotiSkakalpopapanna(nAH)kalpAtItAzca napuMsakAni na bhavanti / 20 kintvacyutaparyantaM strItvaM puMstvaJca zubhagatinAmakarmodayajanitaM strIpuMstvaniratizayasukhaM nirvizanti / mAnuSasukhAdapyatizayastrI puMstvasukhaM devA bhuJjate / / 'athetareSAM kiyanti liGgAni bhavanti' iti prazne yogo'yamucyate zeSAstrivedAH // 52 // zeSA garbhajAnivedA bhavanti / trayo vedA liGgAni yeSAM te trivedAH / talliGga 25 dviprakAraM bhavati / nAmakarmodayAt smaramandiramehanAdikaM ,vyaliGgaM bhavati, nokaSAyamohakarmodayA bhAvaliGga syAt / katham ? strIvedodayAt strI bhavati, puMvedodayAt pumAn bhavati, napuMsakavedodayAt napuMsako bhavatIti tAtparyam / 1 muneH sa-bhA0, ba0, da0, ja0 / 2 saptamanara- A0, ba0, da0, j0| 3 -kAni i-mA0, ba0, 20, ja0 / 4-riravagandha- A0, ba0, da0, ja0, tA0 15 -vaM dhA- bhA0, 20, 60, j0| 6-zayaM ni- bhA0, ba0, da0, ja0 / 7 dravyaliGgAni bhavanti mA0, ba0, 20, j0| For Private And Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 tattvArthavRttI [2153 atha devamAnavatiryagnArakA anekavidhapuNyapApakarmodayAyattAzcaturgatiSu zarIrANi dhArayanti, te sampUrNamAyurbhuktvA zarIrAntarANyAzrayanti AhosvidasampUrNamapyAyurbhuktvA gatyantaraM yAntIti prazne sUtraM sUcayanti sUrayaH aupapAdikacaramottamadehAsaMkhyeyavarSAyuSo'napavAyuSaH // 53 // 5 upapAde bhavA aupapAdikA devnaarkaaH| caramo'ntya uttama utkRSTo dehaH zarIraM yeSAM te caramottamadehAH tajjanmanirvANayogyAstIrthaGkaraparamadevA jJAtavyAH / gurudatta pANDavAdInAmupasargeNa muktatvadarzanAnnAstyanapavAyurniyama iti nyAyakumudayacandrodaye ( candre ) prabhAcandreNoktamasti / tathA cottamadevatve'pi subhaumabrahmadattApavalyurdarzanAt , kRSNasya ca jaratkumArabANenApamRtyudarzanAt sakalArdhacakravartinAmapyanapavAyuniyamo nAsti iti rAja10 vArtikAlaGkAre proktamasti / asaMkhyeyavarSANi upamAnena kalpopamAdinA gaNitAni varSANi AyurveSAM bhogabhUmijatiryaGamAnavakubhogabhUmijAnAM te asaMkhyeyavarSAyuSaH / aupapAdikAzca caramottamadehAzyAsaMkhyeyavarSAyuSazca aupapAdikacaramottadehAsaMkhyeyavarSAyuSaH / ete anapavAyuSaH / na apavayaM viSazastrAgniprabhRtisannidhAne hrasvamAyurveSAM te anapavAyuSaH / yadyeteSAmapavayaM hasvamAyurna bhavati tarhi arthAdanyeSAM viSazastrAdibhirAyurudIraNAmraphalAdivad 15 bhavatIti tAtparyyArthaH / anyathA dayAdharmopadezacikitsAzAstraM ca vyarthaM syAt / caramottamadeha ityasminsthAne caramadeha iti kecitpaThantIti ; tanna yuktam ; tathA sati saMjayantAdimRtyUpasarga muktirna saMgacchata iti bhdrm| 'iti sUrizrIzrutasAgaraviracitAyAM tAtparyasaMjJAyAM tattvArthavRttau dvitIyaH pAdaH samAptaH / 1 -karmAyattAzca- A0, ba0, va0, da0, j0| 2 mudrite nyAyakumudacandra nedamupalabhyate / 3 "antyacakradharavAsudevAdInAmAyuSo'pavartadarzanAdavyAptiH / uttamadehAzcakradharAdayo'napavAyuSa ityetat lakSaNamavyApi / kutaH ? antasya cakradharasya brahmadattasya vAsudevasya ca kRSNasya anyeSAJca tAhazAnAM bAhyanimittavazAdAyurapavartadarzanAt / " -rAjavA0 2 / 53 / 4 ityanavadyagadyapadyavidyAvinoditapramodapIyUSarasapAnapAvanamatisamAjaratnarAjamatisAgarayatirAjarAjitArthanasamarthena tarkavyAkaraNachando'laGkArasAhityAdizAstranizitamatinA yatizrImaddevendrakIrtibhaTTArakapraziSyeNa ca sakalavidvajjanavihitacaraNasevasya zrIvidyAnandidevasya saMchadi tamithyAmatadurgareNa zrIzrutasAgarasUriNA viracitAyAM zlokavArtikarAjavAti kasarvArthasiddhinyAyakumudacandrodayaprameyakamalamArtaNDapracaNDASTasahasrIpramukhagranthasandarbhanirbharAvalokanabuddhivirAjitAyAM tattvArthaTIkAyAM dvitIyo'dhyAyaH samAptaH / mA0, ba0, 60, j0| For Private And Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyo'dhyAyaH atha "bhavapratyayo'vadhidevanArakANAm" ityAdiSu nArakazabda AkarNitaH / 'ke te nArakAH' iti prazne nArakasvarUpanirUpaNArthaM nArakANAmadhikaraNabhUtAH sapta bhUmaya ucyanterasnazarkarAvAlukApakadhUmatamomahAtama prabhA bhUmayo ghanA mbuvAtAkAzapratiSThAH saptAdho'dhaH // 1 // saptabhUmayaH saptanarakabhUmayo'dho'dho bhavanti, nIcarnIcarbhavanti / kathambhUtAH saptabhUmayaH ? ratnazarkarAvAlukApaGkadhUmatamomahAtamaHprabhAH / prabhAzabdaH pratyekaM prayujyate / tenAyamarthaH-ratnaprabhA ca zarkarAprabhA ca vAlukAprabhA ca paGkaprabhA ca dhUmaprabhA ca tamaHprabhA ca mahAtamaHprabhA ca / ratnaprabhAsahitA bhUmI ratnaprabhA, mndaandhkaaraa| zarkarAprabhAsahitA bhUmiH zarkarAprabhA, 'atoSattejaskA / vAlukAprabhAsahitA bhUmirvAlukAprabhA andhakAraprAyA 10 atimanAktejaskA / paGkaH kardamaH, paGkaprabhAsahitA bhUmiH paGkaprabhA, paGke'pi malinA prabhA vartate / dhUmaprabhAsahitA bhuumidhuumprbhaa| dhUme'pi paGkAdapi malinatarA prabhA vartate / tamaHprabhAsahitA bhuumistmHprbhaa| tamaso'pi svakIyA prabhA vrtte| mahAtamaHprabhAsahitA bhUmiH mahAtamaHprabhA, mahAndhakArasahitA bhuumiH| tamastamaHprabhA'paranAmnI / atra vAlukAsthAne vAlikA iti ca pATho dRzyate / tathA sati vAlukAyA vAliketyabhidhA jJAtavyA / punarapi 15 kathambhUtA bhUmayaH ? ghanAmbuvAtAkAzapratiSThAH / ghanazca ambu ca vAtazca AkAzazca ghanAmbuvAtAkAzAH, dhanAmbuvAtAkAzAH pratiSThA AdhAro yAsAM bhUmInAM tA ghanAmbuvAtAkAzapratiSThAH / ghanavAtaH dhanodadhivAtA'paranAmako vAtaH / ambuvAtaH ghanavAtA'paranAmako vAtaH / vAtastanuvAtA'paranAmako vAtaH / asyAyamarthaH sarvAH saptApi bhUmayo dhanavAtapratiSThA vartante / sa ca ghanavAtaH ambuvAtapratiSTho'sti / sa cAmbuvAtastanuvAtapratiSTho vartate / sa ca tanuvAta 20 AkAzapratiSTho bhavati / AkAzasyAlambanaM kimapi nAsti / sapta bhUmaya ityukte adhikonasaMkhyAniSedhaH prtipaaditH| adho'dhaH ityukte tiryag na vartante, uparyupari ca na vartante, rajjurajjupramANAkAzAntare vartante ityrthH| yathete trayo vAtAH bhUmInAM paryanteSu vartante tathA saptAnAM bhUmInAmadhastaleSu ca trayo vAtAH pratyeka vartanta iti ca jJAtavyam / atra prastAvAgatatrailokyaveSTanavAtasvarUpanirUpaNArtha zlokatrayodazakamucyate / tathA hi 25 1-kaM yu- bhA0, ba0, da0, ja0 / 2 mahAndhakArA mA0, ba0, 60, ja0 / 3 atIva tejava0 / atIva teja-10 / artavaveja- A0, 20, 60 / 4 saptabhU-mA0, ba0, da0, ja0 / For Private And Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 tattvArthavRttau : [31 "dhanodadhijagatprANaH pUrvo lokasya veSTanam / ghanaH prabhajano nAma dvitIyastadanantaram // 1 // tanuvAtamuparyasya trailokyAdhArazaktimat / vAtA ete, sthitisteSAM kathyamAnA nizamyatAm // 2 // ghanodadhimaruttasya varNo gomUtrasannibhaH / ghanAzugasya varNo'sti mudgavarNanibhaH sa ca // 3 // tanurgandhavaho nAnAvarNavAn parikIrtitaH / ete trayo'pi vRkSasya tvagvA lokopari sthitAH // 4 // lokamUle ca pArzveSu yAvadrajju maruttraye / viMzatizca sahasraNi, bohalyaM yojanaiH pRthak // 5 // sahasrANi tu saptaiva paJca catvAri ca kramAt / bAhalyaM gandhavAhAnAM praNidhau saptamakSitaH // 6 // nabhasvatAM 'kramAddhIyamAnAnAM bAhalaM matam / tiryagloke vratAbdhyagnisahojanaiH pRthak // 7 // vardhante mAtarizvAnaH kramAd brahmasamAzrayAH / bAhalAH sapta paJcAtra tAni catvAri ca smRtAH // 8 // sadAgatitrayaM tasmAddhIyamAnaM kramAgatam / . paJca catvAri ca trINi tAnyUce bahalAzritam / / 9 // sparzano lokazikhare, dvikrozaH syAd ghanodadhiH / krozaikabahalo vidbhiH ghanazvasana ucyate // 10 // catuzcApazataizcApi sapAdairUna iSyate / krozaikastanuvAtasya bAhalyaM zalyahRnmate // 11 // tasyoparitane bhAge siddhA janmAdivarjitAH / tiSThanti te nijaM sthAnaM kacidyacchantu me'citAH // 12 // 1 bAhulyairyo- A0, 50, 10 / bAhalyairyo- A0, ja0, 30 / 2 kramAtraye mAnAnAM mA0, ba0, 60, j0| 3 vratAni paJca, adhyazcatvAraH, agnayastrayaH / For Private And Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 // 1] tRtIyo'dhyAyaH 113 svarUpametatpavamAnagocaraM vicAritaM cArucaritratejasAm / vicintya siddhAnpraNamanti ye nizaM vrajanti te zaM zrutasAgareDitam // 13 // " atha saptAnAM nArakANAM bhuumibaahlymucyte| tathA hi "lakSamekamazItizca sahasrANyAdimedinI / bAhalyaM yojanAnAntu bhAgAstatra trayaH smRtAH // tatpoDazasahasrANi kharakSmAbhAga unnataH / jambAlabahulo bhAgo'pyazItizcaturuttaram // azItitatsahasrANi bhAgo'mbubahulAbhidhaH / triSvadhazvopari tyAjyaM tatsahasraM ca paJcasu / / rakSo'surA dvitIye syurAdye syubhauMmabhAvanAH / itare tu tRtIye tu nArakAH prathame mtaaH|| dvAtriMzattatsahasrANi vaMzA bhUrunnatA matA / zailASTAviMzatiM hyuccAzcaturviMzatimaJjanA // ariSTA viMzati tAni maghavI SoDaza smRtaa| mAdhavyaSTonnatA vAtaitribhiH prtyekmaavRtaaH|| 'kaNDarAdikajantUnAM chatrakacchidrasannibhAH / nArakotpAdabhUdezAH patantIto hyadhomukhAH // " [ ] atha saptanarakaprastAranAmAni kathyante tatra tAvatprathamanarakaprastArAstrayodaza-prathamaH sImantakaH prstaarH| dvitIyo narakanAmA prastAraH / tRtIyo rorukaH prstaarH| caturtho bhrAntaH / pazcama uddhaantH| SaSThaH smbhraantH| saptamo'sambhrAntaH / aSTamo vibhraantH| navamastrastaH / 20 dshmstrsitH| ekAdazaH vakrAntaH / dvaadsho'vkraantH| trayodazo vikraantH| dvitIyanarakaprastArA ekAdaza-prathamaH stavakaH / dvitIyaH stanakaH / tRtIyo nakaH / caturtho'manakaH / paJcamo ghaattH| SaSTho'saMghATaH / saptamo jihvaH / aSTamo jihvakaH / navamo lolaH / dazamo lolukaH" / ekAdazaH stnlolukH"| "tRtIye narake nava prstaaraaH-prthmstptH| dvitIyastapitaH / tRtiiystpnH| caturthastApanaH / paJcamo nidAghaH / SaSThaH prajvalitaH / saptama 25 1 -taM vAsacari-- A0, ba0, da0, ja0 / 2 -ticaturuttaraH ja0 / -tizcaturuttarAH pa0 / 3 dvAtriMzacca sa- A0 / 4 -maJjasA A0, 20, ba0, j0| 5-zatistAni A0 / 6 kajarAtA0 / 7 -maH sUrakaH tA0,va0 / 8 saMstapanaH ja0 / saMstanaH A0, d0|9 vanakaH A0, da0, ja0 / 10 lolupaH tA0, 30 / 11 -lolupaH tA0, v0| 12 tRtIyanara -A0, 20, 50, va0, ja0 / 15 For Private And Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 tattvArthavRttI [32 ujjvalitaH / aSTamaH sNjvlitH| navamaH smprjvlitH| caturthanarake sapta prastArAH-prathama aarH| dvitiiystaarH| tRtIyo maarH| caturtho varcaskaH / paJcamastamakaH / SaSThaH khaDaH / saptamaH khaDakhaDaH / paJcamanarake pazca prstaaraa:-prthmstmH| dvitIyo bhramaH / tRtIyo jhaSaH / caturtho'ndhaH / pnycmstmisrH| SaSTanarake trayaH prastArA:-prathamo himaH / dvitIyo vardalaH / tRtIyo lallakaH / saptamanarake ekaH prastAra:-apratiSTAnaH / ityekonapaJcAzat prastArAH saptanarakANAM bhavanti / eSAM saptAnAzca narakANAM nAmAntarANi ca bhavanti / prathamA bhUmiH gharmA / dvitIyA vNshaa| tRtIyA zailA zilA vA / caturthI ajnaa| paJcamI ariSTA / SaSThI mghvii| saptamI mAdhavI / atha ratnaprabhAdiSu narakeSu ye sthitAH prastArAsteSu trayodazAdisaptasu sthAneSu yAni 10 bilAni vartante teSAM pratinarakaM saMkhyA kathyate tAsu triMzatpaJcaviMzatipaJcadazadazatripaJconaikanarakazata ___ sahasrANi paJca caiva yathAkramam // 2 // tAsu ratnaprabhAdiSu saptasu bhUmiSu yathAkramaM yathAsaMkhyaM triMzatpaJcaviMzatipazcadazadazatripaJconekanarakazatasahasrANi bhvnti| upaJca caiva bhavanti / narakazatasahasrazabdaH pratyeka 15 prayujyate, tenAyamarthaH--triMzaJca paJcaviMzatizca paJcadaza ca daza ca trINi ca paJcabhirUnamekaM ca triMzatpaJcaviMzatipaJcadazadazatripaJconaikAni, tAni ca tAni narakANAM bilAnAM zatasahasrANi lakSANi tAni tathoktAni / tathA hi-triMzannarakazatasahasrANi triMzallakSanarakANi ratnaprabhAyAM prathamabhUmau bhavanti / paJcaviMzatinarakazatasahasrANi paJcaviMzatilakSabilAni zarkarAprabhAyAM dvitIyabhUmau bhavanti / paJcadazazatasahasrANi pazcadazalakSabilAni vAlukAprabhAyAM 20 tRtIyabhUmau bhavanti / dazanarakazatasahasrANi dazalakSabilAni paGkaprabhAyAM caturthabhUmau bhavanti / trINi narakazatasahasrANi trilakSabilAni dhUmaprabhAyAM paJcamabhUmau bhavanti / paJconamekaM narakazatasahasra paJcahInekabilalakSaM tamaHprabhAyAM bhUmau bhavanti / paJcaiva ca bilAni mahAtamaHprabhAyAM tamastamaHprabhAyAM saptamabhUmau bhavanti / evamekatra caturazItilakSANi bhavanti / bhavati satra zlokaH"triMzaccaiva tu paJcaviMzatirataH pazcAdhikAH syurdaza syusturye daza paJcame nirayake tisrazca lakSAH matAH / 1 carcaskaH A0,80,ba0,ja0 / 2 "dhammAvaMsAmeghAjaNAridvANaunmamaghavIo / mAghaviyA iya tANaM puDhavINaM gottaNAmANi / / " -tiloya0 1153 / "dharmA vaMzA zilAkhyA ca aJjanAriSTakA tathA / maghavI mAdhavI ceti yathAkhvAtamudAhRtAH // " -dharAGgaca0 1 / 12 / 3 paJcaiva A0, da0, 20, ja0, 2014 paJcaiva bi- A0, da.,ba0, ja0 / 5 -nti triMza- A0, ba0, 80, ja0 / For Private And Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 115 33] tRtIyo'dhyAyaH SaSThe paJcasamujhitA khalu bhavellacyeva pazcAntime ___saptasvevamazItirAspada vAM lkssaashctubhiryutaaH||" [ ] atha saptasu narakabhUmiSu nArakANAM prativizeSa darzayantinArakA nityAzubhataralezyApariNAmadehavedanAvikriyAH // 3 // nArakA narakasattvAH / kathambhUtAH ? nityAzubhataralezyApariNAmadehavedanAvikriyAH / 5 lezyAzca kApotanIlakRSNAH, pariNAmAzca sparzarasagandhavarNazabdAH, dehAzca zarIrANi, vedanAzca zItoSNajanitatIvrabAdhAH, vikriyAzca zarIravikRtayaH, lezyApariNAmadehavedanAvikriyAH / nityamanavaratam , azubhatarA atizayena azubhAH lezyApariNAmadehavedanAvikriyA yeSAM nArakANAM te nityAzubhataralezyApariNAmadehavedanAvikriyAH / prathamabhUmau dvitIyabhUmau ca 'kApotI lezyA vartate / tRtIyabhUmAvupariSTAt kApotI, adho nIlA lezyA bhavati / caturthI 10 bhUmau nIlaiva lezyA bhavati / paJcamyAM kSitAvupariSTAnnIlA lezyA adhastAt kRSNA / SaSThyA dharAyAM kRSNava / saptamyAM mAyAM paramakRSNA lezyA bhavati / saptasu bhUmiSu kSetrakAraNavazAttIprA'sAtahetavo'zubhatarAH sparzarasagandhavarNazabdAH pariNAmAH bhavanti / azubhanAmakarmodayAt saptasvapi bhUmiSu vikRtiprAptAH kutsitarUpA huNDakasaMsthAnA azubhatarakAyA bhavanti / tatra prathamabhUmau prathamapaTale hastatrayonnatA dehA bhavanti / tataH krameNa varddhamAnAstrayodaze paTale 15 sapta cApAni trayo hastAH SaDaGgulayo'zubhatarA dehA bhavanti / evaM dvitIyabhUmau kramavRddhathA ekAdaze paTale paJcadaza cApAni ardhatRtIyau karau bhavataH / tRtIyabhUmau navame paTale ekatriMzaccApAnyekahastAdhikAni bhavanti / caturthabhUmau saptame paTale dviSaSTicApAni dvihastAdhikAni bhavanti / paJcamyAM bhUmau paJcame paTale paJcaviMzatyadhikaM zataM cApAnAM bhavati / SaSThyA bhUmau tRtIye paTale sADhe dve zate dhanuSAM bhavataH / saptamyAM kSamAyAM paJcazatacApotsedhAni zarIrANi 20 nArakANAM bhavanti / ___abhyantarA'sadvadyodaye sati catasRSu bhUmiSu nArakANAM bAhye uSNe sati tIbrA vedanA bhavati / paJcamyAM bhUmau upari dvilakSabileSu uSNavedanA bhavati / adha ekalakSabileSu tIbrA zItavedanA bhavati / atra tu paJcamyAM bhUmau matAntaramasti / upari paJcaviMzatyadhikadvilakSabileSUSNavedanA, ekalakSavileSu paJcaviMzatihIneSu zItavedanA bhvti| SaSThyAM saptamyAM ca 25 bhUmau tIvrA zItaiva vedanA vrtte| 1 kApotale- A0, ba0, da0, ja0 / 2 -bhatarA kA- A0, va0, 30, ja0 / 3 -taradebhA0, ba0, da0, ja0 / 4-tRtIyakaro tA0 / 5 paMcamabhU- bhA0, j0| 6 . paMcamapuDhavIe ticukkbhaagtN| adiuNhA NirayabilA taTThiyajIvANa tivvadAdhakarA // " -tiloyapa0 2 / 29 / 7 atra 'paJcaviMzatisahasrAdhikadvilakSavileSu' iti pAThena bhAvyam / 8 atra 'paJcaviMzatisahasrahIneSu' iti pAThaH samucitaH / For Private And Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 116 tattvArthavRttI [3 / 4 'vayaM zubhaM kariSyAmaH' iti udyame'pyazubhaiva vikriyotpadyate / 'vayaM sukhahetunutpAdayAmaH' ityudyame'pi sati duHkhahetumevotpAdayanti / evamazubhatarA vikriyA nArakeSu jJAtavyA / bhavanti cAtra zlokAH "kApotI tu dvayorlezyA tRtIye sA ca nIlikA / nIlA turIye nIlA ca kRSNA ca parataH smRtA // 1 // kRSNA SaSThe, mahAkRSNA saptame narake matA / dhanuH karAGgulIrucAH saptatriSaDapi kramAt // 2 // dvistitazcaturdhvasti teSUSNA tIvravedanA / paJcame paJcaviMzatyA'dhikayorlakSayordvayoH // 3 // bilAnAM vedanoSNaiva tato'nyatra ca zItalA / SaSThe ca saptame zvabhre zItaiva khalu vedanA // 4 // " [ ] arthateSAM nArakANAM zItoSNotpAditaiva vedanA varttate, Ahosvidanyadapi duHkhaM teSAM varttate na veti prazne sUtramidamAhuH parasparodIritaduHkhAH // 4 // 15 parasparasya anyonyasya udIritamutpAditaM duHkhaM yaste parasparodIritaduHkhA nArakA bhavantIti sUtrArthaH / kena prakAreNa nArakANAM parasparaM duHkhotpAdanamiti cet ? ucyatebhavapratyayena avadhijJAnena samyagdRSTInAM mithyAdarzanodayAt vibhaGganAmnA avadhinA viprakarSAdeva duHkhahetuparijJAnAd duHkhamutpadyate / samIpAgamane cAnyonyavilokanAt prakopAgnirjAjvalyate / pUrvajanmAnusmaraNAcca atitIvrAnubaddhavairAzca bhavanti / kurkuragomAyuprabhRtivat 20 3svAbhighAte prvrtnte| nijavikriyAvihitalohadhanakuntatomarazaktibhiNDimAlaparazuvAsIkha gahalamusalatrizulazUlachurikAkaTTArikAtaravArikhaDDUSakuThArabhusuNDizaGkunArAcaprabhRtibhirAyudhaiH nijapANipAdadantezca chedanabhedanatakSaNakaraTanaizca anyonyasya atitIvramasAtamutpAdayanti / krakacavidAraNazUlAropaNabhrASTrakSepaNayantrapIlanavaitaraNInimajjanAdibhizca duHkhayanti / kRttimutpAdya paridhAnaM dadati / kUTazAlmalitarau rohAvarohaNena ghaTTayanti / aGgArazayyAyAM zAyayanti / 25 tatpalamutpAdya tameva khAdayanti / tAmrapusIsakAdi utkAlya mukhe pAdikAM datvA pAyayanti / sandaMzailacanti / evaM mahAduHkhaM janayanti / atha kimetAvadeva duHkhotpAdanamAhosvidanyo'pi ko'pi duHkhaprakArasteSAmastIti prazne yogo'yamucyate 1 -mityucya- A0, 20, da0, j0| 2 -ne'nyo- A., ba0, da0, ja0 / 3 svAmighAte taa0,v0| For Private And Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 / 5-6] tRtIyo'dhyAyaH saMkliSTAsurodIritaduHkhAzca prAkcaturthyAH // 5 // prAgbhavasaMbhAvitAtitIvrasaMklezapariNAmopArjitapApakarmodayAt sam samyak santataM vA klizyante sma ArauidradhyAnasaMprAptA ye te sNklissttaaH| asuratvaprApakadevagatinAmakarmaprakArakarmodayAdasyanti kSipanti prerayanti praanitysuraaH| saMkliSTAzca te asurAzca saMkliSTA'surAH / saMkliSTAsurairudIritamutpAditaM duHkhamasAtaM yeSAM te saMkliSTAsurodIritaduHkhAH / prAk 5 pUrvameva caturthyAH / paGkaprabhAbhUmeH pUrvameva ratnazarkarAvAlukAprabhAraveva tisRSu narakabhUmidhvasurodIritaM duHkhaM bhavatIti jJAtavyam / ne tvadhazcatasRSu asurodIritaM duHkhamastIti jJAtavyam / tatrApi ye kecanAsurA ambAmbarISAdayaH saMkliSTA asuga vartante ta eva nArakANAM duHkhamutpAdayanti / na tu sarve'pyasurA nArakANAM duHkhamutpAdayanti / ambAmbarISAdaya eva kecitpUrvavairAdikaM smArayitvA tisRSu bhUmiSu yAtvA nArakAn yodhayanti / teSAM yuddhaM dRSTvA teSAM sukha- 10 mutpadyate / anyeSu prItihetubhUteSu vinodeSu satsvapi yuddhaM kArayatAM pazyatAM ca sukhmutpdyte| tAdRzaH saMklezapariNAmaH tairupArjitaH pUrvajanmanIti bhAvaH / bhavati cAtra zlokaH "ambAmbarISapramukhAH puurvvairsmRtiprdaaH| yodhayantyasurA bhUSu tisRSu kliSTacetasaH // 1 // " [ ] tilatilapramANazarIrakhaNDane'pi teSAmapamRtyunaM vrtte| zarIraM pAradavat punarmilati 15 anapavAyuSTvAt / cakAraH puurvoktduHkhsmuccyaarthH| tena taptalohaputtalikAliGganataptatailasecanA'yaHkumbhIpacanAdikaM duHkhamutpAdayanti te asurA iti tAtparyyam / arthateSAM kilAyurakAle na truTyati ityukte kiyatkiyatparimANaM tadAyurvatate iti prazne sUtramidamAhuHteSvekatrisasadazasaptadazadvAviMzatitrayastriMzatsAgaropamA 20 sattvAnAM parA sthitiH|| 6 // yathAkramamiti pUrvoktamatra grAhyaM "tAsu triMzat' ityAdi sUtre proktam / tenAyamarthaHteSu narakeSu saptabhUmyanukrameNa sattvAnAM nArakANAM parA utkRSTA sthitirveditvyaa| satvAnAmityukte bhUmInAM sthitiriti na grAhyam , bhUmInAM shaashvttvaat| kathambhUtA sthitiH ? ektrisptdshsptdshdvaaviNshtitrystriNshtsaagropmaa| sAgarazabdaH pratyekaM prayujyate / tenAya- 25 marthaH-ekasAgaraH 'trisAgarAH saptasAgarAH dazasAgarAH saptadaza sAgarAH dvAviMza'tisAgarAH trayastriMzatsAgarAH upamA yasyAH sthiteH sA tathoktA / asyAyamarthaHratnaprabhAyAM parA utkRSTA sthitirekasAgaropamA / zarkarAprabhAyAM trisAgaropamA parA sthitiH / 1 tatazcatasRSu asurodoritaM dukhaM nAstIti j0| 2 sUtavat tA0 / 3 -yuSkAt bhA0, da0, ja0, b0| 4 trayaH sA- tA0, v0| 5 -tiH sA- tA0, va0 For Private And Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 tattvArthavRttau [ 36 vAlukApramAyAM saptasAgaropamA parA sthitiH / peGkaprabhAyAM dazasAgaropamA parA sthitiH / dhUmaprabhAyAM saptadazasAgaropamA parA sthitiH / tamaHprabhAyAM dvAviMzatisAgaropamA parA sthitiH / mahAtamaHprabhAyAM trayastriMzatsAgaropamA parA sthitiriti / / atha vistareNa sthitisvarUpaM nirUpyate-ratnaprabhAyAM sImantakanAmni prathamapaTale navati5 varSasahasrANi parA sthitivarttate / narakanAmni dvitIyapaTale navatilakSavarSANi parA sthitirasti / rorukanAmni tRtIyapaTale asaMkhyAtapUrvakoTayaH parA sthitirbhvti| bhrAntanAmni caturthapaTale ekasAgarasya dazamo bhAgaH parA sthitizcakAsti / ekA koTIkoTipalyopamA ityrthH| uddhAntanAmni 'paJcame paTale eka sAgarasya paJcamo bhAgo dve koTIkoTyau palyopame ityarthaH / sambhrAntanAmni SaSThe paTale sAgaradazabhAgAnAM trayo bhAgAH parA sthitirjAgarti / asambhrAnta10 nAmni saptame paTale sAgaradazabhAgAnAM catvAro bhAgAH parA sthitirudeti / vibhrAntanAmni aSTame paTale sAgarAddhaM parA sthitiH pravarttate / trastanAmni nakme paTale sAgaradazabhAgAnAM SaDbhAgAH parA 2 sthitirjAyate / trasitanAmni dazame paTale sAgaradazabhAgAnAM sapta bhAgAH parA sthitiH sidhyati / vakrAntanAmni ekAdaze paTale sAgaradazabhAgAnAmaSTa bhAgAH parA sthitirutpadyate / avakrAntanAmni dvAdaze paTale sAgaradazabhAgAnAM nava bhAgAH parA sthitiH 15 smpdyte| vikrAntanAmni trayodaze paTale ekasAgaraH parA sthitiH phalati / dvitIyapRthivyAM sUrakanAmni prathamapaTale sAgarakaH sAgaraikAdazabhAgAnAM dvau bhAgau ca parA sthitiH phalati / stanakanAmni dvitIyapaTale sAgarakaH sAgaraikAdazabhAgAnAM catvAro bhAgAzca parA sthitiraaste| manakanAmni tRtIyapaTale sAgaraikaH sAgaraikAdazabhAgAnAM SaD bhAgAzca parA sthitirvidyte| amanakanAmni caturthapaTale sAgaraikaH sAgara kAdazabhAgAnAmaSTI 20 bhAgAzca parA sthitirdhiyte| ghATanAmni paJcamapaTale sAgaraikaH sAgarakAdazabhAgAnAM daza bhAgAzca parA sthitiH prabhavati / asaGghATanAmni SaSThe paTale sAgarau dvau sAgarakAdazabhAgAnAmeko bhAgazca parA sthitiH prodeti / jihvanAmni saptame paTale sAgarau dvau sAgarakAdazabhAgAnAM trayo bhAgAzca parA sthitiH pravartate / jihikanAmnyaSTame paTale dvau sAgarau sAgara kAdazabhAgAnAM paJca bhAgAzca parA sthitiH prjaayte| lolanAmni navame paTale dvau sAgarau 25 sAgarekAdazabhAgAnAM sapta bhAgAzca parA sthitiH "prasidhyati / lolupanAmni dazame paTale dvau sAgarau sAgarakAdazabhAgAnAM nava bhAgAzca parA sthitiH protpadyate / stanalolupanAmni ekAdaze paTale trayaH sAgarAH parA sthitiH praphalati / sRtIyapRthivyAM taptanAmni prathamapaTale trayaH sAgarAH sAgaranavabhAgAnAM catvArazca parA sthitiH sambhavati / dvitIye tapitanAmni paTale trayaH sAgarAH sAgaranavabhAgAnA 1 paJcamapa- bhA0, ba0, 60, ja0 / 2 -tirbhava- zrA0, 20, 20, j0| 3 -tirbhaA0, va0, da0, j0| 4 prasidhyati j0| 5 prajAyate j0| 6 pratipadyate A0, da0 / prapadyate j0| prisadhyati v0| For Private And Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 119 tRtIyo'dhyAyaH maSTa bhAgAzca parA sthitiH smudeti| tapananAmni tRtIyapaTale catvAraH sAgarAH sAgaranavabhAgAnAM trayo bhAgAzca parA sthitiH smprvrtte| tapananAmni caturthapaTale sAgarAzcatvAraH sAgaranavabhAgAnAM sapta bhAgAzca parA sthitiH samprajAyate / nidAghanAmni paJcame paTale sAgarAH paJca sAgaranavabhAgAnAM dvau bhAgau ca parA sthitiH samprasidhyati / prajvalitanAmni SaSThe paTale paJca sAgarAH sAgaranavabhAgAnAM SaT bhAgAzca parA sthitiH samutpadyate / ujjvalitanAmni saptame paTale SaTsAgarAH sAgaranavabhAgAnAmekobhAgazca parA sthitiH 'smpdyte| saMjvalitanAmni aSTame paTale SaTsAgarAH sAgaranavabhAgAnAM paJca bhAgAzca parA sthitiH sanniSpadyate / saMprajvalitanAmni navame paTale sAgarAH sapta parA sthitiH saMpraphalati / caturthapRthivyAm AranAmni prathamapaTale sapta sAgarAH sAgarasaptabhAgAnAM trayo bhAgAzca parA sthitiH samasti / tAranAmni dvitIyapaTale sAgarAH sapta sAgarasaptabhAgAnAM 10 SaDbhAgAzca parA sthitiH samAste / mAranAmni tRtIye paTale sAgarA aSTa sAgarasaptabhAgAnAM dvau bhAgau ca parA sthitiH saMjAgarti / varcaskanAmni caturthapaTale sAgarA aSTa sAgarasaptabhAgAnAM paJcabhAgAzca parA sthitiH saMvidyate / tamakanAmni paJcamapaTale sAgarA nava sAgarasaptabhAgAnAmeko bhAgazca parA sthitiH sandhiyate / khaDanAmni SaSThapaTale sAgarA nava sAgarasaptabhAgAnAM catvAro bhAgAzca parA sthitiH samudbhavati / khaDakhaDanAmni saptame paTale dazasAgarAH 15 parA sthitirujjAyate / paJcamapRthivyAM tamonAmni prathamapaTale ekAdaza sAgarAH sAgarapaJcabhAgAnAM dvau bhAgau ca parA sthitiH prisidhyti| bhramanAmni dvitIyapaTale sAgarA dvAdaza sAgarapaJcabhAgAnAM catvAro bhAgAzca parA sthitiH paryudeti / jhapanAmni tRtIyapaTale caturdaza sAgarAH sAgarapazcabhAgAnAmeko bhAgazca parA sthitiH pryutpdyte| andhanAmni caturthapaTale paJcadaza sAgarAH 20 sAgarapaJcabhAgAnAM trayo bhAgAzca parA sthitiH prismpdyte| tamilanAmni paJcamapaTale sAgarAH saptadaza parA sthitiH pariniSpadyate / SaSThapRthivyAM himanAmni prathamapaTale'STAdaza sAgarAH sAgaratribhAgAnAM dvau bhAgau ca parA sthitiH pariphalati / vaI lanAmni dvitIyapaTale viMzatisAgarAH sAgaratrayabhAgAnAmeko bhAgazca parA sthitiH parijAgarti / lallakanAmni tRtIyapaTale dvAviMzatisAgarAH parA sthitiH 25 prividyte| saptamapRthivyAmapratiSThAnanAmni paTale sAgarAtrayastriMzat parA sthitibarboddhavyA / bhavantyatrAryAH "prathamabhUprathamapaTale varSasahasrANi navatirutkRSTA / sthitiretAvantyevaM dvitIyake bhavati lakSANi // 1 // 1 samutpada- bhA0, 20, 20, ja0 / samprapadyate va0 / 2-tAvatyeva mA0, da0, ba0, ja0 / For Private And Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 tattvArthavRttau pUrvANAM khalu koTyo'saMkhyAtAH syustRtIyake / turye sAgaradazamo bhAgaH paJcamake paJcamazcaiva // 2 // sAgaradazabhAgAnAM trayastu bhAgA bhavanti khalu SaSThe / saptamake catvAro bhAgA abdhyardhamaSTamake // 3 // navame dazabhAgAnAM SaDbhAgA dazamake tu saptaiva / ekAdazeSTa nava tu dvAdazake'bdhistrayodazake // 4 // atha kathayAmi munInAM dvitIyabhUprathamapaTalakebdhizca / ekAdazabhAgAnAM dvau bhAgau sAgarasyaiva // 5 // paTale dvitIyake'bdhirbhAgAzcatvAra eva ca tRtIye / abdhiH SaDbhAgayutazcaturthake'bdhiH kalAzcASTa // 6 // paJcamake'bdhirdazake (?) SaSThe'bdhireka eva bhAgazca / saptamake dvAvabdhI trayazca bhAgA bhavantyeva // 7 // dvAvadhI aSTamake bhAgAH paJcaiva sAgarau navame / bhAgAH sapta ca dazame nava bhAgAH sAgarAvapi ca // 8 // udadhaya ekAdazake trayastRtIyamAprathamapaTale / abdhitrayamapi bhAgA navabhAgAnAM ca catvAraH // 9 // abdhitrayASTabhAgA dvitIyake sindhavastRtIye tu / catvAroM'zatritayaM turye te caiva sapta kalAH // 10 / / pazcamake dvathaMzayutAH zazadhvajAH paJca SaSThake paJca / bhAgAH SaT saptamake SaDabdhayoM'zastathA caikaH // 11 // atha vIcimAlinaH syuH SaDaSTame bhAgapaJcakena yutAH / navame mahArNavAnAM saptakamiti sAdhubhiH kathitam // 12 // turyabhUprathamapaTale zazadhvajAH sapta saptabhAgAnAm / bhAgAstrayo dvitIye saptAmbudhayazca SaDbhAgAH // 13 // aSTa tRtIye'mbudhayo bhAgau dvau turya ke'STa paJcakalAH / nava paJcame ca SaSThe caturaMzA daza tu saptamagAH // 14 // For Private And Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 121 36] tRtIyo'dhyAyaH paJcamabhUprathame'sminnekAdazapaJcabhAgabhAgayugam / dvAdazacaturaMzayutAH dvitIyake'tazcaturdazAMzazca // 15 // tuyeM paJcadazAMzAstrayaH paraM paJcame tu saptadaza / SaSThabhUprathamapaTale'STAdazabhAgatrayadvayaMzau // 16 // ambudhiviMzatiraMzo dvitIyake viMzatistRtIye tu / / arNavayugena saptamabhuvi trayastriMzadambudhayaH // 17 // " [ prathame paTale jaghanyamAyurdazavarSasahasrANi bhavanti / utkRSTaM tu 'pUrvamevoktam / yatprathamapaTale utkRSTamAyustadvitIyapaTale jaghanyaM jJAtavyam / evaM saptasvapi narakeSvekonapaJcAzatpaTaleSvAyuranukramo jJAtavyo yAvat saptame narake ekonapaJcAzattame paTale dvAviMzatisAgaropamA jaghanyA sthitirvgntvyaa|| teSu narakeSu madyapAyino mAMsabhakSakA makhAdau prANighAtakA asatyavAdinaH paradravyApahArakAH parastrIlampaTA mahAlobhAbhibhUtAH rAtribhojinaH strI-bAla-vRddha-RSivizvAsaghAtakA jinadharmanindakA raudradhyAnAviSTA ityAdipApakarmAnuSThAtAraH samutpadyante / uparipAdA adhomastakAH sarve'pi samutpadya adhaH patanti / dIrghakAlaM duHkhAnyanubhavanti / merumAtraM bhojanaM bhoktumicchanti, AsurImAtramapi na praapnuvnti| samudrajalaM pipAsanti, jalabindumAtramapi 15 na prApnuvanti / sadA sukhaM vAJchanti, caturunmeSamAtramapi kAlaM sukhaM na lbhnte| tathA ghoktam "acchiNimIlaNamittaM Natthi suhaM dukkhameva aNubaI / Niraye gairaiyANaM ahoNisaM paccamANANaM // 1 // " [ tiloyasA0 gA0 207 ] anyacca "asaNNi-sarisava-pakkhI-bhujagA-siMhi-tthi-maccha-maNuyA y| . paDhamAdisu uppattI aDavArA doNi vArutti // " [ asyAyamarthaH-asajJinaH prathamanarakameva gacchanti / sarIsRpA dvitIyameva narakaM gacchanti / pakSiNastRtIyameva narakaM brajanti / bhujagAzcaturthameva narakaM yaanti| siMhAH pazcamameva narakaM "jihate / striyaH SaSThameva / matsyAH manuSyAzca saptamameva narakarmiyanti / 25 1 pUrvoktam A0, da0, ba0, ja0 / 2 -nuSThAnnArakA sa- ja0 / 3 adhomukhAH A0, 10, ja0, 30 / 4 akSinimIlanamAtraM nAsti sukhaM dukkhameva anubaddham / narake nArakANAmaharnizaM pacyamAnAnAm // 5 asaMjisarIsRpapakSibhujagasiMhasrImatsyamanujAzca / prathamAdiSu utpattiraSTavArAn dvivAraM yAvat / / 6 -yameva vra-vA0, pa0 / 7 virahanti A0, ba0, 20, ja18 -miyanti bhA0, ba0,10, ja0 / For Private And Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 tattvArthavRttI [37 yadi prathamanarakaM kazcidavacchinnatayA nirantaraM gacchati tarhi aSTavArAn / yadi dvitIyaM narakaM nirantaraM gacchati tarhi saptavArAn brajati / tRtIyaM SaDvArAn brajati / caturtha paJcavArAn / paJcamaM caturAn / SaSThaM trIna vArAn / saptamaM dvau vArAviti / saptamAnnarakAnirgatastiryageva bhavati, punazca narakaM gacchati / SaSThAnirgato naratvaM yadi prApnoti tarhi dezabatitvaM na prApnoti, samyaktvaM tu na niSidhyate / pazcamAnnirgataH dezabatitvaM labhate, na mahAbatitvam / caturthAnnirgataH ko'pi nirvANamapi gacchati / tRtIyAd dvitIyAtprathamAcca vinirgataH kazcittIrthaGkaro'pi bhvti| athedAnI tiryaglokasvarUpanirUpaNArtha sUtramidamAhurAcA-: jambUddhIpalavaNodAdayaH zubhanAmAno dopasamudrAH // 7 // 10 jambUdvIpazca jambunAmadvIpaH, lavaNavat kSArasuMdakaM jalaM yasya sa lavaNodaH, jambU dvIpazca lavaNodazca jambUdvIpalavaNaM,do, tAvAdI yeSAM dvIpasamudrANAM te jambUdvIpalavaNodAdayaH / jambUdvIpAdayo dvIpA lavaNodAdayaH samudrAH dvIpasamudrAH / kathambhUtAH ? zubhanAmAnaH zubhAni manojJAni yAni nAmAni loke vartante tAni zubhAni nAmAni yeSAM dvIpasamudrANAM te zubhanAmAnaH / tathA hi-jambUdvIpanAmA prathamo dviipH| lavaNodanAmA prathamaH samudraH / 15 AdizabdAt dhAtakIkhaNDanAmA dvitIyo dvIpaH / kAlodanAmA dvitIyaH smudrH| puSkara varanAmA tRtIyo dviipH| puSkaravaranAmA tRtIyaH samudraH / vAruNIvaranAmA caturtho dvIpaH / vAruNIvaranAmA caturthaH smudrH| kSIravaranAmA paJcamo dvIpaH / kSIravaranAmA pazcamaH samudraH / ghRtavaranAmA SaSTho dviipH| ghRtavaranAmA SaSThaH samudraH / ikSuvaranAmA saptamo dviipH| ica varanAmA saptamaH smudrH| nandIzvaranAmA aSTamaH samudraH, nandIzvaranAmA aSTamo dviipH| 20 aruNavaranAmA navamo dvIpaH / aruNavaranAmA navamaH samudraH / evaM svayambhUramaNadvIpaparyantA asaMkhyeyA'dvIpAH svayambhUramaNaparyantA asaMkhyeyAH samudrA jnyaatvyaaH| asaMkhyeyA ityukte kiyanto dvIpasamudrAH ? paJcaviMzatyuddhArapalyakoTInAM yAvanti romakhaNDAni bhavanti tAvanto dvIpasamudrA jnyaatvyaaH| meroruttarasyAM dizi uttarakurunAmottamabhogabhUmimadhye jambUvRkSo vartate / sa sadA 25 zAzvato nAnAratnamayo marakatamaNimayaskandhazAkhaH sphaTikamaNimayapuSpamaJjarIka indranIlamaNimayaphalaH kRSNaphala ityarthaH, hritmnnimyptrH| jambUdevoSitaprAkzAkhaH tavRkSasya caturdinu catvAraH parivAra vRkssaaH| tathA lakSaka(kam )catvAriMzatsahasrANi ekaM zataM paJcadaza ca parivAravRkSA vartante / evaM sarve'pi jambUvRkSA militvA vRkSANAmekaM lakSaM catvAriMzatsahasrANi eka zataM ekonaviMzatizca, mUlavRzeNa saha viMzatizca vRkSA bhavanti / 140120 / 1 -ramudaM ja- 10, ja0, taa0| 2 -ke prava- mA0, 20, 60, j0| 3-vrvrnaataa0| 4 -zvaravaranA- tA0, va0 / 5 -Napa- zrA0, ba0, ja0, pa0 / 6 -yadvI- tA0, va0, j0| 7-zapa-vA0, bhA0, ja0 / For Private And Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 318] tRtIyo'dhyAyaH tathA coktam "catvAriMzatsahasrANi lakSaM caikonviNshtiH| zataM tadarghotsedhAH syuH jamborjambutarorimAH // [ ] paMJcazatayojanotsedho muulvRkssH| etena jambUvRkSaNopalakSitatvAjjambUdvIpa ityucyate / yAdRzo jambU vRkSaH tAdRzo devakurumadhye zAlmalivRkSo'pi vartate / yAvanto vRkSAstAvanto 5 ratnamayA jinaprAsAdA jnyaatvyaaH| evaM dhAtakIvRkSopalakSito dhaatkiidviipH| puSkaravRkSopalakSitaH pusskrdviipH| arthateSAmasaMkhyeyadvIpasamudrANAM vistArasUcanArtha sanivezakathanArtha saMsthAnavizeSanirUpaNArthazca sUtramidaM pratipAdayanti didiviSkambhAH pUrvapUrvaparikSepiNo valayA''kRtayaH // 8 // 10 dviviSiSkambho dviguNadviguNavistAro yeSAM dvIpasamudrANAM te viddhirviSkambhA jAtikriyAdravyaguNairyugapat prayoktuLAptumicchA cIpsA vIpsArthe "padasya" [zAkaTA0 1 / 2 / 92] / iti sUtreNa dviHsaha dvirSacanam / atra viSkambhasya dviguNatvavyAptyarthe vIpsA varttate / tena viSkambhasya guNavacanatvAt eSA guNavIpsA vartate / uktazca jAtyAdizabdAnAM lakSaNam"davyakriyAjAtiguNaprabhedaiDavitthakata dvijapATalAdau / 15 zabdapravRttiM munayo vadanti catuSTayIM zabdavidaH puraannaaH||1||" [ ] ____ kayA rItyA dviguNadviguNaviSkambho dvIpasamudrANAM bhavati ? ityAha--ekalakSayojanavistAro jambUdvIpaH / tadviguNavistAraH dvilakSayojanavistAro lvnnodsmudrH| tasmAd dviguNavistArazcaturlakSayojanavistAro dhaatkiidviipH| tasmAd dviguNo'STalakSayojanavistAraH kAlodasamudraH / tasmAd dviguNaH SoDazalakSayojanavistAraH puSkaravaradvIpaH / tasmAd dviguNo 20 dvAtriMzallakSayojanavistAraH pusskrvrsmudrH| tasmAd dviguNaH catuHSaSTilakSayojanavistAro vaarunniivrdviipH| tasmAd dviguNa ekakoTyaSTAviMzatilakSayojanavistAro vaarunniivrsmudrH| tasmAd dviguNo dvikoTiSaTpaJcAzallakSayojanavistAraH kssiirvrdviipH| tasmAt dviguNaH paJcakoTidvAdazalakSayojanavistAraH kssiirvrsmudrH| tasmAd dviguNo dazakoTicatuvizatilakSayojanavistAro ghRtavaradvIpaH / tasmAd diguNo viMzatikoTyaSTacatvAriMzallakSayojana- 25 vistAro ghRtvrsmudrH| tasmAd dviguNazcatvAriMzatkoTiSaNNavatilakSayojanavistAra itvaradvIpaH / tasmAd dviguNa ekAzItikoTidvinavatilakSayojanavistAra ikssuvrsmudrH| tasmAd dviguNa ekazatatriSaSTikoTicaturazItilakSayojanavistAro nandIzvaravaradvIpaH / tasmAd 1 lakSA cai- A0, ba0, 20, ja0, vA0 / 2 paMcaviMzatiyo- bhA0, va0, 20, ja0 / 3 -to'yaM pu- bhA0, 50, da0, j0| 4 -yoktavyAmicchA mA0, ba0, 20, ja0 / 5 -NIsaA0, ba0, d0,0| For Private And Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 tattvArthavRttau [39 dviguNaH saptaviMzatikoTyadhikatrizatakoTi-aSTaSaSTilakSayojanavistAro nandIzvaravarasamudraH / tasmAd dviguNaH SaTtriMzallakSAdhikAH paJcapaJcAzatkoTayaH SaTzatakoTayaH etAvadyojanavistAraH aruNavaradvIpaH / tasmAd dviguNo dvAsaptatilakSAdhikAH dazakoTayastrayodazazatakoTayaH etAyadyojanavistAro'ruNavarasamudraH 'paryantaM gahanaM gaNitazAstram' [ ] iti vacanAt kiyatparyantaM gaNyate ? anayA rItyA svayambharamaNaparyantaM dviguNaviSkambhAH dvIpasamudrAH asaMkhyeyA jnyaatvyaaH| atrAyaM vizeSaH-yathA jambUdvIpalavaNasamudravistAro dvayasamudAyAt trilakSayojanapramitAd dhAtakIkhaNDadvIpaH ekalakSeNAdhikastathA asaMkhyeyadvIpasamudravistArebhyaH svayambhUramaNasamudravistAra ekalakSaNAdhiko jJAtavyaH / ___punarapi kathambhUtA dvIpasamudrAH ? puurvpuurvprikssepinnH| pUrva pUrva prathamaM prathama 10 parikSipanti samantAt veSTayantItyevaMzIlAH puurvpuurvprikssepinnH| jambUdvIpo lavaNasamudraNa vessttitH| lavaNasamudraH dhAtakIkhaNDadvIpena vessttitH| dhAtakIkhaNDadvIpaH kAlodasamudraNa veSTitaH / kAlodasamudraH puSkaravaradvIpena veSTitaH / puSkaravaradvIpaH puSkaravarasamudraNa veSTitaH / anayA rItyA pUrvapUrvaparikSepiNaH, na tu nagaraprAmapattanAdivat yatra tatra sthitaaH| punarapi kathambhUtA dvIpasamudrAH ? valayAkRtayaH / gajadantakAcAdikRtAni kaGkaNAni strIkarabhUSaNAni 15 valayonyucyante / tadvatsarve'pi dvIpasamudrA vartulAkArA vartante, na vyasrAH na ca caturasrAH na paJcakoNAH, na SaTkoNAH ityAdyAkArarahitAH, kintu vRttAkArA eva / atha jambUdvIpAd dviguNadviguNavistArAH kila lavaNasamudrAdayo vartante sa jambUdvIpa eva kiyadvistAro bhavati, yadvistArAdanyavistAro vijJAyate ? ityukte tatsvarUpamAhuH tanmadhye merunAbhivRtto yojanazatasahasraviSkambho jambUmIpaH // 6 // 20 teSAM dvIpasamudrANAM madhyastanmadhyaH tasmin tanmadhye sarvadvIpasamudrANAM madhyapradeze jambUdvIpo vartata ityarthaH / kathambhUto jambUdvIpaH ? merunAbhiH, meruH sudarzananAmA kanakaparvataH ekasahasrayojanabhUmimadhye sthitaH nvnvtishsryojnbhirunntH| zrIbhadrazAlavanAdupari paJcazatayojanalabhyanandanavanaH, nandanavanAtriSaSTiyojanasahasraM samprApya saumanasavanaH / saumanasavanAt sArddhapazcatriMzatsahasrayojanagamyapANDukavanaH / catvAriMzadyojanonnatacUlikA, 25 sA cUlikA sArddhapazcatriMzatsahasrayojanamadhya eva gnnniiyaa| sa evaMvidho merunAbhirmadhya pradezo yasya jambUdvIpasya merunAbhiH / punarapi kathambhUto jambUdvIpaH ? vRttaH vartulaH / AdityavimbavadvartulAkAra ityrthH| 'punarapi kathambhUto jambUdvIpaH 1 yojanazatasahasraviSkambhaH / zatAnAM sahasraM zatasahasram , yojanAnAM zatasahasraM yojanazatasahasram , yojana 1 paryantaga- da0, ja0 30 / 2 - yAni kathyante bhA0, 20, ba0, ja0 / 3 na catu- A0 va0, da., j0| 4 kiM la- A0, ba0, da., j0| 5 kiyAn vi- A0, ba0, 60, ja0 / 6 punaH ki viziSTo ja- A0,0, 10, ja0 / For Private And Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 125 3 / 10] tRtIyo'dhyAyaH zatasahasraM viSkambho vistAro yasya jambUdvIpasya sa bhavati yojanazatasahasraviSkambhaH, ekalakSayojanavistAra ityarthaH / uparisthitavedikena sAlena saha lakSayojanaviSkambhaH iti bhaavH| sa jambUdvIpasAlaH aSTayojanoccaH, mUle dvAdazayojanavistAraH, madhye'STayojanavistAraH, upari cASTayojanavistAraH / tatsAlopari ratnasuvarNamayI vedikA 'cobhayapAzveM vartate / sA vedikA krozadvayonnatA varttate / tasyA vedikAyA vistAro yojanamekaM krozazcaikaH 5 dhanuSAM sahasraM saptazatAni pazcAzadyutAni c| tadvedikAdvayamadhye sAlasyopari mahoragadevaprAsAdAH santi / te prAsAdAH ratnamayA vanavRkSavApItaDAgajinabhavanamaNDitA anAdinidhanAstiSThanti / tasya durgasya pUrvadakSiNapazcimottareSu catvAri dvArANi varttante / tannAmAnivijayavaijayantajayantAparAjitAni kramAdvijJeyAni / taddvAroccatvamaSTayojanAni, vistArazcatuyojanAni, caturAgre jinapratimA aSTaprAtihAryasaMyuktA vartante / tasya jambU dvIpasya 10 parikSepastrINi yojanalakSANi saptaviMzatyo dve zate ca yojanAnAM trayaH krozA aSTAviMzatyagraM dhanuHzataM ca aGgulayastrayodaza ca kiJcidadhikamardAGgulaM ca / tasmin jambUdvIpe SaTakulaparvataiH kRtAni yAni sapta kSetrANi vartante, tannAmAni bhagavAna prAha - bharatahaimavataharivideharamyakahairaNayavatairAvatavarSAH kSetrANi // 10 // 15 bharatazca haimavatazca harizca videhazca ramyakazca hairaNyavatazca airAvatazca bharatahaimavataharivideharamyakahairaNyavatairAvatAH / te ca te varSA bharatahaimavataharivideharamyakahairaNyavatairAvatavarSAH / kSetrANi kSiyanti adhivasanti prANina eSviti kSetrANi / tathA hi bharatavarSo bharatakSetraM prathamaM kSetram / himavato madhye bhavo haimavatavarSoM dvitIya kSetram / harati jaghanyabhogabhUmitayA''ryANAM duHkhamiti harivarSastRtIyaM kSetram / vigatadehA mokSagAminaH 20 prAyeNa munayo yatra sa videhavarSazcaturtha kSetram / ramyaM manoharaM madhyamabhogabhUmitayA''ryANAM kaM sukhaM yasminniti ramyakavarSaH paJcamaM kSetram / hiraNyavAn suvarNamayatvAcchikharI parvatastasya dakSiNato bhavo hairaNyavatavarSo jaghanyabhogabhUmirUpaM SaSThaM kSetram / irAvAn samudrastasya dakSiNato bhava airAvatavarSaH saptamaM kSetram / etAnyanAdisiddhanAmAni sapta kSetrANi bhavanti / tathA hi himavatparvatapUrvasamudradakSiNasamudrapazcimasamudrANAM caturNA madhye gaGgAsindhunadIdvayena 25 vijayA parvatena ca SaTkhaNDIkRtaH caTApitacApAkAro bharatavarSaH kathyate / tasya bharatavarSasya madhye paJcAzadyojanavistAra. paJcaviMzatiyojanotsedhaH krozaikAdhikaSaTyojanabhUmimadhyagato rajatamayo vijayArdhaparvato'sti / tatra vijayA parvate bharatakSetrasambandhimlecchakhaNDeSu ca caturthakAlasyAdyantasadRzakAlo vartate / tena tatra utkarSeNa paJcazatadhanurutsedhamaGgaM bhavati / 1-ha sUtramidama v0|| For Private And Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 tattvArthavRttI [3 / 10 jaghanyena tu saptahastapramANaM zarIraM bhavati / utkarSeNa koTipUrvamAyurbhavati / jaghanyena' viMzatyanaM zataM varSANAmAyurbhavati / uktazca "bharate mlecchakhaNDeSu vijayArddhanageSu c| caturthatamayAdyantatulyakolo'sti nAparaH // " [ ] 5 vijayA parvatAikSiNasyAM dizi gaGgAsindhumahAnadIdvayamadhye'yodhyA nagarI vartate / vijayA parvatAduttarasyAM dizi kSudra himavatparvatAikSiNasyAM dizi gaGgAsindhumahAnadIdvayamadhye mlecchakhaNDamadhyavartI vRSabhanAmA giriH parvato'sti / sa ekayojanazatonnataH paJcAzadyojanaviSkambhAyAmaH suvarNaratnamayo vanavedikAtoraNasaMyukto jainacaityasahitazca / tatra parvate cakravartI nijaprasiddhiM likhati / kSudrahimavatparvatamahAhimavatparvatayormadhye pUrvapazcimasamudrayozca 10 madhye haimavataM nAma kSetraM vartate / tatkSetraM jaghanyA bhogabhUmirvatate / haimavatakSetramadhyapradeze zabdavAn nAma parvato vartate / sa parvataH paTahAkAro vartulAkAraH ekasahasrayojanognataH sArddhadvizatayojanabhUmimadhyagataH, upari mUle caikayojanasahasraviSkambhAyAmaH kinidhikyojntrishsrprikssepH| tatra gavyUtyutsedhamaGgam / palyamekamAyuH / priyaGguzyAmaM zarIram / ekAntareNA malakapramANaM" bhojanam / antyanavamAseSu garbha utpadyate / strIpuruSayugalaM jAyate / 15 pUrvayugalaM hutena jRmbhayA ca mriyate / vidyudiva taccharIraM vighaTate / navInaM yugalaM saptadi vasAnnijAGguSThapAnenottAnazayaM tisstthti| tadanantaraM saptadivasAna bhUmau ringgti| tRtIyasaptAhena madhurabhASI skhaladbhiH pAdairgacchati / caturthasaptAhena sthirapAdaijati / paJcamasaptAhena kalAguNAn dharati / SaSThasaptAhena nirvikalpaM tAruNyaM prApya bhogAn bhuGkte / saptamasaptAhena samyaktvagrahaNayogyaM bhavati / tathA coktam "saptottAnazayA lihanti divasAn svAGguSThamAryAstataH ko riGganti tataH padaiH kalagirI yAnti skhaladbhistataH / stheyobhizca tataH kalAguNabhRtastAruNyabhogodgatAH . saptAhena tato bhavanti sudRgAdAne'pi yogyaasttH||1||" [sAgAradha0 2 / 68] evaM sarvANi yugalAni dazagavyUtyunnatadazavidhakalpavRkSotpannabhogAn bhuJjate / puruSaH 25 striyamAryeti vakti / strI puruSamAyaM ityuktvA Ahvayati / tena kAraNena te bhogabhUmyudbhavAH manuSyA AryAH kathyante / atha ke te dazaprakArAH kalpavRkSAH ? prathame madyAGgAH kalpavRkSAH te madhaM savanti / madyaM 1-na paJcaviMzatyaprazatava- A0, da., ba0, ja0 / 2 -kAlo na cAparaH A0, 20, 50, ja0 / 3 paridhikSetraH j0| 4 -maGgaM kalpame- A0, da0, ja0 / 5 -gabho- tA0, va0 | 6 -yugaleSu tena bhA0, 20, j0,0| 7 raGgati bA0, 5018-spatA-pa0 / For Private And Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 / 10 ] tRtIyo'dhyAyaH 127 nAma madyaM na bhavati / kiM tarhi ? kSIradadhisarpirAdisugandhasalilapAnakaM bhavati / kAmazaktijanakatvAnmadyamityupacaryate / dvitIyAH kalpavRkSA vAditrAGgA bhavanti / te mRdaGgapaTahajhallarIbherIbhambhAtAlakaMsatA laghaNTA veNuvINAsvara maNDalAdIni vAditrANi phalanti / tRtIyAH kalpavRkSAH bhUSaNAGganAmAnaH kaTaka kaTisUtrahAranU puramukuTakuNDalAGgulIyakAdIni bhUSaNAni phalanti / caturthAH kalpavRkSA mAlyAGganAmAnaH azokacampakapArijAtazata patrakumudanIlotpala - 5 saugandhikajAtIketakIkub ja kanavamAlikA va kulAdimAlAH phalanti / jyotiraGgakalpadrumA nijodyotena sUryAdInAmapi tejo nistejayanti / jyotiraGgadyotena bhogabhUmijAzcandrasUryAdIn tu pazyanti / dIpAGgakalpavRkSAH prabAlakusumasadRzAn pradIpAn phalanti / tebhyo dIpAn gRhItvA bhogabhUmijA nijagRhamadhyeSu sAndhakArapradezeSu pravizanti / gRhAGgakalpavRkSAH prAkAragopurasaMyuktasaptabhUmaratnamayaprAsAdarUpeNa pariNamanti / bhojanAGgakalpavRkSAH SaDrasasaMyuktama- 10 mRtamayaM divyamAhAraM phalanti / bhAjanAGgakalpavRkSA maNisuvarNamayabhRGgArasthAlavartulakakumbhAdikAni bhAjanAni phalanti / vastrAMGgakalpavRkSA cInAmbara paTTakUlanetra sUtramaya kAnIdezAdyudbhavasadRzAni vastrANi phalanti / tatra amRtarasAyana svAdUni caturaGgulapramANAni bASpacchedyAnyatikomalAni tRNAni bhavanti / tAni paJcavarNagAvazcaranti / tatra bhUmiH paJcaratnamayI udvartitadarpaNasadRzI varttate / 15 vidrumamaNisuvarNamayAH kacitkacit krIDAparvatA api santi / vApItaDAganadyo ratnamayasopAnAH santi / nadItaTeSu ratnamayacUrNavAlukA varttate / tatra paJcendriyAstiryaJco'virodhino'mAMsAzino'sarpAdikAH santi / vikalatrayaM na varttate / tatra mRduhRdayA akuTilapariNAmA mandakaSAyAH suvinItAH zIlAdisaMyuktAH manuSyA RSyAhAradAnena tiryo'pi tadanumodana cotpadyante / tatratyAH sadRdRSTayo mRtAH santaH saudharmezAnayoH kalpayorutpadyante / 20 vApI puSkaraNI sarovaraprabhRtiSu jalacarAH na santi / I mahAhimavatparvataniSadhaparva tayormadhye pUrvApara samudrayozcAntarAle harinAma varSa : kSetra vartate / tanmadhye zabdavadvedAnyasadRzo vikRtavAn nAma vedADhyo vartate / so'pi parvataH paTahAkAravRtto jJAtavyaH / harikSetraM madhyamA bhogabhUmiH / tatra bhogabhUmijA manuSyA gavyUtidvayonnatAH palyadvayajIvitavyAH pUrNimAcandravarNatejaskA dinadvayAntaritavibhItakaphalapramANabhojanAH / 25 tatra viMzatigavyUtyunnatAH kalpavRkSAH / anyA varNanAH pUrvavad veditavyAH / niSadhaparvata nIlaparva tayormadhye pUrvAparalamudrayozca madhye videho nAma varSa : kSetraM vartate / tatkSatraM catuHprakAram - meroH sakAzAtpUrvaM kSetraM pUrvavidehaH / meroH sakAzAt pazcimAyAM dizyaparavidehaH / merordakSiNasyAM dizi devakuravaH / meroruttarasyAM dizyuttarakurava iti / tatra jinadharmavinAzAbhAvAt sadAdharmapravartanAt vigatadehA manuSyAH prAyeNa siddhA bhavanti / 30 1 jhArI / 2 -tarasamayAni strA- A0, 60, ba0 / tamayAni svA- ja0 / 3 zabdavadbalADhya - 0 ja0 / For Private And Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 tattvArthavRttau [ 3.10 tenAyaM varSo videha ityucyate / videhakSetreSu tIrthaGkarANAM caturviMzatiriti niyamo na vartate / videhamuniyogAd varSo'pi videhaH, AdhArAdheyayorekyopacArAt kRSNakajjalayogAtkRSNacakSurvat, zvetadravyayogAt zvetaprAsAdavat / devakurUttarakurupUrva videhA'paravidehAnAM caturyu koNeSu catvAraH parvatA gjdntnaamaanH| teSAM daiyaM triMzatsaharUyojanAni dve yojanazate 5 navottare c| teSAmunnatizcatvAri yojnshtaani| teSAM vistAraH pnycyojnshtaani| teSAM zikharANi pratyekaM catvAri te gajadantA digdantAparanAmAno meroH samIpAnirgatA dvau niSadhaM prati gatau dvau nIlaM prati gtau| dakSiNadigvartinorgajadantayorantarAle 'devakuravo nAmottamA bhogabhUmivartate / tanmadhye zAlmalIvRkSo vartate / tadvarNanA svakIyasvarUpasahitA parivAravRkSAdikA jmbuuvRkssvdveditvyaa| uttaradigvartinorgajadantayorantagale uttarakuravo nAmottamA bhogabhUmi10 vartate / tatratyA AryAH palyatrayajIvino gavyUtitrayonnatA dinatrayAntaritabadarIphalapramANakalpa vRkSotpannadivyabhojanAH, bAlabhAskarasamAnavarNAH, tatra triMzatgavyUtyunnatAH kalpavRkSAH santi / anyA varNanA puurvvdveditvyaa| / * merozcaturdinu zrIbhadrazAlanAmadheyaM vanamasti / tasya vanasya pUrva dizyaparadizi ca paryantayojhai vedike veditavye / te dve niSadhanIlaparvatayorlagne / pUrvavidehamadhye sItAnadI 15 smaagtaa| tayA pUrvavideho dvibhAgaH kRtH| tatra eka uttaro bhAgo dvitIyo dakSiNo bhAgazca / uttarabhAgamadhye aSTakSetrANi snyjaataani| katham ? pUrva vedI pazcAt vakSAranAmA parvataH / vedIparvatayormadhye eka kSetraM vartate / vakSAraparvatavibhaGganadIdvayamadhye dvitIya kSetram / vibhaGganadIvakSAraparvatayormadhye tRtIya kSetram / vakSAraparvatavibhaGganadIdvayamadhye caturtha kSetram / vibhaGganadIvakSAraparvatayormadhye paJcamaM kSetram / vakSAraparvatavibhaGganadIdvayAntarAle SaSThaM kSetram / 20 vibhaGganadIvakSAraparvatayormadhye saptamaM kSetram / vakSAraparvatavanavedikAmadhye aSTamaM kSetram / tadanantaraM devAraNyaM vanaM samudravedikAparyantam / evaM caturbhirvakSAraparvatastisRbhirvibhaGganadIbhi bhyAM vedikAbhyAJca navabhiH khaNDaraSTakSetrANi saJjAtAni / teSAmaSTAnAM kSetrANAM pazcimataH prArabhya pUrvaparyantaM "nAmAnyucyante / "kacchA sukacchA mahAkacchA caturthI kcchkaavtii| 25 AvartA lAgalAvartA puSkalA puSkalAvatI // 1 // " [hari0 5 / 245] teSAM kSetrANAM madhye'nukrameNASTau mUlapattanAni / teSAM nAmAni-kSemA, kSemapurI, ariSTA, ariSTapurI, khaDgA, maJjUSA, oSadhI, punnddriikinnii| ekaikasya kSetrasya madhye nIlaparvatAnnirgate sItAnadImadhye praviSTe uttaradakSiNAyAme gaGgAsindhunAmAnau (mnyau) dve dve nadyau vartate / ekaikasya kSetrasya madhye ekaiko vijayArdhaparvataH pUrvAparAyAmaH / tathA ekaikasya kSetrasya madhye 30 vijayA parvatAduttarasyAM dizi nIlaparvatAd dakSiNasyAM dizi vRSabhagiri ma parvato vartate / - 1 devakurunAmnottamabho- A0, da0, ba0, ja0 / 2 dve vedikAni- A0, da , ba0, ja0 / 3 navabhiH rathye aSTa- tA0 / 4-ni kathyante A0, ba0, da0, ja0 / For Private And Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 / 10] tRtIyo'dhyAyaH 129 sa parvato vRttavedADhyasadRzaH mlecchakhaNDamadhye sthitaH / tatra parvate cakravartI svaprasiddhiM likhati / evamaSTasu kSetreSu madhye aSTavRSabhagirayo bhavanti / evamaSThAvapi kSetrANi SaDbhiH SaDbhiH khaNDaiyuktAni bhavanti / tatra tatra yo yazcakravartI samutpadyate tasya tasya ekaikamAryakhaNDaM paJca paJca mlecchakhaNDAni bhogyAni bhavanti / aSTasvapi AryakhaNDamadhyeSvekaka upasamudro bhavati / sa upasamudraH sItAnadIsamIpe'rddhacandrAkAro bhavati / tasya tasya kSetrasya sambandhinazcakravarti- 5 sAdhyAH sItAnadyantarvAsino mAgadhavaratanuprabhAsanAmAno vyantaradevA bhavanti / athedAnI sItAyA dakSiNasyAM dizi yAnyaSTau kSetrANi vartante tannAmapUrvakaM tatsvarUpaM nirUpyate / tathA hi-pUrva dizaM prArabhya pUrva vanavedI pazcAd vakSAraparvataH / tRtIyasthAne vibhaGgA nadI / caturthasthAne vakSAraparvataH / paJcamasthAne vibhaGgA nadI / SaSThasthAne vakSAraparvataH / saptamasthAne vibhaGgA nadI / aSTamasthAne vkssaarprvtH| navamasthAne 'vanavedikA ceti navabhi- 10 bhittibhirdakSiNottarAyA (ya) tAbhiraSTa kSetrANi kRtAni / teSAM nAmAni "vatsA suvatsA mahAvatsA caturthI vtskaavtii| ramyA ca ramyakA caiva ramaNIyA maGgalAvatI // 1 // " [hari0 5 / 247 ] teSAmaSTAnAM kSetrANAM madhyeSu aSTau muulpttnaani| teSAM nAmAni pUrvataH prArabhya 4 pazcimadig(zaM) yAvatsusImA, kuNDalA, aparAjitA, prabhaGkarI, aGkavatI, padmAvatI, zubhA, 15 ratnasaJcayA ceti / teSAmaSTAnAM kSetrANAM madhyeSu pUrvAparAyatA aSTau vijayArddhaparvatA vartante / teSAmaSTAnAM kSetrANAM madhyeSu dve dve gaGgAsindhunAmike nadyau vrtete| te ca nadyo niSadhaparvatAnnirgatya vijayA na vibhidya sItAM nadI prvisstte| yA aSTau nagaryaH kathitAstA vijayAddhebhya uttarAsu dikSu sItAyA dakSiNAsu dikSu gaGgAsinthyozca madhyeSu varttante / tathA nagarIbhya uttarataH sItAyA dakSiNapArzveSu aSTau upasamudrAH vartante / niSadhaparvatAduttarAsu dinu vijayAddhebhyo dakSiNAsu 20 dikSvaSTau vRSabhagirayaH santi / tatra tatra cakravartino "nijaprasiddhIlikhanti / gaGgAsindhunAmAnaH SoDazanadyastisro vibhaGganadyazca, ekonaviMzatinadyo niSadhAduttIrya vijayA na vibhidya sItAyAM prvissttaaH| evaM SabhiH SabhiH khaNDairmaNDitAnyaSTau kSetrANi jJAtavyAni / aSTAnAM kSetrANAM sambandhinaH sItAnivAsino mAgadhavaratanuprabhAsAzca jJAtavyAH / ___ evaM sItodA nadI aparavidehaM vibhidya pazcimasamudraM prAptA / tayA dvau videhI kRtau- 25 dakSiNa uttarazca / tayorvarNanA pUrva videhvdveditvyaa| ayantu vizeSaH-sItodAdakSiNatadeSu yAni kSetrANi vartante teSAM nAmAni pUrvataH pazcimaM yAvat "pamA supamA mahApadmA caturthI padmakAvatI / zaGkhA ca nalinA caiva kumudA sariteti ca // 1 // " [hari0 5 / 249 ] 1 -ntarvartinaH ja0 / 2 -bivave- tA0 / 3 teSvaSTA- tA0 / 4 pazcimadik yA-da0 / 5 nijanijapra- A0, ba0, 60, ja0 / 0.. For Private And Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 130 tattvArthavRttau [3 / 11 teSAM kSetrANAM madhyeSu' mUlanagarINAM nAmAni azvapurI, siMhapurI, mahApurI, vijayApurI, arajA, virajA, azokA, vItazokA ceti / sItodottarataTe yAnyaSTau kSetrANi vartante teSAM nAmAni pazcimataH pUrva yAvat "vatrA suvaprA mahAvatrA caturthI vprkaavtii| gandhA caiva sugandhA ca gandhilA gandhamAdinI // 1 // " [hari0 5 / 251 ] mUlapurINAM nAmAni"vijayA vaijayantI ca jayantI cAparAjitA / cakrA khaDgA ayodhyA ca avaghyA ceti tAH krmaat||" [hari0 5 / 263] patra bhUtAraNyaM vanaM kSetrapazcimasamudravedikayormadhye jJAtavyam / evaM mahAvidehavarNanAM kRtvA paJcamo ramyakavarSa ucyate / tad ramyakakSetraM nIlaparvatarukmiparvatayormadhye pUrvA'parasamudrayozca madhye jJAtavyam / tatkSetraM madhyamA bhogabhUmiH harikSetrakathitasvarUpA jnyaatvyaa| tasya kSetrasya madhye gandhavAna nAma vRttavedAnyaH parvato bhavati / sa vikRtavedAvyavada boddhvyH| atha rukmiparvatazikhariparvatayorantarAle pUrvAparasamudrayozca madhye hairaNyavato nAma SaSTho varSo varttate / taddharaNyavata' SaSThaM kSetraM jaghanyA bhogabhUmiha~mavatakSetravarNitasvarUpA 15 jJAtavyA / hairaNyavatakSetramadhye mAlyavAna nAma vRttavedAnyaH parvato vartate / sa haimavatakSetramadhya sthitshbdvdvedaaddhysdRshH| atha zikhariparvatapUrvAparottarANAM trayANAM samudrANAM ca madhye airAvato nAma varSazcakAsti / tasminnarAvatakSetre bharatakSetravijayA tulyo vijayA parvato'sti / takSiNadizi vRSabhagirirasti / tasya vijayArddhasyottaradizi ayodhyA nAma bhUlanagaryasti / evaM pancamerUNAM sambandhIni paJcabharatAni paJcairAvatAni paJcamahAvidehakSetrANi ca paJco20 ttarakuravaH paJcadevakuravazca triMzadbhogabhUmayaH jghnymdhymottmottmmdhymjghnyvibhaagairjaatvyaaH| vikalatrayajIvAH karmabhUmidhveva bhavanti, tatrApi samavasaraNeSu na bhavanti / pAtAle svarge cAnyatra martyaloke ca dvitricaturindriyAH prANino na varttante / athedAnI SaTakulaparvatAnAM nAmAnyavasthitizcocyate-- tadvibhAjinaH pUrvAparAyatA himavanmahAhimavanniSadhanIla rukmizikhariNo vrssdhrprvtaaH|| 11 // tAni bharatahaimavataharivideharamyakahairaNyavatairAvatasajJAni kSetrANi vibhajanti vibhAga prApayanti vibhAgahetutvaM gacchantItyevaMzIlAstadvibhAjinaH "nAmnyajAtau NinistA 1-dhye mU- A0, ba0, 90, j0| 2 -kAzanI da0, j.| 3 madhyamabho- bhA0, 10, 20, j0| 4 -taM kSe- bhA0, 20, 50, j0| -taM SaSThaH kSe- tA0 / 5 -Ni p-aa| 6 svargeNAnyatra martyalo- bhA0, 20, 50, ja0 / svoM vAnyatra mRtyulo- 20 / For Private And Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 / 12-13 ] tRtIyo'dhyAyaH 131 cchIlye" [ kAta0 3 / 76 ] tAcchIlyaM phalanirapekSam / anAdikAle nijanijasthAne sthitAH hetunirapekSanAmAnaH pUrva koTyaparakoTIbhyAM 'lavaNodasamudra sparzitvAt pUrvAparAyatA ityucyante / ke IdRgvidhAH ? varSadharaparvatAH / varSANAM bharatAdInAM saptAnAM kSetrANAM vibhAgapratyayatvA varSadharAH / varSadharA te parvatAzca varSadharaparvatAH / kinnAmAnaste varSadharaparvatAH ? himavanmahAhimavanniSadhanIla rukmizikhariNaH / himavAMzca mahAhimavAMzca 5 niSedhazva nIlazca rukmI ca zikharI ca te himavanmahAhimavanniSadhanIlarukmizikhariNaH / itaretaradvandvaH / tatra bharatasya haimavatasya ca kSetrasya sImni kSudrahimavAn sthito vartate / sakSudrahimavAn ekazatayojanonnataH pacaviMzatiyojanabhUmimadhyasthitaH / haimavatakSetrasya harikSetra sIni mahAhimavAnavasthito vartate / sa dvizatayojanonnataH pacAzadyojanabhUmimadhyagataH / harikSetrasya videhakSetrasya ca sImni niSadhanAmA giriravasthito varttate / sa catuH- 10 zatayojanonnataH ekazatayojanabhUmimadhyagataH / videhakSetrasya ramyakakSetrasya ca sImni nIlaparvato'vasthito varttate / sa catuH zatayojanonnata' ekazatayojanabhUmimadhyagataH / ramyakakSetrahairaNyavatakSetrayormadhye rukmI nAma bhUdharo'vasthito vartate / sa dvizatayojanonnataH pazvAzadyojanabhUmimadhyagataH / heraNyavatakSetrairAvatakSetrayoH sImni zikharI nAma ziloccayo jAgarti / athedAnIM SaNNAM kulazikhariNAM varNavizeSaparijJAnArthaM sUtrAma mAhuH - 15 hemArjunatapanIya baiMDa rajatahemamayAH // 12 // hema ca arjunaM ca tapanIyaM ca vaiDUyaM ca rajataM ca hema ca hemArjunatapanIya sUryarajatamAni tairnivRttA hemArjunatapanIyavaiDUryarajatahemamayAH / "prakRtervikAre'vayave vASekSAchAdanayoH" [kA0 sU0 dau0 bR0 2|6|40] ca mayaDiti sAdhu / kSudrahimavAn hemamayaH, cInavarNaH, pItavarNaM ityarthaH / mahAhimavAn a 'namayaH rUpyamayaH, zuklavarNa ityarthaH / 20 niSadhastapanIyamayastaruNAdityavarNaH, taptakanakavarNa ityarthaH / nIlo vaiDUryyamayaH, mayUraprIvAbhaH / rukmI rajatamayaH, zuklavarNaM ityarthaH / zikharI hemamayaH, bharmanirmANaH, cInapaTTavarNa ityarthaH / athedAnIM bhUyo'pi tadvizeSaparijJAnArthaM sUtramidamUcuHmaNivicitra upari mUle ca tulyavistArAH // 13 // maNibhiH paJcavidharatnairmahAtejaskairvicitrANi karburANi devavidyAdharacAraNarSINAmapi 25 cittacamatkArakArINi pAvani taTAni yeSAM kulaparvatAnAM te maNivicitra pArthyAH / punarapi kathambhUtAste kulaparvatAH ? upari mastake mUle "budhnabhAge cakArAt madhye ca, tulyavistArAH tulyo vistAro yeSAM te tulyavistArAH, aniSTasaMsthAnarahitAH samAnavistArA ityarthaH / 1 lavaNodaspa - A0, ba0, 60, ja0 / 2 -taH zata- vA0 / 3 -midamUcuH va0 / 4 prakRtavikAro'vayavo vA A0, ba0, 60, ja0 / "vA'bhakSyAcchAdane mayaTU / " - zAkaTA0 24/162 / 5 budhne bhAge A0, ba0, 60, ja0 / For Private And Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 tattvArthavRttI [3 / 14-18 teSAM kulaparvatAnAmuparitanamadhyabhAge ye hradA vartante tAnpratipAdayanti bhagavantaHpadmamahApadmatigiJchakesarimahApuNDarIkapuNDarIkA hRdaastessaamupri||14|| panazca mahApadmazca tiginchazca kesarI ca mahApuNDarIkazca puNDarIkazca padmamahApadmatigicchakesarimahApuNDarIkapuNDarIkAH / teSAM himavadAdikulaparvatAnAmupari mastake hRdA 5 bahujalaparipUrNasarovarANi vriivRtynte| athedAnI prathamasya 'sadasya saMsthAnaM nirUpayantyAcAryAH prathamo yojanasahasrAyAmastadardhaviSkambho hRdaH // 15 // prathamo himavatparvatoparisthitaH padmo nAma yo hRdaH sarovaraM varttate / sa kathambhUtaH ? yojanasahasrAyAmaH, ekshsryojndiirghH| punarapi kathambhUtaH 1 tadardhaviSkambhaH, tasya 10 ekayojanasahasrasya adha paJcazatayojanAni viSkambho vistAro yasya sa tadardhaviSkambhaH / vatramayatalo nAnAratnakanakavicitrataTaH pUrvApareNa dIrghaH dakSiNottaravistAra ityarthaH / atha tasyaiva himavatparvatopari sthitasyaiva padmasya hRdasya avagAhasUcanArtha sUtramAhuH dazayojanAvagAhaH / / 16 // dazayojanAnyavagAho'dhaHpravezo nimnatA gAmbhIryaM yasya sa dazayojanAvagAhaH / atha padmadasya madhye yadvamayaM kamalaM vartate tatpramANaparijJAnArthaM sUtramidamucuH tanmadhye yojanaM puSkaram // 17 // tasya padmahadasya madhye yojanamekayojanapramANaM padma puSkaraM vartate / tasya ekakrozAyatAni dalAni patrANi vartante / krozadvayavistArA karNikA madhye asti / karNikAmadhye krozaikapramANaH zrIdevyAH prAsAdo varttate vrtulaakaarH| tatkamalaM krozadvayaM jalaM parityajya 20 upari varttate / evaM patrakaNikAsamudAyena yojanapramANaM veditavyam / / ___ athedAnImanyeSAM hRdAnAM puSkarANAJca AyAmavistArAvagAhAdinirUpaNArthaM sUtramidaM bruvanti taddhiguNadviguNA hRdAH puSkarANi ca // 18 // tAbhyAM padmadapuSkarAbhyAM dviguNadviguNAstadviguNadviguNA vistArAyAmAvagAhA hradAH 25 sarovarANi bhavanti / puSkarANi ca padmAni ca dviguNadviguNavistArAyAmAni jJAtavyAni / atra cazabdaH uktsmuccyaarthH| tenAyamarthaH-yathA padmAnmahApano dviguNo viMzatiyojanAvagAhaH dvisahasrayojanAyAmaH sahasrayojanavistAraH, dviyojanaM tatra puSkaraM vartate, tathA mahApuNDarIko hradastatpuSkaraJca tAdRzamca jJAtavyam / yathA ca mahApadmAd dviguNastigiccho hradazcatvAriMzadyojanAvagAhaH catuHsahasrayojanAyAmo dvisahasrayojanavistArazcaturyojanaM tatpu 1-sya hasvasya ha- A0 / 2 tatra ca- A0, ba0, 90, ja0 / For Private And Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3319-20 ] tRtIyo'dhyAyaH 133 SkaraM vartate, tathA kesarInAmA hRdaH tatpuSkaraJca tatsadRzaM jJAtavyam "uttarA dakSiNatulyA" [ta0 sU0 3 / 26] iti vacanAt / tena padmatatpuSkarasadRze puNDarIkatatpuSkare / mahApadmatatpuSkarasamAne mahApuNDarIkatatpuSkare / tigibcchatatpuSkarasame kesaritatpuSkare ityarthaH / tathA mahApadmapuSkaraM jalAccatuHkrozonnataM vartate / tigicchapuSkaraM jalAdaSTakrozonnataM varttate / kesaripuSkaraM jalAdaSTakrozonnatam / mahApuNDarIkapuSkaraM jalAccatuHkrozonnatam / 5 puNDarIkapuSkaraM jalAd dvikrozonnatamiti / ___ athedAnIM teSu puSkareSu yA devyo vartante tAsAM sajJAstajjIvitapramANaJca tatparivArasUcanArthaJca sUtramidaM sUcayantitannivAsinyo devyaH zrIhIdhRtikIrtibuddhilakSmyaH palyopama sthitayaH sasAmAnikapariSatkAH // 19 // teSu puSkareSu nivasantItyevaMzIlAstannivAsinyo devyo bhavanti / kinnAmAno devyaH ? zrIhrIdhRtikIrtibuddhilakSmyaH / zrIzca hrIzca dhRtizca kIrtizca buddhizca lakSmIzca zrIhIdhRtikIrtibuddhilakSmyaH / kathambhUtA devyaH ? plyopmsthityH| upalyenopamA yasyAH sthiteH sA palyopamA / palyopamA ekapalyopamA sthitirjIvitakAlo yAsAM tAH palyopamasthitayaH / punarapi kathambhUtA devyaH ? ssaamaanikprisstkaaH| samAne sthAne bhavAH sAmAnikAH pitRmaha- 15 ttropaadhyaaysdRshaaH| pariSadazca vysyaaditulyaaH| sAmAnikAzca pariSadazca saamaanikprissdH| sAmAnikapariSadbhiH saha vartante yA devyastAH sasAmAnikapariSatkAH / SaNNAM puSkarANAM karNikANAM madhyapradezeSu kila prAsAdA vartante / te tu prAsAdAH pUrNanirmalazAradenduprabhAtiraskAriNa ekakrozAyAmAH krozArddhavistArAH kinyciduunkkroshsmucchitaaH| IdRzeSu prAsAdeSu zrIprabhRtayo devyo vsnti| padmadapuSkaraprAsAde zrIrvasati / mahApadmadapuSkaraprAsAde 20 hIrvasati / tigicchadapuSkaraprAsAde dhRtirvsti| kesarihadapuSkaraprAsAde kIrtirvasati / mahApuNDarIkahadaprAsAde buddhirva sati / puNDarokahadaprAsAde lakSmIrvasati / teSAM puSkarANAM parivArapuSkaraprAsAdeSu sAmAnikAH pariSadazca vasanti / tatra zrIhrIdhRtayastisro devyo nijanijaparivArasahitAH saudharmendrasya sambaddhAH saudharmendrasevAparA vartante / kIrtibuddhiladamyastisraH saparivArA IzAnendrasya sambaddhA vartante / evaM paJcasvapi meraghu ye SaTpaTkulaparvatA vartante 25 teSu teSu SaTpaDdevyo jnyaatvyaaH|| ___ athedAnI yAbhinaMdIbhiH kSetrANi vibhaktAni tA ucyantegaGgAsindhurohidrohitAsthAhariddharikAntAsItAsInodAnArInarakA ntAsuvarNarUpyakalAraktAraktodAH saritastanmadhyagAH // 20 // teSAM saptAnAM kSetrANAM madhye gacchanti vahantIti tanmadhyagAH, na tu sarvA api sAmIpya- 30 siimaanH| ekakasmin kSetre dve dve nadyau vahata ityrthH| tanmadhyagAH kAH ? saritazcaturdaza 1 -zaJca jJA- bhA0, 20, ba0, ja0 / 2 -sU- A0, ba0 / 3 palyopamA sthi-- tA0 / For Private And Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 134 tattvArthavRttI [ 321 mahAnadyaH, na tu vApikA ityrthH| kinnAmAnaH saritaH ? gaGgetyAdi / gaGgA ca sindhuzca rohacca rohitAsyA ca haricca harikAntA ca sItA ca sItodA ca nArI ca narakAntA ca suvarNakUlA ca rUpyakUlA ca raktA ca raktodA ca taastthoktaaH| itretrdvndvH|| atha pRthak pRthak kSetre dve dve nadyau bhavata iti sUcanArthamekasmin kSetre sarvA nadyo na 5 bhavantIti ca prakaTanAtha kAM dizaM kA nadI gacchatIti ca nirUpaNArthaM sUtramidamAhuH dvayordvayoH pUrvAH pUrvagAH // 21 // dvayordvayorgaGgAsindhvormadhye gaGgA pUrvagA puurvsmudrgaaminii| rohidrAhitAsyayormadhye rohit puurvgaa| hariddharikAntayormadhye harit puurvgaa| sItAsItodayormadhye sItA puurvgaa| nArInarakAntayormadhye nArI puurvgaa| suvarNa kUlArUpyakUlayormadhye suvarNakUlA puurvgaa| raktA10 raktodayormadhye raktA pUrvagA puurvsmudrgaaminii| etAH sapta nadyaH pUrvasamudraM gacchanti / "zeSAstvaparagAH" iti vacanAt sindhuH pazcimasamudragAminI / rohitAsyA pazcimAbdhi gacchati / harikAntA parodadhiM yAti / sItodA pratyaksamudraM vrjti| narakAntA'parArNavaM jihiite| rUpyakUlA pazcinasarasvantaM dhvajati / raktodA pazcimazazadhvajaM sameti / atha etA yasmAnirgatA yatra kSetre vahanti taducyate himavatparvate pagrahado yo vartate tasmAt pUrvatoraNadvAreNa nirgatya gaGgA mlecchakhaNDaM patitvA vijayAddha bhitvA pUrvasamudraM praviSTA / himavatparvate yaH proktaH padmahradastasya pazcimatoraNadvAreNa nirgatya mlecchakhaNDe patitvA vijayAddha bhitvA 'sindhuH pazcimasamudraM praviSTA / ete Trenadyau bharatakSetre vhtH| himavatparvate yaH padmahradastasyottaratoraNadvAreNa nirgatya jaghanya bhogabhamau patityA rohitAsyA pazcimasamudraM praviSTA / mahAhimavatparvatoparisthito yo'sau 20 mahApadmadastasya dakSiNatoraNadvAreNa nirgatya jaghanyabhogabhUmau patitvA rohit pUrvasamudra prvissttaa| ete dve rohidrohitAsye nadyau haimavatakSetre vttete| atha mahAhimavatparvatopari sthito yo'sau mahApanadastasyottaratoraNadvAreNa nirgatya madhyamabhogabhUmau patitvA harikAntA pazcimasamudraM gacchatisma / niSadhakulaparvatopari sthito yo'sau tigicchadastasya dakSiNatoraNadvAreNa nirgatya madhyamabhogabhUmau patitvA harit pUrvasamudraM gatA / ete dve hariddharikAnte nadyau harikSetra25 madhye vartete / niSadhaparvatopari sthito yo'sau tigibnchadastasyottaratoraNadvAreNa nigetya uttamabhogabhUmau patitvA sItodA nadI aparavidehamadhye gatvA pazcimasamudraM gatA / atha nIlakulaparvatopari sthito yo'sau kesarihRdastasya dakSiNatoraNadvAreNa nirgatya uttamabhogabhUmau patitvA pUrva videhamadhye gatvA sItAnadI pUrvasamudraM praviSTA / ete dve sItAsItode nadyau videhakSetramadhya varttate / nIlakulaparvatopari sthito yo'sau kesarihradastasyottaratoraNadvAreNa 3. nirgatya madhyamabhAgabhUmau pati vA narakAntA pazcimasamudra yayau / rukmikulaparvatopari sthito ya'sau mahApuNDarIkahadastasya dakSiNatoraNadvAreNa nirgatya madhyamabhogabhUmau patitvA nArInAmA 1 sindhunadI bhA0, 10, ja0 / 2 -draM praviSTA A0, 20, ja0 / For Private And Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 3 / 22 ] tRtIyo'dhyAyaH 135 nadI pUrvasamudraM gatA / ete dve nArInarakAnte nadyau ramyakakSetre varttete / rukmiparvatopari sthito yo'sau mahApuNDarIkahadastasyottaratoraNadvAreNa nirgatya jaghanyabhogabhUmau patitvA rUpyakUlAnAma nimnagA pazcima samudra Dhokate sma / zikhari kulaparvatopari sthito yo'sau puNDarIkanAmA hadastasya dakSiNatoraNadvAreNa nirgatya jaghanyabhogabhUmau patitvA suvarNakUlAnAmnI kUlaGkaSA pUrvasamudraM prAptA / ete dve suvarNakUlArUpyakUle nadyau hairaNyavatakSetramadhye varttete / zikhari kulaparvatopari 5 sthito yo'sau puNDarIka dastasya pazcimadvAreNa nirgatya mlecchakhaNDamadhye patitvA vijayAddha bhitvA raktadAnAdvIpavatI pazcimasamudraM prApnoti sma / zikharikulaparvatopari sthito yo'sau puNDarIkaH tasya pUrva dvAreNa nirgatya mlecchakhaNDamadhye patitvA vijayAddha' bhitvA raktAnAmnI nimnagA pUrvasamudraM jihItesma / ete dve raktAratodAnAma nadyau airAvatakSetramadhye vattate / Acharya Shri Kailassagarsuri Gyanmandir I atha sItodA nadI yatra devakurumadhye vahati tatra pUrvAparAyatA paJca hRdA varttante / 10 ekaikasya hRdasya samIpe pUrvAparataTeSu paca paca kSudraparvatAH santi / evaM paJcahadasambandhinaH paJcAzatudraparvatA santi te siddhakUTanAmAnaH pratyekaM paJcAzadyojanAyatAH paJcaviMzatiyojanavistArAH saptatriMzadyojanonnatAH maNitoraNadvAra vedikA sahitAH ghaNTAbhRGgArakailazalavaGgakusumamAlAdisaMyukta caturdikUcatustoraNadvArasahitAH / teSAM parvatAnAmuparitanapradeze aSTaprAtihAryasaMyuktAH ratnasuvarNarUpyanirmANAH palyaGkAsanasthitAH pUrvAbhimukhAH ekaikA jinapratimA 15 " vartante / tato'gre gatvA gavyUtidvayaM meruparvatamaspRSTvA sItodAnadI aparavidehaM calitA yAvadaparavidehaM na prApnoti tAvadapara videhavedikAyAH pUrvadizi sItodAnadIsambandhinaH dakSiNottarAyatA apare paJca hRdAH vartante / teSAM dakSiNottarataTeSu paJca paJca pUrvavat siddhakUTAni santi / evaM tatrApi paJcAzatsiddhakUTAni jJAtavyAni / evaM nIlaparvatAddakSiNasyAM dizi patitA yA sItA nadI tasyA api sambandhina uttarakurumadhye paJca hRdAH pUrvAparAyatAH 20 santi / teSAmapi pUrvAparataTeSu paJcAzat siddhakUTAni pUrvavat jJAtavyAni / tataH gavyUtidvayaM meruparvataM parihRtya sItAnadI pUrvavidehaM prati pUrvavidehavedikAyAH pazcimadizi sItAnadIsamba ndhinaH dakSiNottarAyatAH pazca hRdAH santi / teSAmapi dakSiNotta* taTeSu pazcAzatsiddhakUTAni jJAtavyAni / evamekatra siddhakUTAnAM dvizatI jambUdvIpameru sambandhinI bhavati / tathA pacAnAmapi merUNAM sambandhinAM siddhakUTAnAmekasahasraM bhavati / I zeSAstvaparagAH // 22 // asya sUtrasya vyAkhyA pUrvameva nirUpitA / 1 - nAmanadI A0, ba0, 60, ja0 / 2 padma- tA0 / 3 - kAde nAma- tA0, va0 / 4 - kalazadhvajakusumamAlikAsaMyuktacaturdik catustoraNadvAreNa sa - bhA0, ba0, da0 ja0 / 5 vartate A0 da0 ja0, tA0 ba0 / 6 - videhe ca- A0 da0 ja0, ba0 / 7 patitvA yA , A0, 60, ba0 ja0 For Private And Personal Use Only 25 Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI [323 athedAnI gaGgAdinadInAM parivAranadIparijJAnArthaM sUtramidamAhuHcaturdazanadIsahasraparivRtA gaGgAsindhvAdayo nadyaH / / 23 // nadInAM sahasrANi nadIsahasrANi caturdaza ca tAni nadIsahasrANi taiH parivRtA veSTitAH cturdshndiishsrprivRtaaH| gaGgA ca sindhuzca gaGgAsindhU gaGgAsindhU AdiryAsAM rohidrohi5 tAsyAdInAM tAH gaGgAsindhvAdayaH / nadanti zabdaM kurvanti iti nadyaH / nanu etasmAtsUtrAt pUrva caturtha sUtraM yaduktamasti tasminsutre 'saritastanmadhyagAH' ityanenaiva vAkyena saricchandena nadyaH prakRtA vartante adhikRtAH santi, tenaiva saricchabdena nadyo labdhAH punaH 'nadyaH' iti 'grahaNaM kimartham ? 'caturdazanadIsahasraparivRtA gaGgAsindhvAdayaH' itIdRzaM sUtraM kriyatAM kiM punarnadI zabdagrahaNena ? satyam ; nadIgrahaNaM 'dviguNadviguNAH' iti smbndhaarthm| tarhi gaGgAsindhvAdi10 grahaNaM kimartham ? pUrvoktA eva gaGgAsindhvAdayo jJAsyante, tena gaGgAsindhvAdayaH iti padaM vyartham , 'caturdazanadIsahasraparivRtAH nadyaH' ityeva sUtraM kriyatAm ; satyam ; "anantarasya vidhiH pratiSedho vA" [pAta0 22 / 47] iti vyAkaraNaparibhASAsUtra balena aparagAnAmeva nadInAM grahaNaM bhavet , na tu pUrvagAnAm / tarhi 'caturdazanadIsahasrapariztA gaGgAdayo nadyaH' ityevaM sUtraM kriyatAM kiM sindhuzabdagrahaNena ? satyam ; evaM sati pUrvagAnAmeva 15 nadInAM grahaNaM bhvet| ataH kAraNAdumayInAM nadInAM grahaNArtha gaGgAsindhvAdigrahaNaM sAdhu / asya sUtrasyAyamarthaH-bharatakSetramadhye ye gaGgAsindhU dve nadyau vartete te pratyekaM dve ami caturdazanadIsahasraparivRte stH| haimavatanAmajaghanyabhogabhUmikSetramadhye dve rohidrohitAsyAbhidhe nadyau vartete te pratyekaM aSTAviMzatinadIsahasraparivRte bhvtH| ye harikSetramadhyamabhogabhUmimadhye haritaharikAntAkhye vartete te dve api pratyekaM SaTpaJcAzannadIsahasraparivRte syAtAm / ye 20 videhamadhye sItAsItodAhvaye dve nau vartete te pratyekaM dve api dvAdazasahasrAdhikena nadIlakSaNa parivRte cakAstaH / ye ramyakanAmamadhyamabhogabhUmikSetramadhye nArInarakAntAbhidhAne nadyau vartete te pratyekaM 2 api SaTpaJcAzanadIsahasrasaMyukta jaagrtH| ye hairaNyavatanAmajaghanyabhogabhUmikSetramadhye suvarNakUlArUpyakUlAsamjJake vartete, te pratyekaM dve api aSTAviMzatinadI sahasraparivRte syAtAm / ye airAvatakSetramadhye raktAraktodAnAmike dve nadyau vartete te pratyekaM dve 25 api caturdazanadIsahasraparivRte bhavataH iti tAtparyam / bhogabhUmivattinyo nadyastrasajIvarahitAH santi / jambUdvIpasambandhinyo mUlanadyo'STasaptatirbhavanti / tAsAM parivAranadInAM dvAdazasahasrAdhikAni paJcadazalakSANi jJAtavyAni / jambudvIpavibhaGganadyo dvAdaza vartante / tAsAM parivAranadyaH paramAgamAd boddhavyAH / evaM paJcamerusambandhinInAM mUlanadonAM navatyadhikatrizatapramANAnAM parivAranadonAM SaSTisahasrAdhikAni paJcasaptatilakSANi jJAtavyAni / SaSTi30 vibhaGganadyazca jnyaatvyaaH| 1 -tasmAtpU- A0, da0, ba0, j0| 2 nadIgrahaNaM A0, 20, ba0, j.| 3 dviguNA iti bhA0, da., ba0, j0| 4 - sU- A0 da. 30 ja0 / 5 te dve api pratyekaM ca-da0 / 6 -mima- 50, d0| 7 -srANyadhi- A0, ja0 / For Private And Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 / 24-26 ] tRtIyo'dhyAyaH 137 athedAnI bharatakSetrasya pramANanirUpaNArtha sUtramidamAhuHbharataH SaDviMzapazcayojanazatavistAraH SaT caikonaviMzati-.. bhAgA yojanasya // 24 // SabhiradhikA viMzatiH ssddviNshtiH| SaDviMzatiradhikA yeSu paJcayojanazateSu tAni SaDviMzAni, yojanAnAM zatAni yojanazatAni, panca ca tAni yojanazatAni 5 paJcayojanazatAni, SaDviMzAni ca tAni paJcayojanazatAni SaDviMzapaJcayojanazatAni / "saMkhyayA ajhorntysvraadilopshc|" [ ] ityanena atpratyayaH "teviMzaterapi" [kA0 sU0 2 / 6 / 43 ] iti apizabdasya bahulArthatvAt tiM luptvA pazcAdantyasvarAdilope kRte sati SaDviMza iti niSpadyate / SaDviMzapaJcayojanazatAni vistAro yasya bharatasya sa ssddviNshpnycyojnshtvistaarH| na kevalaM SaDviMzatyadhikapazcayo- 10 janazatavistAro bharatavarSo vartate, kintu ekonviNshtibhaagaaH| ekonaviMzatibhAgAH yojanasya kriyante, tanmadhye SaT ca bhAgAH gRhyante / tAvatpramANavistAraM bharatakSetraM vartate ityrthH| __yadi SaDviMzatyadhikapaJcayojanazatavistAraH SaTkalAvistArasya(ca) bharato vartate, tarhi 'himavadAdayaH parvatAH haimavatAdayo varSAzca kiyadvistArA vartante' iti praznasadbhAve sUtramidamAhuH-- tadviguNadviguNavistArAH varSadharavarSA videhAntA // 25 // tasmAd bharatavistArAd dviguNadviguNavistArAH tadviguNadviguNavistArAH / ke te ? varSadharavarSAH / varSadharAH himavadAdayaH kulaparvatAH varSAH haimavatAdIni kSetrANi, varSadharAzca varSAzca vrssdhrvrssaaH| kathambhUtAH varSadharavarSAH ? videhAntAH videho'nte yeSAM te videhAntAH videhaparyantaM dviguNA dviguNA gaNyante, na tu prtH| videhAt parataH ardhA vistArA ityrthH| 20 tenAyamarthaH-bharatavistArAd dviguNavistAro himavAn himavadvistArAd dviguNavistAro haimavatavarSaH / haimavatavarSavistArAd dviguNavistAro mahAhimavAn vrssdhrH| mahAhimavatparvatavistArAd dviguNavistAro harivarSaH / harivarSavistArAd dviguNavistAro niSadhaparvataH / niSadhaparvatAd dviguNavistAro videhaH / videhavistArAdarddhavistAro nIlaparvataH / nIlaparvatAdarddhavistAro ramyakavarSaH / ramyakavarSavistArAdarddhavistAro rukmiparvataH / rukmiparvatavistArAdarddha- 25 vistAro hairnnyvtvrssH| hairaNyavatavarSavistArAdarddhavistAraH shikhriprvtH| zikhariparvatavistArAdarddhavistAra airAvatavarSaH / bharatakSetrAdArabhya airAvatakSetraparyantam ekayojanalakSaM jambUdvIpapramANaM jnyaatvymityrthH| uttarA dakSiNatulyAH // 26 // uttarA airAvatAdayo varSavarSadharA nIlaparvatAntA dakSiNatulyA dakSiNerbharatAdibhirvarSa- 30 1 SaDviMzatipa- bhA0, da0, ja0, ba0, pa0 / 2 -vistAro bharatakSetrasya va- A0, 60, ja0 | 3 bharatAt zrA0, ba0, ja0 / 18 For Private And Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138 tattvArthavRttI [3 / 27 dharaiH tulyAH sadRzA bhavanti / asyAyamarthaH-bharatakSetrasya yAvAn vistAraH tAvAn airaavtkssetrvistaarH| himavatparvatasya yAvAn vistArastAvAn shikhriprvtvistaarH| haimavatakSetrasya yAvAn vistAraH tAvAn hairaNyavatakSetra vistaarH| mahAhimavatparvatasya yAvAn vistAraH tAvAn rukmiprvtvistaarH| harikSetrasya yAvAnvistArastAvAn ramyakakSetra vistAraH / niSadhaparvatasya 5 yAvAnvistArastAvAn nIlaparvatavistAraH / evam airAvatAdisthitaM hRdapuSkarAdikaM bharatAdisadRzaM jJAtavyam / bharatayojana 596 kalA 6 / himavatparvatayojana 1052 kalA 12 / haimavatakSetrayojana 2104 kalA 24 / mahAhimavatparvatayojana 4208 kalA 48 / harikSetrayojana 8416 kalA 56 / niSadhaparvatayojana 16832 kalA 192 / videhayojana 33664 kalA 384 / nIlayojana 16832 kalA 192 / ramyakakSetrayojana 8416 kalA 96 / rukmiparvatayojana 4208 10 kalA 48 / hairaNyavatakSetrayojana 2104 kalA 24 / zikhariparvatayojana 1052 kalA 12 / airAvatakSetrayojana 526 kalA 6 / evamekatra yojanaikalakSam / athedAnIM bharatAdikSetramanuSyavizeSapratipattyarthaM sUtramidamAhuHbharatairAvatayovRddhihAsau SaTsamayAbhyAmutsapiNyavasarpiNIbhyAm // 27 // bharatazca airAvatazca bharatairAvatau tayoH bhrtairaavtyoH| sambanve sssstthii| tatrAyamarthaH15 bharatasya airAvatasya ca sambandhinA manuSyANAM bhogopabhogasampadAyu parimANAGgonnatiprabhRtibhiH vRdbhihAsau bhvtH| vRddhizca hrAsazca vRddhihAsau, utsarpaNAvasarpaNe bhogAdInAM bhavataH na tu bharatakSetrasya vRddhihAsau bhavataH, kSetrayorvRddhihrAsayorasaMgacchamAnatvAt, tena tatrasthitamanuSyANAM bhogopabhogAdiSu vRddhihAnI syAtAm / 'bharatarAvatayoH' ityatra yatproktaM SaSThIdvivacanaM tatkecidA cAryAH 'norarIkurvate / kiM tarhi urarIkurvanti ? saptamIdvivacanamurarIkurvanti / tenAyamarthaH-bharate 20 airAvate ca kSetre mAnavAnAmityadhyAhArAt vRddhihAsau bhavataH, anubhavAyuHpramANAnAM vRddhihAnI syaataamityrthH| ko'sau anubhavaH kiM vA AyuH kiM vA pramANamiti cet ? ucyate--anubhavaH sukhaduHkhayorupayogaH, AyuH jIvitakAlapramANam , pramANaM tu kAyotsedhaH, ityeteSAM trayANAmapi vRddhihAsau paJcajanAnAM bhavataH / kAbhyAM hetubhyAM nRNAM bhogopabhogAdInAM vRddhihrAsau bhavataH ityukte utsarpiNyavasarpiNIbhyAM dvAbhyAM kAlAbhyAM vRddhihAsau bhavataH / utsarpayati vRddhi 25 nayati bhogAdIn ityevaMzIlA utsarpiNI, avasarpayati hAni nayati bhogAdIna ityevaMzIlA avasarpiNI, utsarpiNI ca avasarpiNI ca utsarpiNyavasarpiNyau tAbhyAm utsarpiNyavasarpiNIbhyAm / kathambhUtAbhyAmutsarpiNyavasarpiNIbhyAm ? SaTsamayAbhyAM SaT SaT samayAH kAlavizeSAH vidyante yayoste SaTsamaye tAbhyAM SaTsamayAbhyAm / tatra tAvat avasarpiNIkA 1 utsapiNyA avasapiNyA bho- A0, da0, ja0 / utsaNAvasaNabho-va0 / 2 norarIkurvanti sa- A0, ba0, da0, ja0 / 3 "athavA adhikaraNanirdezaH, bharate airAvate ca manuSyANAM vRddhihAsAviti / " -sa: si0, rAjavA0 3 / 27 / 4 -kAlaparimA- A0, ba0, da0, ja0 / For Private And Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 / 27 ] tRtIyo'dhyAyaH 139 lasya sambandhinaH SaTsamayA ucyante suSamasuSamA prathamakAlaH / suSamA dvitIyakAlaH / suSamaduHSamA tRtIyakAlaH / duHSamasuSamA caturthakAlaH / duHSamA pazcamakAlaH / atiduHSamA SaSTakAlaH / atha utsarpiNyA: sambandhinaH SaTsamayA nirdizyante - atiduHSamA prathamakAlaH / duHSamA dvitIyakAlaH / duHSamasuSamA tRtIyakAlaH / suSamaduHSamA caturthakAlaH / suSamA pazcamakAlaH / suSamasuSamA SaSThakAlaH / atha kimarthaM sUtre utsarpiNyA: pUrvaM grahaNam idAnImavasa - 5 piMNyo vartamAnatvAt ; satyam ; "alpasvarataraM tatra pUrvam" [kAta0 2/5/112] iti vacanAt yadalpasvaraM padaM bhavati tatpUrvaM nipatatIti kAraNAt / tatrAvasarpiNIkAlasya yaH prathamaH kAlaH suSama suSamAnAmakaH sa catuH sAgarakoTIkoTipramANaH / yastu suSamAnAmako dvitIyaH kAlaH sa trisAgarakoTI koTipramitaH / yaH suSamaduHSamA nAmakastRtIyaH kAlaH sa dvisAgarakoTI ko TisammitaH / yo duHSamasuSamA nAmaka caturthaH kAlaH sa ekasAgaropamai koTI koTipramANaH paraM dvAcatvA - 10. riMzatsahasravarSonaH / yastu duHSamAnAmakaH paJcamaH kAlaH sa ekaviMzativarSasahasrapramANaH / yastu atiduHSamAnAmakaH SaSThaH kAlaH sopyekaviMzativarSasahasrapramANaH / atha yo'sau utsarpiNIkAlasambandhI atiduHSamAnAmakaH prathamaH kAlaH sa ekaviMzativarSasahasrapramANaH / yastu duHSamAnAmako dvitIyaH kAlaH so'pyekaviMzativarSasahasrapramANaH / yastu duHSamasuSamAnAmakastRtIyaH kAlaH sa ekasAgaropamakoTIkoTipramANaH paraM dvAcatvAriMzadvarSasahasrahInaH / yastu suSamaduHSamA 15 caturthaH kAlaH sa dvisAgaropama koTI koTipramitaH / yastu suSamAnAmakaH paJcamaH kAlaH sa trisAgaropamakoTI koTisa mmitaH / yastu suSamasuSamAnAmakaH SaSThaH kAlaH sa catuH sAgaropamakoTIkoTipramANaH / avasarpiNyA sambandhini prathamakAle Adau pUrvoktottamabhogabhUmicihnAni jJAtavyAni / dvitIyakAle Adau pUrvoktamadhyamabhogabhUmi cihnAni" veditavyAni / tRtIyakAle Adau pUrvoktajaghanyabhogabhUmilakSaNAni lakSitavyAni / hAnirapi krameNa jJAtavyA / 20 tRtIyakAle palyasyASTame bhAge sthite sati SoDaza kulakarA utpadyante / tatra SoDazakulakareSu madhye paJcadazakulakarANAmaSTama eva bhAge vipattirbhavati / SoDazastu kulakaraH utpadyate aSTama eva bhAge vinAzastu tasya caturthakAle bhavati / tatra prathamakulakara ekapalyasya dazamabhAgAyuH jyotiraGgakalpavRkSamandajyotistvena candrasUryadarzanotpannaM bhayaM yugalAnAM nivArayati / dvitIyaH kulakara: palyazatabhAgaka [bhAga ] jIvito jyotiraGgakalpavRkSAtimandajyotistvena 25 tArakAdidarzanotpannayugalabhayanivArakaH / tRtIyaH kulakaraH patyasahasrabhAgaka bhAgajIvito vikRtigatasiMhavyAghrAdikrUramRgaparihArakArakaH / caturthaH kulakaraH palyadazasahasrabhAgekabhAgajIvitaH ativikRtigatasiMhavyAghrAdikrUramRgarakSA nimittalakuTAdisvIkArakArakaH / pazcamakulakaraH palyalakSabhAgekabhAgajIvito viralakalpavRkSatve alpaphalatve ca vAcA kalpavRkSa - For Private And Personal Use Only , 1 - pyA tatra va- ja0 / 2 yaH suSamAnAma- tA0 / 3 -makoTAko ja0 / 4 makA- . A0, da0, ja0, ba0 / 5 - nijJAta- bhA0, ba0, 50, ja0 / 6 -tpannabha- A0, ba0, da0, ja0 / 7 - kajI - bhA0 da0, ba0 ja0 / 8 svIkArakaH A0, ba0, 50, ba0 / Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttau 140 [ 327 sImAkArakaH / SaSThakulakaraH palyadazalakSabhAgaikabhAgajIvitaH ativiralakalpavRkSatve atyalpaphalatve ca gulmAdicihnaH kalpavRkSasImAkArakaH / saptamakulakaraH palyakoTibhAgekabhAgajIvitaH zauryAdhupakaraNopadezagajAdyArohaNakArakaH / aSTamakulakaraH palyadazakoTibhAgaikabhAgajIvitaH aptymukhdrshnmaatrotpnnbhyvinaashkH| navamakulakaraH palyazatakoTibhAgaikabhAgajIvitaH apatyAzIrvAdadAyakaH / dazamakulakaraH palyasahasrakoTibhAgekabhAgajIvitaH apatyAnAM rodane sati candrAdidarzanakrIDanopAyadarzakaH / ekAdarzakulakaraH palyasahasrakoTibhAgekabhAgajIvitaH, tasya kAle yugalAni apatyaiH saha katicidinAni jIvanti / dvAdaza. kulakaraH palyalakSakoTibhogakabhAgajIvitaH, tasya kAle yugalAni apatyaiH saha bahukAlaM jIvanti, sa yugalAnAM jalataraNopAyapravahaNAdiracanAkArakaH, tathA parvatAdyArohaNA'varohaNo.10 pAyasopAnAdikArakaH / tasya kAle atyalpameghA atyalpavRSTi kurvanti / tenaiva kAraNena kunadyaH kuprvtaashcotpdynte| trayodazakulakaraH palyadazalakSakoTibhAgakabhAgajIvitaH, sa kulakaraH adRSTapUrvajarAyuHprabhRtimalaM nirAkArayati / caturdazakulakaraH pUrvakoTivarSajIvitaH, so'patyAnAmadRSTapUrva nAbhinAlaM bhItijanakaM karttayati / tasya kAle pracurameghAH pracuravRSTiM kurvanti, akRSTapacyAni sasyAdIni cotpadyante / tadbhakSaNopAyamajAnAnAM yugalAnAM tadbhakSaNo15 pAyaM darzayati / abhakSyANAmauSadhInAmabhakSyavRkSANAJca parihArazca kArayati / kalpavRkSavinAze kSudhitAnAM yugalAnAM sasyAdibhakSaNopAyaM darzayati / paJcadazakulakarastIrthaGkaraH / tatputraH SoDazakulakarazcakravartI bhavati / tau dvAvapi caturazItilakSapUrvajIvitau / taccaritraM mahApurANaprasiddhaM jnyaatvym| duHSamasuSamAnAmakaH caturthaH kAlaH sa ekasAgaropamakoTIkoTipramANaH dvicatvAriMzad20 varSasahasronaH, tasyAdau mAnavA videhamAnavasadRzAH pnycshtdhnurunntaaH| tatra trayoviMzatistI rthaGkarA utpadyante "nirvAnti ca / ekAdaza cakravartinaH nava balabhadrAH nava ghAsudevAH nava prativAsudevA utpadyante, ekAdaza rudrAzca / taduktam "dorisahaajiyakAle sattA puSphayaMtaAIhiM / uppaNNA aTThaharA ekko ciya vIrakAlami // " [ nava nAradAzcotpadyante / taduktam "kalahapiyA kayAciya dhammarayA vaasuevsmkaalaaH| 1 -kAraH A0, ja0 / 2 -dazamaku- A0 / 3 -bhAgajI- A0, ja0 / -bhaagaikjiid0| 4 -duzaH ku- tA0, va0 / 5 nirvANaM yAnti A0, ba0, da0, jala, v0| 6 -drAH tatA0 / 7 -haraNA e- aa0| 8 tulanA-"usahadukAle paDhamadu sattaNNesatsuvihipahudIsu / pIDho saMtijiNiMde vIre saccaisudro jAdo // " -tiloyasA0 gA0 837 / dvau RSabhAjitakAle saptAntAH puSpadantAdibhiH / utpannAH aSTadharA ekazca vIrakAle / 9 kalahapriyAH kadAciddharmaratA vaasudevsmkaalaaH| bhavyA api ca narakagati hiMsAdoSeNa gacchanti / / For Private And Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 / 27] tRtIyo'dhyAyaH bhavvA vi ya NirayagaI hiMsAdoseNa gacchaMti // " [tiloyasA0 gA0 835] tasya caturthakAlasyAnte viMzatyadhikazatavarSAyuSo manuSyAH saptahastonnatAzca / duHSamAnAmakaH paJcamaH' kAla ekaviMzativarSasahasrapramANaH, tadAdau viMzatyadhikazatavarSAyuSo manuSyAH saptahastonnatAH tadante viMzativarSAyuSo manuSyAH sArddhatrayahastonnatAzca / 5 tato'tiduHSamAnAmakaH SaSThaH kAlaH sa ekaviMzativarSasahasrANi pravarttate / tadAdau viMzativarSAyuSo manuSyAH, tadante SoDazavarSAyuSo manuSyA ekahastonnatAzca / tasyAnte pralayakAlo bhavati / taduktam "sarasaM virasaM tIkSNaM rUkSamuSNaviSaM viSam / kSArameghAH kSariSyanti saptasaptadinAnyalam / / " [ ] 10 sarvasminnAryakhaNDe pralayaM gate sati dvAsaptatikulamanuSyayugalAni udhriyante / citrAbhUmiH samA prAdurbhavati / atrAvasarpiNI samAptA dazakoTIkoTisAgaropamapramANA / tadanantaraM dazakoTIkoTisAgaropamapramANa utsarpiNIkAlaH pravartate / tasyAdau atiduHSamAsaMjJakaH prathamaH kAlA pravartate / tasyAdau ekonapaJcAzadinaparyantaM kSIrameghA aharnizaM varSanti / tadanantaraM tAvadinaparyantamamRtameghA varSanti / pRthivI rUkSatAM muJcati / tanmeghamAhAtmyena varNAdiguNo 15 bhavati, auSadhitarugulmatRNAdIni sarasAni bhavanti, pUrvoktAni yugalAni bilAdibhyo nirgatya auSadhyAdisasyAdIni sarasAnyupajIvya saharSANi jIvanti / sa kAlaH ekaviMzativarSasahasrANi pravartate / tadAdau SoDazavarSAyuSo manuSyA ekahastotsedhAzca / tasya kAlasyAnte viMzativarSAyuSo manuSyAH sArddha hastatrayonnatAzca / tadanantaraM duHSamAnAmako dvitIyaH kAlaH / sa ekviNshtivrssshsrprmaannH| tadAdau viMzativarSAyuSo manuSyAH sArddhahastatrayotsedhAH / 20 tasya dvitIyakAlasyAnte varSasahasrAvazeSe sthite sati caturdazakulakarA utpadyante / te avasarpiNIpaJcamakAlanRpasadRzAH / tadvarSasahasramadhye trayodazAnAM nRpANAM vinAzo bhavati / "caturdazastu kulakara utpadyate tadvarSasahasramadhye, vipadyate tu tRtIyakAlamadhye / tasya caturdazasya kulakarasya putrastIrthaGkaro bhvti| tasya tIrthaGkarasya putrazcakravartI bhavati / tadyasyApyutpattiHSamasuSamAnAmni tRtIyakAle bhavati, vinAzastu trayANAmapi bhavati / tasyAdau viMzatya- 25 dhikazatavarSAyuSo manuSyA bhavanti, saptahastotsedhAH bhavanti / sa kAla ekakoTIkoTisAgaropamapramANaH pravarttate, paraM dvAcatvAriMzadvarSasahasronaH / tanmadhye zalAkApuruSA utpadyante / tasya kAlasyAnte koTipUrvavarSAyuSo manuSyAH spaadpnycshtdhnurutsedhaaH| tadanantaraM suSama 1-makA- A0, ba0, da0, ja0 / 2 -nAmA Sa- bhA0, ba0, da0, j0| 3 varSAdiA0, da0, ja0 / 4 -dhAsta- tA0 / 5 caturdazaku- A0, ba0, da0, j0| 6 -karA utpadyante A0, da0 / -kara utpadyante ja0, va0 / 7 vAkyametannAsti bhA0, ba0, ja0, 30 tA0 / For Private And Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 tattvArthavRttau [ 3 / 28-29 duHSamAnAmakazcaturthaH kAlaH / sa dvikoTIkoTisAgaropamapramANaH jaghanyabhogabhUmisvabhAvaH / tathA suSamAnAmakaH paJcamaH kAlaH trisaagropmkottiikottiprmaannH| tatra madhyamabhogabhUmisvabhAvaH / tathA suSamasuSamAnAmakaH SaSThaH kAlaH catuHsAgaropamakoTIkoTipramANaH / tatrottamabhogabhUmisvabhAvaH / evaM caturthapaJcamaSaSThakAleSu ItirekApi 'na bhvti| ahorAtri5 vibhAgo'pi nAsti / jyotiraGgakalpavRkSodyotena sadaiva divasaH / meghavRSTinAsti / zIta bAdhApi na vartate / AtapakaSTaM kadAcidapi una vartate / krUramRgabAdhA nAstyeva / atra dazasAgaropamakoTIkoTipramANa utsarpiNIkAlaH samAptaH / tadanantaramavasarpiNIkAlaH pravarttate / sa pUrvoktalakSaNo jJAtavyaH / evamaSTAdazasAgaropamakoTIkoTipramANaH kAlaH bhogabhUmimayo jnyaatvyH| utsarpiNyavasarpiNInAmakAbhyAM dvAbhyAM kAlAbhyAM kalpaH kathyate / bhogabhUmijA 10 manuSyAH svabhAvena madhurabhASiNo bhavanti / "sarvakalAkuzalAH sarve'pi samabhogA arajo'mbarA niHsvedA IrSyAmAtsaryAdirahitA balitvAvalitvamuktA anAcArakArpaNyakopAdyaruciglAnimayaviSAdakAmajvaronmAdavirahalAlAzarIramalanidrAtyu (kSyu ) nmessnimessdainycintaa'nissttyogessttviyogaatngkjraarhitaaH| zunmAtreNa triyo mriyante / jRmbhitamAtreNa puruSAH paJcatvamA15 pnuvnti| tatra napuMsakaH ko'pi nAsti / mRgAH sarve'pi viziSTatRNacAriNaH samAnAyuSazca bhavantIti vizeSaH / ___ atha bharatairAvatamanuSyasvarUpanirUpaNAnantaraM haimavataharivarSadevakurukSetratrayasvabhAvodbhAvanArthaM sUtramidamucyate tAmyAmaparA bhUmayo'vasthitAH // 28 // 20 tAbhyAM bharatairAvatAbhyAM kSetrAbhyAm aparA anyA bhUmayaH haimavatakSetraharikSetradevakurunAmikAstisro bhUmayo'vasthitAH sarvadeva ekaH kazcitkAlastAsu vrtte| haimavatakSetre sadeva tRtIyaH kAlo'sti, harikSetre dvitIyaH, devakuruSu prathamaH kAlaH / avasarpiNyAH kAlena sadRza ityarthaH / paraM tvatra utsapiNyasapiNyau kAlau na vrtete| 'tarhi triSvapi kSetreSu manuSyA AyuSA sadRzAH santi, athavA asti kazcidvizeSaH' 25 ityukte trayANAmapi kSetrANAM manuSyANAmAyurvizeSapratipattyarthaM sUtramidamAcaSTeekaditripalyopamasthitayo haimavatakahArivarSakadaivakuravakAH // 29 // ekazca dvau ca trayazca ekadvitrayaH te ca te palyopamA ekadvitripalyopamAH kAlavizeSAH, te sthitayaH AyU Si yeSAM te ekdvitriplyopmsthityH| IdRzAH ke ? haimavatakahArivarSakadaivakuravakAH / haimavatakSetre bhavA haimvtkaaH| harivarSakSetre bhavA haarivrsskaaH| devakurukSetre 1 nAsti A0, da0, j0| 2 -vRkSaghAtena tA0 / 3 nAsti A0, da0, ja0, ba0 / 4 -bhUmayo jnyaa-aa0|-bhuumijo jJA- ja0 / 5 -kalAsu ku-tA0, 30 / 6 chikkAmAtreNa / 7 -tvaM praapnu-aa0,j0|8 prathamakA- A0, j0,v0| 9tatra tA0, aa0,90,j0| For Private And Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 143 3 / 30-31] tRtIyo'dhyAyaH bhavA devkurvkaaH| haimavatakAzca 'hArivarSakAzca devakuravakAzca haimavatakahArivarSakadevakuravakAH / asyAmarthaH-paJcamerusambandhinAM pazcAnAM haimaktakSetrANAM sambandhinA manuSyANAM sadA suSamaduHSamAkAlAnurbhavanam , AyuHsthitirekapalyopamA dvidhanuHsahasronnatiH, ekAntareNa muktizca indIvaravarNavarNazca / paJcAnAM harivarSakSetrANAM sambandhinA manuSyANAM sadA suSamAkAlAnubhavanam , Ayu.sthitiH dvipalyopamA, catuzcApasahasronnatizca dvidinAntareNa bhuktizca, 5 kundAvadAtAni zarIrANi / paJcAnAM devakurUNAM sambandhinAM manuSyANAM sadA suSamasuSamAkAlAnubhavanam , AyuHsthitiH tripalyopamA, SaTdhanuHsahasronnatizca, tridinAntareNa bhuktiH, kAJcanavarNAni shriiraanni| tarhi hairaNyavataramyakottarakurUNAM manuSyAH kIdRzAH santIti prazne sUtramidamAcaSTe tathottarAH // 30 // tathA tenaiva haimavatAdikSetratrayamanuSyaprakAreNa uttarAH hairaNyavataramyakottarakurUNAM manuSyA jJAtavyAH / asyAyamarthaH-haimavattakSetramanuSyasadRzA hairnnyvtkssetrmnussyaaH| harivarSakSetramanuSyasadRzA ramyakakSetramanuSyAH / devakurukSetramanuSyasadRzA uttarakurukSetramanuSyAH / tarhi pUrvavidehA'paravidehamanuSyANAM sthitiH kIdRzI vartate iti prazne sUtramidamAcaSTe videheSu saMkhyeyakAlAH // 31 // vigato vinaSTo dehaH zarIraM munInAM yeSu te videhAH prAyeNa muktipadaprAptihetutvAt , teSu videheSu paJcAnAM merUNAM sambandhinaH paJcapUrva videhAH paJcAparavidehAH ubhaye milityA paJcamahAvidehAH kathyante / teSu manuSyAH saMkhyeyakAlAH, saMkhyAyate gaNayituM zakyate, saMkhyeyaH, utkarSeNa pUrvakoTilakSaNaH jaghanyenAntamuhUrtalakSaNaH saMkhyeyaH kAlo jIvitaM yeSAM te saMkhyeyakAlAH / asyAyamarthaH-sarveSu paJcasu mahAvideheSu sadA suSamaduHSamAkAlAntakAla- 20 sadRzo duHSamasuSamAnAmakaH sadA nizcalaH kAlo vartate / tatra paJcajanAH paJcacApazatonnatA bhavanti, nityabhojanAzca vartante / kiM tat pUrvaM yena gaNitaM teSAmAyuH ? tathA coktam "putvamsa du parimANaM sadariM khalu koDisadasahassAI / chappaNNaM ca sahassA bodhavyA vAsakoDINaM // " [jambU0 pa0 13 / 12] 25 asyAyamarthaH-saptatilakSa koTivarSANi SaTpaJcAzatsahasrakoTivarSANi yadA bhavanti tadA ekaM pUrvamucyate / tasya pUrvasya aGkakramo yathA-dazazUnyAni tadupari SaTpaJcAzat tadupari spttiH--70560000000000| IdRgvidhAni pUrvANi zatalakSANi teSAM mnussyaannaayurbhvti| athedAnIM punarapi bharatakSetrasya pramANaM prakArAntareNa nirUpayantyAcAryAH 1 hArivarSAzca mA0, ja0 | 2 -bhAvanAmA- tA0, va0 / 3 -yuH pu- tA0 / 4 pUrvasya tu parimANaM saptatiH khalukoTizatasahasrANi / SaTpaJcAzat ca sahasrANi boddhavyAni varSakoTInAm || For Private And Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 tattvArthavRttI [332 bharatasya viSkambho jambUdvIpasya navatizatabhAgaH // 32 // bharatasya bharatakSetrasya viSkambho vistAraH jambUdvIpasya jambUdvIpavistArasya ekalakSayojanapramANasya navatizatabhAgaH-ekalakSayojanasya navatyadhikAH zatabhAgAH kriyante, teSAM madhye eko bhAgo bharatakSetrasya vistAro veditavya ityrthH| sa eko bhAgaH SaDviMzatyadhika5 pazcayojanazatapramANaH SaT kalAdhiko bhavatIti tAtparyam / jambUdvIpasyAnte yA vedikA vartate sA lakSayojanamadhye gaNanIyA, samudravistAramadhye na gaNyate / evaM sarveSAM dvIpAnAM yA vedikAH santi tAH sarvA api dvIpavistAramadhye gaNyante na tu samudravistAramadhye gaNyante / lavaNodasamudramadhyapradezeSu pUrvapazcimottaradakSiNeSu digbhAgeSu catuSu catvAraH pAtAlasamjJakA vaDavA nalAH santi te alakSalAkArAH pratyekaM lakSayojanagambhIrAH, te madhyapradeze lakSayojana10 vistArAzca bhavanti / te mukheSu mUleSu ca dazayojanasahasravistArA bhavanti / tathA lavaNasamudra madhyeSu catasRSu vidikSu kssudrvddvaanlaashctvaarH| te catvAro'pi pratyekaM dazasahasrayojanagambhIrA bhavanti / madhyapradezeSu dazasahasrayojanavistArAzca santi / mukheSu mUleSu ca ekayojanasahasravistArA bhavanti / aSTAnAmapyauM varvANAmaSTasvapyantarAleSu ekaikasminnantarAle zreNirUpasthitAH sapAdazatasaMkhyA vADavA bhavanti / te tu yojanasahasragambhIrAH, tathA 15 madhye yojanasahasravistArAH, mukheSu mUleSu ca paJcayojanazatavistArAH / evamekatve aSTAdhikasahasrasaMkhyAH prasiddhA vaDavAnalA veditvyaaH| teSAmapyantarAleSu kSudrakSudratarA aurvA aprasiddhA bahavaH santi / sarveSAM vaDavAnalAnAM trayo bhaagaaH| tatrAdhastanabhAgeSu vAyureva vartate madhyabhAgeSu vAyujale vartate / uparitanabhAgeSu kevalaM jalameva / yadA vAyumandaM mandama dhastanabhAgebhyo madhyamabhAgeSu carati / tadA madhyabhAgajalaM marutpreritamuparitanabhAgeSu carati / 20 tataH saurvajalamilitamabdhijalaM velAdirUpatayA barddhate / yadA punaH manda mandaM nabhasvAnadho bhAgeSu gacchati tadA velAdirUpA sphIti nivartate / lavaNoda eva velA vartate nAnyeSu samudreSu / anyeSu samudreSu vaDavAnalA na santi / yasmAtsarve'pi abdhaya ekyojnshsrgmbhiiraaH| lavaNodasyaiva jalamunnataM vartate, anyeSAM jalaM samaM prasRtamasti / lavaNodo lavaNasvAdaH / vAruNI samudro madyasvAdaH / kSIrodo dugdhsvaadH| ghRtodo ghRtasvAdaH / kAlodaH puSkarodazca svayambhUra25 maNodazcaM traya ete ambusvAdAH / zeSAH sarve'pi ikssusvaadaaH| lavaNodakAlodasvayambhUrama NodAstrayaH kacchapamatsyA"dijalacarasahitAH / anye sarve'pi nirjalacarAH / lavaNode sarinmukheSu matsyA navayojanAGgAH, abdhimadhye tdvigunnshriiraaH| kAlode sarinmukheSu 1 -vyaH sa A0, ba0, da0, ja0 / 2 aJcalAkA- A0, 60, ja0, ba0 / 3 -ke yobhA0, 60, ja0, b0| 4 -zeSu la- A0, da0, ja0 ba0, ba0 / 5 -nti tathA ma- A0, 20, ja0, b0| 6 aurvaH vADavAgniH / 7 -napyanta- j0| 8 ca yo- mA0, ba0, 90, ja0 / ca ekayo- v0| 9 -tinivarta- ja0, va0 / 10 -zca ete trayaH a- A0, da0, ja0 / 11 -daH kAlodaH svayambhUmaraNodazca ete trayaH ja0 / 12 -disa- bhA0, da0, ja0 / For Private And Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 / 33-34 ] tRtIyo'dhyAyaH 145 aSTAdazayojanavapuSaH, abdhimadhye tadvadviguNakAyAH / svayambhUramaNoddhestadavartino matsyAH paJcazatayojanadehAH, abdhimadhye tadviguNarmANaH / lavaNodakAlodapuSkarodeSu saritpravevezadvArANi varttante nAnyeSu samudreSu dvArANi santi / teSAM vedikA TaGkotkIrNabhittiriva varttate / reat dhAtakIkhaNDadvIpasya bharatAdikSetrasaMkhyA nigadyate- dvirdhAtakIkhaNDe // 33 // dhAtakIkhaNDe dvIpe bharatAdIni kSetrANi dvirbhavanti dviguNAni bhavanti / katham ? dhAtakIkhaNDadvIpasya dakSiNasyAM dizi iSvAkAranAmaparvato vartate / sa parvataH lavaNodakAlodasamudravedikAsparzI dakSiNottarAyataH / tathA dhAtakIkhaNDadvIpasyottarasyAM dizi iSvAkAranAmA dvitIyaH parvato'sti / so'pi lavaNodakAlodasamudravedikAsparzI dakSiNottarAyataH / ubhAvapi sarart parvatau pratyekaM caturlakSayojanAyatau / tAbhyAM dvAbhyAmiSvAkArAbhyAM parvatAbhyAM 10 vibhakto dhAtakIkhaNDadvIpaH pUrvadhAtakIkhaNDa: aparadhAtakIkhaNDazceti dvibhAgIkRtaH / dvayordvayobhagayormadhyayoH pUrvasyAM dizi pUrva meruH, aparasyAM dizi aparameruH / tayomervoH sambandhIni bharatAdIni kSetrANi dviguNAni bhavanti / tena pUrvadhAtakIbharataH aparadhAtakIbharatazca dhAtakI - aurat aau bharatau vartete / evaM pUrva dhAtakIkhaNDadrahimavAna aparadhAtakIkhaNDakSudrahimavAMzca dhAtakIkhaNDadvIpe dvau kSudra himavantau parvatau pUrvadhAtakI khaNDa hai mavatamapara dhAtakI khaNDa haimavataca 15 a taad" kSetre, dvau mahAhimavantau parvatau dve harivarSakSetre, dvau niSadhau parvato, dvau videhau, nIlaparvata, dve ramyakakSetre, dvau rukmiNau parvatau dve hairaNyavatakSetre, dvau zikhariNau parvatau, dve airAvatakSetre / jambUdvIpabharatairAvatakSetramadhyasthitavijayArdha parvatavat catvAro vijayAddhaparvatAH / evaM dakSiNata Arabhya uttaraparyantaM jambUdvIpakSetra parvatavat dhAtakIdvIpakSetra parvatA ubhayato veditavyAH / jambUdvIpe himavadAdInAM parvatAnAM yo vistAra uktaH sa dhAtakIdvIpa - 20 himavadAdInAM parvatAnAM vistAro'pi dviguNo veditavyaH, unnatyavagAhau samAnau / tathA vijayAddha vRttavedAyAdayazca samAnA varttante / ye himavadAdayo varSadharanAmAnaH parvatAH te cakrasya aravadavasthitA vartante / varSadharANAM madhye madhye ye varSAH kSetrANi varttante tAni arANAM "vivarAkArANi santi / atha puSkarArdhakSetrAdisvarUpamAha puSkarArddha ca // 34 // puSkarArddha dvIpe ca jambUdvIpakSetrAdikAt dhAtakIdvIpakSetrAdivat dvidviguNAni kSetrAdidravyANi bhavanti / tenAyamartha:-- yathA dhAtakIdvIpe dvau iSvAkArau varNitau tathA puSkarArddha ca asara parvata aSTalakSa yojanAyatau dakSiNottarayoH varttete / tAbhyAM puSkarArdho dvidhA 1 - NakAyAvarmANaH A0 / 2 -SkarArdheSu A0, ba0 ja0 / 3 sarvataH A0, 60 ja0 // 4 -ni dravyANi dvi- tA0 / 5 - vatakSetre tA0 / 6 - yazcatvAro sa-A0 / 7 vyavarA - sA0, va0, bhA0, 60 / 8 vat dvi- ja0 / 19 For Private And Personal Use Only 5. 25. Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttau [ 335-36 vibhaktaH / tatrApi pUrvameruraparameruzca dvau merU vartate / tena dhAtakIkhaNDadvIpavadatrApi dvau pUrvAparau bharato, kSudrahimavantau dvau, dve ca haimavatakSetre, dvau mahAhimavantau varSadharI, dve harikSetre, dvau niSadhau parvato, dvau mahAvidehI, dvau nIlo, dve ramyakakSetre, dvau rukmiNau parvatau, dve hairaNyavatakSetre, dvau zikhariNau parvato, dve airAvatakSetre, bharatairAvatApekSayA catvAro vijayArdhAzca, videhApekSayA 5 assttssssttivijyaarddaaH| evaM dhAtakIdvIpavijayArddhAzca veditvyaaH| ayaM tu vizeSaH yathA dhAtakIkhaNDadvIpe himavadAdInAM varSadharANAM vistAro jambUdvIpahimavadAdibhyo dviguNaH proktaH tathA puSkarAhimavadAdInAM parvatAnAM dhAtakIkhaNDahimavadAdibhyo varSadharebhyo dviguNo vistAro veditvyH| atha puSkarAdhasaMjJA iti katham ? 2atrocyate-mAnuSottaraparvatena valayAkAreNa 10 vibhaktArddhatvAt puSkarArdha iti sNjnyaa|| 'atha puSkArArdhadvIpe ardhaH puSkarAdhaH kimiti varNitaH kasmAccArddhaH puSkarArddhastyaktaH' iti prazne sUtramidamucyate prAGa mAnuSottarAnmanuSyAH // 35 // mAnuSottarAtparvatAt puSkaradvIpabahumadhyadezabhAgavartinaH sakAzAt valayAkArAt prAk 15 aMki manuSyAH mAnavA vartante, tena kAraNena ardha eva varNitaH / mAnuSottarAdvahirardhe mAnavA na santi / bahirbhAge bharatakSetrAdihimavatparvatAdivibhAgo'pi nAsti / mAnuSottarAdahividyAdharA na gacchanti, RddhiprAptA munayo'pi na yAnti, nadyo'pi bahirna gacchanti kintu mAnuSottaraM parvatamAzritya tiSThanti / mAnavakSetratrasAzca bahirna brajanti / yadA mAnuSo ttaraparvatAvahirbhAge mRto jIvaH 'tiryaG devo vA mAnuSakSetramAgacchati tadA mAnavavigrahagatyAnu20 pUryeNa samAgacchan mAnuSottarAdahi ge'pi manuSya ityupcryte| tathA daNDakapATaprataralokapUraNalakSaNasamuddhAtakAle mAnuSottarabahirbhAge ca manuSyo bhavatIti lbhyte| atha prAG mAnuSottarAnmanuSyAH proktAH, te10 tu manuSyAH katiprakArA bhavanti iti prazne sUtramidamAhuH-- AryA mlecchAzca // 36 // 25 Aryante sevyante guNairguNavadbhirvA ityaaryaaH| mlecchanti nirlajjatayA vyaktaM bruvanti iti mlecchaaH| cakAraH 11parasparasamuccaye vartate / tenAyamarthaH-AryA mlecchAzcobhaye'pi manuSyAH kathyante / tatrAryAH dviprakArA bhavanti / kau tau dvau prakArau ? eke RddhiprAptA AryAH, 12anye RddhirahitAzca / 13RddhiprAptA AryA aSTavidhAH / ke te aSTau 1-ruH pa- tA0, A0 / 2 athocyate bhA0, da0, ja0 / 3 ardhapu- bhA0, da0, ja0, 50 / 4 kimataH va0 / kimitaH taa0| 5 -rdhapu- A0, 20, ja0, 20 / 6 avAk tA0 / 7 -ttarapaA0, 60,ja0, 401 8 tirya devopi vA A0 / 9 manuSyA mavantoti A0, da., ja0 / 10 te ma0, da0, j0|11 paraspare mA0 / 12 anye ca R-60| 13 RddhiprAptAH tA0, va0 / For Private And Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 336 ] tRtIyo'dhyAyaH vidhAH ? buddhiH kriyA vikriyA tapo balamauSadhaM rasaH kSetraM ceti / tatra buddhi-RddhiprAptA aSTAdazabhedAH-avadhijJAninaH, manaHparyuyajJAninaH, kevalajJAninaH, 2bIjabuddhayaH, koSTabuddhayaH, sambhinnazrotriNaH, padAnusAriNaH, dUrasparzanasamarthAH, dUrarasanasamarthAH, dUraghANasamarthAH, dUrazravaNasamarthAH, dUrAvalokanasamarthAH, abhinnadazapUrviNaH, caturdazapUrviNaH, aSTAGgamahAnimittajJAH, pratyekabuddhAH, vAdinaH, prajJAzramaNAzceti / - bIjabuddhiriti ko'rthaH ? ekabIjAkSarAt zeSazAstrajJAnaM bIjabuddhiH / koSThabuddhiritiko'rthaH 1 4koSThAgAre saMgRhItavividhAkAradhAnyavat yasyAM buddhau varNAdIni zrutAni bahukAle'pi na vinazyanti sA kosstthvuddhiH|| kriyA-RddhirdviprakArA-jaGghAdicAraNatvam , aakaashgaamitvmceti| tatra javAcAraNatvaM bhUmyupari caturaGgulAntarikSagamanaM jivAcAraNatvam / zreNicAraNatvaM vidyAdharazreNiparyantA- 10 kAzagamanam / 'agnijvAlopari gamanam agnizikhAcAraNatvam / 'jalamaspRzya jalopari gamanaM jalacAraNatvam / patramaspRzya patropari gamanaM patracAraNatvam / phalamaspRzya phalopari gamanaM phalacAraNatvam / puSpamaspRzya puSpopari gamanaM puSpacAraNatvam / bIjamaspRzya bIjopari gamanaM bIjacAraNatvam / tantumaspRzya tantUpari gamanaM tantucAraNatvaceti javAdicAraNatvaM navavidham / 1 AkAzagAmitvaM kim ? paryaGkAsanenopaviSTaH san AkAze gacchati / Urdhvasthito vA AkAze gacchati / sAmAnyatayopaviSTo vAAkAze gacchati / pAdanikSepotkSepaNaM vinA AkAze gacchati AkAzagAmitvam / iti kriyaaRddhirdviprkaaraa|| vikriyarddhiH annimaadibhedairnekprkaaraa| sUkSmazarIravidhAnam aNimA / athavA 11vizachidre'pi pravizya cakravartiparivAravibhUtisarjanamaNimocyate / mahAzarIravidhAnaM mahimA / laghu- 20 zarIravidhAna lghimaa| guruzarIravidhAnaM grimaa| bhUmisthito'pya12 ( tasyApya ) gulyagreNa meruzikharacandrasUryAdisparzanasAmarthya praaptirucyte| jale bhUmAviva gamanaM bhUmau jala iva majjanonmajanavidhAnaM prAkAmyam / athavA jAtikriyAguNadravya sainyAdikaraNazca prAkAmyam / tribhuvanaprabhutvamIzitvam / sarvaprANigaNavazIkaraNazaktirvazitvam / parvatamadhye'pi AkAza iva 1 -bhedAH kevalinaH avadhijJAninaH manaHparyayajJAninaH bIja- tA0, pa0 / 2 jIvabuddhayaH v0| 3 nimittAH A0, 60, ja0, ba0 / 4 goSThAgA- A0, da0, ba0, ja0 / 5 kriyaddhiddhiA0, da0, j0| 6 etatpadaM punaruktamasti / 7 -paryantamAkA- ja0 / paryantagatAkAza- A0 / 8 agnicAraNam agnijvAloparigamanam A0, da0, ja0, 50 / 9 jalacAraNatvaM jaloparigamanam mA0, 20, ja0, 20 / 10 AkAzagAmitvamiti sAmAnyatayopaviSTo AkAze gacchati pAdanikSeporakSepaNaM vinA AkAzagAmitvamiti A0, da0, j0| 11 vaMzachidreNa pravi-va0 / vizastantunAlaH / 12 -sthito'Gagu- bhA0, 20, ja0, ba0 / 13 -dravyaM sai-tA. va0 / For Private And Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 tattvArthavRttau [3636 gamanam apratIghAtaH / anekarUpakaraNaM mUrtAmUrtAkArakaraNaM vA kAmarUpitvam / adRSTarUpatA'ntarDAnam / ityAdi vikriyaddhiH / ghoratapo mahAtapa upratapo dIptatapastaptatapo ghoraguNabrahmacaritA ghoraparAkramatA ceti tapaRddhiH saptadhA / tatra-coratapaH-siMhavyAghrasaMcitrakatarakSuprabhRtikrUrazvApadAkuleSu girikanda5 rAdiSu sthAneSu bhayAnakazmazAneSu ca pracuratarazItavAtAtapAdiyukteSu sthAneSu sthitvA durddharopa sargasahanaparA ye munayaste ghortpsH| pakSamAsaSaNmAsavarSopavAsavidhAtAro ye munayaste mahAtapasaH / "varSopavAse sati pAraNA bhavati, kevalajJAnaM 'votpadyate, ataH param upavAso na bhavatIti nizcayaH / ugratapaH-paJcamyAmaSTamyAM caturdazyAJca gRhItopavAsaMtratA alAbhadvaye alAbhatraye vA tribhirupavAsaizcaturbhirupavAsaH paJcabhirvopavAsaiH kAlaM nirgamayanti ityevaM 10 prakArA uptpsH| zarIradIptyA dvAdazAtejaskA diipttpsH| taptAyasapiNDapatitajalabindu vat gRhItAhArazoSaNaparA nIhArarahitA ye te tpttpsH| siMhavyAghrAdisevitapAdapadmA ghoraguNabrahmacAriNaH / bhUtapretavetAlarAkSasazAkinIprabhRtayo yAn dRSTyA bibhyati te ghorpraakrmaaH| balarddhiniprakArA / antarmuhUrtena nikhilazrutacintanasamarthA ye te mnoplinH| antamuhUrtenAkhilazrutapAThazaktayo ye te vcoblinH| mAsacaturmAsaSaNmAsavarSaparyantakAyotsarga15 karaNasamarthA aGgulyagreNApi tribhuvanamapyuddhRtya anyatra sthApanasamarthA ye te kAyabalinaH / __auSarddhiraSTaprakArA- vivilepanena, ekadezamalasparzanena, apakkAhArasparzanena, sarvAGgamalasparzanena, niSThIvanasparzanena, dantakezanakhamUtrapurISAdisarveNa (disparzanena), kRpAdRzyavalokanena, kRpAdantapIDanena yeSAM munInAM prANirogAH nazyanti te aSTaprakArA auSadhaddhayaH / / rasaRddhiH SaTa prkaaraa| tapobalA munayo yamakSigataM prANinaM mriyasveti vadanti so'kSigataH 20 prANI tatkSaNAdeva mahAviSaparIto mriyate evaMvidhaM sAmarthya yeSAM te AsyaviSAH vAgviSA apara nAmAnaH kathyante / tapobalA munayaH kruddhAH santo yamakSigatamIkSante sa pumAn tatkSaNAdeva "tIvrarasaparItaH paJcatvaM prApnoti evaM vidhaM sAmarthya yeSAM te dRSTiviSA ityucynte| yeSAM pANipAtragataM bhojanaM nIrasamapi kSIrapariNAmi bhavati, vacanAni vA kSIravat kSINasantarpa kANi bhavanti te kSIrasrAviNa udyante 11 / yeSAM pANipAtragatamazanaM nIrasamapi 12madhurasapari25 NAmi bhavati, vacanAni vA zrotRNAM 13madhusvAdaM janayanti te 54madhvAlAviNaH procynte| 15yeSAM pANipAtragatamannaM rUkSmapi ghRtarasapariNAmi bhavati, vacanAni vA zrotRNAM ghRtapAnasvAdaM janayanti te 16 sarpirAsrAviNaH / yeSAM pANipAtragatamannaM vacanazcAmRtavadbhavati te 17amRtAsrAviNaH / 1 anekopa bhA0 / 2 mUrtAkAraka- bhA0, d0|3 -vyaaghrykssci-v0|4 -tarAbhallakanaja0 | - tarakSubhastrakapra-- A0,10 / 5 sarvopavAse A0, da0, ja0 / 6 cotsa- A0, da0, ja0 0 / 7-savRttA ja0 / -vAsA bh-d0|8 -yastAn dRSTvA yena vibhyanti bhaa0,90,j0| 9 viDlepamA0, da0, ja0 / 10 tiivvissvyaaptH| 11 ucyante zrA0, 80, 10 / 12 madhurarasa- prA0, da0, ja0 / 13 madhurasvA- bhA0,60, j0| 14 madyasA- tA0 / 15 mA0, da0, ja0 pratiSu amRtAsAvilakSaNaM prathamamasti / 16 ghRtastrAvi- prA0, 90, j0| 17 amRtastrA-mA0, da0, ja0 / For Private And Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 // 36] tRtIyo'dhyAyaH 149 kSetrarddhirdviprakArA-akSINamahAnasaddhiH akSINAlayarddhizca / tatrAkSINamahAnasarddhiH yasminnamatre' akSINamahAnasairmunibhirbhuktaM tasminnamatre cakravartiparijanabhojane'pi tahine anaM na kSIyate te munayaH akSINamahAnasAH kthynte| akSINamahAlayAstu munayo yasmin catuHzaye'pi mandire nivasanti tasmin mandire sarve devAH sarve manuSyAH sarve tiryaJco'pi yadi nivasanti tadA te'khilA api anyonyaM bAdhArahitaM sukhena tiSThanti iti akssiinnaalyaaH| IdRzA 5 manuSyA RddhiprAptA bhavanti / RddhirahitA AryAstu pazcaprakArA bhavanti / ke te paJcaprakArAH ? samyaktvAryAH, cAritrAryAH, kAryAH, jAtyAryAH, kSetrAryAzceti / tatra samyaktvAryAH samyagdRSTayo vratarahitA ityarthaH / cAritrAryAzcAritrapratipAlakA yatayaH / * karmAryAstriprakArAH-sAvadyakAryAH, alpasAvadyakAryAH, asAvadyakAryAzceti / tatra sAvadyakarmAryA vratarahitAH SaTprakArAH asimasi- 10 kRSividyAzilpavANijyakarmArya bhedAt / tatra asitaravArivasunandakadhanurbANachurikAkaTTArakakuntapaTTizahalamuzalagadAbhinDimAlAloha ghanazakti cakrAdyAyudhacaJcavaH asikarmAryA ucyante / AyavyayAdilekhanavittA maSikarmAryAH kathyante / halena bhUmikarSaNanipuNAH kRSikarmA bhnnynte| gaNitAdidvAsaptatikalApravINA vidyAkAryA 'udynte| "nirNejakadivAkIrtyAdayaH / zilpakAryA dhvanyante / dhAnyaka(kA)sacandanasuvarNarajatamaNimANikyaghRtAdirasAMzukAdi. 15 saMgrahakAriNo vANijyakarmAvadAtA vaNikkarmAyo zabdyante / ete SaTprakArA api sAvadyakaAryA bhavanti / alpasAvadyakaryAistu zrAvakaprabhRtayaH / asAvadyakaryAistu ytyH|| jAtyAryAstu ikssvaakuvNshiiyudbhvaaH| asyAmavasarpiNyAmikSvAkuvaMzaH svayaM zrIvRSabhezvaraH, tasya kule bhavA ikSvAkuvaMzAH / bharatasutArkakIrtikule saJjAtAH sUryavaMzAH / bAhubalisutasomayazovaMze bhavAH somvNshaaH| somaprabhazreyAMsakule samutpannAH kuruvNshaaH| akampana- 20 mahArAjakule samudbhavA naathvNshaaH| harikAntanRpAnvaye sambhUtA hrivNshaaH| harivaMze'pi yadunRpakulajAtA yaadvaaH| kAzyapanRpakule sambhavA ugravaMzA iti / evaMvidhA jAtyAyaH kathyante / kauzala-kAzyavanti-aGga-caGga-tilaGga-kaliGga-lATa-karNATa-bhoTa-gauDa-gurjara-saurASTra-maruvAje Da-malaya-mAlava-kukaNAbhIra-saura masa-kAzmIra-jAlaMdharAdidezodbhavAH kSetrAryA ityucyate / 25 mlecchAstu dviprakArAH-antaradvIpodbhavAH karmabhUmyudbhavAzceti / tatra antaradvIpodbhavA mlecchAH kathyante-lavaNodasamudre aSTasu dizAsu aSTau dvIpAH, tadantarAleSu cASTau dvIpAH, himavata ubhayapArzvayo dvIpau, zikhariNa ubhayapArzvayozca dvau dvIpo, vijayAddha yorubhayayoH 1 paatre| -sminnanne prA0, da0, ja0, va0 / 2 -nlanne ca- A0, 60, ja0, vaH / 3 ctussttye-paa0,d0,j0|4 -taaryaa-v0||5-yaavny- taa0| 6 ucyante va0 / utpadyante zrA0, da0, ja0 / 7 rjknaapitaadyH| 8 -zAdudbha- zrA0, j0| 9 -zyapaku-pA0, da0, ja0 / 10 --jaDavala-pA0, 60, j0| 11 -rabhasa-pA0 / 12 -trAryA u~ zrA0, 60, ja0 / For Private And Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 tattvArthavRttI [ 3 / 67 pArveSu catvAro dvIpAH / evaM lavaNodasamudramadhye arvAk pArzve caturviMzatidvIpA bhavanti / te dvIpAH kutsitabhogabhUmayaH kathyante / tatra caturvizatidvIpeSu caturdikSu ye catvAro dvIpA vartante te samudravedikAyAH sakAzAt paJcazatayojanAni gatvA labhyante / ye tu catasRSu pradikSu catvAro dvIpAH santi antarAleSu cASTau dvIpA vartante te dvAdazApi dvIpAH paJcazata5 yojanAni paJcAzadyojanAdhikAni tadvadgatvA labhyante / ye tu parvatAnteSu aSTau dvIpA vartante te SaTzatayojanAni gatvA prApyante / caturdigdvIpAH shtyojnvistaaraaH| caturvidikadvIpA aSTAntarAladvIpAzca, ete dvAdazadvIpAH paJcAzadyojanavistArA vartante / parvatAnteSu ye'STadvIpAH santi te paJcaviMzatiyojanaviSkambhA bhavanti / tatra pUrvasyAM dizi yo dvIpo vartate tasmin dvIpe ekorukA mlecchA bhavanti / dakSiNAyAM dizi zRGgiNo manuSyA bhavanti / pazcimAyAM 10 dizi pucchasahitA mlecchAH "snti| uttarAyAM dizi mUkA vartante / 'catuvidikSu agnikoNe zazakarNAH, naiRtyakoNe zaSkulIkarNAH, vAyukoNe karNaprAvaraNAH, IzAnakoNe lambakarNAH / pUrvAgnyantarAle ashvmukhaaH| agnidakSiNAntarAle siNhmukhaaH| dakSiNanaiRtyAntarAle5 bhaSaNamukhAH, naiRtyapazcimAntarAle garvaramukhAH / pazcimavAtAntarAle zUkaramukhAH / vAtottarAntarAle vyAghramukhAH / uttarezAnAntarAle kaakvdnaaH| IzAnapUrvAnta15 rAle "kapilapanAH / himavatpUrvapArve matsyamukhAH / himavatpazcimapArzve kRSNavadanAH / zikha riNaH pUrvapArve meghamukhAH / zikhariNaH pazcima pArve taDidvadanAH / dakSiNavijayArddhapUrvapArve gomukhAH / dakSiNavijayAddha pazcimapArzve urabhravadanAH / uttaravijayAddha pUrvapArve gjaannaaH| uttaravijayAddha pazcimapArzve darpaNAsyAzceti / tatra ekorukAH mRttikAhArA guhAnivAsinaH / anye sarve'pi vRkSatalanivAsAH phalapuSpabhakSiNaH / vizve'pi palyopamajIvitAH dvisahasradhanu20 runntshriiraaH| evaM lavaNodasamudraparatIre'pi caturviMzatidvIpA jnyaatvyaaH| tathA kAloda samudre'pi aSTacatvAriMzadvIpA bhavanti / evaM ssnnnnvtimlecchdviipaaH| te sarve'pi dvIpA jalAd yojanonnatA boddhvyaaH| ete sarve'pi antaradvIpodbhavA mlecchA bhavanti / karmabhUmyudbhavAzca mlecchA pulindazabarayavanazakakhasaMbarbarAdayo jnyaatvyaaH| atha kAstAH karmabhUmayaH 1 25 bharatairAvatavidehAH karmabhUmayo'nyatra devakurUttarakurubhyaH // 37 // bharatAzca pazca airAvatAzca paJca videhAzca pazca bharatarAvatavidehAH, ete pazcadazapradezAH karmabhUmayaH kathyante / tarhi paJcasu videheSu madhye pazcadevakuravaH paJcottarakuravaH santi, te'pi kiM karmabhUmayaH ? naivam ; devakurUttarakurubhyaH anyatra, devakurUna uttarakurUn varjayitvA ityrthH| videheSu sthitA api devakurava uttarakuravazva karmabhUmayo na bhavanti kintu uttamabhogabhUmayo bhava 1 catasRSu dikSu da0 / 2 -ro'pi dvI- ja0 / 3 -NasyAM A0, 20, ja0 / 4 bhavanti prA0, ja0 / 5 -le SaNmu- A0 / 6 -le gomu- ja0 / -le gargamu- da0 / 7 kAkamukhAH A0, da0, ja0 / 8 kapilavadanA v0|9 -svasavarA-pA0, 60, j.| For Private And Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 / 38] tRtIyo'dhyAyaH 151 ntiityrthH| 'atra anyatrazabdo varjanArthe jJAtavyaH / tena "digitararte'nyauzca" [ kA0sU0 2 / 4 / 21 ] ityanena sUtreNa liGgAt paJcamI sajAtA / yadyete paJcadazapradezAH karmabhUmaya iti vyapadizyante karmabhUmayaH kathyante tarhi devakurUttarakuruhaimavataharivarSaramyaka hairaNyavataSaNNavatyantaradvIpAzca bhogabhUmaya ityucyante / tatrAyaM tu vizeSaH-ye antaradvIpajAste kalpavRkSakalpitabhogA na bhavanti / tathA sarve bhogabhUmijA mRtAH santaH devatvameva prApnuvanti / 'pUrvapazcimadakSiNottareSu 5 ye antaradvIpAstatratyAH zubhakarmabhUmisamIpavartitvAt cAturgatikA bhavanti' iti kecidAhuH / mAnuSottarAtparataH svayambhUramaNadvIpamadhyasthitasvayamprabhaparvataM yAvat ekendriyapaJcendriyAspadA eva dvIpA kutsitabhogabhUmaya ucynte| tatra paJcendriyAH tiryazca eva na tu manuSyAH, asaMkhyeyavarSAyuSo gvyuutyunntshriiraaH| teSAM catvAri guNasthAnAni sambhavanti / __ atha mAnuSottara iti yaH parvataH zrutaH sa kIdRzaH ? ekaviMzatyadhikayojanasaptadaza- 10 zatonnataH, triMzadadhikayojanacatuHzatabhUmimadhyagataH, dvAviMzatyadhikayojanasahasrabudhnavistAraH, trayastriMzadadhikayojanasaptazatamadhyavistAraH, caturviMzatyadhikayojanacatuHzatoparivistAraH / tadupari caturdikSu catvArazcaityAlayA nandIzvaradvIpacaityAlayasadRzA jJAtavyAH / atha kaiH karmabhiH karmabhUmirucyate iti cet ? ucyate-zubhaM karma sarvArthasiddhyAdinimittam , azubhaJca karma saptamanarakAdihetubhUtam , asimaSikRSi vidyAzilpavANijya- 15 lakSaNaM SaDvidhaM karma janajIvanopAyabhUtam , pAtradAnadevapUjanAdikaca karma, taiH karmabhirupalakSitAH karmabhUmaya ityucynte| 'nanu sarvaM jagat karmAdhiSTAnameva, kathametA eva karmabhUmayaH ? ityAha-satyam ; utkarSeNa zubhAzubhakarmAdhiSThAnAt karmabhUmaya iti / ___svayamprabhaparvatAnmAnuSotarAkArAtparata AlokAntaM ye tiryazcaH santi teSu paJca guNasthAnAni sambhavanti / te ca puurvkottyaayussH| tatratyA matsyAH saptamanarakahetukaM pApa- 20 mupArjayanti / sthalacarAzca kecit svargAdihetupuNyamapyupArjayanti / tena ajhai dvIpaH sarvaH samudrazca samudrAvahizcatvAraH koNAzca karmabhUmirityucyate iti vizeSaH / atha uktAsu bhUmiSu narANAmAyuHparijJAnArthaM sUtramidamucyate bhagavadbhirumAsvAmibhiH nRsthitI parAvare tripalyopamAntarmuhaH // 38 // sthitizca sthitizca sthitI, nRNAM nRNAM vA sthitI nRsthitI dvau AyuHkAlau ityarthaH / 25 kathambhUte dve nRsthitI ? parAvare parA utkRSTA avarA ca nikRSTA jaghanyeti yAvat parAvare / punarapi kathambhUte nRsthitI ? tripalyopamAntarmuhUrta / trINi palyopamAni yasyAH parAyA utkRSTAyAH sthiteH sA tripalyopamA, antargato'paripUrNo muhUrto ghaTikAdvayaM yasyA avarAyA jaghanyAyAH sA'ntarmuhUrtA, tripalyopamA cAntarmuhUrtA ca tripalyopamAntarmuhUrte / asyAyamarthaH 1 athAtra shraa0| 2 -yaH kathyante A0, ba0, da0, ja0 / 3 saptanarakA- prA0, da0, ba0, 20, j0| 4 -SivANijyavidyAzilala-prA0, da0, j0| 5-pUjAdikaM ka-zrA, 90, j0| 6 na tu sarva tA0, aa0| 7 --NyamupA-da0, j0| 8 -dvayamasyA mA0, 20, j0|| For Private And Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 5. Acharya Shri Kailassagarsuri Gyanmandir 152 tatvArthavRtta 3/38 yathAsaMkhyatvena mAnavAnAm utkRSTA sthitiH tripalyopamA, jaghanyena mAnavAnAM sthitiH antarmuhUrttA, madhyasthitiranekaprakArA / kiM tatpalyopamamiti cet ? ucyate "vavahAruddha |raddhA-pallA tiSNeva hoMti bodhavyA / saMkhA dIvasamuddA kammaDidi vaNNidA jehiM / / " [ triloka0 gA0 93 ] asyAyamartha:- : - vyavahArazca uddhArazdha addhA ca vyavahAroddhArAdvAH patyAni kuzUlAH trINyeva bhavantIti boddhavyAni / jehiM yaistribhiH palyaiH vaNNidA varNitA kathitA / kA varNitA ? saMkhA saMkhyAmAtram / vyavahArapalyena uddhArapalyAddhApalyayoH saMkhyA jJAyate / tena vyavahArapalyena saMkhyA varNitA / uddhArapalyena tu dvIpasamudrA varNitAH / addhApalyena karmasthitirvarNitA / 10 yathAkramaM palyatrayakAryaM jJAtavyamiti saMgrahagAthArthaH / tena vyavahArapalyam uddhArapalyam addhApalyaceti palyaM triprakAram / tatra vyavahArapalyasvarUpaM nirUpyate - pramANAGgulaparimitaM yojanamekam / kiM tat pramANAGgulam ? avasarpiNyA: sambandhI prathamacakravartI, tasyAGgulaM pramANAGgulam / athavA utsarpiNyAH sambandhI caramacakravartI tasyAGgulaM pramANAGgulam / tena pramANAGgulena mitaH caturviMzatyaGgulo hastaH / taizcaturbhiH hastairmapita eko daNDaH / tairdvisahasradaNDairmapitA 15 ekA pramANagavyUtiH tAbhizcaturgavyUtibhirmapitam ekaM pramANayojanam / mAnavAnAM paJcazatayojanairekaM pramANayojanamityarthaH / kiM tanmAnavayojanaM yena pramANayojanaM divyayojanaM jJAyate ? aSTabhiH paramANubhiH ekatrasareNuH / aSTabhiH trasareNubhiH piNDite rekatrIkRtairekA rathareNuru 20 te / aSTamI rathareNubhiH piNDitA bhirekaM cikurApramucyate / aSTabhizcikurAyaiH piNDitairekA litA bhaNyate / aSTabhiH likSAbhiH piNDitAbhirekaH zvetasiddhArthaM ucyate / aSTabhiH siddhArthaiH 0 piNDitaiH eko yava ucyate / aSTabhiryavaiH aGgulamucyate / SaD bhiraGgalaiH pAda ucyate / dvAbhyAM pAdAbhyAM vitastiH kathyate / dvAbhyAM vitastibhyAM ratnirucyate / caturbhI ratnibhiH daNDaH kathyate / dvisahasradaNDaiH gavyUtirucyate / caturgavyUtibhirmAnavayojanaM bhavati / paJcazatamAnavayojanaireka mahAyojanaM pramANayojanaM divyayojanaM bhavati / tadyojanapramANA khaniH kriyate / mUle madhye upari 'ca samAnA vartulAkArA sAtirekantriguNaparidhiH / sA khaniH ekAdisaptAntAhorAtra jAtA'vi25 romANi gRhItvA khaNDitAni kriyante / tAdRzAni khaNDAni kriyante yAdRzAni khaNDAni punaH karttaryA khaNDayituM na zakyante / taiH sUkSmai romakhaNDe : mahAyojanapramANA khaniH pUryate / kuchayitvA nibiDIkriyate / sA khaniH vyavahArapalyamiti kathyate / tadanantaramabdazatairabdazatairekaikaM romakhaNDamapakRSyate / evaM sarveSu romeSvapakRSTeSu yAvatkAlena sA khaniH riktA bhavati tatkAlo vyavahArapalyopama ityucyate / tena vyavahArapalyopamena na kimapi gaNyate / tAnyeva 1 vyavahAroddhArAdvAH patyAni trINyeva bhavanti boddhavyAni / saMkhyA dvIpasamudrAH karmasthitiH varNitA yaiH // 2 addhArapa zrA0 da0 ja0 / 3 -katraka - zrA0 da0, a0 / 4 NA paria0, 60, ja0 / 5 -janyAvi- tA0 / For Private And Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 153 3 / 39] tRtIyo'dhyAyaH romakhaNDAni pratyekam asaMkhyeyakoTivarSasamayamAtraguNitAni gRhItvA dvitIyA mahAkhanistaiH pUryate / sA khaniH uddhArapalyamityucyate / tadanantaraM samaye samaye eka romakhaNDaM niSkAsyate, yAvatkAlena sA mahAkhaniH riktA jAyate 'tAvAn kAla uddhArapalyopamAhvayaH saMsUcyate / uddhArapalyAnAM dazakoTikoTya ekam uddhArasAgaropamamabhidhIyate / arddha tRtIyoddhArasAgaropamANAM paJcaviMzatikoTikoTya ddhArapalyopamAnAM yAvanti romakhaNDAni bhavanti tAvanto 5 dvIpasamudrA jJAtavyAH / tadanantaram uddhArapalyaromakhaNDAni varSazatasamayamAtraguNitAni gRhItvA tato'pi mahatI khaniH puuryte| sA khaniH addhApalyamityucyate / tadanantaraM samaye samaye ekaikaM romakhaNDaM nisskaasyte| yAvatkAlena sA mahatI khaniH riktA saJjAyate tAvatkAlaH addhApalyopamaisajJaH smucyte| addhApalyopamadazakoTikoTyaH addhAsAgaropama ucyate / dazakoTikoTyo'ddhAsAgaropamANAmekA'vasarpiNI kAlo bhavati, tAvatI utsarpiNI ca / 10 dvAbhyAM kalpa ucyate / addhApalyopamena nArakANAM tirazcAM devAnAM manuSyANAJca karmasthitirAyusthitiH kAyasthitiH bhavasthitizca gnnyte| atha yadi IdRgvidhena addhApalyopamena mAnavAnAmutkRSTasthitirvarNitA tripalyopameti jaghanyA'ntarmuhUrteti ca, tarhi tirazcAM sthitiH kIdRzI bhavatIti prazne bhagavAn umAsvAmyAha tiryagyonijAnAzca // 39 // tirazcAM yoniH tiryagyoniH tasyAM jAtAstiryagyonijAH teSAM tiryagyonijAnAm , utkRSTA bhavasthitiH tripalyopamA bhavati, jaghanyA ca antarmuhUrtA veditavyA / cakAraH parasparasamuccaye vrtte| asminnadhyAye saptanarakA dvIpasamudrAH kulaparvatAH padmAdayo hadA gaGgAdayo nadyaH manuSyANAM bhedaH nRpazUnAmAyuH sthitizca varNitA iti prasiddha jJAtavyam / * iti sUrizrIzrutasAgaraviracitAyAM tAtparyasaMjJAyAM tattvArthavRttau tRtIyaH pAdaH smaaptH| 20 1 tAvatkAla: prA0, da0, ba0, 20,j0| 2 -masaMjJakaH samu- A0, da0,ja013-cayArthe va-pA0, da0, j0| 4 ityanavadyapadyagadyavidyAvinododitapramodapIyUSarasapAnapAvanamatisabhAjanaratnarAjamatisAgarayatirAjarAjitArthanasamarthana tarkavyAkaraNachandolaGkArasAhityAdizAstranizitamatinA yatinA zrImaddevendrakIrtibhaTTArakapraziSyeNa ziSyeNa ca sakalavidvajanavihitacaraNasevasya zrIvidyAnandidevasya saMchaditamithyAmatadurga reNa zrIzrutasAgarasUriNA viracitAyAM zlokavArtikarAjavArtikasarvArthasiddhinyAyakumudacandrodayaprameyakamalamArgaNDapracaNDASTasahasrIpramukhagranthasandarbhanirbharAvalokanabuddhivirAjitAyAM tattvArthaTIkAyAM tRtIyo'dhyAyaH samAptaH / A0, 60, 50,va) / iti zrImaddevendrakIrtimaTTArakaziSyasya zrIvidyAnandidevasya ziSyeNa zrIzrutasAgarasUriNA viracitAyAM tattvArthaTIkAyAM tRtIyo'dhyAyaH samAptaH / ja0 / For Private And Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturtho'dhyAyaH atha "bhavapratyayovadhidevanArakANAm" [ta0 sU0 1 / 21 ] iti prabhRtiSu devazabdaH shrutH| tatra ke devAH katiprakArA vA ? tatsvarUpanirUpaNArthaM sUtramidaM zrImadumAsvAminaH prAhuH devAzcaturNikAyAH // 1 // devagatinAmakarmaprakRtyudaye'bhyantare pratyaye kAraNe hetau sati bAhyeSThavanitAdisAmagrIsahitA dvIpAbdhiparvatanadyAdiSu pradezeSu yadRcchayA dIvyanti krIDanti ye te devAH / caturNikAyAH catvAro nikAyAH samUhAH bhavanavAsivyantarajyotiSkavaimAnikalakSaNAH saGghAtA yeSAM te caturNikAyAH / jAtyapekSayA 'devazcaturNikAyaH' iti sUtre siddhe sati bahuvacananirdezaH tdbhyntrpraaptaanekbhedsuucnaarthmityrthH| atizayena cIyante puSTiM nIyante iti nikAyAH / 10 "saGgha cAnauttarAdharye" [ kA0 sU0 4 / 5 / 36 ] ityanena sUtreNa ghsprtyyH| cakArasya kakArAdezaH "cestu hastAdAne" [ kA0 sU0 4 / 5 / 34 ] ityataH 2cirvartate / "zarIranivAsayoH kazcAdeH" [ kA0 sU0 4 / 5 / 35 ] ityataH kAdezazca / zUkaranicaya ityatra gham kAdezazca na bhavati zUkareSu uccAvacatvaM vartate tena auttarAdhayaM tatrAsti, caturpu nijanijani kAyeSu aNimAdInAM samAnatvAdauttarAdhayaM nAsti / 15 athedAnI devanikAyAnAM lezyAvizeSaparijJAnAthaM sUtramidamucyate sUribhiH AditastriSu pItAntalezyAH // 2 // AditaniSu bhavanavAsinyantarajyotiSkeSu triSu devanikAyeSu pItA tejolezyA ante yAsAM lezyAnAM tAH pItAntAH kRSNanIlakApotatejolezyA ityarthaH, pItAntAzca tA lezyAH pItAntalezyAH / karmadhArayasaMjJe tu puMvadbhAvo vidhIyate / athavA triSu AditaniSu deva20 nikAyeSu devAH kathambhUtAH ? piitaantleshyaaH| pItAntA lezyA yeSAnte pItAntalezyAH / evaM sati "eNvabhASitapuMskAnUpuraNAdiSu khiyAM tulyAdhikaraNe" [ kA0 sU0 2 / 5 / 18 ] ityanena puMvadbhAvaH / SaNNAM lezyAnAM madhye catasro lezyA AditaH AdyAtriSu devanikAyeSu bhavanti / Adita iti vizeSaNaM triSu ityasya padasya vizeSaNaM lezyAnAM vA vizeSaNam / atha catuNNAM devanikAyAnAmantarbhedasUcanArthaM sUtramidaM bruvanti25 dazASTapaJcadvAdazavikalpAH klpoppnnpryntaaH||3|| daza ca aSTa ca paJca ca dvAdaza ca dazASTapaJcadvAdaza te vikalpAH prakArAH yeSAM devAnAM 1 -nAmapra- A0, 20, ja0 / 2 vivartate A0, 60, ja0 / virvartate pa0 / For Private And Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 155 414-5] caturtho'dhyAyaH te dazASTapaJcadvAdazavikalpAH / punarapi kathambhUtAH ? kalpopapannaparyantAH kalpeSu SoDazasvargeSu upapannAH utpannAH klpoppnnaaH| kalpopapannA vaimAnikAH paryantAH yeSAnte klpoppnnpryntaaH| asyAyamarthaH-dazavikalpA bhavanavAsinaH, aSTavikalpA vyantaradevAH, pazvavikalpA jyotiSkAH, dvAdazavikalpAH kalpopapannAH / praiveyakAdiSu ahamindratvaM vinA ko'pi vikalpo nAstItyarthaH / atha bhUyo'pi teSAM vizeSaparijJAnArthaM sUtramidamucyate svAmibhiHindrasAmAnikatrAyastriMzapAriSadAtmarakSalokapAlAnIkaprakIrNa kAbhiyogyakilviSikAzcaikazaH // 4 // indanti paramaizvaryaM prApnuvanti aparAmarAsamAnA'NimAdiguNayogAditi indrAH / 1 / AjJAm aizvaryazca vihAya bhogopabhogaparivAravIryAyurAspadaprabhRtikaM yad vartate tat smaanmityucyte| samAne bhavAH sAmAnikAH mahattarapitRgurUpAdhyAyasadRzAH / 2 / trayastriMzadeva saMkhyA 10 yeSAM te trAyastriMzAH mantripurohitasamAnAH / 3 / pariSadi sabhAyAM bhavAH pAriSadAH piitthmrdmitrtulyaaH|4| Atmana indrasya rakSA yebhyaste AtmarakSA anggrkssshirorksssdRshaaH|5| lokaM pAlayantIti lokapAlA ArakSikArthacarakoTTapAla~samAnAH / ArakSikA grAmAdau niyukttlvraaH| artheSu caranti paryaTanti arthacarAH kAryaniyuktAH knkaadhykssaadisdRshaaH| koTTapAlA pattanarakSakA mahAtalavarAH durgapAlAparanAmAnaH tatsamAnA lokapAlA ityarthaH / 6 / 15 anIkAH hastyazvarathAdAtavRSabhagandharvanartakIlakSaNopalakSitasaptasainyAni / 5 / prakIrNakAH paurajanapadasamAnAH / 8 / abhiyoge karmaNi bhavA AbhiyogyA dAsakarmakarakalpAH / 9 / kilviSaM pApaM vidyate yevAnte kilviSikAH "iviSaye iko vAcyaH" [ kA0 sU0 2 / 6 / 15, dau0 vR0 16 zlo0] iti vyutpatteH / kilviSikA iti ko'rthaH vAhanAdikarmasu niyukta : 5divAkIrtisahazA ityarthaH / indrAzca sAmAnikAzca trAyastriMzAzva pAriSadAzca loka- 20 pAlAzca anIkAni ca prakIrNakAzca AbhiyogyAzca kilviSikAzca te tathoktAH / ekazaH ekaikasya devanikAyasya ekazaH ete indrAdayo daza bhedAH caturpu nikAyeSu pratyekaM bhavantIti utsargavyAkhyAnaM jJAtavyam / athApavAdavyAkhyAnasUtraM sUtrayanti sUtrakArAH trAyastriMzalokapAlavajo vyantarajyotiSkAH // 5 // trayastriMzaddevAH trAyastriMzAH vayasyapIThamardanatulyAH, lokaM pAlayantIti lokapAlAH 25 arthacarArakSikatulyAH, trAyastriMzAzca lokapAlAzca trAyastriMzalokapAlAH tAn varjayantIti trAyastriMzalokapAlavarjAH / vividhamantarameSAM vyantarAH, jyotiHsvabhAvatvAjyotiSkAH, vyantarAzca jyotiSkAzca vyntrjyotisskaaH| asyAyamarthaH-vyantareSu jyotiSkeSu ca trAyastriMzA lokapAlAzca na vartante itare aSTAvindrAdayo bhedAH sntyev| indrAdayo dazA'pi bhedA 1 -jJApanA- bhA0, 20, ja0 / 2 -mardanami- A0, da , ja0, 30 / 3 -lasadRzAH bhaa0| 4-padAtivR- A0, 20, ja0 / 5 nApita-cANDAlasamAnA ityarthaH / 6 -kArakAH A0, ba0, d0| 7 vAH bhaa0| For Private And Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 156 tattvArthavRttau [ 4 / 6-7 bhavanavAsiSu kalpavAsiSu ca vartante / athedAnI caturpu nikAyeSu zakAH kimekaika eva vartate athAnyo'pi kazcit pratiniyamo'sti iti prazne sUtramidamAcakSate bhagavantaH puurvyordiindraaH||6|| 5 pUrvayorbhavanavAsivyantarANAM nikAyayordevA dvIndrAH dvau dvau indrau yeSAnte dvIndrAH, antargabhitavIpsArthamidaM padam aSTApadasaptaparNAdivat / yathA paktau paGktAvaSTAvaSTau padAni sthAnAni yasyAsAvaSTApadaH sAriphalakaH caturaGgacUtaphalakaH, tathA parvaNi parvaNi sapta sapta parNAni yasyAsau saptaparNo vRkssvishessH| kau ko bhavanavAsinAM tAvat dvau dvAvindrau iti cet ? ucyate-asurakumArANAM dvAvAkhaNDalau camaro vairocanazca / nAgakumArANAM dvau RbhukSANau 10 dharaNo bhUtAnandazca / vidyutkumArANAM dvau duzcyavanau harisiMho harikAntazca / suparNakumArANAM dvau surapatI 'veNudevo veNutAlI ca / agnikumArANAM dvau vRSANau agnizikho'gnimANavazca / vAtakumArANAM dvau gotrabhidau velambaH prabhaJjanazca / stanitakumArANAM dvau sUtrAmANau sughoSo mahAghoSazca / udadhikumArANAM dvau divaspatI jalakAnto jalaprabhazca / dvIpakumArANAM dvau zatamanyU pUrNo'vaziSTazca / dikakumArANAM dvau lekharSabhau amitagatiramitavAhanazca / 15 atha vyantarANAM dvau dvAvindrAvucyete-kinnarANAM dvau jiSNU kinnaraH kimpuruSazca / ki mpuruSANAM dvau purandarau satpuruSo mhaapurussshc| mahoragANAM dvau puruhUtau atikAyo mahAkAyazca / gandharvANAM dvau zunAsIrau gItaratirgItayazAzca / yakSANAM dvau pAkazAsanau pUrNabhadro mANibhadrazca / rAkSasAnAM dvau viDojasau bhImo mahAbhImazca / bhUtAnAM dvau maghavAnau pratirUpo'pratirUpazca / pizAcAnAM dvau marudvantau kAlo mahAkAlazca / 20 athedAnI devAnAM saukhyaM kIdRzaM vartate iti prazne sukhaparijJAnasUcanArtha sUtramidaM kathyate sUribhiH kAyapravIcArA A aizAnAt // 7 // kAyena pravIcAro maithunavyavahAraH suratopasevanaM yeSAM te kAyapravIcArAH / aizAnAt svargAt A abhividheH abhivyApteH devA vartante iti shessH| asthAyamarthaH-bhavanavAsino 25 vyantarA jyotiSkAH saudhammaizAnasvargayozca devAH sakliSTakarmatvAt manuSyAdivat saMveza sukhamanubhavantItyarthaH / __atra 'A aizAnAta' ityatra Akupasargasya aizabdena saha sandhiH kimiti na kRtaH ? yataH kAraNAdAkAro dvividho vartate-ekastAvadAG DakArAnubandhaH dvitIyastu AkAramAtro niranubandhaH / tatra dvayormadhye yaH sAnubandho DakArAnubandha sa maryAdAyAm abhividhau kriyAyoge 30 ISadarthe ca vartate / yastu vAkye smaraNArthe ca vartate sa niranubandhaH svare pare sandhi na 1 veNudaNDo ve- mA0, da0, ja0 / 2 -pavezanaM bhA0, da0, ja0 / 3 "kicca dAdruvidhIpAtAdo veredassaya NaM Na hodi devANaM / saMkappasuhaM jAyadi vedassudIraNAvigame ||" -sA0 Ti0 / For Private And Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 157 4.8] caturtho'dhyAyaH prApnoti / yastu maryAdAdiSu caturveSvartheSu vartate sa svare pare sA'nubandhatvAt sandhi prApnotyeva / asminnarthe idaM sUtraM vartate-idaM kim ? "nAjodanto'nAGa niHpluzca / " asyAyamarthaH-'na' iti sandhi na prApnoti / ko'sau ? ac svaramAtraH yathA a arhan prasIda, i indraM pazya, u uttiSTha / odanta okArAnto nipAtaH sandhi na prApnoti yathA aho arhantaM pazya / tathA anAG AvarjitaH niH nipAtaH sandhi na prApnoti yathA A evaM kila 5 svarUpamasya iti vAkye AkAramAtraH smaraNe tathA A evaM tanmayA kRtam / AGa punaH sandhi prApnotyeva yathA A,AtmajJAnaM maryAdIkRtya AtmajJAnAt ; A ekadezam abhivyApya aikadezAt , kriyAyoge yathA A samantAt Aloki Aloki samantAt dRSTo jina ityarthaH / ISadarthe yathA A ISat uparataiH auprtaiH| plutazca sandhi na prApnoti yathA Agaccha bho jinadatta atra | uktazva 10 "maryAdAyAmabhividhau kriyAyogeSadarthayoH / ya AkAraH sa Git prokto vAkyasmaraNayoraGit / / " [ ] tadudAharaNeSu zloko'yam "AtmajJAnAdekadezAdAlokyo(kyau)paratairjinaH / A evaM tattvamasyAthaH A evaM tatkRtaM mayA / " [ ] 15 iti yuktyA AG sandhiM prApnotyeva kathamumAsvAmibhirbhagavadbhiH 'A aizAnAt' ityatra sandhikArya na kRtam ? satyamuktaM bhavatA; asaMhitatayA sUtre nirdezaH asandehArtha iti / / atha yadyaizAnaparyantA devAH kAyapravIcArasukhasahitA vartante tarhi sanatkumArAdArabhya acyutaparyantAH kIdRzasukhA vartante iti prazne sUtramidamucyate zeSAH sprshruupshbdmnHprviicaaraaH|| 8 // ziSyante'vaziSyanta iti zeSAH / sparzazca rUpazca zabdazca manazca sparzarUpazabdamanAMsi taiseSu vA pravIcAraH suratasaukhyAnubhavanaM yeSAM te sprshruupshbdmnHprviicaaraaH| IzA ( aizA) nAntAn devAn parihatya sAnatkumArAdayo'cyutasvargaparyantA amarAH zeSA ityucyante / asyAyamarthaH-sAnatkumAramAhendratriviSTapotpannA divaukasaH zarIrasaMsparzamAtreNava striyaH puruSAzca maithunasukhamanubhavanti parAM prItimApnuvanti, AliGganastanajaghanamukhacumbanAdikriyayA prakRSTAM 25 mudaM bhajante / tathA brahmabrahmottaralAntavakApiSTacatuHsuralokasambhavA vRndArakA rUpeNa divyAGganAmanoharaveSavilAsacAturyazRGgArAkArAvalokanamAtreNaiva paramAnandamApnuvanti / tathA zukramahAzukrazatArasahasrArasaJjAtatridazAlayA divyAGganAnAM bhUSaNakvaNanamukhakamalalalitabhASaNamRduhasanamadhurasaMgAnAkarNanamAtreNeva parAM prItiM saMjihate / tathA AnataprANatAraNAcyutatridiva 1 -narthe sUtramidaM va- A0, da., j0| 2 yathArhan v0| yathA A ahan A0, da0, ja0 / 3 yathA A0, da0, ja0, v0| 4 atrAtra u- A0 / 5 bhagavatA A0 / 6 kIdRzaM sukhamanuvartante A0, 10, ja0 / 7 -Na divyaM di- A0, da0, ja0 / 8 -rarUpAva- A0, 60, ja0 / For Private And Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 158 tattvArthavRttI [4 / 9-10 labdhajanayaH suparvANo nijAGganAcittasaGkalpamAtreNaiva paramaprItilakSaNaM saMsukhamAskandanti / ityArSazAstrAvirodhena jJAtavyaM vyaakhyaanm| atha yadyevaM tarhi aveyakodisambhavAnAmRbhukSANAM kIdRgvidhaM sukhaM vartate ? iti prazne ahamindrasukhanirNayanimittaM sUtramidamAhuH umAsvAminaH pre'prviicaaraaH||9|| pare navapraiveyakanavAnudizapazcAnuttarasaJjAtAH sumanasaste apravIcArAH manasApi maithunasukhAnubhavanarahitA bhavantIti bhAvaH / teSAM kalpavAsibhyo'pi paramaprakarSaharSalakSaNaM sukhamutkRSTaM vartate, yataH pravIcAro hi kAmasambhavavedanApratIkAraH, sa tu kAmasambhavasteSAM kadAcidapi na vartate tenAhamindrANAmanavacchinnaM sukhameva sambhavatItyAyAtam / . 10 atha ye dazaprakArAH prathamanikAyavibudhAH teSAmutsargA'pavAdasaMjJAprajJApananimittaM sUtramidaM bruvatebhavanavAsino'suranAgavidyutsuparNAgnivAtastanitodadhi dvIpadikumArAH // 10 // bhavaneSu vasantItyevaM svabhAvA bhavanavAsinaH asurAdayo dazaprakArA api surA bhavanavA15 sina ityucyante ityutsargeNa sAmAnyena saMjJA vartate / athApavAdena vizeSatayA teSAM nirjarANAM saMjJA saMjJApyate / tathA hi-asUna prANAn rAnti gRhNanti parasparayodhanena nArakANAM duHkhamutpAdayantItyasurAH na surA vA asurAH prAyeNa sakliSTapariNAmatvAt / nageSu parvateSu candanAdiSu vRkSeSu vA bhavA nAgAH / vidyotante iti vidyutH| suSTu zobhanAni parNAni pakSA yeSAnte suparNAH / aGganti pAtAlaM vihAya krIDArthamUrvamAgacchantIti agnayaH / vAnti 20 tIrthakaravihAramArga zodhayanti te vAtAH / stananti zabdaM kurvanti, stanaH zabdaH saJjAto vA yeSAM te stnitaaH| udAni udakAni dhIyante yeSu te uddhayaH, udadhikrIDAyogAstridazA api udhayaH / dvIpakrIDAyogAt diviSado'pi dviipaaH| "dizanti atisarjayanti avakAzamiti dizaH, dikkrIDAyogAdamRtAndhaso'pi dizaH / asurAzca nAgAzca vidyutazca suparNAzca agnayazca vAtAzca stanitAzca uddhayazca dvIpAzca dizazca asuranAgavidyutsuparNAgnivAtastanitodadhidvI25 padizaH, te ca te kumArAste tthoktaaH| asyAyamarthaH-viziSTanAmakarmodayajanitadevatva svabhAve'pi vAhanAyudhabhUSAveSAdikrIDAratA nRpakumAravatpratibhAsante ye te asurakumArAdayo rUDhiM gtaaH| asurakumArANAM paGkabahulabhAge bhavanAni vrtnte| zeSANAM navAnAM kharabahulabhAge bhavanAni santi / kharabahula-paGkabahula-abbahulabhAgatrayavyavasthitistu pUrvameva varNiteti jJAtavyam / 1 -kAdInAM sambhavAnAM devAnAM kIDa - A0, da0, ja0 / 2 -NAM saJzAprazAtanimittamavaA0 / 3 -midamAhuH va0 / 4 diviSAdo'pi A0, da0, ja0 / 5 dizyanti tA0, 20 / For Private And Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4.11-12] caturtho'dhyAyaH athedAnI dvitIyasya nikAyasya utsargApavAdasaMjJAvijJApanArtha sUtramidamAhuHvyantarAH kinnarakimpuruSamahoragagandharvayakSarAkSasabhUtapizAcAH // 11 // vyantarAH vividhadezAntarANi nivAsA yeSAM te vyantarAH, iyaM sAmAnyasaMjJA anvarthA vartate satyArthI vartate / kAni dezAntarANi teSAM nivAsa iti cet ? nirUpayAmi-etasmAjambUdvIpAt asaGkhyeyadvIpasamudrAta vyatikramya sthite kharapRthvIbhAge kinnarakimpuruSa- 5 mahoragagandharvayakSarAkSasabhUtapizAcAnAM saptaprakArANAM vyantarANAM nivAsAH santi rAkSasAnAntu nivAsAH tadbhAgasame kharabhAgasamapaGkabahulabhAge vartante / kinnarAzca kimpuruSAzca mahoragAzca gandharvAzca yakSAzca rAkSasAzca bhUtAzca pizAcAzceti dvandvaH te tathottAH / ete aSTaprakArA vyantarA vizeSasaMjJA jJAtavyAH, devagativiziSTanAmakarmodayasamutpannA ityarthaH / atha tRtIyanikAyasya sAmAnyavizeSasaMjJAsaMjJApanArthaM sUtramidamucyate- 10 jyotiSkAH sUryAcandramasau graha nakSatraprakIrNakatArakAzca // 12 // jyotiHsvabhAvatvAt jyotiSkAH / sUryazca candramAzca sUryAcandramasau "devatAdvandve" iti sUtreNa puurvpdsyaakaarH| mahAzca nakSatrANi ca prakIrNakatArakAJca grahanakSatraprakIrNakatArakAH / cakAraH parasparasamuccaye vartate / tenAyamarthaH-na kevalaM sUryAcandramasau jyotiSkau' kintu prahanakSatraprakIrNakatArakAzca jyotiSkA vartante / sUryAcandramasoH pRthagupAdAnaM prabhAdi- 15 kRtaprAdhAnyanimittam / eSAM sthitisUcanArthamiyaM gAthA vartate "navaduttarasattasayA dasasIdIcaudugaM tu ticaukkam / tArAravisasirikkhA buhabhaggavaaGgirArasaNI // 1 // " [jambU0 pa0 12 / 93] asyAyamarthaH-navatyuttarasaptazatAni yojanAni samabhUmibhAgAdUrddhaM gatvA puSpavat prakIrNAH tArakA labhyante / tAstu tArakAH sarveSAM jyotiSkANAmadhobhAgavinyastAzcaranti / tArakAbhya 20 upari daza yojanAni gatvA sUryAzcaranti / sUryebhya upari azItiyojanAni gatvA candramasazcaranti / candramobhyaH upari catvAri yojanAni gatvA azvinIprabhRtIni nakSatrANi bhramanti / nakSatrebhya upari catvAri yojanAni gatvA budhA labhyante / budhebhya upari trINi yojanAni gatvA bhArgavAH zukrAH santi / zukrebhya upari trINi yojanAni gatvA aGgiraso bRhaspatayaH santi / aGgirebhya upari trINi yojanAni gatvA ArA maGgalA vartante / Arebhya upari 25 trINi yojanAni gatvA zanayo jAprati / sUryAdadhaH manAgUnayojane keturvartate / candrAdadho bhAge ISadUnayojane ca rAhurasti / eSAM vimAnAkArapratipattyarthamiyaM gAthA-- 1 nirUpayati A0, 60, ja0 / 2 -sau grahA- tA0 / 3 -pUrvapadasya dIrghaH va0 | 4 -sparaM sa- A0, 90, ja0, tA0 / 5 -tiSkAH ki- bhA0, da0, j0| 6 navatyuttarasaptazatAni daza azItizcatu ikaM tu tricatuSkam / tArAravizaziRkSA budhabhArgavAGgirArazanayaH || For Private And Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 60 tattvArthavRttau [413 "uttANahiyagolagadalasaNNihasavvajoisavimANA / caMdattiya vajitA sesA hu caraMti ekkavahe // " [ tiloya0 7 / 37 ] uttAnasthitArddhagolakAkArAH sarveSAM jyotiSkANAM vimAnA vartante / candrasUryagrahAn varjayitvA zeSAH nakSatraprakIrNakatArakAzca ekasmin nijanijamArge vrajanti / athedAnIM jyotiSkagativizeSapratipattyarthaM sUtramidamucyate merupradakSiNA nityagatayo nRloke // 13 // meroH pradakSiNA merupradakSiNAH / nityA anavaratA gatirgamanaM yeSAM jyotiSkANAM te nityagatayaH / naNAM lokaH nRlokastasmin nRloke / asyAyamarthaH-sarve jyotiSkA meruprada kSiNena kRtvA bhramanti na tu vAmagatyA bhramanti / nityagatayaH kSaNamapi jyotiSkANAM gatiH 10 kenApi bhaktuM na zakyate / te tu manuSyalokopari sthitA jyotiSkA sadAgatayo bhavanti / AdhArAdheyayoraikyopacArAt jyotiSkairArUDhA vimAnA bhrmnti| arddhatRtIyeSu dvIpeSu dvayozca samudrayorupari nityagatayo vartante mAnuSottaraparvatA(hiH jyotiSkA na bhramantItyarthaH / acetanA vimAnAH kathaM bhramanti ? satyam ; pradakSiNAgatyaviratairAbhiyogyadevaiH preritA vimAnA gatiM kurvanti karmodayasya vaicitryavazAt / AbhiyogyAnAM devAnAM vimAnapreraNakarmaNaiva karma 15 vipacyate / te tu jyotiSkA ekaviMzatyadhikaikAdazayojanazatairmeruM parihRtya pradakSiNAH santazcaranti / uktaJca "igavIsekArasayaM vihAya meruM caraMti jodigaNA / caMdattiya vajitA sesA hu caraMti ekkavahe // " [trilokasA0 344 / jambU0 50 12 / 101 ] 20 atha vizeSaH-jambUdvIpopari dvau sUryau vartete / SaTpaJcAzannakSatrANi santi / SaTsapta tyadhikamekaM zataM grahANAzca vartate / lavaNodasamudropari dinamaNayazcatvAraH santi / dvAdazAdhikaM zatamuDUnAzca vartate / dvApaJcAzadadhika" zatatrayaM grahANAJca vartate / dhAtakIkhaNDopari pradyotanA dvAdaza vartante / SaTtriMzadadhikaM zatatrayamRkSANAM ca vartate / SaTpaJcAzadadhikaM sahasraM grahANAmasti / kAlodasamudropari trayItanavo dvAcatvAriMzat santi / SaTsaptatyadhikAni ekA25 dazazatAni nakSatrANAM vartante / SaNNavatyadhikAni SaTatriMzacchatAni grahANAM santi / puSka rArdhadvIpopari dvAsaptatiraMzumAlino vartante / SoDazAdhikaM sahasradvayaM nakSatrANAzca vartate / SaTtriMzadadhikAni triSaSTizatAni grahANAM vartante / mAnuSottarAbahiH puSkarArdhe puSkarasamudra 1 uttAnasthitagolakadalasannibhasarvajyotiSkavimAnAH / candratrayaM varjayitvA zeSA hi caranti ekapathe // 2 gatvA A0, da0, ja0 / 3 vaicitriva- bhA0, ja0, va0, tA0 / 4 ekaviMzatyekAdazazata vihAya meru caranti jyotirgaNAH / candratrayaM varjayitvA zeSA hi caranti ekapathe / / 5-kaza- zrA0, 60, ja0 / 6 -ni ca nakSatrANi vartate da0 / 7 -NAJca vartate ja0, A0 / For Private And Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 / 14-15] caturtho'dhyAyaH 161 ca sUryAdInAM saMkhyA paramAgamAd veditavyA' / yatra yAvantaH sUryAstatra tAvantazcandramaso'pi veditavyAH / bahuvidhagaNanAni nakSatrANi ca jJAtavyAni / athavA sarvatra ekaikasya kumudabAndhavasya sambandhino grahA aSTAzItiraSTAzItirbhavanti / ekaikasya jaighAtRkasya aSTAviMzatiraSTAviMzatinakSatrANi bhavanti / mAnuSottarA'bhyantare'yaM nirNayaH / athedAnI gatimatAM jyotiSkANAM sambandhena vyavahArakAlaH pravartate iti sUcayatsU- 5 tramidamAhuH taskRtaH kAlavibhAgaH // 14 // tarkotiSkotiSkagatyA ca kRtaH tatkRtaH takriyAvizeSaparicchinnaH anyajAtAderaparicchinnasya kAlanaiyatyenAnavadhAritasya parijJAnaheturityarthaH / kAlasya samayAvalikAdivyavahArakAlasya vibhAgaH kAlavibhAgaH / kAlo dviprakAraH-mukhyo vyAvahArikazca / mukhyaH kAlaH 10 paramANurUpo nizcalo vyavahArakAlahetubhUtaH sambhRtatribhuvano vartate / mukhyAtsabjAto vyAvahArikazca samayAvalinADikAdilakSaNaH / mukhyasya kAlasya ca lakSaNaM paJcamAdhyAye vistareNa sUcayiSyantyAcAryAH / athedAnI mAnuSottarAd bahirye vartante jyotiSkAH teSAM nizcalatvapratipAdakaM sUtramucyate bhirvsthitaaH|| 15 // manuSyalokAhiH "sarve jyotiSkA avasthitA nizcalA eva vartante / taduktam"do dovaggaM bArasa bAdAlabahattaraM viuNa (riMduiNa) saMkhA / pukkharadalotti parado avahidA savvajodigaNA // " [ candrasUryavimAnavistArasUcanArthamiyaM gAthA"joyaNamegahikae chappaNaaDadAlacaMdasarANaM / sukkaguridaratiyANaM kosaM kiMcUNakosa kosaLU" // [ trilokasA0 gA0 337] asyAyamarthaH-ekasya pramANayojanasya ekaSaSTirbhAgAH kriyante tanmadhye SaTapazcAzad bhAgAH candravimAnasya uparitanavistAro vartate / sUryavimAnasya tUparitanabhAgo'STacatvAriMzadbhAgamAtro vrtte| zukravimAnavistArastu kroshmaatrH| bRhaspatestu kizcidUnakrozaH / maGgalabudhazanInAntu arddhakozamAtra ityarthaH / / 1 trilokasA* gA0 350 / mAnuSottarazailAbahiH puSkarArdha catvAriMzadadhikazataM sUryANAM bhavati / agre dviguNA dviguNA veditavyAH / 2 -gaNAni A0, da0, ja0 / 3 -naH anyajAtAderaparicchinnaH anyajA- bhA0, da0, ja0 / 4 -kaH sa- A0, da0, ja0, taa0| 5 sarvajyoA0, 20, j0| 6 -lA va- A0, da0, ja0 / 7 dvau dvivarga dvAdaza dvAcatvAriMzat dvaaspttirindvinsNkhyaaH| puSkaradalAntaM parataH avasthitAH sarvajyotirgaNAH // 8 -nArthA iyaM tA0, va0 / 9 yojanamekaSaSTikRte ghaTpaJcAzat aSTacatvAriMzat candrasUryANAm / zukragurvitaratrayANAM krozaH kiJcidUnakrozaH krozArdham // 21 For Private And Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162 tattvArthavRttau [4 / 16-18 athedAnI caturthasya nikAyasya sAmAnyena saMjJAM nirUpayanti vaimAnikAH // 16 // vizeSeNa AtmasthAna puNyavato jIvAn mAnayanti yAni tAni vimAnAni / vimAneSu bhavA ye te vaimaanikaaH| ata UrdhvaM ye varNayiSyante te devA vaimAnikasaMjJA bhavanti ityadhikArasUtramidaM jJAtavyam / tAni vimAnAni triprakArANi bhavanti-indrakavimAnAni zreNivimAnAni prakIrNakavimAnAni ceti / yAni indravat madhyasthitAni tAni indrakavimAnAni / AkAzapradezazreNivat yAni vimAnAni caturdikSu sthitAni tAni zreNivimAnAni / prakIrNakusumavat yatra tatra vikSiptapuSpANIva yAni vimAnAni pradikSu sthitAni tAni puSpaprakIrNakAni / atra vizeSaH-jainacaityAlayA ye zAzvatA vartante vimAneSu ca ye devaprAsAdAH santi te sarve'pi 10 yadyapyakRtrimA vartante tathApi teSAM mAnaM mAnavayojanakrozAdikRtaM jnyaatvym| anyAni zAzvatasthAnAni pramANayojanAdimirmAtavyAni iti paribhASeyam / paribhASeti ko'rthaH ? aniyame niyamakAriNI pribhaassaa| athedAnI vaimAnikAnAM dvaividhyasUcanArtha sUtramidamAhurAcAryyAH kalpopapannAH kalpAtItAzca // 17 // 15 kalpeSu SoDazaSu svargeSu upapannAH sambaddhAH kalpopapannAH kalpebhyo'tItA atikrAntA uparitanakSetravartino navapraiveyakadevA navAnudizAmRtAzanAzca paJcAnuttaranivAsino nirjarAzca triprakArA api ahamindrAH kalpAtItAH kathyante / nanu bhavanavAsiSu vyantareSu jyotiSkeSu ca indrAdInAM kalpanaM vartate te'pi kalpopapannAH kathannocyante ? ityAha-satyam / yadyapi teSu indrAdikalpo vartate tathApi vaimAnikA eva kalpopapannA iti rUDhiM gatAH, yathA gacchatIti 20 gauH dhenurvRSabha eva gaurucyate gamanakriyApariNato'pi azvAdirna gaurucyata iti / athedAnIM vaimAnikAnAm avasthitivizeSavijJApanArthaM sUtramidamucyate uparyupari // 18 // kalpopapannAH kalpAtItAzca vaimAnikAH uparyupari UrdhvamUvaM vartante / teSAM vimAnAni ca paTalApekSayA uparyupari ardhe UrdhvaM santi, jyotiSkavattiya'gavasthitA na vartante, 25 vyantaravadasamavyavasthitayazca na santi, itastato yatra tatra ca na vartante kintu uparyupari vartante / athavA 'uparyupari' ityayaM zabdaH samIpavAcI vartate / tatraivamarthaghaTanA kartavyA-yasmin paTale saudharmasvargo dakSiNadizi vartate tasminneva paTale uttaradizi samIpavartI IzAnasvargo'sti / evaM pratipaTalaM yathAsambhavaM dvidvisvargavicAraH acyutAnte krtvyH| atha kiyatsu kalpavimAneSu devA bhavantIti prazne sUtramidamAhuH 1 -payati A0, j0| 2 -rNavi- tA0, A0, da0, ja0 / 3 -dA vartante te A0, da0, j0| 4 -bhiti-A0, da., ja0, v0| 5 ssoddshsv-b0| 6 -mAhuH bhagavantaH A0,90, j0| For Private And Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4119] caturtho'dhyAyaH ___ 163 saudharmezAnasAnatkumAramAhendrabrahmabrahmottaralAntavakApiSTazukramahAzukrazatArasahasrArevAnataprANatayorAraNAcyutayornavasu |veyakeSu vijayavaijayantajayantAparAjiteSu sarvArthasiddhau ca // 19 // sudharmA nAmnI devasamA vartate sA vidyate yasminnasau saudharmaH svrgH| tatsvargasAhacaryAt indro'pi saudharmaH / IzAno nAma indraH svabhAvAt , IzAnasya nivAsaH svarga aishaanH| 5 aizAnasvargasAhacaryAt zakro'pyazAnaH / sanatkumAro nAma jiSNuH svabhAvAt , tasya nivAsaH svargaH saantkumaarH| sAnatkumArasvargasAhacaryAt marutvAnapi saantkumaarH| mahendro nAma maghavAn svabhAvAt , tasya nivAsaH svargo mAhendraH / mAhendrasvargasAhacaryAt biDaujA api mAhendraH / brahma nAma AkhaNDalaH svabhAvAt , tasya nivAsaH svargo'pi brahmA / brahmasvargasAhacaryAt pAkazAsano'pi brahmA / brahmottaranAmA RbhukSA svabhAvAt , tasya nivAsaH svargo brahmottaraH / brahmottara- 10 svargasAhacaryAt sahasrAkSo'pi brahmottaraH / lAntavo nAma meghavAhanaH svabhAvAt , tasya nivAsaH svargaH laantvH| lAntavasvargasAhacaryAt turASADapi laantvH| kApiSTo nAma duzcyavanaH svabhAvAt , tasya nivAsaH svargaH kApiSTaH / kApiSTasvargasAhacaryAt saGkrandano'pi kApiSTaH / zukro nAma namucisUdanaH svabhAvAt , tasya nivAsaH svargaH zukraH / zukrasvargasAhacaryAt svArADapi shukrH| mahAzukranAmA harihayaH svabhAvAt , tasya nivAsaH svargaH mahA- 15 zukraH / mahAzukrasvargasAhacaryAt jambhabhedyapi mahAzukraH / zatAranAmA zacIpatiH svabhAvAt , tasya nivAsaH svargaH shtaarH| zatArasvargasAhacaryAt balArAtirapi shtaarH| sahasrAranAmA surapatiH svabhAvAt , tasya nivAsaH "svargo'pi shsraarH| sahasrArasvargasAhacaryAt vAsto:patirapi shsraarH| A samantAt sarvajJacaraNakamaleSu nataH Anato vRSA svabhAvAt , tasya nivAsaH svargaH AnataH / AnatasvargasAhacaryAt vAsavo'pi aantH| prakarSeNa A 20 samantAt sarvajJacaraNakamaleSu nataH prANataH vatrI svabhAvAt , tasya nivAsaH svargaH prANataH / prANatasvargasAhacaryAt gotrabhidapi prANataH / gotrANi jinasahasranAmAni bhinatti arthapUrva jAnAtIti gotrabhit , na tu parvatapakSacchedakatvAt parvatAnAM pksssdbhaavaabhaavprtiiteH| A samantAt raNaH zabdo yasya sa AraNaH prasiddhanAmakaH, AraNasya nivAsaH svargo'pi AraNaH / AraNasvargasAhacaryAt sUtrAmA'pi AraNaH / na dharmAcacyutaH acyutaH zatamanyuH svabhAvAt , 25 tasya nivAsaH svargaH acyutH| acyutasvargasAhacaryAt duzcyavano'pi acyutH| ____ uparyupari iti vacanAt siddhAntA'pekSayA vyavasthA bhavati / kAsau vyavasthA ? pUrvI saudhamrmezAnakalpo, tayorupari sAnatkumAramAhendrau, tayorupari brahmalokabrahmottarau, tayorupari lAntavakApiSTau, tayorupari zukramahAzukrau, tayorupari zatArasahasrArau, tayorupari AnataprANato, 1 -n saH sau- A0, da0, j0| 2 brahma A0, da0, ja0, va0 / 3 brahmanAma AkhaNDalA A0, da0, j0| 4 -kSA ca sva- A0 / -kSA tasya taa0| 5 svargaH sa- tA, v0| 6 -caraNeSu A0, da0, ja0, va0 / For Private And Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 tattvArthavRttau [4 / 19 tayorupari aarnnaacyutau| tathA navasu praiveyakeSu vaimAnikA devA bhavanti / 'navasu' iti pRthagvibhaktikaraNAt navauveyakAnantaraM navAnudizavaimAnikA bhavantIti jJAtavyam / tadanantaraM vijayavaijayantajayantAparAjitasarvArthasiddhipazcAnuttaravaimAnikA bhavanti / sarvArthasiddhizabdasya pRthak vibhaktidAnaM 'sarvanAmottamatvasUcanArthaM nAmaprakRtiSu tIrthakaratvaJceti yathA / atha vistAra:-yojanalakSonnataH kila meruprvtH| tanmadhye eka yojanAnAM sahasraM bhUmimadhye vartate / navanavatiyojanasahasrANi bahiHsthito'sti / tanmadhye catvAriMzadyojanAnyunnatA taccUlikA vrtte| sA cUlikA 2RtuvimAnaM vAlAntaramAtramaprApya sthitaa| meroradhastAt adholokaH / merupramANabAhulyaH tiryklokH| merorupari sarvo'pi uurdhvlokH| saudhammaizaunayoH sambandhIni ekatriMzat paTalAni / tanmadhye prathamam RtupaTalam / 10 RtupaTalasyopari madhyapradeze RtuvimAnaM nAma indrakaM vartate / indrakamiti ko'rthaH ? madhyavi mAnam / tatprathamamindrakaM pazcacatvAriMzallakSayojanavistRtaM tasmAdindrakAccaturdikSu catasro vimAnazreNayo nirgatAH pratyekaM dviSaSTivimAnasaGkhyAH / caturviditu puSpaprakIrNavimAnAni vartante / etasmAt RtupaTalAdupari ekakasya paTalasya ekaikasyAM zreNau ekaikaM vimAnaM hInaM bhavati yAvat prabhAnAmakamantyamekatriMzaM paTalaM vartate / prabhApaTalasyopari madhyabhAge prabhAsaMjJaM yadindrakavimAnaM 15 vartate tasya indrakasya caturdikSu catasro vimAnazreNayaH santi, tAH pratyeka dvAtriMzadvimAna saGkhyA vartante / tAsAM catasmRNAM vimAnazreNInAM madhye yA vimAnazreNiH dakSiNAM dizaM gatA tasyAM zreNau yadRSTAdazaM vimAnaM vartate tadvimAnaM saudharmendrAdhiSThAnam / uttarazreNau tu yadaSTAdazaM vimAnamasti tasmin vimAne aizAnendro vasati / dvayorapi vimAnayoH pratyekaM trayaH prAkArAH / teSu prAkAreSu madhye bAhyaprAkArAbhyantare anIkAni pAriSadAzca devA vasanti / madhyaprAkArA20 bhyantare sacivadevA vasanti / AbhyantaraprAkArAbhyantare indro vasati / evaM sarvatra indrAdInAM sthitiyuktirjJAtavyA / pUrvadakSiNapazcimatisraH (mAstisraH) zreNayaH agnikoNanaiRtyakoNayoH puSpaprakIrNakAni saudharmasvarga ucyte| uttarazreNirekA vAyukoNezAnakoNayoH puSpaprakIrNavimAnAni aizAnasvarga ucyate / evam ekatriMzatpaTaleSvapi vibhajanIyam / tataH paraM "sAnatkumAramAhendranAmAnau svargoM vrtete| tayoH paTalAni sapta bhavanti / 25 tatra prathamaM paTalamaJjanaM nAma / tasya paTalasya madhyapradeze aJjanaM nAma indrakavimAnaM vrtte| taJcaturdikSu catasro vimAnazreNayo nirgatAH pratyekam ekatriMzadvimAnAH / pradikSu ca catamRdhvapi puSpaprakIrNakavimAnAni vartante / tataH param ekakasya paTalasyakaikasyAM zreNAvekaikaM vimAnaM hInaM bhavati / tena saptamapaTale indrakavimAnAt caturdikSu catasro vimAnazreNayaH paJcaviM. zativimAnAH pratyekaM bhavanti / tanmadhye dakSiNazreNau paJcadazaM svargavimAnaM sAnatkumArendro 30 bhunkti| uttaradizi tu pazcadazaM kalpavimAnaM mAhendraH pratipAlayati / 1 sarvamAnottama- tA0 / 2 Rjuvi- A0, ba0, da0, ja0 / 3 -zAnasa- A0, da0, j0| 4 Rtapa-tA0 | Rjupa- A0, 20, j0| 5 -kSavi- taa0,v0| 6 -nti sma maA0, 90, b0| 7 sanatku- A0, da0, ba0, va., ja0 | For Private And Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 caturtho'dhyAyaH tata upari brahmalokabrahmottarasvargoM vartate / tayozcatvAri paTalAni / tatra prathama paTalamariSTaM nAma / tanmadhyapradeze ariSTanAmakamindrakavimAnaM vartate / tasmAdvimAnAccatudikSu catasraH zreNayaH pratyekaM caturviMzativimAnAH / vidikSu puSpaprakIrNakAni / pratipaTalaM zreNI zreNau ekaikaM vimAnaM hInaM bhavati / tena caturthe paTale brahmottaranAmni zreNivimAnAni 2pratyekamekaviMzatirbhavanti / tatra "caturthe paTale dakSiNazreNau dvAdazasya 5 vimAnasya svAmI brahmo nAma devendro vartate / uttarazreNau tu dvAdazasya kalpavimAnasya svAmI brahmottara iti / ita uttaraM lAntavakApiSTasaMjJakau dvau svargau vrtete| tayordva paTale brahmahRdayalAntavanAmake / tatra lAntavapaTale madhyapradeze lAntavaM naamendrkvimaanmsti| tasya vimAnasya caturdikSu catasraH zreNayaH prtyekmekonviNshtivimaanaaH| tatra dakSiNazreNau navamaM vimAnaM lAntavendro bhunakti / uttarazreNau tu navamaM vimAnaM kApiSTaH prtipaalyti| tata upari zukramahAzukranAmAnau dvau svargau vartate / tayordvayorapi svargayorekameva paTalaM vartate tasya nAma mahAzukraM bhavati / tasya paTalasya madhyapradeze mahAzukra nAma indrakavimAnaM vartate / tasya vimAnasya caturdinu catasraH zraNayaH santi prtyekmssttaadshvimaanaaH| tatra dakSiNazreNau dvAdazaM vimAnaM zukrandro bhunakti / uttarazreNigaM dvAdazaM kalpavimAnaM mahAzukraH zAsti / tadupari zatArasahasrAranAmAnau svargau vartete / tayordvayorapi ekameva paTalaM vartate 15 sahasrAranAmakam / tasya madhyapradeze sahasrAraM 'nAmendrakavimAnam / tasmAzcaturdikSu catasraH zreNayo nirgatAH pratyeka saptadazavimAnAH / tatra dakSiNazreNau navamaM vimAnaM zatArendrasya, tathottarazreNau navamaM vimAnaM sahasrArendrasya / te dve api vimAne kramAt shtaarshsraarnaamke| evaM sarvatra indranAmnA vimAnanAma jJAtavyam , vibhajanantu pUrvavad veditavyam / tataH param AnataprANatAraNAcyutanAmAnazcatvAraH svargA vartante / teSAM caturNAmapi svargA- 20 NAM paTalAni SaT bhavantIti siddhAntavacanam / teSu SaTsu paTaleSu caturdikSu zreNivimAnAni pradikSu ca prakIrNakavimAnAni / tatra antyapaTalamacyutanAmakam / tasya madhyapradeze acyutaM" nAmendrakavimAnaM bhavati / tasmAccaturdikSu catasraH zreNayo nirgatAH pratyekamekAdazavimAnAH / tatra dakSiNazreNau SaSThaM vimAnaM yad vartate tasya svAmI AraNendraH / tathottarazreNau SaSThaM vimAnama- 25 cyutendraH pAti / kiM kriyate lokAnuyoganAmni 12 siddhAnta AnataprANatendrau noktau tanmatAnusAreNa indrAzcaturdaza bhavanti / mayA tu dvAdazocyante, yasmAt brahmendrAnuvartI brahmottarendraH, lAntavendrAnuvartI kApiSTendraH, zukrendrAnuvartI mahAzukrendraH, zatArendrAnuvartI sahasrArendraH / 1 -ndravi- A0. da0, ja0 / 2 pratyeka vi- va0 / 3 -bhavati zrA0, da., ja0 / 4 caturthapa- A0, da0, j0| 5 -sya vi- A0, 60, j0| 6 -ko sva- A0, da0, ja0 / 7 mahAzukrazukra tA / 8 -kaM dvaa-v0| 9 navamakamindra-- A0, ja0, da. / 10 draSTavyamtrilokasA0 gA0 468 / 11 -tanAme- va0 / 12 "sohammIsANasaNakkumAramAhiMdabramhulaMtavayA / taha sukka saharasArA ANadapANada ya AraNacudayA // evaM bArasakApA.. ' sohammo IsANo' . . ' iya solasakappANi maNate ye i AyariyA" pAThAntaram -triloka prajJa0 vaimAnika0 / For Private And Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 tattvArthavRttI [4 / 20 saudhammaizAnasAnatkumAramAhendreSu catvAra indrAH AnataprANatAraNAcyuteSu catvAra indraaH| tena kalpavAsIndrA dvAdaza bhavanti / saudharmasvargasya sambandhIni vimAnAni dvAtriMzallakSANi bhavanti / aizAnasvargasyASTAviMzatilakSANi / sAnatkumArasya dvAdaza lakSANi / mAhendrasya aSTau lkssaanni| brahmalokabrahmo5 ttarayoH samuccayena catvAriMzallakSANi kathyante / lAntavakApiSTayoH samudAyena paJcAzatasaha srANi bhavanti / zukramahAzukrayoH samuditAni catvAriMzat sahasrANi syuH| zatArasahasrArayorekatra SaT sahasrANi vartante / AnataprANatAraNAcyutAnAM caturNAmapi saptazatAni tiSThanti / prathamaveyakatrike zreNibaddhapuSpaprakIrNakAzca vimAnAH samuditAH teSAmekAdazottaraM zataM bhavati / madhyapraiveyakatrayasya saptottaraM zataM syAt / 'uparigraiveyakatrayasya vimAnAni ekAdhikA navati10 bhavanti / navAnudizapaTalamadhye indrakamaSTAsu dinu aSTau vimAnAni samudAyena nava bhavanti / sarvArthasiddhipaTale paJca vimAnAni santi / tatra madhyavimAnaH sarvArthasiddhinAmakaH, pUrvasyAM dizi vijayaH, dakSiNasyAM dizi vaijayantaH, pazcimAyAM dizi jayantaH, uttarasyAM dizi apraajitH| saudhammaizAnayoH vimAnAni zvetapItaharitAruNakRSNavarNAni / sAnatkumAramAhe15 ndrayoH zvetapItaharitAruNAni / brahmalokabrahmottaralAntavakApiSTeSu shvetpiitrktaani| zukra". mahAzukrazatArasahasrArAnataprANatAraNAcyuteSu vimAnAni zvetapItAni / navauveyakanavAnudizA nuttareSu zvetAnyeva / tatra sarvArthasiddhivimAnaM paramazuklaM jambUdvIpapramANazca vartate, anyAni tu catvAri vimAnAni asaGkhyeyakoTiyojanapramANAni vrtnte| eva triSaSThaH paTalAnAM parasparamantaramasaGkhyeyayojanaM jJAtavyam / 20 saudhammaizAnayoruccatvaM sArdvakA rajjuH merubudhnAd boddhavyA / sAnatkumAramAhendrayorapi sArdvakA rajjurasti / brahmabrahmottaralAntavakApiSTazukramahAzukrazatArasahasrArAnataprANatAraNAcyuteSu dvayoddhayoH svargayoruccatA addhArddhA rajjuH / tena dvAdazAnAM svargANAM samuditAstisro rajjavaH / veyakAdimuktiparyantamekA rajjuruccateti / atra yAvanti vimAnAni Urdhva loke'pi tAvanti jinamandirANi bhavanti, teSAM namaskAravandanA'stu / 25 athedAnIM sarveSAM vaimAnikAnAmanyonyavizeSaparijJAnArthaM sUtramidamucyate bhagavadbhiH sthitiprabhAvasukhadyutilezyAvizuddhIndriyAvadhi viSayato'dhikAH // 20 // nijAyurudayAt tadbhave kAyena sArddhamavasthAnaM sthitirucyate / nigrahAnugrahasAmarthya prbhaavH| indriyaviSayAnubhavanaM sukhm| zarIravastrAbharaNAdInAM dyutiHptiH / kaSAyAnuraJjitA 30 yogprvRttileshyaa| lezyAyAH vizuddhinirmalatA lezyAvizuddhiH / indriyANi ca sparzanAdIni, avadhizca tRtIyo bodhaH, indriyAvadhayaH / indriyAvadhInAM viSayaH gocaraH gamyaH padArthaH indriyA 1 uparima-da0, va0, ja0, tA0 / 2 samuccayena bha- A0, da0, j0| samudAye nava v0| For Private And Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 / 21-22] caturtho'dhyAyaH vadhiviSayaH / sthitizca prabhAvazca sukhaM ca dyutizca lezyAvizuddhizca indriyAvadhiviSayazca sthitiprabhAvasukhadyutilezyAvizuddhIndriyAvadhiviSayAH, tebhyastairvA tataH vaimAnikA adhikA bhavanti / kutra ? uparyupari, pratisvagaM pratipaTalaJca / / ___ atha yadi sthityAdibhiruparyupari adhikA vaimAnikA bhavanti tarhi gatizarIraparigrahA'bhimAnairapyadhikA bhaviSyantItyArekAyAM yogo'yamucyate-- gatizarIraparigrahAbhimAnato hInAH // 21 // dezAd deshaantrpraaptiheturgtiH| vikriyAhetubhUtaM vaikriyika zarIram / lobhakaSAyasyodayena viSayeSvAsaGgaH prigrhH| mAnakaSAyasyodayAt prAdurbhUto'haGkAro'bhimAnaH / gatizca zarIrazca parigrahazca abhimAnazca gatizarIraparigrahA'bhimAnAH tebhyaH tairvA tataH, vaimAnikA uparyupari pratisvarga pratipaTalaM ca hInAH tucchAH bhavanti / tathA hi-dezAntareSu viSayakrIDA- 10 ratiprakRSTatA'bhAvAt uparyupari gatihInA bhavanti / tathA uparyupari vaimAnikAH zarIreNApi hInA bhavanti / tatkatham ? saudhmmeshaanyoH vaimAnikAnAmaratnisaptakapramANaM zarIram / sAnatkumAramAhendrayoraraniSaTkapramANamaGgaM bhavati / brahmalokabrahmottaralAntavakApiSTaSu aranipaJcakapramANaM varma syAt / zukramahAzukrazatArasahasrAreSvaratnicatuSkapramANaH 2 kAyo bhavati / AnataprANatayoraranisArddhatritayapramANo deho bhavati / AraNAcyutayoraratnitrayapramANo vigraho 15 bhavati / prathamapraiveyakatrike aranisArddhadvayapramANaM gAtraM bhavati / dvitIyaveyakatrike aranidvayaH / pramANA tanUbhavati / tRtIyoveyakatrike navAnudizavimAneSu sArdvakAratnipramANA mUrtirbhavati / paJcA'nuttaravimAneSu ekAranipramANaM vapurbhavati / vimAnaparivArAdiparigrahairuparyupari hInA bhavanti alpakaSAyatvAt / uparyupari abhimAnena ca vaimAnikA hInA bhavanti / tarhi vaimAnikeSu lezyA kIdRzI bhavatIti prazne tatparijJAnArthaM sUtramidamucyate- 20 pItapadmazuklalezyA dvitrizeSeSu // 22 // pItA ca padmA ca zuklA ca pItapadmazuklAH / pItapadmazuklA lezyA yeSAM vaimAnikAnAM te pItapadmazuklalezyAH / atra hrasvatvaM katham ? yad uttarapAdikaM tat hrasvaM bhavati yathA dratA madhyavilambitA mAtrAH drutamadhyavilambitamAtrA iti saGgIte hrasvatvamasti, tathAtrApi hasvatvam / athavA pItazca padmazca zuklazca pItapadmazuklAH, pItapadmazuklavarNasaMyuktAH kecit 25 padArthAH kAnicidvastUni teSAmiva lezyA yeSAM vaimAnikAnAM te piitpdmshuklleshyaaH| tatra kasya kA lezyeti cet ? ucyate---dvitrizeSeSu dve ca yugale trINi ca yugalAni zeSANi ca sarvANi sthAnAni dvitrizeSANi teSu dvitrizeSeSu / asyAyamarthaH-saudhammaizAnayoH sAnatkumAramAhendrayozca dvayoryugalayovaimAnikAH pItalezyAstAvad vartante eva, paramayaM tu vizeSaH-sAnatku 1 -kRSTayanI-va0 / -kRSTatAbhA- A0, da0, ja0 / 2 -NakA-va0 / 3 vigraho A0, da0, j0| 5 -rapAdakaM A0, da0, ja0 / 5 trINi yu- A0, ja0 / For Private And Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 168 tattvArthavRttau [4 / 23-24 mAramAhendrayoH pItapAlezyAmizrAH santi / brahmalokabrahmottaralAntavakApiSTazukramahAzukrasaMjJakeSu triSu yugaleSu vaimAnikAH padmalezyAstAvad vartanta eva, paramayaM tu vizeSaH-zukramahAzukrazatArasahasrAreSu vaimAnikAH padmazuklamizralezyA vartante / AnataprANatAraNAcyutanavapraive. yakanavAnudizapazcAnuttareSu zeSazabdalabdheSu vaimAnikAH zuklalezyAstAvad vartanta eva, paramayaM 5 tu vizeSaH-navAnudizapaJcAnuttaravimAneSu caturdazasu vaimAnikAH paramazuklalezyA vartante / ___ atrAha sUtre-mizrasya grahaNaM na kRtaM vartate kathaM bhavadbhiH mizrasya grahaNaM kRtam ? satyam ; sAhacaryAt lokvt| ko'sau lokadRSTAntaH ? yathA patAkino gacchanti chatriNo gacchanti ityukte patAkibhiH saha ye patAkArahitA gacchanti te'pi patAkina ityucyante ye chatribhiH saha chatrarahitA gacchanti te'pi chatriNa ucyante / kasmAt ? sAhacaryAt / evaM yathA achatripu chatri10 vyavahAro loke vartate tathA atrApi sUtrAnuktamapi mizragrahaNaM bhvti| sUtrataH kathaM jJAyate iti cet ? ucyate-tatraivamabhisambandhaH kriyte| dvayoH svargayugalayoH pItalezyA tAvad vartate, sAnatkumAramAhendrayoH padmalezyAyAH avivakSAtaH pItaiva / brahmalokabrahmottaralAntavakApiSTazukramahAzukrasaMjJakeSu triSu yugaleSu padmalezyA tAvaduktaiva, zukramahAzukrayoH zuklalezyAyAH avivakSAtaH pdmleshyevoktaa| zeSeSu zatArAdiSu zuklalezyA tAvaduktaiva zatArasahasrArayoH 15 padmalezyAyA avivakSAtaH zuklaivoktA / ityabhisambandhe nAsti doSaH / atha kalpopapannAH kalpAtItAzceti yatsUtramuktaM tatra na jJAyate ke kalpA yeSu kalpeSu jJAteSu kalpAtItAH svayameva jJAyante iti sandehe sUtramidamucyate prAgveyakebhyaH kalpAH // 23 // praiveyakebhyo navapraiveyakebhyaH sakAzAt prAk pUrvaM ye vartante te kalpA.bhavanti, acyu20 tAntAH saudharmAdaya ityarthaH / tarhi kalpAtItAH ke vartante ? ityAha-parizeSabhAvAt itare navapraiveyakAH navA'nudizAH paJcAnuttarAzca kalpAtItA iti jJAtavyam / tarhi laukAntikA amarA vaimAnikAH santaH keSu gRhyante kalpopapanneSu kalpAtIteSu vA ? iti prazne sUtramidamucyate brahmalokAlayA laukAntikAH / / 24 // 25 etya lIyante tasminnityAlayo nivAsaH, brahmalokaH paJcamaH svargaH tasminnAlayA nikAyA vimAnAni yeSAM te brahmalokAlayAH / tarhi ye brahmaloke vasanti te sarve'pi laukAntikA ityucyante ? naivam ; laukAntika iti saMjJA anvarthA vartate satyArthA vartate / tenAyamarthaHlokazabdena brahmaloka ucyate / "samudAyeSu nivRttAH zabdA avayayeSvapi vartante " [ ] iti vacanAt lokasya brahmalokasya anto'vasAnaM lokAntaH, lokAnte 1 -yA tAvad va- A0, da., j0| 2 mizragra- tA0, va0 / 3 -mbandhena nA- bhA0, da0, ja0, taa0|4 -ravimAnAzca A0,90, ja0 / For Private And Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 / 25-26 ] caturtho'dhyAyaH 169 bhavA laukAntikAH / na tu sarve'pi laukAntikAH kathyante / teSAM vimAnAni brahmalokasvargasya anteSu avasAneSu vartante / athavA janmajarAmaraNavyApto lokaH saMsArastasya antaH lokAntaH, lokAnte parItasaMsAre' bhavA laukaantikaaH| te hi brahmalokauntAccyutvA ekaM garbhavAsaM pariprApya nirvANaM gacchanti tena kAraNena laukAntikA ucyante / atha sAmAnyatayA laukAntikAH proktAH, teSAM bhedapratipattyarthaM sUtramidamAhuH- 5 sArasvatAdityavahRyaruNagardatoyatuSitAvyAbAdhAriSTAzca // 25 // sarasvatI caturdazapUrvalakSaNAM vidanti jAnanti saarsvtaaH| aditerdevamAturapatyAni aadityaaH| vahnivaddedIpyamAnA vahnayaH / aruNaH udyadbhAskaraH tadvat tejovirAjamAnA arunnaaH| gardAH zabdAH toyavat pravahanti laharitaraGgavat pravartante yeSu te gardatoyAH / tuSyanti viSayasukhaparAGmukhA bhavanti tuSitAH / na vidyate vividhA kAmAdijanitA A sama- 10 ! ntAt bAdhA duHkhaM yeSAnte avyaabaadhaaH| na vidyate riSTamakalyANaM yeSAM te arissttaaH| sArasvatAzca AdityAzca valayazca aruNAzca gardatoyAzca tuSitAzca avyAbAdhAzca ariSTAzca te tathoktAH / tatra sArasvatAnAM vimAnamIzAnakoNe vartate / AdityAnAM vimAnaM pUrvadizi asti / vahInAM devagaNAnAM vimAnam agnikoNe tiSThati / aruNAnAM vimAnaM dakSiNadizyasti / gardatoyAnAM vimAnaM naiRtyakoNe Aste / tuSitAnAM vimAnaM pazcimadizyasti / avyAbAdhAnAM 15 vimAnaM vAyukoNe vidyate / ariSTAnAM vimAnam uttaradizyasti / cazabdAt sArasvatAdityAnAmantarAle anyAbhasUryAbhANAM vimAne vartate / AdityavahnInAmantarAle candrAbhasatyAbhAnAM vimAne stH| vahnayaruNAnAmantarAle zreyaskarakSemaGkarANAM vimAne tisstthtH| aruNagardatoyAnAmantarAle vRSabheSTakAmacarANAM vimAne AsAte / gardatoyatuSitAnAmantarAle nirvANarajodigantarakSitAnAM vimAne vidyate / tuSitAvyAbAdhAnAmantarAle AtmarakSitasarvarakSitAnAM vimAne 20 bhavataH / avyAbAdhAriSTAnAmantarAle marudvasUnAM vimAne syAtAm / ariSTasArasvatAnAmantarAle azvavizvAnAM vimAne stH| sarve'pi laukAntikAH svAdhInavRttayo hInAdhikatvabhAvAbhAvAta , viSayasukhaparAGmukhatvAd devarSayazca kathyante / ata eva devAnAmarcanIyAH caturdazapUrvadhAriNaH tIrthakkaraparamadevAnAM niSkramaNakalyANe svAmisambodhanasevAniyogAH / "caturlakSAstathA saptasahasrANi zatASTakam / viMzatimilitA ete sarve laukAntikAH smRtAH // " [ ] atha yadyate ekaM bhavaM prApya nirvANaM gacchanti tarhi anyeSAmapi devAnAmasti kazcinirvANaprAptikAlavibhAga iti prazne sUtramidamucyate vijayAdiSu vicrmaaH|| 26 // vijayo vijayanAmA vimAnaH sa AdiH prakAro yeSAM te vijayAdayaH vijayavaijayanta- 30 1 -sAreNa bha- A0, 90, ja0 / 2 -lokAccyu- bhA0, da0, ja0 / 3 prAptAH bhA0 / 4 laharIta- A0, da0, j.,v0| 5 -gambarakSi- A0, 60, jaH / 22 For Private And Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 170 tattvArthavRttI [ 4 / 27-28 jayantAparAjitAnudizanAmAno vimAnAH, teSu vijayAdiSu vimAneSu ye ahamindradevA vartante te dvicaramAH dvau caramau antyau manuSyabhavau yeSAM te dvicaramAH, utkarSeNa dvau manuSyabhavau samprApya mokSaM gcchntiityrthH| kathaM dvicaramAH ? vijayAdiSu vimAneSu utpadya aparityaktasamyaktvAH tataH pracyutya manuSyabhave samutpadya saMyama samArAdhya bhUyo vijayAdiSu samutpadyante tataH pracyutya 5 punarapi manuSyabhavaM prApya siddhiM gacchanti, evaM manuSyabhavApekSayA dvicaramadehatvaM teSAM bhavati / sarvArthasiddhathahamindrAstu anvarthasaMjJatvAt paramotkRSTasuratvAcca arthApattibalAdeva ekacaramA bhavantIti jJAtavyam / "aupazamikakSAyikau bhAvau mizrasya jIvasya svatattvamaudayikapAriNAmiko ca" [ta0 sU0 2 / 1 ] iti sUtravivaraNe tiryaggatiraudayikI proktA, punarapi "tiryagyoni10 jAnAJca" [ta0 sU0 3 / 39 ] iti sUtre utkRSTamAyuH palyatrayamuktam , jaghanyamantarmuhUrtamuktam / tatra ca na jJAyate ke jIvAstiryagyonayaH iti sandehe tannirAsAtha tiryaggatiH pratipAdyate aupapAdikamanuSyebhyaH zeSAstiryagyonayaH // 27 // upapAde bhavA aupapAdikAH, 'manubhyaH kulakarebhyo bhavA manuSyAH / aupapAdikAzca manuSyAzca aupapAdikamanuSyAH tebhyaH aupapAdikamanuSyebhyaH zeSAH apare saMsArijIvAH 15 tiryagyonayaH tiryazca iti veditavyam / tatra devA nArakAzca aupapAdikAH-"devanArakANAmupa pAdaH" [ta0 sU0 2 / 34] iti vacanAt / manuSyANAmapi svarUpaM jJAtameva "prAGmAnuSottarAnmanuSyA" [ta0 sU0 3 / 35 ] iti vacanAt / ebhyo ye anye te sarve'pi prANinaH tiryo jnyaatvyaaH| tarhi tirazvAM kSetravibhAgo na proktaH ? satyam ; sarvasmin trailokye tiryazco vartanta eva ka kSetravibhAgaH kathyate / 20 tarhi nArakatiryammanuSyANAmAyuSyaM proktaM devAnAM noktaM devAnAmAyuH kIdRzamityukte prathamatastAvat bhavanavAsinAmAyurucyatesthitirasuranAgasuparNadvIpazeSANAM sAgaropamatripalyopa mA hInamitAH // 28 // sthitiH AyuHpramANam / keSAm ? asuranAgasuparNadvIpazeSANAm / asurAzca nyagAzca 25 suparNAzca dvIpAzca zeSAzca asuranAgasuparNadvIpazeSAsteSAmasuranAgasuparNadvIpazeSANAm / katha mbhUtA sthitiH 1 saagropmtriplyopmaarddhhiinmitaa| sAgaropamA cAsau tripalyopamA ca sAgaropamatripalyopamA, sA cAsau arddhahInamitA ca sAgaropamatripalyopamArddhahInamitAH / athavA sAgaropamaJca tripalyopamAni ca ardhApalyahInAni palyAni ca sAgaropamatripalyopamArddhahInAni termitA mapitA sAgaropamatripalyopamArddhahInamitA / asyAyamarthaH-asurANAm 1 manuSyebhyaH A0, 60, ja0,va0 / For Private And Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4129] caturtho'dhyAyaH utkRSTA sthitiH eksaagropmaa| yathAkramabalAnnAgAnAM trINi palyopamAni utkRSTA sthitiH / suparNAnAmutkRSTA sthitiH sArdhaM palyadvayam / dvIpAnAmutkRSTA sthitiH 'arddhA hInatvAt palyadvayam / zeSANAM vidyutkumArAgnikumAravAtakumArastanitakumArodadhikumAradikkumAranAmakAnAM SaTprakArANAM bhavanavAsinAM pratyekaM sAddhaM palyopamamekam utkRSTA sthitirbhavati / jaghanyAM sthiti tu bhavanavAsinAM kathayiSyAmIti jJAtavyam / athedAnI vyantarajyotiSkadevAnAM sthitimanukramaprAptAmullaya vaimAnikAnAM sthiti sUcayanti | kasmAd vyantarajyotiSkadevAnAM sthiteranukramaprAptAyAH ullaGghanaM kRtamiti cet ? satyam , laghunA sUtropAyena teSAM sthitivacanaM yathA bhavati tadarthamityarthaH / tatra vaimAnikAnAM sthitinirUpaNe AdyayoH kalpayoH saudhammaizAnanAmnoH sthitinirUpaNArtha sUtramidamAhuH saudhammaizAnayoH sAgaropame adhike // 29 // 10 saudharmazca aizAnazca saudhammaizAnau tayoH saudhammaizAnayoH saptamIdvivacanamidam "adhikaraNe saptamI" [ kA0 sU0 2 / 4 / 11 daurga0 vRtti ] iti vacanAt / saudhammaizAnayoH dvayoH kalpayoH sthitiH dve sAgaropame bhvtH| 'sAgaropame' ityatra sAmAnyApekSayA napuMsakarave dvivacanaM vartate / sAgaropamaJca sAgaropamaJca saagropme| kathambhUte" sAgaropame ? adhike kiJcidadhike sAtireke ityrthH| "dvivacanamanau" [ kA0 sU0 3 / 2 / 2 ] "ityanena 15 niSedhasandhiH / adhike ityayaM zabdaH sahasrArakalpaparyantamadhikAravAna jJAtavyaH / tena sAnatkumAramAhendrayorapi saptasAgaropamAni sAtirekANi jJAtavyAni / tathA brahmalokabrahmottarayorapi daza sAgaropamAni sAtirekANi jJAtavyAni / evaM dvayordvayoH kalpayorAyuvizeSe sAtirekaH zabdaH pryoktvyH| A kutaH ? A sahasrArAt / AnataprANatayorAraNAcyutayozcApi ityAdiSu sAtirekArtho nAsti / kasmAt ? "trisaptanavaikAdazatrayodazapaJca- 20 dazabhiradhikAni tu / " [ ta0 sU0 4 / 31 ] ityatra sUtre tuzabdasya grahaNAt / / atha vistaraH-saudhammazAnayoH yAni ekatriMzat paTalAni vartante teSu pratyeka sthitivizeSaH kathyate / tathAhi-'RtupaTale palyopamakoTInAM SaTSaSTilakSANi SaTSaSTisahasrANi SaTzatAni SaTSaSTiH tathA palyopamAnAM SaTaSaSTilakSANi SaTpaSTisahasrANi SaTzatAni SaTSaSTistathA palyopamasya kRtatribhAgasya bhAgadvayazca / 1 / candra- 25 nAmni dvitIyapaTale palyopamakoTInAmekA koTI trayastriMzallakSANi trayastriMzat sahasrANi trINi zatAni trayastriMzat tathA palyopamAnAM trayastriMzallakSANi trayastriMzatsahasrANi trINi zatAni trayastriMzat tathA palyopamasya bhAgatrayasya eko bhAgaH / 2 / vimalanAmni HiLHHTHHi 1 sArdhapa- A0, da0, ja0, va0 / 2 adhyardhahI- taa.| 3 sArdhapa- A0, da0, ja0, va0 / 4 iti sA- bhA0, da0, ja0, 20 / 5 -te dve sA-tA', v0| 6 -mAno pa0 / .. 7 iti ni- A0, da0, j0| 8 - kalpayorvi- mA0, da0, j0| 9 RtunAmni prathamapava0 / Rjupa- bhA0, dadeg, ja0 / For Private And Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 172 tattvArthavRttI [ 4 / 29 tRtIyapaTale palyopamakoTInAM dve koTyau / 3 / valgunAmni caturthapaTale palyopamakoTInAM dve koTyau SaTakSaSTilakSANi SaTSaSTisahasrANi SaTzatAni SaTSaSTiH tathA palyopamAnAM SaTSaSTilakSANi SaTSaSTisahasrANi SaTzatAni SaTSaSTiH tathA palyabhAgatrayasya dvau bhAgau / 4 / dhIranAmni paJcame paTale palyakoTInAM koTyaH tisraH trayastriMzatlakSANi trayastriMzatsahasrANi trINi zatAni trayastriMzat , tathA palyAnAM trayastriMzallakSANi trayastriMzat sahasrANi trINi zatAni trayastriMzat tathA palyabhAgatrayasya eko bhAgaH / 5 / 'aruNanAmni SaSThe paTale palyakoTInAM koTyazcatasraH / 6 / nandananAmni saptame paTale palyakoTInAM koTyazcatasraH SaTSaSTilakSANi SaSTisahasrANi SaTzatAni SaTSaSTiH tathA palyAnAM SaTpaTilakSANi SaTSaSTisahasrANi SaTzatAni SaTSaSTiH palyabhAgatrayasya bhAgadvayam / 7 / nalinanAmni aSTame 10 paTale palyakoTInAM koTyaH paJca trayastriMzallakSANi trayastriMzat sahasrANi trINi zatAni trayastri zat tathA palyAnAM trayastriMzallakSANi trayastriMzatsahasrANi trINi zatAni trayastriMzat tathA palyabhAgatrayasya eko bhAgaH / 8 / lohitanAmni navame paTale palyakoTInAM koTyaH SaT / 9 / kAzcananAmni dazame paTale palyakoTInAM koTyaH SaT SaTSaSTilakSANi SaTSaSTisahasrANi SaT zatAni SaTSaSTiH tathA palyAnAM SaTSaSTilakSANi SaTSaSTisahasrANi SaTzatAni SaTSaSTiH 15 palyabhAgatrasya bhAgadvayam / 10 / caJcanAmni ekAdaze paTale palyakoTInAM koTyaH sapta trayastriMzallakSANi trayastriMzatasahasrANi trINi zatAni trayastriMzat tathA palyAnAM prayastriMzallakSANi trayastriMzatsahasrANi trINi zatAni trayastriMzat , palyabhAgatrayasyaiko bhAgaH / 11 / mArutanAmni dvAdaze paTale palyakoTInAM koTyo'STa / 12 / RddhinAmni prayodaze paTale palyakoTInAM koTyo'STa SaTSaSTilakSANi SaTSaSTisahasrANi SaTzatAni SaTSaSTiH 20 tathA palyAnAM SaTSaSTilakSANi SaTSaSTisahasrANi SaTzatAni SaTSaSTiH palyabhAgatrayasya bhAga dvayam / 13 / IzAnAmni caturdaze paTale palyakoTInAM koTyo nava trayastriMzallakSANi trayastriMzatsahasrANi trINi zatAni trayastriMzat , tathA palyAnAM trayastriMzallakSANi trayastriMzatasahasrANi trINi zatAni trayastriMzat palyabhAgatrayasya bhAgaikaH / 14 / vaiDUryanAmni paJcadaze paTale sAgara ekaH / 15 / rucakanAmni SoDaze paTale sAgaraikaH palyakoTInAM SaTSaSTilakSANi SaTSaSTisahasrANi 25 SaTzatAni SaTSaSTiH tathA palyAnAM SaTSaSTilakSANi SaTpaSTisahasrANi SaTzatAni SaTSaSTiH palyabhAgatrayasya bhAgadvayam / 16 / ruciranAmni saptadaze paTale sAgara ekaH palyakoTInAmekA koTI trayastriMzallakSANi trayastriMzatsahasrANi trINi zatAni trayastriMzat tathA palyAnAM trayatriMzallakSANi trayastriMzatsahasrANi trINi zatAni trayastriMzat palyabhAgatrayasya bhAgaikaH / 17 / aGkanAmni aSTAdaze paTale palyakoTInAM koTyo dvAdaza / 18 / sphaTikanAmni ekonaviMzati30 tame paTale palyakoTInAM koTyo dvAdaza SaTSaSTilakSANi SaTSaSTisahasrANi SaTzatAni SaTSaSTiH 1 AraNa- A0 / aarunn-d.| 2 pralalitanA- A0, 60, j0| 3 IzAnAnAbhA0 / IzAnanA- da0 / 4 akanA- A0 / arkanA- tA0 / For Private And Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4/30] caturtho'dhyAyaH 173 tathA palyAnAM SaTSaSTilakSANi SaTSaSTisahasrANi SaTzatAni SaTSaSTistathA bhAgatrayasya bhAgadvayam / 19 / tapanIyanAmni viMzatitame paTale palyakoTInAM koTyA trayodaza, trayastriMzallakSANi trayastriMzatsahasrANi trINi zatAni trayastriMzat tathA palyAnAM trayastriMzallakSANi trayastriMzat sahasrANi trINi zatAni trayastriMzat palyabhAgatrayasya bhAgaikaH / 20 / meyanAmni ekaviMzatitame paTale palyakoTInAM koTyazcaturdaza / 21 / bhadranAmni dvAviMzatitame paTale palyakoTInAM 5 koTyazcaturdaza SaTSaSTilakSANi SaTSaSTisahasrANi SaTzatAni SaTSaSTiH tathA palyAnAM SaTSaSTilakSANi SaTSaSTisahasrANi SaTzatAni SaTSaSTiH palyabhAgatrayasya bhAgadvayam / 22 / 'hAridranAmni trayoviMzatitame paTale palyakoTInAM koTyaH paJcadaza trayastriMzallakSANi trayastriMzatsahasrANi trINi zatAni trayastriMzat tathA palyAnAM trayastriMzallakSANi trayastriMzatsahasrANi trINi zatAni trayastriMzat palyabhAgatrayasya bhAgaikaH / 23 / padmanAmni caturvizatitame paTale palya. 10 koTInAM koTyaH SoDaza / 24 / lohitanAmni paJcaviMzatitame paTale palyakoTInAM koTyaH SoDaza SaTSaSTilakSANi SaTSaSTisahasrANi SaTzatAni SaTSaSTiH tathA palyAnAM SaTSaSTilakSANi SaTSaSTisahasrANi SaTzatAni SaTSaSTiH palyabhAgatrayasya bhAgadvayam / 25 / vananAmni SaviMzatitame paTale palyakoTInAM koTyaH saptadaza, trayastriMzallakSANi trayastriMzatsahasrANi trINi zatAni trayastriMzat tathA palyAnAM trayastriMzallakSANi trayastriMzatsahasrANi trINi zatAni 15 trayastriMzat palyabhAgatrayasya bhAgaikaH / 26 / nindyAvartanAmni saptaviMzatitame paTale palyakoTInAM koTyo'STAdaza / 27 / prabhaGkaranAmni aSTAviMzatitame paTale palyakoTInAM koTyo'STAdaza SaTSaSTilakSANi SaTSaSTisahasrANi SaTzatAni SaTSaSTiH tathA palyAnAM SaTSaSTilakSANi SaTSaSTisahasrANi SaTzatAni SaTSaSTiH palyabhAgatrayasya bhAgadvayam / 28 / piSTakanAmni ekonatriMzattame paTale palyakoTInAM koTya ekonaviMzatiH trayastriMzallakSANi trayastriMzatsaha- 20 srANi trINi zAtAni trayastriMzat tathA palyAnAM trayastriMzallakSANi trayastriMzatsahasrANi trINi zatAni trayastriMzat palyabhAgatrayasya bhAgaikaH / 29 / gajamastakanAmni triMzattame paTale palyakoTikoTyaH viMzatiH / 30 / prabhAnAmni ekatriMzattame paTale sAdhikau sAgarau dvau / 31 / iti saudharmezAnayorekatriMzatprastArANAm utkRSTA sthiti tavyA / atha sAnatkumAramAhendrayoratkRSTasthitipratipattyarthaM sUtramidamAhuH sAnatkumAramAhendrayoH sapta // 30 // sAnatkumArazca mAhendrazca sAnatkumAramAhendrau tayoH sAnatkumAramAhendrayoH / anayordvayoH kalpayoH amarANAM saptasAgaropamAni sAdhikAni utkRSTA sthitirbhavati / tayoH sambandhIni paTalAni sapta bhavanti / tatra aJjananAmni prathamapaTale dvau sAgarau sAgarasaptabhAgAnAM paJca bhAgAzca / 1 / vanamAlanAmni dvitIyapaTale sAgarAstrayaH sAgarasaptabhAgAnAM 30 trayo bhAgAzca / 2 / nAganAmni tRtIyapaTale catvAraH sAgarAH sAgarasaptabhAgAnAmeko 1 haridrAnA- A0, da0, ja0 / 2 nadyavartinA A0, da0, ja0 / 3 viSTaka- tA0 . For Private And Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI [3 // 3 // bhAgazca / 3 / garuDanAmni caturthapaTale catvAraH sAgarAH sAgarasaptabhAgAnAM SaD bhAgAzca / / / lAgalanAmni paJcame paTale sAgarAH paJca sAgarasaptabhAgAnAM catvAro bhAgAzca / 5 / balabhadranAmni SaSThe paTale sAgarAH SaT sAgarasaptabhAgAnAM dvau bhAgau ca / 6 / cakranAmni saptame paTale sAdhikA arNavAH sapta / iti sAnatkumAramAhendrayoH saptaprastArANAmutkRSTA sthitirjJAtavyA / atha brahmalokAdiSu acyutaparyanteSu kalpeSu sthitivizeSaparijJAnArtha sUtramidamAhuHtrisaptanavaikAdazatrayodazapaJcadazabhiradhikAni tu // 31 // trayazca sapta ca nava ca ekAdaza ca trayodaza ca paJcadaza ca trisaptanavaikAdazatrayodazapaJcadaza taistathoktaH adhikaani| kAni adhikAni ? pUrvasUtroktAni saptasAgaropamAni / asyAyamarthaH-brahmalokabrahmottarayoH saptasAgaropamAni tribhiH sAgaropamaiH adhikAni daza 10 saagropmaaniityrthH| lAntavakApiSTayoH saptasAgaropamAni saptabhiH sAgaropamairadhikAni caturdaza saagropmaaniityrthH| zukramahAzukrayoH saptasAgaropamAni navasAgaropamairadhikAni ssoddshsaagropmaaniityrthH| zatArasahasrArayoH saptasAgaropamAni ekAdazasAgaropamairadhikAni aSTAdaza sAgaropamAnItyarthaH / AnataprANatayoH saptasAgaropamAni trayodazasAgaropamairadhikAni viMzati sAgaropamAnItyarthaH / AraNAcyutayoH saptasAgaropamAni paJcadazasAgaropamairadhikAni dvAviMza15 tisAgaropamAnItyarthaH / tuzabdo vizeSaNArthaH / ko'sau vizeSaH ? 'saudhammazAnayoH sAgaropame adhike' ityatra adhikazabdAdhikAraH brahmalokabrahmottaralAntavakApiSTazukramahAzukrazatArasahasrAraparyanteSu caturSu yugaleSu pravartate na vAnatAdiSu vartate ityarthaM vizeSayati / tena yatra yatra yAvanti sAgaropamAni uktAni tatra tatra sAdhikAni vktvyaani| AnataprANatayoH sAgaropamAni viMzatireva AraNAcyutayoviMzatireva na sAdhikAni / 20 atha vistaraH-brahmalokabrahmottarayoryAni catvAri paTalAni vartante teSAM madhye ariSTa nAmni prathamapaTale pAdahInAH srsvnto'ssttau| devasamitanAmni dvitIyapaTale jaladhayaH sArtho'STa / 2 / brahmanAmni tRtIyapaTale pAdAdhikA udadhayo nava / 3 / brahmottaranAmni caturthapaTale zazadhvajA daza / lAntavakApiSTayoddhe paTale vartate / tatra brahmahRdayanAmni prathamapaTale apAmpatayo dvAdaza / lAntavanAmni dvitIyapaTale nadIpatayazcaturdaza sAdhikAH / zukramahAzukrayorekameva paTalam / tatra 25 zukranAmni paTale jalanidhayaH sAdhikAH SoDaza / zatArasahasrArayorekameva paTalaM tatra zatAranAmni paTale ratnAkarAH sAdhikA aSTAdaza / AnataprANatAraNAcyuteSu SaT paTalAni / tatra AnatanAmni prathamapaTale udanvanta ekonaviMzatiH sAgarasya tRtIyo bhAgaH kizcidadhikastatra hIno bhavati / prANatanAmni dvitIyapaTale sindhavo viNshtiH| puSpakanAmni tRtIyapaTale AkUpArAH viMzatiH sAgarabhAgatrayasya dvau bhAgau ca / zAtakanAmni caturthapaTale pArAvArA ekaviMzatireva / 30 raNanAmni paJcamapaTale saritpatayaH ekaviMzatiH sAgaratribhAgekabhAgazca / acyutanAmni SaSThe paTale samudrA dvAviMzatireva / For Private And Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 4/32-34 ] www.kobatirth.org caturtho'dhyAyaH 'atha praiveyakAdInAM paTaleSu AyurvizeSapratipattyarthaM sUtramidaM pratipAdayanti - AraNAcyutAdUrdhvamekaikena navasu graiveyakeSu vijayAdiSu sarvArthasiddhau ca // 32 // . AraNazca acyutazca AraNAcyutaM tasmAdAraNAcyutAt / AraNAcyutayordvAviMzatisAgaropamA utkRSTA sthitiruktA tata Urdhvam upari navasu graiveyakeSu ekaikena sAgaropamena 5 adhika sthitirdevAnAM veditavyA / tena adhograiveyakeSu prathame graiveyake sudarzananAmni trayoviMzatisAgarA bhavanti / dvitIye graiveyake amoghanAmni caturviMzatirandhayaH syuH / tRtIye maiveyake suprabuddhanAmni paJcaviMzatirvArdhayo bhavanti / madhyamatraiveyakeSu prathamatraiveyake yazodharanAmni SaDviMzatirvAridhayo bhavanti / dvitIye graiveyake subhadranAmni saptaviMzatiH payodhayo bhavanti / tRtIye graiveyake suvizAlanAmni aSTAviMzatirambhodhayo bhavanti / uparimatraiveyakeSu 10 prathame graiveyake sumanasanAmni ekonatriMzadambudhayo bhavanti / dvitIye graiveyake saumanasanAmni triMzat pAthodhayo bhavanti / tRtIye praveyake prItiGkaranAmni ekatriMzadarNodhiyo bhavanti / 'navasu praiveyakeSu' ityatra navazabdagrahaNaM pratyekam ekaikasAgaravRddhayartham, anyathA maiveyakamAtragrahaNe sarveSu maiveyakeSu eka eva sAgaro varddhate tanmA bhUditi / na kevalaM navasu maiveyakeSu ekaikena sAgaropamena ekaikaM sAgaropamamadhikaM syAt kintu vijayAdiSu vijaya- 15 prakAreSu ca / tenAyamarthaH - navAnudizeSu dvAtriMzatsAgaropamAni bhavanti / vijayavaijayantajayantAparAjiteSu caturSu vimAneSu trayastriMzatsAgaropamAni utkRSTA sthitirbhavati / 'sarvArthasiddhau ca ' iti pRthakpadakaraNaM jaghanyasthitipratiSedhArtham / sarvArthasiddhiM gato jIvaH paripUrNAni trayastrizat sAgaropamAni bhuGkte / vijayAdiSu tu jaghanyasthitirdvAtriMzat sAgaropamAni / I 7 athoktotkRSTAyuSkeSu kalpavAsiSu nikRSTasthitiparijJAnArthaM sUtramidamAhu:aparA palyopamamadhikam // 33 // aparA jaghanyA sthitiH eka palyopamaM kicidadhikaM bhavati / tattu saudhamrmezAnaprathamaprastAre eva jJAtavyam / tatkathaM jJAyate uttarasUtre 'parataH parataH' iti vacyamANatvAt / atha prathamaprastArAdUrdhvaM jaghanyasthitiparijJAnArtha sUtramidamAhuH - parataH parataH pUrvA pUrvAnantarA // 34 // 25 parataH parataH parasmin parasmin deze prastAre prastAre kalpayugmakalpayummAdiSu yA sthitiH pUrvA pUrvA prathamA prathamA vartate sA anantarA uparyuparitanI aparA jaghanyA sthitiditavyA / tatrApi jaghanyApi sAdhikA veditavyA / tena kAraNena sthUlarUpatayA jaghanyA Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 175 1 atha nava- A0, 60, ja0 | 2 prathamamai - va0 A0, da0 ja0 / 3 dvitIyapraiva0, A0, da0, ja0 / 4 tRtIyamai - pa0 / 5 madhyaprai- - bhA0 da0 ja0 / 6- siddhigatajI - A0, da0 ja0 / 7 athotkRSTasthityukteSu A0, 60, ja0 / 20 Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 176 tattvArthavRttau [4135-39. sthitirucyate-saudhammaizAnayoH kalpayoH dve sAgaropame sAdhike ukta te tu sAnatkumAramAhendrayoH jaghanyA sthitirbhavati / sAnatkumAramAhendrayoH saptasAgaropamAni sAdhikAni kathitAni tAni brahmalokabrahmottarayoH jaghanyA sthitiH jnyaatvyaa| evaM vijayAdiparyanteSu 'veditavyam / atha nArakANAM pUrvamutkRSTA sthitiH pratipAditA, jaghanyA tu noktA tatparijJAnArtha 5 laghUpAyena anadhikRtamapi suutrmdhikriyte| ko'sau laghUpAyaH ? 'aparA' ityakSaratrayaM vAradvayaM mA bhUditi / nArakANAJca dvitIyAdiSu / / 35 // narake bhavAH nArakAsteSAM nArakANAM dvitIyAdiSu bhUmiSu prastAreSu ca aparA jaghanyA sthitiH bhavati / cakArAt pUrvApUrvA'nantarA ityanukRSyate / tenAyamarthaH- sthUlatayA ratnaprabhAyAM 10 prathamanarakabhUmau nArakANAmutkRSTA sthitirekasAgaropamaM proktaM sA zarkarAprabhAyAM dvitIyanaraka bhUmau jaghanyA veditavyA / zarkarAprabhAyAM trINi sAgaropamAni utkRSTA sthitiH kathitA sA vAlukAprabhAyAM tRtIyanarakabhUmau jaghanyA sthitiH veditavyA ityAdi yAvat saptamanarake dvAviMza-- tisAgaropamAni jaghanyA sthitirbhavati atha dvitIyAdiSu bhUmiSu jaghanyA sthitiH yadi pratipAditA tarhi prathamAyAM narakabhUmau 15 kA jaghanyA sthitiriti cet ? ucyate dazavarSasahasrANi prathamAyAm // 36 // varSANAM sahasrANi varSasahasrANi, daza ca tAni varSasahasrANi dazavarSasahasrANi prathamAyAM prathamanarakabhUmau dazavarSasahasrANi aparA jaghanyA sthitirjJAtavyA / sA tu prathamapaTale sImantakanAmnyeva / dvitIyapaTale navati varSasahasrANi jaghanyA sthitiH| tRtIyapaTale navati20 varSalakSANi ityAdi sarvatra samayAdhikA satI jaghanyA sthitirjJAtavyA / atha bhavanavAsinAM jaghanyA sthitirucyate bhavaneSu ca / / 37 // bhavaneSu bhavanavAsiSu deveSu dazavarSasahasrANi jaghanyA sthitirbhavati / cakAraH apraasthitiritysyaanukrssnnaarthH| atha vyantarANAM jaghanyA sthitirucyate vyantarANAJca // 38 // vyantarANAM kinnarAdInAM dazavarSasahasrANi jaghanyA sthitirbhavati / cakAraH aparAsthiti rityasyA'nukarSaNArthaH / tarhi vyantarANAmutkRSTA kA sthitiriti cet ? ucyate parA palyopamamadhikam // 36 / parA utkRSTA sthitiya'ntarANAm eka palyopamaM kiJcidadhikaM bhavati / 1 -nte veditavyA va0 / 2 -reka sAga- A0, 20, ja0, v0| 3 -tirvarSa- j0| 4 -tirdazavarSasahasrANi ityanu- tA0, va0 / For Private And Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 / 40-42] caturtho'dhyAyaH atha jyotiSkANAmutkRSTasthitiparijJAnAthaM yogo'yamucyate ___jyotiSkANAzca // 40 // cakAraH prkRtsmuccyaarthH| tena jyotiSkANAM parA sthitiH palyopamAdhikamiti jJAtavyam / atha jyotiSkANAM jaghanyasthitiparijJAnArtha sUtramidaM bruvanti sma tadaSTabhAgo'parA // 41 // tasya palyopamasya aSTasu bhAgeSu kRteSu eko bhAgaH tadaSTabhAgA, aparA anutkRSThA jaghanyA sthiti] tiSkANAM bhavatIti tAtparyam / atra vizeSaH kathyate-candrANAM palyameka varSalakSAdhikam / sUryANAM palyamekaM varSasahasrAdhikam / zukrANAM varSazatAdhikaM palyopamam / bRhaspatInAM palyopamamekameva / budhAnAM palyArddham / nakSatrANAJca palyArddham / prakIrNakatArakANAM 10 palyacaturthabhAgaH parA sthitiveditavyA / prakIrNakatArakANAM nakSatrANAzca jaghanyA sthitiH palyopamA'STamo bhAgaH / sUryAdInAM jaghanyA sthitiH palyopamacaturthabhArgaH / tathA gha vizeSaH laukAntikAnAmaSTau sAgaropamAni sarveSAm // 42 // ye laukAntikAste vizve'pi zuklalezyAH pazcahastonmatA aSTasAgaropamasthitaya iti / 15 asmin caturthe'dhyAye caturNikAyadevAnAM sthAnabhedAH sukhAdikamvotkRSTA'nutkRSTasthitizca lezyAzca nirUpitA iti siddham / / iti sUrizrIzrutasAgaraviracitAyAM tAtparyasaMjJAyAM tattvArthavRttau caturthaH pAdaH samAptaH / 1 -gaH laukA- A0, da0, ja* / 2 -SaH ye laukAntikAH tA0 / 3 sUtrametannAsti vA. prtau| 4 ityanavadyagadyapadyavidyAvinodanoditapramodapIyUSarasapAnapAvanamatisamAjaratnarAjamatisAgarayatirAjarAjitArthasamarthana tarkavyAkaraNachandolaGkArasAhityAdizAstranizitamatinA yatinA zrImaddevendrakIrcibhaTTArakapraziSyeNa ziSyeNa ca sakalavidvajjanavihitacaraNasevasya zrIvidyAnandidevasya saJcchaditamithyAmatadurgareNa zrIzrutasAgareNa sUriNA viracitAyAM zlokavArtikarAjavAti kasarvArthasiddhinyAyakumudacandrodayaprameyakamalamArtaNDapracaNDASTasahasrIpramukhagranthasandarbhanirbharAvalokanabuddhivirAjitAyAM tattvArtha TIkAyAM caturtho'dhyAyaH smaaptH| bhA0, 60, ja0, 30 / 23 For Private And Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha paJcamo'dhyAyaH athedAnI samyagdarzanaviSayA jIvAdayaH padArthAstatra jIvapadArthaH pUrvaM vyAkhyAtaH, ajIva padArthastu vyAkhyAtumArabdhaH tasya nAmavizeSakathanArthaM zrImadumAsvAminaH sUtramidamAhu:ajIvakAyA dharmAdharmAkAzapudgalAH // 1 // 5 na vidyate jIva AtmA yeSAM te ajIvAH, kAyavat pugaladravyapracayAtmakazarIravat bahupradezAvartante yete kAyAH, ajIvAzca te kAyAzca ajIvakAyAH, "vizeSaNaM vizeSyeNa" [ pA0 sU0 2/1/57 ] iti sUtreNa karmmadhArayasamAsaH / atra ajIvA iti vizeSaNaM kAyA iti vizeSyaM tena vizeSaNaM vizeSyeNa saha samasyate karmadhArayasamAso bhavati / dharmazca adharmava AkAzaca pudalava dharmAdharmAkAzapudgalAH / ete catvAraH padArthAH ajIvakAyA bhavanti / 10 nanu " asaGkhayeyAH pradezA dharmAdharmaikajIvAnAm" [ 58 ] ityapre bahupradezatvaM jJApayi Syati kimarthamatra bahupradezatvasUcanArthaM kAyazabdasya grahaNam ? sAdhUktaM bhavatA atra bahupradezasUcanalakSaNo vidhi: kAyazabdena gRhItaH tasyaiva vidheravadhAraNamaye kariSyati / kimavadhAraNaM kariSyati ? asaGkhyeyAH pradezAH dharmAdhammaikajIvAnAm / kimatrAvadhAraNam ? eteSAM dharmAdInAM trayANAM pradezA asaGkhyeyA bhavanti anantAH saGkhyeyAzca na bhavantIti nirdhAra15 yiSyati / tathA ca kAlapradezAH pracayAtmakA na bhavantIti jJApanArthaM kAyazabdagrahaNam / yathA ekasyANoH pradezamAtratvAt dvitIyAdayaH pradezA na bhavanti tathA kAlaparamANorapi dvitIyAdayaH pradezA na bhavanti, tena kAlo'kAya ityucyate / pudgalaparamANoH yadyapi nizcayena abahupradezatvamuktaM tathApi upacAreNa bahupradezatvamastyeva, yataH pudgalaparamANuH anyapudgalaparamANubhiH saha milati ekatra kAyavat piNDIbhavati, tenopacAreNa kAya ucyate / kAla20 paramANustu upacAreNApi kAlaparamANubhiH saha na milati tenopacAreNApi kAya iti nocyate / sa tu svabhAvena ratnarAzivat muktAphalasamUhavat pRthak tiSThati / 64 dharmAdharmAkAzapudralA ajIva iti sAmAnyasaMjJA, dhamrmo'dharmaM AkAzaH pudalazceti vizeSasaMjJA / nanu nIlotpalAdiSu vyabhicAro vartate '4 utpalanIlam' ityAdi, kathaM vizeSaNaM vizeSyeNeti ghaTate ? satyam; ihApi vyabhicAro vartate - ajIvazabdaH kAyarahite kAle'pyasti, 25 kAyazabdaH jIve'pyasti, tena jIvakAya ityapi kathyate, nAsti vyabhicArasya doSaH / atha "sarvadravyaparyAyeSu kevalasya" [ 1129] ityasmin sUtre dravyazabdaH zrutaH / kAni tAni dravyANi ityukte sUtramidamAhu: 1 ti asa- A0, ba0, da0 ja0 / 2 - NaM te bhA / 3 abahulapra- A0, ba0, 0 ja0 / 4 utpale nIla- A0, 60, ja0 / For Private And Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 / 2-3] paJcamo'dhyAyaH 179 dravyANi // 2 // 'dra yante gamyante prApyante yathAsvaM yathAyathaM yathAtmIyaparyAyairyAni tAni dravyANi / udravanti vA paryAyaiH pravartante yAni tAni dravyANi / 'dravyatvayogAt dravyANi' iti kathanna vyutpattiH ? evaM sati ubhayordravyaparyAyayorasiddhiH syAt / daNDadaNDinoH pRthaksiddhayoryogo bhavati na tu dravyaparyAyayoH pRthak siddhirasti cet ; apRthasiddhayorapi dravyaparyAyayoryogo 5 bhavet , tarhi AkAzakusumasya "prakRtipuruSasya dvitIyazirasazca yogo bhvet| yadi dravyaparyAyayoH pRthak siddhiraGgIkriyate, tarhi dravyatvakalpanA vRthaiva / yadi "guNasamudAyo dravyamucyate; tatra guNAnAM samudAyasya ca bhedAbhAve tadrvyavyapadezo noppdyte| yadi bhedo'GgIkriyate; tadA sa eSa dossH| sa kaH ? dravyatvakalpanAvRthAtvalakSaNaH / nanu guNAn 'dravanti guNairvA dra yante yAni tAni dravyANi' iti cet vigraho'bhidhIyate tadA sa eva doSaH kinna 10 bhavati ? satyam ; guNaiH saha kathazcid bhedAbhedau vartete tena anena vigraheNa dravyavyapadezo dravyanAmasiddhirastyeva / kathaJcibhedaH kathaJcidabheda iti kathaM jJAyate ? yataH kAraNAt vyatirekeNa anupalabdhirabhedaH, sNjnyaalkssnnpryojnaadibhedairbhedH| dharmAdharmAkAzapudgalA iti catvAraH padArthA bahavaH teSAM samAnAdhikaraNatvaM bahutvanirdeze sati salyAnuvRttivat sarveSAmapi pulliGgatyameva dravyANAM prApnoti, dravyANIti katham ? tadasat ; AviSTaliGgatvAt 15 zabdAH kadAcidapi liGgaM na 1 jahati na muzcanti na vyabhicarantIti yAvat / ataH kAraNAt dharmAdharmAkAzapudralA dravyANi bhavanti iti 11neSa napuMsakaliGgatvalakSaNo dossH| atha kiM catvAra eva padArthAH dravyANItyucyante utA'nyo'pi kazcit padArtho dravyamucyate iti prazne sUtramidamAhuH jIvAzca // 3 // jIvanti jIviSyanti jIvitapUrvA vA jIvAH / jIvAzca dravyANi bhvnti| cakAraH dravyasaMjJAnuvartanArthaH / bahuvacanantu pUrvavyAkhyAtaparyAyAdibhedaparijJAnArtham / evaM kAlo'pi dravyatayA vakSyate, tena saha dravyANi SaT bhavantIti jJAtavyam / nanu "Naparyayavadravyama" [5 / 38] ityanena vakSyamANasUtreNa dravyalakSaNakathanAt , tatkathitalakSaNasaMzrayAca dharmAdharmAkAzapudralajIvakAlAnAM dravyavyapadezaH saGgacchata eva / 25 1 dravyante mA0, da., ja0 / 2 -yathaM yathAtmIyaM p-taa| -yathamAtmIyaM pa-da0, A0, pa0 / -yathamAtmIyapa-ja0 / 3 dravyanti A0, 20, ba0, j0| 4 vaizeSikamatApekSayA / 5 prakRtikusumasya mA0, 20, j0| 6 pRthageva A0, da0, j0| 7 guNasadbhAvo tA0, 50, 10, ba0, mA0 | "anvartha khalvapi guNasandrAvo dravyam / " -pAta. mahA0 5 / 1 / 119 / "guNasamudAyo dravyam" -pAta mahA0 4 / 1 / 13 / 8-nApRthaktva- bhA0, 60, j0| 9 dravyanti nA0 / 10 jahati navya- bhA0, 20, ja0 / 11 naiva bhA0, 90, ja0 / For Private And Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [5 / 3 180 tattvArthavRttau 'arthaparigaNanena parigaNanaM na pUryate yato'nyavAdibhiH2 dravyANi nava parigaNitAni vartante atra tu SaDeva; satyam ; ata eva jJAyate pRthivyAdInAM paravAdikalpitAnAM dravyatve ni (tvani) vRttiH kRtA bhavati / tat kathamiti cet ? ucyate-pRthivyaptejovAyumanasAM pudgaladravye'ntarbhAvaH / uktazca "puDhavI jalaM ca chAyA cauriMdiyavisayakammapAuggaM / chavihameyaM bhaNiyaM puggaladavvaM jiNidehi // 1 // aithUlathUlathUlaM thUlaM suhumaM ca suhumathUlaM ca / suhumaM ca suhumasuhumaM dharAiyaM hoi chambheyaM // " [ vasu0 sA0 18, 19] pudgaladravye rUparasagandhasparzAzca vartante yataH tarhi vAyumanasorna rUpAdiguNayogosti kathaM 10 pugaladravye antarbhAvaH ? satyam , vAyuH sparzavAn vartate kathanna rUpAdimAn ? ghaTapaTAdivat cakSurAdibhiH grahItuM na zakyate vAyuH kathaM rUpAdimAn ? tanna; evaM sati paramANvAdInAmapi rUpAdimattvAbhAvaH prasajyate / Apastu gandhavatyaH sparzavatvAt pRthivIvat vrtnte| tejo'pi rasayuktaM gandhayuktazca vartate tadapi rUpAdimAn (mata) ghaTapaTAdivat / mano dviprakAraM vartate dravyamano-bhAvamanobhedAt / tatra dravyamanaH rUpAdiyogAt pudgaladravyasyaiva vikAraH rUpAdimad 15 vartate, 'cakSurindriyavat jJAnopayogakaraNaM vrtte| bhAvamanastu jJAnam , jJAnaM tu jIvaguNaH tasya AtmanyantarbhAvaH / nanu amUrtopi zabdo jJAnopayogakAraNaM kinna vartate yanmUrtasya dravyamanasaH jJAnopayogakAraNatvamucyate bhavadbhiH ? satyam ; zabdaH paugalikaH, tasyApi mUrtimattvamastyeva zrutisparzavattvAt / yathA sarveSAM paramANUnAM rUpAdimatkAryatvadarzanAt rUpAdimattvaM vidyate na tathA vAyumanaso rUpAdimatkArya dRzyate kathaM vAyumanasoH pudgala20 dravye'ntarbhAvaH ? satyam ; teSAmapi-vAyumanaHpudgalAnAmapi tadupapatteH-dRzyamAnarUpAdimatkAryopapatteH, sarveSAM paramANUnAM sarvarUpAdimattvakAryatvaprAptiyogyatA'bhyupagamAt / na ca kecit paramANavaH pArthivAdijAtivizeSayuktAH santi kintu "jAtisaGkareNa ArambhadarzanaM tathA vAyumanasorapi rUpAdimatkAryadarzanam / dizo'pi vihAyasyantarbhAvaH, Adi tyodayApekSayA AkAzapradezapaGktiSu "ata idam' iti vyvhaaropptteH| 25 athoktAnAM dravyANAM vizeSaparijJAnArthaM sUtramidamAhuH-- 1 arthaparigamanaM A0, 60, j0| 2 vaizeSikaiH / "pRthivyApastejo vAyurAkAzaM kAlo digAtmA mana iti dravyANi / " -vaize0 1 / 15 / 3 pRthvI jalaM ca chAyA caturindriyaviSayakarmaprAyogyAH / SavidhamedaM bhaNitaM pudgaladnyaM jinendraiH // atisthUlasthUlasthUlAni sthUlaM sUkSmaM ca sUkSmasthUlaM ca / sUkSmaM ca sUkSmasUkSmaM dharAdikaM bhavati SaDbhedam / / 4 - kAraNaM bhA0, 60, ja0, 20 / 5 kASThAdanalasya candrakAntAjjalasya jalAnmuktAphalAdeH nyajanAccAnilasyotpattidarzanAt / 6 ataH idaM pUrva pazcimamityAdi vyvhaaropptteH| ita idaM tA0, pa0 / For Private And Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 / 4-6 ] paJcamo'dhyAyaH 181 nisyAvasthitAnyarUpANi // 4 // nityAni dhruvANi / "nairdha ve' [jaine0 vA0 3 / 2 / 82] ivi sAdhu / avasthitAni saGkhyayA avyabhicArINi SaTtvasaGkhyAyA aparihArINi, yathAsambhavaM nijanijapradezA2. nAmatyAgIni cetanatvAcetanatvAdinijanijasvarUpaM na kadAcidapi tyajantIti vA avasthitAni 5 nityAni ca tAni avasthitAni nityAvasthitAni / dravyANAM nityatvamavasthitatvaJca dravyanayApekSayA jJAtavyamityabhiprAyaH / na vidyate rUpaM yeSAM tAni arUpANi rUparasAdirahitAni amuurtaaniityrthH| tarhi yadi dravyANi arUpANi proktAni tanmadhye puralA api dravyAnirdezaM prApnuvantaH / arUpA bhaviSyantItyutsargapratiSedhArthamapavAdasUtramAhuH rUpiNaH pudgalAH // 5 // rUpaM rUparasAdisaMsthAnapariNAmalakSaNA mUrti vidyate yeSAM te rUpiNaH / atra nityayoge in pratyayaH / taduktam "bhUminindAprazaMsAsu nityayoge'tizAyane / saMsarge'sti vivakSAyAM mantvAdayo bhavantyamI // 1 // " [kA0 sU0 2 / 6 / 15 dau0 vR0 1] pUraNagalanasvabhAvatvAt pudgalAH / atra bahuvacanaM paramANuskandhAdyanekabhedaparikalpanArtha vizvarUpakAryadarzanAd veditavyam / pudgalA rUpiNo mUrtimanto bhavantIti taatpryaarthH|| atha yathA pudgalAH pratyekaM bhinnA vartante tathA dharmAdharmAkAzA api pratyekaM kiM bhinnatvamApnuvanti utAbhedamityanuyoge sUtramidamAhuH A AkAzAdekadravyANi // 6 // AkAzamabhivyApya A AkAzAt , sUtrAnukrameNa trINi dravyANi dharmo'dharmaH AkAzazca ete traya ekadravyANi akhaNDapradezA bhavanti na tu pudgalavat bhinnapradezAH syuH| dharma ekadravyam adhammopi ekadravyam AkAzo'pi ekadravyam / bahuvacanaM tu dharmAdInAM trayANAma pekSayA / ekasyApi anekArthapratItyutpAdanasAmarthyAyogAt bahuvacanaM kRtaM tarhi 'A AkAzAde25 kaikam' iti laghusUtraM kimiti na kRtam ? evaM sati sUtre dravyagrahaNamanarthaka kimiti kRtam ? *sAdhUktaM bhavatA; dravyagrahaNaM dravyApekSayA ekatvakathanArthaM kSetrabhAvApekSayA asaMkhyeyatvAnantatvavikalpaprakaTanArthaM ca dravyagrahaNaM kRtaM yathA jIvadravyaM nAnAjIvApekSayA bhinna bhinnaM vartate pudgaladravyaJca pradezaskandhA pekSayA bhinna bhinnamasti tathA dharmo'dharmazca AkAzaJca bhinna bhinnaM na vrtte| 20 1 -khyA A0, da0, ja0 / 2 -zAnna tyajanti ce- A0, 60, j0| 3 -NammA0, 20, j0| 4 -yAmanvAdezo bh-v0| 5-pratyu- A0, 20, j0| 6 -thyayoA0, da0, ja0, 20 / 7 sAdhu kathitaM mA0, da0, j0| 8 -skandhatvApe- mA0, 90, j0| For Private And Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 182 www.kobatirth.org tasvArthavRtta Acharya Shri Kailassagarsuri Gyanmandir [ 57-8 athAdhikRtAnAM dharmAdharmAkAzaikadravyANAM vizeSaparijJAnArthaM sUtramidamucyate niSkriyANi ca // 7 // bAhyAbhyantara kAraNavazAt saJjAyamAno dravyasya paryAyaH dezAntaraprAptihetuH kriyA kathyate / tasyAH kriyAyA niSkrAntAni niSkriyANi / cakAraH samucaye vartate / tenAyamartha:dharmAdharmAkAdravyANi na kevalamekadravyANi api niSkriyANi ca svasthAnaM parityajya jIva - 5 pudgalavat parakSetraM na gacchantItyarthaH / nanu yadi dharmAdharmAkAzAni dravyANi niSkriyANi * vartante calanAdikriyArahitAni santi tarhi teSAmutpAdo na saGgacchate / utpAdo hi kriyApUrvako vyAkhyAtaH ghaTAdivat / utpAdA'bhAve vyayo'pi na syAt / evaJca sati dharmAdharmAkAzadravyANAm utpAdavyayatrauvyatrayakalpanA vRthA; yuktamuktaM bhavatA hAsyena kathayati - yuktamuktamayukta - muktamityarthaH / evaM sarvatra cAlanAyAM jJAtavyam / calanAdikriyAkAraNotpAdA'bhAve'pi 10 dharmAdharmAkAzAnAmaparathApyutpAdo vartate eva / tatkathamiti cet ? ucyate - svanimittaH parapratyayazcedu (tyutpAdo dvividhaH / tatra svanimittaH AgamapramANatvAt agurulaghuguNAnAma anantAnantAnAmaGgIkriyamANAnAM SaTsthAnapatitayA vRddha yA SaTsthAnapatitayA hAnyA ca vartamAnAnAmeSAmutpAdo vyayazca svabhAvAdeva vartate / paranimitto'pyasti "narakarabhA digatisthityavagAhanimittatvAt samaye samaye teSAM bhedAt taddhetutvamapi bhinnabhinnamiti parapratyayApekSa utpAdo 15 vyayazcopacaryate / cacitamapyanu carcyate-- nanu dharmmAdharmAkAzAni cetkriyArahitAni vartante tarhi jIvAnAM pudgalAnAJca gatisthityavakAzahetavaH kathaM bhavanti ? yataH sarvatomukhAdIni svayaM kriyAvanti vartante tAni 'timyAdInAM gatisthityavakAzadAnakAraNAni saGgacchante na niSkriyANi dharmAdharmmAkAzadravyANi iti; satyam; yathA cakSU rUpagrahaNe nimittaM tathA dharmAdIni jIvAnAM balAdhAnanimittamiti / atra dharmmAdharmmAkAzAnAM niSkriyatvamaGgIkRtaM jIva- 20 pudgalAnAM sakriyatvamarthApatte revAyAtam, na tu kAlasya sakriyatvamasti jIvapudgalaH saha adhikArAtUna kAlospi niSkriyatvaM prApta ityarthaH / pudgalAnAM rUpitvaM dharmAdharmmAkAzAnAmekadravyatvaM niSkriyatvaJca tribhiH sUtraiH pratipAditam, arthAt jIvAnAM yathAyogyamarUpitvamanekadravyatvaM sarvakri (saki) yatvaJca siddhamiti / atha "ajIvakAyA dharmAdhamrmAkAzapudgalAH " [5/1] ityatra kAyazabdagrahaNAt 25 pradezAnAmastitvaM nizcitam paraM pradezAnAmiyattA na jJAyate--kasya dravyasya kiyantaH pradezA iti tatpradezaparijJAnArthaM yogo'yamucyate " For Private And Personal Use Only 1 - vyaka- da0 / 2 calanA - A0, ba0, ja0 / 3 - yAnimicotpA- ja0 / -yAkaNAmutpA- A0 / 4 te ta- ja0, A0 / 5 narakagarbhAdi- va0 / 6 - kSayAu- bha0 ja0, pa0 / 7 jalAdIni / 8 massyAdInAm / Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 / 8-10] paJcamo'dhyAyaH asaGakhyeyAH pradezA dharmAdhammaikajIvAnAm // 8 // saGkhyAyante saMkhyeyAH na saGkhyeyA asaGkhyeyAH "Atkhanoricca" [ kA0 sU0 4 / 2 / 12] pradizyante prdeshaaH| dharmazca adharmazca ekajIvazca dharmAdhammaikajIvAH, teSAM dharmAdharmekajIvAnAm / dharmAdInAM trayANAmasaGkhyeyA saGkhyAmatItAH pradezA bhavanti / ko nAma pradezaH 1 yAvati kSetre pudgalaparamANuravatiSThate tAvadAkAzaM pradeza ityucyate / asaGkhyeya- 5 tri prakAra:-jaghanya utkRSTaH jaghanyotkRSTazca / atra jaghanyotkRSTaH asaGkhyeyo gRhyate / eteSu dharmAdhammA niSkriyau lokAkAzaM vyApya sthitau| ekajIvastu tatpramANapradezopi san saMhAravisarpasvabhAvAt nijakarmanirmitaM sUkSmaM mahaddhA zarIramadhitiSThan tAvanmAtramevAvagAhya tiSThati anyatra lokapUraNAt / yadA jIvo daNDakapATapratarapUraNalakSaNaM lokapUraNaM karoti tadA meroradhaH citravanapaTalamadhye aSTau madhyapradezAn parihatya sarvatra tiSThati / lokapUraNaM 10 caturbhiH samayaH karoti caturbhiH saMharati ca / evaM lokapUraNakaraNe aSTa samayo laganti / atha AkAzasya kiyantaH pradezAH bhavantIti prazne sutramidamAhuH AkAzasthAnantAH // 9 // A samantAt loke aloke ca kAzate tiSThati AkAzaH, tasya AkAzasya / na vidyate anto'vasAnaM yeSAM pradezAnAM te anantAH / AkAzasya nabhasaH anantAH pradezA bhavanti / 15 ___ atha caturNAmamUrtAnAM pradezaparimANaM jJAtam , mUrtAnAM pudgalAnAntu pradezaparimANaM vaktavyaM tadartha sUtramidamAhuH saGakhyeyAsaGakhyeyAzca pudgalAnAm // 10 // saGkhyeyAzca asaGkhyeyAzca sngkhyeyaasngkhyeyaaH| pudgalAnAM pradezAH saMkhyeyA asaGkhyeyAzca bhavanti / cakArAt parItAnantAH yuktAnantA anantAnantAzca trividhAnantAzca 20 bhavanti / kasyacit pudgaladravyasya dvathaNukAdeH saGkhyeyAH pradezA bhavanti / te tu AgamoktagaNitazAstraparyantepi sArddhazatAGkaparimite aNudvayAdhike sati yAvAn skandha eka utpadyate tAvAn skandhaH sakhyeyapradeza ucyate / kasyacit pudgalaskandhasya asaGkhyeyAH pradezA bhavanti / te tu yAvanto lokAkAzapradezAstAvadbhiH pudgalaparamANubhirmilitairya eka skandha utpadyate tatparimANaskandha asaMkhyeyapradeza ucyte| tena kazcit skandha asaGkhyeyAsaGkhyeya- 25 pradezazca bhavati, kazcit skandhaH parItAnAnto bhavati aparaH ko'pi yuktAnantapradezo bhavati, anyatamaH ko'pi anantAnantapradezazca bhavati / etat trividhamapyanantaM cazabdena sAmAnyena gRhItamiti jJAtavyam / nanu lokastAvat asaGkhyAtapradezaH, sa loka anantapradezasya anantAnantapradezasya ca skandhasya kathamAdhAra iti virodhaH, tataH pudgalasya anantapradezatA na yuktA ; satyam ; paramaNviAdayaH sUkSmatvena pariNatA ekaikasminnapi AkAzapradeze anantAnansAstiSThanti 10 1 pradizyanti bhA0. ja0 / 2 -ti e- ja0, A0 / 3 kophte ja0, v0| 4 -ke yA-mA0, j0| 5-mANavaH sU- A0, ja0 / For Private And Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 tattvArthavRttI [5 / 11-12 sammAnti / kasmAt ? sUkSmapariNAmAvagAhanazaktiyogAt / pudralaparamANUnAmavagAhane yA zaktivartate sA avyAhatA vartate, tAM zaktiM ko'pi vyAhantuM na zaknoti / ataH kAraNAt ekasminnAkAzapradeze anantAnantAnAM paramANUnAmavasthAnaM na viruddham / atha 'saGkhyeyA'saGkhyeyAzca pudgalAnAm' iti sUtre vizeSarahitAH pudgalAH proktAH, 5 tena avizeSavacanatayA ekasyApi paramANoH tAdRzAH 'pradezA bhaviSyantItyAzaGkAyAM tanniSedhArtha sUtramidamucyate nANoH // 11 // aNoH ekasya paramANoH 'pradezAH na bhavanti' iti vAkyazeSaH / kuto na bhavantIti cet ? aNoH ekapradezamAnatvAt / yathA ekAkAzapradezasya pradezabhedAbhAvAt apradezatvaM 10 vartate, tathA ekasya avibhAgasyANorapi apradezatvaM jJAtavyamiti / yataH ekasya paramANorbhedaH katu kenApi na shkyte| ___"paramANoH paraM nAlpaM namaso na paraM mahat / " [ ] iti vacanAt aNorapyaNIyAnaparo na vartate kathamaNoH pradezAH bhidyante ? atha dharmAdharmajIvapudgalAdInAmadhikaraNaparijJAnArtha sUtramidamucyate lokAkAze'vagAhaH // 12 // lokyante vilokyante dharmAdayaH padArthA yasminniti lokaH, lokasya sambandhI AkAzo lokAkAzaH tasmin lokAkAze / loka iti "karaNAdhikaraNayozca" [ kA0 ta0 4 / 5 / 95] ityanena adhikaraNe ghny| avagAhanamavagAhaH avakAza ityrthH| dharmAdharmajIvapudgala- kAladravyANAM lokAkAze avagAho'vakAzo bhavati, alokAkAze dharmAdInAM dravyANAM pravezo 20 na bhvtiityrthH| yadi dharmAdharmajIvapugalakAlAnAM lokAkAzamadhikaraNamAdhAro vartate tarhi AkAzasya kimadhikaraNamiti cet ? tanna; AkAzasyAdhikaraNamanyanna vartate, AkAzaH svapratiSTho vartate / yadyAkAzaH svapratiSTho'sti tarhi dharmAdayo'pi svapratiSThA eva, yadi dharmAdInAmAdhAro'nyaH prakalpyate bhavadbhiH tarhi AkAzasyApyAdhAro'nyaH kalpyatAm , "evazca sati anavasthAprasaGgo bhavatIti ; tanna ; AkAzAdadhikaparimANamanyad dravyaM na vartate yasmin dravye 25 AkAzaM sthitamiti kathyate / AkAzo hi sarvato'nantaH / dharmAdInAM yatpunarAdhAra AkAzaH kalpyate tdvyvhaarnyaapekssyaa| evambhUtanayApekSayA tu sarvANyapi dravyANi svapratiSThAni vartante / evambhRta iti ko'rthaH ? nizcayanaya ityarthaH / tathA cAbhANi "te puNu vaMdauM siddhagaNa je appANi vasaMti / loyAlouvi sayalu ihu acchahiM vimalu NiyaMta // [ paramAtmapra0 1 / 5] 1 -dRzAH bha- tA0 / 2 - kAladravyANAM lo- A0, ja0 / 3 -zastu sva- A0, ja0 / 4 evaM sati anavasthAprasaGgopi bha- A0, j0| 5 -bhUtamiti taa0| 6 tAn punarvande siddha gaNAn ye Atmani vasanti / lokAlokamapi sakalamiha tiSThanti vimalaM pazyantaH / For Private And Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 / 13-14] paJcamo'dhyAyaH 185 tathA ca loke kenacit pRSTaM ka tvaM tiSThasi ? sa cAha-ahamAtmani tiSThAmi / atra AdhArAdheyakalpanAyAH prayojanaM kim ? idameva prayojanaM yallokAkAzAd bahiH na kimapi dravyaM vartate anyatrAkAzAt / atha kazcidAha loke vastUnAmAdhArAdheyabhAvaH pUrvottarakAlabhAvI dRzyate / yathA piTakaH pUrva sthApyate pazcAt badarAdIni tatrAdhIyante, tathA pUrvakAle AkAzaH sthApyate uttarakAle tu dharmAdInyAdhIyante, tenopacAreNApi AdhArAdheyakalpanA na vartate; 5 satyam ; samakAlabhAvinAmapi padArthAnAmAdhArAdheyabhAvo dRSTa eva ghaTavat , yathA ghaTe rUpAdayaH kAye karAdayo yugapad dRzyante tathA AkAze dharmAdayo yugapad bhavantIti nAsti doSaH / __ AkAzaM dviprakAram-lokAkAzam alokAkAzaM ca / kasmAt ? dharmAdharmAstikAyabhAvAt / asati dharmAstikAye jIvapudgalAnAM gatihetvabhAvo bhavati, asati adharmAstikAye sthitihetvabhAvo bhavati, ubhayA'bhAve gatisthityabhAve lokAlokavibhAgo na bhavet / ata 10 eva gatisthitisadbhAve lokAlokavibhAgaH siddhH| atha dharmAdharmayoH vizeSazaktisUcanArtha sUtra midaM pratipAlayanti dharmAdharmayoH kRtsne // 13 // dharmazcAdharmazca dharmAdharmoM tayoH dhrmaadhrmyoH| dharmasya adharmasya ca kRtsne sarvasmin lokAkAze avagAho bhavati, gRhasthitasya ghaTasyeva niyato'vagAho nAstItyarthaH kintu sarvatra 15 lokAkAza etayoyoravakAzo'rita tileSu tailavat / sa cAvagAhaH avagAhanazaktiyogAd bhavati, parasparapraveze sati parasparasya vyAghAto na bhvti| atrAha kazcit-sthitidAnasvabhAvasya adharmadravyasya lokakAze sthitasya parato'bhAvAt kathamalokAkAzaH sthitiM karoti ? tathA kAladravyaM vinA kathamalokAkAzo vartate ? satyam ; yathA-taptAyaHpiNDo jalapAveM sthitaH ekasmin pAveM jalAvakarSaNaM karoti tajjalaM sarvatra lohapiNDe vyApnoti tathA lokasya pArve 20 sthitamalokAkAzam adharma kAladravyaJca spRzat sthitiM karoti vartate ca / ataH ( atha) kAraNAt vipariNatAnAM mUrtAnAm ekapradezasaGkhyeyA~saGkhyeyAnantapradezAnAmavagAhanavizeSaparijJApanArthaM sUtramidamAhuH ____ekapradezAdiSu bhAjyaH pudgalAnAm // 14 // ekazcAsau pradezaH ekapradezaH, ekapradeza AdiryeSAM dvivyAdipradezAnAM te ekapradezAdayaH 25 teSu ekprdeshaadissu| pudgalAnAmekapradezAdiSu avagAho bhAjyo vikalpanIyaH bhASaNoya ityarthaH / yathA vyAkaraNe avayavena vigraho bhavati samudAyaH samAsArtho bhavati tathA ekapradezo'pi gRhyate bahyazca pradezA gRhyante / tathAhi-ekasmin vihAyaHpradeze ekasya paramANoravagAho bhavati, ekasminnAkAze dvayoH paramANvozvAvagAho bhavati, evamekasminnAkAzapradeze tryAdInAmapi saGkhyeyAsaGkhyeyAnantapradezAnAM skandhAnAmavakAzo veditvyH| tathA dvayorAkAzapradezayoH 30 1 dharmAstikAyabhAvAt 10 / dharmAstikAyAbhAvAbhA-va0 / 2 -paravyA- A0 / 3 -nAma pradeza saM- tA0, 30 / 4 -yAnanta- ja0, mA0 / 24 For Private And Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 10 www.kobatirth.org 586 tatvAvRttI [4184 dvau paramANU abaddhau avakAzaM prApnutaH triSu ca AkAzapradezeSu dvau ca paramANU bahavazca paramANavo baddhA abaddhAzcAvagAhaM labhante / so'vagAho lokAkAzapradezeSveva na parata iti pratyetavyam / nanu dharmmAdhamA amUrtI vartete tena kAraNena yadi ekatra avirodhenAvarodhaM labhete avasthAnam, avagAhaM labhete, tat yuktam, pudgalAstu mUrtimantaH te ekasaMkhyeyAsaMkhyeyaprade5 zeSu lokAkAzeSu kathamekasaGkhyeyAsa khyeyapradezAzca kArAdananta pradezAzca pudgalaskandhA avasthAnaM labhante iti ? ata Aha-- satyam ; avagAhanasvabhAvAt sUkSmapariNAmAcca tathAvidhe kSetre mUrtimantopi avasthAnaM labhamAnAH pudgalaskandhA na viruddhadhante / yathA ekasminnapavara ke aneke pradIpAdi prakAzA avagAI labhante tathA ekAdipradezeSvapi anantAzca pudgala - skandhA avakAzaM labhanta iti veditavyam / tathA pramANabhUtazcAgamo'tra vartate - "" ogADhagADhaNicido puggalakAyehiM savvado logo / sumehiM bAdarehiM ya NaMtANaMtehi vivihehi // " [pavayaNasA0 2 / 76 ] tatra mahAkarpAsapiNDopi dRSTAntaH / atha vijJAtametat pudgalAnAmavagAhanam / jIvAvagAhanaM kIdRzamiti bhaNyateasaGkhya bhAgAdiSu jIvAnAm // 15 // saMkhyAyate saMkhyeyaH na saMkhyeyaH asaMkhyeyaH, asaMkhyeyo bhAga AdiryeSAM bhAgAnAM te asaMkhyeyabhAgAdayasteSu asaMkhyeyabhAgAdiSu / jIvanti jIviSyanti jIvitapUrvA vA jIvAH, teSAM jIvAnAm, lokAkAze asaMkhyeyabhAgAdiSu avagAho bhavati / ko'rthaH ? lokAkAzasya asaMkhyeyA bhAgAH kriyante teSAM madhye eko bhAgo gRhyate, tasminnekasmin bhAge eko jIvastiSThati / AdizabdAt dvayorbhAgayoreko jIvastiSThati, tathA triSu bhAgeSveko jIvastiSThati, tathA 20 caturSu bhAgeSveko jIvastiSThati / evaM paJcAdiSvapi bhAgeSu eko jIvastiSThati tathA yAvat sarvAnapi bhAgAn lokapUraNApekSayA vyApnoti / nAnAjIvAnAM tvavagAhaH sarva eva loko vartate / atrAha kazcit - yadyekasmin asaMkhyeyabhAge eko jIvo'vatiSThate tarhi ekasmin bhAge dravyapramANato'nantAnanto jIvarAziH zarIrasaMyuktaH kathamavatiSThate ? satyam ; lokAkAze sUkSmabAdarabhedAt avasthitiH pratyetavyA / tatra bAdarAH parakRtabAdhayA copaghAtaM labhante, 25 sUkSmajIvAstu sazarIrA api sUkSmatvAt ekasminnigodajIvA'vagADhe pradeze'nantA'nantA vasanti, te sUkSmAH prANinaH paraspareNa pratighAtaM na labhante, bAdarezca naiva pratihantuM zakyante tenAvagAhavirodho nAsti / atha 'lokAkAzatulyapradeze kila eko jIvo'vatiSThate ityuktaM bhavadbhiH, tasya lokA 15 Acharya Shri Kailassagarsuri Gyanmandir 1 - Navazca tra - a0 ja0, ba0 / 2 sthAne avagAhanaM la- A0 ja0, ba0 / 3 -matvAcca A0 ja0 / 4 ekasminneva AkAze aneke A0 ja0, ba0 / 5 avagADhagADhanicitaH pulakAyaiH sarvato lokaH / sUkSmaiH bAdaraizca anantAnantaiH vividhaiH // 6 - vagAhe praA0, ja0, ba0 / 7 lokasaMkhyeya- va0 | lokasyAsaMkhyeya- ja0, A0, ba0 / For Private And Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 / 16] paJcamo'dhyAyaH 187 saMkhyeyabhAgAdiSu pravRttiH katham sarvalokavyAptibhavatyekasya jIvasya' iti prazne sati lokaprasiddhadRSTAntena alpapradezavyAptirapi bhavatIti pratipAdanArtha sUtraM svAminaH prAhuH pradezasaMhAravisarpAbhyAM pradIpavat // 16 // ... pradizyante prasAryyante saGkocyante vA pradezAH, saMharaNaM saGkocanaM saMhAraH, visarpaNaM prasAraNaM visarpaH, saMhArazca nisarpazva saMhAravisau, pradezAnAM saMhAravisau pradezasaMhAravisapauM, 5 tAbhyAM pradezasaMhAravisarpAbhyAm / asyAyamarthaH-lokasya asaGkhyeyabhAgAdiSu jIvasyAvagAhaH pravRttirbhavati / kasmAt ? pradezAnAM saMhArAt saGkocAt alpakSetre jIvastiSThati, pradezAnAM visarpAt prasaraNAt jIvo pahuSu bhAgeSu tisstthti| evaM vyAkhyAne sati pradezasaMhAravisarpAbhyAmityatra pazcamIdvivacanaM ghttte| karaNApekSayA tRtIyAdvivacanaM ca ghaTate, tatra pradezasaMhAreNa pradezavisarpaNa ceti vyAkhyAtavyam / pradezAnAM saMhAraH kathaM visarpazca kathaM bhavati ? pradIpa- 10 vat-yathA pradIpasya prakAzaH nirAvaraNAkAzapradeze anavadhRtaprakAzaparimANaM bhavati, sa eva dIpaH yadA varddhamAnena-zarAveNa Abiyate tadA tasya pradIpaMprakAzasya zarAvamAtrakSetre pravRttirbhavati / yadA tu mAnikayA 4DhakkaNikayA sthAlIpidhAnena Atriyate tadA zarAvakSetrAt kizcit bahutarakSetre pradIpaprakAzapravRttiH bhavati / yadA tu sa evaM pradIpaH kuNDenAbriyate tadA mAnikAkSetrAt kizcit bahutarakSetre pradIpaprakAzapravRttirbhavati / yadA sa eva pradIpaH apavara- 15 kAdinAtriyate tadA tasmAdapi adhikaprakAzo bhavati / evaM jIvo'pi yadyapi amUrtasvabhAvo vartate tathApi anAdisambandhakyAt kathaJcin mUrto bhavana kArmANazarIravazAt aNuzarIraM mahaccharIraJcAdhitiSThan taccharIravazAt pradezAnAM saMharaNaM visarpaNaM ca karoti / tAvatpramANatAyAm satyAm asaGkhyeyabhAgAdiSu pradezapravRttirjIvasyopapadyate / nanu dharmAdInAM parasparapradezAnupravezo yadA bhavati tadA saGkaraH saJjAyate vyatikaro bhavati / ko'rthaH ? ekatvaM prApnoti; 20 satyam ; dharmAdInAmanyonyamatyantazle Se'pi sati-vyAmizratAyAmapi satyAM dharmAdIni dravyANi nijanijasvabhAvaM na muJcanti-dharmo milito'pi gatiM dadAti, adharmo milito'pi sthitiM dadAti, AkAzo milito'pi avakAzaM dadAti ityAdi svabhAvasyAparihAro veditvyH| tathA cAbhANi "aNoNNaM pavisaMtA deMtA avakAsamaNNamaNNassa / millaMtA vi ya NiccaM sagasabbhAvaM Na vijahaMti // "" [paMcAsti0 gA07] atha kasteSAM svabhAva iti prazne dharmAdharmayoH svabhAvastAvaducyate 1 -kajI -va0 / 2 sUtramidaM svA- A0, ja0, ba0 / 3 -pasya pra- A0, ja0, b0| 4 dRDhaM kaNikasthAlIkayAvA A- A0, ja0, ba0 / 5 eva dIpaH bhA0, ja0, 0 / 6 satyam A0, ba0, j0| 8 - sati bhA0, ja0, ba / 9 anyonyaM pravizantaH dadanto'vakAzamanyo'nyasya / milanto'pi ca nityaM svakasvabhAva na vijahanti / / For Private And Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 188 [1 / 17 tattvArthavRttau gatisthityupagraho dharmAdharmayorupakAraH // 17 // gamanaM gatiH, sthAnaM sthitiH, upagRhyate ityupgrhH| zabdavigrahaH kRtaH / idAnI samAsavigrahaH kriyate-dezAntaraprAptikAraNaM gatiH, dezAntarAprAptipratyayA sthitiH, gatizca sthitizca gatisthitI, te eva upagraho'nugrahaH' kAraNatvaM gatisthityupagrahaH / dharmazca adharmazca 5 dharmAdharmoM tayoH dharmAdharmayoH / upakriyate ityupkaarH| "kartRkarmaNoH kRti nityam" [ kA0 sU0 2 / 4 / 41 ] iti vacanAt / dharmAdharmayorityatra kartari SaSThI jnyaatvyaa| tenAyamarthaH-gatyupagraho gatikAraNaM dharmeNa kartRbhUtena jIvapudgalAnAm upakAraH karmatApannaH kriyate / sthityupagrahaH sthitikAraNamadharmeNa kartRbhUtena jIvapudgalAnAmupakAraH karmatApannaH kriyate / gatisthitikAraNaM dharmAdharmayoH upakAraH kArya bhavatItyarthaH / evaM cet 'gatyupagrahaH' 10 ityatra dvivacanaM ghaTate, upakArazabdepi dvivacanaM ghaTate; tannAzaGkanIyam ; sAmAnyena vyutpAditaH zabdaH upAttasaGkhyA zabdAntarasambandhe'pi sati tatpUrvopAttasaMkhyAM na muJcati / dharmAdharmayorityatra dvivacanasahitazabdasambandhepi sati upagraha upakArazca dvau zabdau ekavacanatvaM na muJcata ityarthaH, yathA 'muneH kartavyaM tapaHzrute' iti / atrAyamarthaH-gatipariNAmayuktAnAM jIvapudgalAnAm ubhayeSAM gatikAraNe kartavye dharmAstikAyaH sAmAnyAzrayo bhavati mInAnAM 15 gamanaprayojane toyvt| evaM sthitipariNAmayuktAnAM jIvapudgalAnAm ubhayeSAM sthityupagrahe sthitikAraNe upakAre kartavye sati adharmAstikAyaH sAmAnyAzrayo bhavati azvAdInAM sthitiprayojane sati pRthivIdhAtuvat / ko'rthaH ? dadhAtIti dhAturAdhAraH, pRthivyeva dhAtuH pRthivIdhAtuH, bhUmyAdhAra ivetyrthH| nanu upagrahazabdo'prayojanaH, upakArazabdenaiva siddhatvAt , tena IdRzaM sUtraM kriyatAm / IdRzaM kIdRzam ? 'gatisthitI dharmAdharmayorupakAraH'; satyam ; 20 yathAsaGkhyaM mA bhUt ityupagrahazabdagrahaNam / evaM sUtre sati dharmAdharmayoH gatisthityozca yathAsaGkhye jAte sati jIvapudgalAnAmapi yathArsaGkhyaM jaayte| tathA satyayaM doSa utpadyate / ko'sau doSaH ? dharmasyopakAro gatirjIvAnAM bhavati, adharmasyopakAraH sthitiH pudgalAnAM bhavati, evaM sati mahAn doSaH sampanIpadyate taddoSanirAkaraNArtham upagrahazabdo gRhyate / nanu dharmAdharmayorupakAraH gatisthitilakSaNa AkAzasya saGgacchate, yata AkAze jIvAzca 25 pudgalAzca gacchanti ca tiSThanti ca kiM dharmAdharmadravyadvayagrahaNena ? satyam ; AkAzasyAparopa kArasya vidyamAnatvAt / ko'sAvaparopakAraH ? dharmAdharmajIvapugalakAlAnAmavagAhanamAkAzasya prayojanam "AkAzasyAvagAha" [ta0 sU0 5 / 18 ] iti vacanAt / ekasya dravyasya anekaprayojanasthApanAyAM lokAlokabhedo na syAt / nanu pRthivItoyAdInyeva tadupakArasamarthAni kiM prayojanaM dharmAdharmAbhyAmiti ? satyam ; pRthivIjalAdIni asAdhAraNAzrayaH / kathamasAdhAraNAzrayaH ? pRthivImAzritya kazcit gatiM karoti karayacit ( kazcit ) gatibhaGgaM 1 -hakA- A0, ja0, va0, 10 / 2-ti yogavaca- A0, ja0, ba0 / 3 -grahaH sthityupagraha i-v0| 4 -saMkhye jA-- bhA0, ba0, ja.15 -dralAnAmaya-va0 / 6 ekadravya-dha. For Private And Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 / 18] paJcamo'dhyAyaH 189 karoti, jalamapi kasyacit gatiM dadAti kasyacid gateH pratibandhakaM bhavati, tena pRthivIjalAdIni vizeSoktAni ekasya kAryasya anekakAraNasAdhyAni ca tena dharmAdharmoM sAdhAraNAzrayaH gatisthityoriti vAveva pramANam / nanu dharmAdharmo tulyabalau vartate tena dharmaH sthitipratibandhako bhaviSyati adharmastu gatiprabandhako bhaviSyatIti cet ; na; tau aprerakAvuktI, dharmo gatikArye na prerakaH adharmazca sthitikArye na prerakaH tena na parasparaM pratibandhakAviti / nanu dharmAdhamauM 5 nopalabhyete tena tau na staH kharaviSANavaditi cet ; na ; sarveSAM pravAdinAmavipratipatteH dhamAdhamrmoM vidyate ev| sarve hi pravAdinaH pratyakSAnapratyakSAMzca arthAnabhivAJchanti, tena anupalabdhiriti hetuH asmAn prati na siddhyati / yathA ca niratizayapratyakSakevalajJAnalocanena sarvajJavItarAgeNa dharmAdayaH padArthAH sarve upalabhyante "sarvadravyasarvaparyAyeSu kevalasya" [ta0 sU0 1129 ] iti vacanAt , tasya ca upadezAt zrutajJAnibhirapi dharmAdaya 10 upalabhyante / athAtrAha kazcit-upakArasambandhabalena atIndriyayorapi dharmAdharmayorastitvaM bhavadbhiravadhRtam , tAbhyAmanantaraM yaduktamAkAzaM tasya kA pravataMta upakAro yenAtIndriyasyApi tasyAdhigamaH saJjAyate viduSAmiti prazne sUtramidamAhuH AkAzasyAvagAhaH // 18 // A samantAt kAzate camatkaroti iti aakaashH| avagAhanamavagAhaH jIvapuMgalAdInAm aghagAhinAmavakAzadAnamavagAha ucyate / saH avagAha AkAzasya sambandhI upakAro bhavati, jIvapudgalAnAm AkAzena upakAraH kriyate ityarthaH / nanu jIvapudralA avagAhinaH kriyAvanto vartante teSAmavakAzadAnam AkAzasya sAmpratameva yuktameva, ghaTata eva-saGagacchata iti yAvat , paraM niSkriyANAM nityasambandhAnAM dharmAstikAyAdInAmavagAhaH kathaM ghaTate ? 20 satyam ; niSkriyANAmapi dharmAdInAm upacArAdaragAhaH saGgacchate / yathA sarva gacchati iti sarvagataH, AkAzastu gamanA'bhAve sarvagata ityucyte| kasmAt ? anyatyakSato vidyamAnatvAt / tathA dharmAdharmAvapi sarvatra vyAptidarzanAdavagAhanakriyA'bhAvepi avagAhinau ityupaMcayate / nanu AkAzasya avakAzadAnaM zrImadbhirucyate tarhi kulizAdibhiH loSTAdInAM mRtpiNDAdInAM vyAghAto na bhaviSyati, tathA "eDukAdibhirazvAdInAM ca vyAghAto na bhavi- 25 pyati; satyama; bhidurapASANAdInAM sthUlatvaM vartate tena sthUlena sthUlo vyAhanyata eva / kulizAdInAM zilAdivyAhanane AkAzasyAvakAzadAnasAmathyaM na hIyate avagAhinAmeva parasparavyAghAtAt / sthUlA vanAdayo'nyonyamavakAzadAnaM yadi na kurvanti tadA kimAkAzasya doSaH ? ye khalu sUkSmapudgalAH te'pi anyonyamavakAzadAnaM vidadhati kathaM sUkSmamAkAzaM sUkSmANAM dharmAdInAmavakAzaM na dadAti ? evaM cet AkAzasyAsAdhAraNam avakAzadAnaM lakSaNaM na 30 1-pudgalAnAM A0, 20, j0| 2 yuktaM gha- A0, ba0, j0| 3 pratyakSa- A0, ba0, j0|4-pcyte A0.ba0, ja0, 30 / 5 eDakA- A0, ba0 // For Private And Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5 www.kobatirth.org 190 tatvArthavRtta [ 5/19 bhavati / kasmAt ? anyeSAmavakAzadAnasambhavAt / satyam; AkAzasyAdhAraNaM lakSaNamastyeva / kasmAt ? sarveSAM padArthAnAM sAdhAraNAvagAhanakAraNatvAt / nanu alokAkAzasya avagAhanadAnAbhAvAt svalakSaNapracyavanAt AkAzesyAbhAvaH satyam ; svabhAvasya aparityA - gAt kathamAkAzasyA'bhAvaH / athedAnIM pudgalAnAmupakAro nirUpyate zarIravAGmanaH prANApAnAH pudgalAnAm // 29 // zIryante vighaTante zarIrANi, ucyate vAk, manyate manaH, prANiti jIvati yena jIvaH sa prANaH, apaaniti harSeNa jIvati vikRtyA vA jIvati yena jIvaH saH apAnaH, koSThAt bahirnirgacchati yaH sa prANa ucchavAsa ityarthaH, bahirvAyurabhyantaramAyAti yaH saH apAnaH 10 niHzvAsaH, prANazca apAnazca prANApAnau / zarIrANi ca vAk ca manazca prANApAnau ca zarIravAGmanaHprANApAnAH / pUrvaM pUryante pazcAd galanti ye te pudgalAsteSAM pugalInAm / pudalAnAM sambandhinaH ete zarIrAdayaH paJca upakArAH jIvAnAM bhavanti / tatra tAvat audArikavaikriyikAhArakatai jasakArmmaNAni zarIrANi paJca / tatra pacasu zarIreSu madhye yAni kArmaNAni tAni sUkSmANi apratyakSANi tairutpAdyante upacayazarIrANi / 15 upacayazarIrANyapi kAnicit pratyakSANi bhavanti kAnicit apratyakSANi bhavanti teSAM sarveSAM zarIrANAM kAraNaM "karmANIti jJAtavyam / AtmapariNAmaM nimittamAtraM prApya pulA : karmatayA pariNamante, taistu karmabhiraudArikAdIni zarIrANi utpadyante / tena sarvANi zarIrANi paugalikAni bhavanti jIvAnAmupakAreSu pravartante / tathA coktam 20 Acharya Shri Kailassagarsuri Gyanmandir "jIvakRtaM pariNAmaM nimittamAtraM prapadya punaranye / svayameva pariNamante'tra pudgalAH karmabhAvena ||" [puruSArthasiM0 zlo0 12] nanu audArikAdIni zarIrANi AhAravanti teSAM paugalikatvaM saGgacchata eva, kArmaNantu zarIramanAhArakaM tatkathaM paudgalikamityucyate ? satyam; kArmaNamapi zarIraM paudgakimeva, karmavipAkasya mUrtimabhiH sambandhe sati utpattinimittatvAt yathA vrIhmAdInAM paripAkaH salilAdidravyaiH sambandhe sati bhavati tathA kArmaNamapi zarIraM sitAkaNTakAdi25 mUrtimadravyasambandhe sati vipacyate bandhamAyAti tena kArmaNamapi zarIraM paugalikamityucyate / kathamanyathA prANavallabhaM pazyantyAH kamanIyakAminyAH kazzukastuTyati romAJcaka kavazAt / yA vAk paulika sAdviprakArA - dravyavAk bhAvavAkprabhedAt / vIryAntarAyakSayopazame sati matijJAnAvaraNazrutajJAnAvaraNakSayopazame sati ca aGgopAGganAmakarmalAbhe ca sati bhAvavAkU utpadyate / sApi pulAzrayatvAt paudgalikItyucyate / yadi pUrvoktakarmma pudgala kSayopazamo * For Private And Personal Use Only 1 - zadAnasyA- A0, ba0, ja0 / 2 apaniti A0, ba0, ja0, ba0 / 3 -nAM saA0, ba0, pa0, ja0 / 4 te paMcazarIrANi upa- A0, ba0, va0 / 5 karmaNIti tA0 / kArmaNIti va0 / 6 - va - A0, ba0 / 7 kavat zrA0, ba0 ja0 / Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 / 19] pazcamo'dhyAyaH 191 na bhavati aGgopAGganAmakarmalAbhazca na syAt tadA vAguccAraNa utsAho notpadyate tena bhAvavAk paudgalikI bhavati / bhAvavAksAmarthyasahitena jovena ceSTAvatA codyamAnAH pudgalAH vacanatvena vividhaM pariNamante, tena kAraNena dravyavAgapi sphuTaM paudgalikI bhavati / sA dravyavAk zabdaprahendriyagocarA bhavati / nanu paudgalikI vAk karNendriyaviSayA yathA bhavati tathA'parendriyaviSayA kathana syAt ? satyam ; aparendriyANAM vAcoyuktau anucitatvAt tadviSayA 5 na syAta, gandhagrAhakanAsikendriyasya rasAdyaviSayatvavat / nanu vAgamUrtA kathaM paugaliko bhavadbhirucyate ? satyam ; mUrtimadgrahaNAvarodhavyAghAtAbhibhavAdisabhAvAt vAg mUrtimatyeva / asyAyamarthaH-vAk mUrtimatA karNendriyeNa yadi gRhyate tarhi kathamamUrttA ? tathA, mUrtimatA kuDyAdinA yadi avarudhyate pratibadhyate tarhi kathaM vAgamUrtA ? tathA, vAgagrAhakamapi zrotrendriyaM kAhalAdizabdenAntaritamaparaM zabdaM grahItuM na 10 zaknoti badhiratvalakSaNo vyAghAto bhavati vAk karNendriyamAgantuM na zaknoti / zabdena vyAhanyamAnA vAk kathamamUrtA ? tathA, mUrtiyuktena pratikUlena marutA vAk vyAhanyate kathamamUrtA ? tathAbhimatapradeze gacchataH padArthasya vyAvartanam abhibhava ucyate / sa karNendriyasya jhaTiti zabdagrahaNajananasAmarthya ghaTAdizabdaiH khaNDyate tiryagvAtena ca zabdo'bhibhUyate kathaM vAk amUrtA ? tathA, paTahAdizabdaimaMzakAdizabdA abhibhayante / tadetadasamIkSAbhidhAnaM vAcAmamUrtatvaM 15 bhavadbhiH kRtmiti| mano'pi dravyabhAvabhedAbhyAM dviprakAram / tatra dravyamanaH jJAnAvaraNavIryAntarAyakSayopazamAGgopAGganAmalAbhahetavaH pudgalA jIvasya guNadoSavicArasmaraNAdipraNidhAnAbhimukhasya upakArakA manasvena pariNatAH dravyamanaH paudgalikameva / bhAvamano'pi labdhyupayogalakSaNam / tadapi pudgalAvalambanaM paudgalikameva jIvasyopakArakaM bhavati / nanu mano'NumAtram , ko'rthaH ? 20 sUkSmam , dravyAntararUparasAdipariNAmarahitaM paudgalikaM katham ? satyam; manaH paudgalikameva / aNumAtraM mano hRSIkeNAtmanA ca sambaddham , asambaddhaM vA ? asambaddhaM cet; tat Atmana upakArakaM na bhavati, hRSIkasya ca sahAyatvaM na viddhaati| yadi hRSIkeNAtmanA ca sambaddha vartate, tarhi ekasmin pradeze sambaddhaM sat tanmanaH aNu sUkSmamapareSu pradezeSvAtmana upakAraM no vidadhyAt ? api tu viddhyaadev| tena paudgalikena indriyeNa militasyAtmanaH 25 upakAraM kurvat paudglikmev| bhavatu nAma upakArakaM manaH, adRSTavazAdasya manasaH AtmA AlAtacakravat ulmuka vakravat paribhramaNaM karoti; tanna; paribhramaNasAmarthyAbhAvAt / AtmA hyamUrtaH niSkriyazca vartate, tasyAtmanaH amUrtatvaM niSkriyatvaJca guNo'dRSTo vartate, sa AtmA kriyArahitaH san manasaH kriyArambhaM krtumsmrthH| mArutadravyavizeSasya kriyAvataH sparzavatazca guNo dRSTo vartate sa mA (ma)ruto vanaspatezca parinandaheturbhavati tadyuktameva, AtmA tu 30 1 -galAma-A0, ba0, ja0 / 2 atha tu va0 / For Private And Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 192 tattvArthavRttI [5 / 20 niSkiyaH sparzarahitazca manasaH kriyAheturna bhavati / atra nizcayanayo yojanIyaH / upacAreNa tu kriyAheturastyeva jiivH| atha prANApAnasvarUpaM nirUpyate-dhIryAntarAyasya jJAnAvaraNasya ca kSayopazamam aGgopAGganAmakarmodayaM cApekSamANo jIvo'yaM koSThavAtaM bahirudasyati prerayati sa vAtaH prANaH ucchvAsA5 paranAmadheyaH / tathA, tAhagvidho jIvaH bahirvAtamabhyantare karoti gRhNAti nAsikAdidvAreNa so'pAnaH nizvAsAparanAmadheyaH / tau dvAvapi jIvasya jIvitakAraNatvAt anugrAhiNI upakArako bhavataH / te manaHprANApAnAH trayo'pi pratighAtAdivilokanAt mUrtimanto bhavanti / manaHpratIghAto vidyutpAtAdibhirvilokyate, mano'bhibhavo madyAdibhirdazyate / prANA pAnapratIghAtaH karatalapuTAdimukhasaMvaraNAd bhavati, prANApAnAbhibhavaH 1sidhmanA nirIkSyate / 10 yadi manaHprANApAnA amUrtA bhavanti tarhi mUrtimadbhiH azanyAdibhirabhighAtAdayo na bhavanti, te ca dRzyante, kathamamI mUrtimanto na bhavanti ? ata eva kAraNAt jIvasyAstitvaM siddham / yantrapratimAkriyA yathA prayokturadRzyamAnasyApyastitvaM kathayati tathA prANApAnAdikriyApi jIvasya kriyAvato'stitvaM siddhamAkhyAti / athAparo'pi jIvasya pudgalAdupakAra ucyate-- sukhaduHkhajIvitamaraNopagrahAzca // 20 // sukhayati sukham , duHkhayati duHkham , jIvanaM jIvitam , mriyate'neneti maraNam , upagrahaNAni upagrahAH / sukhaM ca duHkhaM ca sukhaduHkham samAhAre dvandvaH, tacca jIvitaJca maraNazca sukhaduHkhajIvitamaraNAni, tAnyeva upagrahAH upakArAH sukhaduHkhajIvitamaraNo pgrhaaH| ete catvAro'pi pudgalAnAmupakArA jIvasya bhavanti / savedyAsadvedyayorudaye anta20 raGgahetau sati bahirdravyAdiparipAkakAraNavazAdutpadyamAnaH prItiparitApalakSaNaH pariNAmaH sukhaduHkhamucyate / bhavadhAraNakAraNasya AyuSkarmaNa udayAt bhavasthitiM dharato jIvasya prANApAnakriyAyAH avicchedo jIvitam / prANApAnakriyocchedo maraNamucyate / etaccatuSTayaM pudgalakRtopakAro jIvasya veditvyH| sa mUrtimatkAraNasannidhAne samutpadyate yatastataH paugalika eva / nanu upagrahazabdenopakAra' ityucyate / sa upakAraH adhikArAdeva labhyate kimarthaM puna25 rupamahaNam ? ityAha-satyam; punarupagrahagrahaNaM pudgalAnAM pudgalakRtopakArasUcanArtham / tathAhi tAmrAdInAmamlAdibhirupakAraH, udakAdInAM katakAdibhirupakAraH, lohAdInAM jalAdibhirupa. kAro bhavati / cakAraH samuccaye vartate / tena cakSurAdIni indriyANyapi zarIrAdivat jIvopakArakANi bhavanti / ___ atha jJAto dharmAdharmAkAzapudgalopakAraH, jIvasya ka upakAra iti prazne grahaNamida30 mucyate 1 rogavizeSeNa kilAsanAmnA / siddhAnAM ni- bhA0, ba0, j.| 2 -hAro da- tA0, 3 -grahAH su- mA0, ba0, j0| 4 -ra u- tA0, v.| For Private And Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 193 5 / 21-22] paJcamo'dhyAyaH parasparopagraho jIvAnAm // 21 // parasparaH anyonyasambandhI, upagrahaH kAryam , parasparazvAsAvupamahaH parasparopagrahaH / jIvAnAM prANinAm anyonyasya kAryakaraNam upakAro bhavati / yathA 'vApaH putrasya poSaNAdika karoti, putrastu vapturanukUlatayA devArcanAdikaM kArayan zrIkhaNDagharSaNAdikaM karoti / tathA, yathA AcAryaH ihalokaparalokasaukhyadAyakamupadezaM darzayati tadupadezakRtakriyAnuSThAnaM kArayati, 5 ziSyastu gurvAnukUlyavRttyA tatpAdamardananamaskAravidhAnaguNastavanAbhISTavastusamarpaNAdikamupakAraM karoti / tathA, yathA rAjA kiGkarebhyo dhanAdikaM dadAti, bhRtyAstu svAmine hitaM pratipAdayanti ahitapratiSedhaM ca kurvanti, svAminaM ca pRSThataH kRtvA svayamagre bhUtvA svAmizatrubhaGgAya yuddhyante / upamahAdhikAre satyapi punarupagrahagrahaNaM jIvAnAM parasparaM sukhaduHkhajIvitamaraNakaraNopakArasUcanArtham / tena yathA sukhAdikaM catuSTayaM pudgalopakAraH tathA jIvAnA- 10 mapyupakAraH / yo jIvo yasya jIvasya sukhaM karoti sa jIvastaM jIvaM bahuvArAna sukhayati, yo duHkhayati sa taM bahuvArAna duHkhayati, yo jIvayati sa taM bahuvArAn jIvayati, yo mArayati sa taM bahuvArAn mArayati / tathA cAha yogIndro bhagavAn "mArivi cUrivi jIvaDA jaM tuhu~ dukkhu karIsi / taM taha pAsi aNaMtaguNa avase jIva lahIsi // 1 // mArivi jIvaha~ lakkhaDA jaM tuhu~ pAvakarIsi / puttakalattaha~ kAraNeNa taM tuhu~ ekku sahIsi // 2 // " [paramAtmapra0 gA0 125, 126 ] : atha yadi sattArUpeNa vastunA upakAraH kriyate iti vidyamAnasya vastuno'numitirvidhIyate bhavadbhiH, tarhi kAladravyamapi sattArUpeNa vartate kastasyopakAra "ityAhuH 2. " vartanA pariNAmaH kriyA paratvAparatve ca kAlasya // 22 // vartanA ityekaM padam , pariNAma iti dvitIyaM padam , kriyeti tRtIyaM padam , paratvAparatve iti caturtha padam , ca iti paJcamam , kAlasyeti SaSThaM padamiti SaTpadaM sUtramidam / kvacit catuSpadazca dRzyate, tadA 'vartanApariNAmakriyAH' ityekaM paratvAparaparatve iti dvitIyaM padam , ca iti tRtIyam , kAlasyeti caturtham / tadA IdRgvidhaH samAsaH vartanA ca pariNAmazca 25 kriyA ca vartanApariNAmakriyAH / paratvaJcAparatvaM ca paratvAparatve itaretaradvandvaH / kalyate jJAyate 1 pitaa| 2 guroranukUlavR- A0, 30, j0| gurvaanukulvR-v0| 3 -ka catutA0, ja0 / 4 mArayitvA jIvayitvA jIvAn yattvaM duHkhaM kariSyasi / tattadapekSayA anantaguNamavazyameva jIva labhase / / mArayitvA jIvAnAM lakSANi yattvaM pApaM kariSyasi / putrakalatrANAM kAraNena tattvamekaH sahiSyase / / 5 ityarthaH 30 / ityAha taa0| 6 -makri A0, 30 / 7 srvaarthsiddhitttvaarthvaartikaadau| For Private And Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 194 tattvArthavRtta [ 5122 nizcIyate saGkhyAyate samayAdibhiH paryAyaiH " mukhyaH kAlo nirNIyate yaH saH kAlaH / " akartari ca kArake saMjJAyAm" [ kA0 sU0 4 / 5 / 4] ghab / vartante svayameva svaparyAyaiH bAhyopagrahaM vinA padArthAH tAn vartamAnAn padArthAn anyAn prayuGkte yA sA vartanA / vRterinantAt karmaNi bhAve vA yuT strIliGge vartanA iti 5 bhavati / vartate vartanA iti karmaNi vigrahaH / vartanaM vartanA iti bhAve vigrahaH / atra lokaprasiddho dRSTAntaH kathyate - yathA taNDulAnAM vikledanaM pacanaM pAka ucyate te tu taNDulAH pacyamAnAH zanaiH zanaiH odanatvena pariNamanti taNDulAnAM sthUlatvadarzanAt samayaM samayaM prati sUkSmaH pAko bhavatIti nizcIyate / yadi pratikSaNaM taNDulAnAM sUkSmapAko na bhavet tadA anu akSatocitasthUlapA syAbhAvo bhavet / evaM sarveSAM dravyANAM sthUlaparyAyavilokanAt svayameva vartanasvabhAvatvena bAhyaM 10 nizcayakAlaM paramANurUpamapekSya pratikSaNamuttarottarasUkSmaparyAyeSu vartanaM pariNamanaM yad bhavati sA vartanA nirNIyate / cet dravyANAM pratisamayaM pariNAmo naivaM bhavet tarhi dravyANAM sthUlaparyAyo'pi na syAt tena sA vartanA aNurUpasya mukhyakAlasya nimittabhUteti kAraNAt vartanayA kRtvA mukhyakAlo'NurUpo'stIti nizcIyate / vartanAlakSaNo nizcayakAlasyopakAra ityAyAtam / nanu yadi nizcayakAlo dravyaparyAyANAM vartayitA vartate tarhi sa kAlaH kriyAvAn saJjAtaH niSkriyaH 15 kathamuktaH ? satyam ; nimittamAtre'pi vastuni hetukartRtvaM dRzyate yathA bhikSA vAsayate kArISo'niradhyApayati iti hetukartRtAvyapadezo bhikSAgnyorhazyate, tathA kAlasyApi hetukartRtvamasti niSkriyatvaM ca na vinazyati kAlasya / paryAyotpAdikA vartanA tAvat vijJAtA / idAnIM pariNAmaH kAlasyopakAraH kathyate -- dravyasya svabhAvAntaranivRttiH svabhAvAntarotpattizva parispandAtmakaH paryAyaH pariNAma ucyate / sa pariNAmaH jIvasya krodhamAnamAyAlobhA20 dikaH / puMdgalasya pariNAmaH varNagandharasasparzAdikaH / dharmasyAdharmasya AkAzasya ca agurulaghuguNavRddhihAnivihitaH pariNAmo veditavyaH / vijJAtastAvat paryAyarUpaH pariNAmaH kAlasyopakAraH / idAnIM kriyAlakSaNaH kAlopakAraH kathyate - parispandAtmakaH calanarUpaH paryAyaH kriyA kathyate / sA kriyAdviprakArA - prAyogikI, vaizrasikI ca / tatra prAyogikI kriyA halamuzalazakaTAdInAM bhavati / vaizrasikI svAbhAvikI meghavidyudAdInAM bhavati / sA dvidhApi 25 kriyA kAladravyopakAraH kathyate / vijJAtA tAvat kriyA / idAnIM paratvAparatvayoravasaraH / paratvAparatve kSetrakRte [ kAlakRte ] ca, kAlopakAraprakaraNAt sUtre kAlakRte gRhyete / tathAhi---atisamIpadezavartini ativRddhe vratAdiguNahIne cANDAle paratvavyavahAro vartate, dUradezavartini garbharUpe vratAdiguNasahite ca aparatvavyavahAro 1 mukhyakA- A0, ba0, ja0 / 2 vartate tAra, va0 / 3 va paryA- A0, ba0, ja0 / 4 anyA prayuGkte tA0 bhA0, ba0 ja0 / 5 -syAlAbho bha- A0, ba0, ja0 / 6 na bha- tA0, va0 / 7 pudgalasya pariNAma ucyate pudgalasya A0, ba0, ja0 / pudgalasya pariNAma ucyate varNa- va0 / 8 sAdvi- A0, ba0, ja0 / 9 -tve dve lakSaNakRte ca A0 ja0, ba0 / -tve kSaNakRte ca va0 / For Private And Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 / 23] paJcamo'dhyAyaH 195 vartate / te dve api paratvA'paratve uktalakSaNe kAlakRte jJAtavye / kAlopakAra ityarthaH / pariNAmAdayazcatvAraH sUryAdikriyAkAraNasamayAvalikAdivyavahArakAlakRtA jnyaatvyaaH| samayastu aNoraNvantaravighaTanalakSaNapramANo mukhyakAlakRto veditvyH| ete vartanAdayaH pazcopakArAH kAlasyAstitvaM jJApayanti / nanu vartanAgrahaNaM yat kRtaM tenaiva pUryate pariNAmAdayastu catvAraH vartanAyA' bhedA eva kimiti pariNAmAdInAM grahaNaM pRthaga vidhIyate ? tad- 5 narthakam / satyam ; pariNAmAdInAM prapaJcaH kaaldvysuucnaarthH| kintat kAladvayam ? nizcayakAlo vyavahArakAlazca / tatra nizcayakAlo vartanAlakSaNaH pariNAmAdicaturlakSaNo vyavahArakAlaH / uktaJca-- "davvapariyaTTarUvo jo so kAlo havei vvhaaro| pariNAmAdI lakkho vaTTaNalakkho du prmho|" [dravyasaM0 gA0 21] 10 tatra vyavahArakAlo bhUtabhaviSyatvartamAnalakSaNaH gauNaH nizcayakAle, kAlAbhidhAnaM mukhyam / vyavahArakAle bhUtabhaviSyatvartamAnavyapadezo mukhyaH kAlavyapadezastu gauNaH / kasmAnmukhyaH kasmAd gauNaH ? kriyAyuktasUryAdidravyApekSatvAt mukhyaH, kAlakRtatvAt ca gauNa iti| 'atha dharmasyAdharmasyAkAzasya pudgalasya jIvasya kAlasya copakArAH proditAH / 15 "upayogo lakSaNam" [ ta0 sU0 2 / 8 ] ityAdibhirlakSaNaJcoktam , pudgalAnAM tu sAmAnya'. lakSaNaM proktaM vizeSalakSaNantu noktaM tadidAnI pudgalAnAM vizeSalakSaNamucyatAm' ityupanyAsasambhave sUtramidamAhuH sparzarasagandhavarNavantaH pudgalAH // 23 // spRzyate sparzanaM vA sparzaH / "akartari ca kArake saMjJAyAm" [ kA0 sU0 4 / 5 / 4 ] 20 gham / pakSe "bhAve" [ kA0 sU0 4 / 5 / 3 ] ghn| rasyate rasanaM vA rasaH / gandhyate gandhanaM yA gandhaH / varNyate varNanaM vA vrnnH| sparzazca rasazca gandhazca varNazca sparzarasagandhavarNAH, sparzarasagandhavarNA vidyante yeSAM pudgalAnAM te sparzarasagandhavarNavantaH / pUryante galanti ca pudgalAH, dhAtostadarthAtizayena yogaH mayUrabhramarAdivat / "manturatra nityayoge yathA kSIriNo vRkSAH vttaadyH| pudgalAH sparzAdiguNavanto bhavanti / tatra sparzo'STaprakAra:-mRdukarkazaguru- 25 laghuzItoSNasnigdharUkSabhedAt / rasaH paJcaprakAraH-tiktAmlakeMTumadhurakaSAyabhedAt / gandho dviprkaarH-surbhidurbhibhedaat| varNaH paJcaprakAra:-kRSNanIlapItazuklalohitabhedAt / ete pudgalAnAM sparzAdayo mUlaguNabhedAH / te ca pratyekaM dvivyAdisaMyogaguNabhedena saMkhyeyAsaMkhyeyAnantabhedAzca bhavanti / lavaNarasasya madhurarase antarbhAvo veditavyaH / athavA sarveSAM rasAnAM 1 -yA bhavA eva A0, ba0, j0| -yA bheda eva tA0 / 2 -mAnya la- bhA0, 50, j0| 3 -marAdiSuvat A0, 50, ja0 / 4 vaMturatra taa0| 5 -kaTukama- bhA0, ba0, ja0 / 6 saMkhyeyAnantazo bhe- A0, ba0, ja0 / For Private And Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [5 / 24 196 tattvArthavRttI vyaJjako lavaNarasa iti kAraNAt paJcasvapi raseSvantarbhAvaH / yeSu ca jalAdiSu eko dvau trayo vA gandhAdayaH prakaTo na jJAyante tatra sparzasadbhAvAt aprakaTAH santIti nizcIyate / nanu "rUpiNaH pudgalAH" [55] ityatra sUtre pudgalAnAM rUpaguMNaH proktaH, rUpaguNAvinAbhAvi nazca rasAdayo guNAH tasminneva sUtre saMgRhItA iti kAraNAt pudgalAnAM rUpAdimattvaM tenaiva 5 sUtreNa siddhaM kimarthamidaM sUtramanarthakam ? ityAha-satyam; "nityAvasthitAnyarUpANi" [54 ] ityasmin sUtre dharmAdharmAkAzAdInAM nityatvAdinirUpaNe pudgalAnAmapi arUpatvaprAptau satyAM tasyAH pratiSedhArthaM "rUpiNaH pudgalAH" iti sUtraM tatroktam "sparzarasagandhavarNavantAH pudgalAH" iti tu sUtraM pudgalAnAM paripUrNasvarUpavizeSaparijJAnArthamuktaM tenAnarthaka na bhavati / __atha pudgalAnAM sampUrNavizeSaparijJAne saJjAte'pi pudgalAnAM vikAraparijJAnamavaziSTaM vartate, tadartha sUtramidamucyate-- zabdavandhasaumyasthaulyasaMsthAnabhedatamazchAyAtapodyotavantazca // 24 // sUkSmasya bhAvaH saukSmyam , sthUlasya bhAvaH sthaulyam / zabdazca bandhazca saukSmyaM ca sthaulyaM ca saMsthAnaM ca bhedazca tamazca chAyA ca Atapazca udyotazca zabdabandhasaukSmyasthaulyasaMsthAna15 bhedatamazchAyAtapodyotAH, te vidyante yeSAM pudgalAnAM te shbdbndhsaukssmysthaulysNsthaanbhedtmshchaayaatpodyotvntH| etairdazabhiH pudgalavikAraiH sahitA pudgalA bhavanti / tatra tAvacchabdasvarUpaM nirUpyate / zabdo dviprakAra:-bhASAtmako'bhASAtmakazceti / tatra bhASAtmako'pi dviprakAra:-sAkSarA'nakSarabhedAt / tatra sAkSaraH zabdaH zAstraprakAzakaH saMskRtA'saMskRtAtmakaH aarymlecchvyvhaarprtyyH| anakSaraH zabdo dvIndriyatrIndriyacaturi20 ndriyapaJcendriyANAM prANinAM jJAnAtizayasvabhAvakathanapratyayaH / jhA nAtizayastu ekendriyApekSayA jJAtavyaH, ekendriyANAM tu jJAnamAtraM vartate atizayajJAnaM nAsti atizayajJAnahetvabhAvAt / atizayajJAnavatA sarvajJena ekendriyANAM svarUpaM nirUpyate / sa bhagavAn paramAtizayajJAnavAn , anyaH pumAna rathyApuruSasadRzaH nAmamAtreNa sarvajJaH hrihraadikH| ___ atra kecit sarvajJasya anakSarAtmakaM zabdaM pratipAdayanti', "naSTo varNAtmako 25 vaniH" [ ] iti vacanAt ; tanna saGgacchate ; anakSarAtmakena zabdena arthapratIterabhAvAt / tathA coktam "devakRto dhvanirityasadetat devaguNasya tathA vitiH syAt / sAkSara eva ca varNasamUhAnnaiva vinArthagatirjagati syAt // " [ ] bhASAtmakaH sarvo'pi sAkSarAnakSararUpaH prAyogika ityucyate puruSaprayogahetutvAt / . 1 prakaTatayA na jJA- ja0 / prakaTajJAnaM jJA- A0, ba0 / 2-Na pro-tA0, 50 / 3 --nti naSTavarNAtmakaM zabdaM pratipAdayanti A0, ba0, ja0 / For Private And Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 / 24] paJcamo'dhyAyaH abhASAtmakopi dviprakAraH-prAyogikavaizrasikabhedAt / puruSaprayoge bhavaH prAyogikaH, vizrasA svabhAvena saJjAtaH vaizrasikaH / vizrasA ityayaM zabdaH AkArAnto'vyayaM svabhAvArthavAcI / tatra prAyogikazcatuSprakAraH-tatavitatadhanasuSirabhedAt / tatra tataH zabdaH carmatananena saJjAtaH / yo'sau puSkaraH paTahaH bherI dundubhiH darduro jaGghAvAdinavizeSaH 'ra bAba' iti dezyAm , ityAdikaH tata iti kathyate / vitataH zabdaH tantrIvihitavINAdyudbhavaH / sughoSaiH 5 kinnaraizca ullapita ityAdiko vitata ucyate / dhanaH zabdaH tAlakaMsatAla' nAdinyAdhabhighAtajAtaH / suSiraH zabdaH kambruveNubhaMbhAkAhalAdiprabhavaH suSira ucyate // 1 // atha bndhsmbndhH| bandho dviprakAraH-prAyogikavaiznasikabhedAt / tatra prAyogikaH purusspryogodbhvH| ajIvaviSayajIvAjIvaviSayabhedAt so'pi dviprkaarH| tatra ajIvaviSayo bandhaH daarulaakssaadilkssnnH| jIvAjIvaviSayaH krmnokrmbndhH| vaizrasiko bandhaH 10 svAbhAviko bandhaH snigdharUkSatvaguNapratyayaH zakracApamegholkAtaDidAdiviSayaH // 2 // atha saukSmyamucyate / tad dviprakAram-antyApekSikabhedAt / tatra paramANUnAM saukSmyam antyamudhyate / apekSAyAM bhavamApekSikam / kapitthavilvAdyapekSayA AmalakAdIni sUkSmANi, AmalakAdyapekSayA badarAdIni sUkSmANi, badarAdyapekSayA kakolAdIni sUkSmANi evaM maricasarSapAsurIprabhRtIni sUkSmANi jJAtavyAni // 3 // atha sthaulyamucyate / tadapi dviprakAram-antyApekSikabhedAt / tatra jagadvyApI mahAskandhaH antysthuulH| rAjikAsarSapamaricakakolabadarAmalakabilvakapitthAdIniapekSAsthUlAni // 4 // atha saMsthAnamucyate / tadapi dviprakAram-itthaMlakSaNAnitthaMlakSaNabhedAt / tatretthaMlakSaNaM saMsthAnaM vartulatrikoNacatuHkoNadIrghaparimaNDalAdikam / idaM vastu itthambhUtaM vartate iti vaktumazakyatvAt anitthaMlakSaNaM saMsthAnamucyate / tattu meghapaTalAdiSu anekavidhaM veditavyam // 5 // 20 ___atha bhedasvarUpaM nirUpyate / bhedaH SaTprakAraH-utkaraH cUrNaH khaNDaH cUrNikA prataro'NucaTanaM ceti / dArvAdInAM krakacakuThArAdibhiH utkaraNaM bhedanam utkrH| yavagodhamacaNakAdInAM saktukaNikAdikaraNaM cuurnnmucyte| ghaTakarakAdInAM bhittazarkarAdikaraNaM khaNDaH pratipAdyate / atisUkSmAtisthUlavarjitaM mudgamASarAjamASaharimanthakAdInAM dalanaM cUrNikA kathyate / meghapaTalAdInAM vighaTanaM pratara ucyte| atitaptalohapiNDAdiSu. drughaNAdibhiH kuTayamAneSu agnikaNani- 25 rgamanam aNucaTanamucyate // 6 // atha tamo nirUpyate / prakAzaviparItaM cakSuHpratibandhanimittaM tamo'pi pudgalavikAraH // 7 // prakAzAvaraNakAraNabhUtA chAyA dviprkaaraa| ekA vrnnaadivikRtiprinntaa| ko'rthaH ? gaurAdivarNa parityajya zyAmAdibhAvaM gtaa| dvitIyA chAyA praticchandamAtrAtmikA // 8 // 1 -nAdinAdya-A0, da0, ja0, va0 / 2 -prayogAd bhavo A0, da0, ja0 / 3 -supArIva0 / asurI kRssnnikaa| 4 apekSyasthU- A0, da0, j0| 5 caNako harimanthakaH / 6 pratibimbarUpA / athavA prAkRtagAthAyAH saMskRtachandarUpeNa chAyA vA / For Private And Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1988 tattvArthavRttI [5 / 25 uSNaprakAzalakSaNaH sUryyabahi:prabhRtinimitta Atapa ucyate // 9 // jyotiraGgaNaratnavidhujAtaH prakAza udyota ucyate // 10 // ete zabdAdayo daza bhedA pudgaladravyavikArA veditavyAH / cakArAt abhighAtacodanAdayaH pudgalapariNAmAH paramAgamasiddhAH samucitA jJAtavyAH / athedAnIM pudgalAnAM prakAraH nirUpyate _ aNavaH skandhAzca // 25 // pradezamAtrabhAvinA sparzAdiparyAyANAmutpattisAmarthyena paramAgame aNyante zabdyante kAryaliGga vilokya sadpatayA pratipAdyante iti aNavaH "sarvadhAtubhyaH "[ ] tathA coktam "aNavaH kAryaliGgAH syuH dvisparzAH parimaNDalAH / ekavarNarasA nityAH syuranityAzca paryayaiH // " [ nanu ye'tisUkSmA aNavo vartante teSAM ka AdiH ko madhyaH kazcAntaH ? satyam ; teSAM sva eva AdiH sva eva madhyaH sva evAntazca "Adhantavadekasmin" [pA0 sU0 1 / 1 / 21 ] iti paribhASaNAt / tathA coktam "attAdi attamajhaM attaMtaM Neva iMdie gijjhN| jaM davvaM avibhAgI taM paramANu viyANAhi // " [niyamasA0 gA0 26] sthUlatvena grahaNanikSepaNAdivyApAraM "skandhanti gacchanti ye te skandhA ityucyante / kvacit vartamAnA kriyA upalakSaNavazAt rUDhiM prApnotIti kAraNAt grahaNanikSepaNAdi vyApArANAmanuciteSvapi dvathaNukAdiSu skandheSu skandhasaMjJA vartate / nanu pudgalAnAmanantA 20 bhedA vartante aNuskandhabhedatayA dviprakAratvaM katham ? satyam ; aNava ityukte aNujAtitayA sarve'pi aNavo gRhItAH, skandhajAtitayA sarve'pi skandhA gRhItAH / nanu jAtAvekavacanaM bhavati bahuvacanaM katham ? satyam ; aNUnAM skandhAnAM ca anekabhedasaMkathanArtha bahuvacanaM vartate / tarhi 'aNuskandhAzca' iti ekameva padaM kimiti na kRtam ? aNavaH skandhAzceti bhedAbhidhAnaM kimartham ? satyam ; bhedAbhidhAnaM puurvoktsuutrdvybhedsmbndhnaarthm| tenAyamarthaH25 aNavaH sparzarasagandhavarNavantaH, skandhAstu zabdabandhasaukSmyasthaulyasaMsthAnabhedatamazchAyAtapo dyotavantazca tathA sparzarasagandhavarNavantazca skandhA bhavanti / cakAraH parasparaM samuccaye vrtte| tenAyamarthaH-na kevalam aNava eva pudgalAH kintu skandhAzca pudgalA bhavanti 1 samuditA A0, ba0, ja0 / 2 sAdhyante A0, ba0, ja0 / 3 pratipadyante A0, ba0, jaa| 4 -ghAM madhye ka A0, ba0, j0| 5 skandanti v0| 6 bhedAH prava- A0, ba0, j0| 7 prsrsmu-v.| For Private And Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5/26-27 ] pacamo'dhyAyaH 199 nizcayavyavahAra nayadvayakramAdityarthaH / nizcayanayAdaNava eva pudgalAH, vyavahAranayAt skandhA api pudgalA bhavantItyarthaH / atha pudgala pariNAmaH aNurUpaH skandharUpazca vartate / asAvanAdirvartate Ahosvit sAdirasti ? utpattilakSaNatvAt sAdiraGgIkriyate, tarhi kinnimittamAzrityotpadyante'Navazca ( vaH ) kinnimittamAzrityotpadyante skandhAzceti prazne tatra tAvat skandhAnAmutpattinimitta- 5 saMsUcanArtha sUtramidamAhu:-- bhedasaGghAtebhya utpadyante // 26 // 1 bhedazva saGghAtaca bhedasaMghAtazca bhedasaMghAtAstebhyaH bhedasaMghAtebhyaH, rUpe rUpaM praviSTaM "sarUpANAmekazeSaH " [pA0 sU0 112 64 ] iti vacanAt bhedasaGghAtazabdalopaH / utpadyante jAyante skandhA ityarthaH / saMghAtAnAM dvitayanimittavazAt vidAraNaM bhedaH / bhinnAnAm ekatra 10 melApakaH saMghAtaH / bhedAt saMghAtAt tadubhayAcca skandhA utpadyante ityarthaH / asyAyamartha:dvayoroH melApakAdekatrIbhavanAt dvipradezaH skandhaH sakhAyate / dvipradezasya skandhasya ekasya cANormelApakAstripradezaH skandha utpadyate / trayANAM vA bhinnAnAmaNUnAM melApakAstripradezaH skandho jAyate / dvipradezasya skandhasya aparasya ca dvipradezasya skandhasya melApakAccatu:pradezaH skandhaH saJjAyate / athavA tripradezasya skandhasya ekasya cANormelApakAccatuH pradezaH 15 skandhaH saJjAyate / athavA caturNAm aNUnAM bhinnAnAM melApakAccatuH pradezaH skandhaH saJjAyate / tripradezasya skandhasya dvipradezasya ca skandhasya ekatrIbhavanAt paJcapradezaH skandha utpadyate / catuHpradezasya skandhasya ekasya cANormelApakAt paJcapradezaH skandhaH sakhAyate / paJcAnAmanAM vA bhinnAnAM melApakAt paJcapradezaH skandhaH saJjAyate / ityAdisaMkhyeyAnAmaNUnAma saMkhyeyAnAmaNUnAm anantAnAm aNUnAM ca melApakAt saMkhyeyapradeza: asaMkhyeyapradeza: 20 anantapradezaH anantAnantapradezazca skandha utpadyate / eteSAmeva skandhAnAM pUrvarItyA bhedAt nAnA skandhA utpadyante dvaNukaH skandho yAvat / yathA bhedAn saMghAtAcca skandhotpattirnigaditA tathA bhedasaMghAtAbhyAm, ekasamayotpannAbhyAM dvipradezAdayaH skandhAH samprajAyante anyasmAd bhedena anyasya melApakena tadubhayapradezaH skandha utpadyate ityarthaH / atha yadi skandhA evamutpadyante tarhi aNuH kathamutpadyate iti prazne sUtramidamAhu:-- bhedAdaNuH / / 27 / / aNurutpadyate / kasmAd ? bhedAt / na saMghAtAt na ca bhedasaMghAtAbhyAmanurutpadyate kintu bhedAderutpadyate iti niyamArthamidaM sUtram "siddhe satyArambho niyamAya " [ ] iti vacanAt / 1 -sya me - A0, ba0 ja0 / 2 saMjAya - A0, ba0 ja0, ba0 / 3 -mutya- A0, ba0, ja0 / 4 - devotpa- A0, ba0, ja0 / 5 "siddha satyArambho niyamArthaH " - nyAyasaM0 pR0 25 / "siddhe vidhirArabhyamANo jJApakArtho bhavati" - pA0 ma0 bhA0 1113 / For Private And Personal Use Only 25 Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 15 www.kobatirth.org 200 tatvArthavRtta [ 528-30 atha skandhAnAmutpattiH saMghAtAt bhavati, "bhedasaMghAtebhyaH utpadyante" ityatra bhedagrahaNaM nirarthakam ; naivaMm ; bhedagrahaNe prayojanamasti tadarthameva sUtramidamucyatebhedasaMghAtAbhyAM cAkSuSaH / / 28 / / bhedazca saMghAtaca bhedasaMghAtau tAbhyAM bhedasaMghAtAbhyAm / cakSuSA gRhyate cAkSuSaH cakSu5 prAyaH skandha ityarthaH / anantAnantANumelApakajAto'pi kazcit skandhaH cAkSuSaH cakSurbrAhyo bhavati kazcit skandho'cAcuSo bhavati / tayormadhye yo'cAkSuSaH sa cAkSuSaH kathaM bhavati ? sUkSmapariNAmaskandhasya bhede sati saukSmyasyAparihArAt ekatra acAnuSatvameva, dvitIyastu acAkSuSaH skandhaH anyasaGghAtena cAkSuSeNa militaH san sUkSmapariNAmaparityAge sati sthUlatvotpattau satyAmacAcuSo'pi cAkSuSo bhavati / tena 'bhedasaGghAtebhyaH utpadyante' ityatra 10 bhedagrahaNamanarthakaM na bhavati / atrAyaM bhAvaH - kevalAt bhedAt sUkSmasya skandhasya cAkSuSatvaM na bhavati, kintu cAkSuSeNa saha militasya sUkSmasya cAkSuSatvaM bhavati / I atha dharmAdharmAkAzapudgala kAlajIvadravyANAM nijanijalakSaNAni vizeSabhUtAni vidvadvizeSaNamAsvAminA proktAni SaNNAmapi sAmAnyalakSaNamadyApi noktaM vartate, tatpratipattyarthaM sUtramamidaM sUcayate Acharya Shri Kailassagarsuri Gyanmandir sad dravyalakSaNam // 29 // dravyANAM lakSaNaM dravyalakSaNaM dravyasya vA lakSaNaM dravyalakSaNam / sad bhavati / ko'rthaH ? yat sat vidyamAnaM tat dravyaM bhavati, yat sat nAsti tat dravyaM na bhavati / tatsattvaM sarveSAmeva to dravyANAM vartata eva / atha sadeva tAvat pUrvaM na jJAyate yat dravyANAM lakSaNabhUtaM sAmAnyatayA vartate, tatpari20 jJAnArthaM sUtraM vaktumarhanti bhavanta iti prazne sUtramidamAhuH -- utpAdavyayaprauvyayuktaM sat // 30 // cetanadravyasya acetanadravyasya vA nijAM jAtimamukhataH kAraNavazAt bhAvAntaraprAptiH utpAdanamutpAdaH, yathA mRtpiNDavighaTane ghaTaparyAya utpadyate / pUrvabhAvasya vyayanaM vighaTanaM vigamanaM vinazanaM vyaya ucyate, yathA ghaTaparyAyotpattau satyAM mRtpiNDAkArasya vyayo bhavati / 25 anAdipAriNAmikastrabhAvena nizcayanayena vastu na vyeti na codeti kintu dhruvati sthirIsampadyate yaH sa dhruvaH tasya bhAvaH karma vA dhauvyamucyate, yathA mRtpiNDasya vyaye ghaTaparyAyotpattAaft mRttikA mRttikAnvayaM na muvati, evaM paryAyasyotpAde vyaye ca jAte'pi sati vastu dhruvatvaM na muJcati / utpAdazca vyayazca dhauvyaM ca utpAdavyayadhauvyANi tairyuktamutpAdavyayadhauvyayuktam / yad vastu utpAdavyayazravyayuktaM bhavati tat vastu sad bhaNyate / yad vastu utpAdavyayatrauvyayuktaM 1 naiva bhe- tA0 / 2 - midamucya- A0, ba0 ja0 / 3 - vaktu- bhA0, ba0 ja0 / 4 naM viga- tA0, ba0 / 5 -vyamityuvya- A0, ba0, ja0 / For Private And Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5/31 ] mo'dhyAyaH 201 na bhavati tad vastu nAsti / nanu bhede sati yuktazabdo dRzyate yathA 'devadatto daNDena yukto vartate' ityukte devadatto daNDAdbhinna iti jJAyate, tathA ca sati utpAdavyayatrauvyANAmabhAvo bhavati' dravyasya vA abhAva:; yuktamuktaM bhavatA; utpAdAdInAmabhede'pi sati kathavibhedena yena yuktazabdo'tra dRSTaH, yathA ' stambhaH sArayuktaH' ityukte na sarvathA stambhAt sAro bhinno vartate kintu dvayorapyavinAbhAvo'sti / tenAyamarthaH - utpAdavyayaprauvyasahitaM saducyate / 5 athavA, 'yujir yoge' iti raudhAdiko dhAturna bhavati kiM tarhi 'yuj samAdhau ' iti daivAdiko'yaM dhAtuH / tathA sati utpAdavyayatrauvyayuktam utpAdavyayadhrauvya samAhitam utpAdavyayatrauvyAtmakam utpAdavyayaumayam utpAdavyayadhauvyasvabhAvaM yad vastu tat saducyate / tathA coktam"sthitijanananirodhalakSaNaM caramacaraM ca jagat pratikSaNam / iti jina sakalajJalAJchanaM vacanamidaM vadatAM varasya te // " [bRhatsva0 zlo0 114] asmina sUtre utpAdavyayadhauvyANi dravyasya lakSaNAni uktAni / dravyaM tu lakSyaM proktam / paryAyArthikanayena utpAdAdInAM parasparamarthAntarabhAvaH tenaiva ca nayena dravyAt utpAdAdInAmarthAntarabhAvaH / dravyArthikanayena tu parasparaM vyatireko nAsti kintu tanmayatvaM vartate / anayA rItyA lakSyalakSaNayorbhAvAbhAvau siddhAviti / 15 atha "nityAvasthitAnyarUpANi " [ 54 ] iti yata pUrvamuktaM tatra kiM nityaM tadasmAbhirna jJAyate iti prazne nityalakSaNasUcainaparaM "sUtramAhu: tadbhAvAvyayaM nityam // 31 // bhavanaM bhAvaH tasya bhAvastadbhAvaH, tadbhAvena avyayamavinAzaM dhruvaM tadbhAvAvyayaM nityamucyate / tadbhAvaH kaH ? pratyabhijJAnahetutA tadbhAvaH / pratyabhijJAnahetutA kA ? 'tadevedam' irti 20 vikalpaH pratyabhijJAnam / tatpratyabhijJAnamakasmAnna bhavati nirhetukaM na bhavati / yo yasya hetuH sa tadbhAvaH / yena svabhAvena vastu pUrvaM dRSTaM tenaiva svabhAvena punarapi tadevedamiti pratyabhijJAyate upacaryate saGkalpyate, yathA mRtpiNDe dRSTasya dravyamRttikAlakSaNasya bhAvaH mRtpiNDadRSTarUpeNAvasthAnam - ghaTAkAra kAle'pi mRtpiNDadravyasyAvasthAnam, ghaTaM dRSTvA tadevedamiti tadeva mRtpiNDadravyamiti pratyabhijJAnena pratIyate / yathA vRddhaM dRSTvA sa evAyaM zizuH yo'smAbhiH 25 pUrvameva dRSTaH, anayA rItyA yadatryayaM tannityamucyate / yadi atyantaM nirodho bhavativinAzaH syAt, tadA abhinavaprAdurbhAvamAtrameva syAt mUladravyavilopo bhavati / ghaTAGgIkAre ya0, ja0 / 1 - ti kasmAd dravyasya cAmA- vr| -ti dravyasya cAbhA- tA0 / 2 paramarthA- A0, 3 -tyA lakSaNayo- bhA0, ba0, ja0, va0 / 4 nArthaM paraM sUtramAhurbhagavantaH A0, 5 - sUtramidamAhuH va0 | 6 - ti smaraNamiti vika tA0 A0, ba0 ja0 / 7 mRtiNDa - 0 / ba0, ja0 / 26 For Private And Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 202 tattvArthavRttI mRtpiNDamRttikAdravyavat 'lokavyavahAro'pi tadadhIno vilupyate / tasmAt kAraNAt tadbhAvena nityaM nizcIyate / mRtpiNDAt ghaTaparyAyastu upasarjanIbhUtaH apradhAnabhUtaH, tadbhAvastu pradhAnabhUtaH tena nityamiti / tannityaM kathaJcit veditavyam-kenacinnayaprakAreNa jJAtavyam-dravyArthikanayena jJAtavyamityarthaH / sarvathA nityatve anyathAbhAvasyAbhAvaH syAt , 5 tathA sati saMsAra-saMsAravinivRttihetubhUtaprakriyAvirodho bhvti| atha, nanu tadeva nityaM tadevAnityamiti viruddhametat-cennityamaGgIkriyate tarhi utpAdavyayayorabhAvaH syAt , evaM satyanityatAyA vinAzaH syAt , cedaMnityamaGgIkriyate tarhi sthiterabhAvaH syAt-dhrauvyAbhAvo bhavet , tathA mati nityatAyAH vighAtaH syAt; yuktamuktaM bhavatA; asyaiva ekavastuni nityAnityayovirodhasyocchedanArthaM syAdrAdibhiridaM sUtramucyate arpitAnapitasiddhaH // 32 / / / arpaNamapitam , na arpaNamanaspitam , arpitaM ca anarpitaM ca arpitAnarpite / arpitAnarpitAbhyAM siddhiH arpitAnarpitasiddhiH tasyA arpitAnarpitasiddheH kAraNAt nityAnityayoH kathanaM bhavati, tatra nAsti virodha ityarthaH / asyAyamarthaH-vastu tAvadanekAntAtmakaM vartate / tasya vastunaH kAryavazAt yasya kasyacitsvabhAvasya prApitamarpitaM prAdhAnyam upanItaM vivakSita15 miti yAvat , nArpitaM na prApitaM na prAdhAnyaM nopanItaM na vivakSitamanarpitamucyate prayojanA bhAvAt , sato'pi svabhAvasyAvivakSitatvAt / upasarjanIbhUtamapradhAnabhUtam anarpitamucyate, yathA kazcit pumAn pitA ityucyate / sa pitA kasyacit putrasya vivakSayA pitA bhavati / sa eva pitA putra ityucyate, tatrApi piturapi kazcit pitA vartate, tadvivakSayA sa eva pitA putra ityucyate / tathA sa eva putratvena vivakSitaH pitA bhrAtApi kathyate / kasmAt ? tasya putra20 tvena pitRvena vivakSitasya puMso'nyaH kazcid bhrAtA vartate, tadapekSayA sa eva pumAn bhrAtApi bhavati / tathA bhrAtRtvena putratvena pitRtvena vivakSitaH pumAn bhAgineya ityucyate tasya maatulaapekssyaa| ityAdayaH sambandhA ekasyApi puruSasya janakatvajanyatvAdikAraNAd bahyo bhavanti, nAsti tatra virodhaH, tathA dravyamapi sAmAnyavivakSayA arpaNayA nityamucyate, vizeSavivakSayA vizeSArpaNayA nityamapi vastu anityamityucyate, anityatAkAraNasandarzanAta 25 mRta ityAdivat , tatrApi nAsti virodhaH / tau ca sAmAnyavizeSau kenacinnayaprakAreNa kathaJcid bhedA (bhedAbhedA) bhyAM vyavahArakAraNaM bhavataH / evam arpitAnarpitasiddhivazAnnityatvAnityatve nIlatvAnIlatve ekavAnekatve bhinnatvAbhinnatve apekSitatvAnapekSitatve daivatvapauruSatve puNya 1 lokasya vya- A., ba0, ja0, va0 / 2 -no'pi vi- A0, 20, ja0, tA0 / 3 -ti saMsAravini- A0, 20, ja0, v0| 4 -takri- A0, 20, ja0, v0| 5 -vednitymevaa-dh0| 6 putratvena pitApitRtvena va0 | putrapitRtvena A0, va0, j0| 7 -n bhavati bhA- A0, 20, ja0 / For Private And Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 / 33-34] paJcamo'dhyAyaH 203 tvapApatve ityAdayo dharmA ekasmin padArthe 'yojayitavyAH / atha paramANUnAM parasparaM bandhanimittasUcanaparaM sUtramucyate snigdharUkSatvAdvandhaH // 33 / / snihyati sma bahirabhyantarakAraNadvayavazAt snehaparyAyaprAdurbhAvAccikaNaH sAtaH snigdha ityucyte| tathA bahirabhyantarakAraNadrayavazAt rUkSapariNAmaprAdurbhAvAt rUkSayati paruSo bhavati 5 ruukssH| rUkSaNaM vA ruukssH| snigdhazca rUkSazca snigdharUkSau snigdharUkSayorbhAvaH snigdharUkSatvaM tasmAt snigdharUkSatvAt-cikkaNalakSaNaparyAyaparuSalakSaNaparyAyahetutvAdityarthaH / bandho bhavati-- saMzleSa utpadyate-dRyaNukAdipariNAmaH skandha utpadyate / dvayo yoH paramANvoH snigdharUkSayoH anyonyasaMzleSalakSaNe bandhe sati dvathaNukaskandho bhavati / trayANAM usaMzleSeNa "tryaNukaskandho bhavati / ityAdirItyA saGkhyeyAsaGkhyeyAnantAnantapradezaskandho bhavatIti veditvyH| tatra 10 snehaguNa ekavikalpo dvivikalpastrivikalpazcaturvikalpa ityAdisaGkhyeyavikalpaH asaGkhyeyavikalpaH anntviklpH| evaM rUkSaguNazca ekadvitricatuHsaGkhyethAsaGkhyeyAnantavikalpaH / evaM vidhaguNasaMyuktAH paramANavo vartante / yathA udakasnehAt ajAkSoramadhikasneham , ajAkSIrAta ajAghRtamadhikasneham , evaM gokSIraghRte adhikasnehe gokSIrAnmahiSIkSoramadhikasneham , goghRtAnmahiSIghRtamadhikasneham , mahiSIdIrAt kramelikAkSIramadhika sneham , mahiSIghRtAnmayI- 15. ghRtamadhikasnehaM vartate / tathA, yathA pAMzukaNikAbhyaH zarkaropalA adhikakSAH, tebhyo'pi pASANavanAdayo'dhikarUkSaguNAH, tathA pudgalaparamANavo'pi adhikAdhikasnigdharUkSaguNavRttayaH prkrssaaprkrssnnaanumiiynte| atha snigdharUkSatvaguNahetuko bandha uktastatra snigdharUkSaguNayorvizeSo noktaH, sAmAnyanve prasakte sati aniSTaguNapratiSedhArtha sUtramidamucyate na jaghanyaguNAnAm // 34 // 'snigdharUkSatvAd bandha': ityatra sAmAnyena bandha uktaH / 'na jaghanyaguNAnAma' idaM sUtrantu aniSTaguNanivRttyarthaM vartate / asyaiva sUtrasya tAvad vyAkhyAnaM kriyate tathAhi-jaghanameva jaghanyam, zarIrAvayaveSu kila japanaM nikRSTo'vayavaH tathA'nyo'pi yo nikRSTaH sa jaghanya ucyate / "yadugavAditaH" [ kA0 sU0 2 / 6 / 11 ] ityanena sUtreNa yat pratyaye sati jaghanyazabdaH 25 siddhaH / "kecit zAkhAditvAt yaM pratyayaM manyante, yathA zAkhAyAM bhavaH zAkhyastathA jaghane bhavo jghnyH| guNazabdastu anekArthaH kacidapradhAne'rthe yathA "guNapradhAnArthamidaM hi vAkyam" [bRhatsva0 zlo0 45] apradhAnArthamityarthaH / yathA asmin rAjye vayaM guNabhUtA apradhAnabhUtA 1 yojitavyAH bhA.,ba0,ja0 / eteSAM syAdvAdadRSTyA vizeSaparijJAnArtham AtamImAMsAdayo vilokanIyAH / 2 -dikAraNanAmaska- A0,10,ja0 / 3 saMzleSaNe vA0, 4. / 4 ghaNu- A0, 10 ja0 / 5 -Napratra- va0 / 6 sUtramidamAhurAcAryAH va0 / 7 pANinIyAH / For Private And Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 204 tattvArthavRttau [5.35 ityrthH| kvacit 'rAjau-dviguNA rajjuH samAvayavA ityarthaH / dve rajjU ekatra melite bunite ityrthH| kacit dravye guNazabdo vartate yathA guNavAn mAlavo dezaH, goshsyaadiprcurdrvyvaanityrthH| kvacidupakAre guNazabdo vartate yathA guNajJo'yaM vidvAn kRtopakArajJa ityarthaH / kacit rUpAdiSu guNazabdo vartate, yathA guNA ruuprsaadyH| kacid doSaviparItArthe yathA guNavAna sAdhuH jnyaanaadimaanityrthH| kacid vizeSaNe kiM guNo'yam / kacid bhAge yathA dviguNeSu caNakeSu ca triguNA godhUmAH, dvibhAgeSu caNakeSu tribhAgA godhUmA ityarthaH / evaM zauryAdisandhyAdisattvAditanturmepakArapratyaJcAdiSu guNazabdo jJAtavyaH / eteSvartheSu atra bhAgArtho guNazabdo jJAtavyaH / tenAyaM vigrahaH-jaghanyA nikRSTAguNA bhAgA yeSAmaNyAdInAM te jaghanyaguNAH teSAM jaghanyaguNAnAm , bandho na bhavati / tatkatham ? ekaguNasnigdhasya ekaguNena snigdhena dviguNena triguNena caturguNena 10 paJcaguNena saMkhyeyaguNena asaGkhyeyaguNena anantaguNena vA snigdhena bandho na bhavati / tathA ekaguNasnigdhasya ekaguNena rukSeNa bandho na bhvti| evaM dvitricatuHpazcAdisaMkhyeyaguNAsaMkhyeyaguNAnantaguNarUkSeNa vA bandho na bhavati / evamekaguNarUkSasya ekaguNasnigdhena dviguNatriguNacatuHpaJcAdisaGkhyeyaguNAsaGkhyeyaguNAnantaguNena snigdhena vA andho na bhavati / atrA yamarthaH-jayanyaguNasnigdhajaghanyaguNarUkSau vihAyApareSAM snigdhAnAM rUkSANAM cAnyonyaM bandho'. 15 stIti veditavyam / atha asminnapi sUtre'vizeSaprasaGgo'bandhasya, keSAM bandhapratiSedho bhavatIti vizeSa. jJApanArthaM sUtramidamAhuH- .. guNasAmye sadRzAnAm // 35 // guNAnAM sAmyaM guNasAmyaM tasmin guNasAmye bhAgatulyatve sati, sadRzAnAM tulyajAtI20 yAnAM paramANanAM bandho na bhavatIti" zeSaH / asyAyamarthaH-dviguNasnigdhAnAm dvibhAgasni gdhAnAM paramANUnAM dviguNarUkSaH-dvibhAgarUkSaiH paramANubhiH saha bandho na bhavati / triguNasnigdhAnAM tribhAgasnigdhAnAM paramANUnAM triguNarUkSaitribhAgarUkSaH paramANubhiH saha bandho na bhavati / tathA dviguNasnigdhAnAm--dvibhAgasnigdhAnAM dviguNasnigdhAnAM dviguNasnigdhaiH dvibhAgasnigdheH paramANubhiH saha bandho na bhavati / tathA dviguNarUkSANAM dvibhAgarUkSANAM dviguNarUkSaH 25 dvibhAgarUkSaH saha bandho na bhavati / nanu guNasAmye bhAgatulyatve yadi bandho na bhavati tarhi 'sadRzAnAm' iti padaM vyarthaM sAmyazabdenaiva sahazArthapratipAdanAt ; satyam ; 'sadRzAnAm iti grahaNaM guNavaiSamye bandho bhavatIti parijJAnArtham / tena guNavaiSamye bandho bhavatIti sampratyayaH samyakpratItiH uttarasUtre kariSyate iti / atha viSamabhAgAnAM tulyajAtIyAnAmatulyajAtIyAnAm aniyamAt bandhe prasakte sati 30 viziSTabandhasampratyayanimittaM sUtramidaM bruvantyAcAryAH 1 rajjo taa0,v0| 2 godhUmasasyA- bha0, ba0, j0| 3 -kAra i- bhA0, ba0, j0| 4 - ruupkaar-v0| suSTu upakAraH suupkaarH| 5 -ti vizeSaH A0, va0, ja0, va0 / 6 -vAkyametannAsti tA0 / 7 padametadadhikaM vartate / For Private And Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 205 5 / 36] paJcamo'dhyAyaH dvayadhikAdiguNAnAntu // 36 // tu zabdaH pAdapUraNAvadhAraNavizeSaNasamuccayeSu caturvartheSu yadyapi vartate tathApyatra sUtre vizeSaNArthe jJAtavyaH / kintavizeSaNam ? 'na jaghanyaguNAnAma' 'guNasAmye sadRzAnAm iti sUtradraye yo bandhapratiSedha uktastaM pratiSedhAdhikAraM pratiSidhya bandhaM vizeSayati-'bandho bhavati' iti kathayatyayaM tuzabdaH / dvAbhyAM guNAbhyAma adhikaH dvayadhikaH caturguNa ityarthaH / dvayadhika 5 AdiH prakAro yeSAM te dvathadhikAdayaH, dvayadhikAdayaH dvayadhikaprakArA guNA yeSAM paramANUnAM te dvayadhikAdiguNAH, teSAM dvathadhikAdiguNAnAm / dvayadhikatAyAM triguNasya paJcaguNena saha bandho bhavatItyAdi sampratyayaH syAt , tena kAraNena dvayadhikAdiguNAnAM tulyajAtIyAnAmatulyajAtIyAnAJca bandho bhavati 'no itareSAm / ke ca tulyajAtayaH ke ca atulyajAtayaH iti na jJAyate ? kathayAmi-snigdhasya snigdhastulyajAtiH, snigdhasya rUkSo'tulyajAtiH, rUkSasya 10 rUkSantulyajAtiH, rUkSasya snigdho'tulyajAtiriti / tathAhi-dviguNasnigdhasya paramANorekaguNasnigdhena dviguNasnigdhena triguNasnigdhena vA bandho na bhavati, caturguNasnigdhena tu bandho bhavati / tasyaiva tu dviguNasnigdhasya paJcaguNasnigdhena bandho na bhavati, SaTguNasnigvena saptaguNasnigdhena aSTaguNasnigdhena saGkhyeyaguNasnigdhena asaGkhyeyaguNasnigdhena anantaguNasnigdhena vA bandho na bhavati / triguNasnigdhasya paJcaguNasnigdhena tu bandho bhavati zeSaiH pUrvottaraH bandho na 15 bhavati / ke pUrve ke cottare ca iti na jJAyate ? kathayAmi-bandhasambandhAt yat pUrvamuktaM tanna bhavati / tat kim ? dviguNasnigdhasya paramANoH ekaguNasnigdhena dviguNasnigdhena triguNasnigvena vA bandho na bhavati iti pUrvamuktam / bandhasambandhAt yat pazcAduktaM tadapi na bhavati / tat kim ? tasyaiva tu dviguNasnigdhasya paJcaguNasnigdhena SaDguNasnigdhena saptaguNasnigvenASTaguNasnigdhena saGkhyeyaguNasnigdhena asaMkhyeyaguNasnigdhena anantaguNasnigdhena 20 vA bandho na bhavati ityuttrvcnm| caturguNasnigdhasya SaDguNasnigdhena bhavati bandhaH, zeSaiH pUrvottaraH na bhavati bndhH| pUrvottarazabdArthaparijJAnArthaM punaruktamidaM vyAkhyAnam / evaM zeSeSvapi bandho yojyaH / zeSeSvapIti kim ? rUkSabandhaprakAreSvapi bandho yojyaH / tathAhidviguNarUkSasya ekaguNarUkSeNa dviguNarUkSeNa triguNarUkSeNa na bhavati bandhaH / dviguNarUkSasya caturguNarUkSeNa tu bhavati bndhH| tasyaiva dviguNarUkSasya paJcaguNarUkSAdibhirna bhavati bndhH| 25 triguNarUkSAdInAM paJcaguNAdikSairbhavati bandhaH dvigunnaadhiktvaat| evaM bhinnajAtIyedhvapi *bandho yojanIyaH-rUH saha snigdho yojanIya ityarthaH / tathA coktaM paramAgame "Niddhassa Ni Na durAhieNa lukkhassa lukkheNa durAhieNa / Niddhassa lukkheNa udedi bandho jahaNavaje visame same vA // " [go0 jIva0 gA0 614 (1)] 30 . 1netareSAm A0, ba0, j0| 2 saMkhyeyAsaMkhyeyaguNasnigdhenAnanta-va03-Na trigaNabhA0, ba0, ja0 / 4 -pi yo- A0, ba0, ja0 / 5 uddhRteyaM prAcInagAthA sarvArthasiddhayAdiSu / For Private And Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 tattvArthavRttau [5 / 37 atha kimarthamadhikaguNaviSayo bandho nirUpitaH samaguNaviSayo bandho na vyAkhyAta iti prazne sUtramidamucyate bandhe'dhiko pAriNAmikau ca // 37 // bhAvAntaropAdAnaM pAriNAmikatvamucyate / bandhe bandhanimitte bandhakArye sati pAriNA5 miko yasmAt kAraNAt adhikau adhikaguNau bhavataH tasmAt kAraNAdadhikaguNaviSayo bandho niruupitH| samaguNaviSaye tu bhedaH syAt vighaTanaM bhavati tena samaguNaviSayo bandho na bhavati / yathA Adro guDaH adhikamadhurarasaH sa pAriNAmikaH, tadupari ye reNyAdayaH patanti te bhAvAntaram , teSAmupAdAnaM klinno guDaH karoti---anyeSAM reNyAdInAM svaguNamutpAdayati-- pariNAmayatIti pariNAmakaH, pariNAmaka eva pAriNAmikaH / sa pAriNAmiko guDo yathA 10 adhikaguNo bhavati tathA anyo'pi adhikaguNo'lpIyasaH-alpaguNasya pariNAmaka ityucyte| atrAyamarthaH-dviguNAdisnigdhasya caturguNAdisnigdhaH pAriNAmikaH, dviguNAdisnigdhasya caturguNAdirUkSaH pAriNAmikaH 'tathA dviguNAdirUkSasya caturguNAdirUkSaH pAriNAmikaH tathA dviguNAdirUkSasya caturguNa disnigdhaH pAriNAmikaH / tataH pUrvAvasthApariharaNapUrvaka taaHdhikmvsthaantrmaavirbhvti| ko'rthaH ? ekatvamutpadyate ityrthH| tRtIyameva tArtIyika 15 tRtIyAdikaNa svArthe, hasvasya dIrghatA / anyathA, yadi adhikaguNaH pAriNAmiko na bhavati tadA zvetaraktAditantuvat saMyogamAtre satyapi sarva pRthagrUpeNa tiSThati apAriNAmikatvAt / yathA tantuvAyena AtanyamAnA bunyamAnAzca tantavaH zuklatantusamIpe militA raktAdayo'pi tantavaH samAnaguNatvAt parasparaM na milanti, tathA adhikaM guNapAriNAmikatvaM vinA alpIyo guNaM vinA ca paramANavo na milanti / evamuktena prakAreNa bandhe sati 20 jJAnAvaraNadarzanAvaraNavedanIyAdInAM karmaNAM triMzatsAgaropamakoTIkoTyAdikaH sthiti bandho'pi saGgacchate jIvasya snigdhAdiguNenAdhikatvAt / atra yathA guDareNudRSTAnto dattastathA jalasaktvAdiSTAnto'pi jJAtavyaH / tat katham ? yathA rUkSAH saktavaH jalakaNAstu snigdhA dvAbhyAM guNAbhyAmadhikA bhavanti te jalakaNAH pAriNAmikasthAnIyA rUkSaguNAnAM saktUnAM piNDatvena pAriNAmikA vilokyante, tathA paramANavo'pi / tathA coktaM tattvArthazloka25 vArtike "bandhe'dhiko guNau yasmAdanyeSAM pAriNAmiko / dRSTau saktujalAdInAM nAnyathetyatra yuktavAk // " [ta8 zlo0 5 / 37 ] atha dravyalakSaNamutpAdavyayadhrauvyayuktaM saditi pUrvamevoktamidAnIM tu punarapi apareNa sUtreNa dravyalakSaNaM lakSayantyAcAryA:-- 1 vAkyametatnAsti tA / 2 vAkyametannAsti A0, ba0, ja0 / 3 -kasthi- A0, ba0, j.| For Private And Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 / 38] 207 paJcamo'dhyAyaH guNaparyayavadravyam // 38 // guNyate viziSyate pRthak kriyate dravyaM dravyAt yaiste gunnaaH| guNairthinA dravyANAM saGkaravyatikaraH syAna / ko'rthaH ? saGkarasya vyAmizratAyAH vyatikaraH-praghaTTakaH syaadbhvedityrthH| svabhAvavibhAvaparyAyarUpatayA pari-samantAt' parigacchanti pariprApnuvanti ye te pryaayaaH| "dihilihizliSizvasivyadhyatINazyAtAzca / " [kA0 sU0 4 / 2 / 58] 5 ityanena nnprtyyH| atra tu paryayazabdo'sti tatra paryayaNaM paryayaH svabhAvavibhAvaparyAyarUpatayA pripraaptirityrthH| "svaravRdRgamigrahAmala" [ kA0 sU0 4 / 5 / 41 ] / guNAzca paryayAzca guNaparyayAH, guNaparyayAH vidyante yasya tat guNaparyayavat / dravati gacchati prApnoti, droSyati gamiSyati prApsyati, adudruvat agamat 2prAptavAn (vat ) tA~stAn paryAyAn iti dravyam / "svarAdyaH" [ kA sU0 4 / 2 / 10 ] iti sAdhuH / kathaJcit bhedApekSayA nitya- 10 yogApekSayA vanturmantavyaH / ke guNAH, ke paryayA iti cet ? ucyate-anvayino gunnaaH| vyatirekiNaH kAdAcitkAH paryayAH, tadapekSayA saMsarge mantuH tairubhayairapi yuktaM dravyamucyate / tadaktam "dravyavidhAnaM hi guNAH dravyavikArotra paryayo bhaNitaH / tairanyUnaM dravyaM nityaM syAdayutasiddhamiti // " [ ] 15 tadapyuktamAsta "anAdyanidhane dravye svaparyAyAH pratikSaNam / / unmajanti nimajjanti jalakallolavajale // " [ guNena dravyaM viziSyate yathA dharmasya guNo gatiH, adharmasya sthitirityAdi / avidyamAne guNe dravyasaGkaraprasaGgaH tathAhi-cetanAdibhirguNaH jIvo'cetana dipudgalebhyo viziSyate / 20 rUpAdibhirguNaiH pudgalAdayazca jIvAd viziSyante / tasmAt kAraNAt jJAnAt rUpAdibhyazca guNebhyo'vizeSe sati saGkaro vyAmizratA syAt / tena sAmAnyApekSayA-sarvajIvApekSayA jIvasya jJAnAdayo'nvayino gunnaaH| jIvaguNAH-jIvamayA ityrthH| pudgalAdInAM tu rUpAdayo'. nvayino gunnaaH| teSAM guNAnAM vikArAH vizeSatvena bhidyamAnAH paryAyA ucyante / yathA jIvasya jJAnaguNasya paryAyo ghaTajJAnaM paTajJAnam ambhaHstambhakumbhajJAnaM kopo madaH "rUpaM 25 gandhaH tIbro mandaH ityAdayo jIvasya jJAnaguNasya vikArAH paryAyA veditvyaaH| tebhyo 1 pariprApnuvanti parigacchanti ye A0, ba0, j0| 2 prAptaM vA tA-tA0 / 3 ranUnaM A0, 50, j0| 4 tulanA- "uktaJca-guNa idi davvavihANaM davvavikArI ya pajjavo bhaNido / tehi aNaM davvaM ajudapasiddha have NicaM // " -sa0 si0 5 / 37 / 5 'rUpaM gandhastItro mandaH' ityAdayaH pudgaladravyasya rUpagandhAdiguNAnAM paryAyAH jJAtavyAH, na tu jJAnaguNasya / For Private And Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 208 tattvArthavRttau [ 5138 dravyebhyaH kathaJcit anyatvamApnuvan ghaTajJAnAdisamudAyaH paryAyo vyavahAra nayApekSayA 'dravyamucyate / yadi hi sarvathaikAntena ghaTajJAnAdisamudAyo'pi anarthAntarabhUta evocyate dravyameva kathyate tadA sarvAbhAvo bhavet samudAye vighaTitaM dravyamapi vighaTate yasmAt / atha kAladravyamucyate kAlazca // 39 // kalayatIti kAlaH / cakAraH parasparasamuccaye / tenAyamarthaH:- na kevalaM dharmmAdharmmAkAzapudgalA jIvAzca dravyANi bhavanti kintu kAlazca dravyaM bhavati dravyalakSaNopetatvAt / dravyasya lakSaNaM dviprakAramuktam --'utpAdavyayadhauvyayuktaM sat' 'guNaparyayavat dravyam' iti ca / etadubhayamapi lakSaNaM kAlasya vartate, tena kAlo'pi dravyavyapadezabhAg bhavati / kAlasya tAvat 10 dhanyaM svapratyayaM vartate svabhAvavyavasthAnAt / vyayotpAdau tu kAlasya parapratyayau vartate / na kevalaM vyayotpAdau kAlasya parapratyayau vartete agurulaghu guNavRddhihAnyapekSayA svapratyayau ca varte / tathA kAlasya guNA api vartante / te dviprakArAH -- sAdhAraNA asAdhAraNAca / tatra sAdhAraNA guNAH - acetanatvam amUrtatvaM sUkSmatvam agurulaghutvazcetyAdayaH / asAdhAraNa guNaH kasya vartam / kAlasya paryAyAstu vyayodayastrarUpA veditavyAH / evaM dvividhala15 kSaNopetaH kAla AkAzAdivat dravyavyapadezabhAk siddhaH / kAlasyAstitvalakSaNaM vartanA, dharmAdInAM gatyAdivat / nanu kAlaH pRthak kimityuktaH; 'ajIvakAyA dharmAdharmAkAzakAlapudgalAH [5/1] ityevaM sUtraM vidhIyatAm ? ityAha satyam; yadyevaM sUtraM kriyate tadA kAyatvaprasaGgaH kAlasya syAt / sa tu kAyaprasaGgaH siddhAnte na vartate, mukhyatayA upacAreNa ca kAlasya 'pradezapracayakalpanAyA abhAvAt / dharmAdharmAkAzaikajIvAnAM cetanAnAM pradezapracyo mukhyatayoktaH 20 "asaGkhyeyAH pradezAH dharmAdharmaikajIvAnAm, AkAzasyAnantA:" [ ta sU0 5/8, 9 ] iti vacanAt / ekapradezasyApyaNoH pUrvottarabhAvaprajJApananayena vyavahAranayena upacArakalpanena pradeza`zcaya upacaritaH / "saGkhyeyAsaGkhyeyAzca pudgalAnAm" [ta0 sU0 5010 ] iti vacana(nAt )trividhapradezapracayakalpanaM tatpUrvottarabhAvAt / "bhUtapUrvakastadvadupacAraH " [ nyA0 saM0 nyA0 8 0 9] iti paribhASaNAt 'bhAvini bhUtavadupacAraH' iti pariyuktatvAzca 25 ekasyApyaNoH sakhyeyAsa khyeyAnantapracayaH saGgacchate / "anehasastu mukhyatayA upacAreNa pradezapracayakalpanA na varIvartate, tena "diSTasya akAyatvam / tathA dharmAdharmAkAzAnAM niSkriyatvaM pratipAditam, jIvapudgalAnAM tu sakriyatvamuktam, tathAvidhasUtre sati kAlasyApi sakriyatvaM prApnoti, tanna ghaTate 'ajIvakAyA dharmAdharma kAlAkAzapudalA:' cedevaM nirdizyate tadA "A AkAzAdekadravyANi" [ 5/6 ] iti vacanAt kAlasyaikadravyatvaM prApnoti na ca tathA tasmAt 2 1 dravyameva kathyate A0, ba0, ja0 / 2 pravartate A0, ba0 ja0 / 3 pracayakalanAva0 / - pravacana kalpanA- A0, ba0 ja0 1 4 kastadupa A0, ba0, ja0, ba0 / 5 kAlasya / 6 - lAca cedevaM ja0 / 7 yasmA - A0, ba0, ja0 / For Private And Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 / 40 ] pazcamo'dhyAyaH 209 kAraNAt kAlAdezaH pRthaga vidhIyate / yadyanekadravyatvaM kAlasya bhavadbhiH vidhIyate tat kiMpramANamanekadravyatvaM kAlasya ? ucyate-lokAkAzasya yAvanto'saGkhyeyapradezA vartante tAvantaH kAlANavo'pi santi / te tu kAlANavo niSkriyA vartante ekaikasmin viyatpradeze ekakavRttyA sarva lokaM vyApya te kAlANavaH sthitA vartante, pRthaktayA rtnraashivt| tathA coktaM nemicandrasiddhAntadevena bhagavatA "logAgAsapadese ekkekke je dviyA hu ekkekkA / rayaNANaM rAsIviva te kAlANU asaMkhadavyANi // " [go0 jIya0 gA0 588] te tu kAlANavo'mUrtA iti vaktavyAH rUpAdiguNAbhAvAt / atha vartanAliGgasya vareNyakAlasya pramANaM bhaNitaM bhavadbhiH, pariNAmAdilakSaNasya vyavahAradiSTasya pramANaM kiyat vartate iti prazne sUtramidamAhuH--- 10 so'nantasamayaH // 40 // vyavahAralakSaNaH kAlo'nantasamayo vrtte| anantAH samayA yasyeti so'nantasamayaH, yadyapi vartamAnavyavahArakAlApekSayA kAlasyaikaH samayo vartate tathApi atItApekSayA bhaviSyadapekSayA ca anantAH samayAH kAlasya vartante / athavA, eko'pi kAlANurmukhyabhUtaH anantasamaya ityupacaryate anntpryaayvrtnaahetutvaat| evaMvidhe vyAkhyAne tu vareNyasyaiva kAlasya 15 pramANaparijJApanArthamidaM sUtramuktam / samayastAvat paramaniruddhaH kAlAMzaH ucyte| paramaniruddha iti ko'rthaH ? buddhaghA avibhAgabhedena bheditaH paramANuvat bhettuM na zakyate ityarthaH / atra tu samayazabdena samayasamUhavizeSaH AvalikochvAsAdilakSaNo jJAtavyaH / uktaJca "auvali asaMkhasamayA saMkhijAvalihi hoi umsaaso| sattussAso thovo sattatthovo lavo bhaNio / 1 // __20 ahatIsaddhalavA gAlI doNAliyA muhutaM tu / samaUNaM taM bhinnaM aMtamuhuttaM aNeyavihaM // " [jaMbU0 pa0 13 / 5,6] ityAdiko'horAtra-pakSa-mAsa-Rtu-ayana-saMvatsara-yuga-palyopama-sAgaropamAdikaH kAlaH samayo'tra gamyate / atha guNaparyayavadravyamiti yaduktaM tatra na jJAyate ke guNA vartante ? 'ucyantAm ' 25 iti prazne yogamimaM cakruH 1 yadyeka- A0,50, ja0 / 2 uddhRteyaM sa0 si0 5 / 39 / 3 Avali asaMkhyasamayA saMkhyAtAvalibhiH bhavati ucchvAsaH / satocchvAsAH stokaH saptastokAH lavo bhnnitH| aSTatriMzadardhalavAH nAlI dvenAlike muhUrta tu / samayonaM tat bhinna antarmuhUrtamanekavidham / / 27 For Private And Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [5/41-42 210 tattvArthavRttI dravyAzrayA nirguNA guNAH // 41 // dravyamAzrayo yeSAM te drvyaashryaaH| guNebhyo niSkrAntA nirgatA nirgunnaaH| evaM vizeSaNadvayaviziSTA ye te guNA bhavanti / nirguNA iti vizeSaNaM dvaNukatryaNukAdiskandhaniSe dhArtham , tena skandhAzrayA guNA guNA nocyante / kasmAt ? kaarnnbhuutprmaannudrvyaashrytvaat| 5 / tasmAt kAraNAt nirguNA iti vizeSaNAt skandhaguNAH guNA na bhavanti paryAyAzrayatvAt / nanu ghaTAdiparyAyAzritAH saMsthAnAdayo ye guNA vartante te'pi dravyAzrayA nirguNAzca vartante, teSAmapi saMsthAnAdInAM guNatvamAskandati dravyAzrayatvAt , yato ghaTapaTAdayo'pi dravyANItyucyante / sAdhvabhANi bhavatA; ye nityaM dravyamAzritya vartante ta eva guNA bhavanti na tu paryAyAzrayA guNA bhavanti, paryAyAzritA guNAH kAdAcitkAH-kadAcit bhavAH vartante iti / 10 atha anekavArAn yaH pariNAmazabdaH zrutastasyArtho na jJAyate, sa vaktumavatArayituM yogya iti prazne adhyAyasya samAptau sUtramidamucyate tadbhAvaH prinnaamH| athavA anyakAryasUcanArthaM tadbhAvaH pariNAma iti sUtramucyate / kiM tadanyat kAryam ? kecit vadanti guNA dravyAdarthAntarabhUtAH, tatkimAI tAnAmabhISTam ? nAbhISTam / yadyapi vyapadezAdibhedahetunA dravyAt kathaJcit bhinnAH vartante-arthAntarabhUtAH santi guNAH, tathApi dravyAdavyatirekAd 15 dravyamayatvAd dravyapariNAmAcca arthAntarabhUtA guNA na bhavanti / evaM cet saH kaH pariNAmaH sa evocyatAmiti prazne pariNAmaparijJAnArthaM sUtramidamucyate-- ladbhAvaH pariNAmaH // 42 // teSAM dharmAdInAM dravyANAM yena svarUpeNa bhavanaM bhAvaH tadbhAvaH / tadbhAvaH ko'rthaH ? teSAM dharmAdInAM dravyANAM tattvaM svarUpaM pariNAma ityucyate / sa pariNAmaH anAdiH sAdizca 20 bhvti| gatyupagrahAdirdharmAdInAm anAdiH prinnaamH| sa anAdipariNAmaH sAmAnyApekSayA bhavati / sa eva sAmAnyaH pariNAmaH vizeSApekSayA paryAyarUpaH sAdizca bhavati / tenAyamarthaHguNAzca paryAyAzca dravyANAM pariNAma iti siddhaH // 12 // iti sUrizrIzrutasAgaraviracitAyAM tAtparya saMjJAyAM tatvArthavRttau paJcamaH pAdaH samAptaH / 1 -vaH tadbhAveti ko-va0 / -vaH ko- A0,ja0,50 / 2 ityanavadyagadyapadyavidyAvinoditapramodapIyUSapAnapAvanamatisamAjaratnarAjamatisAgarayatirAjarAjitArthanasamarthena tarkavyAkaraNacchando'laGkArasAhityAdizAstranizitamatinA yatinA zrImaddevendrakIrti bhaTTArakapraziSyeNa ziSyeNa ca sakalavidvajjanavihitacaraNasevasya zrIvidyAnandidevasya saJchatimithyAmatadurgareNa zrutasAgareNa sUriNA viracitAyAM zlokavArtikarAjavAti kasarvArthasiddhinyAyakumudacandrAdayaprameyakamalamArtaNDapracaNDASTasahasrIpramukhagranthasandarbhanibharAvalokanabuddhivirAjitAyAM tattvArthaTIkAyAM paJcamo'dhyAyaH samAptaH / / 5 / / bhA0, 20 / For Private And Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SaSTo'dhyAyaH atha ajIvapadArthavyAkhyAnantaram AsravapadArthavyAkhyAnArthaM sUtramidamucyatekAyavAGmanaHkarma yogaH // 1 // cIyate kAyaH / ucyate vAk / manyate manaH / kriyate yattatkarma yojanaM yogaH / kAyazca vAk ca manazca kAyavAGmanAMsi kAyavAGmanasAM karma kAyavAGmanaH karma-zarIravacanamAnasAnAM yatkarma kriyA sa yoga ityucyate AtmanaH pradezacalanaM yogaH | yogo 5 nimittabhedAt triprakAro bhavati / te ke trayaH prakArAH ? kAyanimittAt AtmanaH kAyayogaH / bAnimittAdAtmano vAgyogaH / manonimittAdAtmano manoyogaH / tatra kAyayogo vIryAntarAyakSayopazame sati audArika- audArikamizra - vaikriyika-vaikriyikamizrAhArakAhArakamizra - kArmaNalakSaNasaptaprakArazarIravargaNAnAM madhye anyatamavargaNAlambanApekSam AtmapradezacalanaM parispandanaM parisphuraNaM kAyayoga ucyate / zarIra nAmakarmodayo - 10 pAditavAvargaNAlambane sati vIryAntarAyakSayopazame sati matijJAnAvaraNakSayopazame sati akSarAdizrutajJAnAvaraNakSayopazame sati abhyantaravacanalabdhisAmIpye ca sati vacanapariNAmAbhimukhasya jIvasya pradezAnAM parispandanaM calanaM parisphuraNaM vacanayoga ucyate / satyAsatyobhayAnubhayabhedAt sa caturvidho bhavati / abhyantaravIryAntara/yamAnasAvaraNakSayopazama svarUpamanolabdhiye sati bAhyakAraNamanovargaNAvalambane ca sati cittapariNAma sanmukhasya 15 jIvasya pradezAnAM parispandanaM paricalanaM parisphuraNaM manoyoga iti manyate / satyAsatyobhayAnu - bhayabhedAt so'pi catuH prakAraH / kAyAdicalanadvAreNa AtmanazcalanaM yoga ityarthaH / sayogakevalinastu vIryAntarAyAdikSaye sati triprakAravargaNAlambanApekSam AtmapradezaparispandanaM paricalanaM parisphuraNaM yogo veditavyaH / sayogakevalino" yogo'cintanIyaH / tathA cAbhANi samantabhadrasvAminA - 20 "kAyavAkyamanasAM pravRttayo nAbhavaMstava munezcikIrSayA / nAsamIkSya bhavataH pravRttayo dhIra tAvakamacintyamIhitam // 1 // " [ bRhatsva0 zlo0 74 ] abhyupagato yogastAvat trividhaH / pratijJAta Asrava ucyatAmiti prazne sUtramidamAhuH - sa AsravaH // 2 // 25 sa pUrvoktastrividho'pi yoga AsravaH kathyate / Asravati Agacchati Atmapra dezasamIpastho'pi pulaparamANu samUhaH karmatvena pariNamatItyAsravaH / atra Asravazabdasya sakAro 1 -kSayA A- A0, ja0, ba0 / 2 - dilakSaNadvAreNa A0, ja0, ba0 / 3 - ye'pi sati tA0 / 4 - pekSAyA A- A0, ba0 ja0 / 5 - noDyo- tA0 / For Private And Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 212 tattvArthavRttI [63 dantyo jJAtavyaH', na tAlavyaH / "Susra duRcchagamRsRpa gatau"[ ] iti sUtroktadhAtoH prayogAt / yathA sarovarajalavAhaka sarovaradvAra jalAsravaNahetutvAt praNAlikA Asrava ucyate, tathA yogapraNAlikayA jIvasya karma samAsravatIti trividho'pi yoga Asrava iti vypdishyte| daNDakapATaprataralokapUraNalakSaNo yo yogo vartate sa yogo'nAsravarUpo'pyasti bhinnH| yathA ArdramaMzukaM samantAd marudAnItaM rajaHsamUhaM gRhNAti, tathA kaSAyajalenAdro jIvaH trividhayogoMdAnItaM karma srvprdeshairupaadtte| athavA, anyo'pyasti dRSTAntaH / yathA taptalohapiNDaH payasi nikSiptaH samantAdvAri gRhNAti, tathA kaSAyasantaptAtmA trividhayogAnItaM karma parigRhAti "mithyAdarzanAviratipramAdakaSAyayogA bandha hetavaH " [ta0 sU0 8 / 1 ] iti ya ukta AsravaH sa sarvo'pi trividhayoge'ntarbhavatIti 10 veditvym| atha karma dviprakAram-puNyaM paapnyc| tasya karmaNa aasrvnnheturyogH| saM kim avizeSeNAsravaNaheturathavA'sti kazcidvizeSa iti prazne sati Asravasya vizeSasUcanArthaM sUtramidamAhuH zubhaH puNyasyAzubhaH pApasya // 3 // 15 zobhate shubhH| punAtyAtmAnamiti puNyam , pUyate pavitrIkriyate" AtmA'neneti vA puNyam , sadvedyazubhAyurnAmagotralakSaNam , tasya puNyasya / na zobhate azubhaH / pAtyavati rakSati AtmAnaM kalyANAditi pApam , asadvedyAzubhAyurazubhanAmAzubhagotralakSaNam , tasya pApasya / zubho yogaH puNyasya AsravahetuH, azubho yogaH pApasyAsravaheturiti vishessH| tatra prANirakSaNAcauryabrahmacaryAdiH zubhaH kaayyogH| satyahitamitamRdubhASaNAdiH 'zubho vAga20 yogH| ahaMdAdibhaktistaporuciHzrutavinayAdizva zubho mnoyogshceti| vizuddhapariNAmajanitAtrayaH zubhayogAH / tathA prANAtipAtA'dattAdAnamaithunAdikaH azubhaH kAyayogaH / asatyAhitAmitakarkazakarNazUlaprAyabhASaNAdiH azubho vaagyogH| vadhacintAbhisayAdikaH azubho mnoyogH| ete trayo'pyazubhayogAH azubhasakliSTapariNAmajanitA bhavanti pApakarmopArjanahetubhUtAtaraudradhyAnapariNAmairutpAditA bhavantItyarthaH / zubho yogaH zubhaphalakarma25 pudglhetuH| aNu bho yogaH azubhaphalakarmapudralaheturbhavati / zubhapariNAmanirvRtto niSpanno yogaH zubhaH kathyate / azubhapariNAmanivRtto niSpanno yogaH azubhaH kathyate, na tu zubhAzubhakarmahetumAtratvena zubhAzubhau yogau vrtete| tathA sati sayogakevalino'pi zubhAzubhakarmaprasaGgaH syAt , na ca tthaa| nanu zubhayogo'pi jJAnAvaraNAdibandhaheturvartate / yathA kenaciduktam 1 - vyaH ghu- A, ba0, ja0 / 2 -thA sarovaradvA- A0, ba0, ja0 / 3 -No yogI vaA0, ba0, j0| 4 -sti tanna A0, ba0, j0| 5 -yoganI- taa0| 6 -NAsravahe- A0. ba0, j0| 7 -te'ne- A0, ba0, j0| 8 zubhavA-- saa0| 9 -bhakA- bhA0, ba0, ja0 / 10 -zubhavA- A0, ba0, j.| 11 -zubhayo- A0,0, ja.1 For Private And Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 / 4] SaSTho'dhyAyaH 213 'bho vidvan , tvamupoSito vartase tena tvaM paThanaM mA kuru vizrabhyatAm' iti, tena hite'pyukte'pi jJAnAvaraNAdi prayokturbhavati, tena eka evAzubhayogo'GgIkriyatAm , zubhayoga eva nAsti; satyam / sa yadA hitena pariNAmena paThantaM viznamayati tadA tasya cetasyevemabhiprAyo vartate'yadi idAnImayaM vizrAmyati tadA'ne asya bahutaraM tapaHzrutAdikaM bhaviSyati' ityabhiprAyeNa tapaHzrutAdikaM vArayannapi azubhAsravabhAga na syAt vishuddhibhaaprinnaamhetutvaaditi| taduktam- 5 "vizuddhisaGklezAGga cet svaparasthaM sukhAsukham / puNyapApAsravo yukto na ced vyarthastavAItaH // 1 // " [AptamI0 zlo0 95] athedAnI yayorjIvayoH yayoH karmaNoH Asravo bhavati tAvAtmanau te karmaNI ca kathyete sakaSAyAkaSAyayoH sAmparAyikaryApathayoH // 4 // 10 kaSaziSajaSajhaSavaSamaSaruSariSayUSajUSahiMsArthAH / kaSati hinastyAtmAnaM durgatiM prApayatIti kpaayH| athavA, kaSAyo nyagrodhatvavibhItakaharItakAdikaH vastre maJjiSThAdirAgazleSaheturyathA tathA krodhamAnamAyAlobhalakSaNaH kaSAyaH kaSAya iva AtmanaH krmshlesshetuH| saha kaSAyeNa vartate ya AtmA mithyAdRSTyAdiH sa sakaSAya ityucyate / pUrvoktalakSaNaH kaSAyo na vidyate yasya upazAntakaSAyAdeH so'kaSAya ityucyate / sakaSAyazca 15 akaSAyazca sakaSAyAkaSAyo tayoH sakaSAyAkaSAyayoH SaSThIdvivacanamatra / saM samyak para utkRSTaH ayo gatiH paryaTanaM prANinAM yatra bhavati sa samparAyaH saMsAra ityarthaH, samparAyaH prayojanaM yasya karmaNaH tat karma sAmparAyikam , saMsAraparyaTanakArakaM karma sAmparAyikamityucyate / Ira gatau kampane ca / IraNam iiryaa| "RvarNavyaJjanAntAd dhyaNa" [ kA0 sU0 4 / 2 / 35 ] Iyeti ko'rthaH ? yogo gatiH yogapravRttiH kAyavAGmanovyApAraH kAyavAGmanovargaNAvalambI 20 Atmapradezaparispando jIvapradezacalanam Iryeti bhaNyate / tadvArakaM karma IryApathamucyate / tadeva kaSAyAdikaM dvAramAsravamArgo yasya karmaNaH tattadvArakam / sAmparAyikaJca IryApathaJca sAmparAyikaryApathe tayoH sAmparAyikeryApathayoH / atrApi SaSThIdvivacanam / asyAyamarthaH sakaSAyasya mithyAdRSTIvasya sAmparAyikasya saMsAraparibhramaNakAraNasya karmaNaH Asravo bhavati / akaSAyasya upazAntakaSAyAdikasyAtmanaH IryApathasya saMsAre'paribhramaNahetoH karmaNa Asravo 25 bhavati / IryApathakarmAsravaH saMsArAparibhramaNakAraNaM katham ? akaSAyasya upazAntakaSAyAdeyogavazAdupAttasya karmaNaH kaSAyAbhAvAd bandhAbhAve sati zuSkakuDyapatitaloSTavad anantarasamaye nivartamAnasya IryApathasyAsravaH bandhakAraNaM na bhavati yasmAt / sakaSAyasya tu Atmano mithyAdRSTyAderyogavazAdAnItasya sthityanubhAgabandhakArasya sAmparAyikasya karmaNaH Asravo bhavakAraNaM bhavati yasmAt / atra sakaSAyasya sAmparAyikasyAsravo bhavati / akaSAyasya 30 IryApathasya Asravo bhavatIti yathAkramaM veditavyam / 1 vizrAma- A0, ba0, ja0 / 2 vizrabhya- tA0 / 3 -kArakasA- A0, 50, j0| For Private And Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 tattvArthavRtto atha sakaSAyasya Asravasya bhedaparijJApanArthaM sUtramidamucyateindriyakaSAyAvatakriyAH paJcacatuHpaJcapaJcaviMzatisaGgnyAH pUrvasya bhedAH // 5 // indriyANi ca kaSAyAzca abratAni ca kriyAzca indriyakaSAyApratakriyAH / paJca ca catvArazca paJca ca paJcaviMzatizca paJcacatuHpaJcapaJcaviMzatayaH tA saGkhyA yAsAm anukrameNa indriyakaSAyAtratakriyANAM tAH pshcctuHpnycpnycviNshtisngkhyaaH| asyAyamarthaH-sparzanarasanaghrANacakSuzzrotrANi nijanijaviSayavyApRtAni pUrvoktani indriyANi pazca / krodhamAnamAyAlobhalakSaNopalakSitA vakSyamANasvarUpAH kssaayaashctvaarH| hiMsAnRtasteyAbrahmaparigrahebhyo'viratilakSaNopalakSitAni vakSyamANAni avratAni paJca / sAmprataM vyAvarNyamAnAH paJcaviMzatikriyAH / ete catvAro rAzayaH pUrvasya sAmparAyikAsravasya bhedAH prakArAH bhavanti / tatra paJcaviMzatikriyAsvarUpaM nirUpyate-caityagurupravacanArcanAdisvarUpA samyagdarzanavardhinI anyakriyAbhyo viziSTA smyktvkriyaa| 1 / paradevatAstutirUpA mithyAtvapravRttikAraNabhUtA mithyAtvakriyA / 2 / gamanAgamanAdiSu manovAkkAyaiH paraprayojakatvaM prayogakriyA // 3 // saMyatasya sataH aviratyAbhimukhyaM prayatnenopakaraNAdigrahaNaM vA samAdAnakriyA / 4 / IryApathakarma hetukA IryApathakriyA / 5 / krodhAviSTasya duSTatvaM prAdoSikI kriyA / 6 / praduSTasya 15 sataH kAyAbhyudyamaH kAyikI kriyA / 7 / hiMsopakaraNagrahaNAt AdhikAriNikI kriyA / 8 / duHkhotpattau paritaptiparavazatvaM pAritApikI kriyaa|9| dazaprANaviyogakaraNaM prANAtipAtiko kriyA / 10 / rAgAIkRtasya pramAdavataH hRdyarUpavilokanAbhinivezo darzanakriyA / 11 / pramAdaparatantrasya kamanIyakAminIsparzanAnubandhaH sprshnkriyaa| 12 / apUrvahiMsAdipratyayavidhAnaM pratItijananaM prAtyAyikI kriyA / 13 / strIpuruSapazvAdyAgamanapradeze malamUtrAdyutsarjanaM samantAnu20 paatnkriyaa|14| apratilekhitA'nirIkSitapradeze zarIrAdinikSepaNamanAbhogakriyA / 15 / karma karAdikaraNIyAyAH kriyAyAH svayameva karaNaM svakarakriyA / 16 / pApapravRttau parAnumatadAnaM nisargakriyA / 17 / paravihitaguptapApaprakAzanaM vidAraNakriyA / 18 / cAritramohodayAt jinotAvazyakAdividhAnAsamarthasya anyathAkathanam AjJAvyApAdanakriyA / 19 / zaThatvena alasatvena ca jinasUtropadiSTavidhividhAne'nAdaraH anAkAGkSA kriyA / 20 / prANicchedanabhedanahiMsanAdi25 karmaparatvaM prANicchedanAdau pareNa vidhIyamAne vA pramodanaM prArambhakriyA / 21 / parigrahANA mavinAze prayatnaH pArigrAhikI kriyA / 22 / jJAnadarzanacAritratapassu tadvatsu puruSeSu ca mAyAvacanaM vaJcanAkaraNaM mAyAkriyA / 23 / mithyAmatoktakriyAvidhAnavidhApanatatparasya sAdhu tvaM vidadhAsIti mithyAmatadRDhanaM mithyAdarzanakriyA / 24 / saMyamaghAtakakarmavipAka pAratantryAnnirvRttau avartanam apratyAkhyAnakriyA / 25 / etAH paJcaviMzatikriyA jJAtavyAH / 30 indriyANi kaSAyA avratAni ca trayo rAzayaH kAraNabhUtAH, paJcaviMzatistu kriyAH kAryarUpAH pravartanta iti indriyAdibhyaH kriyANAM bhedo veditvyH| sAmparAyikAsava uktaH / 1-nAthanA- bhA0, 50, ja0 / 2 -taptyaM pa- tA0 / 3 -trAdivyutsa~ A0, 20, j0| For Private And Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 616-7 ] SaSTho'dhyAyaH 215 atha yogatrayaM sarvasAdhAraNam , tadAsrakbandhaphalAnubhavanaM tu vizeSavad vartate jiivprinnaamaanntviklptvaat| sa tu phalAnubhavanalakSaNo vizeSaH tatsaGkSapasUcanArtha sUtramidamucyate tIvramandajJAtAjJAtabhAvAdhikaraNavIryavizeSebhyastadvizeSaH // 6 // ___ bahirantaHkAraNodIraNavazAt tIvrate sthUlo bhavati udrekaM prApnoti utkaTo bhavati yaH pariNAmaH sa tIvra ityucyte| mandate alpo bhavati anutkaTaH sajAyate yaH pariNAmaH sa 5 manda ucyte| 'haniSyAmi etaM pumAMsamiti jJAtvA pravartanaM jnyaatmityucyte| madena pramAdena vA ajJAtvA hananAdau pravartanam ajJAtamiti bhnnyte| adhikriyante arthAH yasminniti adhikaraNaM drvymityrthH| dravyasya puruSAdenijazaktivizeSo vIryamucyate / bhAvazabdaH pratyeka mabhisambadhyo, tenAyamarthaH-tIvrabhAvazca mandabhAvazca jJAtabhAvazca ajJAtabhAvazca adhikaraNazca vIryaJca tIvramandajJAtAjJAtabhAvAdhikaraNavIryANi, teSAM vizeSA bhedAH tItramanda- 10 jJAtAjJAtabhAvAdhikaraNavIryavizeSAH, tebhyastImandajJAtAjJAtabhAvAdhikaraNavIryavizeSebhyaH / tasya Asravasya vizeSa tdvishessH| krodharAgadveSaziSTAziSTaprANisaMyogadezakAlAdyanekabahiHkAraNavazAt indriyakaSAyavratakriyANAM kutracidAtmani tIbro bhAvo bhavati tasya tIvra AsravaH syAt , indriyakaSAyAvratakriyANAM kutracidAtmani mando bhAvo bhavati nirbalaH pariNAmaH syAt tasya manda Asravo bhavati / indriyakaSAyAvatakriyApravartane kasyacidAtmanaH jJAtatvaM bhavati tasya 15 mahAn AsravaH syAt / indriyAdInAmajJAtabhAve pravRttau satyAm alpAsravaH syAt / tathA adhikaraNavizeSe'pi sati Asravasya vizeSo bhavati, yathA vezyAdInAmAliGgane alpAsravaH syAt rAjapatnI liGginIprabhRtyAliGgane mahAn Asravo bhavati / vIryavizeSe ca varSabhanArAcasaMhananamaNDitapuruSahaSIkAdivyApAre mahAnAsravo bhavati, aparasaMhananasaMyuktapuruSapApakarmakaraNe alpAsravo bhavati, alpAdapyalpo bhavati, tatrApi vIryavizeSAntarbhAvAt / evaM 20 kSetrakAlAdAvapi AsravavizeSo veditvyH| gRhabrahmacaryabho'lpAsravaH syAt , devabhavanabrahmacaryabhaGge mahAnAnavaH syAt , tasmAdapi tIrthamArge mahAnAsravaH syAt , tIrthamArgAdapi tIrthe mahAnavo bhavet / evaM kAlAdau, devavandanAkAle parakAlAt mahAsravaH syAt / evaM pustakAdidravyAdau Asravabhedo mntvyH| tasya bhedA anantA iti kAraNabhedAt kAryabheda iti / ___ atha adhikaraNaM yaduktaM tatsvarUpaM na jJAyate, tat kIdRzamiti prazne sUtramidaM 25 babhaNurAcAryAH adhikaraNaM jIvAjIvAH // 7 // adhikriyante'rthA asminnityadhikaraNaM dravyamucyate / yadravyamAzritya Asrava utpadyate 1 hariSyAmi taM A0, ba0, j0| 2 --kriyA pravarte- A0, ba0, j0| 3 jJAtavya bha- bhA0, ba0, j.| 4 - sati mA0, ba0, j0| 5 bhikSuNI / 6.-nena ma- bhA0, ba0, j0| 7 vajravRSa- A0, ba0, ja0 / 8 -pAntarAbhA- A0, ba0, j0| 9 mahAsravaH tA0 / 10 mahAnAsavo bhA0, ba0, ja0 / For Private And Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 216 tattvArthavRttI [ 68 tadrvyamadhikaraNamucyate / sarvo'pi zubhAzubhalakSaNa Asravo yadyapyAtmano bhavati jIvasya saJjAyate tathApi ya Asrabo mukhyabhUtena jIvena 'utpAdyate tasyAsravasya jIvo'dhikaraNaM jIvadravyamAzrayo bhavati / yastu Asravo'jIvadravyamAnitya jIvasyotpadyate tasya AsravasyAdhikaraNamAzrayo'jIvadravyamucyate / jIvAzca ajIvAzca jIvAjIvAH, teSAM lakSaNaM pUrvamevoktam "jIvAjIvAsravavandhasaMvaranirjarAmokSAstattvam" [ ta0 sU0 1 / 4] itydhikaare| yadi jIvAjIvalakSaNaM pUrvamevoktaM tenaivAdhikAreNa jIvAjIvA labhyante kiM punaH jIvAjIvagrahaNena ? sAdhUktaM bhavatA; adhikaraNavizeSajJApanArtham punarjIvAjIvagrahaNam-adhikaraNavizeSastu jhApanIya eva tena punarjIvAjIvagrahaNaM kRtam / ko'sAvadhikaraNavizeSaH ? hiMsAdhupakaraNabhAvaH / bhavatu nAmai jIvazcAjIvazca jIvAjIvau evaM dvivacane abhreSaprApte bahuvacanaM kimartha 10 kRtam ? yuktamuktaM bhavatA, dvivacane prApte yad bahuvacanena nirdizyate tena jovAjIvayo. Ivyayorye santi paryAyAste'pyAstravasyAdhikaraNaM "bhavanti tena bahuvacanaM yuktameva / ___atha jIvAdhikaraNA'jIvAdhikaraNayormadhye jIvAdhikaraNabhedaparijJApanArtha yogo dhyamucyate AdyaM saMrambhasamArambhArambhayogakRtakAritAnumatakaSAyavizeSastri svistrizcatuzcaikazaH // 8 // Adau bhavaM Adyam / saMrambhazca samArambhazca Arambhazca saMrambhasamArambhArambhA yogAzca te kRtakAritAnumatAzca yogakRtakAritAnumatAH, yogakRtakAritAnumatAzca kaSAyavizeSAzca yogakRtakAritAnumatakaSAyavizeSAH, saMrambhasamArambhArambhA yogakRtakAritAnumatakaSAyavizeSarupalakSitAH saMrambhasamArambhArambhayogakRtakAritAnumatakaSAyavizeSAstaistathoktaH / triHtrIn vArAn , 20 punazca triH trIn vArAn , punazca triH trIn vArAn , catuzcaturo vArAn , ekazaH ekaikaM prati saMrambhaM samArambham ArambhaM prati gaNanaM bhavati / teSAmeva saMrambhAdonAmeva caturbhiH kaSAyaizca gaNanaM bhavati / AyaM jIvAdhikaraNam AsravotpAdakaM bhavati / asyAyamarthaH-pramAdavato jIvasya prANavyaparopaNAdiSu prayatnAvezaH saMrambhaM ucyate / prANavyaparopaNAdInAm upakaraNAbhyA sakaraNaM samArambhaH kathyate / prANavyaparopaNAdInAM prathamArambha eva Arambha ucyate / kAya25 vAGmanolakSaNastrividho yogaH / kRtaH svatantreNa vihitaH / kAritaH paraprayojakatvam / anu mataH kenacita kriyamANe prANavyaparopaNAdau anumodanam / kaSAyAH krodhamAnamAyAlobhAH / artho'rthAntarAd viziSyate yaH sa vizeSaH / sa vizeSazabdaH pratyekamabhisambaddhyate-saMrambhavizeSaH samArambhavizeSaH ArambhavizeSa ityAdi / trayaH sNrmbhsmaarmbhaarmbhaaH| trayo yogaaH| trayaH 1 utpadya- tA., A0, 30 / 2 -syAdhi- A0, ba0, j0| 3 nyAyaprApta / 4 -yorye bhA0, ba0, j0| 5 bhavati A., ba0, j0| 6 kathyate A0, ba0, j.| 7 -paH pra- A0, ba0, jH| For Private And Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 6.9] SaSTho'dhyAyaH 217 kRtakAritAnumatAH / catvAraH kaSAyAH / eteSAM gaNanAyA abhyAvRttiH punaHpunargaNanA' sucapratyayena sUcyate / ekamekaM pratyekazaH iti vIpsAvacanam / ekaikaM prati vyAdIn prApayedityarthaH / tathAhi-krodhakRtakAyasaMrambhaH, mAnakRtakAyasaMrambhaH, mAyAkRtakAyasaMrambhaH lobhakRtakAyasaMrambhaH, krodhakAritakAyasaMrambhaH, mAnakAritakAyasaMrambhaH, mAyAkAritakAyasaMrambhaH, lobhakAritakAyasaMrambhaH, krodhAnumatakAyasaMrambhaH, mAnAnumatakAyasaMrambhaH, mAyAnumatakAyasaMrambhaH 5 lobhAnumatakAyasaMrambha iti dvAdazaprakAraH kAyasaMrambho bhvti| evaM vAkyogo dvAdazaprakAraH krodhakRtavAksaMrambhaH, mAnakRtavAksaMrambhaH, mAyAkRtavAksaMrambhaH, lobhakRtavAksaMrambhaH, krodhakAritavAksaMrambhaH, mAnakAritavAksaMrambhaH, mAyAkAritavAksaMrambhaH lobhakAritavAksaMrambhaH, krodhAnumatavAksaMrambhaH, mAnAnumatavAksaMrambhaH, mAyAnumatavAksaMrambhaH, lobhAnumatavAksaMrambha iti dvAdazaprakAro vaaksNrmbhH| krodhakRtamanaHsaMrambhaH, mAnakRtamanaHsaMrambhaH, 10 mAyAkRtamanaHsaMrambhaH, lobhakRtamanaHsaMrambhaH, krodhakAritamanaHsaMrambhaH, mAnakAritamanaHsaMrambhaH, mAyAkAritamanaHsaMrambhaH, lobhakAritamanaHsaMrambhaH, krodhAnumatamanaHsaMrambhaH, mAnAnumatamanaHsaMrambhaH, mAyAnumatamanaHsaMrambhaH, lobhAnumatamanaHsaMrambhaH iti dvAdazaprakAro mnHsNrmbhH| evaM SaTtriMzatprakAraH saMrambhaH, tathA SaTtriMzatprakAraH samArambhaH, tathA SaTtriMzatprakAra ArambhaH evamaSTottarazataprakAraH jIvAdhikaraNAsravo bhavati / cakAraH kimartham ? 15 anantAnubandhyapratyAkhyAnapratyAkhyAnasajvalanakaSAyabhedakRtAntarbhedasamuccayArthaH / athA'jIvAdhikaraNabhedaparijJAnArtha sUtraM sUcayantinirvata nikSepasaMyoganisargA dvicaturdvitribhedAH param // 9 // nivartate niSpAdyate nirvartanA nisspaadnaa| nikSipyate sthApyate yaH sa nikSepaH sthaapnaa| saMyujyate mizrIkriyate sNyogH| niHsRjyate pravartate nisargaH pravartanam / nivartanA 20 ca nikSepazca saMyogazca nisargazca nivrtnaanikssepsNyognisrgaaH| dvau ca catvArazca dvau ca trayazca dvicaturddhitrayaH, te bhedAH yeSAM nirvartanAnikSepasaMyoganisargANAM te dvicatudvitribhedAH / piparti pUrayati parabhAgamiti param / asyAyamarthaH-nivartanA dvibhedA dviprkaaraa| nikSepazcaturbhedaH catuHprakAraH / saMyogo vibhedo dviprakAraH / nisargastribhedaH triprkaarH| ete catvAro bhedAH param ajIvAdhikaraNaM bhavanti / nanu pUrva sUtre Adyamityukte jIvAdhikaraNaM labdham , 25 ajIvAdhikaraNantu avaziSTaM svayameva labhyate, tena 'nirvartanAnikSepasaMyoganisargA dvicaturdvitribhedAH' ityevaM sUtraM kriyatAm kimanartha kena parazabdagrahaNena ? ityAha-satyamuktaM bhavatA; paramityukte saMrambhAdibhyo nirvartanAdikacatuSTayaM paramanyat bhinnam ityarthaH, anyathA jIvAdhikaraNAdhikArAt nirvartanAdayazcatvAro'pi jIvapariNAmA bhavantIti bhrAntirutpadyate, tadartha 1 -NanaM su-sA0 / 2-tyAcAryA:A0, ba0, j0|3 -karaNaM nanu A0, 20, ja0 / 28 For Private And Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 tattvArthavRttI [ 6 / 10 paramiti gRhiitm| tatra nirvartanAdhikaraNaM dvibhedaM yaduktaM tatkim ? mUlaguNanirvartanAdhikaraNama, uttaraguNanirvartanAdhikaraNaM ceti nirvartanA dvibhedA / tatra mUlaguNanirvartanAdhikaraNaM paJcabhedam-zarIraM vAk manaH prANAH apAnAzceti / uttaraguNanirvartanAdhikaraNaM kASThapASANapustakacitrakarmAdiniSpAdanaM jIvarUpAdiniSpAdanaM lekhnnycetynekvidhm| nikSepazcaturbhedaH-apra5 tyavekSitanikSepAdhikaraNaM duSpratilekhitanikSepAdhikaraNaM sahasAnikSepAdhikaraNam anAbhogani kSepAdhikaraNaM ceti / anAbhoga iti ko'rthaH ? punaranAlokitarUpatayA upakaraNAdi sthApanam anAbhoga ityucyte| saMyogo dvibhedaH- annapAnasaMyogAdhikaraNam upakaraNasaMyogAdhikaraNaM ceti / nisargastribhedaH-kAyanisargAdhikaraNaM vAnisargAdhikaraNaM manonisargAdhikaraNaM ceti| etaccatuSTayam ajIvamAzritya Atmana Asrava utpadyate tenA'jIvAdhikaraNamucyate / atha sAmAnyatayA karmAsrava bheda uktaH, adhunA sarvakarmaNAM vizeSeNAsravA ucyante / tatra jJAnAvaraNadarzanAvaraNakarmaNorAsravabhedaparijJAnArthaM sUtramidamAhurAcAryAHtatpradoSanilavamAtsaryAntarAyAsAdanopaghAtA jJAnadarzanAvaraNayoH // 10 // samyagjJAnasya samyagdarzanasya ca samyagjJAnasamyagdarzanayuktasya puruSasya vA trayANAM madhye anyatamasya kenacitpuruSeNa prazaMsA vihitA, tAM prazaMsAmAkarNya anyaH ko'pi pumAn paizunya15 dUSitaH svayamapi jJAnadarzanayostadyuktapuruSasya vA prazaMsAM na karoti zlAghanaM na vyAharati katthanaM noccArayate tadantaHpaizunyam antarduSTatvaM pradoSa ucyate / yat kimapi kAraNaM manasi dhRtvA vidyamAne'pi jJAnAdau etadahaM na vedmi etatpustakAdikamasmatpAdyaM na vartate ityAdi jJAnasya' yadapalapanaM vidyamAne'pi nAstikathanaM nihnava ucyate / Atmasadabhyastamapi jJAnaM dAtuM yogyamapi dAnayogyAyApi puMse kenApi hetunA yanna dIyate tanmAtsaryamucyate / vidyamAnasya prabandhana pravarta20 mAnasya matyAdijJAnasya vicchedavidhAnam antarAya ucyate / kAyena vacanena ca sato jJAnasya vinayaprakAzanaguNakIrtanAderakaraNamAsAdanamucyate / yuktamapi jJAnaM vartate tasya yuktasya jJAnasya ayuktamidamajJAnamiti dUSaNapradAnam upaghAta ucyate, samyagjJAnavinAzAbhiprAya ityarthaH / nanu AsAdanameva upaghAtaH kathyate, punarupaghAtagrahaNaM vyarthamidam ; yuktamuktaM bhavatA ; vidyamAnasya jJAnasya yadvinayaprakAzanaguNakIrtanAderakaraNaM tadAsAdanam , upaghAtastu jJAnasya ajJAnakathanaM 25 jJAnanAzAbhiprAyo vartate, kathamanayormahAn bhedo nAsti ? pradoSazca nihnavazca mAtsaryazca antarAyazca AsAdanaJca upaghAtazca prdossnihnvmaatsryaantraayaasaadnopghaataaH| tayoH jJAnadarzanayoH / ete SaT padArthAH jJAnadarzanAvaraNayoH jJAnAvaraNadarzanAvaraNayorAlavA bhavanti AsravakAraNaM bhavanti / jJAnaM ca darzanaM ca jJAnadarzane saakaarniraakaarruupe| atra vizeSajJApanaM jJAnam , sattAvalokanamAtraM darzanam , tayorAvaraNe jJAnadarzanAvaraNe tayoH jJAnadarzanAvaraNayoH / 1 -sthApitamanA- A0, ba0, j0| 2 kathanaM no- A0, ba0, j0| 3 karaNaM A0, ba0, j0| 4 -sya apa- a0 ba0, j0| For Private And Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 / 11] SaSTho'dhyAyaH 219 nanu tacchabdena jJAnadarzane kathaM labhyete pUrva jJAnadarzanayoranirdezAt ? satyam "zrautAnumitayoH zrautasambandhI vidhircalavAn" [ ] iti' paribhASAsUtrabalAt tacchabdena jJAnaM darzanaM ca labhyate / jJAnadarzanAvaraNayoriti sUtre zabdazravaNAt tena pUrvasUtroktanirvartanAdikaM na zaGkanIyam / kenaciduktam jJAnadarzanAvaraNayorAnavAH ke iti prazne uttaraM dIyate tatpradoSAdaya iti jJAnadarzanayoH pradoSAdaya iti / ete pradoSAdayaH jJAne 5 kRtA api darzanAvaraNasyApi kAraNaM bhavanti ekahetusAdhyasya kAryasya anekasya kAryasya darzanAt / athavA ye jJAnaviSayAH pradoSAdayaH te jJAnAvaraNasya kAraNaM ye tu darzanaviSayAH pradoSAdayaste tu darzanAvaraNahetavo jnyaatvyaaH| tathA jJAnAvaraNasya kAraNam AcArye zatrutvam , upAdhyAya pratyanIkatvam , akAle adhyayanam , arucipUrvakaM paThanam , paThato'pyAlasyam , anAdareNa vyAkhyAnazravaNam , prathamAnuyoge vAcyamAne aparAnuyogavAcanam tIrthoparodha 10 ityarthaH, bahuzruteSu garvavidhAnam , mithyopadezazca, bahuzrutApamAnanam , svapakSapariharaNaM parapakSaparigrahaH tadetadvayaM tArkikadarzanArtham khyAtipUjAlAbhArtham , asambaddhaH pralApaH, utsUtravAdaH, kapaTena jJAnagrahaNam , zAstravikrayaH, prANAtipAtAdayazca jJAnAvaraNasya AsravAH / tathA darzanAvaraNasya AsravAH devagurvAdidarzanamAtsaryam , darzanAntarAyaH, cakSurutpATanam , indriyAbhimatitvam , nijadRSTegauravam , dIrghanidrAdikam , nidrA, Alasyam , nAstikatvapratigrahaH, 15 samyagdRSTeH sandUSaNam , kuzAstraprazaMsanam , yativargajugupsAdikam , prANAtipAtAdayazca darzanAvaraNasya aasrvaaH| atha vedanIyaM karma dvividhaM vartate sadvedyamasadvedyaM ca / savedyaM sukhakaram , asavedyaM duHkhakaram / tatra asadvedyasya kAraNAni sUcayatsUtramidamAhuHduHkhazokatApAkrandanavadhaparidevanAnyAtmaparobhayasthAnya sadyasya // 11 // duHkhayatIti duHkhaM vedanAlakSaNaH pariNAmaH, zocanaM zokaH cetanAcetanopakArakavastusambandhavinAze vaiklavyaM dInatvamityarthaH, tApanaM tApaH nindAkAraNAt mAnabhaGgavidhAnAcca karkazavacanAdezvasaJjAtaH AvilAntaHkaraNasya kaluSitacittasya tIvrAnuzayo'tizayena pazcAttApaH kheda ityarthaH / Akrandyate AkrandanaM paritApasaJjAtavASpapatanabahulavilApAdibhirvyaktaM prakaTam 25 avikArAdibhiryuktaM krandanamityarthaH / hananaM vadhaH / "paMca vi iMdiyapANA manavacakAeNa tiNNi balayANA / ANappANappANA AugapANeNa hoMti dasa pANA // 1 // " [bodhapA0 53] iti 1 "zrutAnumitayoH zrauto vidhibalIyAn"- nyAyasaM0 pR0 69 / paribhASendu0 pari0 113 / 2 dhyAya pratya- A0, ba0, ja0 / 3 prANinipA- A0, ba0, ja0 / 4 avilA- A0, ba0, ja0 / 5 bahuvilA- A0, ba0, ja0 / 6 daha pA- A0, ba0, ja0 / For Private And Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 220 tattvArthavRttau [ 6 / 11 gaathoktlkssnndshpraannviyogkrnnmityrthH| paridevyate paridevanaM saGklezapariNAmavihitAvalambanaM svaparopakArAkAGkSAliGgam anukampAbhUyiSThaM rodnmityrthH| duHkhaMca zokazca tApazcAkrandanaM ca vadhazca paridevanaM ca duHkhazokatApAkrandanavadhaparidevanAni / AtmA ca parazca ubhayazca AtmaparobhayAsteSu tiSThantIti aatmprobhysthaani| etAni SaT karmANi kopAdyA5 vezavazAt AtmasthAni parasthAni ubhayasthAni ca asadvedyasya duHkharUpasya karmaNaH AsravanimittAni bhavantIti veditavyam / nanu zokAdayaH pazcApi duHkhameva, tena 'duHkhamAtmaparobhayasthamasadvedyasya' iti sUtraM kriyatAM kiM zokAdigrahaNena ? ityAha-sAdhUktaM bhavatA; yadyapi zokAdayo duHkhameva vartante, tathApi katipayavizeSakathanena duHkhajAteranuvidhAnaM vidhIyate anukaraNamucyate ityrthH| yathA gaurityabhihite anirmAte vizeSa sati govizeSakathanArtha 10 khaNDamuNDazuklakRSNAdyupAdAnaM vidhIyate tathA duHkhaviSayAzca vizeSA asaMkhyeyalokabhedasambhavA api katipayA atra nirdizyante tadvivekapratipattyarthamityarthaH / ____ atra kizcid vidhIyate carcanam-ced duHkhAdInyAtmaparobhayasthAnyasadvedyAsravakAraNAni vartante tarhi AhataiH kezotpATanam upavAsAdipradAnam AtApanayogopadezanaM sarvamityAdikamA caraNaM duHkhakAraNamevAsthIyate pratijJAyate bhavadbhiH tarhi AtmaparobhayAna prati kimityupa 15 dizyate ? sAdhUktaM bhavatA, antaraGgakrodhAvezapUrvakANi duHkhazokAdIni asadvedyAsravakAraNAni bhavanti, krodhAdyAvezAbhAvAnna bhavanti vishessokttvaat| yathA kazcidvaidyaH paramakaruNAcittasya mAyAmithyAdinidAnazalyarahitasya saMyamino munerupari gaNDaM piTakaM visphoTaM5 zastreNa pATayati tacchatrapAtanaM yadyapi duHkhaheturapi vartate tathApi bhiSagvarasya bAhyanimittamAtrAdeva kopAdyAvezaM vinA pApabandho na bhavati, tathA saMsArasambandhimahAduHkhAdbhotasya muneH 20 duHkhanivRttyupAyaM prati sAvadhAnacittasya zAstrokte karmaNi pravartamAnasya saGklezapariNAmarahitatvAt kezotpATanopavAsAdidAnaduHkhakAraNopadeze'pi pApabandho na bhavati / tathA coktam - "na duHkhaM na sukhaM yavaddhaturdRSTazcikitsite / cikitsAyAM tu yuktasya syAd duHkhamathavA sukham / / 1 // na duHkhaM na sukhaM tadvaddhaturmokSasya sAdhane / ' mokSopAye tu yuktasya syAd duHkhamathavA sukham // 2 // "[ ] etasya zlokadvayasya vyAkhyAnam-yathA cikitsite rogacikitsAkaraNe hetuH zastrAdikaH sa svayaM duHkhaM na bhavati sukhaM ca na bhavati kasmAdacetanatvAdityarthaH, cikitsAyAM tu pratIkAre pravRttasya vaidyasya duHkham athavA sukhaM syAdeva / katham ? yadi vaidyaH krodhAdinA zastreNa 1-kArakA- A0, ba0, ja0 / 2 vividhaviSayasU ca a- A0, 20, ja0 / 3 -ktavAn ya- A0, ba0, j0| 4 -karuNAniciMtasya A0, ba0, j0| 5 -TakaM A0, va0, ja0 / 6-dezopi bhA0, va0, ja0 / 7 uddhRtau imau sa0 si0 6.11 / / For Private And Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 / 12] SaSTho'dhyAyaH 221 visphoTaM pATayati tadA [5] dharmakarmopArjanAd bhiSajo duHkhaM bhavati, yadA tu kAruNyaM kRtvA tadvayAdhivinAzArthaM muneH sukhajananArthaM visphoTaM pATayati tadA krodhAdyabhAvAddharmakarmopArjanAd vaidyasya sukhameva bhavati / dRSTAntazloko gataH / idAnI dAntizloko vyAkhyAyate-evaM mohakSayasAdhanaheturupavAsalocAdikaH sa svayameva sukhaduHkharUpo na bhavati kintu ya upavAsAdikaM karoti kArayati vA ziSyaM gurvAdikaH tasya duHkhaM sukhaM vA bhavati, yadi guruH krodhAdinA upavAsAdikaM 5 karoti kArayati vA tadA [s] dharmakarmopArjanAt duHkhameva prApnoti, yadA tu kAruNyena saMsAraduHkhavinAzArthamupavAsAdikaM kArayati karoti vA tadA dharmakarmopArjanAt sukhameva prApnoti / yathA duHkhAdayaH asadvedyAsravakAraNAni SaT proktAH2, tathA anyAnyapi bhavanti / tathAhiazubhaH prayogaH, paranindanam , pizunatA, ananukampanam , aGgopAGgacchedanabhedanAdikam , tADanam , trAsanam , tarjanam, bharsanam , tarjanam aGgulyAdisaJjayA, bhartsanaM vacanA- 10 dinA, mAraNam , rodhanam , bandhanam , mardanam , damanam , paranindanam , AtmaprazaMsanam , saMklezotpAdanam , mahArambhaH, mahAparigrahaH, manovAkkAyavakrazIlatA, pApakarmopajIvitvam , anarthadaNDaH, viSamizraNam , zarajAlapAzavAgurApaJjaramAraNayantropAyasarjanAdikam , ete pApamizrAH padArthA AtmanaH parasya ubhayasya vA krodhAdinA kriyamANA asadvedyAsravA bhavanti / athedAnIM sadvedyAsravasvarUpaM nirUpayannAhabhUtavratyanukampAdAnasarAgasaMyamAdiyogakSAntizaucamiti savedyasya // 12 // nArakatiryaGmanuSyadevaparyAyalakSaNAsu catasRSu gatiSu nijanijakarmodayavazAd bhavantIti bhUtAni prANivargAH / ahiMsAsatyAsteyabrahmacaryA'parigrahadivAbhuktalakSaNAni vratAni ekadezena sarvathA ca vidyante yeSAM te vratinaH zrAvakA yatayazca / paropakAroMdracittasya 20 parapIDAmAtmapIDAmiva manyamAnasya puruSasya anukampanam anukampA kAruNyapariNAmaH / bhUtAni ca tinazca bhUtavratinasteSu teSAM vA anukampA bhUtavratyanukampA / paropakArArtha nijadravyatyayo daanm| saMsArahetuniSedhaM prati udyamaparaH akSINAzayazca sarAgo bhnnyte| SaTjIvanikAyeSu paDindriyeSu ca pApapravRttenivRttiH saMyama ucyate / sarAgasya puruSasya saMyamaH sarAgasaMyamaH, sarAgaH saMyamo vA yasya sa sraagsNymH| sarAgasaMyama AdiryeSAM 25 saMyamAsaMyamA'kAmanirjarAbAlatapaHprabhRtInAM te sarAgasaMyamAdayaH / bhUtatratyanukampA ca dAnaM ca sarAgasaMyamAdayazca bhUtavratyanukampAdAnasarAgasaMyamAdayaH teSAM yogaH samyak praNidhAnaM samyak cintanAdikaM bhUtavratyanukampAdAnasarAgasaMyamAdiyogaH / krodhamAnamAyAnAM nivRttiH shaantiH| lobhaprakArANAM viramaNaM shaucmityucyte| bhUtavratyanukampAdAnasarAgasaMyamAdi 1 kAraNaM A0, ba0, ja0 / 2 prokAni A0, ba0, ja0 / 3 -latayA pApa- A0, ba0, j0|4-raaiici-taa0 / For Private And Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 222 10. tattvAthavRttau [613 yogazca kSAntizca zaucaM ca bhUtavratyanukampAdAnasarAgasaMyamAdiyogakSAntizaucam / samAhAro dvndvH| iti evaM prakAra arhatpUjAvidhAnatAtparyam , bAlavRddhatapasvinAM ca vaiyAvRttyAdikaM sarvametat sadvedyasya AsravAH sukharUpasya karmaNaH kAraNaM bhavanti / nanu atinaH kiM bhUtAni na bhavanti yatpRthag gRhyante ? yuktamuktaM bhavatA ; bhUtagrahaNAt siddhe 5 sati yad vratizabdagrahaNaM tad atinAmanukampA pradhAnatayA kartavyeti sUcanArtham / atha mohakarmAsravasUcanArtha sUtradvayaM manasi dhRtvA samyaktvamohAsravakAraNasaGkathanArthaM tatredaM sUtramucyate-- kevalizrutasaGghadharmadevAvarNavAdo darzanamohasya // 13 // dvipadamidaM suutrm| "kSAyikamekamanantaM trikAlasarvArthayugapadavabhAsam / sakalasukhadhAma satataM vande'haM kevalajJAnam // " [saM0 zrutabha0 zlo0 29 ] ityAryokta (ktaM ) kevalaM jJAnam AvaraNadvayarahitaM jJAnaM vidyate yeSAM te kevalinaH / zrUyate sma zravaNaM vA zrutaM sarvajJavItarAgopadiSTam , atizayavabuddhiRddhisamupetagaNadharadevAnu15 smRtagranthagumphitaM zrutamityucyate / samyagdarzanajJAnacAritrapAtrANAM zramaNAnAM paramadigambarANAM gaNaH samUhaH saGgha ucyate / ahiMsA satyamasteyaM brahmacarya niHsaGgatvamityAdilakSaNopalakSitaH sarvajJavItarAgakevalipraNItaH dharma ityucyate, durgatiduHkhAduddhRtya indrAdipUjitapade dharatIti dharma iti niruktaH "ati husukSiNIpadabhAyAstubhyo mH|" [ kA0 u0 1 / 53 ] bhavanavAsivyantarajyotiSkakalpavAsilakSaNopalakSitAH manasA amRtAhArAH pUrvoktalakSaNA 20 devaaH| kevalinazca zrutaM ca saGghazva dharmazca devAzca kevalizrutasaGghadharmadevAH, teSAM teSu vA avarNavAdo nindAvacanaM kevalizrutasaGghadharmadevAvarNavAdaH / kevalinAmavarNavAdastAvatkevalinaH kila kevalajJAninaH kavalAhArajIvinaH, teSAM ca rogo bhavati upasargazca saJjAyate, nagnA bhavantyeva paraM vastrAbharaNamaNDitA dRzyante ityAdikaM sarvaM kevalajJAninAM guNavatA mahatAmasadbhUtadoSodbhavanamavarNavAdo veditavyaH / mAMsabhakSaNaM madyapAnaM mAtRsvasrAdimaithunaM 25 jalagAlane mahApApamityAdikamAcaraNaM kila zAstroktaM shrutsyaavrnnvaadH| guNavato mahataH zrutasya asadbhUtadoSodbhavanamavarNavAdaH zrute dhUrtajanasammelitvAt / ete digambarAH khalu zUdrA azucayaH asnAnAH trayIbahirbhUtAH kalikAlotpannA ityAdi guNavatAM mahatAM digambarANAm asadbhUtadoSodbhavanaM sngghsyaavrnnvaadH| ahaMdupadiSTo dharmaH khalu nirguNaH tadvidhAyakA 1 bhavati A0, va0, ja0 / 2 jalagAlanakandamUlabhakSaNamahA-A0, ba0,du / 3 -janameliA0, ba0, ja0 / 4-kAlodbhUtAH A0, ba0, da0 / For Private And Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 / 14 ] SaSTho'dhyAyaH 223 ye puruSA vartante te sarve'pi asurA bhaviSyanti ityAdikaM guNavati mahati kevalipraNIte dharme'sadbhUtadoSodbhavanam avidyamAnadoSakathanaM dhrmsyaavrnnvaadH| devAH kila mAMsopasevApriyAH tadarthaM tadvacanavidhAtAra urvantarikSaM labhante ityAdiko devaavrnnvaadH| etatsarvamadoSadoSodbhavanaM samyaktvamohAnavakAraNaM veditavyam / atha caritramohAsravaprakArapratipAdanArthaM samarthyate sUtrametat-~ kaSAyodayAtIvrapariNAmazcAritramohasya // 14 // kaSanti hiMsanti samyaktvAdIniti kaSAyAH kaSAyANAmudayaH kaSAyaphalajananarUpaH kaSAyodayastasmAtkaSAyodayAt tIvrapariNAmaH atyutkaTamanaskAraH cAritramohasya cAritrAvaraNakarmaNa Asravo bhavati / te kaSAyA dviprakArAH kaSAyAH akaSAyAzca / tatra kaSAyavedanIyasya AsravaH pareSAmAtmanazca kaSAyotpAdanaM vratazIlasaMyuktayatijanacAritradUSaNapradAnaM 10 dharmadhvaMsanaM dharmAntarAyakaraNaM dezasaMyataguNazIlasantyAjanaM mAtsaryAdinA viraktacittAnAM vibhramotpAdanam ArttaraudrajanakaliGgavratAdidhAraNaM kaSAyavedanIyasyAsravA bhvnti| akapAyavedanIyaM navaprakAram-hAsyaratyaratizokabhayajugupsAstrIpuMnapuMsakavedabhedAt / tatra saddharmajanopahasanaM dInajanAnAmatihasanaM kandarpahasanaM bahupralapanam upahasanazIlatAdika hAsyavedanIyasyAsravA bhavanti / nAnAprakArakrIDanatatparatvaM vicitrakrIDa nabhAvo dezAdya- 15 nautsukyaprItijananAdikaM vratazIlAdiSvarucirityevamAdikaM rativedanIyasyAsravA bhavanti / pareSAmaraterAvirbhavanaM pareSAM ratevinAzanaM pApazIlajanAnAM saMsargAdikaM pApakriyAprotsAhanaM cetyAdayaH arativedanIyasya AsravA bhavanti / AtmanaH zokotpAdanaM pareSAM zokakaraNaM zokaplutAnAM janAnAmabhinandanaJcatvAdayaH zokavedanIyasyAsravA bhavanti / svayaM bhaye pariNamanaM pareSAM bhayotpAdanaM nirdayatvaM trAsanAdikaM cetyAdayo bhayavedanIyasyAsravA 20 bhavanti / puNyakriyAcArajugupsanaM paraparivAdazIlatvaM cetyAdayaH jugu:sAvedanIyasyAsravA bhavanti / parAGganAgamanaM svarUpadhAritvam asatyAbhidhAnaM paravaJcanaparatvaM paracchidraprekSitvaM vRddharAgatvaM cetyAdayaH strIvedanIyasyAsravA bhavanti / alpakopanam ajihmavRttiragarvatvaM lolAGganAsamavAyAlparAgitvam anIrSatvaM snAne gandhadravye sraji AbharaNAdau ca rAgavastuni anAdaraH svadArasantoSaH paradArapariharaNaM cetyAdayaH puMvedaMnIyasya AsravA bhavanti / 25 pracurakaSAyatvaM guhyendriyavinAzanaM parAGganApamAnAvaskandanaM strIpuruSAnaGgavyasanitvaM vratazIlAdidhAripuruSapramathanaM tIvrarAgazcetyAdayo napuMsakavedanIyasyAsravA bhavanti / 1 -krIDanaM bhAvoddezA -ja0 / 2 paribhramanaM A0, ba0, j0| 3 paravRddha-A0, ba0, ja014 -rAgatva bhA0, 0, ja0 / For Private And Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 224 tattvArthavRtto [6+15:17 athAyuSkarma caturvidhaM vartate nArakatiryamanuSyadevAyurbhedAt / tatra tAvannArakAyuHkAraNaprakAzanArthaM sUtramidaM bruvanti bahArambhaparigrahatvaM naarksyaayussH||15|| Arabhyate ityArambhaH prANipIDAheturvyApAraH, parigRhyata iti parigrahaH 'mamedam' iti 5 buddhilakSaNaH, ArambhAzca parigrahAzca ArambhaparigrahAH, bahavaH pracurA ArambhaparigrahAH yasya sa bahvArambhaparigrahaH, bahvArambhaparigrahasya bhAvaH bahvArambhaparigrahatvam / narake bhavamutpannaM yat tannArakaM tasya nArakasya / bahvArambhaparigrahatvam nArakasya narakasambandhinaH AyuSaH Ayu:karmaNaH Asravo bhavati / vistareNa tu mithyAdarzanaM tIvrarAgaH anRtavacanaM paradravyaharaNaM niH zIlatA nizcalavaraM paropakAramatirahitatvaM yatibhedaH samayabhedaH kRSNalezyatvaM viSayAtivRddhiH 10 raudradhyAnaM hiMsAdi krUrakarmanirantarapravartanaM bAlavRddhastrIhiMsanaM cetyAdaya azubhatItrapariNAmA nArakAyurAsravA bhavanti / atha tiryagyonyAyurAsrava ucyate mAyA tairyagyonasya // 16 // minoti prakSipati caturgatigarttamadhye prANinaM yA sA mAyA, cAritramohakarmodayA15 virbhUtAtmakuTilatAlakSaNA nikRtirityrthH| tirazcAM yoniH tiryagyoniH, tiryagyonau bhavaM yadAyustataryagyonaM tasya tairyagyonasya / mAyA yogavakratAsvabhAvaH tairyagyonasyAyuSaH tiryakyonisambandhina AyuSkarmaNa Asravo bhvti| vistareNa tu mithyAtvasaMyuktadharmopadezakatvam astokArambhaparigrahatvaM niHzIlatvaM vaJcanapriyatvaM nIlalezyatvaM kApotalelyatvaM maraNakAlAdyAta". dhyAnatvaM kUTakarmatvaM bhUbhedasamAnaroSatvaM bhedakaraNatvam anarthodbhAvanaM kanakavarNikAnyathAkathanaM 20 kRtrimacandAdikaraNaM jAtikulazIlasandUSaNaM sadguNalopanamasadguNodbhAvanaM cetyAdayaH tiryagAyurAsravA bhvntiH| atha mAnuSAyurAsrava ucyate alpArambhaparigrahatvaM mAnuSasya // 17 / / ArambhAzca parigrahAzca ArambhaparigrahAH, 'alpe ArambhaparigrahA yasya sa alpA25 rambhaparigrahaH, alpArambhaparigrahasya bhAvaH alpArambhaparigrahatvaM naarkaayuHkaarnnvipriittvmityrthH| mAnuSasyedaM mAnuSaM tasya mAnuSasya / alpArambhaparigrahatvaM mAnuSasyAyuSaH Ayu:karmaNa Asravo bhavati / vistareNa tu vinItaprakRtitvaM svabhAvabhadratvam akuTilavyavahAratvaM 1 ArambhAH pa- A0, ba0, ja0 / 2 yadAyu ta-A0, ba0,.ja0 / 3 -tAzca nizcalatAveA0, ba0, j0| 4-kharaka- A0, ba0, ja0 / 5 -kAlArtadhyA-A0, ba0, da0 / 6 -nAni kamA0, ba0, j0| 7 -savA ucyante bhA0,va0, ja0 / 8-alpA A- A0, ba0, ja0 / For Private And Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 / 17-20] SaSTho'dhyAyaH 225 tanukaSAyatvam antakAle'saMklezatvaM mithyAdarzanasahitasya vinItatvaM sukhasaMbodhyatvaM dhUlirekhAsamAnaroSatvaM jantUpaghAtanivRttiH pradoSarahitatvaM vikarmavarjitatvaM prakRtyaiva sarveSAmAgatasvAgatakaraNaM madhuravacanatA udAsInatvamanasUyatvam alpasaGklezaH gurvAdipUjanaM kApotapItalezyatvaJcetyAdayo mAnuSAyurAnavA bhavanti / / athAparamapi mAnuSAyurAsravakAraNamAha . svabhAvamAIvazca // 18 // mRdo vo mArdavaM mAnAbhAvaH / svabhAvena prakRtyA gurUpadezaM vinA'pi mArdavaM mRdutvaM svabhAvamArdavaM mAnuSAyurAsravo bhavati / cakAraH parasparasamuccaye / tenAyamarthaH-na kevalam alpArambhaparigrahatvaM mAnuSasyAyuSa Asravo bhavati kiJca svabhAvamArdavatvaJca mAnuSasyAyuSa Asravo bhavati / yadyevaM tarhi 'alpArambhaparigrahatvaM svabhAvamAIvaJca mAnuSasyAyuSaH' ityevamekaM 10 sUtraM kimiti na kRtam ? satyamevaitat ; kintu pRthagyogavidhAnam uttarAyurAsravasambandhArtham / tenAyamarthaH- svabhAvamArdavaM sarAgasaMyamAdikaJca devAyurAsravo bhavatIti veditavyam / alpArambhaparigrahatvaM svabhAvamArdavaJca etadvayameva kiM mAnuSasyAyuSa AsravaH ? naivam ; aparamapi mAnuSasyAyuSa Asravo vartate / tat kimiti prazne sUtramidaM bruvanti' bhagavantaH niHzIlavratatvazca sarveSAm // 19 // zIlAni ca guNavatatrayaM zikSApratacatuSTayaM ca zIlAnItyucyante vratAni ahiMsAdIni paJca zIlavratAni, zIlavatebhyo niSkrAnto nirgataH niHzIlavataH zIlavratarahitaH niHzIlavratasya bhAvaH niHzIlavratatvam / cakArAdalpArambhaparigrahatvaJca sarveSAM nArakatiryamanuSyadevAnAm AyuSa Asravo bhavati / nanu ye zIlavatarahitAsteSAM devAyurAsravaH kathaM saGgacchate ? 20 yuktamuktaM bhavatA; bhogabhUmijAH zIlavratarahitA api IzAnasvargaparyantaM gacchanti tadapekSayA sarveSAmiti grahaNam / kecidalpArambhaparigrahA api anyadurAcArasahitA 3narakAdika prApnuvanti tadarthazca sarveSAmiti gRhItam / atha devAyurAsravakAraNaM prAhuHsarAgasaMyamasaMyamAsaMyamAkAmanirjarAvAlatapAMsi devasya // 20 // 25 saMsArakAraNaniSedhaM pratyudyataH akSINAzayazca sarAga ityucyate, prANIndriyeSu azubhapravRtteviramaNaM saMyamaH, pUrvoktasya sarAgasya saMyamaH sarAgasaMyamaH mhaavrtmityrthH| athavA sarAgaH saMyamo yasya sa sarAgasaMyama iti bahuvrIhirapi / saMyamazcAsAvasaMyamaH saMyamAsaMyamaH shraavkbrtmityrthH| aMkAmena nirjarA akAmanirjarA, yaH pumAna cArakanirodhabandhanabaddhaH / 1 -nti ni- tA0 / 2 zIlava- A0, ba0, ja0 / 3 nArakAdi prA-A0, ba0, j0| 4 akAme ni- bhA0, ba0, j.| 29 For Private And Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 226 tattvArthavRttau [621-22 ko'rthaH ? cArakeNa bandhavizeSeNa 'nirodhabandhanabaddho gADhabandhanabaddhaH cArakanirodhabandhanabaddhaH, tAdRzaH pumAn parAdhInaparAkramaH san bubhukSAnirodhaM tRSNAduHkhaM brahmacaryakRcchra bhUzayanakaSTaM maladhAraNaM paritApAdikaJca sahamAnaH sahanecchArahitaH san yadISat karma nirjarayati sA akAmanirjarA ityucyte| bAlAnAM mithyAdRSTitApasasAnnyAsikapAzupataparitrAjakaikadaNDa5 tridaNDaparamahaMsAdInAM tapaHkAyaklezAdilakSaNaM nikRtibahulavratadhAraNaJca bAlatapa ucyate / sarAgasaMyamazca saMyamAsaMyamazca akAmanirjarA ca bAlatapazca sarAgasaMyamasaMyamAsaMyamAkAmanirjarAbAlatapAMsi / deveSu caturNikAyeSu bhavaM yadAyustadevaM tasya devasya / etAni catvAri karmANi devAyurAnavakAraNAni bhavanti / atha 'kimetAnyeva devAyurAsravAH bhavanti, utAho'nyadapi kimapi devAyurAsravanimittaM ' 10 vartate na vA' iti prazne sUtramidamAhuH samyaktvaJca // 21 // samyaktvaM tattvazraddhAnalakSaNaM devAyurAsravakAraNaM bhavati / kiM bhavanavAsyAdiSvapi deveSu samyaktvavAn utpadyate ? naivam / yadyapi samyaktvamiti devAyurAnavakAraNamiti avizeSeNoktaM tathApi samyaktvavAn pumAn saudharmAdivizeSasvargadeveSu utpadyate na tu 15 bhAvanAdiSu anyatra pUrvabaddhAyuSkAt / 2etadapi kasmAt ? pRthagayogyAt , anyathA 'samyaktva sarAgasaMyamasaMyamAsaMyamAkAmanirjarAbAlatapAMsi devasya' iti sUtraM kuryAt / yadA tu samyaktvahInaH pumAn bhavati tadA sarAgasaMyamAdimaNDito'pi bhavanavAsitrayaM saudharmAdikazca yathAgamam ubhayamapi praapnoti| atha nAmakarmAsravasUcanArthaM sUtratrayaM manasi dhRtvA tadAdau azubhanAmakarmAsravasUcanArtha 20 sUtramidamAhu~H yogavakratA visaMvAdanaJcAzubhasya nAmnaH // 22 // kAyavAGmanaHkarma yogaH trividhaH, yogasya vakratA kauTilyaM yogavakratA kAyenAnyat karoti vacasA'nyad bravIti manasA'nyaccintayati evaMvidhA yogvkrtaa| anyathAsthiteSu padArtheSu pareSAmanyathAkathanaM visaMvAdanamucyate / nanu yogavakratAvisaMvAdanayorarthabhedaH ko'pi 25 na vartate, tena yogavakratA eva vaktavyA kiM visaMvAdanagrahaNena ? ityAha-sAdhUktaM bhavatA ; yogavakratA AtmagatA vartata eva / tasyAM satyAM paragataM visaMvAdanam tatkimiti cet ? kazcitpumAn abhyudayaniHzreyasArthAsu kriyAsu samyak svayaM vartate taM tatra vartamAnamanyaM pumAMsam anyaH ko'pi viparItakAyavAGmanobhiH prayojayati visaMvAdayati mithyAprerayati-'devadatta, tvamevaM mA kArSIH, idaM kArya tvamevaM kuru' ityevaM parapreraNaM visaMvAdanamucyate / tena yogavakratAyA 30 visaMvAdanasya ca mahAn bhedo vrtte| etadubhayamapi azubhanAmakarmaNa AsravakAraNaM bhavati / 1 viro-A0, ba0, ja0 / 2 tadapi A0, 20, ja0 / 3 -hurAcAryAH A0, ba0, ja0 / 4 tasyAM tasyAM taa0| For Private And Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6123-24 ] SaSTho'dhyAyaH cakArAt mithyAdarzanam, pizunatAyAM sthiracittatvam, kUTamAnatulAkaraNam, kUTasAkSitvabharaNam, paranindanam, AtmaprazaMsanam, paradravyagrahaNam, asatyabhASaNam, mahArambhamahAparigrahatvam, sadojjvalaveSatvam, surUpatAmadaH, paruSabhASaNam, 'asadasyapralapanam, AkrozavidhAnam, upayogena saubhAgyotpAdanam, cUrNAdiprayogena paravazIkaraNam, mantrAdiprayogeNa parakutUhalotpAdanam, devagurvAdipUjAmiSeNa gandhadhUpapuSpAdyAnayanam, paraviDambanam, upahAsyakaraNam, iSTakoJcayapAcanam, dAvAnalapradAnam, pratimAbhaJjanam, caityAyatanavidhvaMsanam, ArAmakhaNDanAdikam, tIvrakrodhamAnamAyAlo bhatvam, pApakarmopajIvitvazcetyAdayo 'zubhanAmAsravA bhavanti / atha zubhanAmakarmAvasvarUpaM nirUpyate- 227 For Private And Personal Use Only 5. tadviparItaM zubhasya // 23 // tasyAH kAyavAGmanovakratAyA viparItatvam Rjutvam / tadviparItaM yatkarma tattadviparItaM tasmAtpUrvoktalakSaNAdvisaMvAdanAdviparItaM tadviparItaM zubhasya nAmna AsravakAraNaM veditavyam / yacca pUrvasUtre cakAreNa gRhItaM tasmAdapi viparItaM tadviparItam / tathAhi -- dhArmikadarzanasambhramasadbhAvopanayanam / tatkim ? dhArmikasya yatinAthAdeH sambhrameNa AdarasadbhAvena na tu mAyayA upanayanaM samIpe gamanam / tathA saMsArabhIrutvam pramAdavarjanam, pizunatAyAmasthiracitta- 15 tvam, akUTasAkSitvam, paraprazaMsanam, Atmanindanam, satyavacanabhASaNam, paradravyApariharaNam, alpArambhaparigrahatvam, aparigrahatvaJca, antare'ntare ujjvalavezatvam, rUpamadapariharaNam, mRdubhASaNam, sadasyajalpanam, zubhavacanabhASaNam, sahaja saubhAgyam, svabhAvena vazIkaraNam, pareSAmakutUhalotpAdanam, amiSeNa puSpadhUpagandhapuSpAdyAnayanam, pareSAmaviDambanam, paravarkarAkaraNam, iSTikApAkadAvAnalapradAnatratam, pratimAnirmApaNam, 20 tatprAsAdakaraNam, ArAmAkhaNDanAdikam, mandakrodhamAnamAyAlobhatvam, apApakarmajIvi - tvatyAdayaH zubhanAmakarmAsravA bhavanti / 10 atha yadanantanirupamaprabhAvam acintyanIyaizvaryavizeSakAraNaM tribhuvanaikavijayakaraM tIrthaGkara nAmakarma vartate tasyAsravavidhiprakAraM sUcayanti sUrayaH - darzana vizuddhivinayasampannatA zIlavateSvanaticAro'bhIkSNajJAnopayoga- 25 saMvegau zaktitastyAgatapasI sAdhusamAdhirvaiyAvRtyakaraNamarhadAcAryahutapravacanabhaktirAvazyakA parihANimArgaprabhAvanA pravacanavatsalatvamiti tIrthakaratvasya ||24|| darzana vizuddhiH darzanasya samyaktvasya vizuddhinirmalatA darzanavizuddhiH / pRthanirdezaH kimartham ? samyaktvaM kila jinabhaktirUpaM tattvArthazraddhAnarUpaM vA kevalamapi tIrthaMkaratvanAma - 30 1 asabhyabhASaNam / 2 varU- A0, ba0, ja0 / 3 karaNaM tI- bhA0, ba0, ja0 / Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 228 tattvArthavRttI [6 / 24 karmAsravakAraNaM bhvti| taduktam___ "ekA'pi samartheyaM jinabhaktirdurgatiM nivArayitum / puNyAni ca pUrayituM dAtuM muktizriye kRtinaH // 1 // " [ yaza0 u0 pR0 289] iti kAraNAdarzanavizuddharadvitIyasUcanArthaM pRthanirdezaH kRtaH, yatastatpUrvA anyAH paJcadaza 5 bhAvanA vyastAH samastA vA tIrthakaratvanAmakAraNaM bhavanti 'tena rahitA tu ekA'pi bhAvanA kAraNaM na bhavati / taduktam "vidyAvRttasya smbhuutisthitivRddhiphlodyaaH| na santyasati samyaktve bIjAbhAve taroriva // 1 // " [ratnaka0 zlo0 32] atha kA'sau darzanasya vizuddhiriti cet ? ucyate-ihalokabhayaM paralokabhayaM puruSAdya10 rakSaNamatrANabhayam AtmarakSopAyadurgAdyabhAvAdaguptibhayaM vedanAbhayaM vidyutpAtAcaukasmikabhayamiti saptabhayarahitatvaM jainadarzanaM satyamiti niHzaGkitatvamucyate / ihaparalokabhogopabhogakA kSArahitatvaM niHkaangkittvm| zarIrAdikaM pavitramiti mithyAsaGkalpanirAso nirvicikitstaa| anAhatadRSTatattveSu mohrhittvmmuuddhdRssttitaa| uttamakSamAdibhirAtmano dharmavRddhikaraNaM caturvidha saGghadoSajhampanaM copagRhanam , upbRhnnmityprnaamdheym| krodhamAnamAyAlobhAdiSu dharma15 vidhvaMsakAraNeSu vidyamAneSvapi dharmAdapracyavanaM sthitikrnnm| jinazAsane sadAnurAgitvaM vAtsalyam / samyagdarzanajJAnacAritratapobhirAtmaprakAzanaM jinazAsanodyotakaraNaM vA prbhaavnaa| tathA mUDhatrayarahitatvaM SaDAyatanavardhanam aSTamadarahitatvam ajinajalasyA'nAsvAdanaM mUlakapadminIkandapalANDutumbakakaliGgasUraNakandasarvapuSpasandhAnakabhakSaNanirAkaraNazcetyAdikaM darzanavizuddhirucyate / / ratnatrayamaNDite ratnatraye ca mahAnAdaraH akaSAyatvaJca vinayasampannatA kathyate / 2 / ahiMsAdiSu vrateSu tatpratipAlanArthazca krodhAdivarjanalahmaNeSu zIleSu anavadyA vRttiH zIlavratedhvanaticAraH / 3 / jIvAdipadArthanirUpakAtmatattvakathakasamyagjJAnAnavaratodyamaH abhIkSNajJAnopayoga ucyate / 4 / bhavaduHkhAdanizaM bhIrutA saMregaH kathyate / 5 / AhArAbhayajJAnAnAM trayANAM vidhipUrvakamAtmazaktyanusAreNa pAtrAya dAnaM zaktitastyAga ucyate / 6 / nijazakti25 prakAzanapUrvakaM jainamArgAvirodhI kAyaklezaH zaktitastapa ucyate / 7 / yathA bhANDAgAre'gnau samutthite yena kenacidupAyena tadupazamanaM vidhIyate bahUnAmupakArakatvAt tathA'nekavratazIlasamanvitasya yatijanasya kutazcidvighne samutpanne sati vighnanivAraNaM samAdhiH, sAdhUnAM samAdhiH sAdhusamAdhiH / 8 / anavadyena vidhinA guNavatAM duHkhApanayanaM vaiyAvRttyamucyate / 9 / arhatA snapanapUjanaguNastavananAmajapanAdikamahadbhaktirnigadyate / 10 / AcAryANAmapUrvopakaraNadAnaM 1 tadrahitA e- tA0 / 2 Adyara- A0, ba0, ja0 / 3 -dyAzcAka- bhA0, ba0, j.| 4 -dacyava- bhA0, ba0, j0| 5 jinacaraNe sa-bhA0, ba0, j0| 6 -Su ca zI- tA0 / For Private And Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SaSTho'dhyAyaH Acharya Shri Kailassagarsuri Gyanmandir 6/25 ] sanmukhagamanaM sambhramavidhAnaM pAdapUjanaM dAnasanmAnAdividhAnaM manaHzuddhiyukto'nurAgazcAcArya bhaktirucyate / 11 / tathA bahuzrutabhaktirapi jJAtavyA / 12 / tathA pravacane ratnatrayAdipratipAdakalakSaNe manaHzuddhiyukto'nurAgaH pravacanabhaktirudyate / 13 / sAmAyike caturviMzatiM - stave ekatIrthakara vandanAyAM kRtadoSanirAkaraNalakSaNapratikramaNe niyatakAlAgAmidoSapariharaNalakSaNe pratyAkhyAne zarIramamatvapariharaNalakSaNe kAryotsarge ca evaMvidhe SaDAvazyake yathAkAla - 5 pravartanam AvazyakAparihANirucyate / 14 / jJAnena dAnena jinapUjanavidhAnena tapo'nuSThAnena jinadharma prakAzanaM mArga prabhAvanA bhaNyate / 15 / yathA sadyaHprasUtA venuH svavatse snehaM karoti . tathA pravacane sadharmaNi jane snehalatvaM pravacanavatsalatvamabhidhIyate / 16 / 1 atra samAsazuddhiH - darzanasya vizuddhiH darzanavizuddhiH / vinayena sampannatA paripUrNatA vinayasampannatA / zIlAni ca vratAni ca zIlavratAni teSu zIlavrateSu na aticAraH anaticAraH / 10 abhIkSNamavicchinnaM jJAnasya upayogo'bhyAsaH abhIkSNajJAnopayogaH, abhIkSNajJAnopayogazca saMvegazca abhIkSNajJAnopayogasaMvegau / zaktitaratyAgazca tapazca zaktitastyAgatapasI / sAdhUnAM sAdhuSu vA samAdhiH sAdhusamAdhiH / vyAvRtterbhAvo vaiyAvRttyaM vaiyAvRttyasya karaNaM vidhAnaM vaiyAvRtyakaraNam / arhantazca AcAryAzca bahuzrutAzca pravacanazca arhadAcArya bahuzrutapravacanAni teSAM teSu vA bhaktiH aIdAcArya bahuzrutapravacanabhaktiH / sumuhUrtAdyanapekSam avazyaM nizcayena kartavyA - 15 fo AvazyakAni teSAmaparihANiH AvazyakA'parihANiH / mArgasya prabhAvanA mArgaprabhAvanA / pravacane vatsalatvaM pravacanavatsalatvam / AvazyakAparihANizca mArgaprabhAvanA ca pravacanavatsala - Avazyaka parihANimArga prabhAvanApravacanavatsalatvaM samAhAro dvandvaH / iti SoDaza pratyayAH / etAni SoDaza kAraNAni tIrthakaratvasya tIthaGkaranAmakarmaNa AsravakAraNAni bhavanti / atha uccanIcagotradvayasyAsravasUcanaparaM sUtradvayaM manasi dhRtvA tatra tAvannIcairgotrasya 20 AsravakAraNaM nirUpayantaH sUtramidamAhuH - parAtmanindAprazaMse sadasadguNocchAdanodbhAvane ca nIcairgotrasya ||25|| parazca AtmA ca parAtmAnau nindA ca prazaMsA ca nindAprazaMse, parAtmanoH nindAprazaMse parAtmanindAprazaMse- - parasya nindA AtmanaH prazaMsA ityarthaH / santo vidyamAnAH asanto'vidyamAnAH sadasantaH te ca te ca guNAH jJAnatapaHprabhRtayaH sadasadguNAH, ucchAdana 25 lopanam udbhAvanaJca prakAzanam, ucchAdanodbhAvane, sadasadguNAnAmucchAdanodbhAvane sadasadguNocchAdanodbhAvane sadguNocchAdanamasadguNodbhAvanamityarthaH / etAni catvAri karmANi nIcegautrasya malinagotrasya AstravakAraNAni karmAgamanahetavo bhavanti / cakArAjjAtimadaH kulamadaH balamadaH rUpamadaH zrutamadaH AjJAmadaH aizvaryamadaH tapomadazcetyaSTa madAH pareSAmapamAnanam, For Private And Personal Use Only 229 1 - trayalakSaNe tA0 / 2 - tisaMstavane tI A0, ba0, ja0 / 3 tvamAnase vidhI- A0, ba0 ja0 / 4 vinaye sa- A0, ba0 ja0 / Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 230 tattvArthavRttau [6 / 26-27 parotprahasanam , paraprativAdanam , gurUNAM 'vibhedakaraNam , gurUNAmasthAnadAnam , gurUNAmavamAnanam , gurUNAM nirbhartsanam , gurUNa majalpyayoTanam , gurUNAM stuterakaraNam , gurUNAmanabhyutthAnazcetyAdIni nIcairgotrasyAsravA bhavanti / athoccairgotrAsravA ucyante5 tadviparyayo nIcairvRttyanutseko cottarasya // 26 // tasya pUrvoktArthasya viparyayo viparyAsaH AtmanindAparaprazaMsArUpaH sadguNodbhAvanA' sadguNocchAdanarUpazca tadviparyayaH / guNotkRSTeSu vinayena prahvIbhAvaH nIttirucyate / jJAnatapaHprabhRtiguNairyadutkRSTo'pi san jJAnatapaHprabhRtibhirmadamahaGkAraM yanna karoti so'nutseka ityucyate / nIvRttizcaanutsekazca nIcarvRttyanutseko / etAni SaTakAryANi uttarasya nIce!bAda10 parasya uccairgotrasyAsravA bhvnti| cakArAt pUrvasUtroktacakAragRhItaviparyayazcAtra gRhyate / tathAhi "jJAnaM pUjAM kulaM jAti balamRddhiM tapo vpuH| . aSTAvAzritya mAnitvaM smayamAhurgatasmayAH // 1 // " [ratna ka0 zlo0 25] .. iti zlokoktASTamadapariharaNam pareSAmanapamAnanam , anutprahasanam aparIvAdanam , gurUNAmaparibhavanamanuTTanaM guNakhyApanam , abhedavidhAnaM sthAnArpaNa sanmAnanaM mRdubhASaNaM 15 cATubhASaNazcetyAdayaH uccairgotrasyAsravA bhavanti / athAntarAyasyAsrava ucyate vighnakaraNamantarAyasya // 27 // vihananaM vighnaH dAnalAbhabhogopabhogavIryANAM pratyUhaH, vighnasya karaNaM vighnakaraNam , antarAyasya dAtRpAtrayorantare madhye etyAgacchatItyantarAyaH tasyAntarAyasya, yadvighnakaraNaM tat 20 antarAyasyAsravo bhavati / cakArAdhikArAd dAnanindAkaraNam , 'dravyasayogaH, devanaivedyabhakSa Nam , paravIryApaharaNam , dharmacchedanam , adharmAcaraNam , pareSAM nirodhanam , bandhanam , karNacchedanam , guhyacchedanam, nAsAkartanam , cakSurutpATanaJcetyAdaya antarAyasyAsravA bhvnti| ye tatpradoSAdaya AsravA uktAste nijanijakarmaNaH nijA nijA AsravAH sthityanubhAgabandhakAraNaM bhavanti, prakRtipradezabandhayostu kAraNAni sarve'pi AsravA bhavanti anyatrAyuSkabandhAditi // 27 // 25 iti sUrizrIzrutasAgaraviracitAyAM tAtparyasaMjJAyAM tattvArthavRttau SaSThaH pAdaH samAptaH / 1 vibhedanam tAH / 2 dravyayogaH A0, ba0, ja0 / 3 -yuSkarmaba- A0, ba0, ja0 / 4 ityanavadyagadyavidyAvinodanoditapramodapIyUSarasapAnapAvanamatisamAjaratnarAjamatisAgarayatirAjarAjitArthanasamarthana tarkavyAkaraNa chando'laGkArasAhityAdizAstranizitamatinA yatinA zrImaddevendra kIrti bhaTTArakapraziSyeNa ziSyeNa ca sakalAvadvajjanavihitacaraNasevasya vidyAnandidevasya saJchaddi tAmathyAmatadurgareNa zrutasAgareNa sUriNA viracitAyAM zlokavArtikarAjavAti kasarvArthasiddhinyAyakumudacandrodayaprameyakamalamArtaNDapracaNDASTasahasrIpramukhagranthasandarbhanirbharAvalokanabuddhivirAjitAyAM tattvArthaTIkAyAM SaSThaH pAdaH smaaptH| -A0, ba0 / For Private And Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamo'dhyAyaH atha SaSTAdhyAye AsravapadArtho yo vyAkRtaH tasyAdhyAyasya prArambhasamaye yatsUtramuktam"zubhaH puNyasyAzubhaH pApasya" [ 63] iti sUtre zubho yogaH puNyasyAsravo bhavati azubho yogaH pApasyAsravo bhavati, tadetat zubhAzubhayogadvayaM sAmAnyatayoktam / tatra zubhayogasya vizeSaparijJAnArthaM kaH zubho yoga iti prazne sUtramidamAhuH-- ___ hiMsAnRtasteyAbrahmaparigrahebhyo virativratam // 1 // 5 hiMsanaM hiMsA prmttyogaatpraannvypropnnmityrthH| na RtaM na satyam anRtam asdbhidhaanmityrthH| stenyate steyam , "RvarNavyaJjanAntAddhyaNa" [ kA0 sU0 4 / 2 / 35] iti dhyaNi prApte "stenAdyantalopazca" [ ] yatpratyayaH, antalopazceti nakAralopaH steyam adattAdAnam / bRhanti ahiMsAdayo guNA yasmin sati tad brahma brahmacaryam , na brahma abrahma mthunmityrthH| pari samantAd gRhyate parigrahaH manomUrchAlakSaNaH grahaNecchAlakSaNaH parigraha 10 ucyate / hiMsA cAnRtaJca rateyazca abrahma ca parigrahazca hisAnRtasteyAbrahmaparigrahAstebhyaH hiMsAnRtasteyAbrahmaparigrahebhyaH / viramaNaM viratiH hiMsAdipaJcapAtakebhyo yA viratiH vimaNam abhisandhikRto niyamaH vrata ucyate / athavA, idaM mayA kAryamidaM mayA na kAryamiti banaM kathyate / nanu "dhravamapAye'pAdAnam" [pA0 sU0 1 / 4 / 2] iti vacanAd apAye sati yad dhruvaM tadapAdAnaM bhavati, hiMsAnRtasteyAbrahmaparigrahapariNAmAstu adhruvAH 15 vartante kathaM tatra paJcamIvibhaktirghaTate ? satyamevaitat ; parantu hiMsadibhyo buddharapAye sati viramaNalakSaNe vizleSe sati hiMsAdInAmAcAryeNa dhruvatvaM vivakSyate "vakturvivakSitapUrvikA zabdArthapratipattiH": [ ] iti paribhASaNAdatra paJcamI ghaTate / yathA--'kazcit pumAn dharmAdviramati' ityatrAyaM pumAn sambhinnabuddhiviparItamatiH san manasA dharma pazyati pazcAdvicArayati-'ayaM dharmo duSkaro vartate asya dharmasya ca phalaM zraddhAmAtragamyaM vartate' evaM 20 paryAlocya sa pumAn buddhathA dharma saMprApya tasmAdadhruvarUpAdapi dharmAnivartate, pazcalate tatra yathA paJcamI tathA'trApi eSa mAnavaH prekSApUrvakArI vicArapUrvakArIkSate-ete hiMsAdayaH pariNAmAH pApopArjanahetubhUtA vartante, ye tu pApakarmaNi pravartante te nRpairihaiva daNDyante paratra ca duHkhino bhavanti iti sa buddhayA hiMsAdIn samprApya tebhyo nivartate, tatastasmAt kAraNAd buddhayA dhruvatvavivakSAyAM hiMsAdInAmapAdAnatvaM ghttte| tenAyamarthaH-hiMsAyA 25 viratiH anRtAdviratiH steyAd viratiH abrahmaNo viratiH parigrahAdviratizceti viratizabdaH pratyekaM prayujyate / tasmin sati ahiMsAvatamAdau dhriyate satyAdInAM mukhyatvAt , satyAdIni For Private And Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1232 tattvArthavRttau [712-3 vratAni hi ahiMsApratipAlanArthaM vartante dhAnyasya vRtiveSTanavat / vrataM hi sarvasAvadyayoganivRttilakSaNamekaM sAmAyikameva chedopasthApanAdyapekSayA tu pazcavidhamucyate / atrAha kazcit-tratasyAsravakAraNatvaM na ghaTate saMvarakAraNesu antarbhAvAt "sa guptisamitidharmAnuprekSAparISahajayacAritraiH" [ 9 / 2] iti vakSyamANatvAt , tatra dazalakSaNe 5 dharme cAritre vA vratAnAmantarbhAvo vartate, kathamAnavahetavo vratAni bhavattIti ? sAdhUktaM bhavatA ; vakSyamANaH saMvaraH 'nivRttilakSaNo vartate, atra tu ahiMsAsatyadattAdAnabrahmacarya svIkArAparigrahatvAGgIkAratayA pravRttirvartate tenAsrabahetavo ghaTante bratAni / guptisamityAdayaH saMvarasya parikarma vartate parikaro'sti, yaH sAdhurvateSu kRtaparikarmA bhavati vihitAnuSThAno bhavati sa sukhena saMvaraM vidadhAti tena kAraNena vratAnAM pRthakUtayA upadezo vidhIyate / / 10 atrAha kazcit-nanu rAtribhojanaviramaNaM SaSThamaNuvrataM vartate tasyehopasaGkhyAnaM nAsti kathanaM na vartate tadA vaktavyam ? yuktamuktaM bhavatA ; ahiMsAvratasya paJca bhAvanA vakSyante-"vAGmanoguptIryAdAnanikSepaNasamityAlokitapAnabhojanAni paJca" [4] iti paJcasu ahiMsAvatabhAvanAsu yaduktam AlokitapAnabhojanaM tat AlokitapAnabhojanaM rAtrau na ghaTate, tadbhAvanAmahaNena rAtribhojanaviramaNaM saGgRhItamevAcAryaiH / 15 atha pazcaprakAravratasya bhedaparijJAnArtha sUtramidamucyate dezasarvato'NumahatI // 2 // dezazca ekadezaH sarvazva paripUrNaH samasta ityarthaH dezasauM dezasarvAbhyAM dezasarvataH / aNu ca mahacca annumhtii| asyAmamarthaH-dezato viratiraNuvrataM bhavati sarvato viratirmahAvrataM bhavati / aNuvrataM gRhiNAM vratam, mahAvrataM nirgranthAnAM bhavati, ityanena zrAvakAcAro yatyAcArazca 20 sUcito bhavati / atha yathA uttamamauSadhaM likucaphalarasAdibhirbhAvitaM rugduHkhavinAzakaM bhavati tathA vratamapi bhAvanAbhirbhAvitaM sat kamarogaduHkhavinAzakaM bhavati, tena kAraNena ekaikasya vratasya paJca paJca bhAvanA bhavanti / 'kimarthaM bhavanti' ityukte sUtramidamucyate tatsthairyArtha bhAvanA paJca paJca / / 3 / / 25 sthirasya bhAvaH sthairya teSAM vratAnAM sthairya tatsthairya tatsthairyasya arthaH prayojanaM yasmin "bhAvanakarmaNi tattatsthairyArtha paJcAnAM sthirIkaraNArthamityarthaH / ekaikasya vratasya paJca pazca bhAvanA bhavanti / samuditAH paJcaviMzatirbhavanti / 1 sanni- A0, ba0, ja0 / 2 sadbhAva- tA0 / 3 -te svAminA deza- A0, ba0, ja0 / 4 karmabhogaduHkha- mA0, ba0, ja0 | 5 bhAvaka- tA0 / For Private And Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 7/4-6 ] www.kobatirth.org saptamo'dhyAyaH tatra tAvat ahiMsAvratasya paJca bhAvanA ucyante vAGmanoguptIryAdAnanikSepaNasamityA lokitapAnabhojanAni paJca // 4 // I guptizabdaH dvayoH pratyekaM prayujyate, vAgguptizca manoguptizca vAGmanoguptI / samiti - zabdaH pratyekaM dvayoH sambaddhayate, IryAsamitizca AdAnanikSepaNasamitizca IryAdAnanikSepaNa - samitI / pAnaJca bhojanaJca pAnabhojane Alokite sUryapratyakSeNa punaH punarnirIkSite ye 5 pAnabhojane te AlokitapAnabhojane, athavA pAnazca bhojana pAnabhojanaM samAhAro dvandvaH, Alokitazca tat pAnabhojanaJca AlokitapAnabhojanam / tataH vAGmanoguptI ca IryAdAna - nikSepaNasamitI ca AlokitapAnabhojanazca vAGmanoguptIryAdAna nikSepaNa samityAlokita pAnabhojanAni / etAH paJca ahiMsAvatabhAvanA veditavyAH / 30 Acharya Shri Kailassagarsuri Gyanmandir atha satyavratabhAvanApaJcakamucyate krodha lobha bhIrusvahA spapratyAkhyAnAnyanuvIcibhASaNaJca paJca // 5 // bhIrorbhAvo bhIrutvam, hasasya bhAvo hAsyam, krodhazca lobhazca bhIrutva hAsyaca krodha lobha bhIrutva hAsyAni teSAM pratyAkhyAnAni varjanAni krodha lobha bhIrutvahAsya pratyAkhyAnAni catvAri / anuvIcibhASaNaM vicArya bhASaNamanavadyabhASaNaM vA pazcamam / asyAyamarthaH - krodhapratyAkhyAnaM krodhapariharaNam, lobhapratyAkhyAnaM 'lobhavivarjanam, bhIrutva- 15 pratyAkhyAnaM bhayatyajanam, hAsyapratyAkhyAnaM varkarapariharaNam, etAni catvAri niSedharUpANi, anuvIcibhASaNaM vidhirUpaM karttavyatayA'nuSThAnam / cakAraH parasparasamuccaye vartate / etAH paca bhAvanAH satyavratasya veditavyAH / athA'caryavratabhAvanAH pacocyante 1 -bhapariva- A0, ba0, ja0 / 233 zUnyAgAravimocitAvAsa paroparodhAkaraNa bhaikSazuddhisadharmAvisaMvAdAH paJca // 6 // 9 zUnyAni ca tAni AgArANi zUnyAgArANi parvataguhAvRkSa koTara nadItaTaprabhRtIni asvAmikAni sthAnAni zUnyAgArANyucyante / vimocitAni usagrAmanagara pattanAni zatrubhirudvAsitAni sthAnAni vimocitAnyucyante teSu AvAsau zunyAgAravimocitAvAsau / pareSAmuparodhasya Thasya akaraNaM paroparodhAkaraNam / bhikSANAM samUho bhaikSaM samUhe aN 25 bhaikSasya zuddhiH bhaikSazuddhiH, utpAtanAdidoSarahitatA / samAno dharmo jainadharmo yeSAM te sadharmANa: "dharmAdanic (ra) kevalAt " [ pA0 sU0 5|4|124 ] / virUpakaM sammukhIbhUya vadanaM tavedaM mamedamiti bhASaNaM visaMvAdaH na visaMvAdaH avisaMvAdaH, sagharmabhiH saha avisaMvAda : sadharmAvisaMvAdaH / zunyAgAra vimocitAvAsau ca paroparodhAkaraNazca bhaikSazuddhizva sadharmAvisaMvAdazca zUnyAgAravimocitAvAsaparoparodhAkaraNa bhaikSazuddhisadharmAvisaMvAdAH paJca bhAvanA 30 For Private And Personal Use Only 10 20 Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 234 www.kobatirth.org tattvArthavRtta [919-6 'adattAdAnaviramaNavratasya bhavanti / zUnyAgAreSu yasyAvAso bhavati sa nispRhaH syAt tasya adattAdAnaviramaNavrataM sthirIbhavati / yazca vimociteSu sthAneSu AvAsaM karoti tasyApi manaH parigraheSu nispRha bhavati tenApi adattAdAnavirativratasya paramaM sthairyaM syAt / evaM dve bhAvane bhavataH / paroparodhAkaraNo 'pi parAgrahaNAt tat sthiraM syAt / tathAntarAyAdi5 pratipAlane manasA saha cauryaM na bhavati tenApi tadvataM sthirIbhavati / sadharmabhiH saha visaM vAde jinavacanastyainyaM bhavati, tadabhAve tat sthiraM syAt / 10 Acharya Shri Kailassagarsuri Gyanmandir athedAnIM brahmacaryavratasya paca bhAvanA ucyante - strIrAgakathAzravaNatanmanoharAGga nirIkSaNapUrvaratAnusmaraNa vRSyeSTa rasasvazarora saMskArasyAgAH paJca // 7 // atri rAgasya sambandhinI kathA strIrAgakathA, tasyAH zravaNamAkarNanam / tAsAM strINAM manoharANi hRdayAnuraJjakAni yAni aGgAni vadanastanajaghanAdIni teSAM nirIkSaNamavalokanaM tanmanoharAGganirIkSaNam / pUrvaJca tat ratazca pUrvarataM pUrvakAlabhuktabhogaH tasya anusmaraNamanucintanaM pUrvaratAnusmaraNam / vRSe vRSabhe sAdhavo vRSyAH yeSu raseSu bhukteSu pumAn vRSabhavad unmattakAmo bhavati te rasA vRSyA ityucyante, upalakSaNatvAt yeSu raseSu 15 bhukteSu vAjIva azvavadunmattakAmo bhavati te vAjIkaraNarasAH vRSazabdena upalakSakenopalakSyante, iSTA manorasanAnuraJjakAH, vRSyAzca te iSTAJca te ca te rasAH vRSyeSTarasAH indriyANAmutkaTatvasampAdakA utkaTarasA ityarthaH / svamAtmIyaM tacca taccharIraca svazarIraM nijazarIraM tasya saMskAraH dantanakhakezAdizRGgAraH svazarIrasaMskAraH / strIrAgakathAzravaNazca tanmanoharAGganirIkSaNazca pUrvaratAnusmaraNaJca vRSyeSTara sAzca svazarIrasaMskArazca strIrAgakathAzravaNatanmanoharAGga nirIkSaNa20 pUrvaratAnusmaraNavRSyeSTara sasvazarIrasaMskArAH teSAM tyAgAH varjanAni te tathoktAH / etAH paJca bhAvanA brahmacaryavratasya sthirIkaraNArthaM bhavanti / aparigrahaviramaNasya paJca bhAvanA ucyante manojJAmanojJendriyaviSaya rAgadveSavarjanAni paJca ||8|| mano jAnantIti manojJAzcittAnuraJjakAH / tadvaparItA amanojJAH / manojJAzca amano25 jJAzca manojJAmanojJAH te ca te indriyANAM sparzanara sanatrANacakSuH zrotrANAM viSayAH sparzarasagandhavarNazabdarUpAH teSu rAgazca dveSazca tayorvarjanAni parityAgAH paJcAnAmindriyANAmiSTeSu viSayeSu rAgo na vidhIyate aniSTeSu ca viSayeSu dveSo na kriyate / etAH paJca bhAvanAH parigrahapa - rityAgatratasya sthairyArthaM bhavanti / 1- dAnavatasya A0, ba0 ja0 / 2 tasya ma- A0, ba0 ja0 / 3-svasthai- tA0 / 4 - Ne'pi graha-A0, ba0, ja0 / 5 sadvrataM tA0 / 6 - palabhyante A0, ba0, ja0 / For Private And Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9] saptamo'dhyAyaH 235 atha yathA vratasthairyArtha bhAvanA kriyante tathA vratasthairyArtha vratavirodhiSvapi bhAvanA kriyanta ityabhidheyasUcakaM sUtramucyate hiMsAdiSvihAmutrApAyAvadyadarzanam // 9 // hiMsA AdiryeSAm anRtasteyAbrahmaparigrahANAM te hiMsAdayaH teSu hiMsAdiSu, iha asmin janmani amutra ca bhaviSyadbhavAntare, apAyazcAbhyudayaniHzreyasArthakriyAvidhvaMsakaprayogaH 5 saptabhayAni vA, avayaM na uditaM (tuM ) yogyam avadyaM nindanamityarthaH / apAyazcAvadyazca apAyAvace apAyAvadhayordarzanam apAyAvadyadarzanam / ihaloke paraloke ca apAyAvadyadarzanaM jIvasya bhavati / hiMsAdiSu paJca pAtakeSu kRteSviti' bhAvanIyam / tathAhi-hiMsakaH pumAn lokAnAM nityameva udvejanIyo bhavati, nityAnubaddhavairazca saJjAyate / iha bhave'pi vadhabandhanAdiklezA- 10 dIna pariprApnoti, mRto'pi san narakAdigati pratilabhate / loke nindanIyazca bhavati / tasmAtkAraNAt kenApi hetunA hiMsA na krtvyaa| hiMsAviramaNaM zreyaskara bhavati ajagajavAjidvijAdInAM havanaM ca mahAnarakapAtakaM bhavati pareSAM duHkhajanakatvAt / asatyavAdI pumAn avizvasanIyo bhavati / jihvAkarNanAsikAdicchedanazca pratiprApnoti / mithyAvacanaduHkhitAzca puruSA baddhavairAH santaH pracurANi vyasanAni mithyAvAdina 15 utpAdayanti', garhaNazca kurvanti / tasmAtkAraNAdasatyavacanAduparamaNaM zreyaskaram / paradravyApahArI pumAn karmacANDAlAnAmapyudvejanIyo bhavati / ihaloke'pi niSThuraprahAra-vadha-bandha-karacaraNazravaNarasanottaradantacchadacchedana-sarvasvApaharaNa - "abAlavaliyArohaNAdikaM pratiprApnoti / mRto'pi sannarakAdigatigarteSu patati / sarvalokanindanIya'zca bhavati / tato loptopajIvanaM na zreyaskaramiti bhAvanIyam / abrahmacArI pumAn madonmatto bhvti| vibhramopeta udbhrAntamanA yUthanAtha iva kariNIvivaJcitaH paravazaH san vadhabandhapariklezAn prApnoti / mohakarmAbhibhUtazca san kAryamakAryazca no jAnIte / strIlampaTaH san dAnapUjanajinastavanopavasanAdikaM kimapi puNyakarma naivAcarati / paraparigrahAzleSaNasaGgatikRtaratizca asminnapi bhave vairAnubandhijanasamUhAt "zephovikartana-tadAditarkAdipraveza-vadha-bandhasarvasvApaharaNAdikamapAyaM pratilabhate / 25 mRto'pi san narakAdigatigartaduHkhakaImanimajjanaM pratilabhate / sarvalokanindanIyazca bhavati / tena smaramandirarativiratirAtmanaH zreyaskarIti bhAvanIyam / saparigrahaH pumAn parigrahArthinAM paribhavanIyo bhavati pakSiNAM parigRhItamAMsakhaNDa 1- dhvapi bhA- bhA0, ba0, ja0 / 2 pratiprA-tA0 / 3 vA vyasanina u- A0, ba0, ja0 / 4. -nirgrahaNa-A0, ba0, j0| 5 muNDitaH san gardabhArohaNAdikam / avalavAle- mA0, ba0, ja0 / 6-nIyo bha- bhA0, ba0, ja0 / 7 liGgaccheda-liGgAgrabhAge zalAkApraveza / For Private And Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 236 tattvArthavRttau . [7 / 10-11 pakSivat / parigrahopArjane tadrakSaNe tatkSaye ca pracurAnyAdInavAni' samantAt labhate / dhanaistu indhanairiva barhiSaH tRptirna bhavati / lobhAbhibhUtaH san ucitamanucitaM na jAnIte / pAtredhvapyAgateSu mithyottaraM dadAti / kapATapuTasandhivandhaM vidhatte, dadAti cedarddhacandram / mRto'pi sannirayAdigatisaridazAtajalAvagAhanaM bhRzaM kurute, lokanindanIyazca bhavati / 5 tena parigrahaviramaNaM narANAM zreyaskaram / ityAdikaM hiMsAdipaJcapAtakeSu apAyA'vadyadarzanaM nityameva bhaavitvym| atha hiMsAdiSu paJcapAtakeSu anyApi bhAvanA bhAvanIyeti sUtramucyate duHkhameva vA // 10 // vA-athavA hiMsAdayaH panca pAtakAH duHkhameva bhavanti duHkhasvarUpANyeveti bhAvanA 20 bhaavniiyaa| nanu hiMsAdayo duHkhameva kathaM bhavanti ? satyam ; duHkhakAraNAt duHkham, yadvastu yasya kAraNaM tattadevocyate upacArAt , annaM khalu prANA iti yathA prANAnAM kAraNatvAt annamapi prANA ityucyante / athavA duHkhakAraNasya kAraNatvAt hiMsAdayo duHkhamucyante, tathAhi-hiMsAdaya asAtAvedanIyakarmaNaH kAraNam , asAtAvedanIyaJca karma duHkhasya kAraNaM tena duHkhakAraNakAraNatvAd vA duHkhamityuparyante / yathA 'prANinAM dhanaM prANaH' ityukta dhanaM 15 hi annapAnakAraNam annapAnakaca prANakAraNaM tatra yathA dhanaM prANakAraNakAraNaM prANA ityupacaryate tathA duHkhakAraNakAraNA'sadvedya kAraNatvAd hiMsAdayo'pi duHkhamupacaryante / ityevamapi bhAvanA vratasthairyArthaM bhavati / nanu viSayeSu ratisukhasadbhAvAn sarvameva kathaM duHkham ? satyam ; viSayaratisukhaM sukhaM na bhavati vedanApratIkAratvAt kharjUnakhAdimArjanavat / bhUyo'pi vratAnAM sthirIkaraNA) bhAvanAvizeSAt sUtreNAnena bhagavAnnAha20 maitrIpramodakAruNyamAdhyasthyAni ca sattvaguNAdhika klizyamAnAvineyeSu // 11 // . mitrasya bhAvaH karma vA maitrii| "yatstrInapuMsakAkhyA" [ ] iti vacanAta strItvam , napuMsake tu maMtryamityapi bhavati / kAyavAGmanobhiH kRtakAritAnumatairanyeSAM kRcchAnutpattikAGkSA maitrItyucyate / manonayanavadanaprasannatayA vikriyamANo'ntarbhatirAgaH 25 pramoda ityucyate / hInadInakAnInAnayanajanAnugrahatvaM kAruNyamucyate / karuNAyA bhAvaH karma vA kAruNyam / madhyasthasya bhAvaH karma vA mAdhyasthyam , rAgadveSajanitapakSapAtasyAbhAvaH mAdhyasthyamucyate / maitrI ca pramodazca kAruNyaca mAdhyasthyazca maitriiprmodkaarunnymaadhysthyaani| pApakarmodayavazAt nAnAyoniSu sIdanti duHkhIbhavantIti sattvAH prANinaH / jJAnatapaHsaMyamAdibhirguNairadhikAH prakRSTA guNAdhikAH / asadvedyakarmavipAkotpAditaduHkhAH klizyante iti 1 AdInavo doSaH / 2 maitrami-A0, ba0, ja0 / For Private And Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17 / 2 ] saptamo'dhyAyaH 237 klizyamAnAH / tattvArthA karNanastrI karaNAbhyAmRte anutpannasamyakcAdiguNA na vinetuM zikSayituM zakyante ye te avineyAH / sattvAzca guNAdhiMkAzca klizyamAnAzca avineyAzca sattvaguNAdhikaklizyamAnAvineyAsteSu tathokteSu / asyAyamarthaH - satveSu sarvajI veSu maitrI bhAvanIyA guNAdhikeSu saddRSTyAdiSu pramodo vidheyaH / klizyamAneSu duHkhIbhavatsu. prANiSu kAruNyaM karuNAbhAvo vidheyaH / avineyeSu avinIteSu midhyAdRcAdiSu jinadharma - 5 bAhyeSu nirguNeSu prANiSu mAdhyasthyaM madhyasthatA audAsInyaM bhAvanIyam / etAsu bhAvanAsu bhAvyamAnAsu ahiMsAdayo vratAH manAgUnA api paripUrNA bhavanti / cakAraH parasparasamuccaye vartate pUrvoktasUtrArtheSu atra ca / atha bhUyo'pi vratabhAvanAvizeSapratipAdanArtha sUtramidamAhuH - jagakAyasvabhAva vA saMvegavairAgyArtham // 12 // gacchatIti jagad "dyutigamordve ca" [ kA0 sU0 4 4 / 58 ] iti sAdhuH / jagacca kAyazca jagatkAyau jagatkAyayoH svabhAvau jagatkAyasvabhAvau / saMvejanaM saMvegaH, virAgasya bhAvaH karma vA vairAgyam / saMvegazca saMsArabhIrutA dharmAnurAgo vA vairAgyaJca zarIrabhogAdinirvedaH saMvegavairAgye, tayorarthaH prayojanaM yasmin bhAvanakarmaNi tat saMvegavairAgyArtham / jagatsvabhAvaH saMsArasvarUpacintanaM lokasvarUpabhAvanam kAyasvabhAvaH azucitvAdisvarUpa - 15 cintanam ! etad bhAvanAdvayaM saMvegavairAgyArthaM bhavati / vAzabdaH pakSAntaraM sUcayati, tenAhiMsAditratAnAM sthairyArthaM ca veditavyam / 10 tatra tAvajjagatsvabhAvaH ucyate jagat trailokyam anAdinidhanam, adhojagat vetrAsanAkAraM madhyajagat jhallarIsadRzam Urdhvajagat mRdaGgasannibham UdurdhvamarddalAkAram / asmiJjagati anAdisaMsAre anAdikAlaM caturazItilakSayoniSu prANinaH zArIramAnasAgantuka - 20 duHkhama sAvaM bhojaM bhojaM bhuktvA bhuktvA paryaTanti paribhramanti / atra jagati kiJcidapi yauvanAdikaM niyataM na vartate zAzvataM nAsti, AyurjalabubudasamAnaM bhogasampadaH taDinmeghendracApAdivikRti caJcalAH / asmiJjagati jIvasya indravaraNendracakravartyAdikaH ko'pi vipadi trAtA na vartate / idaM jagajjanmajarAmaraNasthAnaM vartate / ityAdi bhAvanAyAH saMsArasaMvego bhavabhIrutA bhavati, ahiMsAdayo batAzca sthiratvaM pratilabhante / For Private And Personal Use Only 25 kAyasvabhAva ucyate -- kAyaH khalu adhruvaH duHkhahetuH niHsAro'zuciH bIbhatsurdurgandhaH malamUtranidhAnaM santApahetuH pApopArjana paNDitaH yena kenacit padena patanazIlaH ityevaM kAyasvabhAvabhAvanayA viSaya rAganivRttirbhavati, vairAgyamutpadyate, vratAnAM sthairyaca bhavati, tenaMtau jagakAyasvabhAva bhAvanIyau / ahiMsAdInAM paJcapAtakAnAM svarUpanirUpaNArthaM sUtrANi manasi dhRtvA yugapad vaktu- 30 1 - dRSTiSu A0, ba0 ja0 / 2 sUtreSvatra ca A0, ba0, ja0 / 3 saMsArahe- A0, ba0, ja0 / Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 238 tattvArthavRttI mazakyatvAt tatra tAvat hiMsAlakSaNapratipAdakaM sUtramidamucyate pramattayogAt prANavyaparopaNaM hiMsA // 13 / / pramApati sma pramattaH pramAdayuktaH pumAn kaSAyasaMyuktAtmapariNAma ityrthH| athavA indriyANAM pracAramanavadhArya avicArya yaH pumAn pravartate sa pramattaH / athavA pravRddhakaSAyodaya'5 praviSTaH prANAtipAtAdihetuSu sthita ahiMsAyAM zAThyena yatate kapaTena yatnaM karoti na paramArthena sa pramatta ucyate / athavA paJcadazapramAdayuktaH pramattaH / ke te paJcadaza pramAdAH ? catasro vikathAH catvAraH kaSAyAH panendriyANi nidrA premA ca / tathA coktam "vikahA taha ya kasAyA iMdiyaNiddA taheva paNao y| caducadupaNamegegge hoMti pamadA ya paNNarasa // 1 // " [ paMcasaM0 1 / 15 ] 10 pramattasya yogaH kAyavAlmanAkarmarUpaH pramattayogaH, tasmAt pramattayogAt / "paMca vi iMdiyapANA maNavacakAeNa tiNNi balapANA / ANappANappANA AugapANeNa hoMti dasa pANA // " - [bodhapA0 gA0 35] iti gAthAkathitakrameNa ye prANinAM daza prANAsteSAM yathAsambhavaM vyaparopaNaM viyoga15 karaNaM vyaparopaNacintanaM vyaparopaNAbhimukhyaM vA hiMsetyucyate / pramattayogAbhAve prANavyaparo paNamapi hiMsA na bhavati / sA hiMsA prANinAM duHkhahetutvAdadharmakAraNaM jJAtavyA / cetpramattayogo na bhavati tadA kevalaM prANavyaparopaNamAtram adharmAya na bhavati / "viyojayati cAsubhirna ca vadhena saMyujyate / " ['dvAtriMzadvA0 3 / 16] ityabhidhAnAt / tathA coktam "uccAlidammi pAde iriyAsamidassa NiggamaTThANe / AvAdejja kuliMgo mareja tajjogamAseja // 1 // Na hi tassa taNNimitte baMdho suhumo vi desido samae / mucchA pariggahocci ya ajjhappapamANado bhaNido // 2 // " [pavayaNasA0 kSe0 3 / 16, 17 ] 30 etayorgAthayorarthasUcanaM yathA-pAde caraNe uccAlidagmi gamane pravRtte sati iriyA samidassa IryAsamitiyuktasya muneH NiggamaNaTThANe nirgamanasthAne pAdAropaNasthAne AvAdeja yadi Apatet Agacchet pAdena campite kuliGgo sUkSmajIvo mareja mriyeta vA tajjogamAsejja pAdasaMyogamAzritya / Na hi tassa taNNimitte na hi naiva na bhavati tasya jantucampakasya 1 -pratiSThaH A0, ba0, j0| For Private And Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 239 7 / 14] saptamo'dhyAya: muneH taNNimitte maraNAdikAraNamAtre'pi sati / kinna bhavati ? baMdho krmbndhH| kiyAna ? ' sumuho vi stoko'pi samaye jinasUtre na hi desido naiva kathitaH / amumevArthaM dRSTAntena draDhayati-mUrchA paripraNAkAkSA parigraho ciya parigrahazcaiva kila parigrahagrahaNAkAGkSA parigrahamucyate / kutaH ? amjhappapamANado adhyAtmapramANataH antaHsaGkalpAnatikrameNetyarthaH bhaNido parigrahaH kthitH| etena kimuktaM bhavati prANAtipAtAbhAve'pi pramattayogamAtrAt 5 hiMsA bhavatyeva / tathA coktam-- "maradu va jiyadu va jIvo ayadAcArassa NicchidA hiMsA / payadassa Nathi baMdho hiMsAmatteNa samidassa // 1 // [pavayaNasA0 3 / 17] asyAyamarthaH-mriyatAM vA jIvatu vA jIvaH ayadAcArassa ayatnaparasya jIvasya 10 nizcitA hiMsA bhavati / hiMsAyAmakRtAyAmapi ayatnavataH puruSasya pApaM lagatyeva / payadassa prayatnaparasya' puMsaH bandho na bhvti| kena ? hiMsAmatteNa hiMsAmAtreNa samidassa samitiparasya / atra pariNAmasya prAdhAnyamuktam / tathA coktam "adhnanapi bhavetpApI nighnanapi na pApabhAk / pariNAmavizeSeNa yathA dhIvarakarSakau // 1 // " [yaza0 u0 pR0 335] 15 anyacca "svayamevAtmanAtmAnaM hinastyAtmA pramAdavAn / pUrva prANyantarANAM tu pazcAtsyAdvA na vadhaH // 2 // " [ ] . atha anRtalakSaNamucyate asadabhidhAnamanRtam // 14 // astIti sat na sat asat aprazastamityarthaH / "vartamAne zatta" [kA- sU0 4 / 4 / 2] asataH asatyavacanasya abhidhAnam anRtmucyte| na RtaM na satyamanRtaM yat asadabhidhAnamasatyakathanaM tat anRtaM bhavati / vidyamAnArthasya avidyamAnArthasya vA prANipIDAkarasya vacanasya yat kathanaM tat anRtaM bhavati / yatpramattayogAducyate tadanRtamityarthaH / ahiMsAvratapratipAlanArtha satyAdIni vratAni iti prAgevoktama, tena yat hiMsAkaraM vacanaM tadanRtamiti nizcitam / atra 25 dRSTAntaH-vasunRpaH yathA dhanazrI hiMsAyAm / tathA yadvacanaM karNakarkazaM karNazUlapAyaM hRdayaniSThuraM manaHpIDAkara vipralApaprAyaM viruddhapralApaprAyaM virodhavacanamiti yAvat, prANivadha 13- sya prAdhAnyapuMsaH A0, ba0, ja0 12 uddhRtA'yaM sa0 si0 3 / 13 / 3 -mAnasya mA0,0, j0| For Private And Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 240 tattvArthavRttau 715-16] bandhanAdikA vairakaraM kalahAdikaram ullAsakara gurvAdyavajJAkaraM tatsarvamanRtamityucyate / anR. tasya vivakSApi anRtavacanopAyacintanamapi prmttyogaadnRtmucyte| tyAjyAnuSThAnAdyanuvadanamapi nAnRtaM pramattayogAbhAvAt / evaM pramattayogAditi uttaratrApi yojyam / -- atha steyalakSaNamucyate adattAdAnaM steyam // 15 // dIyate sma dattaM na dattam adattam , adattasya AdAnaM grahaNam adattAdAnaM steyaM caurya bhavati / yallokaH svIkRtaM sarvalokApravRttigocaraH tadvastu adattam , tasya grahaNaM jighRkSA vA grahaNopAyacintanaM ca ste yamucyate / nanu yadi adattAdAnaM steyam tarhi karmanokarmaprahaNamapi steyaM bhaveta parairadattatvAt; sAdhUktaM bhavatA; yatra dAnamAdAnaM ca sambhavati tatraiva steyavyava10 hRtirbhavati adattagrahaNavacanasya sAmarthyAt , dAtRsaddhAve grAhakAstitvAt , karma-nokarmagrahaNe dAyakaH ko'pi nAsti anyatrAtmapariNAmAt , tribhuvanabhRtatadyogyANuvargaNAnAmasvAmikatvAt naiSa dossH| nanvevaM sati munInAM prAmanagarAdiparyaTanAvasare rathyAdvArAdipraveze adattAdAnaM saJjAyate teSAM sasvAmikatvAt munInAmanabhihitatvAcca, idamapi sAdhuktaM bhavatA; nagaraprAmAdiSu rathyAdvArAdipravezAdiSu ca sarvajanasAmAnyatayA tatra pravRttirmuktava vartate / kasmAt ? arthApatti15 prmaannaat| kArthApattiratra vartate iti cet ? ucyate-pihitadvArAdiSu munina pravizet apihitadvArAdiSu pravizedityarthApAdanAt / pihitadvArAdiSu yadi munInAmamuktiH apihitadvArAdiSu muktirApadyata ev| athavA pramattayogAdadattAdAnaM steyaM bhavati, na rathyAdiSu pravizatAM munInAM pramattayogo vartate, tena bAhyavastugrahaNe tadagrahaNe ca saGklezapariNAmasadbhAvAt steyaM tadabhAve na steyamiti / 20 athAbrahmalakSaNamucyate maithunamabrahma // 16 // mithunasya karma maithunam / kiM tat mithunasya karma ? strIpuruSayozcAritramohavipAke rAgapariNatiprAptayorananyonyaparvaNaM (sparzana) prati abhilASaH sparzopAyacintanaM ca mithunakarmo cyate / rAgapariNaterabhAve na sparzanamAtramabrahmocyate / loke'pyAvAlagopAlAdiprasiddhametat-yat 25 strIpuMsayoH rAgapariNAmakAraNaM ceSTitaM maithunam / zAstre ca "azvavRSabhayomaithunecchA [ ]" mithunakarma / tataH kAraNAt pramattayogAt strIpuMsa-puruSapuruSAdimithunagocaraM ratisukhArthaceSTanaM maithunamityAyAtam / ahiMsAdayo guNA yasmin parirakSamANe bRhanti vRddhiM prayAnti tdbrhmocyte| na brahma abrahma / yanmaithunaM tadabrahma iti suutraarthH| maithune pravarttamAno jIvaH hiMsAdikaM karoti, sthAvarajaGgamAna jIvAn vidhvNsyti| tathA coktam "maithunAcaraNe mUDha niyante jantukoTayaH / yonirandhrasamutpannA liGgasaMghaTTapIDitAH" // 1 // " [jJAnArNa0 132 ] 1-pIDanAt A0, ba0, ja0 / For Private And Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7/17] saptamo'dhyAyaH ghAte ghAte'saMkhyeyAH koTayo jantavo mriyante ityarthaH / tathA kakSadvaye stanAntare nAbhau smaramandire ca strINAM prANina utpadyante tatra karAdivyApAre te mriyante / maithunAtha mRSA vAdaM vakti, adattamapyAdatte, bAhmAbhyantaraM parigrahazca / atra ArakSakopAkhyAnamudbhAvanIyaM steye satyaghoSavat / atha parimahalakSaNasUtramucyate mUrchA parigrahaH // 17 // mUrchanaM mUchI, parigRhyate parigrahaH / yA mUrchA sA parigraha ityucyate / kA'sau mUrchA ? anyAbalIvardagavaragarvarIvAjibaDavAdAsIdAsakalatraputraprabhRtizcetanaH parigrahaH / zauktikeyamANikyapuSparAgavaiDUryyapadmarAgahIrakendranIlagaruDodgArAzmagarbhadurvarNasuvarNapaTTakUlacInAmbaratAmrapicavyaghRtatailaguDazarkarAsvApateyaprabhRtiracetano bAhyaparigrahaH / rAgadveSamadamoha- 10 kaSAyaprabhRtirabhyantara upadhiH / tasyobhayaprakArasyApi parigrahasya saMrakSaNe upArjane - saMskaraNe varddhanAdau vyApAro mano'bhilASaH mUrchA pratipAdyate, na tu vAtapittazleSmAdyutpAdito'cetanasvabhAvo mUrchA bhaNyate "mUrchA mohasamucchrAyayoH" [ pA0 dhAtupA0 bhvA0 219 ] iti vacanAt / mUcchirayaM sAmAnyena mohapariNAme vartate / yaH sAmAnyenokto'rthaH sa vizeSeSvapi vartate, tena sAmAnyArthamAzrityAcetanatvalakSaNo'rtho nAzrayaNIyaH, kintu vizeSa- 15 lakSaNo'rtho mano'bhilASalakSaNo'rtho mUchidhAtvartho'tra gRhyate / evaM ced bAhyAH parigrahAH na bhavanti mano'bhilASamAtrAbhyantara parigrahArthaparigrahAt ; tanna yuktamuktaM bhavatA; mano'bhilASasya pradhAnatvAt abhyantara eva parigrahaH saGgRhItaH, bAhyaparigrahasya gauNatvAt / tena mamatvameva parigraha uktH| tarhi bAhyaH parigraho na bhavatyeva; satyam ; bAhyaH parigraho mUcha hetusyAt so'pi parigraha ucyate / tena AhArabhayamaithunAdiyuktaH pumAn saparigraho bhavati; sajJa! - 20 nAmapi mamedamiti saGkalpAzrayatvAt rAgadveSamohAdipariNAmavannAsti dossH| pramattayogAditi padamanuvartate tena yasya pramattayogaH sa saparigrahaH yasya tu pramattayogo na vartate so'parigrahaH / samyagdarzanajJAnacAritratapoyukta pramAdarahito nirmohaH tasya mano'bhilAghalakSaNA mUrchA nAsti niHparigrahatvaJca tasya siddham / nanu jJAnadarzanacAritratapolakSaNaH kiM parigraho na bhavati 1 na bhavatyeva, jJAnAdInAm AtmasvabhAvAnAmaheyatvAdaparigrahatvaM siddham / "yastyaktuM 25 zakyate sa eva parigraha"[ ] ityabhidhAnAt / rAgadveSAdayastu karmodayAdhInAH / anAtmasvabhAvA heyarUpArateSu saGkalpaH parigraha iti snggcchte| tatra prANAtipAtosvazyambhAvI tadarthaM cAsatyaM vadati stainyazca viddhAti abrahmakarmaNi niyataM yatnavAn bhavati / pUrvoktaH pAtakaistu narakAdiSu utpadyate tatra tu paJcaprakArAdi duHkhaM bhunte / tena mukhyatayA rAgAdimano'bhilASaH parigraha ityAyAtam / tathA coktam-- .31 For Private And Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 10 tatvArthavRttI "bAhyagranthavihInA daridramanujAH svapApataH santi / punarabhyantarasaGgatyAgI lokeSu durlabho jIvaH || 1 ||" [ abhyantaraparigrahAzcaturdaza / bAhyaparigrahAstu daza / tathA cokama"mithyAtvavedahAsyAdiSaTkaSAya catuSTayam / rAgadveSau tu saGgAH syurantaraGgAzcaturdaza // 1 // kSetraM vAstu dhanaM dhAnyaM dvipadazca catuSpadam / yAnaM zayanAsanaM kupyaM bhANDaJceti bahirdaza ||2||" [ ] atha hiMsAditasampannaH pumAn kIdRzo bhavatIti prazne sUtramidamAhu:niHzalyo vratI // 18 // zRNAti vidhvaMsayati hinastIti zalyamucyate / vapuranupravizya duHkhamutpAdayati bANAdyAyudhazalyam / zalyamiva zalyaM prANinAM bAdhAkaratvAt zArIramAnasa duHkhakAraNatvAt / karmodaya vikRtiH zalyamupacArAt / tacchalyaM triprakAram - mAyAzalyaM mithyAdarzanazalyaM nidAnazalyaceti / tatra mAyA paravaJcanam / midhyAdarzanaM tattvArthazraddhAnAbhAvaH / nidAnaM viSayasukhAbhilASaH / evaMvidhAttriprakArAt zalyAt niSkrAnto nirgato niHzalyaH / 15 yo'sau niHzalyaH sa eva vratItyucyate / atra kiccidyate mImAMsyate vicAryata iti yAvat / niHzalyaH kila zalyAbhAvAd bhavati, vratAzrayaNAdvratI bhavati, na hi niHzalyo vratI bhavitumarhati yathA devadattaH kevaladaNDadhArI chatrIti nocyate tathA niHzalyo vratI na bhavati; ayuktamevoktaM bhavatA; niHzalyamAtro vratI na bhavati kintu ubhayavizeSaNaviziSTaH pumAn tI bhavati / niHzalyo vratopapannazca vratItyucyate / hiMsAdiviramaNamAtrAdvratI na bhavati kintu 20 hiMsAdiviramaNayutaH zalyarahitazca vratI kathyate / atrArthe dRSTAntaH -- prabhUtadugdha ghRtasahitaH pumAn gomAnityucyate yasya tu puruhU (ha) dugdhAjyAdikaM nAsti sa vidyamAnAsvapi anyAsu gomAn nocyate, tathA zalyasaMyuktaH pumAn vrateSu vidyamAneSvapi vratI na kadhyate, ahiMsAditAnAM viziSTaM phalaM zalyavAn na vindati / niHzalyastu vratI san ahiMsAditratAnAM viziSTaM phalaM labhata ityarthaH / 1 atha vratopapannaH pumAn katibhedo bhavatIti prazne sUtramidamucyate / 25 www.kobatirth.org 242 Acharya Shri Kailassagarsuri Gyanmandir 1 puruSasya du- ja0 / puruhUtadu- A0, ba0 ! agAryyanagArazca // 19 // aGgayate gamyate pratizrayArthibhiH puruSaiH gRhaprayojanavadbhiH puruSairityagAraM gRhamucyate / gRhaM patyamAvAso vidyate yasya sa agArI / na vidyate agAraM yasya so'nagAraH / agArI anagAraca dviprakAro vratI bhavati / cakAraH parasparasamuccayArthaH / evacettarhi jinageha 2 viziSTaka - A0, For Private And Personal Use Only 50 [ 7 / 18-19 ja0 / ] Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7/20.21] saptamo'dhyAyaH 243 zUnyAgAramaThAdyAvAseSu vasan munirapyagArI bhavati tasyAgArasadbhAvAt , tathA ca anivRttaviSayatRSNaH kenaciddhetunA gRha parihatya vane tiSThan gRhastho'pyanagAro bhavati,sAdhUktaM bhavatA; agArazabdenAtra bhAvagRhaM sUcitaM jJAtavyam, cAritramohodaye sati gRhasambandhaM prati aniyamapariNAmaH bhAvAgAramabhidhIyate / so'niyamapariNAmaH yasya puruSasya vidyate sa pumAn nagnosnagno vA vane vasannapi agArItyucyate / gRhapariNAmAbhAvAt jinacaityAlayAdau vasannapi ana- 5 gAra ucyate / nanu agArI vratI na bhavati aparipUrNavratatvAt ; tedayuktam ; naigamasaMgrahavyavahAranayatrayApekSayA agArI vratI bhavatyeva pattanAvAsavat / yathA kazcitpumAn gRhe apavarake vA vasati sa pattanAvAsa ucyate, sa kiM sarvasmin pattane vasati ? kintu pattanamadhyasthitaniyatagRhAdau vasati, tathA paripUrNAni vratAni apratipAlayannapi ekadezavratAzritaH pumAn vrtiityucyte| evazcettarhi hiMsAdInAM paJcapAtakAnAM madhye kimanyatamapAtakapratinivRttaH khalvagArI vratI kathyate; 10 na kathyate ; kintu paJcaprakArAmapi viratimaparipUrNA pratipAlayan bratI kthyte| amumevArtha muttarasUtreNa samarthayati aNuvrato'gArI // 20 // aNUni alpAni bratAni yasya so'NuvrataH sarvasAvadhanivRtterayogAt / ya IdRzaH pumAna sa agArIti kathyate / pRthivyaptejovAyuvanaspatikAyAn jIvAn anantakAyavarjAn' svakArye 15 virAdhayati, dvitricatuHpaJcendriyAna jantUn na virAdhayati tadAdimamaNuvratamucyate / lobhena mohena snehAdinA gRhavinAzahetunA grAmavAsAdikAraNena vA jIvo'nRtaM vakti tasmAdanRtAnnivRtto yo'gArI bhavati tasya dvitIyamaNuvrataM bhavati / yaddhanaM nijamapi saMklezena gRhyate tatparapIDAkaram , yacca nRpabhItivazAnnizcayena parihRtamapi yaddattaM dhanaM tasmin dhane parihatAdaro yaH pumAn sa zrAvakastRtIyamaNuvrataM prApnoti / mumAnityukte yoSidapi labhyate tasyA api tRtIya- 20 maNuvrataM bhavati / evaM yathAsambhavaM zabdasyArtho veditavyaH / svIkRtA'svIkRtA ca yA parastrI bhavati tasyAM yo gRhI ratiM na karoti sa caturthamaNuvrataM prApnoti / kSetravAstudhanadhAnyahiraNyasuvarNadAsI-dAsAdInAM nijecchAvazAd yena gRhiNA parimANaM kRtaM sa gRhI paJcamamaNuvrataM prApnoti / atha mahAtinaH gRhasthasya ca kimetAvAneva vizeSaH kiM vA'nyo'pi kazcid vize- 25 So'sti iti prazne sUtramidamAhuHdigdezAnarthadaNDaviratisAmAyikaproSadhopavAsopabhogaparibhogapari mANAtithisaMvibhAgavatasampannazca // 21 // dizazca dezAzca anarthadaNDAzca digdezAnarthadaNDAH tebhyo viratiH digdeshaanrthdnnddvirtiH| viratizabdaH pratyekaM prayujyate / tenAyaM vigrahaH-digvirativrataM ca dezavirativrataM ca 30 anarthadaNDavirativrataM ca sAmAyikatrataM ca proSadhopavAsatrataM ca upabhogaparibhogaparimANavataM ca 1 taduktam A0, 20, ja0 / 2 -kAyAvarjanAt sva- A0, ba0, ja0 / For Private And Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [721 244 tattvArthavRttI atithisaMvibhAgavatazca tAni digdezAnarthadaNDaviratisAmAyikapoSadhopavAsopabhogaparibhogaparimANAtithisaMvibhAgavatAni, taiH sampannaH saMyukto yo gRhI bhavati sa viratAvirato'gAroti kathyate / cakAro'nuktasamuccayArthaH / tena vakSyamANasallekhanAdiyuktaH agArIti , kathyate / asyAyamarthaH-pUrvadakSiNapazcimottarAzcatasro dizaH, agnikoNanairRtyakoNavAyukoNezAna5 koNalakSaNAzcatasro vidizaH pratidizazca kathyante, tA api dikzabdena labhyante, tAsu dikSu pradikSu ca himAcalavindhyaparvatAdikam abhijJAnapUrvaka maryAdA kRtyA parato niyamagrahaNaM digvirtivrtmucyte| tena ca digvirativratena bahiHsthitasthAvarajaGgamaprANinAM sarvathAvirAdhanAbhAvAd gRhasthasyApi mahAvratatvamAyAti / tasmAdahiHkSetre mukta digbAhyapradeze dhanAdilAbhe satyapi manovyApAraniSedhAt lobhaniSedhazcAgAriNo bhavati / gantavyAyAmapi dizi niyatadezAd grAmanadIkSetrayojanavanagRhakaTakAdilakSaNAt parato viramaNaM deshvirtivrtmucyte| idaM hi vrataM digvirativratamadhye antarRtamutpannam / vizeSeNa tu sapApasthAne vratabhaGgasadbhAvasthAne khurAsAnamUlasthAnamakhasthAnahiramajasthAnAdigamanavarjana deshvirtivrtmucyte| tenApi vratena trasasthAvarahiMsAnivartanAd gRhasthasyApi mahAvratatvaM lobhnivRttishcopcryte| 15 anarthadaNDaH pazcaprakAraH-apadhyAnapApopadezapramAdacaritahiMsApradAnaduHzrutibhedAt / tatrApadhyAnalakSaNaM kathyate-paraprANinAM jayaparAjayahananabandhanapratIkavidhvaMsanasvApateyA'paharaNatADanAdikaM dveSAt parakalatrAbuddAlanaM rAgAt kathaM bhavediti manaHpariNAmapravartanam apdhyaanmucyte| dvitIyo'narthadaNDaH paapopdeshnaamaa| sa catuHprakAraH-tathAhi asmAtpUrvAdi dezAd dAsIdAsAn alpamUlyasulabhAnAdAya anyasmin gurjarAdideze tadvikrayo yadi kriyate 20 tadA mahAn dhanalAbho bhavediti klezavaNijyA kathyate // 1 / / asmAddezAt surabhimahiSIbalIvarda kramelakagandharvAdIna yadi anyatra deze vikrINote tadA mahAn lAbho bhavatIti tiryagvaNijyAnAmako dvitIyaH pApopadezo bhavati / / 2 / / zAkunikAH pakSimArakAH, vAgurikAH mRgavarAhAdimArakAH, dhIvarAH matsyamArakAH, ityAdInAM pApopakarmopajIvinAma IdRzIM vArtA kathayati asmin pradeze vanajalAdhupalakSite mRgavarAtittiramatsyAdayo bahavaH santIti kathanaM badhakopa25 dezanAmA tRtIyaH pApopadezaH kathyate // 3 // pAmarAdInAmagre evaM kathayati bhUrevaM kRSyate udakamevaM niSkAsyate vanadAha evaM kriyate kSupAdaya evaM cikitsyante ityAdyArambhaH anenopAyena kriyate ityAdikathanam ArambhopadezanAmA caturthaH pApopadezo bhavati / / 4 / / atha pramAdacaritanAmA tRtIyo'narthadaNDaH kathyate-prayojanaM vinA bhUmikuTTanaM jalasecanam appittasandhukSaNaM vyajanAdivAtakSepaNaM vRkSavallIdalamUlakusumAdichedanam ityAdyavadyakarma30 nirmANaM pramAdacaritamucyate / atha hiMsApradAnanAmA caturtho'narthadaNDo nirUpyate-paraprANi ghAtahetUnAM zunakamArjArasarpazyenAdInAM viSakuThArakhaDgakhanitrajvalanarajjvAdibandhanazRGkhalA 1 -sadbhAve sthAneSurA- bhA0, ba0, ja0 / 2 manaHparyayapariNA- bhA0, ba0, ja0 / 3 tanikSe- A0, ba0, ja0 / For Private And Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7/21] saptamo'dhyAyaH 245 dInAM hiMsopakaraNAnAM yo vikrayaH kriyate vyavahArazca kriyate svayaM vA saGgraho vidhIyate tat hiMsApradAnamucyate / atha hiMsApravartakaM zAstram azvamedhAdi, rAgapravartakaM zAstraM kukkokanAmAdi, dveSapravartaka zAstraM nAnAprakAram , madhumAsAdipravartakaM zAstraM smRtyAdi, teSAM zAstrANAM kathanaM zravaNa zikSaNaM vyApArazca duHzrutirucyate / tathA'narthakaM paryaTanaM paryaTanaviSayopasevanam anarthadaNDa ucyate / tasya sarvasyApi pariharaNam anarthadaNDavirativratanAmakaM tRtIyaM vrataM bhavati / etAni 5 trINi vratAni paJcAnAmaNuvratAnAM guNasya kArakatvAdanuvarddhanatvAd guNatratAnIti kathyante / sAmAyikama-samazabdaH ekatve ekIbhAve vartate, yathA sajataM ghRtaM saGgataM tailam ekIbhUtamityarthaH / ayanamayaH, sama ekatvena ayanaM gamanaM pariNamanaM samayaH, samaya eva sAmAyikam svArthe ikaN / athavA samayaH prayojanamasyeti sAmAyika prayojanArtha ikaN / ko'rthaH ? devavandanAyAM niHsaMklezaM sarvaprANisamatAcintanaM sAmAyikamityarthaH / etAvati deze etAvati 10 kAle ahaM sAmAyike sthAsyAmIti yA kRtA pratijJA vartate tAvati kAle sarvasAvadyayogaviratatvAd gRhastho'pi mhaavrtiityupcryte| tarhi sa gRhasthaH tasmin kAle kiM saMyamI bhavati ? naivam , saMyamaghAtakarmodayasadbhAvAt / uktaJca--- "prtyaakhyaantnutvaanmndtraashcrnnmohprinnaamaaH| sattvena duravadhArA mahAvratAya prakalpante // 1 // " [ ratnaka0 3 / 25] 15 pratyAkhyAnazabdena saMyamaghAtakatRtIyakaSAyacatuSka jJAtavyam / tarhi tasmin sAmAyikapariNate gRhasthe mahAvratatvAbhAvA; tanna, upacArAnmahAvratatvAbhAvo na bhavati, yathA rAjatvaM vinApi sAmAnyo'pi kSatriyaH rAjakula ityucyate yathA ca bahudeze prApto devadattaH kvacitkacidaprApto'pi sarvagata ityucyate, tathA ca caitrAbhidhAno'yaM pumAn citrAdyasadbhAve'pi caitra ityucyate tathA sAmAyikatratapariNato'gArI paripUrNasaMyama vinApi mahAvratItyupacaryate / aSTamI caturdazI ca parvadvayaM proSadha ityupcryte| proSace upavAsaH-sparzarasagandhavarNazabdalakSaNeSu paJcasu viSayeSu parihatautsukyAni paJcApi indriyANi upetya Agatya tasmin 'upavAse vasanti ityupvaasH| azanapAnakhAdyalehyalakSaNacaturvidhAhAraparihAra ityarthaH / sarvasAvadyArambhasvazarIrasaMskArakaraNasnAnagandhamAlyAbharaNanasyAdivivarjitaH pavitrapradeze munivAse caityAlaye svakIyaproSadhopavAsamandire vA dharmakathAM kathayan zRNvan cintayan vA avahitAntakaraNa ekAgra- 25 manAH san upavAsaM kuryAt / sa zrAvakaH proSadhopavAsavato bhavati / ___ upabhogaparibhogaparimANavataM kathyate azanapAnagandhamAlyatAmbUlAdika upabhogaH kathyate / AcchAdanaprAvaraNabhUSaNazayyAsanagRhayAnavAhanavanitAdikaH paribhoga ucyate / upabhogazca paribhogazca upabhogaparibhogau tayoH parimANam upabhogaparibhogaparimANam / bhogopabhogaparimANamiti ca kacitpATho vartate / tatra azanAdikaM yatsakRdbhujyate sa bhogaH, vasravani- 30 1 -n kAle upa- A0, 10, j0| 2 -raNAdivi- A0, ba0, ja0 / 3 pavitradeze A0, ba0, ja0 / For Private And Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 246 tatvArthavRttI [7 / 22 tAdikaM yat punaH punarbhujyate sa upbhogH| upabhogaparibhogaparimANavate niyatakAlasambandhe'pi madyaM mAMsa madhu ca sadaiva pariharaNIyaM trasaghAtanivRttacittena puNsaa| ketakinimbakusumArdrakamUlakasarvapuSpAnantakAyikachidrazAkanAlInalAdikaM bahujantuyonisthAnaM tadapi yAvajIvaM parihartavyaM bhughaataalpphltvaat| tathA coktam "alpaphalabahuvidhAtAnmUlakamArdrANi zRGgaverANi / navanItanimbakusumaM kaitakamityevamavaheyam // ' [ ratnaka0 3 / 39 ] athopabhogavicAra:--yAnavAhanabhUSaNavasanAdikametAvanmAtrameva mameSTamanyadaniSTamiti jJAtvA aniSTaparihAraH kAlamaryAdayA yAvajjIvaM vA kartavyaH / saMyamamavirAdhayan atati bhojanArthaM gacchati yaH so'tithiH / athavA na vidyate tithiH 10 pratipadvitIyAtRtIyAdikA yasya saH atithiH aniyatakAlabhikSAgamana ityarthaH / atithaye samIcIno vibhAgaH nijabhojanAd vishissttbhojnprdaanmtithisNvibhaagH| sa caturvidho bhavati-bhikSAdAnam upakaraNavitaraNamauSadhavizrANanamAvAsapradAnamiti / yo mokSArtha udyataH saMyamatatparaH zuddhazca bhavati tasmai nirmalena cetasA anavadyA bhikSA dAtavyA, dharmopakaraNAni ca picchapustakapaTTakamaNDalyA 2(lyA)dIni ratnatrayavarddha kAni pradeyAni, auSadhamapi yogyameva deyam, 15 AvAsazca paramadharmazraddhayA pradAtavyaH / atra ca jinasnapanapUjAdikaM vaktavyam / etAni catvAri zikSAtratAni bhavanti / mAtRpitrAdivacanavadapatyAnAmaNuvratAnAM zikSApradAyakAni avinaashkaarkaanniityrthH| atha cazabdena gRhItam aparamapi zrAvakavataM pratipAdayan sUtramidamAcaSTe-- mAraNAntikIM sallekhanAM joSitA // 22 // nijapariNAmena pUrvabhavAdupArjitamAyuH indriyANi ca balAni ca teSAM kAraNavazena yo'sau vinAzaH saMkSayaH tanmaraNamucyate / "mRG prANatyAge"[ ] iti vacanAt / maraNamevAntaH sadbhavAvasAnaM maraNAntaH, maraNAntaH prayojanaM yasyAH sallekhanAyAH sA mAraNAntikI tAM mAraNAntikIm / satzabdaH samyagarthavAcakaH / tenAyamarthaH-sat samyak lekhanA kAyasya kaSAyANAM ca kRzIkaraNaM tanUkaraNaM sallekhanA / kAyasya sallekhanA baahysllekhnaa| 25 kaSAyANAM sallekhanA abhyantarA sllekhnaa| krameNa kAyakaraNahApanA kaSAyANAM ca hApanA sallekhanetyucyate / tAM sallekhanAM joSitA prItyA sevitA pumAn agArI gRhI bhavati / pUrvoktacakArAt mAraNAntikI sallekhanAM joSitA yatizca bhavati / nanu 'prItyA sevitA' iti kimarthamucyate ? arthavizeSopapAdanArtham / ko'sau arthavizeSaH ? yaH pumAn sallekhanAM prItyA sekte prakaTaM bhajate, yastu prItAvasatyAM bhajate sa vrateSu anAdaraH kathyate tena balAtkAreNa 30 sallekhanA na kAryate, sannyAsasya prIto satyAM svayameva sallekhanAM karoti / tena sUriNA juSI dhAtuH prayuktaH / nanu svayameva kriyamANAyAM sallekhanAyAma abhisandhipUrvakaM prANavisarjanAdAtma1 --maNDalAdI- A0, ba0, j0| 1 pUrvabhaye dupA- tA0 / 2 tadbhAvAvasAnaM A0, ba0, pa0 / For Private And Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 / 23] saptamo'dhyAyaH 247 vadhadoSo bhaviSyati hiMsAsadbhAvAt ; tanna "pramattayogAt prANavyaparopaNaM hiMsA" [ta0 sU0 713 ] iti jinasUtre proktam, yastu manaHpUrvikA sallekhanAM karoti sa apramattastasya pramAdayogo nAsti / kasmAt ? rAgadveSamohAdyabhAvAt / yastu pumAn rAgadveSamohAdibhiravispRSTa : mlaSTaH san viSeNa zastreNa galapAzakena dahanapravezena kUpAdau nimajjanena bhRgupAtena rasanAkhaNDAdinA prayogeNa AtmAnamAhate sa svaghAtapAtakI bhavatyeva / tathA ca zrutiH- 5 "asUryA nAma te lokA andhena tamasA vRtaaH| tA~ste pretyAbhigacchanti ye ke cAtmahano janAH // 1 // " [ IzAvA0 3] tena sallekhanAM pratipannasya puMsaH AtmaghAtapAtako nAsti / tathA coktam "rAgAdINamaNuppA ahiMsagatteti desiyaM samaye / tesiM ceduppattI hiMseti jiNehi NihiTThA / / 1 / / " [ ] 10 rAgAdInAmanutpAdAdahiMsakatvamiti dezitaM samaye / teSAM cedutpattiH hiMseti jinaruddiSTA // atra khalu maraNamaniSTaM vartate vaNiggRhavinAzavat / yathA vaNijaH nAnAprakArapaNyAnAM bhANDAnAM dAne AdAne sabcaye ca tatparasya paNyabhRtagRhavinAzo'niSTo bhavati paNyabhRtagRhasya kutazcit kAraNAt vinAze samAyAte sati sa vaNik zaktyanusAreNa paNyabhRtaM gRha parityajati / parihartumazakye ca paNyagRhe yathA paNyavinAzo na syAttathA yatnaM vidhatte / 15 evamagAryapi vratazIlalakSaNapaNyasaJcaye pravartamAnaH vratazIlAzrayasya kAyasya patanaM naakaangkssti| kAyapatanakAraNe cAgate sati nijaguNAnAmavirovena nijakAyaM zanaiHzanaiHpariharati / tathA parihartumazakye ca nijakAye kadalIghAtavat yugapadupasthite ca nijakAyavinAze sati nijaguNAnAM vinAzo yathA na bhavati tathA kAyavinAze prayatnaM vidhatte kathamAtmaghAtapAtakI bhavati ? tathA coktam "antaHkriyAdhikaraNaM tapaHphalaM sakaladarzinaH stuvate / tasmAdyAvadvibhavaM samAdhimaraNe prayatitavyam / ." [ ratnaka0 5 / 2] ___ atha niHzalyaH khalu vrato, zalyAni tu mAyAmithyAnidAnalakSaNAni tena mithyAdarzanaM zalyamucyate; tena kAraNena samyagdRSTivatI bhavati tatsamyagdarzana sadASaM nirdoSa vA bhavati' iti prazne kasyacit sadoSaM samyagdarzanaM bhavatIti pratipAdanArtha sUtramidamAcakSate vicakSaNAH- 25 zaGkAkAsAvicikitsAnyadRSTiprazaMsAsaMstavAH samyagdRSTeratIcArAH // 23 // zaGkanaM zaGkA, kAkSaNaM kAGkSA, vicikitsanaM vicikitsA, prazaMsanaM prazaMsA, saMstavanaM sNstvH| prazaMsA ca saMstavazca prazaMsAsaMstavau, anyadRSTInAM mithyAdRSTInAM prazaMsAsaMstavau 1-vispaSTaH taa0|2-uddhR teyam-10 si0 722 / / For Private And Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 248 tattvArthavRttau [724-25 anyadRSTiprazaMsAsaMstavau / zaGkA ca kAGkSA ca vicikitsA ca anyadRSTiprazaMsAsaMstavau ca zaGkAkAlakSAvicikitsAnyadRSTiprazaMsAsaMstavAH / ete paJcAticArAH paJca doSAH samyagdRSTeH jIvasya bhavanti / tatra zaGkA-yathA nirgranthAnAM muktiraktA tathA sagranthAnAmapi gRhasthAdInAM kiM mukti rbhavati iti zaGkA / athavA, bhayaprakRtiH zaGkA / ihaparalokabhogakAGkSaNaM kaakssaa| ratnatrayamaNDita5 zarIrANAM jugupsanaM snAnAdyabhAvadoSodbhAvanaM vicikitsaa| mithyAdRSTInAM manasA jJAnacAritraguNodbhAvanaM prazaMsA, vidyamAnAnAmavidyamAnAnAM mithyAdRSTiguNAnAM vacanena prakaTanaM saMstava ucyate / nanu samyagdarzanamaSTAGgaM proktam, aticArA api tasyASTo bhavanti kathamAcAryeNa paJcaticArAH proktAH ? satyamuktaM bhavatA; zIlavateSu paJca paJcAticArAn vktumicchraacaaryH| [ataH ] aSTasvaticAreSu satsyapi samyagdRSTeH paJcAticArAH proktAH, itareSAM trayANA maticArANAm antIvitatvAt aSTAticArA veditavyAH / kathamiti cet ? ucyate-yaH pumAn 10 mithyAdRSTInAM manasA prazaMsAM karoti sa tAvanmUDhadRSTizcaturthAticAravAn bhavatyeva / yastathAvidho mUDhaSTiH sa 'pramAdAzakanakAraNodbhavaM ratnatrayamaNDitAnAM doSaM nopagRhati teSAM sthitIkaraNaJca na karoti vAtsalyaM tu dUre tiSThatu zAsanaprabhAvanAM ca kathaM kurute tena anyadRSTiprazaMsAsaMstavayomadhye anupabRMhaNAdayo doSA antargarbhitA bhavantIti veditavyam / te niHzaGkitAdInAmaSTAnAM guNAnAM pratipakSabhUtA aSTa doSA jnyaatvyaaH| 15 atha yathA paJcAticArAH samyagdaSTebhavanti tathA [kiM ] vratazIleSvapi bhavantIti prazne omityuktvA vratazIlAticArasaGghayAnirUpaNArthaM sUtramidamAhurAcAryAH-omiti ko'rthaH ? omitynggiikaare| vratazoleSu paJca paJca yathAkramam / / .24 / / vratAni ca zIlAni ca vratazIlAni teSu vratazIleSu / paJcasu aNuvrateSu digvirati20 vratAdiSu saptasu zIleSu paJca paJcAticArAH, dvAdazasu vrateSu yathAkramamanukrameNa bhavantIti saMgrahasUtramidam / nanu vratagrahaNenaiva dvAdazatratAni siddhAni zIlagrahaNamanarthakam ; ityAhayuktamuktaM bhavatA; vratagrahaNena dvAdazatratasiddhau yacchIlagrahaNaM tdvishessjnyaapnaarthm| zIlaM hi nAma vrataparirakSaNam / tena digvirativratAdibhiH saptabhiH vrataH paJcAnAmaNuvratAnAM parirakSaNaM bhavatIti zIlapaNe nAsti dossH| ete dvAdazavatAnAM pratyekaM paJca pacAticArAH 25 militvA agAriNaH SaSTiraticArA bhavanti agAryadhikArAt / tatra tAvadahiMsAtratasya paJcAticArAnAha bandhavadhacchedAtibhArAropaNAnnapAnanirodhAH // 25 // nijeSTadezagamanapratibandhakAraNaM bandhana bandhaH / yaSTitarjanakavetradaNDAdibhiH prANinAM tADanaM hananaM vadhaH,na tu atra prANavyaparopaNaM vadha ucyate tasya pUrvameva niSiddhatvAt / zabdagraha30 nAsikAGgulivarAGgacakSurAdInAmavayavAnAM vinAzanaM cheda ucyate / nyAyyAddhArAdadhika 1 azakanam asaamrthym| 2 anupagRhanAdayo bhA0, ba0, ja0 / 3 karNam / For Private And Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 726-27] saptamo'dhyAyaH 249 bhAravAhanaM rAjadAnAdilobhAt atibhArAropaNam / gomahiSIbalIvaIvAjigajamahiSamAnavazakuntAdInAM kSuttRSNAdipIDotpAdanam annpaannirodhH| bandhazca vadhazca chedazca atibhArAropaNabca annapAnanirodhazca bandhavadhachedAtibhArAropaNAnapAnanirodhAH / ete paJcAticArA ahiMsANuvratasya bhavanti / athedAnI satyANuvratasya pazcAticArA ucyantemithyopadezarahobhyAkhyAnakUTalekhakriyAnyAsApahArasAkAramantrabhedAH / 26 / indrapadaM tIrthakaragarbhAvatArajanmAbhiSekasAmrAjyacakravartipadaniHkramaNakalyANamahAmaNDa- * lezvarAdirAjyAdikaM sarvArthasiddhiparyantamamindraM padaM sarvaM sAMsArika viziSTamaviziSTaM sukhamabhyudayamityucyate / kevalajJAnakalyANaM nirvANa kalyANamanantacatuSTayaM paramanirvANapadaM ca niHshreysmucyte| tayorabhyudayaniHzreyasayonimittaM yA kriyA satyarUpA vartate tasyAH kriyAyAH mugdhalokasya 10 anyathAkathanamanyathApravartanaM dhanAdinimittaM paravaJcanaca mithyopadeza ucyate / strIpuMsAbhyAM rahasi ekAnte yaH kriyAvizeSo'nuSThita kRta ukto vA sa kriyAvizeSo guptavRttyA gRhItvA anyeSAM prakAzyate tad raho'bhyAkhyAnamucyate / kenacitpuruSeNa akathitam anuktaM yat kiJcita kArya dveSavazAt parapIDanArtham evamanenoktamevamanena kRtam iti parakacanArthaM yallikhyate rAjAdau daya'te sA kUTalekhakriyA, paishunymityrthH| kenacit puruSeNa nijamandire * hiraNyAdikaM 15 dravyaM nyAsIkRtaM nikSiptamityarthaH, tasya dravyasya grahaNakAle savathA vismRtA visma-.. raNapratyayAdalpaM dravyaM gRhNAti, nyAsavAn pumAn ajJAvacanaM dadAti-devadatta, yAvanmAtraM dravyaM te vartate tAvanmAnaM tvaM gRhANa kiMmatra praSTavyamiti, jAnannapi paripUrNa tasya na dadAti nyAsApahAra ucyate / kAryakaraNamaGgavikAraM bhrUkSepAdikaM pareSAM dRSTvA parAkUtaM parAbhiprAyamupalabhya jJAtvA asUyAdikAraNena tasya parAkUtasya parAbhiprAyasya anyeSAmagre AviSkaraNaM prakaTanaM yat kriyate 20 sa sAkAramantrabheda ityucyate / mithyopadezazca rahobhyAkhyAnacca kUTalekhakriyA ca nyAsApahArazca sAkAramantrabhedazca mithyopadezarahobhyAkhyAnakUTalekhakriyAsAkAramantrabhedAH / ete pazcAticArAH satyANuvratasya bhavanti / athAcauryANuvratasya paJcAticArA ucyantestenaprayogatadAhRtAdAnaviruddharAjyAtikramahInAdhika- 25 mAnonmAnapratirUpakavyavahArAH // 27 // kazcitpumAn caurIM karoti, anyastu kazcittaM corayantaM svayaM prerayati manasA vAcA kAyena, anyena vA kenacitpuMsA taM corayantaM prerayati manasA vAcA kAyena, svayamanyena vA preryamANaM caurI kurvantam anumanyate manasA vAcA kAyena, evaM vidhAH sarve'pi prakArAH stenaprayogazabdena labhyante / caureNa corAbhyAM caurI yadvastu corayitvA AnItaM tadvastu mUlyAdinA gRhNAti tat 30 1 tapo'bhyu- A0 ba0, ja0 / 2 tadvastu yat mU- A0, ba0, j.| 32 For Private And Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 tattvArthavRttau [7/28 tadAhRtAdAnam / bahumUlyAni vastUni alpamUlyena naiva gRhItavyAni, alpamUlyAni vastUni bahumUlyena naiva dAtavyAni / rAjJa 'AjJAdhikaraNaM yadaviruddhaM karma tad rAjyamucyate / ucitamUlyAdanucitaMdAnam anucitaM grahaNaJca atikrama ucyate / viruddharAjye atikramaH viruddharAjyAtikramaH / yasmAtkAraNAt rAjJA ghoSaNA anyathA dApitA dAnamAdAnaM ca anyathA karoti sa viruddharAjyAtikramaH / athavA, rAjaghoSaNAM vinApi yadvaNijo vyavaharanti taM vyavahAraM yadi rAjA tathaiva manyate tadA tu viruddharAjyAtikramo na bhavati / prasthaH catuHseramAnam, tatkASTAdinA ghaTitaM mAnamucyate, unmAnaM tu tulAmAnam, mAnaM conmAnaJca mAnonmAnam, etAbhyAM nyUnAbhyAM dadAti adhikAbhyAM gRhNAti hInAdhikamAnonmAnamucyate / tAmreNa ghaTitA rUpyeNa ca suvarNena ca ghaTitA tAmrarUpyAbhyAM ca ghaTitA ye 'drammAH tat hiraNyamucyate, tatsadRzAH kenacit loka10 kacanArtha ghaTitA drammAH pratirUpakA ucyante, tairvyavahAraH kavikrayaH pratirUpakavyavahAraH kathyate / stenaprayogazca tadAhRtAdAnaM ca-tenAnItagrahaNam-viruddharAjyAtikramazca hInAdhikamAnonmAnabca pratirUpakavyavahArazca stenpryogtdaahRtaadaanviruddhraajyaatikrmhiinaadhikmaanonmaanprtiruupkvyvhaaraaH| ete pazcAticArA acauryANuvratasya bhavanti / athedAnI brahmacaryasya paJcAticArAnAhaparavivAhakaraNetvarikAparigRhItA'parigRhotAgamanAnaGgakrIDA ___ kAmatIvAbhinivezAH // 28 // kanyAdAnaM vivAha ucyate, parasya svaputrAdikAdanyasya vivAhaH paravivAhaH, paravivAhasya karaNaM paravivAhakaraNam / eti gacchati parapuruSAnityevaM zIlA itvarI, kutsitA itvarI itvrikaa| ekapuruSabhartRkA yA strI bhavati sadhavA vidhavA vA sA parigRhItA sambaddhA 20 kathyate / yA vArAGganAtvena puMzcalIbhAvena vA parapuruSAnubhavanazIlA niHsvAmikA sA apari gRhItA asambaddhA kathyate / parigRhItA ca aparigRhItA ca parigRhItA'parigRhIte, itvarike ca te parigRhItAparigRhIte itvarikAparigRhItA'parigRhIte, itvarikAparigRhItA'parigRhItayogamane pravRttI dve itvrikaaprigRhiitaa'prigRhiitaagmne| gamane iti ko'rthaH ? jaghanastanavadanAdinirIkSaNaM' sambhASaNaM pANibhracakSurantAdisajJAvidhAnamityevamAdikaM nikhilaM rAgitvena 25 duzceSTitaM gmnmityucyte| aGgaM smaramandiraM smaralatA ca tAbhyAmanyatra karakakSakucAdi pradezeSu krIDanamanaGgakrIDA kathyate / na aGgAbhyAM krIDA anaGgakrIDeti vigrahAt / kAmasya kandarpasya tIvraH pravRddhaH abhinivezaH anuparatapravRttipariNAmaH kAmatIvrAbhinivezaH, yasmin kAle striyAM pravRttiruktA tasminnapi kAle kAmatIbrAbhiniveza ityarthaH / dIkSitA'tibAlAtiryagyonyAdigamanamapi kAmatIbAbhiniveza ityrthH| paravivAhakaraNaJca itvarikAparigRhItA: 20 1 rAjJA AjJAdika- A0, ba0, ja012-citAdA- A0, 20, ja0 / 3 dramnAH A0, ba0, ja.4 gharAGganAtvena bhA0, 20, ja0 | 5-kSaNasaMbhASaNapAtA / 6 anaGgA- A0, b.j.|| For Private And Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7129-30 saptamo'dhyAyaH 251 parigRhItAgamane ca dve anaGgakrIDA 'ca kAmatIbrAbhinivezazca prvivaahkrnnetvrikaaprigRhiitaa'prigRhiitaagmnaannggkriiddaakaamtiivraabhiniveshaaH| svadArasantoSa-paradAranivRtyaNuvratasya ete pacAticArAH bhavanti / __ athedAnI parigrahaparimANANuvratasyAticArAn vadanti-- kSetravAstuhiraNyasuvarNadhanadhAnyadAsIdAsakupyapramANAtikramAH // 26 / / 5 kSetraM dhAnyotpattisthAnam / vAstu ca gRham / hiraNyaJca rUpyAdidramma vyavahArapravartanam / suvarNa knkm| dhanaJca gomahiSIgajavAjibaDavoSTrAjAdikam / dhAnyaJca brIhyAdyaSTAdazabhedasuzasyam, taduktam "godhUmazAliyavasarSapamASamudgAH zyAmAkakaGgutilakodravarAjamASAH / kInAzanAlamaThavaiNavamADhakI ca siMvAkulatthacaNakAdiSu bIjadhAnyam // 1 // " 10 kInAzo lAGgastripuTa iti yAvat / nAlaM makuSTaH / maThavaNavaM jvArI / ADhakI tuvrii| "tuvaryazcaNakA mASA mudgA godhUmazAlayaH / yavAzca mizritAH sapta dhAnyamAhurmanISiNaH // "[ ] tilshaaliyvaanidhaanym| dAsI ca ceTI, dAsazca cettH| kupyaM ca kSaumakauzeya- 15 karpAsacandanAdikam / tatra kSImaM zubhrapaTolakam / kauzeyaM TasaricIram / kSetraJca vAstu ca kSetravAstu, hiraNyaJca suvarNaJca hiraNyasuvarNam, dhanaJca dhAnyaJca dhanadhAnyam , dAsI ca dAsazca dAsIdAsam , kSetravAstu ca hiraNyasuvarNa ca dhanadhAnyaM ca dAsIdAsaM ca kupyaJca kSetravAstuhiraNyasuvarNadhanadhAnyadAsIdAsakupyAni, catvAri dve dve militvA paJcamaM kevalaM jJAtavyam , teSAM pramANapani teSAmatikramA atirekA atIva lobhavazAt pramANAtilcanAni / 20 ete paJcAticArAH parigrahaparimANaktasya veditvyaaH| paJcANupratAnAM vyatilakanAni kathitAni / athedAnIM zIlasaptakavyatikramA ucyante / tathAhi UrdhvAdhastiryagvyatikramakSetravRddhismRtyantarAdhAnAni // 30 // vyatikramo vizeSeNAtilAnaM vyatipAta iti yaavt| vyatikramazabdaH tiryaganteSu 25 triSu zabdeSu pratyekaM prayujyate / tenAyamarthaH-UrdhvavyatikramaH adhovyatikramaH tirygvytikrmH| shailaacaarohnnmuurdhvvytikrmH| avttaadyvtrnnmdhovytikrmH| suraGgAdipravezastiryagvyatikramaH / vyAsaGgamohapramAdAdivazena lobhAvezAd yojanAdiparicchinnadiksaGkhyAyAH adhikAkAGkSaNaM kSetravRddhirucyate / yathA "manyAkheTAvasthitena kenacit zrAvakeNa kSetraparimANaM kRtaM yad 'dhArApurIlAnaM mayA na karttavyama' iti, pazcAd ujjayinyAm anyena 30 1 -dramna- taa0|2 maThaH vai- tA0 / 3 -nte U- A0, ba0, ja0 / 4 -mo'ti--vaa| 5 -mAnyAkSetrAva- A0, ba0, j0| 6 -kena pari- mA0, ba0, ja0 / For Private And Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 252 tattvArthavRttI [731-32 bhANDena mahAn lAbho bhavatIti tatra gamanAkAGkSA gamanaM vA kSetravRddhiH / dakSiNApathAgatasya dhArAyA 3ujjayinI paJcaviMzatigavyUtibhiH kiJcinyUnAdhikAbhiH parato vrtte| smRterantaraM vicchittiH smRtyantaraM tasya AdhAnaM vidhAnaM smRtyantarAdhAnam ananusmaraNaM yojanAdi kRtaavdhevismrnnmityrthH| Udhrvaca adhazca tiryakca UrdhvAdhastiyazcasteSAM vyatikramAstrayo'5 ticArAH, kSetravRddhizca smRtyantarAdhAnaJca UrdhvAdhastiryagvyatikramakSetravRddhismRtyantarAdhAnAni / ete pancAticArAH digviratebhavanti / atha dezaviratyaticArAn prathayati AnayanapreSyaprayogazabdarUpAnupAtapudgalakSepAH // 31 // AtmasaGkalpitadezasthito'pi pratiSiddhadezasthitAni vastUni kAryavazAt tadvastu10 svAminaM kathayitvA nijadezamadhye AnAyya krayavikrayAdikaM yatkaroti tadAnayanamucyate / evaM vidhehIti niyogaH pressypryogH| ko'rthaH ? pratiSiddhadeze preSyaprayogeNeva abhipretavyApArasAdhanam / niSiddhadezasthitAn karmakarAdIn puruSAn pratyuddizya abhyutkAsikAdikaraNam , kaNThamadhye kutsitazabdaH kAsanaM kAsaH abhyutkAsikA kathyate, taM zabda zrutvA te karmakarAdayo vyApAraM zIghraM sAdhayanti iti zabdAnupAtaH / svazarIradarzanaM rUpAnupAtaH / pudgalasya loSTAdeH kSepo 15 nipAtaH pudgalakSepaH / Anayanaca preSyaprayogazca zabdarUpAnupAtau ca pudgalakSepazca aanynpressypryogshbdruupaanupaatpudglkssepaaH| ete paJcAticArAH dezaviratebhavanti / athAnarthadaNDavirateraticArAnAhakandarpakautkucyamaukharyA'samIkSyAdhikaraNopabhogaparibhogA narthakyAni // 32 // 20 rAgAdhikyAt varkarasaMvalitA'ziSTavacanaprayogaH kandarpa ucyate / prahAsavAgaziSTa vAkprayogau pUrvoktau dvAvapi tRtIyena duSTena kAyakarmaNA saMyuktau "kautkucyamucyate / dhRSTatvaprAyo bahupralApo yatkiJcidanarthakaM vacanaM yadvA tadvA tadvacanaM maukhrymucyte| asamIkSya avicArya adhikasya karaNam "asamIkSyAdhikaraNam / tatridhA bhavati-manogataM vAggataM kAyagataJceti / tatra manogataM mithyAdRSTInAmanarthakaM kAvyAdicintanaM mnogtm| niSprayo25 janakathA parapIDAvacanaM yatkiJcidvaktRtvAdikaM vAggatam / niHprayojanaM sacittAcittadala phalapuSpAdichedanAdikam agniviSakSArAdinadAnAdikaM kAyagatam / evaM trividham asamIkSA(kSyA ) dhikaraNam / na vidyate arthaH prayojanaM yayostau anarthako, anarthakayorbhAvaH karma vA Anarthakyam , upabhogaparibhogayorAnarthakyam upabhogaparibhogAnarthakyam , adhikamUlyaM 1 gamanaM ca kSe- bhA0, ba0, j0| 2 -gatadhArAyAm tA0 / 3 Urjayi- tA / 4 kautkucya u- A0, ba0, d0,j0| 5 -kSAdhi- A0, ba0, ba0, j0| 6 -janakathanaM pa- bhA0, ba0, da0, j0| - --------------- For Private And Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7-33-34] saptamo'dhyAyaH 253 datvA upbhogpribhoggrhnnmityrthH| kandarpazca kautkucyaca maukharyaca asamIkSyAdhikaraNaca upabhogaparibhogAnarthakyaJca kandarpakautkucyamaukharyAsamIkSyAdhikaraNopabhogaparibhogAnarthakyAni / ete pacAticArA anarthadaNDaviramaNasya bhavanti / atha sAmAyikAticArAnAha yogaduHpraNidhAnAnAdarasmRtyanupasthAnAni // 33 // 5 kAyavAGmanasAM yatkarma sa yoga ucyate, yogasya duSTAni praNidhAnAni pravRttayaH yogaduHpraNidhAnAni, yogasya anyathA praNidhAnAni pravRttayaH yogaduHpraNidhAnAni tryo'ticaaraaH| sAmAyikAvasare krodhamAnamAyAlobhasahitAH kAyavAGmanasAM pravRttayaH duSTapravRttayaH, zarIrAvayavAnAmanibhRtatvaM kAyasyAnyathApravRttiH, saMskArarahitArthAgamakavarNaprayogo vaco'nyathApravRttiH, udAsInatvaM mano'nyathApravRttiH / evaM dviprakAramapi kAyaduHpraNidhAnaM vAgduHpraNi- 10 dhAna manoduHpraNidhAnazceti trayo'ticAga bhavanti / caturtho'ticAra anAdaraH anutsAhaH anudyama iti yAvat / paJcamo'ticAraH smRtyanupasthAnaM smRteranupasthAnaM vismRtiH-na jJAyate kiM mayA paThitaM kiM vA na paThitam , ekaagrtaarhittvmityrthH| yogaduHpraNidhAnAni ca anAdarazca smRtyanupasthAnaJca yogaduHpraNidhAnAnAdarasmRtyanupasthAnAni / ete pazcAticArAH sAmA'yikasya veditvyaaH| atha proSadhopavAsAticArAnAha__ apratyavekSitApramArjitotsargAdAnasaMstaropakramaNA nAdarasmRtyanupasthAnAni // 34 / / atra prANino vidyante na vA vidyante iti buddhathA nijacakSuSA punarnirIkSaNaM pratyavesitamucyate, komalopakaraNena yatpratilekhanaM kriyate tatpramArjitamucyate, na vidyate pratyavekSitaM 20 yeSu tAni apratyavekSitAni, na vidyate pramArjitaM yeSu tAni apramArjitAni, apratyavekSitAni ca tAni apramANitAni apratyavekSitApramArjitAni / athavA, pratyavekSante sma pratyavekSitAni, na pratyavekSitAni apratyavekSitAni, pramArjante sma pramArjitAni, na pramArjitAni apramArjitAni, apratyavekSitAni ca tAni apramArjitAni apratyavekSitApramArjitAni / mUtrapurISAdInAmutsarjanaM tyajanam utsrgH| ahaMdAcAryapUjopakaraNasya gandhapuSpadhUpAderAtmaparidhAnopadhAnAdi- 25 vastunazca grahaNamAdAnamucyate / saMstarasya pracchadapaTAdeH' upakramaNamArohaNaM saMstaropakramaNaM prastaraNasvIkaraNamityarthaH / utsargazva AdAnazca saMstaropakramaNaJca utsargAdAnasaMstaropakramaNAni / apratyavekSitApramArjitAni ca tAni utsargAdAnasaMstaropakramaNAni apratyavekSitApramAjitotsargAdAnasaMstaropakramaNAni / ko'rthaH ? apratyavekSitApramArjitabhUbhau mUtrapurISAderutsargaH, apratyavekSitApramArjitasya pUjAdyapakaraNasya AdAnam , apratyavekSitA'pramArjitasya saMstarasya 30 1 pracchapuTAdeH da0, bhA0, ba0, ja0 / For Private And Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 254 tattvArthavRttI [7 / 35-36 upakragaNam / ete trayo'ticArAH / kSudhAtRSAdyabhyaditasya pIDitasya AvazyakeSvanutsAhA anAdara ucyate / smRteranupasthApanam vismaraNaM smRtyanupasthAnam / tataH apratyavekSitApramArjitotsargAdAnasaMstaropakramaNAni ca anAdarazca smRtyanupasthAnaJca apratyavekSitApramArjitotsargAdAnasaMstaropakramaNAnAdarasmRtyanupasthAnAni / ete paJcAticArAH proSadhopavAsasya bhavanti / 5 atha upabhogaparibhogAticArAnAha sacittasambandhasanmizrAbhiSavaduHpakkAhArAH // 35 // cetanaM cittam cittena saha vartate sacittaH, tena sacittena upasaMsRSTa upazliSTaH zakyabhedakaraNaH saMsargamAtrasahitaH svayaM zuddho'pi sacittasaGghaTTamAtreNa dUSita AhAraH smbndhaahaarH| sacittavyatikIrNaH sammilitaH sacittadravyasUkSmaprANyatimizraH azakyabhedakaraNa AhAraH 10 sanmizrAhAraH / saga-atisaGgau smbndhsnminyorbhedH| 'kathamasya zIlavataH sacittAdiSu pravRttiriti cet ? ucyate- mohena pramAdena vA bubhukSApipAsAturaH pumAna annapAnalepanAcchAdanAdiSu sacittAdiviziSTeSu dravyeSu catate |raatrictuHprhrH klinna odano drava ucyate. indriyabalavarddhano mASavikArAdivRSyaH kazyate- vRSavatkAmI bhavati yenAhAreNa sa vRSyaH, dravo vRSyazca ubhayo'bhiSavaH kathyate, abhiSavasyAhAraH abhissvaahaarH| asamyak pakko duHpakkaH 15 asvinnaH, atikledanena vA duSTaH pakko dagdhapakkaH duHpakaH,tasya AhAraH duHpakkAhAraH / vRSyadu: pakkayoH sevane sati indriyamavRddhiH sacittopayogaH vAtAdiprakopodarapIDAdipratIkAre agnyAdiprajvAlane mahAnasaMyamaH syAditi tatparihAra eva zreyAn / AhArazabdaH pratyekaM prayujyate / tena sacittAhArazca sambandhAhArazca sanmizrAhArazca abhiSavAhArazca duHpakkAhArazca sacitta sambandhasanmizrAbhiSavaduHpakkAhArAH / ete paJcAticArA upabhogaparibhogaparisaGghathAnasya bhogo20 pabhogasaGghayAparanAmnaH zIlasya bhavanti / athAtithisaMvibhAgasyAticArAnAhasacittanikSepApidhAnaparavyapadezamAtsaryakAlAtikramAH // 36 // cittena saha vartate sacittam, sacitte kadalIdalolUkaparNapadmapatrAdau nikSepaH sacittanikSepaH / sacittena apidhAnam, AvaraNaM sacittApidhAnam / "arthavazAdvibhaktipariNAmaH" 25 [ ] iti paribhASaNAt sacittazabdAt saptamItRtIye nikSepApidhAnavigrahe bhavataH / aparadAturdeyasyArpaNaM mama kArya vartate tvaM dehIti paravyapadezaH, parasya vyapadezaH kathanaM paravyapadezaH / athavA pare'tra dAtAro vartante nAhamatra dAyako varte iti vyapadezaH paravyapadezaH / athavA parasyedaM bhaktyAdyAsaMdeyaM na mayA idamIdRzaM vA deyamiti paravyapadezaH / nanu paravyapadezaH 1 kathamavazyaM zI- A0, ba0, 60, ja0 / 2 -nena ma- A0, ba0, 80, j.| 3 -khyAnanA- A0, 50, da0, ja014 -heNa bha- A0, 10, 80, ja0 / 5 -bhakta dyAbhAsaM tA0 / For Private And Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 255 737-38] saptamo'dhyAyaH kathamaticAra iti cet ? ucyate- dhanAdilAbhAkAGkSayA atithivelAyAmapi dravyAdyupArjana parihartumazaknuvan paradAtRhastena yogyo'pi san dAnaM dApayatIti mahAna atiicaarH| taduktam "AtmavittaparityAgAt paraidharmavidhApane / avazyameva prApnoti parabhogAya tatphalam // 1 // bhojyaM bhojanazaktizca ratizaktivarastriyaH / / vibhavo dAnazaktizca svayaM dharmakRteH phalam ||2||"[ysh0 u0 pR0 405] yadAna pradadannapi AdaraM na kurute, aparadAtRguNAn na kSamate vA tanmAtsaryamucyate / akAle bhojanam anagArA'yogyakAle dAnaM kSudhite 'nagAre vimaIkaraNaJca kAlAtikramaH / sacittanikSepazca sacittApidhAnazca paravyapadezazca mAtsaryaJca kAlAtikramazca sacittanikSepApidhAnaparavyapadezamAtsaryakAlAtikramAH / ete pazcAticArAH atithisaMvibhAgazIlasya bhavanti / 10 atha sallekhanAticArAnAhajIvitamaraNAzaMsAmitrAnurAgasukhAnuSandhAnadAnAni // 37 / / jIvitazca maraNazca jIvitamaraNaM tasya AzaMsane AzaMse jIvitamaraNAzaMse / jIvitasya maraNasya cAbhilASau dvAvatIcArau / katham ? nizcitamadhruvaM heyaM cedaM tadavasthitAvAdaro jIvitAzaMsA / rugAdibhIterjIva yAsaGklezena maraNe manoratho maraNAzaMsA / cirantanamitreNa 15 saha krIDanAnusmaraNaM kathamanena mamAbhISTena mitreNa mayA saha pAMzukrIDanAdikaM kRtam, kathamanena mamAbhISTena vyasanasahAyatyamAcaritam, kathamanena mamAbhISTena madutsave sambhramo vihitaH ityAdyanusmaraNaM mitrAnurAgaH / evaM mayA zayanavasanavastrAdikaM bhuktam , evaM mayA haMsatUlopari dukUlAcchAditAyAM zayyAyAM varavanitayA AliGgitena sukhaM zayitam , evaMpuruSaratava nitayA saha krIDitaJcetyAdIni sukhAni mama sampannAnItyanubhUtaprItiprakArasmRtisamanvAhAraH 20 sukhAnubandhaH-pUrvabhuktasukhAnusmaraNamityarthaH / 'bhogAkAGkSaNena nizcitaM dIyate mano yasmin yena vA tannidAnam "karaNAdhikaraNatozca yuT" [ ] iti sAdhuH / jIvitamaraNAzaMse ca mitrAnurAgazca sukhAnubandhazca nidAnaJca jIvitamaraNAzaMsAmitrAnurAgasukhAnubandhanidAnAni / ete paJca vyatipAtAH sallekhanAyA bhavanti / ___athAha kazcit-torthakaratvahetukarmAsravanirUpaNe zaktitastyAgatapasIti tyAgazabda- 25 vAcyaM dAnamuktam, zIlasaptakanirUpaNe ca atithisaMvibhAgazabdavAcyaM punanimuktam , tasya dAnasya lakSaNamasmAbhirna jJAtamasti atastallakSaNamucyatAmiti prazne sUtramidamAhuH anugrahArthaM svasyAtisargo dAnam // 38 // 1 -kRte pha- A0, 20, 20, ja0 | 2 pradadadapi taa0| 3-puruSaM rata- A0, 20, ja0 / puruSaM trvni-d0| 4 bhogakA- A0, 20,10, j0| For Private And Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 tattvArthavRttI [739 AtmanaH parasya ca upakAraH anugraha ucyate, so'rthaH prayojanaM yasmin dAnakarmaNi tat anugrahArtham / svopakArAya 'viziSTapuNyasaJcayalakSaNAya paropakArAya samyagdarzanajJAnacAritrAdivRddhaye svasya dhanasya atisargo'tisarjanaM vizrANanaM pradAnaM dAnamucyate / kathaM samyagdarzanAdivRddhirAhArAdinA pAtrasya bhavatIti cet ? sarasAhAreNa yatervapuSi zaktirbhavati, 5 ArogyAdikaca syAt , tena tu jJAnAbhyAsopavAsatIrthayAtrAdharmopadezAdikaM sukhena pravartate / tathA pustakapastyajAyusaMyamazaucopakaraNAdidAne paropakAraH syAt / tacca dAnaM yogyena dAtrA svahastena vijJAnavatA dAtavyam / taduktam "dharmeSu svAmisevAyAM sutotpattau ca kaH sudhIH / anyatra kAryadaivAbhyAM pratihastaM samAdizet // 1 // " [ yaza-u0 pR0 405 ] 10 vijJAnavato lakSaNam / taduktam "vivarNa virasaM viddhamasAtmyaM pramRtazca yat / munibhyo'nnaM na taddeyaM yacca bhuktaM gadAvaham // 2 // ucchiSTaM nIcalokAImanyoddiSTaM vigarhitam / na deyaM durjanaspRSTaM devayakSAdikalpitam // 3 // grAmAntarAnsamAnItaM mantrAnItamupAyanam / na deyamApaNakrotaM viruddhaM vA'yatharnukam // 4 // dadhisapipayobhakSyaprAyaM payuSitaM matam / gandhavarNarasabhraSTamanyatsarvazca ninditam / / 5 / / " [ yaza-u0 pR0 404 ] athaivaM dAnalakSaNamuktam , tadAnaM kimaviziSTaphalameva bhavati utasvidasti kazcidvizeSa 20 iti prazne viziSTAviziSTaphalanirUpaNArthaM sUtrasiddhirucyate-- vidhidravyadAtRpAtravizeSAttadvizeSaH / / 39 // supAtrapratigrahaNaM samunnatAsanasthApanaM taccaraNaprakSAlanaM tatpAdapUjanaM tannamaskArakaraNaM nijamanaHzuddhividhAnaM vacananairmalyaM kAyazuddhirbhaktapAnazuddhizceti navavidhapuNyopArjanaM vidhi rucyate / tasya vidhervizeSa Adaro'nAdarazca, AdareNa viziSTa puNyaM bhavati, anAdareNa 25 aviziSTamiti / dravyaM "makAratrayarahitaM taNDulagodhUmavikRtidhRtAdikaM zuddha carmapAtrAspRSTam , tasya vizeSaH---gRhItustapaHsvAdhyAyazuddhapariNAmAdivRddhihetuH viziSTapuNyakAraNam, anyathA 1 viziSTaguNasa- A0, ba0, ja0, da0 / 2 tena jJA- A0, ba0,0, da0 / 3 utsRSTaM A0, 20, ja0, d0| 4-manAdidhaM-A0, ba0, ja0, 60 / 5 madyamAMsamadhutrayarahitam / For Private And Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7/39] saptamo'dhyAyaH 257 anyAdRzakAraNam / dAtA dvijanRpavaNigvarNavarNanIyaH, tasya vizeSaH-pAtre'nasUyA tyAge viSAdarahitaH ditsat-dadat-dattavatprItiyogaH zubhapariNAmaH dRSTaphalAnapekSakaH / tathA coktam "zraddhA tuSTirbhaktirvijJAnamalubdhatA kSamA zaktiH / yaute saptaguNAstaM dAtAraM prazaMsanti / / 1 // " [ yaza0u0 pR0 404 ] pAtram-uttamamadhyamajaghanyabhedam / tatrottamaM pAtraM mahAvratavirAjitam / madhyamaM pAnaM 5 shraavkvrtpvitrm| jaghanyaM pAtraM samyaktvena nirmalIkRtam / trividhamapi pAtramuttamamiti kecit / tasya vizeSaH smygdrshnaadishuddhdhshuddhii| vidhizca dravyaJca dAtA ca pAtraJca vidhidravyadAtRpAtrANi teSAM vizeSaH vidhidravyadAtRpAtravizeSaH tasmAdvidhidravyadAtRpAtravizeSAt / tadvizeSaH tasya dAnasya puNyaphalavizeSastadvizeSaH / tathA coktam "kSitigatamiva vaTavIjaM pAtragataM dAnamalpamapi kaale| 10 phalati cchAyAvibhavaM bahuphalamiSTaM zarIrabhRtAm // " [ ratnaka0 4 / 26 ] iti siddhiH| 'iti sUrizrIzrutasAgaraviracitAyAM tAtparyasaMjJAyAM tattvArthavRttau saptamaH pAdaH samAptaH / 1 iti zrutasAgarasUriNA viracitAyAM tattvArthaTIkAyAM sa- da0 / ityanavadyagadyapadyavidyAvinoditapramodapIyUSarasapAnapAknamatisamAjaratnarAjamatisAgarayatirAjarAjitArthanasamarthana tarkavyAkaraNachandolaGkArasAhityAdizAstranizitamatinA yatinA zrImaddevendrakIrtibhaTTArakapaziSyeNa ziSyeNa ca sakalavidvajjanavihitacaraNasevasya vidyAnandidevasya saMccharditamithyAmatadurgareNa zrutasAgareNa sUriNA viracitAyAM zlokavArtikarAjavArtikasarvArthasiddhi nyAyakumudacandrodayaprameyakamalamArtaNDapracaNDA TasahasrIpramukhagranthasandarbhanirbharAvalokanabuddhivirAjitAyAM tattvArthaTIkAyAM saptamo'dhyAyaH samAptaH // 7 // A0, ba0 // For Private And Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aSTamo'dhyAyaH athedAnIma, AsravapadArthasUcanAnantaraM bandhapadArthaM sUcayanti suuryH| sa tu bandhaH nijahetupUrvako bhavati, ata evAdI bandhahetUna paJcaprakArAn pratipAdayanti-- mithyAdarzanAviratipramAdakaSAyayogA bandhahetavaH // 1 // mithyAdarzanaM tAvaduktameva / kasmin sthAne uktam ? "tatvArthazraddhAnaM samyagdarzanam" 5 [ta0 sU0 1 / 2 ] ityasmin sutre samyagdarzanasUcanena tattvArthAnAmazraddhAnalakSaNaM samyagdarza nasya pratipakSabhUtaM mithyAdarzanaM sUcitameva jJAtavyam / tathA ca "indriyakaSAyAvatakriyAH paJcacatuHpaJcapaJcaviMzatisaGkhyAH pUrvasya bhedAH" [ ta0 sU0 6 / 5] ityasmin sUtre pazcaviMzatikriyAnirUpaNAvasare mithyAdarzanakriyAnirUpaNena mithyAdarzanaM sUcitaM bhavati / "hiMsA'nRtasteyAbrahmaparigrahebhyo virativratam" [ta0 sU0 7.1 ] ityasmin sUtre vrataprati10 pakSabhUtA aviratirapi sUcitA bhavati / puNyakarmasvanAdaraH pramAda ucyate / AjJAvyApAdanakriyA anAkAGkSAkriyA ete dve kriye paJcaviMzatikriyAsu yadA sUcite tadA pramAdo'pi sUcito bhavati tayoH pramAde'ntarbhAvAt / "indriyakaSAyAvratakriyAH "paJcacatuHpaJcapaJcaviMzatisaGkhyAH pUrvasya bhedAH" [ta0 sU0 6 / 5] asminneva sUtre kaSAyA api anantAnubandhyapratyAkhyAnapratyAkhyAnasaMjvalanavikalpAH proktA bhavanti / "kAyavAGmanaHkarma15 yogaH" [ ta0 sU0 6 / 1 ] ityasmin sUtre yogo'pi nirUpita eva veditavyaH / tatra mithyAdarzanaM dviprakAraM bhavati naisargikaparopadezapUrvakabhedAt / tatra naisargika mithyAdarzanaM mithyAtvakarmodayAt tattvArthAnAmazraddhAnalakSaNaM paropadezaM vinApi samAvirbhavati / atra marIcirbharataputro dRSTAntatayA beditavyaH / paropadezapUrvakaM mithyAdarzanaM catuHprakAraM jJAtavyaM kriyAvAdi-akriyAvAdi-ajJAnika vainayikabhedAt / ekAnta-viparIta-saMzaya-vinaya-ajJAnabhedAt paJcavidhaJca mithyAdarzanaM bhavati / 20 tatra idameva itthameveti dharmidharmayorviSaye'bhiprAyaH pumAnevedaM sarvamiti nitya evAnitya eveti vA'bhiniveza ekAntamithyAdarzanam / 1 / saparigraho niSparigrahaH pumAn vA strI vA kavalAhArI kevalI bhavatoti viparItamithyAdarzanaM viparyayamithyAdarzanAparanAmakam / taduktam-. 3"seyaMvaro ya AsaMvaro ya buddho ya taha ya aNNo ya / samabhAvabhAviyappA lahei mokkhaM Na saMdeho // " 1 -pramAdAnta vAt- A0, ja0, da0 / 1 -pUrvabhedAt A0, ja0, da0 / 2-dezanaM vinA-A0, ja0, d0|35vetaambrshc AzAmbarazca buddhazca tathA cAnyazca / samabhAvabhAvitAtmA labhate mokSaM na sndehH|| For Private And Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 851] aSTamo'dhyAyaH 259 samyagdarzanajJAnacAritrANi mokSamArgaH kiM bhavenno vA bhavedityanyatarapakSasyAparigrahaH saMzayamithyAdarzanam / 3 / sarve devAH sarvasamayAzca samAnatayA draSTavyA vandanIyA eva na ca nindanIyA ityevaM sarvavinayaprakAzakaM vainayikamithyAdarzanam / 4 / hitamahitaM vA yatra na parIkSyate tadajJAnikamidhyAdarzanam / 5 / taduttarabhedasUcikeyaM gAthA asidisadaM kiriyANaM akiriyANaM taha hodi culsiidii| asatahiNNANINaM veNayiyANaM tu yattIsaM // " [go0 ka0 876 ] pRthivyaptajovAyuvanaspatikAyikA jIvAH paJcaprakArAH sthAvarA ucyante / dvIndriyazrIndriya-caturindriya-paJcendriyA jIvAstrasAH kazyante / paJcasthAvarANAM vasaSaSThAnAM hananAdika yat kriyate tat SaTprakAraH praannysNymH| sparzanarasanaghrANacakSuHzrotrANAM pazcAnAmindriyANAM manaHSaSThAnAmasaMyamanamindriyAsaMyamaH SaTprakAraH / evamaviratidazaprakArA / paJcasu 10 samitiSu tisRSu guptiSu vinayakAyavAGmanaIryApathavyutsargabhekSyazayanAsanazuddhilakSaNAsvaSTasu zuddhiSu dazalakSaNadharmeSu cAnudyamaH pramAdo'nekaprakAraH / ""vikahA tahA kasAyA iMdiya NiddA taheva paNayo ya / cadu cadu paNamegegge hoMti pamAdA ya paNNarasa" [ go0 jI0 gA0 34 ] / iti gAthAkathitakrameNa pramAdaH paJcadazaprakAro vA" / SoDazakaSAyA navanokaSAyAzceti 15 pnycviNshtikssaayaaH| satyAsatyobhayAnubhayalakSaNo manoyogazcatuHprakAraH, satyAsatyobhayAnubhayavAglakSaNo vAgyogo'pi catuHprakAraH, audArika-audArikamizrarvakriyikavaikriyikamizraAhAraka-AhArakamizrakAmaNakAyayogalakSaNaH kAyayogaH sptprkaarH| AhArakakAyayogadvayasya pramattasaMyata eva sadbhAvAt yogastrayodazaprakAraH / mithyAdRSTeH paJcApyAsravA bandhahetavo bhavanti / sAsAdanasamyagdRSTeH samyagmithyAdRSTerasaMyatasamyagdRSTazcAviratipramAdakaSAyayogala- 20 kSaNAzcatvAra AsravA bandhahetavo bhavanti / saMyatAsaMyatasya AryAzrAvakazrAvikAlakSaNasya viratimizrA hyaviratirAsravo bhavati, pramAdakaSAyayogAzca traya AsravA bhavanti / pramattasaMyatasya pramAdakaSAyayogalakSaNA AsravAstrayo bhavanti / apramattApUrvakaraNabAdarasAmparAyasUkSmasAmparAyANAM caturNAM kaSAyo yogazcAstrabadva yaM bhavati / upazAntakaSAyakSINakaSAyasayogakevalinAmeko yoga evAsavaH / ayogakevalinastu Asrayo nAsti / atra samAsazuddhividhIyate-mithyAdarzana- 25 zvAviratizca pramAdazca kaSAyAzca yogAzca mithyAdarzanAviratipramAdakaSAyayogAH / bandhasya hetavo bandhahetavaH / ete paJca padArthAH bandhahetavaH karmabandhakAraNAni bhavanti / 1 sarvasamayazca tA0 / 2 azItizataM kriyANAmakriyANAM tathA ca bhavanti cturshiitiH| saptaSaSTirajJAninAM vainayikAnAM tu dvAtriMzat // 3 -paJcadhAsthA- tA0 / 4 vikathAstathA kaSAyA indriyanidrAstathaiva praNayazca / catuHcatuHpazcaikaikaM bhavanti pramAdAzca paJcadaza // 5 vA iti nirarthakama / 6 -prakAro vA mi- tA0 / For Private And Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttau [82 athedAnI bandhasvarUpanirUpaNArtha sUtramidamAhuHsakaSAyasvAjjIvaH karmaNo yogyAna puda galAnAdatte sa bandhaH // 2 // kaSantIti kaSAyAH, durgatipAtalakSaNahiMsanasvabhAvAH kaSAyA ityrthH| kaSAyaiH saha vartate sakaSAyaH rAjadantAdivatkRte samAse sahazabdasya pUrvanipAtaH / sakaSAyasya bhAvaH 5 sakaSAyatvaM tasmAt sakaSAyatvAt / nanu "mithyAdarzanAviratipramAdakaSAyayogA bandhahetavaH" [ta0 sU0 8 / 1] ityasmin sUtre kaSAyANAM bandhahetutvaM pUrvamevoktaM punaH sakaSAyatvAditi hetukathanaM kimartham ? satyam, udarAnyAzayAnusArAhArasvIkAravat tIvramandamadhyamakaSAyAnusArasthityanubhAgavizeSaparijJAnArthaM punaH kaSAyanirdezaH / tena tItramandamadhyamakaSAyakAraNavazAt sthityanubhAgabandho'pi tItramandamadhyamarUpo bhavati / nanu bandho jIvasyaiva bhavati kimarthaM 10 punarjIvagrahaNam ? satyam; kazcidAha-AtmA mUrtirahitatvAdakaraH pANirahitaH kathaM karma gRhNAti kathaM bandhavAna bhavati iti carcitaH sannumAsvAmidevaH prANadhAraNAyuHsambandhasahito jIvaH karma gRhNAti na tvAyuHsambandhaM vinA karma Adatte iti sUcanArtha jIvanAjjIvastena jIvazabdasya grahaNaM cakAra / AyuHsambandhavirahe jIvasyAnAhArakatvAdekadvitrisamayaparyantaM karma (nokarma) nAdatte jIvaH "ekaM dvau trIn vAnAhAraka:" [ ta0 sU0 2 / 60 ] iti vacanAt / nanu karmayogyAn pudgalAnAdatte iti laghau nirdeze siddhe karmaNo yogyAniti bhinnavibhaktinirdezaH kimartham ? yuktamuktaM bhavatA; pRthagvibhaktyuccAraNaM vAkyAntarasya parijJApanArtham / kiM tad vAkyAntaram ? karmaNo hetubhUtAjjIvaH sakaSAyo bhavati ityeka vAkyam, akarmakasya jIvasya kaSAyalepAbhAvAt / etena vAkyena jIvakarmaNoranAdisambandha uktaH / tena mUrtirahito jIvaH mUrtakarmaNA kathaM badhyate iti carcitamapi nirAkRtam / 20 anyathA sambandhasyAdimatve sati tatpUrvamatyantazuddhiM dadhAnasya jIvasya muktavadvandhA bhAvaH saGgacchet / tena karmabaddho jIvo na krmrhitH| dvitIyaM tu vAkyaM karmaNo yogyAn pudgAlAnAdatte iti sssstthiinirdeshH| "arthavazA vibhaktipariNAma:" [ ] iti paribhASaNAt karmaNa iti paJcamyantaM parihatya SaSThI dattvA vyAkhyAti / tena karmaNo yogyAniti ko'rthaH ? karmanicayasyocitAn pudgalAnAdatte iti sambandho bhvti| pudgalAnAdatte 25 iti pugalazabdaH kimartham ? pudgalasya karmaNA saha tanmayatvasUcanArthaM karmaNazca pudgalena saha tanmayatvasUcanArtham / tena pudgalakarma AtmaguNo na bhavati AtmaguNasya sNsaarkaarnntvaaghttnaat| Adatte iti kriyAvacanaM hetuhetumadbhAvasUcanArtham / mithyAdarzanAdikaM hetuH tayukta AtmA hetumAna, tena mithyAdarzanAdibhirAkRtasya jIvasya sarvato yogavizeSAt sUkSmaikakSetrAvagAhA - nAmanantAnantapradezAnAM karmabhAvayogyAnAM pudralAnAmavibhAga AkhyAyate jIvapradezaH sahAnyonyaM 30 pradezaH kathyate na tu upazleSo bandha ityarthaH / taduktam 1'kim' nAsti tA / 2 bandhasya tA0 / 3 -gAhasthitAnAma- A0 / 4-mAvirbhAva A- A0, ja0, d0| . For Private And Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 8 / 3 ] aSTamo'dhyAyaH 669 "paya DiTThidiaNubhAga ppadesabhedAdu caduvidho baMdho / jogA paryApadesA ThidiaNubhAgA kasAyado hoMti // " [ dravyasaM0gA0 33 ] putalAnAM karmatvena pariNatiH kena dRSTAntena bhavati ? yathA bhANDavizeSe sthApitAni nAnArasavIryANi madhUdakadhAtukIpuSpANi kharjU radrAkSAdiphalAni ca madyatvena pariNamanti tathA pudgalA adhyAtmani sthitAH kaSAyayogavazena karmatvena pariNamantIti dRSTAntadASTantau veditavyau / 'karmaNo yo- 5 gyAn pugalAnAdatte sa bandhaH' ityatra sazabdasya grahaNaM kimartham ? sazabda apara nivRttyartham / sa eva bandho bhavati nAparo bandho'stIti jJApanArtham / tena kAraNena guNaguNibandho na bhavati / yasminneva pradeze jIvastiSThati tasminneva pradeze kevalajJAnAdikaM na bhavati kintu aparatrApi prasarati / bandhazabdastu atra sUtre vyAkhyeyo vartate / sa tu bandhaH karmAdisAdhanaH, anAdikarmaNA midhyAdarzanAdibhizva sAdhyata ityarthaH / tena sakaSAyatvAt kaSAyasahitatvAjjIva AtmA karmaNo 10 yogyAn karmocitAn pudgalAn sUkSmapudalAnAdatte gRhNAti sa eva bandhaH kathyata iti kriyA`kArakasambandhaH / athedAnIM bandhaprakAranirUpaNArthaM sUtramidamAhuH - prakRtisthityanubhava pradezAstadvidhayaH // 3 // prakriyate prabhavati utpadyate jJAnAvaraNAdikamasyA iti prakRtiH svabhAvaH svarUpamiti yAvat / yathA picumandasya prakRtiH kaTukatA bhavati guDasya prakRtirmadhuratA bhavati tathA jJAnAvara- 15 karmaNaH prakRtiH arthAparijJAnaM bhavati, darzanAvaraNasya prakRtirarthAnAma navalokanaM bhavati, sadvedyasyAsadyasya ca dviprakArasyApi vedyasya karmaNaH krameNa sukhasaMvedana ma sukhasaMvedanaJca prakRtirbhavati, darzana mohasya prakRtistattvArthAnAmazraddhAnakAritvamarucividhAyitvaM bhavati, cAritramohasya prakRtira saMyama heturbhavati, AyuH karma prakRtirbhavadhAraNakAraNaM bhavati, nAmakarmaprakRtirgatijA tyAdinAmavidhAyinI bhavati, gotrakarmaprakRtiruccanIcagotrotpAdikA bhavati, antarAyakarmaprakRtirdAna lAbhAdi- 20 pratyUhaheturbhavati / aSTakama STiprakRtibhyo'pracyutiH sthitirucyate yathA ajAkSIrasya nijamAdhuryasvabhAvAdapracyutiH sthitirbhavati gokSIrasya nijamAdhuryasvabhAvAdapracyutiH sthitirbhavati mahiSIkSIrasya nijamAdhuryasvabhAvAdapracyutiH / evaM jJAnAvaraNAdikarmaNAmarthAparijJAnAdisvarUpAda praskhalatiH sthitirucyate / arthAparijJAnAdikAryavidhAyitvarUpeNApracyutenaitAvatkAlamete badhyante baddhAstiSThanti ityarthAH / sthitau satyAM prakRtInAM tIvramandamadhyamarUpeNa rasavizeSaH anubhavo'nubhAga 25 ucyate / ajAgomahiSyAdidugdhAnAM tIvramandamadhyatvena rasavizeSavat karmapudgalAnAM svagatalAma vizeSaH, svakAryakaraNe samarthAH paramANavo badhyanta ityarthaH / karmatvapariNatapudgalaHkandhAnAM parimANa paricchedanena iyattAvadhAraNaM pradeza ucyate / prakRtizca sthitizca anubhavazca pradezazca prakRtisthityanubhava pradezAH tasya bandhasya vidhayaH prakArAzcatvAro bhedAstadudvidhayaH / uktana 1 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 261 1 prakRtisthityanubhAgapradeza bhedAcu caturvidho bandhaH / yogAt prakRtipradezau sthityanubhAgau kaSAyato bhavataH // 2-karmaka- bha0 ja0 da0 / 3-chedena tA0 / Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 [84 tattvArthavRttI "prakRtiH pariNAmaH syAda sthitiH kAlAvadhAraNam / anubhAgo raso jJeyaH pradezaH pracayAtmakaH // " [ ] tatra prakRtibandhaH pradezabandhazca kAyavAGmanoyogakRtau bhavataH sthityanubhavau tu kaSAyakAraNau veditavyau / yogakaSAyANAmutkRSTAnutkRSTabhedAt bandhasyApi vaicitryaM veditavyam / tathA 5 cAbhyadhAyi "jogA' payaDipadesA ThidiaNubhAgaM kasAyado kunndi| apariNaducchiNNesu ya baMThidikAraNaM Natthi // 1 // " [go0ka0gA0 257] asyAyamarthaH-yogAt prakRtipradezasaMjJinau bandhau jIvaH kuNadi kroti| dvidiaNubhAgaM sthitizca anubhAgazca sthityanubhAgaM samAhAro dvandvaH, etadvandhadvayaM kasAyado kapAyataH jIvaH 10 kuNadi karoti / apariNaducchiNNesu ya apariNatazca ucchinnazca apariNatocchinnau tayora pariNatocchinnayoH prAkRte dvivacanAbhAvAd bahuvacanamatra / apariNata upazAntakaSAyaH, nityaikAnvavAdarahito vA, ucchinnaH kSINakaSAyAdikaH etayordvayoH baMdhaTThidikAraNaM Nasthi sthitibandhaheturna bhvtiityrthH| athedAnI prakRtibandhasya prakAranirUpaNArtha sUtramidamAhuH15 Ayo jJAnadarzanAvaraNavedanIyamohanIyAyurnAmagotrAntarAyAH / 4 / Adau bhavaH AdyaH jJAyate'neneti jJAnam "karaNAdhikaraNayozca"[ ] yuTpratyayaH / jAnAtIti vA jJAnam "kRtyayuTo'nyatrApi ca" [ ] iti kartari yuT , dRzyate aneneti darzanaM pazyatIti vA darzanam ubhayathApi yuT pUrvavat / Atriyate'neneti AvaraNam AvRNotIti vA AvaraNam / atrApi yuT pUrvavat / vedayate vedanIyaM 20 "kutyayuTo'nyatrApi ca" [ ] kartari anIyaH vedyate vA vedanIyam , "tavyAnIyo" [ ] karmaNi anIyaH / vid vedanAkhyAnanivAsaneSu curAdAvAtmanepadI / vid jJAne ced hetAvinpratyayastu pUrvavat / vidla lAbhe tudAdau vibhASitaH tatra vindati vindate vA vedanIyamityapi bhavati, vida vicAraNe rudhAdAvAtmanepadI tatra vinte vedanIyamityapi syAt, vid sattAyAM divAdAvAtmanepadI tatra vidyate vedanIyamityapi syAt , vedayatIti vedanIyamiti vAkye 25 hetAvin "inaJ yajAderubhayam" [ ] ityapekSAyAM parasmaipadam / mohayatIti mohanIyaM muhyate vA'neneti mohanIyam / naranArakAdirbhavAntarANi eti gcchtynenetyaayuH| atrAyamAyuHzabdaH sakArAnto napuMsake darzitaH kvacidanyatra ukArAnto'pi dRzyate yathA "vitaratu dIrghamAyu kurutAd 1-yogAt prakRtipradezau sthityanubhAgo kaSAyataH karoti / apariNatocchinnayozca bandhasthitikAraNaM nAsti // 2 -sya kAraNani- A0, ja0, d.| 3 -pekSayA taa0| 4-bhavAntaram A., j0,20|| For Private And Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 85-6] aSTamo'dhyAyaH 263 gurutAmaktAdahardizam" namayatyAtmAnamiti nAma namyate vAtmA'neneti naam| gUyate zabdayate ucco nIcazcetyanena gotram / dAtRpAtrayodayAdeyayozca antaraM madhyam eti gacchatItyantarAyaH / jJAnaca darzanakaca jJAnadarzane jJAnadarzanayorAvaraNe . jJAnadarzanAvaraNe jJAnAvaraNaM drshnaavrnnnycetyrthH| te ca vedanIyaJca mohanIyazca Ayuzca nAma ca gotraJca antarAyazca jJAnadarzanAvaraNavedanIyamohanIyAyurnAmagotrAntarAyAH / ete aSTo militvA AdyaH 5 prakRtibandho bhavati / AtmapariNAmena kevalena sahyamANAH pudralAH jJAnAvaraNAdibahubhedAn prApnuvanti ekavArabhuktabhojanapariNAmarasAsRGmAMsamedo'sthimajjAzukravat anekavikArasamarthavAtapittazleSmakhalarasalAlAbhAvavacca / karmasAmAnyAdekaM krm| puNyapApabhedAt dvidhA karma / prakRtisthityanubhAgapradezabhedAccaturdhA karma / jJAnAvaraNAdibhedAdaSTadhA karma, ityAdi saMkhyeyAsaMkhyeyAnantabhedazca karma bhavati / 2 mUlaprakRtibandho'STavidhaH proktaH / athedAnomuttaraprakRtibandhaH katiprakAra iti prazne sUtramidamucyatepaJcanavadvathaSTAviMzaticaturvicatvAriMzadvipaJcabhedA yathAkramam // 5 // bhedazabdaH paJcAdibhiH zabdaH pratyekaM prayujyate / tenAyamarthaH-paJcabhedaM jJAnAvaraNIyaM navabhedaM darzanAvaraNIyaM dvibhedaM vedanIyam aSTAviMzatibhedaM mohanIyaM caturbhedamAyuH dvicatvAriMzadbheda nAma dvibhedaM gotraM pnycbhedo'ntraayH| paJcabhedaJca navabhedazca dvibhedazca aSTA- 15 viMzatibhedazca caturbhedazca dvicatvAriMzabhedazca dvibhedazca paJcabhedazca pnycnvdv-yssttaaviNshtictucitvaariNshdvipnycbhedaaH| ete bhedAH aSTaprakArasya prakRtibandhasya yathAkramamanukrameNa bhavanti / nanu uttaraprakRtibandha evaM vikalpo vartate ityasmin sUtre sUcitaM na vartate kasmAducyate uttaraprakRtibandho'yam ? sAdhUktaM bhavatA, pUrvasUtre "Adyo jJAnadarzana" ityAdAvAdyazabdo gRhIto vartate / yadyayaM prakRtibandha Adyastarhi paJcabhedAdibheda uttaraprakRtibandho'yaM bhavati / 20 uttaraprakRtibandhasya bhedAH kiM sUtraparyantaM vakSyante ? "AditastisRNAm" ityAdi Sandhaayasya sUtrANi yAvannAyAnti tAvaduttaraprakRtibandho veditavyaH pArizeSyAt sthityanubhavapradezabavebhya uddhrittvaat| atha jJAnAvaraNaM yatpaJcabhedamuktaM tannirUpaNArtha yogo'yamucyate matizrutAvadhimanaHparyayakevalAnAm // 6 // matizca zrutaJca avadhizca manaHparyayazca kevalaJca matizrutAvadhimanaHparyayakevalAni teSAM matizrutAvadhimanaHparyayakevalAnAm, eteSAmuktasvarUpANAM pazcAnAM matyAdInAM jJAnAnAmAvaraNAni paJca bhavantIti jJAnAvaraNasyottaraprakRtayaH paJca bhavantIti jJAtavyam / iha kizcidvicAryate manaHparyayajJAnazaktiH kevalajJAnazaktizcAbhavyaprANini' vartate, na vA vartate ? vartata iti 25 1 zayyate A0, ja0, da0 / 2 sthUla- A0, ja0, 60 / 3 -prAgiSa va- A0, j0,d| For Private And Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 264 tattvArthavRttau [ 87 cet ; tarhi abhavyaH kathamucyate ? yadi na vartate; tarhi manaHparyayajJAnAvaraNaM kevalajJAnAvaraNaJcetyAvaraNadvayaM tatra vRthaivocyate ? yuktamuktaM bhavatA; AdezavacanAnna tatra doSo vrtte| kiM takSAdezavacanam ? dravyArthikanayasyAdezAnmanaHparyayakevalajJAnazaktirastyeva, paryAyArthikanayasyA dezAnmanaHparyayakevalajJAnazaktidvayamabhavye na vartate / evaJcettarhi bhavyAbhavyavikalpadvayaM na saGga5 cchate tadvayorapi tacchaktisambhavAt ? satyam; zaktisadbhAvApekSayA bhavyAbhavyavikalpo na vartete / kiM tarhi ? vyaktisambhavAsambhavApekSayA bhavyAbhavyau staH / samyagdarzanajJAnacAritrairyasya jantoH vyaktirbhaviSyati sa bhavati bhavyaH / yasya tu samyagdarzanajJAnacAritrairvyaktirna bhaviSyati sa abhavya ityucyate kanakapASANAndhapASANavat / yathA kanakapASANasya kanakaM vyaktaM bhavati itarapASANasya tu zaktirUpeNa vidyamAnamapi kanakaM vyaktaM na bhavati / 10 atha darzanAvaraNasya kA navottaraprakRtayaH ityanuyoge sUtramucyate svAminA cakSuracakSuravadhikevalAnAM nidrA-nidrAnidrApracalA pracalApracalAstyAnagRddhayazca // 7 // cakSuzca locanadvayam / acakSuzca aparendriyANi avadhizca avadhidarzanam , kevalaJca kevaladarzanaM cakSuracakSuravadhikevalAni teSAM cakSuracakSuravadhikevalAnAm / eteSAM catuNI darzanA15 nAmAvaraNAni catvAri bhavanti cakSurdarzanAvaraNam acakSurdarzanAvaraNam, avadhidarzanAvaraNaM kevaladarzanAvaraNazceti / tathA nidrA ca nidrAnidrA ca pracalA ca pracalApracalA ca styAnagRddhizca nidrAnidrAnidrApracalApracalApracalAstyAnagRddhayaH etAH paJca nidrA darzanAvaraNAni paJca bhavanti samuditAni tu nava syuH / cakArazcaturbhiH paJcabhizca AvaraNaiH samuccI yate / tatra tAvannidrAlakSaNam-'madakhedalamavinAzArthaM svapanaM nidrA ucyate / nidrAvAn 20 pumAn sukhenaiva jAgaryate / nidrAyAH punaHpunaH pravRttinidrA kathyate / nidrAnidrAvAn pumAn duHkhena pratibodhyate / yatkarma AtmAnaM pracalayati sA pracaletyucyate / pracalAvAn pumAna upaviSTo'pi svapiti, zokazramamada khedAdibhiH pracalA utpadyate sA netragAtravikriyAbhiH sUcyate / pracalaiva punaH punarAgacchantI pracalApracalA ucyate / yasyAM balavizeSa prAdurbhAvaH svapne bhavati sA styAnagRddhirucyate / dhAtUnAmanekArthatvAt styAyatirdhAtuH 25 svapanArtha iha veditavyaH / gRddhirapi dIptyarthe zAtavyaH / tenAyamarthaH-styAne svapne gRddhayati dIpyate yo nidrAvizeSaH sA styAnagRddhirityucyate / svapnadoptiriti yAvat / dIptirapi kim ? tejaHsaMdhukSaNamityarthaH / yadudayAjjIvo bahutaraM divAkRtyaM raudraM karma karoti sA styAnagRddhirucyate / nidrAdInAM kAraNAni AvaraNarUpANi karmANi veditavyAni / uktazca 1 -madasveda- bhA0, da0 / 2 -jAgarti A0, da0, ja0 / 3 -madasvedA- A0, d0| 4-svayameva bha- A0, da0, ja0 / For Private And Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 88-9] aSTamo'dhyAyaH 265 "thINudayeNuDhavido sovadi kammaM karedi jappadi ya / NihANidudayeNa ya Na diDisugdhAdidu sakko / payalApayaludayeNa ya vahedi lAlA calaMti aNgaaii| giddudaye gacchaMto ThAi puNo vahasadi paDeI / payaludayeNa ya jIvo IsummIliya suvedi suttovi / IsaM IsaM jANai muhUM muhaM sovade maMdaM // " [go0 ka0 gA0 23-25] atha vedanIyottaraprakRtI Avedayati sadasavedye // 8 // sacca asacca sadasatI te ca te vece sdsveNdhe| sadvecaM prazastaM vedyam asadvedyamaprazastaM vedyam / yadudayAd devamanuSyatiryamgatiSu zArIraM mAnasazca sukhaM labhate tadbhavati sadvedyam / 10 yadudayAnnarakAdigatiSu zArIramAnasAdiduHkhaM nAnAprakAraM prApnoti tadasavedyam / ete tRtIyasyAH prakRteDhe uttaraprakRtI bhavataH / atha mohanIyaprakRteruttaraprakRtInirUpayatidarzanacAritramohanIyAkaSAyakaSAyavedanIyAkhyAstridinavaSoDazabhedAH samya tvamithyAtvatadubhayAnyakaSAyakaSAyau hAsyaratyaratizokabhayajugu. 15 psAstrIpuMnapuMsakavedA anantAnubandhyapratyAkhyAnapratyAkhyA nasajvalanavikalpAzcaikazaH krodhamAnamAyAlobhAH // 9 // mohanIyazabdaH pratyekaM prayujyate / tenAyamarthaH-darzanamohanIyaJca cAritramohanIyabca / vedanIyazabdazca pratyekaM prayujyate / tenAyamarthaH-akaSAyavedanIyaJca kaSAyavedanIyaJca / darzanacAritramohanIyAkaSAyakaSAyavedanIyAni tAni AkhyA nAmAni yAsAM mohanIyottarapraka- 20 tInAM tAH drshncaaritrmohniiyaakssaaykssaayvedniiyaakhyaaH| mohanIyasya karmaNazcatasra uttaraprakRtaya evaM bhavanti / kathambhUtAstAzcatasro'pi ? tridvinavaSoDazabhedAH / bhedazabdaH pratyekaM prayujyate / tenAyamarthaH-tribhedAzca dvibhede ca navabhedAzca SoDazabhedAzca yAsAM caturNAmuttaraprakatInAM taakhidvinvssoddshbhedaaH| asya vizeSaNasyAyamartha:-darzanamohanIyaM tribhedaM cAritramohanIyaM dvibhedam akaSAyavedanIyaM navabhedaM kaSAyavedanIyaM SoDazabhedamiti yathAsaGgrathaM veditavyam / 25 1 tyAnagRyudayena utthApite svapiti karma karoti jalpati ca / nidrAnidrodayena ca na dRSTimudghATayituM zakyaH / / pracalApracalodayena ca vahati lAlA calanti aGgAni / nidrodaye gacchan tiSThati punaH vasati patati / / pracalodayena ca jIva ISadunmIlya svapiti supto'pi / ISadIpajjAnAti muhurmuhuH svapiti mandam / / 2 pratyeka pratyeka pra- A0, ja0, da0 / For Private And Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .8/9 tattvArthavRttI tatra tAvad darzanamohanIyaM tribhedaM nirUpayati-samyaktvamithyAtvatadubhayAni / samyaktvaca mithyAtvaJca tadubhayaJca samyaktvamithyAtvatadubhayAni tattrividhamapi darzanamohanIyaM bandhaM prati eka bhUtvA satkarmApekSayA karmasattAmAtrApekSayA dravyarUpeNa trividhaM vyavatiSThate / zubhapariNAmasaMruddhanijarasam , ko'rthaH ? zubhapariNAmanirAkRtaphaladAnasAmarthya mithyAtvamevodAsInatvena sthitamA5 tmanaH zraddhAnaM naiva niruNaddhi mithyAtvaucca vedayamAnamAtmasvarUpaM lokamadhye AtmAnaM samyagdRSTi khyApayat samyaktvAbhidheyaM mithyaatvmucyte| yadi samyaktvaM nAma darzanamohanIyamIdRzaM vartate tarhi mithyAtvaM nAma darzanamohanIyaM kIdRzamiti cet ? ucyate; yadudayAt sarvajJavItarAgapraNItasamyagdarzanajJAnacAritralakSaNopalakSitamokSamAga 'parAGmukhaH sannAtmA tatvArthazraddhAnanirutsukaH tattvArthazraddhAnaparAGmukhaH azuddhatattvapariNAmaH san hitAhitavivekavikalaH jaDAdirUpatayA'va10 tiSThate tanmithyAtvaM nAma darzanamohanIyamucyate / tarhi tadubhayaM kiM kathyate ? mithyAtvameva sAmi zuddhasvarasam , ISannirAkRtaphaladAnasAmarthya samyagmithyAtvAparanAmadheyaM tadubhayamucyate / sAmi... zabda ISadarthe vartate / ardhArtha iti kecit / tena sAmizuddhasvarasamiti ko'rthaH ? ISatprakSAlitArddhaprakSAlitakodravavat kssonnaakssiinnsvrsmityrthH| atha cAritramohanIyasya ko dvau bhedau ? akaSAyakaSAyau / akaSAyazca kaSAyazca 15 akaSAyakaSAyau / akaSAya iti ko'rthaH 1 ISatkaSAya akaSAyavedanIyamityarthaH / tasya nava bhedA bhavanti / te ke nava bhedAH ? hAsyaratyaratizokamayajugupsAstrIpuMnapuMsakavedAH / hAsyaJca .. ratizcAratizca zokazca bhayaJca jugupsA ca strIvedazca puMvedazca napuMsakavedazca hAsyaratyarati shokmyjugupsaastriipuNnpuNskvedaaH| tatra hAsyaM varkarAdisvarUpaM yadudayAdAvirbhavati taddhAsyam / badudayAddezapuragrAmamandirAdiSu tiSThan jIvaH paradezAdigamane ca autsukyaM na karoti sA rati20 rucyate / rateviparItA aratiH / yadudayAd anuzete zocanaM karoti sa zoka ucyate / yadudayAt trAsalakSaNa udvega utpadyate tad bhayamucyate / yadudayAtparadoSAnAviSkaroti AtmadoSAn saMvRNoti sA jugupsA kathyate / yadudayAstrIpariNAmAnaGgIkaroti sa strIvedaH / yadudayAt puMstvapariNAmAna prApnoti sa puNvedH| yadudayAnapuMsakabhAvAn pratipadyate sa napuMsakavedaH / ukta trivedAnAM lakSaNam "zroNimArdavabhItatvamugdhatvaklIbatAstanAH / puMskAmena samaM sapta liGgAni straiNasUcane // "kharatvaM mohanaM stAbdhyaM zauDIya zmazrudhRSTatA / strIkAmena samaM sapta liGgAni naravedane // 1 mokSasanmArga- bhA0, ja, da0 / 2 -zraddhAnapratyanIkaH A0, da0, ja0 / 3 -gamanena au- bhA0, da0, ja0 / 4 svarasaMmohanam A0, 90, ja0 / For Private And Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 89] aSTamo'dhyAyaH yAni strIpuMliGgAni pUrvANIti caturdaza / zaktAni tAni mizrANi SaNDhabhAvanivedane || " [ 1 Terrarati SoDazaprakAraM kasmAt ? ekazaH ekaikaM prati anantAnubandhyapratyAkhyAnapratyAkhyAna sabjvalanavikalpA yataH kAraNAt / ke te krodhamAnamAyAlo bhAzcatvAraH / tadyathAanantAnubandhinaH krodhamAnamAyA lobhAzcatvAraH apratyAkhyAnAvaraNAH krodhamAnamAyAlobhAzca 5 tvAraH pratyAkhyAnAbaraNAH krodhamAnamAyAlobhAzcatvAraH sajvalanAH krodhamAnamAyAlobhAzcatvaraH / anantAnubandhinaiti ko'rtha : ? anantaM mithyAdarzanamucyate, anantabhava bhramaNahetutvAt / anantaM midhyAtvam anubadhnanti sambandhayanti ityevaMzIlA ye krodhamAnamAyAlobhAste anantAnubandhinaH / anantAnubandhiSu kaSAyeSu satsu jIvaH samyaktvaM na pratipadyate tena te samyaktvaghAtakAH bhavanti / yeSAmudayAt stokamapi dezavrataM saMyamAsaMyamanAmakaM jIvo dhartuM na kSamate te 10 apratyAkhyAnAvaraNAH krodhamAnamAyAlobhAsteSu vidhvasteSu zrAvakatratam arthikANAM ca vrataM jIvaH prApnoti tena te dezapratyAkhyAnamAvRNvantaH apratyAkhyAnAvaraNAH krodhamAnamAyAlomA ucyante / yeSAmudayAjjIvo mahAtrataM pAlayituM na zaknoti te pratyAkhyAnAvaraNAH krodhamAnamAyAlobhA ucyante / teSu vidhvasteSu jIvaH saMyamaM sarvaviratinAmakaM prApnoti SaSThAdiguNasthAnAnyarhati / sajvalanA iti ko'rthaH ? saMzabda ekIbhAve vartate / tenAyamarthaH - - saMyamena saha avasthAnatayA 15. ekIbhUtatayA jvalanti nokaSAyavat yathAkhyAtaccAritraM vidhvaMsayanti ye te sabjvalanAH krodhamAnamAyAlobhAH / athavA yeSu satsvapi saMyamo jvalati dIptiM prApnoti pratibandhaM na labhate te saMvalanAH krodhamAnamAyAlobhA udyante / evamete samuditAH SoDazakaSAyA bhavanti teSAM svabhAvaprakaTanArtha dRSTAntagAthA etA: ""silapuDhavibhedadhUlI jalarAisamANavo have koho / NArayatiriyaNarAmaragaIsu uppAyao kamaso || silaakiDave niyameeNaNuharatavo mANo / NArayatiriyaNarAmaragaIsu upAyao kamaso || belorabhayasiMge gomuttaevakhoruppi | sarisI mAyANArayatiriyaNarAmaragaIsu khibadi jIvaM || kimi yacakataNumalahariharAeNa sarisao loho / NArayatiriyamANusadevesuppAyao kamaso // " [ go0 jI0 gA0 283-86 ] Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 267 20 1 zilA pRthivIbhedadhUli jalarAzisamAnako bhavet krodhaH / nArakatiryagnarAmaragatiSUtpAdakaH kramazaH || zailAsthikASThavetrAn nijabhedenAnuharan mAnaH / nArakatiryagnarA maragaviSUtpAdakaH krmshH|| veNUpamUlorabhrakazRGgeNa gomUtreNa ca kSurapreNa / sadRzI mAyA nArakatiryagnazamaragatiSu kSipati jIvam / / krimirAgacakratanumalaharidvArAgeNa sadRzo lobhaH / nArakatiryagmAnuSadeveSUtpAdakaH kramazaH // 25 Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 268 10 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttau etA mohanIyasya karmaNaH uttaraprakRtayo'STAviMzatirbhavanti / athedAnImAyuH karmottaraprakRtIrAha nArakatairyagyonamAnuSadevAni / 10 / 9 ary rari tiryagyoniSu bhavaM tairyagyonaM mAnuSeSu manuSyeSu vA bhavaM mAnuSaM deveSu 5 bhavaM daivam / nArakaJca tairyagyonaca mAnuSaJca devaJca nArakartaryagyonamAnuSadaivAni / yadudayAt tIvrazItoSNaduHkheSu narakeSu jIvaH dIrghakAlaM jIvati tat nArakamAyuH / yannimittaM tiryagyoniSu jIvati jIvaH tat tairyagyonam / yatpratyayAt manuSyeSu jIvati jIvaH tat mAnuSamAyuH / yaddhetukaM deveSu dIrghakAlaM jIvati jIvastaddaivamAyuH / evamAyuH prakRtezcatasra uttaraprakRtayo bhavati / athedAnIM nAmakarma prakRteruttaraprakRtIrAha 'gatijAtizarIrAGgopAGganirmANabandhana saGghAtasaMsthAna saMhanana sparza [ 8/10-11 rasagandhavarNAnupUrvyAguruladhUpaghAtaparaghAtAtapodyotocchvAsavihA yogatayaH pratyekazarIrasasubhaga susvarazubhasUkSmaparyAptisthirAdeyayazaHkIrtitarANi tIrtharatvaJca // 11 // For Private And Personal Use Only gatizca jAtizca zarIrazna aGgopAGgazca nirmANazca bandhanaJca saGghAtazca saMsthAnaca 15 saMhananaca sparzazca rasazca gandhazca varNazca AnupUrvyazva agurulaghu va upaghAtazca paraghAtazca Atapazca udyotazca ucchvAsazca vihAyogatizca tAH gatijAtizarIrAGgopAGganirmANa - ndhanasaGghAtasaMsthAnasaMhananasparzara sagandhavarNAnupUrvyAguruladhUpaghAta paraghAtAtapo dyotocchvAsavihAyogataH / etA ekaviMzatiprakRtayaH / tathA pratyekazarIraca trasazca subhagazca susvarazva zubhazva sUkSmazca paryAptizca sthirazca Adeyazca yazaH kIrtizca yeSu dazasu nAmasu tAni pratyekazarIratrasasubha20 susvarazubhasUkSmaparyAptisthirA deyayazaH kIrtIni tAni ca tAni setarANi itaranAmasahitAni tAni pratyekazarIra sasubhagasusvarazubhasUkSmaparyAptisthirAdeyayazaH kIrti setarANi viMzatisaGkhyAni bhavanti / katham ? pratyekazarIrAditaratsAdhAraNazarIraM prasAditara: sthAvaraH subhagAditaraH durbhagaH / sukharAditaraH duHsvaraH zubhAditaraH azubhaH sUkSmAditaro bAdaraH paryApteritarA aparyAptiH sthirAditara: asthiraH AdeyAditaraH anAdeyaH yazaH kIrte ritarA ayazaH kIrtiH tIrthakarasya bhAvaH 25 karma vA tIrthakaratvaM etAH samuditAH dvicatvAriMzannAmakarmaNa uttaraprakRtayo bhavanti / antarbhedestu militvA trinavatiprakRtayo bhavanti / tathaivocyate - yadudaya jjIvo bhavAntaraM gacchati sA gatiH zarIraniSpattiH sA catuHprakArA bhavati narakagatiH tiryaggatiH manuSyagatiH devagatizceti / I dAjIva nArakabhAvo nArakazarIraniSpattiko bhavati tannarakagatinAma / yadudyAjjIvastiryabhAvastattiryaggatinAma | yadudayAjjIvo manuSyabhAvastanmanuSyagatinAma / yadudyAjjIvo devabhAva 1 narake bhavam bha0 ja0 da0 / 2 narakabhAvastannara- mA0 da0 ja0 1 Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 811 aSTamo'dhyAyaH 269 stahevagatinAma / narakAdigatiSu avyabhicAriNA sadRzatvena ekIkRto'rthAtmA' jAtirucyate / sA pazcaprakArA-ekendriyajAtinAma dvIndriyajAtinAma trIndriyajAtinAma caturindriyajAtinAma paJcandriyajAtinAma / yadudayAjjIva ekendriya ityucyate tadekendriyajAtinAma / yadudayAdAtmA dvIndriya ityabhidhIyate tddviindriyjaatinaam| yadudayAjjIvastrIndriya iti zabdyate tattrIndriyajAtinAma / yadudayAjjanmI caturindriya ityabhidhIyate taccaturindriyajAtinAma / yadudayAt- 5 prANI paJcendriya iti kathyate tatpazcandriyajAtinAma / yadudayAjjIvasya kAyanivRttirbhavati taccharIraM paJjaprakAram -audArikavakriyikAhArakataijasakArmaNazarIrabhedAt / yadudayAdaGgopAGgavyaktirbhavati tadaGgopAGga triprakAram-audArikazarIrAGgopAGga naam| vaikriyikazarIrAGgopAGganAma / AhArakazarIrAGgopAGganAma / taijasakArmaNayoH zarIrayoraGgopAGgAni na santi tena aGgopAGga triprakAram / kimaGgaM kimupAGgamiti cet ? ucyate 3"NalayA bAhU ya tahA NiyaMbapuTThI uro ya sIsaM ca / advaiva du aMgAI sesa uvaMgAI dehassa // " [ kammapa0 74 ] lalATakarNanAsikAnetrottarAdharoSThAGgulinakhAdIni upAGgAnyucyante / yadudayAtpariniSpattirbhavati-tannirmANaM dviprakAraM jAtinAmakarmodayApekSaM jJAtavyam / sthAnanirmANa pramANanirmANaM cakSurAdInAM sthAnaM saGkhyAJca nirmApayati / nirmIyate'neneti nirmANam / "yathA nAsi- 15 kA nAsikAsthAne ekaika (va) bhavati netre netrayoH sthAne dve eva bhavataH karNau karNayoH sthAne dvAveca bhavataH / evaM mehanastanajaghanAdiSu jJAtavyam / zarIranAmakarmodayAd gRhItAnAM pudgalAnAM parasparapradezasaMzleSaNaM bndhnmucyte| tadapi paJcaprakAram-audArikazarIrabaMdhanaM nAma / caikriyikazarIrabandhanaM nAma / AhArakazarIrabandhanaM naam| tejasazarIrabandhanaM nAma / kArmaNazarIrabandhanaM naam| yannimittAccharIrANAM chidrarahitaparasparapradezapravezAdekatvabhavanaM bhavati sa saGghAtaH 20 paJcaprakAra:-audArikazarIrasaGghAtanAma / vaikriyakazarIrasaGghAtanAma / AhArakazarIrasaGghAtanAma / tejasazarIrasaGghAtanAma / kaarmnnshriirsaatnaam| yatpratyayAt zarIrAkRtiniSpattirbhavati tatsaMsthAna SaTprakAram / ardhva madhye (Urdhvamadhye ) madhye ca samazarIrAvayavasannivezavyavasthAvidhAyaka samacaturasrasaMsthAnaM naam| nAbherUvaM pracurazarIrasannivezaHadhastu alpazarIrasaMnnivezo nyagrodhaparimaNDalasaMsthAnaM nAma / tasmAdviparItasaMsthAnavidhAyakaM svAtisaMsthAnaM valmIkAparanAmadheyam / 25 'pRSThapradeze bahupudgalapracayanirmApakaM kubjasaMsthAnaM nAma | vizvAGgopAGgAlpatvajanaka hasvatvakArakaM vAmanasaMsthAnaM naam|avcchinnaavyvN huNDasaMsthAnaM nAma / yadudayAt asthanAM bandhanavizeSo bhavati tatsaMhananaM SaTprakAram / vanAkArobhayAsthisandhimadhye savalayabandhanaM sanArAcaM vanavRSabha 1 artho jIvapadArthaH -110 Ti0 / 2 jantustrI-nA0 / 3 nalako bAhU ca tathA nitambapRSThe urazca zIrSaJca / aSTaiva tu aGgAni zeSANi upAGgAni dehasya // 4-notyucyante A0, da0, ja0 / 5 tathA bhA0, 60, j0| 6 evaM stana- A0, da0, ja0 / 7 svAtikasaM- A0, da0 ja0 / 8 pRSThadeze mA0, 20, ja0 / 9 kuJjakasaM-bhA0, da0, ja0 / 10 huMDakasaM-60 / For Private And Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 270 tattvArthavRttau [8 / 11 nArAcasaMhananaM nAma / tadvalayarahitaM vananArAcasaMhananaM nAma / vajrAkAreNa valayena carahitaM sanArAcaM nArAcasaMhananaM nAma / ekAsthisanArAcamanyatrAnArAcamardhanArAcasaMhananaM nAma / ubhayAsthiparyante kIlakasahitaM kIlikAsaMhananaM nAma / antaranavAptAnyonyAsthisandhikaM bAhye sirAsnAyumAMsa veSTitamasaMprAptAsRpATikAsaMhananaM nAma / asaMprAptAmRpATikAsaMhananaH AditazcatuHsvargayugalAntaM ga5 cchati / kIlikArdhanArAcasaMhananaH zeSacaturyugalaparyantaM gacchati / nArAcasaMhanano navauveya kaparyantaM gacchati / vajranArAcasaMhanano navAnudizaparyantaM gacchati / vastranArAcasaMhanano navAnudizaparyantaM gacchati / varSabhanArAcasaMhananaH paJcAnuttaraM mokSazca gacchati / dharmA vaMzA meghA aM. janA ariSTA maghavI mAghavI iti saptanarakanAmAni / tatra meghAyAH zilA ityaparanAma / tatra SaTsaMha nanaH saMjJo jIvaH meghAntaM brajati / saptamanarakaM varSabhanArAcasaMhanano gacchati / SaSThaM naraka10 mardhanArAcaparyanto gacchati / kIlikAntasaMhananaH paJcamaM caturthaJca narakaM gacchati / ekendriyadvIndriyatrIndriyacaturindriyeSu asaMprAptAsRpATikAsaMhananaM bhavati / varSabhanArAcasaMhananaM tvasaMGkhyeyavarSAyuSkeSu bhavati / caturthakAle SaTsaMhananAni bhavanti / paJcamakAle trINi saMhananAni bhavanti / SaSThakAle ekamasaMprAptAmRpATikAsaMhananaM bhavati / videheSu vidyAdharakSetreSu mlecchakhaNDeSu ca manuSyANAM tirazvAJca SaTsaMhananAni 15 veditavyAni / nAgendraparvatAta paratastirazcAM ca SaTsaMhananAni bhvnti| karmabhUmijAnAM strINA mardhanArAcakIlikAsaMprAptAmRpATikAsaMhananatrayaM bhavati, AdisaMhananatrayaM na bhavatIti nizcayaH / AdisaptaguNasthAneSu SaTsaMhananAni bhavanti / apUrvakaraNAnivRttikaraNasUkSmasAmparAyopazAntakaSAyalAgeSuca catuSu upazamazreNisambandhiguNasthAneSu AdisaMhananatrayaM bhavati / kSapakazreNau apUrvakaraNAnivRttikaraNasUkSmasAmparAyakSINakaSAyasayogakevalilakSaNeSu paJcaguNa20 sthAneSu AdisaMhananameva bhavati / "atha sparzAdiprakRtivicAraH kriyate yatpAna sparza utpadyate sa sparza aSTaprakArobhavati karkazanAma komalanAma gurunAma laghunAma snigdhanAma rUkSanAma zItanAma uSNanAma / yadudayena rasabhedo bhavati sa rasaH paJcaprakAraH-tiktanAma kaTukanAma kaSAyanAma aglanAma madhuranAma / yadudayena gandho bhavati sa gandho dviprakAra:-surabhigandhanAma durabhigandhanAma / yadudayena varNabhedo 25 bhavati sa varNaH paJcaprakAraH-kRSNavarNanAma nIlavarNanAma raktavarNanAbha pItavarNanAma zuklavarNa nAma / yadudayena pUrvazarIrAkAra ( kArA ) nAzo bhavati tadAnupUyaM catuHprakAram-narakagatiprAyogyAnupUrvyanAma tiryaggatiprAyogyAnupUrvyanAma manuSyagatiprAyogyAnupUrvyanAma devagatiprAyogyAnupUrvyanAma / yadudayena lohapiNDavat gurutvenAdho na bhrazyati arkatUlavallaghutvena yatra tatra noD DIyate ca tat agurulaghunAsa / yadudayena svayameva gale pAzaM baddhvA vRkSAdau avalambya udve30 gAnmaraNaM karoti prANApAnanirodhaM kRtvA mriyate ityevamAdibhiranekaprakAraiH zastraghAtabhRgupAtAgnijhampApAtajalanimajjanaviSabhakSaNAdibhirAtmaghAtaM karoti tadupaghAtalAma / yadudayena parazastrAdinA 1 saptamaM na- da0 / 2 SaSTaM narakaparyantamaddhanArAcasaMhanano gacchati da0 / 3 ca nAsti da0mA0, 4 ca nAsti A0,da0 / 5 adya aa0,60|6 utsAdyate aa0,90| For Private And Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 271 8 / 11] aSTamo'dhyAyaH dhAto bhavati ttprghaatnaam| yadudayena AdityavadAtApo bhavati tadAtapanAma / yadudayena candrajyotiriGgaNAdivat udyoto bhavati tadudyotanAma / yadudayena ucchvAso bhavati tadunchvAsanAma / yadudayena AkAze gamanaM bhavati sA vihAyogatiH dviprakArA-gajavRSabhahasamayUrAdivat praza tvihaayogtinaam| kharoSTamArjArakurkurasAdivat aprshstvihaayogtinaam| zarIranAmakarmodayena niSpAdyamAnaM zarIramekajIvopabhogakaraNaM yadudayena bhavati tatpratyekazarIranAma / yadudayena 5 bahUnAM jIvAnAmupabhogahetuH zarIraM bhavati tatsAdhAraNazarIranAma / uktaJca ""sAhAraNamAhAro sAhAraNaANapANagahaNaM ca / sAhAraNajIvANaM sAhAraNalakkhaNaM eyaM // " [ paJcasaM0 1182] "gUDhasirasaMdhipaccaM samabhaMgamahIruhaM ca chiNNaruhaM / sAhAraNaM sarIraM tavibarIyaM ca patteyaM // kaMde mUle ballIpavAlasadulayakusumaphalabIe / samabhaMge tadaNaMtA visame sadi hoti patteyA // [ go0 jI0 gA0 186-87 ] yadudayena dvIndriyatrIndriyacaturindriyapaJcendriyeSu janma bhavati tattrasanAma / yadudayena pRthivyaptejovAyuvanaspatikAyeSu 2 ekendriyeSUtpadyate tatsthAvaranAma / yadudayena jIvaH paraprItijanako bhavati dRSTaH zruto vA tatsubhaganAma / yadudayena rUpalAvaNyaguNasahito'pi dRSTaH zrutovA pareSAma- 15 prItijanako bhavati tdurbhgnaam| yadudayena cittAnuraJjakasvara utpadyate ttsusvrnaam| yadudayena kharamArjArakAkAdi-varavat karNazUlaprAyaH svara utpadyate taduHsvaranAma / yadudayena ramaNIyo bhavati tcchubhnaam| yadudayena virUpako bhavati tdshubhnaam| yadudayena sUkSma zarIraM bhavati ttsuukssmnaam| yadudayena paraSAM bAdhAkara bAdhyaJca zarIraM bhavati tadbAdaranAma / yadudayena AhArakazarIrendriyAnapAnabhASAmanolakSaNAH SaTparyAptayaH utpadyante tatparyAptinAma / yadudayena aparipUrNo'pi jIvo 20 mriyate tadaparyAptinAma / sthiratvakArakaM sthirnaam| asthirabhAvakArakamasthiranAma / prabhAvayuktazarIrakArakamAdeyanAma / prabhArahitazarIrakArakamanAdeyanAma / puNyaguNakIrtanakAraNaM yazaHkIrtinAma / pApadoSaprakaTana kAraNamayazaHkIrtinAma / ArhantyakAraNaM tIrthakaratvanAma / evaM dvAcatvAriMzat piNDaprakRtayaH nAmakarmaNo bhavanti vistaratastrinavatiH / atra dvividhamapi nirmANanAma karma ekA prakRtiriti jJAtavyamevaM trinavatirbhavanti / 1 sAdhAraNamAhAraH sa dhAraNamAnApAnagrahaNaJca / sAdhAraNajIvAnAM sAdhAraNalakSaNam etat / / gRDhaziraHsandhiparva samabhaGgamahIruhaM ca chinnaruham / sAdhAraNaM zarIraM tadviparItaJca pratyekama / / kande mUle tvkpaalshaakhaadlkusumphlbiije| samabhaGge tadanantAH viSameM sati bhavanti pratyekAH / 2 -pu utyabhA0.90, ja03-kAraNa A0, da0, j0|4-kaarkm mA0. da0, j0|5-2taa kAraka- . A0,90, j0| For Private And Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 272 tattvArthavRttau [8 / 12-14 atha gotrasyottaraprakRtI ucyate uccairnIcaizca // 12 // yadudayena sarvalokapRjite ikSvAkuvaMze sUryavaMze somavaMze nAthavaMze kuruvaMze harivaMze ugravaMze ityAdivaMze jIvasya janma bhavati tduccaiotrmucyte| yadudayena nindite daridre 5 bhraSTe ityAdikule jIvasya janma bhavati tannIcargotram / cakAraH parasparasamuccaye vartate / tenAyamarthaH-na kevalamuccairgotraM nIcaizca gotram / gotraprakRteruttaraprakRtI dve bhavataH / athedAnImantarAyaprakRteruttaraprakRtaya ucyante-- dAnalAbhabhogopabhogavIryANAm // 13 // dAnasyAntarAye dAtumicchurapi dAtuM na zaknoti lAbhasyAntarAye labdhumanAapi na labha10 te bhogasyAntarAye bhokukAmo'pi na bhukte upabhogasyAntarAye upabhoktumicchannapi nopabhuGkta vIryasyAntarAye utsAhamudyama cikIrSurapi notshte| ete paJca bhedA antarAyaprakRteruttaraprakRtibhedAH bhavanti / atra smaasshuddhiH| dAnaJca lAbhazca bhogazcopabhogazca vIryazca dAnalAbhabhogopabhogavIryANi teSAM dAnalAbhabhogopabhogavIryANAM paJcAnAM pazcAntarAyAH paJcottaraprakRtayo bhavantIti kriyAkArakasambandhaH / iti prakRtibandhasvarUpaM samAptam / 15 atha sthitibandhasvarUpamucyate AditastimRNAmantarAyasya ca triMzatsAgaropama koTIkoTayaH parA sthitiH // 14 // AditaH jJAnAvaraNamArabhya vedanIyaM yAvat tisRNAM jJAnAvaraNadarzanAvaraNavedanIyalakSaNAnAM prakRtInAmantarAyasya cASTamasya karmaNaH sAgaropamAnAM koTInAM koTyaH triMzat 20 parA utkRSTA sthitirbhavati / sA sthitiH kIdRzasya jIvasya bhavati ? mithyAdRSTeH paJcendriyasya sabjinaH paryAptakasya jJAtavyA / anyeSAmekendriyAdInAM paramAgamAt sampratyayo vidhAtavyaH smykprtiiti:yaa| paramAgame ekendriyAdInAM kIdRzI sthitiH catuNNAM karmaNAmiti ceta ? ucyate; ekendriyaparyAptakasya lagnAnAmekasAgaropamasya saptabhAgIkRtasya trayo bhAgA bhavanti / dvIndriyaparyAptakasya paJcaviMzatisAgaropamAnAM saptabhAgIkRtAnAM trayo bhAgA bhavanti / trIndri25 yAryAptakasya paJcAzatsAgaropamANAM saptabhAgIkRtAnAM trayo bhAgA bhavanti / caturindriya paryAptakasya sAgaropamazatasya saptabhAgIkRtasya trayo bhAgA bhavanti / asabjhipaJcendriyaparyAptakasya sAgaropamasahasrasya saptabhAgIkRtasya trayo bhAgA bhavanti / sajjJipaJcendriyAparyAptakatya 'anta:triMzatsAgaropamakoTIkoTyaH bhavanti / aparyAptakendriyadvIndriyatrIndriya caturindriyAsajJipaJcendriyANAM paryAptaikendriyAdidattA evare bhAgA bhavanti / parantu 30 palyopamA'saGkhya yabhAgonA veditavyAH iti paramAgamAt sampratyayaH / uktaJca 1 antaHsA- A0,da., j0| 2 ekabhAgA tA0 / For Private And Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8.15-16] aSTamo'dhyAyaH 273 "eiMdiyaviyaliMdiyasayaliMdiyAsaNNiapajjattayANa bodhavvA / eka tahappaNavIsaM paMcAsaM taha sayaM sahassaM ca // "tihayaM sattavihatta sAyarasaMkhA ThidI esA |"[pnycsN0 11186 ] athedAnI mohanIyasyotkRSTasthitiM prAha saptatirmohanIyasya // 15 // mithyAdRSTeH paJcendriyasya saJjinaH mohanIyasya karmaNaH saptatiH sAgaropamakoTIkoTayaH parA utkRSTA sthitirbhavati / eSA sthitizcAritramohanIyApekSayA bhavati / darzanamohanIyApekSayA tu catvAriMzatsAgaropamakoTIkoTatho veditavyAH / pareSAM paramAgamAdavaseyam / ko'sau paramAgama iti ced ? ucyate ; paryAptakadvitricaturindriyANAmekapaJcaviMzatipaJcAzat zatasAgaropamANi / teSAmaparyAptAnAmapi tAnyeva, parantu palyopamA'sa- 10 syeybhaagonaani| paryAptAsajJipaJcendriyasya sAgaropamasahasraM tasyaivAparyAptasya tadeva parantu palyopamAsaGkhyeyabhAgonam / tathA coktam "eka paNavIsaMpi ya paMcAsaM taha sayaM sahassaM c| tANaM sAyarasaMkhA ThidI esA mohaNIyassa // " [ ] ayantu vizeSo mohanIyasyeyaM sthitiH saptaguNA saptahatA ca kartavyA / ko'rthaH? pUrvavat 15 sAgarANAM saptabhAgAn kRtvA trayo bhAgA na gRhItavyAH kintu ekasAgaraH paripUrNaH paJcaviMzatisAgarAH paripUrNAH paJcAzatsAgarAH paripUrNAH zatasAgarAH paripUrNAH sahasrasAgarAzca paripUrNAH gRhyante ityrthH| athedAnI nAmagotrayoratkRSTasthitirucyate viMzatirnAmagotrayoH // 16 // nAma ca gotraJca nAmagotre tayornAmagotrayoH nAmagotrayoH prakRtyoviMzatiH sAgaropamakoTIkoTyaH parA utkRSTA sthitirbhavati / eSApi mithyAdRSTeH paJcendriyasya paryAptasya sacino veditavyAH / paryAptakendriyadvIndriyatrIndriyacaturindriyA'sajJipaJcendriyANAmekaM paJcaviMzatiH paJcAzat zataM sahasrabcAnukrameNa sAgaropamAni yAni pUrvamuktAni teSAM saptasaptabhAgIkRtAnAM dvau dvau bhAgau gRhyate / tathAhi-ekasAgaropamasya saptabhAgAH kriyante teSAM madhye 25 dvI bhAgau ekendriyANAM nAmagotrayoH parA sthitirbhavati / paJcaviMzatisAgarANAM saptabhAgAH kriyante tanmadhye dvau bhAgo gRhyate / dvIndriyANAM nAmagotrayoH parA sthitirbhvti| paJcAzatsAgaro 1 ekendriyavikalendriyasakalendriyAsaMjyaparyApta kAnAM boddhvyaa| eka tathA paJcaviMzatiH paJcAzat tathA zataM sahasraca // trizataM saptavibhaktaM sAgarasaMkhyA sthitireSA / / 2 ekaM paJcaviMzatizca paJcAzata tathA zataM sahasraJca | tAsAM sAgarasaMkhyA sthitireSA mohniiysy|| For Private And Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 274 tattvArthavRttI [8117-20 pamANAM saptabhAgAH kriyante tanmadhye dvau bhAgau gRhyete trIndriyANAM nAmagotrayoH parA sthitirbhavati zatasAgara.NAM saptabhAgAH kriyante tanmadhye dvau bhAgau gRhyate / caturindriyANAM nAmargatrayoH parA sthitirbhavati / sahasrasAgarANAM saptabhAgAH kriyante sanmadhye dvau bhAgau gRpate asabjJipancendriyANAM nAmagotrayoH parA sthitirbhavati / aparyAptadvitricaturasabjJipaJcendriyANAM dvau dvAveva 5 bhAgau paraM palyopamA'saGghathe yabhAgahIno veditvyo| athAyuSaH prakRte hatkRSTA sthitiH 'pratipAdyate trayastriMzatsAgaropamANyAyuSaH // 17 // trayastriMzacca tAni sAgaropamANi trayastriMzatUsAgaropamANi AyuSaH parA utkRSTA sthitirbhvti| koTIkoTatha iti na prAhya punaH sAgaropamaprahaNAt / eSApi sthitiH pance10 ndriyasya sabjinaH paryAptakasya veditvyaa| asabjinaH AyuSaH sthitiH palyopamAsaGkhaca yabhAgo bhavati / kasmAt ? yataH asajJipaJcendriyaH tiryaka svarge narake vA palyopamA'sya yabhAgamAyurbadhnAti / ekendriyaviphalendriyAstu pUrvakoTIpramANamAyubaddhvA 'pazcAdvidehAdAvutpadyante / athedAnImaSTAnAM prakRtInAM jaghanyA sthitirucyate aparA bAdazamuhUrtA vedanIyasya // 18 // 15 vedanIyamya karmaNa aparA jaghanyA sthiti dazamuhUrtA bhavati / caturviMzatighaTikA pramANA ityarthaH / etAM sthiti sUkSmasAmparAyaguNasthAne banAtIti veditavyam / prakRtInAmanukramollAnaM sUtrANAM laghutvArtha jJAtavyam / atha nAmagotrayoH jaghanyasthitipratipattyarthaM sUtramidamucyate nAmagotrayoraSTau // 19 // 20 nAma ca gotraca nAmagotre tayornAmagotrayoraSTau muhUrtAH SoDazaghaTikA jaghanyA sthitirbhavati / iyamapi sthitirdazamaguNasthAne veditavyA / athedAtImuddharitapazcaprakRtInAM jaghanyasthitikathanArtha sUtramidamAhuH- shessaannaamntmuhuurnaaH||20|| zeSAgAM jJAnAvaraNadarzanAvaraNAntarAyamohanIyAyuSAM jaghanyA sthitirantamahUrtA 25 antarmuhUrtapramANA bhavati / tatra jJAnadarzanAvaraNAntarAyANAM nikRSTA sthitiH sUkSmasAmparAye jJAtavyA / mohanIyasya anivRtti karaNaguNasthAne bAdarasAmparAyaguNasthAnA'paranAmni boddhavyA / AyuSo jaghanyA sthitiH saGkhyayavarSAyuHSu tiryakSu manuSTeSu caavseyaa| * athedAnI tRtIyasya bandhasya anubhavAmnaH svarUpanirUpaNArtha sUtramidamucyate-- 1 pratipadyate A0, ja0, da0 / 2-dehe utpa- bhA0, ja0, d0| 3 -syAne ca vedi-A0, ja0. da0 / 4 pAvaseyA mA0, ja0, 801 For Private And Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 821-23] aSTamo'dhyAyaH vipAko'nubhavaH / 21 viziSTo vividho vA pAka udayaH vipAkaH, yo vipAkaH sa anubhava ityucyate anubhAgasaJjJakazca' / tatra viziSTaH pAka AtravAdhyAyaproktatItramandamadhyamabhASAstravavizeSAdveditavyaH / dravyakSetrakAlabhatrabhAvalakSaNa kAraNa bhedotpAdita nAnAtvo vividho'nubhavo jJAtavyaH / anubhava iti ko'rthaH ? Atmani phalasya dAnaM karmadattaphalAnAmAtmanA svIkara 5 NamityarthaH / yadA zubhapariNAmAnAM prakarSo bhavati tadA zubhaprakRtInAM prakRSTo'nubhavo bhavati, azubhaprakRtInAM tu nikRSTo'nubhavo bhavati / yadA azubha pariNAmAnAM prakarSo bhavati tadA azubhaprakRtInAM prakRSTo'nubhavo bhavati, zubhaprakRtInAM tu nivRSTo'nubhavo bhavati / so'nubhavo'munA prakAreNa pratyayavazAt pariNAmakAraNavazAt svIkRto dviprakAro bhavati -- svamukhaparamukhabhedAt / tatra sarvamUlaprakRtInAmanubhavaH svamukhenaiva bhavati / katham ? matijJAnAvaraNaM matijJAnA- 10 varaNarUpeNaiva bhavati / uttaraprakRtInAM sadRzajAtIyAnAM paramukhenApi bhavati parantu Ayu:karmadarzanamoha cAritramohAn varjayitvA / katham 1 yadA jIvo narakAyurbhuGkte tadA tiryagAthumaMnuvyAyurdevAyurvA na bhuGkte / tena AyuH prakRtayaH tulyA api svamukhenaiva bhujyante na tu paramukhena / tathA darzanamohaM bhujAnaH pumAn cAritramohaM na bhuGkte / cAritramoha bhubjAnaH pumAn darzanamohaM na bhuGke / evaM tisRNAM prakRtInAM tulyajAtIyAnAmapi paramukhenAnubhavo na bhavati / 15 atrAha kazcit pUrvopArjitAnekavidhava maM vipAko'nubhava ityucyate taM jAnImo vayam, etattu na vidmo vayam / etat kim ? ayamanubhavaH kiM prasaGkhyAto'nvartho vartate aprayAto'nanvartho vA iti prazne AcAryaH prAha-praruyAtaH prakRtInAM nAmAnusAreNAnubhavo bhujyate ityarthaprakaTanArthaM sUtramidamAhuH -- Acharya Shri Kailassagarsuri Gyanmandir 1 - saMjJazca bha0 ja0 da0 / 2 athAha tA0 / sa yathAnAma // 22 // sa anubhavaH prakRtiphalaM jIvasya bhavati / katham ? yathAnAma prakRtinAmAnusAreNa / tena jJAnAvaraNasya phalaM jJAnAbhAvo bhavati savikalpasyApi / evaM sarvatra savikalpasya karmaNaH phalaM savikalpaM jJAtavyam / darzanAvaraNasya phalaM darzanazaktipracchAdanatA / vedanIyasya phalaM sukhaduHkhapradAnam / mohanIyasya phalaM mohotpAdanam / AyuSaH phalaM bhavadhAraNalakSaNam / nAmnaH phalaM nAnAnAmAnubhavanam / gotrasya phalaM nIcatvoccatvAnubhavanam / antarAyasya phalaM vighnAnu- 25 bhavanam / evamaSTAnAmapi karma prakRtInAM savikalpAnAM rasAnubhavana sampratyayaH sabjAyate / athAha kazcit - vipAkaH khalu anubhavaH AkSipyate aGgIkriyate pratijJAyate bhavadbhiH tacca karma anubhUtamAsvAditaM sat kimAbharaNamivAvatiSThane athavA niSpItasAramAsvAditasAmarthyaM sat galati patati pracyavate iti prazne sUtramidamucyate-- tatazca nirjarA // 23 // For Private And Personal Use Only 275 20 30 Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 276 tattvArthavRttI [8 / 24 tatastasmAdvipAkAdanantaramAtmane pIDAnugrahadAnAnantaraM duHkhasukhadAnAnantaraM nirjarA bhavati pUrvasthiteH' prakSayAt avasthAnAbhAvAtkarmaNo nivRttirbhavati upArjitakarmatyAgo bhavati ekadezena kSayo bhavatItyarthaH / athavA tatastasmAtphaladAnalakSaNAtkAraNAnnirjarA bhavati / kiMvat ? bhuktAnnapAnAdivikAravat / viNmUtrAdivikAravat pttiityrthH| sA nirjarA dvidhA 5 bhavati-savipAkA avipAkA ceti / tatra caturgatibhavamahAsamudre ekendriyAdijIvavizeSaH avadhUrNite nAnAjAtibhedaiH sambhRte dIrghakAlaM paryaTato jIvasya zubhAzubhasya kramaparipAkakAlaprAptasya karmodayAvalipravAhAnupraviSTasya Arabdhaphalasya karmaNo yA nivRttiH sA savipAkanirjarA kathyate / yacca karma vipAkakAlamaprAptamanudIrNamudayamanAgatam upakramakriyAvizeSabalAdudIrya udayamAnIya AsvAdyate sahakAraphalakadalIphalakaNTakiphalAdipAkavat balAdvipAcya bhujyate sA 10 avipAkanirjarA kathyate / cakArAt "tapasA nirjarA ca" [ta0 sU0 9 / 3 ] iti vakSyamANa sUtrArtho gRhyate / ayamatra bhAvaH-nirjarA svataH paratazca bhavatIti sUtrArtho veditvyH| saMvarAdanantaraM vakSyamANA'pi nirjarA uddezalaghvarthamiha gRhyate / anyathA "vipAko'nubhava" [20 sU0 8 / 21 ] iti sUtraM punarapyanuvadituM yogyaM bhavati / atha pradezabandhasvarUpaM nirUpyate nAmapratyayAH sarvato yogavizeSAtsUkmaikakSetrAvagAha___ sthitAH sarvAtmapradezeSvanantAnantapradezAH // 24 // nAmetyukte vizvakarmaprakRtaya ucynte| nAmnaH sarvakarmaprakRtisamUhasya pratyayAH hetavaH nAmapratyayAH IdRgvidhAH / ke ? anntaanntprdeshaaH| anantAH santaH anantaguNAH anantA nantAH anantAnantAzca te pradezA aSTadhA karmaprakRtiyogyapudgalaskandhAH anantAnantapradezAH te 20 khalu abhavyebhyo'nantaguNAH / ko'rthaH ? abhavyAstAvadanantA vartante tebhya anantaguNA anantAnantA ityucynte| parantu siddhAnAmanantabhAgapramANA vrtnte| IgvidhAH karmayogyapudgalaskandhAH ka vartante ? sarvAtmapradezeSu / sarve ca te AtmanaH pradezAH sarvAtmapradezAsteSu sarvAtmapradezeSu / ekaikasminnAtmanaH pradeze anantAnantAH karmaprakRtiyogyapugalaskandhA vartante ityarthaH / IDa gvidhAH karmapradezAH AtmapradezAntamUrdhvamadhastAttiryak ca vartanta ityrthH| IdRgvidhAH karmapradezAH 25 keSu kAleSu vartante ? srvtH| sarveSu bhaveSu sarvataH / "sArvavibhaktikastas ityeke" [ ! iti vacanAt paJcamyAstas iti nAzaGkanIyam / tenAtra saptamyarthe taspratyayo veditavyaH / tenAyamarthaH- ekaikasya prANino'tItA bhavA anantAnantA bhavanti bhaviSyantastu bhavA kasyacit saGkhyayA bhavanti kasyacidasaGkhyayA bhavanti kasyacidanantAzca bhavA bhavanti / teSu sarve- dhvapi bhaveSu pratyekamanantAnantAH karma pradezA. pratiprANi pratyAtmapradezaM bhavantIti sarvataHzabdena 1 -sthitipra- A0, ja0. d0| 2 caturgatau bhava- tA0 / For Private And Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 825] aSTamo'dhyAyaH kAlavizeSo jJAtavyaH / IdRgvidhAH pradezAH kasmAd bhavanti ? yogavizeSAt / kAyavAGmanaH- karmalakSaNAt yogavizeSAna yogavizeSakAraNAta jIvena pulAH karmatvena gRhyante / " "jogA payaDipadezA ThidiaNubhAgA kasAyado hoMti" [ go0 ka0 gA0 257 ] iti vacanAt / punarapi kathambhUtAste anantAnantapradezAH ? sUkSmaikakSetrAvagAhasthitAH / ekaM kSetramAtmana ekapradezalakSaNaM tasminnavagAha? avakAzo yeSAM te eka kSetrAvagAhAH, sUkSmAzca te eka kSetrAvagAhA- 5 zca sUkSmekakSezrAvagAhAH sUkSmaikakSetrAvagAhAzca te sthitAH sUkSmaikakSetrAvagAha sthitAH / asyAyamarthaH --- karmapradezAH sUkSmA vartante na tu sthUlAH / yasminnAkAzapradeze Atmapradezo vartate tasminnevA'kAzapradeze'nantAnantAH karmapradezAH vartante tena ekakSetrAvagAhA ityucyante / sthitA ityukte tasminneva pradeze karmayogyapudgalaskandhAH sthitA vartante na tu gacchantaH / anantAnantapradezA ityukte saGghaye yAzca asaGghayeyAca anantAzca na bhavanti / kintarhi ? anantA - 10 nantAH | eka kSetrAvagAhA ityukte ghanAGgulasyAsaGgha yeyabhAgakSetrAvagAhino vartante / ayantu vizeSaH --- eka samayadvisamayatrisamayacatuH samayetyAdisaGgha ye yasamayAsaGgha ye yasamayasthitikA bha vanti / paJcavarNA bhavanti / lavaNarasasya madhurarasAntarbhAvAt madhurAmla kaTutiktakaSAyalakSaNAH pazcarasAH bhavanti / surabhidurabhidvirgandhA bhavanti / pUrvoktASTasparzAca bhavanti / athAtrAha kazcit-bandhapadArthAnantaraM puNyapApapadArthaM drayakathanaM pUrvaM carcitaM tattu bandha- 15 padArthamadhye antargarbhitamiti samAhitamuttarapradAnaviSayIkRtam / tatra puNyabandhaH ko vartate, kazca pApabandha iti prazne puNyaprakRtiparijJAnArthaM sUtramidamucyate 277 sadyazubhAyurnAmagotrANi puNyam // 25 // Ayuzca nAma 'ca gotraca AyurnAmagotrANi zubhAni prazastAni tAni ca tAni AyurnAmagotrANi zubhAyurnAmagotrANi / sacca samIcInaM sukhapradAnasamarthaM vedyaM sadvedyam / 20 sa zubhAyurnAmagotrANi ca sadvedya zubhAyurnAmagotrANi / etAni catvAri karmANi puNyaM bhavanti / tathAhi - tiryagAyurmanuSyAyurde vAyustritayaM zubhAyuH / manuSyadevagatidvayaM paJcendriyajAtiH paJcazarIrANi aGgopAGgatritayaM samacaturasrasaMsthAnaM vajrarSabhanArAcasaMhananaM prazasta varNaH prazasto rasaH prazasto gandhaH prazastaH sparzaH manuSyagatiprAyogyAnupUrvyaM devagatiprAyogyAnupUrvyamagurulaghuH paraghAta ucchvAsa Atapa udyotaH prazasta bihAyo- 25 gatiH praso bAdaraH paryAptiH pratyekazarIraM sthiraH zubhaH subhagaH susvaraH Adeyo yazaH kIrtiH nirmANaM tIrthakara nAma etAH saptatriMzannAmaprakRtayaH puNyamucyante / uccairgotraM sadyazceti dvAcavAriMzat prakRtayaH puNyaM puNyasaMjJA bhavanti / atha pApapadArtha parijJAnArtha sUtramidamucyate For Private And Personal Use Only 1 yogAt prakRtipradezau sthityanubhAgoM kaSAyato bhavataH / 2 - gAhe ava- A0, ja0 da0 / 3 - spardhA bhavanti bha0 ja0 da0 / 4 - uttara pradAnaM vi- tA0 da0 / Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 278 tattvArthavRttI [26. ato'nyaspApam // 26 // ata etasmAt puNyAbhidhAnakarmaprakRtivRndAt yadanyat anyatarat tatkarma pApaM pApapadArtha ityabhidhIyate sa dvadhazItiprakAra:-paJca jJAnAvaraNAni nava darzanAvaraNAni SaTviMzatimohanIyAni pazcAntarAyAH narakagatitiryaggatI ? ekadvitricaturindriyajAtayazcatasraH prathamasaMsthAnavarjAni pazca saMsthAnAni prathamasaMhananaparjAni paJcasaMhananAni aprazastavarNo'prazastagandho'prazastaraso' 5 prazastasparzo narakagatiprAyogyAnuSUyaM tiryaggatiprAyogyAnupUrvyamupaghAto'prazastavihAyogatiH sthAvaraH sUkSmaH aparyAptiH sAdhAraNazarIramasthiraH azubho durbhago duHsvara anAdeyo'yazaHkIrtiriti ctustriNshnnaamprkRtyH| asA narakAyurnIcagotraJceti pApaM pApapadArtho bhavati / sa ubhayaprakAro'pi puNyapApapadArtho'varmanaHparyayasya kevalajhAnasya ca pratyakSapramANatrayasya gocaro gamyo bhavati tatkathitAgamasya cAnumeyaH syAditi bhadram / 10 iti sUrizrIzrutasAgaraviracitAyAM tAtparyasaMjJAyAM tattvArthavRttau aSTamaH pAdaH smaaptH| 1 ityanavadyagadyavidyAvinodanoditapramodapIyUSarasapAnapAvanamatisamAjaratnarAjamatisAgarayatirAjarAjitArthanasamarthana tarkavyAkaraNachando'laGkArasAhityAdizAstranizitamatinA yatinA zrIdevendrakItibhaTTArakAziSyeNa ziSyeNa ca sakalavidvajjanavihitacaraNasevasya vidyAnandidevasya saMchatimithyAmatidurgareNa atasAgareNa sUriNA viracitAyAM zlokavArtikarAjavArtikasarvArthasidinyAyakumudacandrodayaprameyakamalamArtaNDapracaNDASTasahasropramukhamanthasandarbhanirbharAvalokanabuddhivirAjitAyA tattvArthaTIkAyAmaSTamo'dhyAyaH samAptaH / 8 / A0, 20, ja.. For Private And Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo'dhyAyaH athomAsvAminaMnatvA pUjyapAdazca yoginam / vidyAnandinamAdhyAya saMvaraM vivRNomyaham // 1 // AsravanirodhaH sNvrH||1|| nUtanakarmagrahaNakAraNamAnava ucyate / Asravasya nirodhaH pratiSedhaH AnavanirodhaH saMparo bhavati / bhAvadravyasaMvarabhedAt saMvaro dviprkaarH| tatra bhAvasaMgharaH bhavakAraNapApakriyA- 5 nirodhaH / tathA cA'bhyadhAyi "vedaNapariNAmo jo kammassAsavaNirohaNe hedU / so bhAvasaMvaro khalu davyAsavarohaNe aNNo // " [ dravyasaM0 gA0 34] ..saMsArakAraNakriyAnirodhe sati saMsArakAraNakriyAnirodhalakSaNabhAvasaMvaraH / bhAvasaMvarapUrvako drvysNvrH| pharmapudgalagrahaNaviccheda ityrthH| sa ubhayaprakAro'pi 10 saMvaraH guNasthAnApekSayA ucyate-mithyAtvaguNasthAne yatkarma Amravati tasya karmaNaH sAsAdanasamyagdRSTayAdizeSaguNasthAne saMvaro bhavati / mithyAdarzanapradhAtvena yatkarma Asravati, tatkim ? .. tatSoDazaprakRtilakSaNam / tatraikaM tAvanmithyAtvaM dvitIyo napuMsakavedaH tRtIrya narakAyuH caturthI narakagatiH paJcamI ekendriyajAtiH SaSThI dvIndriyajAti: saptamI trIndriyajAtiH aSTamI caturindriyajAtiH navamaM huNDakasaMsthAnaM dazamamasamprAptA- 15 sRpATikAsaMhananamekAdazaM narakagatiprAyogyAnupUyaM dvAdaza AtapaH trayodazaH sthAvaraH caturdazaH sUkSmaH paJcadazaH aparyAptakaH peDazaM sAdhAraNazarIram / asaMyamastAvat trividho bhavati / te ke yo vidhAH ? anantAnubandhikaSAyodayaH apratyAkhyAnakaSAyodayaH pratyAkhyAnakaSAyodayazceti trividhAsaMyamahetukasya karmaNaH saMvaro jnyaatvyH| kasmin sati ? tadabhAve trividhAsaMyamAbhAve2 sti| sa eva nirUpyate-anantAnubandhikaSAyodayakalpitAsaMyamAsravANAM 20 paJcaviMzatiprakRtInAme kendriyAdayaH sAsAdanasamyagdRSTiparyantA bandhakA bhavanti / bandhakAbhAve tAsAmuttaratra saMvaro bhavati / kAstAH paJcaviMzatiprakRtayaH ? ekA nidrAnidrA tiIyA pravalApracalA tRtIyA styAnagRddhiH anantAnubandhikrodhamAnamAyAlobhAzcatvAraH aSTamaH strIvedaH navamaM tiyyaMgAyuH dazamo tiryaggatiH catvAri madhyasaMsthAnAni catvAri madhyasaMhananAni ekonaviMzatitamA tiLaggatiprAyaMgya nupUrvI viMzatitama udyotaH ekaviMzatitamI aprazastavihA- 25 1 cetanapariNAmo yaH karmaNa Avanirodhane hetuH / sa bhAvasaMvaraH khala dravyAkhavarodhane'nyaH // 2-bhAve'pi bhA0, ja0, da0 / For Private And Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI yogatiH dvAviMzatitamo durbhagaH trayoviMzo duHsvaraH 'caturvizatitamamanAdeyaM paJcaviMzatitamaM niicairgotrmiti| apratyAkhyAnAvaraNakaSAyodayakalpitAsaMyamakAraNAnAM dazAnAM prakRtInAme kendriyAdayo jIvA asaMyatasamyagdRSTiparyantA bandhakA bhavanti / bandhakAbhAvAt tadupari tAsAM dazAnAM prakRtInAM saMvaro bhavati / kAstAH daza prakRtayaH ? apratyAkhyAnAvaraNakrodhamAnamAyAlo5 bhAzcatvAraH paJcamaM manuSyAyuH SaSThI manuSyagatiH saptamanaudArikazarIram aSTamamaudArikazarIrAGgopAGgaM navamaM varSabhanArAcasaMhananaM dazamaM manuSyagatiprAyogyAnupUvyam / samyagmithyAtvaguNena Ayurna badhyate / pratyAkhyAnAvaraNakrodhamAnamAyAlobhAnAM catasRNAM prakRtInAM pratyAkhyAnakaSAyodayahetukAsaMyamAsravANAmekendriyAdayo dezasaMyataparyantA bandhakA bhavanti / bandhakAbhAvAttadupari tAsAM saMvaro bhavati / pramAdAnItasya karmaNaH pramattasaMyatAdupari saMvaro bhavati / kasmAt ? tad10 bhAvAt bandhakAbhAvAt / kiM tat karma ? asavedyamaratiH zokaH asthiraH azubhaH ayazaHkIrtiH / devAyubandhArambhasya hetuH pramAda eva tatpratyAsanno'pramAdo'pi hetuH / tadupari tasya saMvaro bhavati kaSAya evAsravo yasya karmaNo na pramAdAdistasya karmaNaH pramAdanirodhanirAstravo jJAtavyaH / sa ca kaSAyaH pramAdAdivirahitaH tImadhyamajaghanyatvena guNasthAnatraye vyvsthitH| tatra apUrvakaraNa guNasthAnasyAdau saGkhyeyabhAge nidrApracale dve karmaprakRtI badhyete tadupari saGkhyeye bhAge triMza15 sprakRtayo badhyante / kAstAH prakRtayaH ? devagatiH paJcendriyajAtiH vaikriyikAhArakartajasakAma NAni catvAri zarIrANi samacaturasrasaMsthAnaM vaikriyikazarIrAGgopAGgam AhArakazarIrAGgopAGgam / varNo gandho rasaH sparzaH devagatiprAyogyAnupUrvyam agurulaghuH upaghAtaH paraghAtaH ucchvAsaH prazastavihAyogatistraso bAdaraH paryAptakaH pratyekazarIraM sthiraH zubhaH subhagaH susvaraH AdeyaM nirmANaM tIrthakaratvaJceti / apUrvakaraNasyAntasamaye catasraH prakRtayo bandhamAyAnti / kAstAH ? 20 hAsyaM ratirmayaM jugupsA ceti / etAH SaTtriMzatprakRtayaH tInakaSAyAsravA bhavanti / tadabhA vAt kathitAd bhAgAdupari saMvaro bhavati / anivRttibAdarasAmparAyasya navamasya guNasthAnasya prathamasamayAdArabhya saMkhyeyeSu bhAgeSu puMvedaH krodhasabjvalanazca dvau badhyete / tadupari saGkhyeyeSu bhAgeSu mAnamAyAsajvalanau badhyete / anivRttibAdarasAmparAyasyAntasamaye lobhasajva lano badhyate / etAH paJcaprakRtayaH mdhymkssaayaasrvaaH| tadabhAve kathitasya bhAgasyopari saMvaro 25 bhavati / sUkSma sAmparAye SoDazAnAM prakRtInAM bandho bhavati / tadupari tAsAM sNvrH| kAstAH SoDazaprakRtayaH 1 paJca jJAnAvaraNAni catvAri darzanAvaraNAni yazaHkIrtiH uccaiautraM pshcaantraayaaH| etAH mandakaSAyAsravaH ssoddsh| upazAntakaSAyakSINakaSAyasayogakevalinAmekeneva yogena ekasyA eva prakRterbandho bhavati / tadabhAvAt ayogakevalinastasyAH saMvaro bhavati / kA'sAvekA prakRtiH ? sadvedyamiti / 30 athAha kazcit-guNasthAneSu saMvarasvarUpaM nirUpitaM bhavadbhiH parantu guNasthAnAnAM svarUpaM 1 caturviMzama- taa0| 2 -pUrvI A0, ja0, da0 / 3 tIrthakaraJceti A., ja0, d0| 4 -saMvararUpam A0, ja0, 30 / For Private And Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo'dhyAyaH tAvanna vijJAyate tatsvarUpaM vijJApayituM yogyamiti guNasthAnAnAM svarUpaM nirUpyate-tattvArthaviparItaruciH mithyAdRSTiH prathamaM guNasthAnaM bhavati / darzanamohasya bhedAstrayaH-samyaktavamithyAtvasamyagmithyAtvavikalpAt / teSAmudayAbhAve'nantAnubandhikrodhamAnamAyAlobhAnAM codayAbhAve sati prathamasamyaktvamaupazamikaM nAma smutpdyte| tasya kaalo'ntrmuhuurtH| tasyAntarmuhUrtasya madhye utkarSeNa AvalikASaTke uddharite sati jaghanyenaikasmin samaye coddharite sati anantA- 5 nubandhikrodhamAnamAyAlobhAnAM madhye anyatamasyodaye sati zeSasya mithyAdarzanakAraNasyAnudaye sati sAsAdanasamyagdRSTiIva ucyate / tad dvitIyaM guNasthAnaM bhavati / sAsAdanasamyagdRSTeH mithyAdarzanAnudaye'pi anantAnubandhyanyatamodayAt yat jJAnatrayaM tadajJAnatrayameva / kathamiti cet ? yasmAtkAraNAtte'nantAnubandhinaH kaSAyA anantamidhyAdarzanAnubandhanAnmidhyAdarzanodayalakSaNaM phalamutpAdayanti mithyAdarzanamevAtmani pravezayanti / parihRtasAsAdanaguNaH pumAnavazyameva 10 mithyAtvaguNasthAnaM gacchatIti sAsAdanavarNanam / atha mizraguNasthAnasvarUpaM kathyate-samyagmidhyAtvakarmodayAt manAkkaluSapariNAmaH pumAn bhavati kSINAkSINamadazaktikodravotpAditamanAkkaluSapariNAmavat / tena kAraNena samyagmithyASTiIvastattvArtharucyarucirUpo bhavati / samyagmithyAdRSTeH puruSasya yadajJAnatrayaM tatsatyAsatyarUpaM veditavyam / cAritramohakarmodayAjjIvo'tIvAvirato bhavati so'saMyatasamyagdRSTirucyate / zrAvakavratAni pratipAlayan pumAn 15 dezavirato bhavati tatpazcamaM guNasthAnam / apramatto'pi san antarmuhUrta pramAdaM bhajana pramattasaMyato bhavati tat SaSThaM guNasthAnam / yo jaGghAsecanAdinidrAdipramAdaM na bhajate sa pumAn apramattasaMyato bhavati tat saptamaM gunnsthaanm| apUrvakaraNamanivRttibAdarasAmparAyasaMjJaM sUkSmasAmparAyasaMjJaJca etAni trINi guNasthAnAni aSTamanavamadazamaguNasthAnAni bhavanti / teSu triSu guNasthAneSu dve zreNI vartete / upazamakazroNiH kSapa- 20 kazreNizca / yasyAmAtmA mohanIyaM karma upazamayana Arohati sA upazamakazreNiH / yasyAmAtmA mohanIyaM karma kSapayan Arohati sA kSapakazreNi rucyate / tatropazamazreNimAn pumAn aSTamaM navamaM dazamamekAdazaJca guNasthAnaM gatvA patati / kSapakazreNimAn pumAn aSTamaM navamaM dazamaJca guNasthAnaM gatvA ekAdazaM guNasthAnaM varjayitvA dvAdazaM kSINakaSAyasaMjJamArohati / apUrvakaraNe aSTamaguNasthAne ya upazamakaH kSapakazca vartate sa janmApUrvAn karaNAn 25 pariNAmAna prApnoti tena tadaSTamaM guNasthAnamapUrvakaraNamityucyate / asmin guNasthAne karmopazamaH karmakSayo na vartate kintu saptamanavamaguNasthAnayormadhye patitatvAt upazamaH kSapakaJcopacAreNocyate ghRtaghaTavat / yathA mRnmayo'pi ghaTo ghRtaghaTa ucyate ghRtasamIpavartitvAt / asmin guNasthAne nAnAjIvA'pekSayA antarmuhUrtasya ekasminnapi kSaNe'nyonyamavazyameva pariNAmA viSamA bhavanti, prathamakSaNe ye pariNAmA utpannAste pariNAmAzca apUrvAH pariNAmAH dvitIyA- 30 1-dRSTipu- A0, ja0, da0 / 2 upazamazreNiH A0, da0, ja0 / 3 pariNAmA apUrvAzca pri-taa| For Private And Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 282 tattvArthavRttau [ 92 diSu kSaNeSu utpadyante tenedaM guNasthAnamapUrvakaraNamityanvarthasaMjJaM bhavati / atha anivRttibAdarasAmparAyaguNasthAnasvarUpamucyate-sAmparAyazabda kaSAyo labhyate yatra sAmparAyasya kaSAyasya sthUlatvenopazamaH kSayazca vartate tadanivRttabAdarasAmparAyasaMjJaM guNasthAnamucyate / tatra jIvA upazamakAH kSapakAzca bhavanti / ekasmin samaye nAnAjIvApekSayApi ekarUpAH pariNAmAH 5 bhavanti / yataH pariNAmAnAM parasparaM svarUpAnivRttistena kAraNenAnivRttikaraNabAdarasAmparAya saMjJaM navamaguNasthAnamucyate / sAmparAyasya kaSAyasya sUkSmatayA upazamAt kSapaNAJca sUkSmasAmparAyasaMjJaM dazamaM guNasthAnaM bhavati / tatropazamakAH kSapakAzca jIvA bhavanti / 'upazAntamohasaMjJaM tvekAdazaM guNasthAnaM tasyopazamAt / kSINamohasaMbaM dvAdazantu guNasthAnaM sarvasya mohasya kSapaNAt bhavati / samprApta kevalajJAnadarzano jIvo yatra bhavati tatsayogijinasaMjJaM trayodazaM 10 guNasthAnaM bhavati / pazcaladhvakSarakAlasthitikamayogijinasaMjJaM caturdazaM guNasthAnaM veditavm / apUrvakaraNaguNasthAnamAdiM kRtvA kSINakaSAyaguNasthAnaparyanteSu guNasthAneSu uttarottarakSaNeSu jiivsyotkRssttotkRssttprinnaamvishuddhirveditvyaa| nikRSTatvena mithyAtvaguNasthAnasya kAlo'ntarmuhUrto bhavati / abhavyApekSayA mithyAtvaguNasthAnasya kAla utkRSTa anAdyanantaH, bhavyasya mithyA tvaguNasthAne kAlo'nAdisAntaH / sAsAdanasya kAlaH upazamasamyaktavakAlasyAntarmuhUrtalakSaNasya 15 prAnte nikRSTa eka samayaH utkRSTa AvaliSaTkam / mizrasya kAlo'ntarmuhUrtaH / asaMyatasamyagdRSTeni kRSTaH kAlo'ntarmuhUrtaH utkRSTakAlaH SaTSaSTisAgaropamANi / dezasaMyatasya kAlo nikRSTo muhUrtamAtraH utkRSTastu pUrvakoTI kiJcidUnA / pramattasaMyatAdikSINakaSAyaparyantAnAmutkRSTaH kAlo'ntamuhUrtaH / sayogijinakAlaH pUvakoTI kiJcidUnA / jaghanyakAlastu paramAgamAd veditvyH| upa zamazreNau sarvotkRSTaH kaalo'ntrmuhuurtmaatrH| 20 athedAnIM saMvarasya hetubhUtAn bhAvasaMvaravizeSAn saMvivakSuH sUtramidamAha sa guptisamitidharmAnuprekSAparISahajayacAritraiH // 2 // bhavakAraNAt manovAkkAyavyApArAt Atmano gopanaM rakSaNaM guptiH / samyagayanaM jantupIDAparityAgArtha vartanaM samitiH / saMsArasAgarAduddhRtya indranarendradharaNendracandrAdivandite pade AtmAnaM dharatIti dharmaH / "kAyAdisvabhAvAnucintanamanuprekSA / kSudhAtRSAdivedanA25 samutpattau upArjitakarma nirjaraNArthaM pari samantAt sahanaM parISahaH tasya jayaH parISahajayaH / sAmAyikAdipaJcabhedasahitaM cAritram / guptizca samitizca dharmazca anuprekSA ca parISahajayazca cAritraJca guptisamitidharmAnuprekSAparISahajayacAritrANi tairguptismitidhrmaanuprekssaapriisshjycaaritraiH| etaiH SabhiH sAntarbhedaiH saMyamapariNAmaH kRtvA sa pUrvoktaH saMvaro bhavati / karaNanirda zenaiva pUrvoktaH saMvaro vijJAyate / sa iti grahaNaM kimarthamiti cet ? sa grahaNaM nirdhAraNArtham / 30 tenAyamarthaH-guptyAdibhiH kRtvaiva saMvaro bhavati jalanimajjanakapAlagrahaNaziromuNDanazikhAdhAraNA 1 upazAntakaSAyamoha- A0, da0, ja0 / 2 sarvasyopa- tA0 / 3 kSINakaghAyapa- A0, da0, ja0 / 4-mAtram sA0 / 5 kAyAdisvabhAvAdici- A0, da0, jA For Private And Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 9 / 3-5] navamo'dhyAyaH didIkSAcihnodvahananijamastakacchedanadevAdipUjanarAgadveSAdimalinadevatArAdhanAdibhiH saMvaro na bhavatItyarthaH / kasmAt ? rAgadveSamohAdibhirupArjitasya karmaNo'parathA nivartanAbhAvAt / / atha saMvarasya nirjarAyAzca kAraNavizeSakathanArtha sUtramidamAcaSTe tapasA nirjr| ca // 3 // tapasA kRtvA nirjarA ekadezakarmagalanaM bhavati, cakArAtsaMvarazca bhavati / nanu dazalAkSa- 5 Nikadharmamadhye'pi tapo vartate tenaiva saMvaranirjare bhaviSyataH kimarthamatra tapograhaNasUtram ? yuktamuktaM bhavatA; atra tapograhaNaM nUnakarmasaMvaraNapUrvakakarmakSayakAraNatvapratipAdanArthaM pradhAnatvena saMvaravidhAyakatvakathanArthaM ca tapograhaNamatra vartate / 1 nanu tapaH khalvabhyudayadAyakamAgame pratipAditaM saMvaranirjarAsAdhakaM katham ? tathA coktam "dANe labbhai bhou para iMdattaNu vi tvenn| jammaNamaraNavivajjiyau pau labbhai NANeNa // "[ paramAtmapra0 2 / 72 ] sAdhUktaM bhavatA-ekamapi tapa indrAdipadaM dadAti saMvaranirjare ca karoti / yathaikamapi chatraM chAyAM karoti dharmajalaniSedhaJca kuryAt ekasyApyanekakAryavilokanAdvahnivat / yathA eko'pi vahnirvikledanAdikaraNAt pAvako bhavati bhasmasAtkaraNAd dAhakazyocyate tathA tapo'pyabhyudayakarmakSayakAraNaM bhavatIti naastyaagmvirodhH| atha gupyAdInAM saMvarahetUnAM svarUpanirUpaNArtha prabandhaH kathyate / tatrAdau guptisvarUpanirUpaNArthaM sUtramidamAhuH samyagyoganigraho guptiH // 4 // samyakaprakAreNa lokasatkArakhyAtipUjAlAbhAkAGkSArahitaprakAreNa yogasya kAyavAGmanaHkamalakSaNasya nigraho nirodhaH samyagyoganigraho viSayasukhAbhilASArthapravRttiniSedha ityarthaH / 20 yaH samyagyoganigraho manovAkkAyavyApAraniSedhanaM sA guptirityucyate / yoganigrahe sati AttaraudradhyAnalakSaNasaMklezaprAdurbhAvo na bhavati tasmiMzca sati karma nAsravati tena guptiH saMvaraprasiddhayarthaM veditvyaa| sA triprakArA-kAyaguptivAgguptimanoguptivikalpAt / atha guptiSu yo munirasamartho bhavati tasya muneH niSpApapravRttipratipAdanArtha samitisUtramucyate ryAbhASaNAdAnanikSepotsargAH samitayaH // 5 // IryA ca bhASA ca eSaNA ca AdAnanikSepau ca utsargazca iiryaabhaassessnnaadaannikssepotsrgaaH| ete paJca samitayo bhavanti / samyakazabdaH pUrvasUtrokto'trApi grAhyaH / tenaivaM sambandho bhavati / 1 nanu varaM tapaH A0, da0, ja0 / 2 "dAnena labhyate bhogaH paraM indra tvamapi tapasA / janmamaraNavivarjitaM padaM labhyate jJAnena / " 3 -niSedhanaJca tA0 / 4 racyate tA0 / For Private And Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 284 tattvArthavRtto samyagIryAsamitiH samyagbhApAsamitiH samyageSaNAsamitiH samyagAdAnanikSepasamitiH samyagutsargasamitizceti / tatra samyagIryAsamitirucyate-tIrthayAtrAdharmakAryAdyartha gacchato munezcatuHkaramAtramArganirIkSaNapUrvakaM sAvadhAnadRSTeravyapracetasaH samyavijJAtajIvasthAnasvarUpasya samyagIryAsamitirbhavati / kAni tAni jIvasthAnAni ? tatsvarUpanirUpaNArthamiyaM gAthA "bAdarasuhamagidiyaviticauridiyaasaNNisaNNI ya / paJjattApaJjattA bhUdA ye codasA hoti // " [ go0 jIva0 gA0 72 ] samyagbhASAsamitirucyate-hitaM parimitamasandigdhaM satyamanasUyaM priyaM karNAmRtaprAyamazaGkAkaraM kaSAyAnutpAdaka sabhAsthAnayogyaM mRdu dharmAvirodhi dezakAlAdhucitaM hAsyAdirahitaM vaco'bhidhAnaM samyakabhASAsamitirbhavati / samyageSaNAsamitirucyate-zarIradarzanamAtreNa prAptamayAcitamamRta10 saMjJamudgamotpAdanAdidoSarahitamajinahiGgvAdibhiraspRSTaM parArtha niSpanna kAle bhojanagrahaNaM samyageSaNAsamitirbhavati / samyagAdAnanikSepasamitirucyate-dharmopakaraNagrahaNavisarjane samyagaMvalokya mayUravarheNa pratilikhya tadabhAve vastrAdinA pratilikhya svIkaraNaM visajanaJca samyagAdAnanikSepasamitirbhavati / etena gopucchameSaromAdibhiH pratilekhanaM muneH pratiSiddhaM bhavati / samyagutsargasamitirucyate--prANinAmavarodhenAGgamalatyajanaM zarIrasya ca 15 sthApanaM digambarasyotsargasamitirbhavati / ete paJca prANinAM pIDAparihArasyAbhyupAyA "avasAtavyAH / itthaM pravartamAnasyAsaMyamapariNAmanimittasya karmaNa AsravAbhAvo bhavati tena ca saMvaraH smaaddhaukte| atha saMvarakAraNasya dharmasya vikalpaparijJAnArthaM sUtramidaM bruvantiuttamakSamAmArdavArjavasatyazaucasaMyamatapastyAgAkizcanya brahmacaryANi dharmaH // 6 // kAyasthitikAraNaviSvANAdyanveSaNAya paragRhAn paryaTato muneH duSTapApiSTapaJcajanAnAmasahyagAlipradAna varkaravacanAvahelanapIDAjananakAyavinAzanAdInAM samutpattau "mano'nacchatAnutpAdaH kSamA kathyate / "jJAnaM pUjAM kulaM jAti balamRddhiM tapo vapuH / aSTAvAzritya mAnitvaM smayamAhurgatasmayAH // " [ratnaka0 zlo0 25] iti zlokakathitasyASTavidhasya madasya samAvezAt parakRtaparAbhibhavanimittAbhimAnamuktirmArdavamucyate / mRdobhAvaH karma vAmArdavamiti nirukteH| manovacanakAyakarmaNAmakauTilyamArjavamabhidhIyate / satsu digambareSu mahAmuniSu tadupAsakeSuca zreSTheSu lokeSu sAdhu yadvacanaM tatsatyamitya 1 -nikSepaNAsamitiH A0, da0, j0|2 bAdarasU maikendriyadvitricaturindri yAsaMzisaMhinazca / paryAptAparyAptA bhUtA ye caturdaza bhavanti / / 3 -gAlokya A0, da0, ja0 / 4 -lokya dayopakaraNena prati- A0, da0, ja0 15 avasthAtavyAH A0, da0, j0| 6 -varvarava- A0, da0, ja0 / 7 mano'navasthAnu- A0, da0, j0,| For Private And Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 / 6] navamo'dhyAyaH 285 bhilapyate / nanu satyavacanaM bhASAsamitAvantabhitaM vartata eva kimarthamatra tadgrahaNam ? sAdhUktaM bhavatA ; bhASAsamitI pravartamAno yatiH sAdhuSu asAdhuSu ca bhASAvyApAra vidadhana hitaM mitaJca brUyAt , anyathA asAdhuSu ahitabhASaNe'mitabhASaNe ca rAgAnarthadaNDadoSo bhavet , tadA tasya kA bhASAsamitiH na kApItyarthaH / satyavacane tvayaM vizeSaH-santaH pravrajyAM prAptAstadbhaktAH vA ye vartante teSu yadvacanaM sAdhu tat satyam , tathA ca jJAnacAritrAdizikSaNe pracuramapi amitamapi 5 vacanaM vktvym| itIdRzo bhASAsamitisatyavacanayovizeSo vrtte| utkRSTatAsamAgatagAddharthapariharaNaM zaucamucyate / manoguptau mAnasaH parispandaH sarvo'pi niSidhyate tanniSedhe yo'samarthastasya parakIyavastuSu aniSTapraNidhAnapariharaNaM zaucamiti manoguptizaucayormahAna bhedH| bhagavatI-ArAdhanAyAM tu zaucasya lAdhavamityaparasaMjJA vartate / dharmopacayArthaM dharmopabRhaNArtha samitiSu pravartamAnasya puruSasya tatpratipAlanArtha prANavyaparopaNapaDindriyaviSayapariharaNaM 10 saMyama ucyate / sa saMyamo dvividhaH-apahRtasajJaka upekSAsaMjJakazca / tatra apahRtasaMjJakastrividhaH / tadyathA-prAsukavasatibhojanAdimAtrabAhyasAdhanasya svAdhInajJAnAdikasya munerjantUpanipAte AtmAnaM tato'pahRtya dUrIkRtya jIvAn pAlayata utkRSTaH saMyamo bhavati / mRdunA" mayUrapiccheNa pramRjya pariharato madhyamaH saMyamaH / upakaraNAntareNa pramRjya pariharato nikRSTaH saMyamaH .. ityapahRtasaMyamastrividhaH / athopekSAsaMyama ucyate-dezakAlavidhAnajJasya pareSAmanurodhena 15 vyutsRSTakAyasya triguptiguptasya muneH rAgadveSayoranabhiSvaGga upekSAsaMyamaH / upArjitakarmakSayArtha tapasvinA tapyate iti tapaH,tad dvAdazavidhaM vakSyamANavistaraM jnyaatvym| saMyaminAM yogyaM jJAnasaMyamazaucopakaraNAdidAnaM tyAga ucyate / nAsti asya kiJcana kimapi akiJcano niSparigrahaH tasya bhAvaH karma vA AkiJcanyam / nijazarIrAdiSu saMskAraparihArAya mamedamityabhisandhiniSedhanamityarthaH / tadAkicanyaM catuHprakAraM bhavati-svasya parasya ca jIvitalobhapariharaNaM svasya parasya 20 ca ArogyalobhapariNaM svasya parasya ca indriyalobhaparityajanaM svasya parasya copabhogalomojhanaJceti / pUrvAnubhuktavanitAramaraNaM vanitAkathAsmaraNaM vanitAsaGgAsattasya zayyAsanAdikaJca abrahma tadvarjanAt brahmacarya paripUrNa bhavati / svecchAcArapravRttinivRttyartha gurukulavAso vA brhmcrymucyte| guptisUtraM pravRttinigrahArtham, tatrAsamarthAnAM pravRttya yupAyapradarzanArtha dvitIyaM samitisUtram / idantu tRtIyaM sUtraM dazavidhadharmakathakaM paJcasamitiSu pravartamAnasya muneH pramAda- 25 pariharaNArthaM boddhavyam / kSamA ca mArdavaJca ArjavaJca satyaJca zaucaJca saMyamazca tapazca tyAgazca AkiJcanyaJca brahmacaryaca kSamAmArdavArjavasatyazaucasaMyamatapastyAgAkincanyabrahmacaryANi / uttamAni dRSTaprayojanaparivarjanAni ca tAni kSamAdIni tAni tathoktAni, etAni daza dharma iti dharmasaMjJAni saMvarakAraNAni veditavyAnIti kriyAkArakasambandhaH / taptalohapiNDavat krodhAdiparAbhUtena muninA uttamakSamAdIni svaparahitaiSiNA kartavyAni / 30 1 anyathA sAdhuSu tA0 / 2 utkRSTa samA- A0, da0, ja0 / 3 niSedhyate A0, da0, ja0 / 4 "ajjavamaddavanlAdhavatuTTI palhAdaNaM ca guNA" bhaga0 ArA0 gA0 400 / 5 mRdunA dayopakaraNena pra- A0, d0,j0| 6 pravRttinivRttyabhyu- A0, da0, j0| For Private And Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 286 tattvArthavRttI [ 97 athedAnImanuprekSAnirUpaNArthaM sUtramidamucyate-- anityAzaraNasaMsArakatvAnyasvAzucyAsravasaMvaranirjarAlokayo ___dhidurlabhadharmasvAkhyAtatvAnucintanamanuprekSAH // 7 // anityazca azaraNazca saMsArazca ekatvaJca anyatvaJca azucizca Asravazva nirjarA 5 ca lokazca bodhidurlabhA ca dharmazca anityAzaraNasaMsAraikatvAnyatvAzucyAsravasaMvaranirjarAloka bodhidurlabhadharmAsteSAM svAkhyAH nijanijanAmAni tAsAM tattvamarthastasyAnucintanaM punaH punaH smaraNamanuprekSA bhavati / na nityamanityam / na zaraNamazaraNam / saMsaranti paryaTanti yasminiti sNsaarH| ekasyAtmano bhAva ekatvam / zarIrAderanyasya bhAvo'nyatvam / na zuciH kAyo' zuciH / AsravatIti AsravaH / karmAgamanaM saMvRNoti abhinavakarmapravezaM kartuM na dadAti iti 10 saMvaraH / ekadezena karmaNAM nirjaraNaM galanamadhaHpatanaM zaTa naM nirjraa| lokyante jIvAdayaH padArthA yasmin iti lokaH / bodhanaM bodhiH saMsArabhogavairAgyamityarthaH / bodhizcAsau durlabhA bodhidurlabhA / uttamapade dharatIti dharmaH / iti nijanijanAmAnusAreNa tattvAnucintanamanuprekSA 1bhavatIti saMkSepeNAnuprekSArtho jJAtavyaH / atha kiJcid vistareNArthaH kathyate-- kAya indriyaviSayA bhogopabhogava15 stUni samudAyaprAptAni yAni vartante tAni sarvANi anityAni adhruvANi anava sthitasvarUpANi vartante / kiMvat ? meghajAlavat indracApavat vidyudunmeSavat jalabudbudavat girinadIpravAhavat khalajanamaitrIvat cetyAdayo dRSTAntAstatra bahavaH santi / garbhAdyavasthAvizeSa sadopalabhyamAnasaMyogaviparyayatvAt pUrvotteSu jaDo jIvo dhruvatvaM manute, na ca kizcit saMsAre samutpannaM vastu dhruvaM vilokyate jIvasya jJAnadarzanopayoga20 svarUpAdanyatreti" cintanamanityatvAnuprekSA bhavati / tAM cintayato bhavyajIvasya zarIraputrakala trAdiSu bhogopabhogeSu anubandho na bhavati, viyogAvasare'pi duHkhaM notpadyate, bhuktojhitasrakcandanAdiSu yathA virakto bhavati tathA zarIrAdiSu viralo bhavati / 1 / yathA mRgabAlakasya nirjane bane balavatA mAMsAkAkSiNA kSudhitena dvIpinA gRhItasya kiJciccharaNaM na vartate tathA janmajarAmaraNarogA diduHkhamadhye paryaTato jIvasya kimapi zaraNaM na vartate, sampuSTo'pi 25 kAyaH sahAyo na bhavati bhojanAdanyatra "duHkhaagmne| prayatnena saJcitA api rAyo bhavAntaraM nAnugacchanti / saMvibhaktasukhA api suhRdo maraNakAle na parirakSanti / rogagrastaM pumAMsaM saGgatA api bAndhavA na pratipAlayanti / sucarito jinadharmo duHkhamahAsamudrasantaraNopAyo bhavati / yamena nIyamAnamAtmAnamindradharaNendracakravartyAdayo'pi zaraNaM na bhavanti, tatra jinadharma 1 bhavantIti A0, da0, ja0 | 2 -meghanat bhA0, da0, ja0 / 3 -zeSamadopa- A0, da0, ja0 / 4 saMsArasa- bhA0, da0, j.| 5 nyatveti tA0 / 6-rogAdiSu du:- A0, da0, ja0 / 7 duHkhAgame A0, da0, j0| 8 dhanAni / For Private And Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 / 7] navamo'dhyAyaH eva zaraNam / evaM bhAvanA azaraNAnuprakSA bhavati / etAM bhAvanAM bhAvayato bhavyajIvasya bhavasamudbhavabhAveSu mamatA na bhavati, ratnatrayamArge sarvajJavItarAgapraNIte nizcalo bhavati / / pUrvoktapaJcaprakAre' saMsAre nAnAkuyonikulakoTathanekazatasahasrasaGkaTe paryaTana jIvo vidhiyantracodito yaH pitA sa kadAcid bhrAtA sa eva putraH pautrazca sajAyate / yA jananI sA bhaginI bhavati kadAcidbhAryA kadAcit putrI kadAcit pautrI ca bhvti| yaH svAmI vartate saH dAso'pi 5 bhavati yo dAso vartate sa svAmI cakAsti / evaM raGgagatazailUSavajjIvo nAnAveSAn dharati / kimanyaducyate, svasya svayaM putro bhavati / evaM saMsArasvarUpAnucintanaM kurvato bhavyajIvasya saMsAraduHkhAd bhayamutpadyate, tasmAcca vairAgyaM jAyate / tena tu saMsArasamudrataraNe prayatnaM kurute iti saMsArAnuprekSA / 3 / AtmA eka eva janma prApnoti tathA jarAM maraNaJca / taduHkhameka eva bhuGkte jIvasya paramArthato na kazcid bandhurvartate na zatrurjAgarti eka eva jAyate eka 10 eva mriyate / vyAdhijarAmaraNAdiduHkhAni svajano parajano vA na sahate bandhuvargo mitravargazca pitRvanAt parato nAnugacchati / avinazvaro jinadharma eva jIvasya sarvadA sahAyo bhavatIti cintayato bhavyajIvasya svajanapara janeSu prItyaprItI notpadyate tasmAcca nissaGgo bhavati tatazca muktAvevottiSThate ityekatvAnuprekSA / 4 / jIvAt kAyAdikasya pRthaktvAnucintanamanyatvAnuprekSA bhavati / tathAhi-jIvasya5 bandhaM prati ekatve satyapi lakSaNabhedAt kAya 15 indriyamaya AtmA'nindriyo'nyo vartate, kAyo'jJa AtmA jJAnavAn,kAyo'nitya AtmA nityaH kAya AdyantavAn AtmA anAdyantavAn , kAyAnAM bahUni kodilakSANi atikrAntAni AtmA saMsAre nirantaraM paribhraman sa eva tebhyo'nyoM vartate / evaM yadi jIvasya kAyAdapi pRthaktvaM vartate tahi kalatraputragRhivAhanAdibhyaH pRthaktvaM kathaM na bobhoti api tu bobhavItyeva / evaM bhavyajIvasya samAhitacetasaH kAyAdiSu niHspRhasya tattvajJAnabhAvanAparasya kAyAdebhinnatvaM 20 cintayato vairAgyotkRSTatA bhavati / tena tu anantasya muktisaukhyasya prAptirbhavatItyanyatvAnuprekSA / 5 / ayaM kAyo'tIvAzucyutpattisthAnaM durgandho'pavitro mRdudhAturudhirasamedhito varcIgRhavadazucibhANDaM makSikApakSasadRzacchavimAtrapracchAdito'tidurgandharasanisyandisrotobilasamAkulaH pavitramapi vastu samAzritaM tatkSaNameva nijatvaM prApayati aGgAravat / asya kAyasya jalAdiprakSAlanacandanakarpUrakuGkamAdyanulepanarAjA_didhUpaneSTakAdipragharSaNacUrNAdivAsanapuSpAdibhi- 25 radhivAsanAdibhirazucitvamapAkartuM na zakyate / samyagdarzanajJAnacAritrANi punarbhAvyamAnAni jIvasyAtivizuddhiM kurvantIti cintayato bhavyajIvasya degvamaNi vairAgyaM samutpadyate, tena tu saMsArasamudra santaraNAya manaH sAvadhAnaM bhavatItyazucitvAnuprekSA / 6 / iha janmani paratraca AnavA jIvasyApAyaM kurvanti / indriyakaSAyAvratakriyA mahAnadIpravAhavegavattIvrA bhavanti / 1 prakArasaM- A0, da0, ja0 / 2 kuru iti A0, da0, ja0 / 3 nApaharati tA0 / 4 svajane para- A0, da0, ja0 / 5 -sya sambandha- A0, da0, ja0 6-gRhagavAdi bhyaH tA0 / 7 varmabhiH mA0,da0, j0| 8 panavA A0,60, ja0 / For Private And Personal Use Only Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 288 tattvArthavRttI sparzanarasanaghrANacakSuHzrotrANi indriyANi yathAsakhyaM gajamasyabhramarazalabhamRgAdIn duHkhANave pAtayanti, krodhamAnamAyAlobhAzca zipiviSTabAhubalikRSNacamarAdivat vadhabandhApakIrtipariklezaprabhRtIna pratipAdayanti / iha janmani paratra ca narakAdigatigarteSu nAnAduHkhAgni prajvaliteSu paryATayanti / evamAdyAsravadoSAnucintane bhavyajIvasya uttamakSamAdibhiH zubhama5 tina pariskhalatItyAstravAnuprekSA 7 // yaH pumAn kacchapavat saMvRtAtmA bhavati tasyApado na bhavanti vikRtA iva / yathA mahAsamudre naukAyAH chidrapidhAne vidyamAne krameNa praviSTajalena nAvo nimajjane sati nAvAzritAnAmavazyameva vinAzo bhavati vivarapidhAne tu nirvighnaM vAJchitadezAntaraprAptirbhavati tathA karmAgamanadvArasaMvaraNe sati zreyaHpratibandho na bhavati / 'evamAdhyAyato jIvasya saMvaraNe nityamevodyama utpadyate saMvarAcca nirvANapadaprAptirbhavatIti 10 saMvarAnuprekSA 8 / abuddhipUrvA kuzalamUlA ca nirjarA dviprakArA bhavati / tatrA'buddhipUrvA akuzalAnubandhAparanAmikA narakAdiSu karmaphalodayajA jAyate / parISahasahane tu zubhAnubandhA niranubandhA ca dviprakArApi kuzalamUlA nirjarA ucyate / evaM nirjarAyAH doSAn guNAMzca bhAvayato bhavyajIvasya karmanirjaraNArthaM pravRttirbhavatIti nirjarA'numakSA / 9 / adhastAdupari tiryak 'ca sarvatrAkAzo'nanto vartate tasyAnantAkAzasyAlokAkAzAparasaMjJasyAtizayena madhyapradeze loko vartate 15 tasya lokasya svabhAvasaMsthAnAdyanucintanaM kurvato bhavyajIvasya tatvajJAnasya vizuddhirbhavatIti lokAnuprakSA / 10 / ekasmin nigotAGge siddhAnAmanantaguNA jIvA bhavanti evaM vizvo'pi lokaH sthAvaraiH prANibhinirantarambhRto vartate tasmin loke trasatvaM durlabham / kiMvat ? mahArNave patitaM vajrasikatAyA ekaM rajovat / tatra ca traseSu vikalatrayaM bhUyiSThaM vartate / tatra paJcAkSatva matidurlabham / kiMvat ? sarvaguNeSu kRtajJatAvat / tatrApi paJcedriyAH pazavo mRgAH pakSiNaH 20 karakendukAdayo bahavo vartante teSu paJcendriyeSvapi manuSyajanmAtIvadurlabham / kiMvat ? mArge patitaratnoJcayavat / manuSyajanmanirgamane tu punrmnussyjnmpraaptirtiivdurlbhaa| kiMvat ? bhasmIbhUtavRkSasya bhasmanaH punaH tarubhavanavat / manuSyajanmaprAptau ca sudezo durlabhastasmin sukulaM durlabhaM tasminnindriyANi durlabhAni teSu sampado durlabhAstAsa ArogyatA'tidurlabhA eteSu vizveSvapi sAmagrayeSu prApteSu jainadharmazcenna bhavettarhi manuSyajanma 25 nirarthaka bhavati / kiMvat ? locanavihInavadanavat / evaM kaSTalabhyaM jinadharma prApya yo viSaya sukheSu rajjati sa pumAn bhasmane gandhasArataruvaraM dahati / yastu viSayasukhebhyo viraktastasya tapAbhAvanAdharmabhAvanAsukhamaraNAdilakSaNopalakSitA samAdhiratIva durlabhaH / samAdhau ca sati viSayasukhaviraktatAlakSaNo bodhilAbhaH saphalo bhavati / evaM bhAvayato bhavyajIvasya bodhi labdhvA kadAcidapi pramAdo na bhavatIti bodhidurlabhAnuprakSA / 11 / sarvajJavItarAgapraNItaH 30 sarvajIvadayAlakSaNaH satyAdhiSThAno vinayamUla uttamakSamAbalaH brahmacaryagupta upazamapradhAno 1 viprakRtA iva tA0 / 2 evamAtyAyadhyAyato tA / 3 prakRti- taa0| 4 satkulam tA / For Private And Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9-7] navamo'dhyAyaH 289 niyatilakSaNo viSayavyAvRttirUpa ityarthaH niSparigrahatAlambano dharmo bhavati, asya dharmasyAlAbhAt prANino'nAdikAle saMsAre paryaTanti pApakarmodayasamutpannamasAtaM bhujate, dharmasya tu prAptau nAnA'bhyudayasukhaM bhuktvA paramanirvANaM labhante, iti cintanaM kurvato bhavyajIvasya dharme akRtrimaH sneho bhavati tena tu sadA taM pratipadyate iti dharmAnuprekSA / 12 / evaM dvAdazAnuprekSA sannidhAne jIva uttamakSamAdIna dharati tena tvatizayena saMvaro bhavati / anuprekSAM bhAvayan 5 pumAn uttamakSamAdIn pratipAlayati parISahAMzca sahate tena dvayormadhye'nuprekSAgrahaNam / bhavanti cAtra kAvyAni adhrauvyaM bhuvane na kopi zaraNaM dRSTo bhavazcaikatA - jantoranyatayA'zucistanuriyaM karmAsravaH saMvaraH / sAraM nirjaraNaM vidherasukhakalloko durApA bhave bodhidurlabhadharma eva sadanuprekSA iti dvAdaza // 4sambodhacaritraratnanicayaM muktvA zarIrAdikaM na stheyo'bhrataDitsurendradhanurambhobubudAbhaM kacit / evaM cintayato'bhiSaGgavigamaH syAdbhuktamuktAzane yadvattadvilaye'pi nocitamidaM saMzodhanaM zreyase / / no kazciccharaNaM narasya maraNe janmAdiduHkhotkare vyAghrAghrAtamRgAtmajasya vijane vAbdhau patatreriva / potAd bhraSTatanodhanaM tanuramA jIvena putrAdayo / no yAntyanyabhavaM parantu zaraNaM dharmaH staamhtH|| jIvaH karmavazAd bhraman bhavavane bhUtvA pitA jAyate putrazcApi nijena mAtRbhaginIbhAryAduhitrAdikaH / rAjA pattirasau nRpaH punarihApyanyatra zailUSavat nAnAveSadharaH kulAdikalito duHkhyeva mokSAhate // saMsAraprabhavaM sukhAsukhamatho nirvANa sacchivaM bhuje'haM khalu kevalo na ca paro bandhuH zmazAnAt param / 25 nAyAtyeva sahAyatAM vrajati me dharmaH suzarmadrumaH ___ sphUrjajjIvanadaH sadA'stu mahatAmekatvametacchriye // no'nityaM jaDarUpamaindriyakamAdyantAzritaM varma yat so'haM tAni bahUni cAzrayamayaM khedo'sti snggaadtH| 1 tena sadA bhA0, da0, ja0 / 2 bhavati cAtra kAvyam bhA0, da0, ja0, / 3 duSTo A0, da0, ja0 / 4 A0,da0,ja0 pratiSu na santi ete zlokAH / 5 tanuH zarIram jIvena amA-saha ityarthaH / For Private And Personal Use Only Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 290 [97 tattvArthavRttI nIrakSIravadaGgato'pi yadime'nyatvaM tato'nyadbhuzaM ___ sAkSAtputrakalatramitragRharairatnAdikaM matparam // aGgaM zoNitazukrasambhavamidaM viNmUtrapAtraM na ca ____ snAnAlepanadhUpanAdibhiradaH pUtaM bhavejjAtucit / karpUrAdipavitramatra nihitaM taccApavitraM yathA pIyUSaM viSamaGganAdharagataM ratnatrayaM zuddhaye / / sparzAnnAgapatI rasAttimiragAd gandhAt kSayaM SaTpado rUpAccaiva pataGgako mRgatatirgItAt kaSAyApadAm / zarvo dorbalidharmaputracamarA dRSTAntabhAjaH kramA ddhiMsAderdhanasampadAdikagaNaH karmAsravaH kiM mudeH|| vArAzau jalayAnapAtra vivarapracchAdane tadgato yadvat pAramiyati vighnavigataH satsaMvaraH syAttathA / saMsArAntagatazcaritranicayAddharmAdanuprekSaNAd vairAgyeNa parISahakSamatayA saMpadyate'sau cirAt // zvabhrAdau vidhiyogato bhavati yA pApAnubandhA ca sA tAmApnoti kudhIrabuddhikalitaH puNyAnubandhA praa| guptyAdizca parISahAdivijayAdyA sattapobhiH kRtA sadbhiH sA pravidhIyate munivaraiH cetthaM dvidhA nirjraa| pAtAle narakA nikotanilayo madhye tvasaMkhye matAH sadbhirvIpamahArNavAzca girayo nadyo mnussyaadyH| sUryAcandramasAdayazca gagane devA divItthaM tridhA loko vAtanivezito'sti na kRto rudrAdibhiH zAzvataH // siddhAnantaguNA nikotavapuSi syuH prANinaH sthAvaraiH ___ loko'yaM nicitastrasatvavarapazcAkSatvadezAnvayam / duHprApaM khavirukasudharmaviSayA bhAvaM virAgaM tapo dharmadyotasukhA mumocanamiyaM bodhirbhaved durlabhA / lakSma prANidaryAdi sadvinayatA mUlaM kSamAdi smRtam svAlambastu parigrahatyajanatA dharmasya so'yaM jinH| prokto'nena vinA bhramanti bhavinaH saMsAradhorANave tasminnabhyudayaM bhajanti sudhiyo niHzreyasaM jAmati / For Private And Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 9/8-9 ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo'dhyAyaH etA dvAdaza bhAvanA viracitA vairAgyasaMvRddhaye vidyAnandibhuvA'nurAgavazato dharmasya dhImacchriye / doSajJazrutasAgareNa viduSAM doSaughavicchittaye ye'ntaH samyaganusmaranti munayo nityaM padaM yAnti te // atha parISahasahanaphalapradarzanenotsAhanArthaM sUtramidamAhuH - mArgAcyavananirjarAdhe pariSoDhavyAH pariSahAH // 8 // 291 mArgAt saMvaraNalakSaNAdacyavanamapracyutiraskhalanamiti yAvat mArgAcyavanam / nirjarA : karmaNAM galanaM patanaM zaTanamekadezena kSayakaraNamityarthaH / mArgAcyavanaM nirjarA ca mArgAcyavananirjaM re tayorarthaH prayojanaM yasmin parISahasahanakarmaNi tat mArgAcyavananirjarArtham / pariSoDhavyAH pari samantAt sahanIyA marSaNIyAH kSamitavyA ityarthaH / te ke ? parISahAH / 10 vakSyamANalakSaNopalakSitAH kSudhAdayo dvAviMzatiH / athavA mArgaH samyagdarzanajJAnacAritraNi tasmAdacyavanaM tadanuzIlanaM tadabhyasanam, tadarthaM nirjarArthacca parISahAH poDhavyAH / teSAM sahanena karmaNAmAgamanadvArANi pihitAni bhavanti / tacca saMvara eva kathyate / aupakramikaM karmmaNAM phalaM bhubjAnA munayo nirjINakarmANaca kramAnmokSaM labhante / tenAyamartha:-saMvaranirjarAmokSANAM sAdhanaM parISahasahanamityarthaH / 1 atha parISahasvarUpaM parISahasaGkhyAzca parijJApayituM sUtramidamAhuHtRpipAsAzItoSNadaMzamazakanAgnyAra tistrIzcaryAniSayAzayyAko zavadhayAcanA'lAbharogatR esparzamala satkAra puraskAraprajJA'jJAnAdarzanAni // 9 // 1 zaizaryam A0, da0 ja0 / 2 uSNaJca paritApalakSaNam A0 da0 ja0 / " For Private And Personal Use Only 5. kSu bubhukSA, pipAsA ca udakAdipAnecchA, zItaca 'zaiziryam uSNazca paritApa- 20 lakSaNaH, daMzamazakAzca vanamakSikAH kSudrajantuvizeSAH, nagnasya bhAvaH karma vA nAgnyam, nAnyaca aratizca strI ca caryA ca niSadyA ca zayyA ca Akrozazca vadhazca yAcanA ca alAbhazva rogazca tRNasparzazca malazca satkArapuraskArazca prajJA ca ajJAnaJca adarzanaJca tAni tathoktAni / itaretaradvandvaH / ete sarve vedanAvizeSAH dvaviMzatiparISAhAH mumukSuNA sahanIyAH / saGkhyA nirUpitA / idAnIM svarUpaM nirUpyate - yo munirniravadyamAhAraM mArgayati tasyAhArasyAprAptau 25 stokAhAraprAptau vA apranaSTavedano'pi san akAle'yogyadeze ca bhuktiM necchati, SaDAvazyakaparihANimISadapi na sahate, jJAnadhyAnabhAvanAparo bhavati, bahUna vArAn svayamevAnazanamamaudaryaca kRtavAn vartate, anekavArAMzca parakAritamanazanamavamaudaryaca kRtavAn vartate, 15 Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 292 tattvArthavRttI [ 99 rasahInabhojanaJca 'vidhatte, tena ca zIghrameva parizuSyaccharIro bhavati / kiMvat ? taptAmbarISanipatitakatipayAmbubinduvat / samudbhUtabubhukSAvedano'pi sahanazIlaH san puruSo yo bhikSAlAbhAdalAbhaM bahuguNaM manyate, 'kSudhAbAdhAM prati cintAM na kurute, tasya kSutparoSahavijayo veditavyaH / / yo munindItaDAgavApIpramukhajalamajanajalAvagAhanajalapariSecanaparityAgI 5 bhavati, aniyatopavezanasthAnA (no') niyatavasatizca bhavati / kiMvat ? pakSivat / atikSA rAtisnigdhAtirUkSAtiviruddhabhojane sati grISmatvAtapadAhajvaropavAsAdibhiH kAyendriyonmAthinIM samudbhUtAM tRSaM na praticikIrSati, tRDvahnijvAlAM santoSeNAbhinava mRdunipapUrNa zizirasurabhipAnIyena yaH prazamayati sa pipAsAparISahavijayaM labhate / 2 / yo muniH parihatapaJcavastro bhavati aniyatAvAsazca bhavati / kiMvat ? pakSivat / vRkSamUle catuSpathe parvatAne varSAditriSu 10 kAleSu tiSThati, bhUjhAvAtasampAtaM mahaddhima mAtapaJca sahate, tatpratIkAra prAptivyapagatakAGkSo bhavati, pUrvAnubhUtapAvakAdizItapratIkArahetubhUtadravyANAM nAdhyeti, samyagjJAnabhAvanAgarbhagRhe yo vasati tasya zItaparISahavijayo veditavyaH / 3 / yo munirnirmaruti nirambhasi tapatapanarazmiparizuSkanipatitacchadarahitacchAyavRkSe vipinAntare svecchayA sthito bhavati, asAdhyapi totpAditAntardAhazca bhavati, dAvAnaladAhaparuSamArutAgamanasaJjanitakaNThakAkudasaMzoSazca 15 bhavati, uSNapratIkArahetubhUtabahvanubhUta cUtapAnakAdikasya na smarati, jantupIDAparihRtisAvadhAna manAzca yo bhavati tasyoSNaparISahajayo bhavati, pavitracAritrarakSaNaM bhavati / 4 / daMzagrahaNena siddhaM mazakagrahaNaM kimartham ? upalakSaNArtham / yathA kAkebhyo ghRtaM rakSaNIyam kathaM zvamArjArAdibhyo na rakSaNIyaM rakSaNIyameva tathA daMzamazakopadravaM yo muniH sahate saH pizukaputtikApipIlikAkITa makSikAmatkuNavRzcikAdyupadravamapi sahate ityarthaH / paraM teSAM 20 svayaM bAdhAM na kurute kevalaM muktilAbhasaGkalpamAtraM vastraM paridadhAti tasya munedaMzamazakaparISaha vijayo bhavati / 5 / nAgnyaM nAma jAtyasuvarNavadakalaGka paraM viSayibhirazaktakaiH zephavikAravadbhizca dhartuM na zakyate / taddharatAM paraprArthanaM na bhavati / nAnyaM hi nAma yAcanAvanajantughAtAdidoSarahitamaparigrahatvAt muktiprApaNAdvitIyakAraNaM pareSAM bAdhAyA akArakam / yo munistannAmnyaM bibharti tasya manasi vikRti!tpadyate, strIrUpamatIvApavitraM mRtaka rUpasamAnama25 harnizaM bhAvayati / brahmacaryyamakSuNNaM tasya bhavati / evamacelabatadhAraNaM nAgnyaM niSpApaM jJAtavyam / 6 / yo muniH hRSIkaviSayeSu nirudyamo bhavati, saGgItAdirahitazUnyagRhadevamandiravRkSakoTarazilAkandarAdiSu vasati, svAdhyAyadhyAnabhAvanAsu ratiM karoti, sarvaprANiSu sarvadA 1 vidyate bhA0,da0, ja0 / 2 kSudho bAdhAm tA0 / 3 mRdunA pUrNa-A0,da0,ja0 / 4 varSAdiSu triSu A0, da0, ja0 / 5 -matApaJca tA0 / 6 -prApta vya-- A0, da0, ja0 / 7-pUtapAtA0, A0, ja0 / 8 kathaJca mArjArAdi- A0, da0, ja0 / 9 na rakSaNIyameva tA0 / 10 -mazakAmakSuNavR- tA0 / 11 zokavi-bA, da0, j0| 12 -rUpakasa-- A0, da0, ja0 | For Private And Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 293 9 / 9] navamo'dhyAyaH paramakAruNiko bhavati, dRSTazrutAnubhUtabhogasmaraNabhoga 'kathAkarNanaviSameSuzarapravezanicchidrahRdayo bhavati tasya muneraratiparISahavijayo veditvyH| 7 / yo 'muniH ramaNazIleSu sthAneSu ArAmeSu gRhAdiSu teSu ca sthAneSu abhinavatAruNyavilAsaH madhupAnamadacapalalocanaiH pIDayantISu strISu vidyamAnAsvapi kacchapavat saMvRtAntaHkaraNakaraNo'timanohareSaddhasanakomalAlApavilAsavibhramasamIkSaNavarkaravidhAna madamantharagatikAmeSuSyApAranirarthIkaraNacAritro 5 bhavati, netravaktrabhravikArazRGgArAkArarUpasahelAviz2ambhitapInonnatastanajaghanorumUlakakSAnAbhinirIkSaNAdibhiranupadrutacitto bhavati tasya muneH strIparISahavijayo" bhavati / 8 / yo muniH cirakAlasevitagurukulabrahmacaryo bhavati, bandhamokSapadArthamarma jAnAti, saMyamAyatanayatijanavinayabhaktyarthaM gurujanenAnujJAto dezAntaraM gacchati, nabhasvAniva nissaGgo bhavati, upavAsasAmibhojanagRhavastusaGkhyAghRtAdirasapariharaNAdikAyaklezasahanazIlakAyo bhavati, 10 dezakAlAnusAreNa saMyamAvirodhigamanaM karoti, caraNAvaraNarahitaH kaThinazarkaropalakaNTakamRtkhaNDapIDanasajAtapAdabAdho'pi bAdhA na manyate, gRhasthAvasthocitavAhanayAnAdikAnAM na smarati, kAlAnusAreNa SaDAvazyakAnAM parihANiM na karoti tasya munezcaryAparISahajayo veditavyaH / 9 / yo muniH pitRvanazUnyAgAraparvataguhAgahvarAdiSu pUrvAnabhyasteSu nivAsaM karoti, bhAskaranijendriyajJAnodyotaparIkSitapradeze kriyAkANDakaraNArtha niyatakAlAM niSadyAmA- 15 zrayati, tatra ca dUrakSaharyakSatarakSudvIpigajAdi nAnAbhayAnakapAkasattvazabdazravaNAdinApi nirbhayo bhavati, devatiryagmanuSyAcetanakRtopasargAn yathAsambhavaM sahamAno'pi vIrAsanakukkuTAsanAdiSu avighaTamAnazarIro bhavati, mokSamArgAnna pracyavate, mantravidyAdipratIkAraM na karoti, pUrvoktaduSTazvApadabAdhAJca sahate tasya muneniSadyAparISahajayo bhavati / 10 / yo muni nAnuzIlanadhyAnavidhAnamArgagamanAdikhedavAn bhavati, muhUrtamekaM nidrAnubhavanArthamuccAvacaparuSabhUmiSu 20 bhUrizarkaropalakapAlasaGkaTeSu zItoSNeSu sthAnakeSu zayyAM karoti, ekapArve daNDavat patitvA jantupIDAM pariharan kASThavan mRtakavat pArzvamaparivartamAnaH zete, jJAnabhAvanAnuraJjitacetAH bhUtapretAdivihitanAnopasargo'pi acalitAGgo'amitakAla (laM) tadvihitabAdhAM kSamate, zArdUlAdimAnayaM pradezo'cirAdasmAt palAyanaM zreyaskara vibhAvayantaH kadA bhaviSyatItyavihitakhedaH zayyAparISahajayaM labhate / 11 / yo munirmithyAdarzanoddhatatIvrakrodhasahitAnAmajJAnijanAnAma- 25 vajJAnaM nindAmasabhyavacanAni ca lambhito'pi zRNvannapi krudhagnijvAlA na prakaTayati, AkrozeSu akRtacetAstatpratIkAraM vidhAtuM zIghnaM zaknuvannapi nijapApakarmodayaM paricintayan tadvAkyAnyazrutvA tapobhAvanAparAntaraGgo nijahRdaye kaSAyaviSamaviSakaNikAmapi na karoti sa munirAkrozaparISahavijayI bhavita / 12 / yo munirnizAtazastramuSaMDhimudgaramuzalakuntago: 1 -kathAvarNana A0, da0, ja0 / 2 muniraSaDakSINeSu sthaa-taa0| 3 - karaNaH Ac, da0,ja0 / 4 -dhAnapadama- A0, da0, j0| 5-yo veditavyA tA0 / 6 kaThinakarkaropalamA0, da0, ja0 / 7 -dinA bhayA- A0, da0 ja0' For Private And Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 294 tattvArthavRtta [ 8/9 phaNAgolakapradapardUSakambAtarjanakapASANAdibhistADyamAna pIDyamAnazarIro'pi vadhakeSu ISadapi manaH kaluSatAM na karoti, pUrvakRtapApakarmaNaH phalamidamAyAtamamI 'caTakAH kiM kartuM samarthAH kAyo'dhyayaM toyabudabudavadvighaTanasvarUpo duHkhaheturetairbAdhyate samyagdarzanajJAnacArizrANi mama kenacidapi hantu N na zakyante iti vicintayan kASThakuddA 'latakSaNagandhasAradravAnule5 panAdiSu samAnamAnaso bhavati sa vadhaparISahajayaM labhate / etaduktam Acharya Shri Kailassagarsuri Gyanmandir "ajJAnabhAvAdazubhAzayAdvA karoti cet kopi naraH khalatvam / tathApi sadbhiH zubhameva cintyaM na madhyamAne'pyamRte viSaM hi // [ anyaca- " AkRSTo'haM hato naiva' hato vA na dvidhAkRtaH // mArito na hRto dharmoM madIyo'nena bandhunA ||" [ ] / 13 / yo muniH bahirabhyantaratapovidhAnabhAvanAkRtakRzarta razarIraH tapatapanatApazoSitAGgo vidhyApitAGgAra iva nizchAyakAyaH asthizirAjAlatvagDamAtra zeSazarIrayantro'pi " vidhAvasathajAyuprabhRtyarthaM dInavacanavadanavaivarNya kara saMjJAdikaraNairna kimapi yAcate, bhikSAsamaye'pi vidyududyotavad durupalakSyavarmA sa yAcanAparISahakSamo bhavati / 14 / yo muniraGgIkRtaikavAra nirdoSa15 bhojanaH 'caraNyurivAnekadezacArI maunavAn vAcaMyamaH samo vA sakRt nijazarIradarzanamAtratantraH karayugalamAtrA'matraH bahubhirdivasairapyanekamandireSu bhojanamalabdhvApi anArtaraudracetAH dAtryadAtRparIkSaNaparAGmukho lAbhAlAbho varaM tapovRddhihetuH paramaM tapa iti santuSTacetA bhavati sa muniralAbha vijayI veditavyaH / 15 / yo munirvizvAzucinidhAnaM paritrANavarjitama dhruvaM zarIraM jAnAti, tatsaMskAraM na karoti, guNamANikyA 'vapanasaGgrahaNavarddha nAvanakAraNaM vijJAya 20 tasya sthitinimittaM bhojanAGgIkAraM pracuropakAraM karoti kurvannapi bhojanamakSamrakSaNatraNavilepanagarta pUraNavadatatparatayA karoti / sakRdupabhogasya sevA, muhurmuhurupabhogasyAsevA viruddhAhAra ucyate / apathyAhArasevanaM vaiSamyamucyate / tAdRzAhArapAna sevanasamutpannapavanAdivikArarogospi san samakAlasamutpannavyAdhizatasahasro'pi tadvazavartI na bhavati, jalamalasarvauSadharddhiprabhRtisamprAptatapaRddhisaMyoge'pi kAyanispRhaH san rogapratIkAraM nApekSate sa rogaparISaha25 vijayI bhavati / 16 / yo muniH zuSkatRNapatraparuSazarkaropalanizitakaNTakamRttikAzUlakaTa phalakazilAdivyadhanavihitapAdavedano'pi san tatrAvihitacetAH caryAyAM zayyAyAM niSadyAyAJca jantupIDAM pariharan nirantaramevApramattacetAH tRNasparzaparISahasahaH sa hi veditavyaH / 17 / yo munirambukAyikaprANipIDApariharaNacetAH maraNaparyantamasnAnatratadhArI bhavati tIvratapana - 1 varpaTakAH tA0 / 2 - dAlalakSaNa- A0, 60, ja0 / 3 naivaM bha0 da0 ja0 / 4 kRtakR zataza tA0 / 5 vidhAvyasatha- A0 da0 ja0 / 6 - kyAvasana- da0 / 7 sa vedi- A0 du0, ja0 / For Private And Personal Use Only J Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 / 9] navamo'dhyAyaH bhAnusajanitaparitApasamutpannaprasvedavazamarudAnItapAMzunicayo'pi kilAsakacchradad kaNDUyAdike vikAre samutpanne'pi saGghaTTanapramardanakaNDyanAdikaM tadutpannajantupIDAparihArArthaM na karoti, mamAGge malaM vartate asya bhikSoraGge kIdRzaM nairmalyaM vartata iti saGkalpanaM na karoti, avagamacaritrapUtapAnIyapradhAvanena karmamalakardamApanayanArtha ca sadaivodyatamatirbhavati kezalocAsaMskArakhedaM na gaNayati sa munirmalaparISahasahanazIlo bhavati / 18 / yo muniH 5 pUjanaprazaMsanAtmake satkAre kriyArambhAyagrataHkaraNAmantraNAlakSaNe puraskAre kenApyavihite sati evaM manasi na karoti yadahaM cirataratapasvI mahAtapo'nuSThAtA ca svasamayaparasamayanirNayavidhAyakaH anekavAraparavAdivijayI IdRzasyApi mama na kazcit praNAmaM karoti na kopi bhaktiM vidadhAti nApi sambhrama sRjati nApyAsanAdipradAnaM vidhatte, varaM mithyAdRSTayo ye'lpazAstrajJamapi nijapakSIyaM tapasvinaM gRhasthaM cAtIvabhaktimantaH sakalajJasambhAvanena sammAnayanti, 10 nijasamayaprabhAvanArthaM naite tattvajJAnaparA api paramArhatAH, varaM vyantarAdayaH kila pUrvamatitIvratapasA jhaTiti carcanaM kurvantIti zrutirmithyA vartate, yadi na mithyA tarhi mAdRzAnAM tapasvinAM pUjAdikaM vyantarAdayaH kimiti na kurvantIti durdhyAnaparo na bhavati sa muniH satkArapuraskAraparISahasahanazIlo bhavati / 19 / yo munistarkavyAkaraNacchandolakArasArasAhityAdhyAtmazAstrAdinidhAnAGgapUrvaprakIrNakanipuNo'pi san jJAnamadaM na karoti, mamAgrataH pravAdinaH siMha- 15 zabdazravaNAt vanagajA iva palAyante bhAskaraprabhAyAM jyotiriGgaNA iva na prabhAsante iti ca madaM nAdhatte sa muniH prajJAparISahavijayI bhavati / 20 / yo muniH sakalazAstrArthasuvarNaparIkSAkaSapaTTasa mAnadhiSaNo'pi mUrkharasahiSNubhirvA mUryo'yaM balIvarda ityAdyavakSepavacanamApyamAno'pi sahate, atyutkRSTaduzcaratapovidhAnaJca vidhatte, sadA apramattacetAzca san brahmavarcasaM nApekSate sa munirajJAnaparISahajayaM labhate / 21 / yo muniratyutkRSTavairAgyabhAvanAvizuddhAntaraGgo bhavati, vijJAta- 20 samastavastutattvazca syAt , jinAyatanatrividhasAdhujinadharmapUjanasammAnanatanniSTho bhati,ciradIkSito'pi sannevaM na cintayati adyApi mamAtizayavadbodhanaM na sajAyate utkRSTazrutavratAdividhAyinAM kila prAtihAryavizeSAH prAdurbhavanti, iti zrutimithyA vartate dIkSeyaM niSphalA pratadhAraNazca phalgu eva vartate iti samyagdarzanavizuddhisannidhAnAdevaM na manasi karoti tasya muneradarzanaparISahajayo bhavatItyavasAnIyam / 22 / itthaM saGkalpaprAptAna parISahAn saMlkiSTa- 2, cetAH kSamamANaH rAgadveSamohAdipariNAmotpannAsravanirodhe sati mahAntaM saMvara labhate / athAmI pariSahAH bhavAraNyamatikramitumudyatasya muneH kiM sarve bhavanti Ahosvit kimasti kazcid vizeSaH iti prazne sati uttaraM dIyate / ete pUrvoktalakSaNadvAviMzatiparISahAzcA 1 -sahazIlo tA0 / 2 vAtIva- A0, da0, ja0 / 3 -laGkArasAhi- A0, da0, j0| 4 -padasamAnAdhikaraNo'pi ja0 / padajJAnAdhi- da0 For Private And Personal Use Only Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 296 tattvArthavRttI [9 / 10-11 ritrAntaramuddizya bhAjyAH bhavanti yojanIyAH syurityrthH| tatra sUkSmasAmparAyacchadmasthavIta rAgayoH kati bhavantIti prazne sUtramidamucyate sUkSmasAmparAyacchadmasthavItarAgayozcaturdaza // 10 // sUkSmasAmparAyo dazamaguNasthAnavartI muniH| kevalajJAnakevaladarzanAvaraNadvayaM chadmazabde5 nocyate / chadmani tiSThatIti chdmsthH| chamasthazcAsau vItarAgaH chadmasthavItarAgaH anta muhUrtena samutpatsyamAnakevalajJAnaH, kSINakaSAyo ( ye ) dvAdaze guNasthAne vartamAnaH sAdhuH chadmasthavItarAga ityucyate, vItarAgacchamasthazcocyate / sUkSmasAmparAyazca chadmasthavItarAgazca sUkSmasAmparAyacchadmasthavItarAgau tayoH sUkSmasAmparAyachamasthavItarAgayoH / adhikaraNe saptamI dvivacanam / tegayamarthaH-sUkSmasAmparAye munau chadmasthavItarAge ca sAdhau caturdazaparISahA 10 bhavanti / ke te caturdaza parISahAH sambhavanti ? kSutpipAsAzItoSNadaMzamazakacaryAzayyAvadhAlA bharogatRNasparzamalaprajJAjJAnAnIti caturdazeti nirdhAraNAdapare parISahA na bhavantIti jJAtavyam / nanu chadmasthavItarAge mohanIyasya karmaNo'bhAvo vartate tena mohanIyakRtASTaparIpahA nAgnyAratistrIniSadyAkrozayAcanAsatkArapuraskArAdarzanalakSaNA na bhavantIti yuktameva, sUkSmasA mparAye tu mohanIyodayo vartate tatsadbhAvAt tatsambandhino'pyaSTApi parISahAH kathaM na bhavantIti 15 caturdazaiva bhavantIti kathamucyate ? sAdhUktaM bhavatA; sUkSmasAmparAye sarva eva mohodayo na vartate / kintarhi ? sajvalanalobhakaSAyodayo'sti / so'pi bAdaro na vartate kintvatisUkSmo vartate tena sUkSmasAmparAyo'pi vItarAgachamasthasadRzo vartate tena tasminnapi caturdazaparIpahA bhavantIti ghttte| nanu chamasthavItarAge mohodayasyAbhAvo vartate sUkSmasAmparAye ca tasya mohodayasya mandatvamasti tena dvayorapi kSupipAsAdInAJcaturdazAnAmapi parISahAnAmabhAvo vartate 20 tatsahanaM kathamucyate bhavadbhiriti ? Aha-sAdhUktaM bhavatA; yadyapi anayozcaturdazaparISahA na vartanta eva tathApi tatsahanazaktimAtraM vartate tena tayoste dIyante, yathA sarvArthasiddhidevAnAM mahAtamaHprabhApRthvIgamanaM yadyapi na vartate tathApi tadgamanazaktitvAtteSAM tadgatirupayujyate / athAha kazcit--zarIrayuktAtmani pariSahasahanaM pratijJAtaM bhavadbhiH ghAtisaGghAtaghAtane samutpannakevalajJAne'ghAtikarmacatuSkaphalAnubhavanaparicarati bhagavati sayogijine zarIravati 25 kiyantaH parISahA utpadyanta iti paryanuyoge tatparISahakathanArthaM sUtramidamucyate ekAdaza jine // 11 // ekenAdhikA daza ekAdaza / zAkapArthivAdidarzanAdhikazabdalopaH / yathA zAkapriyaH pArthivaH zAkapArthivaH priyazabdo lupyate tthaatraadhikshbdlopH| athavA ekazca daza ca ekAdaza hasvasya dIrghatA / ekAdazaparISahAH jine jitaghAtikarmaNi bhagavati bhavanti vedanIyakarmasadbhAvAt, 1-mucyate bhavadbhirityAha sA- aa0| 2 ghAtisaMghAtane satyutpa- taa0| 3 kiyantaH kiyantaH parI- A0, d0| For Private And Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 297 15 9 / 12] navamo'dhyAyaH vedanIyAzrayAste ' upacaryante / te ke ? kSupipAsAzItoSNadaMzamazakacaryAzayyAvadharogatRNasparzamalasaMjJakA ekAdaza / nanu mohanIyodayasahAyabhAvAbhAvAt kSutpipAsAdivedanA'bhAve kathamete utpadyante ? sAdhUktaM bhavatA vedanAyA abhAve'pi vedanAdravyakarmasadbhAvo vartate tadapekSayA parISahopacAro vidhIyate / kathamiti cet ? nizzeSajJAnAvaraNakarmaNi naSTe sati karaNakramavyavadhAnarahitasamastavastupradyotakasakalavimalakevalajJAne vidyamAne bhagavati cintAnirodhalakSaNaM 5 dhyAnaM yadyapi na vartate tathApi cintAkAryakarmAbhAvaphalApekSayA dhyAnaM bhagavati yathopacaryate tathA parISahA api upacAramAtreNa dIyante, anyathA vedanAsadbhAve kavalAhArasyApi prasaGgaH saJjAyate / tena bubhukSAdilakSaNo vedanodayo bhagavati na vartate kathaM kavalAhAraH syAt ? tathA coktamA "na bhuktiH kSINamohasya tavAnantasukhodayAt / kSutklezabAdhito jantuH kavalAhAra gbhavet // asavadyodayAd bhuktiM tvayi yo yojayedadhIH / mohAnilapratIkAre tasyAnveSyaM jaraddhRtam // asaadyaviSaM ghAtividhvaMsadhvastazaktikam / tvayyakizciraM (tkaraM ) mantrazaktaye vApavanaM (balaM) viSam // asavedyodayo ghAtisahakArivyapAyataH / tvayyakizcitkaro nAtha sAmagyA hi phalodayaH // " [Adipu0 25 / 39-42] paJcaviMzatitame parvaNi zlokacatuSTayamidam / athavA "sAdhyAhArANi vAkyAni bhavanti" [ ] iti vacanAdatra sUtre sopaskAratayA vyAkhyAnaM kriyate / ekAdazajine 'na santi' iti varNavayaM makSipyate / tenAyamartha 20 utpadyate-jine kevalini ekAdaza kSudAdayaH parISahA na santi na vrtnte| athavA "ekena adhikAna daza pariSahA jine,ekAdaza jine" iti vyAkhyAnantu prameyakamalamArtaNDe [pR0 307] vrtte| atha sUkSmasAmparAyAdiSu guNasthAneSu vyastAH parISahA yojitA bhavadbhiH / karimazcidguNasthAne samastA api vartante iti praznasadbhAve sUtramAhurAcAyo: 25 cAdarasAmparAye sarve // 12 // bAdaraH sthUlaH sAmparAyaH kaSAyo yasmin guNasthAne sabAdarasAmparAyaH tadyogAnmunirapi bAdarasAmparAyastasmin sarve parIpahA bhavanti / asyAyamarthaH-bAdarasAmparAya ityukte navamameva guNa 1 tadupacaryante taa0| 2 -vApavaM viSam tA0 / apabalam- apazatazaktikamityarthaH / 3 sAmagryAdiphalo- A0, 90, j0| 4 saMkSipyate A0, da., j0| 38 For Private And Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 298 tattvArthavRttau [ 9 / 13-15 sthAnaM kevalaM na gRhItavyaM kintvarthabalena pramattasaMyatApramattasaMyatApUrvakaraNAnivRttikaraNaguNasthAnacatuSTayaM grAhyaM teSu sarve parISahAH saGgacchante akSINAzayadoSatvAt / tathA ca sAmAyikacAritre chedopasthApanAyAJca parihAravizuddhisaMyame ca triSu cAritreSu sarve parISahAH pratyekaM sambhavanti paarishessaat| 5 atha jJAtametat parIpahANAM guNAsthAnadAnam / kasyAH prakRteH ke parISahAH kartavyA bhavantIti na jJAyate iti prazne sUtramidamucyate-- jJAnAvaraNe prajJAjJAne // 13 // jJAnasyAvaraNaM yasya muneH sa jJAnAvaraNastasmin jJAnAvaraNe / athavA jJAnasyAvaraNaM jJAnAvaraNaM tasmin jJAnAvaraNe karmaNi sati prajJA ca ajJAnaJca prajJAzAne dvau parISahau bhavataH / 10 nanu jJAnAvaraNe sati ajJAnaparISaho bhavatIti yuktameva, paramidaM na yuktam, prajJAparISaho jJAnA varaNavinAze khalu jAyate, jJAnamado bhavati, sa prajJAparISaho jJAnAvaraNe sati kathamutpadyate ? sAdhUktaM bhavatA; prajJA hi kSAyopazamikI vartate tena prajJAmado matizrutAvaraNakSayopazame sati saJjAyate avadhimanaHparyayakevalajJAnAvaraNe sati prajJA madaM janayatyeva sarvAvaraNakSaye tu mado notpdyte| 15 athAparayoH prakRtyoH sadbhAve aparaparISahadvayasUcanArtha sUtramucyate darzanamohAntarAyayoradarzanAlAbhau // 14 // darzanamohazca antarAyazca darzanamohAntarAyau tayordarzanamohAntarAyayoH, adarzanazca alAbhazcAdarzanAlAbhau / darzanamohe karmaNi sati adarzanaparISaho bhavati antarAye karmaNi lAbhAntarAye karmaNi sati alAbhaparISaho bhavatyevaM yathAkramaM jJAtavyam / 20 atha mohanIyaM karma dviprakAraM vartate darzanamohazcAritramohazceti / tatra darzanamohe adarzanaparISaho bhavadbhiruktazcAritramohe kati parISahAH bhavantItyanuyoge sati sUtramidamucyatecAritramohe nAgnyAratistrIniSadyAkrozayAcanAsatkAra puraskArAH // 15 // nagnasya bhAvo nAgnyam, na ratiraratiH, stRNAti AcchAdayati paraguNAn nijadoSAn 25 iti strI, niSIdantyupavizanti yasyAM sA niSadyA , AkrozanamAkrozaH, yAcatiryAcanA, nAgnyaJca aratizca strI ca niSadyA ca Akrozazca yAcanA ca satkArapuraskArazca nAgnyAratistrIniSadyAkrozayAcanAsatkArapuraskArAH / cAritramohe karmaNi udite sati ete sapta parIpahAH puMvedodayAdinimittA bhavantIti veditavyam / mohodaye sati prANipIDA bhavati prANipIDAparihArArthaM niSadyA parISaha utpadyate iti veditavyam / 30 athAparaparISahanimittakarmavizeSaparijJAnArtha sUtramidamucyate For Private And Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 / 17-18] navamo'dhyAyaH 299 vedanIye zeSAH / / 16 // vedanIye karmaNi sati ziSyante dhriyante iti zeSA ekAdaza parIpahA bhavanti "jJAnAvaraNe prajJAjJAne" [ta0 sU0 9 / 13 ] iti dvau parISahAvuktau / "darzanamohAntarAyayoradarzanAlAbhau" [ta0 sU0 9 / 14 ] iti ca dvAbuktau / "cAritramohe nAgnyAratistrIniSadyAkrozayAcanAsatkAraparaskArAH" [ta0 sU0 9 / 15 ] iti sapta parISahAH sambhAvitAH, evaM sUtratrayeNa samuditA ekAdazoktAstebhyo ye uddharitAste zeSA ityucyante / te ke kSutpipAsAzItoSNadaMzamazakacaryAzayyAvadharogatRNasparzamalasaMjJakA ekAdaza parISahAH vedanIye bhavanti jine yojitA ityrthH| atha pUrvoktAH parISahA ekasmin puruSe yugapat kati bhavantIti prazne sUtramidamucyate svAminA ekAdayo bhAjyA yugapadekasminnekAnnaviMzati': (teH) // 17 // eka AdiryeSAM te ekAdayaH / kasmiMzcidAtmani ekaH parISaho kasmiMzcid dvau kasmizcittrayaH ityAdikRtvA ekonaviMzatiparyantamekasminnAtmani yugapat samakAlaM bhavantIti bhAjyAH yathAsambhavaM yojniiyaaH| atra A ekAnnaviMzatiriti zabdo vartate sa tu AGa abhividhyrthH| abhividhiriti ko'rthaH ? abhivyaaptiH| ekonaviMzatimabhivyApyetyarthaH / katham ? zItoSNa- 15 parISahayormadhye anyataro bhavati zItamuSNo vaa| zayyAparISahe sati niSadyAcarye na bhavataH, niSadyAparISahe zayyAcarye dvau na bhavataH, caryAparISahe zayyAniSadye dvau na bhvtH| iti trayANAmasambhave ekAnnaviMzatirekasmin yugapad bhvti| nanu prajJAjJAne parasparaviruddha tatrApyekasya hAniH kathaM na bhavati ? sAdhUktaM bhavatA; zrutajJAnApekSayA prajJAmada utpadyate avadhimanaHparyayakevalajJAnApekSayA ajJAnaparISaho'pi bhavatIti ko virodhH| atha guptisamitidharmAnuprekSAparISahajayalakSaNAH paJca saMvarahetava uktAH / idAnIM cAritraM saMvaraheturvaktavyasta daparijJAnArtha yogo'yamudyatesAmAyikacchedopasthApanAparihAravizuddhisUkSmasAmpa rAyayathAkhyAtamiti cAritram // 18 // sAmAyikaJca chedopasthApanA ca parihAravizuddhizca sUkSmasAmparAyazca yathAkhyAtaJca 25 sAmAyikacchedopasthApanAparihAravizuddhisUkSmasAmparAyathAkhyAtam / samAhAro dvandvaH / etatsAmAyikAdikaM paJcakaM cAritraM bhavatIti veditavyam / iti zabdaH samAptyarthe vartate tena yathAkhyAtena cAritreNa paripUrNaH karmakSayo bhavatIti jJAtavyam / yadyapi dazalAkSaNike dharme yaH saMyama uktaH sa cAritrameva tathApyatra paryante cAritranirUpaNaM sAkSAtparamanirvANakAraNaM cAritraM bhavatIti jJApanArtha veditavyam / tatra sAmAyikasya lakSaNaM digdezAnarthadaNDaviratisAmAyika- 30 1 ekonaviMzatiH A0, da0, j0| For Private And Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 300 tattvArthavRttI [9 / 19 proSadhopavAsetyadhikAre proktameva / apareSAM catuNI lakSaNaM kthyissyaamH| tatra sAmAyika dviprakAram-parimitakAlamaparimitakAlaJceti / svAdhyAyAdau sAmAyikagrahaNaM parimitakAlam / IryApathAdAvaparimitakAlaM veditavyam / pramAdena kRto yo'tyarthaH prabandho hi hiMsAdInAma vratAnAmanuSThAnaM tasya vilope sarvathA parityAge samyagAgamoktavidhinA pratikriyA punavratA5 ropaNaM chedopasthApanA, chedena divasapakSamAsAdipravrajyAhApanenopasthApanA vratAropaNaM chedopasthA panA / saGkalpavikalpaniSedho vA chedopasthApanA bhavati / pariharaNaM parihAraH praannivdhnivRttirityrthH| parihAreNa viziSTA zuddhiH karmamalakalaGkaprakSAlanaM yasmin cAritre tatparihAravizuddhiH cAritramiti vA vigrhH| tallakSaNaM yathA-dvAtriMzadvarSajAtasya bahukAlatIrthakara pAdasevinaH pratyAkhyAnanAmadheyanavamapUrvaproktasamyagAcAravedinaH pramAdarahitasya atipuSkala10 caryAnuSThAyinastisraH sandhyA varjayitvA dviganyUtigAmino muneH parihAravizuddhicAritraM bhavati / tathA coktam "battIsavAsajammo vAsapudhattaM ca titthayaramUle / paccakkhANaM paDhido sNjhuunndugaauuavihaaro||" [ ] trivarSAdupari navavarSAbhyantare vrppRthktvmucyte| atIva sUkSmalobho yasmin cAritre tat 15 sUkSmasAmparAyaM cAritram / sarvasya mohanIyasyopazamaH kSayo vA vartate yasmin tat paramaudAsInyala kSaNaM jIvasvabhAvadazaM yathAkhyAtacAritram / yathA svabhAvaH sthitastathe vAkhyAtaH kathita Atmano yasmin cAritre tad yathAkhyAtamiti nirukteH / yathAkhyAtasya athAkhyAtamiti ca dvitIyA saMjJA vartate / tatrAyamarthaH-cirantanacAritravidhAyibhiryadutkRSTaM cAritramAkhyAtaM kathitaM tAdRzaM cAritraM pUrva jIvena na prAptam, atha anantaraM mohakSayopazamAbhyAM tu prAptaM yaccAritraM tat athAkhyAta20 mucyate / sAmAyikAcchedopasthAnAcAritraM guNaiH prakRSTaM chedopasthApanAcAritrAt parihAravizuddhi cAritraM guNaiH prakRSTaM parihAravizuddhicAritrAtsUkSmasAmparAyacAritraM guNaiH prakRSTaM sUkSmasAmparAyacAritrAt yathAkhyAtacAritraM guNaiH prakRSTaM tena kAraNenottaraguNaprakarSajJApanArthaM sAmAyikAdInAmanukrameNa vacanam / atha saMvarasya nirjarAyAzca hetubhUtasya tapasaH svarUpanirUpaNArthaM prabandho racyate / tattapo 25 dviprakAram-bAhyamAbhyantaraJca / tatra bAhyaM SaTprakAramAbhyantarazca SaTaprakAram / tatra bAhyaSaTprakArasya tapasaH sUcanArtha sUtramidamucyate bhagavadbhiHanazanAvamaudaryavRttiparisaGkhyAnarasaparityAgaviviktazayyAsana kAyaklezA bAhyaM tapaH // 19 // 1 pareSAm A0, da0, ba0 // 2 karmaphala- A0, 20, ja0 / 3 "tIsaM vAso jamme bAsapudhattaM ca titthayaramUle / paJcakkhANaM paDhido saMjhUNadugAUyavihAro / / " -go0 jI0 gA0 472 / triMzadvarSajanmA varSapRthaktvaM khalu tIrthakaramUle / pratyAkhyAnaM paThitaH saMdhyonadvigavyUtivihAraH / / 4 tathaiva khyAtaH bhA., da0, ja0 / 5 sUcyate taa0| For Private And Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9/20] navamo'dhyAyaH 301 ___ anazanaJca avamaudaryazca vRttiparisaGkhyAnaJca rasaparityAgazca viviktazayyAsanazca kAyaklezazca anazanAvamaudaryavRttiparisaGkhyAnarasaparityAgaviviktazayyAsanakAyaklezAH / ete SaT saMyamavizeSA bAhya tapo bhavati / tatra tAvadanazanasya svarUpaM nirUpyate tadAtvaphalamanapekSya saMyamaprAptinimittaM rAgavidhvaMsanArthaM karmaNAM cUrNIkaraNArthaM saddhyAnaprAptyartha zAstrAbhyAsArthazca yat kriyate upvaasstdnshnmucyte| saMyame sAvadhAnArthaM vAtapittazleSmAdidoSo- 5 pazamanArtha jJAnadhyAnAdisukhasiddhayartha yatstokaM bhujyate tadavamaudaryam / AzAnirAsArthamekamandirAdipravRttividhAnaM tadviSaye saGkalpavikalpacintAniyantraNaM vRtte janapravRtteH pari samantAt saGkhyAnaM maryAdAgaNanamiti yAvad vRttiprisngkhyaanmucyte| hRSIkamadanigrahanimittaM nidrAvijayArtha svAdhyAyAdisukhasiddhayarthaM rasasya vRdhyasya ghRtAdeH parityAgaH pariharaNaM rasaparityAgaH / vivikteSu zUnyeSu gRhaguhAgirikandarAdiSu pANipIDArahiteSu zayyAsanaM viviktazayyA- 10 sanaM paJcamaM tapaH / kimartham ? AbAdhAvirahArthaM brahmacaryasiddhayarthaM svAdhyAyadhyAnAdiprAptyarthaM tadvidhAtavyam / kAyasya klezo duHkhaM kAyaklezaH / uSNau Atape sthitiH varSau tarumUlanivAsitvaM zItartI nivAraNasthAne zayanaM nAnAprakArapratimAsthAnazcetyevamAdikaH kAyaklezaH SaSThaM tapaH kiMkRte kriyate ? zarIraduHkhasahanArtha zarIrasukhAnabhivAJchArtha jinadharmaprabhAvanAdyarthaJca / yahacchayA samAgataH parISahaH, svayameva kRtaH kAyaklezaH iti parISahakAyaklezayorvizeSaH / yasmAd 15 bAhyavastvapekSayA adaH SaTprakAraM tapo bhavati pareSAmadhyakSeNa ca bhavati tenedaM tapo baahymucyte| athedAnImAbhyantaratapaHprakArasUcanArthaM sUtramidamucyate-- prAyazcittavinayavaiyAvRttyasvAdhyAyavyutsargadhyAnAnyuttaram // 20 // prakRSTo yaH zubhAvaho vidhiryasya sAdhulokasya sa prAyaH prkRssttcaaritrH| prAyasya sAdhu- 20 lokasya cittaM yasmin karmaNi tat prAyazcittamAtmazuddhikaraM karma / athavA pragataH praNaSTaH ayaH prAyaH aparAdhastasya cittaM zuddhiH prAyazcittam / kaarskraaditvaatskaaraagmH| "prAya ityucyate lokazcittaM tasya mano bhavet / tasya zuddhikaraM karma prAyazcittaM taducyate // " [ ] prAyazcittaJca vinayazca vaiyAvRttyaJca svAdhyAyazca vyutsargazca dhyAnaJca prAyazcittavinayavaiyA- 25 vRttyasvAdhyAyavyutsargadhyAnAni etAni SaT saMyamasthAnAni uttaramabhyantaraM tapo bhavati / abhyantarasya manaso niyamanArthatvAttatra pramAdotpannadoSaniSedhanaM prAyazcittam / jyeSTheSu muniSu Adaro vinaya ucyate / zarIrapravRttyA yAtrAdigamanena dravyAntareNa vA yo glAno munistasya pAdamardanAdibhirArA dhanaM vaiyAvRttyamucyate / jJAnabhAvanAyAmalasatvaparihAraH svAdhyAya ucyte| idaM zarIraM madIyamiti saGkalpasya prihtiy'tsrgH| manovibhramapariharaNaM dhyaanmucyte| 30 1-yA tu SaT- bhA0, da0, ja0 / 2-madhyakSaNe ca A0, da0, ja0 / 3-kiraskarA- tA0 / 1-rAdhanA aa0,j| For Private And Personal Use Only Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttau [9 / 21-22 athedAnImuktAnAM prAyazcittAdInAM prakArasaGkhyApratipAdanArthaM sUtramidamAhuH navacaturdazapaJcadvibhedA yathAkramaM prAradhyAnAt / / 21 / / nava ca catvArazca daza ca paJca ca dvau ca navacaturdazadvayaste bhedA yeSAM dhyAnAt prAgvartinAM prAyazcittAdivyutsargAntAnAM te navacaturdazapaJcavibhedAH yathAkramaM yathAsaMkhya 5 pazcAnAM bhedA bhavantItyarthaH / tena navabhedaM prAyazcittaM caturbhedo vinayaH dazabhedaM vaiyAvRttyaM paJcabhedaH svAdhyAyo vibhedo vyutsarga iti / dhyAnasya tu bahutaraM vaktavyaM vartate tena tatprabandho bhinnaH krissyte| athedAnIM prAyazcittasya navAnAM bhedAnAM nirbhedanArthaM sUtramidamucyate svAminAAlocanapratikramaNata bhayavivekavyutsargatapazcheda . parihAropasthApanAH // 22 // Alocanazca pratikramaNaJca tadubhayazca vivekazca vyutsargazca tapazca chedazca parihArazca upasthApanA ca tAstathoktAH / ekAntaniSaNNAya prasannacetase vijJAtadoSadezakAlAya gurave tAhazena ziSyeNa vinayasahitaM yathA bhavatyevamavaJcanazIlena zizuvatsaralabuddhinA AtmapramAdaprakA zanaM nivedanamArAdhanAbhagavatIkathitadazadoSarahitamAlocanamucyate / ke te daza doSA iti 15 cet ? ucyate ""AkaMpiya aNumANiya jaM diLaM bAdaraM ca suhumaM ca / chaNNaM saddAuliyaM bahujaNamavvattatassevI // " [bha0 ArA0 gA0 562 ] asyAyamarthaH-Akampitam-upakaraNAdidAnena guroranukampAmutpAdya Alocayati / 1 / anumAnitaM vacanenAnumAnya vA Alocayati / 2 / yadRSTa yallokaH dRSTa tadevAlocayati 20 / 3 / bAdaraJca sthUlamevAlocayati / 4 / suhumaM ca sUkSmamalpameva doSamAlocayati / 5 / chaNNaM kenacit puruSeNa nijadoSaH prakAzitaH, bhagavan , yAdRzo doSo'nena prakAzitastAdRzo doSo mamApi vartate iti pracchannamAlocayati / 6 / sAuliyaM zabdAkulitaM yathA bhavatyevaM yathA gururapi na zRNoti tAdRzakolAhalamadhye Alocayati / 7 / bahujanaM bahUn janAn pratyAloca yti| 8 / avyaktam -avyaktasyAprabuddhasyAne Alocayati / 9 / tatsevI yo gurustaM doSaM sevate 25 tadane Alocayati / 10 / idRgvidhamAlocanaM yadi puruSamAlocayati tadA eko gurureka AlocakaH pumAniti puruSasya dvadhAzrayamAlocanam / strI cedAlocayati tadA candrasUryadIpAdiprakAze eko guruH dve striyau athavA dvau gurU ekA strI ityevaM khyAlocanaM jyAzrayaM bhavati / AlocanarahitamAlocayato vA prAyazcittamakurvato mahadapi tapo'bhipretaphalapradaM na bhavati / nijadoSamuccAryocArya mithyA me duSkRtamastviti prakaTIkRtapratikriyaM pratikramaNamucyate / 30 pratikramaNaM guruNAnujJAtena ziSyeNeva kartavyam / AlocanAM pradAya pratikramaNA AcAryeNeva / AkampitamanumAnitaM yadRSTa bAdaraJca sUkSmaJca / channaM zabdAkulitaM bahujanamavyaktaM tatsevI / For Private And Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 / 23 ] navamo'dhyAyaH 303 kartavyA / zuddhasyApyazuddhatvena yatra sandehaviparyayo bhavataH, azuddhasyApi zuddhatvena vA yatra nizcayo bhavati tatra tadubhayamAlocanapratikramaNadvayaM bhavati / yadvastu niyataM bhavati tadvastu cennijabhAjane patati mukhamadhye vA samAyAti yasmin vastuni gRhIte vA kaSAyAdikamutpadyate tasya sarvasya vastunastyAgaH kriyate tadvivekanAma prAyazcittaM bhavati / niyatakAlaM kAyasya vAco manasazca tyAgo vyutsarga ucyate / upavAsAdipUrvoktaM SaDvidhaM bAhyaM tapastaponAma' prAyazcittaM 5 bhavati / divasapakSamAsAdivibhAgena dIkSAhApanaM chedo nAma prAyazcittaM bhavati / divasapakSamAsAdivibhAgena dUrataH parivarjanaM parihAro nAma prAyazcittaM bhavati / mahAvratAnAM mUlacchedanaM vidhAya punarapi dIkSAprApaNam upasthApanA nAma prAyazcittaM bhavati / atrAcAryamapRSTvA AtApanAdikaraNe AlocanA bhavati / pustakapicchyAdiparopakaraNagrahaNe AlocanA bhavati / parokSe pramAdataH AcAryAdivacanAkaraNe AlocanA bhavati / AcAryamapRSTvA AcAryaprayojanena gatvA 10 Agamane AlocanA bhavati / parasaGghamapRSTvA svasaMghAgamane AlocanA bhavati / dezakAlaniyamena avazyakartavyasya vratavizeSasya dharmakathAdivyAsaGgena vismaraNe sati punaHkaraNe AlocanA bhavati / evaMvidhe'nyasmin kAryaskhalane Alocanaiva prAyazcittaM bhavati / SaDindriyeSu 'vAgAdiduHpariNAme pratikramaNaM bhavati / AcAryAdiSu hastapAdAdisaMghaTTane pratikramaNaM bhavati / vratasamitiguptiSu svalpAticAre pratikramaNaM bhavati / paizunyaka- 15 lahAdikaraNe pratikramaNaM bhavati / vayAvRttyasvAdhyAyAdipramAde pratikramaNaM bhavati / gocaragatasya kAmalatopthAne pratikramaNaM bhavati / parasaMklezakaraNAdau ca pratikramaNaM bhavati / divasarAtryante bhojanagamanAdau AlocanApratikramaNadvayaM bhavati / locanakhacchedasvapnendriyAticArarAtribhojaneSu ubhayam / pakSamAsacaturmAsasaMvatsarAdidoSAdau cobhayaM bhavati / maunAdinA vinA locavidhAne vyutsrgH| udarakRminirgame vyutsrgH| himamasakAdimahAvAtAdisaMha- 20 ticAre vyutsargaH / ArdrabhUmyupari gamane vyutsargaH / haritatRNopari gamane vyutsargaH / kardamopari gamane vyutsargaH / jAnumAtrajalapraveze vyutsrgH| paranimittavastunaH svopayogavidhAne vyutsrgH| nAvAdinA nadotaraNe vyutsrgH| pustakapatane vyutsargaH / pratimApatanevyutsargaH / pazcasthAvaravighAtAdRSTadezatanumalavisargAdiSu vyutsrgH| pakSAdipratikramaNakriyAntAkhyAnapravRttyantAdiSu vyutsargaH, evamuccAraprazravaNAdiSu ca prasiddho vyutsargaH / evamupavA- 25 sAdikaraNaM chedakaraNaM parihArakaraNamupasthApanAkaraNaM sarvametatparamAgamAd veditavyam / navavidhaprAyazcittaphalaM tAvat bhAvaprAsAdanamanavasthAyA abhAvaH zalyapariharaNaM dharmadADhyAdikaJca veditvym| atha vinayabhedAnAha jJAnadarzanacAritropacArAH // 23 // 1 vAgAdiSu pa--A0, da0, ja0 / 2 - tavyAkhyA- A0, da0, j0| 3 evaM prAyazcitamuccAra- tA0 / 4-sarga eva tA0 / 5-prasAdanam A0, da0, ja0 / For Private And Personal Use Only Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 304 tattvArthavRttI [9:24-25 jJAnazca jJAnavinayaH darzanaJca darzanacinayaH cAritraJca cAritravinayaH upacArazca upacAravinayaH jnyaandrshncaaritropcaaraaH| evamadhikRta eva vinayazabdo'tra yojitavyaH |anlsen dezakAladravyabhAvAdizuddhikaraNena bahumAnena mokSArthaM jJAnagrahaNaM jJAnAbhyAso jJAnasmaraNAdikaM yathAzakti jJAnavinayo veditavyaH / tattvArthazraddhAne zaGkAdidoSarahitatvaM darzanavinaya ucyate / jJAnadarzanavataH puruSasya duzcaracaritre vidite sati tasmin puruSe bhAvato'tIvabhaktividhAnaM bhavati / svayaM cAritrAnuSThAnaca cAritravinayo bhavati / AcAryopAdhyAyAdiSu adhyakSeSu abhyutthAnaM vandanAvidhAnaM 'karakuDmalIkaraNam,teSu parokSeSu satsu kAyavAGamanobhiH karayoTanaM guNasaGkIrtanamanummaraNaM svayaM jJAnAnuSThAyitvaJca upacAravinayaH / vinaye sati jJAnalAbho bhavati AcAravizuddhizca saJjAyate, samyagArAdhanAdikaLaca ghumaullabhate / iti vinayaphalaM 10 jJAtavyam / atha vaiyAvRttyabhedamAhaAcAryopAdhyAyatapasvizaikSaglAnagaNakulasaGghasAdhumanojJAnAm // 24 // AcAyazca upAdhyAyazca tapasvI ca zaikSazca glAnazca gaNazca kulakaca saMghazca sAdhuzca manojJazca te tathoktAH / teSAM dazavidhAna puruSANAM dazavidhaM vaiyAvRttyaM bhavati / Acaranti 15 vratAn yasmAdityAcAryaH / mokSArthamupetyAdhIyate zAstraM tasmAdityupAdhyAyaH / mahopavAsAdi tapo'nuSThAnaM vidyate yasya sa tapasvI / zAstrAbhyAsazIla shaikssH| rogAdipIDitazarIro glAnaH / vRddhamunisamUho gaNaH / dIkSakAcAryaziSyasaGghAtaH kulam / RSimuniyatyanAgAralakSaNazcAtuvarNyazramaNasamUhaH saGghaH / RSyAryikAzrAvakazrAvikAsamUho vA saGghaH / ciradIkSitaH sAdhuH vaktRtvAdiguNavirAjito lokAbhisammato vidvAn munirmanojJa ucyate / tAdRzo'saMyatasamyagda20 STiA manojJa ucyate / eteSAM davidhAnAM vyAdhau sati prAsukauSadhabhaktapAnAdipathyavastuvasati kAsaMstaraNAdibhiyAvRttyaM krtvym| dharmopakaraNaH parISahavinAzanaH mithyAtvAdisambhave samyaktave pratiSThApanaM bAhyadravyAsambhave kAyena zleSmAdyantarmalAdyapanayanAdikaM tadanukUlAnuSThAnazca vaiyAvRttyamucyate / tadanuSThAne kiM phalam ?samAdhiprAptiH vicikitsAyA abhAvaH vacanavAtsalyAdiprAkaTyaJca veditavyam / atha svAdhyAyabhedAnAha vAcanApRcchanAnuprekSAmnAyadharmopadezAH // 25 // vAcanA ca pRcchanA ca anuprekSA ca AmnAyazca dharmopadezazca vAcanApRcchanAnuprekSAmnAyadharmopadezAH / ete paJca svAdhyAyA ucyante / paJcAnAM lakSaNam yathA yo guruH pApakriyAvirato bhavati adhyApanakriyAphalaM nApekSate se guruH zAstraM pAThayati zAstrasyArtha vAcyaM kathayati granthA30 rthadvayaJca vyAkhyAti evaM trividhamapi zAstrapradAnaM pAtrAya dadAti upadizati sA vAcanA kathyate / pRcchanA praznaH anuyogaH / zAstrArthaM jAnannapi guruM pRcchati / kimartham ? sandehavinAzAya / nizcito'pyarthaH kimartha pRcchayate ? balAdhAnanimittaM granthArthaprabalatAnimittaM sA pRcchnaa| nijonnati 1-to'tibhakti-tA0 / 2 aJjalikaraNam / For Private And Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 / 26-27] navamo'dhyAyaH 305 parapratAraNopahAsAdinimitta yadi bhavati tadA saMvarArthikA na bhavati / parijJAtArthasya ekAgreNa manasA yatpunaH punarabhyasanamanuzIlanaM sA anuprekSA lakSyate / aSTasthAnoccAravizeSeNa yacchuddhaM ghoSaNaM punaH punaH parivartanaM sa AmnAyaH kathyate / dRSTAdRSTaprayojanamanapekSya unmArgavicchedanArthaM sandehacchedanArthamapUrvArthaprakAzanAdikRte kevalamAtmazreyo'rthaM mahApurANAdidharmakathAdyanukathanaM dharmopadeza ucyate / taduktam "hitaM brUyAt mitaM brUyAt brUyAddhaya' yazaskaram / prasaGgAdapi na ba yAdadharmyamayazaskaram // "[ ] asya paJcavidhasyApi svAdhyAyasya ca kiM phalam ? prajJAtizayo bhavati prazastAdhyavasAyazca saJjAyate paramotkRSTasaMvegazcakAsti / ko'rthaH ? pravacanasthitirjAgarti tapovRddhiobhoti, aticAravizodhanaM varvati, saMzayocchedo jAghaTIti, mithyAvAdibhayAdyabhAvo bhavati / atha vyutsargasvarUpanirUpaNaM vidhIyate-- bAhyAbhyantaropadhyoH / / 26 // bAhyazca abhyantarazca bAhyAbhyantarau, tau ca to upadhI parigrahI bAhyAbhyantaropadhI tayorbAhyAbhyantaropadhyoH / sambandhe SaSThIdvivacanam / tenAyamarthaH-bAhyasyopadherabhyantarasya copadheryutsargo vyutsarjanaM parityAgo dvividho bhavati / vAstudhanadhAnyAdirupAtto bAhyopadhiH / 15 kopAdika AtmaduSpariNAmo'bhyantaropadhiH / niyatakAlo yAvajjIvaM vA zarIratyAgaH abhyantaropadhityAga ucyate / mahAvrate dharme prAyazcitte atra ca yadyapyanekavArAn vyutsarga uktastathApi na punaruktadoSaH', kasyacit puruSasya kvacit tyAgazaktiriti puruSazaktyapekSayA'nekatra' bhaNanamuttarottarotsAhAtyAgArtha vA'nekatra bhaNanaM na doSAya bhavati / tasya vyutsargasya kiM phalam ? niHsaGgatvaM nirbhayatvaM jIvitAzAnirAso doSocchedanaM mokSamArgabhAvanAparatva- 20 mityaadi| atha dhyAnaM bahuvaktavyamiti yaduktaM tasya svarUpanirUpaNArtha prabandho racyate / tatra tAvad dhyAnasya prayoktA dhyAnasvarUpaM dhyAnakAlanirdhAraNaM caitattrayaM manasi kRtvA sUtramidamAhurAcAryAHuttamasaMhananasyaikAgracintAnirodho dhyAnamAntarmuhUrtAt // 27 // 25 uttamasaMhananaM varSabhavajranArAcanArAcalakSaNaM yasya sa uttamasaMhananastasyottamasaMhananasyetyanena dhyAnasya kartA proktaH / evaMvidhasya puruSasya dhyAnaM bhvti| kinnAma dhyAnam ? ekAgra 1-rukto doSaH A0, da0, ja0 / 2 tyAge zaktiH A0, da0, j0| 3 -nekazaH bha- A0, 20, j0| 4 dhRtvA A0, da0, ja0 / 5 dhyAnakartA A0, da0, ja0 / 39 For Private And Personal Use Only Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 306 tattvArthavRttI [9 / 28-29 cintAnirodhaH / ekamagraM mukhamavalambanaM dravyaM paryAyaH tadubhayaM sthUla sUkSmaM vA yasya sa ekAgraH ekAgrasya cintAnirodhaH AtmArtha parityajyAparacintAniSedha ekAgracintAniroghe dhyAnamucyate / nAnArthAvalambanena cintA parispandavatI bhavati sA cintA dhyAna nocyate / cintAyA aparasamastamukhebhyaH samagrAvalambanebhyo vyAvartya ekasminnane pradhAnavastuni niyamanaM nizcalIkaraNamekAgra cintAnirodhaH syAt-ityanenaikAgracintAnirodhalakSaNaM dhyAnasvarUpaM pratipAditam / muhUrta iti ghaTikAdvayaM muhUrtasyAntarmadhye antarmuhUrtaH / A maryAdIkRtyAntarmuhUtAt / etAvAneva kAlo dhyAnasya bhavatItyanena dhyAnakAlanirdhAraNa vihitm| ekAgracintAyA dudharatvAdantamuhUrtAt parataH ekAgracintAnirodho na bhavati / capalApi cintA yadyantarmuhUta sthirA bhavati tadA aca latvena jvalantI sA 'sarvakarmavidhvaMsaM karoti / cintAyA nirodhaH khalu dhyAnaM bhavadbhiruktaM 10 nirodhastu abhAva ucyate tena ekAgracintAnirodha ekAgracintAyA abhAvo yadi dhyAnaM bhavati tarhi dhyAnamasadavidyamAnaM syAt abAlabAleyazRGgavat / yuktamuktaM bhavatA-anyacintAnivRttyapekSayA asat svaviSayAkArapravRttyapekSAyA sat, abhAvasya bhaavaantrtvaat| athavA nirodhanaM nirodhaH ityayaM zabdo bhAve na bhavati / kintarhi bhavati ? karmaNi bhavati / tatkatham ? nirudhyata iti nirodhaH "akartari ca kArake saMjJAyAm" [ 1 iti vacanAt karmaNi ghaJ 15 pratyayaH / tenAyamarthaH-cintA cAso nirodhazca cintAnirodhaH ekAgracintAnizcalatvamityarthaH / atrAyaM bhAvaH- aparispandamAnaM jJAnameva dhyAnamucyate / kiMvat ? aparispandamAnAgnijvAlAvat / yathA aparispandamAnAgnijvAlA zikhA ityucyate tathA aparispandenAvabhAsamAnaM jJAnameva dhyAnamiti tAtparyArthaH / atra tripUttamasaMhananeSu AdyasaMhananenaiva mokSo bhavati aparasaMhananadvayena tu dhyAnaM bhavatyeva paraM muktirna bhavati / atha dhyAnasya bhedA ucyante ArtaraudradharmyazuklAni // 28 // duHkham ardanamati vA Rtamucyate, Rte duHkhe bhavamArtam / rudraH krUrAzayaH prANI, rudrasya karma raudra rudre vA bhavaM raudram / dharmo vastusvarUpam, dharmAdanapetaM dharmyam / malarahitaM jIvapari NAmodbhavaM zuciguNayogAcchuklam / ArtaJca raudrazca dharmyaJca zuklaJca AtaraudradharmyazuklAni, 25 etAni catvAri dhyAnAni bhavanti / etaccaturvidhamapi dhyAnaM saGkacya dvividhaM bhavati-prazastA'pra zastabhedAt / paapaasvhetutvaadprshstmaatraudrdvym| karmamalakalaGkanirdahanasamarthaM dharmyazukladvayaM prshstm| atha prazastasya svarUpamucyate pare mokSahetU // 26 // 30 pare dharmyazukle dve dhyAne mokSahetU mokSasya paramanirvANasya hetU kAraNe mokSahetU 1 sarva karma-- A0, da0, jA / 2 svarUpaM nirUpyate A0. j.| kathyate da0 / For Private And Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 9/30-33 ] navamo'dhyAyaH bhavataH / tatra dharmyaM dhyAnaM pAramparyeNa mokSasya hetustad gauNatayA mokSakAraNamupacaryate, zukrudhyAnantu sAkSAt tadbhave mokSakAraNamupazamazreNyapekSayA tu tRtIye bhave mokSadAyakam / yadi pare dharmya zukladhyAne mokSa hetU vartete tarhi Artaraudre dve dhyAne saMsArasya hetU bhavata iti arthApattyaiva jJAyate tRtIyasya sAdhyasyAbhAvAt / athArta dhyAnasvarUpamAha- atha dvitIyasyArtasya lakSaNamAha viparItaM manojJasya // 31 // Acharya Shri Kailassagarsuri Gyanmandir ArtamamanojJasya samprayoge tadviprayogAya smRtisamanvAhAraH ||30|| 'mano jAnAtIti amanojJamapriyaM vastu cetanamacetanaJca / tatra cetanaM kutsitarUpadurgandhazarIra daurbhAgyAdisahitaM kalatrAdikaM nAsAdyutpAdakamudvegajananazca zatrusarpAdikaJca, acetanaM paraprayuktaM zastrAdikaM vipakaNTakAdikaJca bAdhAvidhAna hetutvAt / etasya samprayoge sambandhe saMyoge sati tadviprayogAya tasyAmanojJasya viprayogAya vinAzArthaM smRtisamanvAhAraH smRtezcintAyAH 10 samanvAddAraH aparAdhyAnarahitatvena punaH punacintane pravartanaM smRtisamanvAhAraH / kathametasya matta vinAzo bhaviSyatIti cintAprabandha ityarthaH / - 307 mano jAnAti cittAya rocate manojJaM tasya manojJasya priyasya vastuno'rthakathanaM viparI - 15 taM pUrvoktAdarthAd viparIta cintanaM viparyastAdhyAnaM dvitIyamArtaM bhavati / kintad viparItam ? manojJasya 4 nijaputrakalatrastrApateyAdeviMprayoge biyoge sati tatsaMyogAya smRtisamanvAhAro " vikalpa zcintA prabandha iSTa saMyogA paranAmakaM dvitIyamArtadhyAnaM veditavyam / atha tRtIyArta dhyAnalakSaNamAha 5 vedanAyAzca // 31 // I atra cakAraH parasparasamuccaye vartate / tenAyamarthaH - na kevalaM manojJasya viparItaM vedanAyAca viparItam / vedanAyAH kasmAd viparItam ? manojJAt / tenAyamarthaH - vedanAyA duHkhasya samprayoge sati tadviprayogAya smRtisamanvAhArastRtIyamArtaM bhavati / vedanayA pIDitasyA'sthiracittasya parityaktadhIratvasya vedanA ' saMnnidhAne sati kathametasyAH vedanAyAH vinAzo bhaviSyatIti vedanAviyogAya punaH punazcintanamaGgavikSepaNamAkrandanaM vASpajalavimocanaM pApo'yaM rogo 25 mAtI bAdhate kadAyaM rogo vinaGkSyatIti smRti samanvAhArastRtIyamArtadhyAnaM bhavatItyarthaH / atha caturthasyArtadhyAnasya lakSaNaM nirdizyate nidAnaJca // 33 // atra cakAra Artena saha samuccIyate / tenAyamartha:- na kevalaM pUrvoktaM prakAraM tRtIyamArta For Private And Personal Use Only 1 manojJAtIti tA0 / 2 priyavastu A0, 60 ja0 / 3 tacittacintanam A0, 60, ja0 / 4 iSTanija - A0, 50, ja0 / 5 vikalpaci- A0, da0 ja0 / 6 saMvidhAne A0, 60, ja0 / 7 vinazyatIti A0, da0 ja0 / , 20 Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 308 tattvArthavRttI [ 9 / 34-35 dhyAnaM bhavati kintu nidAnaJca caturthamArtadhyAnaM bhavati, anAgatabhogAkAGkSAlakSaNaM nidAnamucyate ityabhiprAyaH / athaitaccaturvidhamapyAtadhyAnaM kasyotpadyate iti tasya svAmitvasUcanArthaM sUtramidamAhuH tadaviratadezaviratapramattasaMyatAnAm / / 34 // na viratA na vrataM prAptA aviratAH mithyAdRSTisAsAdanamizrAsaMyatasamyagdRSTiguNasthAnacatuSTayavartino'viratA ucyante / dezaviratAH saMyatAsaMyatAH, zrAvakA ityarthaH / pramattasaMyatAzcAritrA'nuSThAyinaH paJcadazapramAdasahitA mahAmunaya ucyante / aviratAzca dezaviratAzca pramattasaMyatAzca aviratadezaviratapramattasaMyatAsteSAmaviratadezaviratapramattasaMyatAnAM tatpUrvoktamArta dhyAnaM bhavati / tatra AdyaguNasthAnapaJcakavartinAM caturvidhamapyAta saJjAyate asaMyamapariNAma10 sahitatvAt / pramattasaMyatAnAM tu caturvidhamapyArtadhyAnaM bhavati anyatra nidAnAt / dezaviratasyApi nidAnaM na syAt sazalyasya vratitvAghaTanAt / athavA svalpanidAnazalyenANuvratitvAvirodhAd dezaviratasya caturvidhamapyAtaM saGgacchata eva / pramattasaMyatAnAM tvArttatrayaM pramAdasyodayAdhikyAt kadAcit sambhavati / atha raudradhyAnasya lakSaNaM svAmitvaM kenaiva sUtreNa sUcayituM sUtramidamAhuH15 hiMsA'nRtasteyaviSayasaMrakSaNebhyo raudramaviratadeza viratayoH // 35 / hiMsA ca prANAtipAtaH anRtazcA'satyabhASaNaM steyaJca paradravyApaharaNaM viSayasaMrakSaNaJca indriyArthabhogopabhogasamyakpratipAlanayatnakaraNaM hiMsAnRtasteyaviSayasaMrakSaNAni tebhyaH hiMsAnRta steyaviSayasaMrakSaNebhyaH / paJcamIbahuvacanametat / etebhyazcaturyo raudraM raudradhyAnaM samutpadyate iti 20 vaakyshessH| tad raudradhyAnaM hiMsAnRtasteyaviSayasaMrakSaNasmRtisamanvAhAralakSaNamaviratadezavira tayorbhavati pnycgunnsthaansvaamikmityrthH| nanu aviratasya raudradhyAnaM jAghaTItyeva dezaviratasya tatkathaM saGgacchate ? sAdhUktaM bhavatA; ya ekadezena viratastasya kadAcit prANAtipAtAdyabhiprAyAt dhanAdisaMrakSaNatvAcca kathaM na ghaTate paramayantu vizeSaH-dezasaMyatasya raudramutpadyate eva paraM narakAdigatikAraNaM tanna bhavati samyaktavaratnamaNDitatvAt / taduktam "samyagdarzanazuddhAH nArakatiryaDnapuMsakastrItvAni / duSkulavikRtAlpAyurdaridratAzca brajanti naapytrtikaaH|" [ ratnaka0 zlo0 35] pramattasaMyatasya tu raudradhyAnaM na bhavatyeva raudradhyAnArambhe asaMyamasya sadbhAvAt / athAdya mokSakAraNadharmyadhyAnaprakAralakSaNasvAmitvAdinirdeSTukAmastatprakAranirUpaNArtha sUtramidamAha 1 tu taccAtriyam tA0 / 2 asaMyatasya tadbhAvAt A0, 60, ja0 / 3 athAdya mokSakAraNaM dharmyadhyAnalakSaNaM svAmittramidamAhuH A0, da0, ja0 / For Private And Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 // 36 ] navamo'dhyAyaH AjJApAyavipAkasaMsthAna vicayAya dharmyam // 36 // AjJA ca apAyazca vipAkazca saMsthAnaJca AjJApAyavipAkasaMsthAnAni teSAM vicayanaM vicaya AjJApAyavipAkasaMsthAnavicayastasmai AjJApAyavipAkasaMsthAnavicayAya dharmyadhyAnaM bhavati / kintad dharmyadhyAnam ? smRtismnvaahaarH-cintaaprbndhH| kimarthaM cintAprabandhaH ? AjJAvipAkAya AjJAvicayAya AjJAvivekAya AjJAvicAraNAyai / tathA apAyavicayAya 5 smRtisamanvAhAraH dharmadhyAnaM bhavati / tathA vipAkavicayAya smRtisamanvAhAro dharmyadhyAnaM bhavati / tathA saMsthAnavicayAya smRtisamanvAhAro dharmadhyAnaM bhavati / ko'sau AjJAvicayaH ? yathAvadupadeSTuH puruSasyAbhAve sati Atmanazca karmodayAnmandabuddhitve sati padArthAnAmatisUkSmatve sati hetudRSTAntAnAJca uparame sati ya AsannabhavyaH sarvajJapraNItaM zAstraM pramANIkRtya sUkSmavastvarthaM manyate ayaM vastvartha ittha- 10 meva vartate / itthaM katham ? yAdRzamarthaM jainAgamaH kathayati so'rthastAdRza evAnyathA na bhavati "nAnyathAvAdino jinA" [ ] iti vacanAt / atigahanapadArthazraddhAnenArthAvadhAraNamAjJAvicaya' ucyate / athavA svayameva vijJAtavastutattvo vidvAn tadvastutattvaM pratipAdayitumicchurnijasiddhAntA'virodhena tattvasya samarthanArthaM tarkanayapramANayojanaparaH san smRtisamanvAhAraM vidadhAti cintAprabandhaM karoti / kimarthaM smRtisamanvAhAraM karoti? 15 sarvazavItarAgasyAjJAprakAzanArtham / sarvajJavItarAgapraNItatattvArthaprakaTanAthaM sa 'pumAn AjJAvicayalakSaNaM dhayaM dhyAnaM prApnoti / 1 / mithyAdRSTayo janmAndhasadRzAH sarvajJavItarAgapraNItasanmArgaparAGmukhAH santo mokSamAkAGkSanti tasya tu mArga na samyak parijAnate taM mArgamatidUraM pariharantIti sanmArgavinAzacintanamapAyavicaya ucyate / athavA mithyAdarzanamithyAjJAnamithyAcAritrANAmapAyo vinAzaH kathamamISAM prANinAM bhaviSyatIti smRtisamanyAhA- 20 ro'pAyavicayo bhaNyate / 2 / jJAnAvaraNAdyaSTakakarmaNAM dravyakSetrakAlabhavabhAvahetukaM phalAnubhavanaM yajjIvaH cintayati sa vipAkavicayaH samutpadyate / 3 / tribhuvanasaMsthAnasvarUpavicayAya smRtisamanvAhAro saMsthAnavicayo nigdyte| ___ nanu dhAdanapetaM dharmyamiti bhavadbhiruktaM tatko'sau dharmo yasmAdanapetaM dharmyamucyate iti cet ? ucyate-uttamakSamAmArdavArjavasatyazaucasaMyamatapastyAgAkiJcanyabrahmacaryadazalakSaNo 25 dharmaH / nijazuddhabuddhaikasvabhAvAtmabhAvanAlakSaNazca dharmaH / agAryanagAracAritraJca dhrmH| sUkSmabAdara diprANinAM rakSaNaJca dhrmH| taduktam "dhammo vatthusahAvo khamAdibhAvo ya dasaviho dhmmo| cArittaM khalu dhammo jIvANaM rakkhaNaM dhammo // " [katti0 aNu0 gA0 476] tasmAduktalakSaNAddharmAdanapetamaparicyutaM dhyAnaM dharmyamucyate / IdRgvidhaM caturvidhamapi 30 1-yamucyate A0, da0, ja0 / For Private And Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 310 tattvArthavRttI [ 9 / 37-40 dharmyamapramattasaMyatasya sAkSAd bhavati aviratasamyagdRSTidezaviratapramattasaMyatAnAM tu gauNavRttyA dharmyadhyAnaM veditavyamiti / / ____ atha zukladhyAnamapi caturvidhaM bhavati / tatra prathamazukladhyAnadvayasya tAvat svAmitvamucyate-- zukle cAdye pUrvavidaH // 37 // zukladhyAnaM' khalu caturvidhamane vakSyati / tanmadhye Aye dve zukle zukladhyAne pRthaktvavitarkavicArakatvavitarkavicArasaMjJe pUrvavidaH sakalazrutajJAnino bhavataH zrutakevalinaH sajAyete ityarthaH / cakArAt dharmyadhyAnamapi bhavati / "vyAkhyAnato vizeSapratipatti nahi sandehAdalakSaNam" [ ] iti vacanAt zreNyArohaNAt pUrva dhamyaM dhyAnaM bhavati / 10 zreNyostu dve zukladhyAne bhavatastena sakalazrutadharasyApUrvakaraNAtpUrva dharmya dhyAnaM yojanIyam / apUrvakaraNe'nivRttikaraNe sUkSmasAmparAye upazAntakaSAye ceti guNasthAnacatuSTaye pRthaktvavitarkavicAra nAma prathamaM zukladhyAnaM bhavati / kSINakaSAyaguNasthAneSu ekatyavitarkavicAraM bhavati / athAparazukladhyAnadvayaM kasya bhavatIti prazne sUtramidamAhuH pare kevalinaH // 38 // pare sUkSmakriyApratipAtivyuparatakriyAnivartinAmnI dve zukladhyAne kevalinaH prakSINasamastajJAnAvRteH sayogakevalino'yogakevalinazcAnukrameNa jJAtavyam / kosAvanukramaH ? sUkSmakriyApratipAti sayogasya vyuparatakriyAnivarti ayogasya / / atha yeSAM svAminaH proktAsteSAM bhedaparijJAnArtha sUtramidamAhuH pRthaktvaikatvavitarkasUkSmakriyApratipAtivyuparatakriyAnivartAni // 36 // 20 vitarkazabdaH pratyekaM prayujyate tenAyaM vigrahaH-pRthaktvavitarkaJca ekatvavitarkazca pRthakve katvavitarke te ca sUkSmakriyApratipAti ca vyuparatakriyAnivati ca pRthaktvakatvavitarkasUkSmakriyApratipAtivyuparatakriyAnivartIni / sUkSmakriyApAdaviharaNAtmakakriyArahitA padmAsanenaiva gamanaM tasyA apratipAto'vinAzo 'vartate yasmina zukladhyAne tatsUkSmakriyApratipAti / vyuparatA vinaSTA sUkSmApi kriyA vyuparatakriyA tasyAM satyAmatizayena vartate ityevaM zIlaM yacchukladhyAnaM tad25 nyuparatakriyAnivati / etAni catvAri zukladhyAnAni bhavanti / eteSAM catuNA zukladhyAnAnAM pratiniyatayogAvalambanatvaparijJAnArtha sUtramidamAhuH svAminaH tryekayogakAyayogAyogAnAm / / 40 // yogazabdaH pratyekaM prayujyate / tenAyaM vigrahaH-trayaH kAyavAGmanaHkarmalakSaNA yogA 30 yasya sa triyogH| triSu yogeSu madhye ekaH ko'pi yogo yasya sa ekyogH| kAyasya yogo 1-dhyAnaM catu- A0,da0, ja0 / 2 vidyate tA0 / 1 satyAM nyatizayena tA0, 80, ja. ! For Private And Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 / 41-43] navamo'dhyAyaH yasya sa kAyayogaH / na vidyate yogo yasya sa ayogH| triyogazca ekayogazca tryekayogau tau ca kAyayogazcAyogazca tryekayogakAyayogAyogAsteSAM vyekayogakAyayogAyogAnAm / asyAyamarthaH-pRthaktvavitakaM triyogasya bhavati / manovacanakAyAnAmavaSTambhenAtmapradezaparispandanam Atmapradezacalanam / ImvidhaM pRthaktvavitarkamAdyaM zukladhyAnaM bhavatItyarthaH / ekatvavitarka zukladhyAnaM triSu yogeSu madhye manovacanakAyAnAM madhye'nyatamAvalambanenAtmapradezapari- 5 spandanamAtmapradezacalanaM dvitIyamekatvavitarka zukladhyAnaM bhavati / sUkSmakriyApratipAti kAyayogAvalambanenAtmapradezaparispandanamAtmapradezacalanaM tRtIyaM zukladhyAnaM sUkSmakriyApratipAti bhavati / vyuparatakriyAnivartizukladhyAnenakamapi yogamavalambya AtmapradezaparispandanamAtmapradezacalanaM bhvti| atha caturSu zukladhyAneSu madhye pRthaktavavitarkaikatvavitaka yovizeSaparijJAnArtha' 10 sUtramidamAhuH ekAzraye savitarkavIcAre pUrva // 41 // pUrve dve dhyAne pRthaktvavitarkamekatvavitarkazca / ete dve dhyAne kathambhUte ? ekAzraye / eko'dvitIyaH pariprAptasakalazrutajJAnaparisamAptiH pumAnAzrayo yayorate ekAzraye / ete dve dhyAne paripUrNazrutajJAnena puMsA Arabhyete ityarthaH / punarapi kathambhUte pUrve dve dhyAne ? savitarkavIcA- 15 re / vitarkazca vIcArazca vitarkavIcArau vitakavIcArAbhyAM saha vartete savitarkavIcAre pRthaktvamapi vitarkasahitamekatvamapi vitarkasahitam / tathA pRthaktvamapi vIcArasahitamekatvamapi vIcArasahitamiti tAvadanena sUtreNa sthApitam / tena pRthaktvavitarkavIcAraM prathamaM zuklamekatvavitarkavIcAraM dvitIyaM zuklamityevaM bhavati / __athaikatvavitarkavIcAre yo'sau vIcArazabdaH sthApitaH sana siddhAntAbhimatastanniSedhArtha 20 siMhAvalokananyAyena bhagavAn sUtramidaM bravIti avIcAraM dvitIyam // 42 // na vidyate vIcAro yasmin tadavIcAraM dvitIyamekatvavitarkamityarthaH / tena AdyaM zukladhyAnaM savitarka savIcAraJca syAt dvitIyaM zukladhyAnaM savitarkamavIcAraM bhavet tenAdyaM pRthaktvavitarkavIcAraM dvitIyantu ekatvavitarkAvIcAramityubhe'pi dhyAne'nvarthasaMjJe veditavye / 25 athAnvarthasaMjJApratipattyartha sUtramidamucyate vitarkaH zrutam / / 43 // vizeSeNa viziSTaM vA tarkaNaM samyagRhanaM vitarkaH zrutaM zrutajJAnam / vitarka iti ko'rthaH ? shrutjnyaanmityrthH| prathamaM zukladhyAnaM dvitIyaM zukladhyAnaM zruta jJAnavalena dhyAyate ityarthaH / 1 -jJApanArtham A0, da0, ja0 / 2 jJAnena mA0, da0, j.| For Private And Personal Use Only Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 312 tattvArthavRttau [9144 atha vIcArazabdena kiM labhyate iti prazne sUtramidamAhuH... vIcAro'rthavyaJjanayogasaGkrAntiH // 44 // arthazca vyaJjanazca yogazca arthavyaJjanayogAsteSAM saGkrAntiH arthavyaJjanayogasaGkrAtiH vIcAro bhavatIti tAtparyam / artho dhyeyo dhyAnIyo dhyAtavyaH padArthaH dravyaM paryAyo vaa| 5 vyaJjanaM vacanaM zabda iti yAvat / yogaH kAyavAGmanaHkarmasaGkrAntiH parivartanam / tenAyamarthaH dravyaM dhyAyati dravyaM tyaktvA paryAyaM dhyAyati paryAyaJca parihatya punadravyaM dhyAyati ityevaM punaH punaH 'saGkramaNamarthasaGkrAntirucyate / tathA zrutajJAnazabdamavalambya anyaM zrutajJAnazabdamavalambate, tamapi parihatya aparaM zrutajJAnavacanamAzrayati evaM punaH punastyajannAzrayamANazca vyaJjanasaG krAnti labhate / tathA kAyayogaM muktvA vAgyoga manoyoga vA Azrayati tamapi vimucya kAyayoga10 mAgacchati evaM punaH punaH kurvan yogasaGkrAnti prApnoti / arthavyaJjanayogAnAM saGkrAntiH parivartanaM vIcAraH kathyate / nanvevaMvidhAyAM saGkrAntau satyAmanavasthAnahetutvAd dhyAnaM kathaM ghaTate ? sAdhUktaM bhavatA; dhyAnasantAno'pi dhyAnaM bhavatyeva bahutvAd doSo na vimRzyate / dravyasantAnaH paryAyaH zabdasya zabdAntaraM santAnaH, yogasya yogAntaraJca santAnastaddhyAnameva bhavatIti nAsti doSaH / tasmAtkAraNAt saGkrAntilakSaNavIcArAdaparavizeSakathitaM catuHprakAraM dhayaM dhyAnaM zuklaJca 15 dhyAnaM saMsAravicchittinimittaM caturdazapUrvaproktaguptisamitidazalakSaNadharmadvAdazAnuprekSAdvAviM zatiparISahajayacAritralakSaNabahuvidhopAyaM munirvyAtuM yogyo bhavati / guptyAdiSu kRtaparikarmA vihitAbhyAsaH san paradravyaparamANuM dravyasya sUkSmatvaM bhAvaparamANuM paryAyasya sUkSmatvaM vA dhyAyan san samAropitavitarkasAmarthyaH sannarthavyaJjane kAyavacasI ca pRthaktavena saGkramatA manasA asamarthazizUdyamavat prauDhArbhakavavyavasthitena atIkSNana kuThArAdinA zastreNa cirAd vRkSaM 20 chindanniva mohaprakRtIrupazamayan kSapayaMzca muniH pRthaktvavitarkavIcAradhyAnaM bhjte| sa eva pRthaktvavitarkavIcAradhyAnabhAk muniH samUlamUlaM mohanIyaM karma nirdidhakSan mohakAraNabhUtasUkSmalobhena saha nirdagdhumicchan bhasmasAtkartukAmo'nantaguNavizuddhikaM yogavizeSa samAzritya pracuratarANAM jJAnAvaraNasahakAribhUtAnAM prakRtInAM bandhanirodhasthitihAsau ca vidadhana san zrutajJAnopayogaH san parihRtArthavyaJjanasaGkrAntiH sannapracalitacetAH kSINakaSAyaguNasthAne 25 sthitaH san 'bAlavAyajamaNiriva niSkalaGkaH san vaiDUryaratnamiva nirupalepaH san punaradhastAda nivartamAna ekatvavitarkavIcAraM dhyAnaM dhyAtvA nirdagdhaghAtikarmandhano jAjvalyamAnakevalajJAnakiraNamaNDalaH san meghapaTalavighaTanAvirbhUto devaH savitA iva prakAzamAno bhagavAMstIrthakaraparamadevaH sAmAnyAnagArakevalI vA gaNadhara vara kevalI vA tribhuvanapatInAmabhigamya pUjanIyazca *saJjAyamAnaH prakarSeNa dezonAM pUrvakoTI bhUmaNDale viharati / sa bhagavAn yadA antarmuhUrta zeSA 1 saGakramamartha- tA0 / 2 punastyajanAdAzrayaNAca A0, da0, ja0 / 3 vismRzyate tA0 / 4 vaidduurymnniH| 5 -bhUbho vevaH A0, ja0 / -bhUbho kevaH d0| 6 -dharacarakevalI tA0 / -dhrdevke-d| 7sA jayamAnaH tA0 / For Private And Personal Use Only Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 / 45] navamo'dhyAyaH 313 yurbhavati antarmuhUrtasthitivedyanAmagotrazca bhavati tadA vizva vAgyogaM manoyogaM bAdarakAyayogaJca parihatya sUkSmakAyayoge sthityA sUkSmakriyApratipAtidhyAnaM samAzrayati / yadA tvantermuhUrtazeSAyu:sthitiH tato'dhikasthitivedyanAmagotrakarmatrayo bhavati tadAtmopayogAtizayavyApAravizeSo yathAkhyAtacAritrasahAyo mahAsaMvarasahitaH zIvratarakarmaparipAcanaparaH sarvakarmarajaH samuddhAyanasAmarthya svabhAvaH daNDakapATaprataralokapUraNAni nijAtmapradezaprasaraNalakSaNAni catubhiH samayaH 5 karoti tathaiva caturbhiH samayaH samupaharati tataH samAnavihitasthityAyurvedyanAmagotrakarmacatuSkaH pUrvazarIrapramANo bhUtvA sUkSmakAyayogAvalambanena sUkSmakriyApratipAtidhyAnaM dhyAyati / tadanantaraM vyuparatakriyAnivartinAmadheyaM samucchinnakriyAnivRttyaparanAmakaM dhyAnamArabhate / samucchinnaH prANApAtapracAraH sarvakAyavAGmanoyogasarvapradezaparispanda kriyAvyApArazca yasmin tat samucchinnakriyAnivarti dhyAnamucyate / tasmin samucchinnakriyAnivartini dhyAne sarvAsravabandhanirodhaM 10 karoti, sarvazeSakarmacatuSTayavidhvaMsanaM vidadhAti, paripUrNayathAkhyAtacAritrajJAnadarzanazca bhavati, sarvasaMsAraduHkhasaMzlepavicchedanaM janayati / sa bhagavAna ayogikevalI tasmin kAle dhyAnAgninidagdhakarmama lakalaGkabandhanaH san dUrIkRtakiTTadhAtupASANasa jAtajAtarUpasadRzaH pariprAptAtmasvarUpaH paramanirvANaM gacchati / atra antyazukladhyAnaye yadyapi cintAnirodho nAsti tathApi dhyaanngkrotiityupcryte| kasmAt ? dhyAnakRtyasya yogApahArasyA'yAtighAtasyopacAranimittasya 55 sadbhAvAt / yasmAt sAkSAtkRtasamastavastusvarUpe'haM ti bhagavati na kiJcid dhyeyaM smRtiviSayaM vartate / tatra yad dhyAnaM tat asamakarmaNAM samakaraNanimittaM yA ceSTA karmasamatve vartate tatkSayayogyasamatA laukikI yA manISA tadeva nirvANaM sukham / tatsukhaM mohakSayAt , darzanaM darzanAvaraNakSayAt, jJAnaM jJAnAvaragakSayAt , anantavIryamantarAyakSayAt , janmamaraNakSaya AyuHkSayAt , amUtatvaM nAmakSayAt , nIcoccakulakSayo gotrakSayAt, indriyajAnatazubhakSayo vedyakSayAt / ekasmi- 20 niSTe vastuni sthirA matirdhyAnaM kathyate / ArauidradharmyApekSayA yA tu caJcalA matirbhavatyazubhA zubhA vA taJcittaM kathyate bhAvanA vA kathyate anekanayayuktA anuprekSA vA kathyate cintanaM vA kathyate zrutajJAnapadAlocanaM vA kathyate khyApanaM vA kathyate / ityevaM viprakAra tapo nUnakarmAdInAJca ( karmAsrava ) niSedhakAraNaM yatastena saMvarakAraNaM pUrvakamadhUlividhUnanaM yatastena nirjarAkAraNaM paJcaviMzatisUtre vyAkhyAtaM veditavyam / 25 atha sarve sadRSTayaH kiM samAnanirjarA bhavanti utazvidasti teSAM nirjarAvizeSa iti prazne sUtramidamAhuHsamyagdRSTizrAvakaviratAnantaviyojakadarzanamohakSapakopazamakopazAntamohakSapakakSINamohajinAH kramazo'saMkhye yaguNanirjarAH // 45 // 1 -samudayena sAma- bhA0, da0, ja0 / 2 --malabandha- A0, da0, ja0 / 3 saJjAta utpanna suvarNarUpasadRzaH A0, da0, j0| 4 saMgacchati A0, 60, ja0 | For Private And Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtto [9/46 ___ samyagdRSTizca zrAvakazca viratazcA'nantaviyojakazca darzanamohakSapakaJca upazamakazca upazAntamohazca kSapakazca kSINamAhazca jinazca samyagdRSTinAvakaviratA'nantaviyojakadarzanamohakSapakopazamakopazAntamohakSapakakSINamohajinAH / ete dazavidhapuruSA anukrameNAsaMkhyeyaguNanirjarA bhavanti / tathAhi-ekendriyeSu vikalatraye ca pracuratarakAlaM bhrAntvA paJcendriyatve sati kAlAdilabdhisaJjanitavizuddhapariNAmakramegApUrvakaraNapaGktayo 'rutplavanamAno'yaM jIvaH pracurataranirjarAvAn bhavati / sa eva tu aupazAmakasamyaktvaprAptikAraNanaikaTathe sati samyagdRSTiH sannasaGkhyeyaguNanirjarAM labhate / sa eva tu prathamasamyaktvacAritramohakarmabhedApratyAkhyAnakSayopazamahetuparimANaprAptyavasare prakRSTavizuddhiH zrAvakaH san tasmAdasaGkhya guNanirjarAM prApnoti / sa eva tu pratyAkhyAnAvaraNakaSAyakSayopazamahetubhUtapariNAma10 vizuddho virataH san zrAvakAdasaGkhyeyaguNanirjarA vindati / sa eva tvanantAnubandhikaSAyacatu Trayasya yadA viyojako viyojanaparo vighaTanaparo bhavati tadA prakRSTapariNAmavizuddhiH san viratAdapyasaGkhyeyaguNanirjarAmAsAdayati / sa eva tu darzanamohaprakRtitrayazuSkatRNarAziM yadA nirdagdhumicchan bhavati tadA prakRSTapariNAmavizuddhiH san darzanamohakSapakanAmA nA2 anantavi yojakAdasaGkhyeyaguNanirjarAM prapadyate / evaM sa pumAn kSAyikasadRSTiH san zreNyArohaNami15 cchan cAritramohopazame pravartamAnaH prakRSTavizuddhiH sana upazamakanAmA san kSapakanAmakAdasaha khyeyaguNanirjarAmadhigacchati / sa eva tu samastacAritramohopazamakAraNanaikaTaye sati samprAnopazAntakaSAyAparanAmakaH darzanamohakSapakAdasaGkhyeyaguNanirjarAM pratipadyate / sa eva tu cAritramohanapaNe sammukho bhavan pravarddhamAnapariNAmavizuddhiH san kSapakanAma dadhan upazAntamohAdupazAntakaSAyAparanAmakAdasaGkhyeyaguNanirjarAmaznute / sa pumAn yasmin kAle samagracAri20 tramohakSapaNapariNAmeSu sammukhaH kSINakaSAyAbhidhAnaM grahamANo bhavati tadA kSapakanAmakAdasakhyeyaguNanirjarAmAsIdati / sa evaikatvavitarkAvIcAranAmazukladhyAnAgnibhasmasAtkRtaghAtikarmasamUhaH san jinanAmadheyo bhavan kSINamohAdasaGkhyeyaguNanirjarAmAdatte / athAtrAha kazcit-samyaktavasAmIpye cedasaGkhyeyaguNanirjarA "bhavati parasparameSAM nirjarApekSayA samatvaM na bhavati tarhi ete viratAdayaH kiM viratAviratavanirgranthatvasaMjJAM na 25 labhante ? nevam viratAdayo nirjarAguNabhede'pi nimranthasaMjJA prApnuvantyeva / kutaH ? naMgamAdinayavyApRteH / tannirgranthanAmasthApanAdyarthaM sUtramidamAhuH pulAka vakuzakuzIlanirgranthasnAtakA nirgranthAH // 46 // pulAkAzca vakuzAzca kuzIlAzca nirgranthAzca snAtakAzca pulAkavakuzakuzIlanigranthasnAtakAH / ete paJca prakArA nirgranthAH ityucyante / tatrottaraguNabhAvabAdhArahitAH kacit ---- - -- - 1 ru' ityadhika vartate / 2 pumAn / 3 sanmukhaH tA., da0, j0| 4 grahayamANaH tA0 / grahaNamANaH A0, d0| grahyamANaH jH| 5 bhavanti A0, da0, j0| 6-bakuza- A0 / 7 kathyante A0,da0, j0| For Private And Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9147] navamo'dhyAyaH 315 kadAcit kathaJcit vrateSvapi paripUrNatvamalabhamAnA avizuddhapulAkasadRzatvAt pulAkA ucyante / malinataNDulasamAnatvAt pulAkAH kathyante "bhaktasikthe ca saMkSepe sAradhAnye pulAkavAk / / " [ ] iti vacanAt / nirgranthatve sthitA avidhvastavratAH zarIropakaraNabhUiSaNayazaHsukhavibhUtyAkAkSiNaH aviviktaparicchadAnumodanazabalayuktA ye te vakuzA ucyante / aviviktazabdena asaMyataH paricchadazabdena 5 parivAraHanumodanamanumatiH zabalazabdena kavUratvaM tayuktA vakuzA ityrthH| zabalaparyAyavAcako vakuzazabdo veditavyaH / kuzIlA dviprakArAH-pratisevanAkaSAyakuzIlabhedAt / tatra pratisevanAkuzIlA aviviktaparigrahAH sampUrNamUlottaraguNAH kadAcitkathazciduttaraguNAnAM virAdhanaM vidadhataH pratisevanAkuzIlA bhavanti / sajvalanAparakaSAyodayarahitAH sajvalanakaSAyamAtravazavartinaH kaSAyakuzIlAH pratipAdyante / yathA jale lakuTarekhA sadyo milati 10 tathA aprakaTakarmodayA muhurtAdupari samutpadyamAnakevalajJAnadarzanadvayA nirgranthAH kthynte| tIrthakarakevalItara kevalIbhedAd dviprakArA api kevalinaH snAtakA ucyante / cAritrapariNAmotkarSApakarSabhede'pi sati nagamasaGgrahAdinayAdhInatayA vizve'pi paJcataye nimranthAH kathyante jAtyAcArAdhyayanAdibhede'pi dvijanmavat / atha pulAkAdInAM vizeSaparijJAnArtha sUtramidamucyatesaMyamazrutapratisevanAtIrthaliGgalezyopapAdasthAna vikalpataH mAdhyAH / / 47 // antaravirAdhane sati punaH sevanA pratisevanA, dopvidhaanmityrthH| tataH saMyamazca zrutazca pratisevanA ca tIrthazca liGgaJca lezyAzca upapAdazca sthAnAni ca saMyamazrutapratisevanAtIrthaliGgalezyopapAdasthAnAni teSAM vikalpA bhedAH saMyamazrutapratisevanAtIrthaliGgalezyopapAdasthAna- 20 vikalpAH tebhyaH tataH pulAkAdayaH paJcataye maharSayaH saMyamAdibhiraSTabhirbhedairanyonyabhedena sAdhyA vyavasthApanIyA vyAkhyAtavyA ityarthaH / tathAhi-pulAkavakuzapratisevanAkuzIlAH sAmayikacchedopasthApanAnAmasaMyamadvaye vartante / sAmayikacchedopasthApanAparihAravizuddhisUkSmasAmparAyanAmasaMyamacatuSTaye kaSAyakuzIlAH bhavanti / nirgranthAH snAtakAzca yathAkhyAtasaMyame santi / pulAkavakuzapratisevanAkuzIleSu utkarSeNAbhinnAkSaradazapUrvANi zrutaM bhavati / ko'rthaH ? 25 abhinnAkSarANi ekenApyakSareNa anyUnAni dazapUrvANi bhvntiityrthH| kaSAyakuzIlA nimranthAzca caturdazapUrvANi zrutaM dharanti / jaghanyatayA pulAkaH AcAravastusvarUpanirUpakaM zrutaM dharati / vakuzakuzIlanimranthAstu pravacanamAtRkAsvarUpanirUpakaM zrutaM nikRSTatvena dharanti / pravacanamAtRkA iti ko'rthaH ? paJcasamitayastisro guptayazcetyaSTau pravacanamAtaraH kazyante / samitigunipratipAdakamAgama jAnantItyarthaH / 15 1 ityucyante A0, da0, j0| 2 laguDa- tA0 / 3 tIrthaMkara- A0, da0, j0| 4-pi janmavat A0,0, ja0 / For Private And Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 316 tattvArthavRttI [ 9/47 snAtakAnAM kevalajJAnameva bhavati tena teSAM zrutaM na bhavati / mahAvratalakSaNapaJcamUlaguNavibhAvarIbhojanavivarjanAnAM madhye'nyatamaM balAt paroparodhAtpratisevamAnaH pulAko virAdhako bhavati / rAtribhojanavarjanasya virAdhakaH kathamiti cet ? ucyate-zrAvakAdInAmupakAro'nena bhaviSyatIti chAtrAdikaM rAtrau bhojayatIti virAdhakaH syAt / vakuzo dviprakAraHupakaraNavakuzazarIravakuzabhedAt / tatra nAnAvidhopakaraNasaMskArapratIkArAkAGkSI upakaraNabakuza ucyate / vapurabhyaGgamardanakSAlanavilepanAdisaMskArabhAgI zarIrayakuzaH pratipAdyate / etayoriyaM pratisevanA / pratisevanAkuzIlakaSAyakuzIlayormadhye yaH pratisevanAkuzIlaH sa mUlaguNAn na virAdhayati uttaraguNamanyatamaM virAdhayati asyaiSA prtisevnaa| yaH kapAyakuzIlo nirgranthaH 'snAtakazca teSAM virAdhanA kAcinna vartate tena te apratisevanA / sarveSAM tIrthakara10 paramadevAnAM tIrtheSu paJcaprakArA api nirgranthA bhavanti / liGga dviprakAra-dravyabhAvabhedAt / tatra paJcaprakArA api nirgranthA bhAvaliGgino bhavanti dravyaliGgantu bhAjyam-vyAkhyAneyamityarthaH / tatkim ? kecidasamarthA maharSayaH zItakAlAdau kambalazabdavAcyaM kauzeyAdikaM gRhanti, na tat prakSAlayanti na sIvyanti na prayatnAdikaM kurvanti, aparakAle pariharanti / keciccharIre utpannadoSA lajjitatvAt tathA kurvantIti vyAkhyAnamArAdhanAbhagavatIproktAbhi15 prAyeNApavAdarUpaM jJAtavyam / "utsargApavAdayorapavAdo vidhibalavAn" [ ] iti utsargeNa tAvad yathoktamAcelakyaJca prottamasti / AryAsamarthadoSavaccharIrAda, paMkSayA apavAdavyAkhyAne na doSaH, amumevAdhAraM gRhItvA jainAbhAsAH kecitsacelatvaM munInAM sthApayanti tanmithyA, "sAkSAnmokSakAraNaM nigranthaliGgam" [ ] iti bacanAt / apavAdavyAkhyAnaM tUpakaraNakuzolApekSayA kartavyam / pItapadmazuklalakSaNAstisro lezyAH 20 pulAkasya bhavanti / kRSNanIlakApotapItapadmazuklalakSaNAH SaDapi lezyAH bakuzapratisevanAkuzI layorbhavanti / nanu kRSNanIlakApotalezyAtrayaM vakuzapratisevanAkuzIlayoH kathaM bhavati ? satyam ; tayorupakaraNAsaktisambhavamArtadhyAnaM kAdAcitkaM sambhavati, tatsambhavAdAdilezyAtrayaM sambhavatyeveti / matAntaram-parigrahasaMskArAkAGkSAyAM svayamevottaraguNavirAdhanAyAmArtasambha vAdAAvinAbhAvi ca lezyASaTkam / pulAkasyAta kAraNAbhAvAnna paTa leshyaaH| kintUttarAstistra25 eva / kApotatejaHpadmazuklalezyAcatuSTayaM kaSAyakuzIlasya deyaM dAtavyaM dAnIyamiti yAvat / kapAyakuzIlasya yA kApotalezyA dIyate sApi pUrvoktanyAyena ceditavyA tasyAH sajvalanamAtrAntaraGgakaSAyasadbhAvAt parigrahAsaktimAtrasadbhAvAt sUkSmasAmparAyasya / nirgranthasnAtakayozca niHkevalA zuklava lezyA veditvyaa| ayogikevalinAntu lezyA nAsti / pulAkasyotkRSTatayA utkRSTasthitiSu sahasrAradeveSu aSTAdazasAgaropamajIviteSu upapAdo bhavati / vakuzapratisevanA30 kuzIlayorAraNAcyutasvarga yoviMzatisAgaropamasthitiSu deveSUpapAdo bhavati / kaSAyaku zIlanirgranthayoH sarvArthasiddhau trayastriMzatsAgaropamasthitiSu deveSUpapAdo bhavati / jaghanyopapAdo 1 snAtakAca tA0 / 2 -macelakyaJca pro- A0, da0, ja0 / For Private And Personal Use Only Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 9/47 ] navamo'dhyAyaH 317 vizveSAmapi saudharmakalpe dvisAgaropamasthitiSu deveSu veditavyaH / snAtakasya paramanivRttau upapAdaH / sthAnAnyasaGkhyeyAni saMyamasthAnAni tAni tu kapAyakAraNAni bhavanti kaSAyatara matyena bhidyante iti kaSAyakAraNAni / tatra sarvanikRSTAni labdhisthAnAni iti ko'rthaH ? saMyamasthAnAni pulAkakaSAya kuzIlayorbhavanti / tau ca ra samakAlama saGkhyeyAni saMyamasthAnAni vrajataH tatastadanantaraM kaSAyakuzIlena saha gacchannapi pulAko vicchidyate nivartate 5 ityarthaH / tataH kaSAyakuzIla ekAkyeva asaMkhyeyAni saMyamasthAnAni gacchati tadanantaraM kaSAyakuzIlaprati secanA kuzIlavakuzAH saMyamasthAnAni asaGkhyeyAni yugapatsaha gacchanti prApnuvantItyarthaH / tadanantaraM vakuzo nivartate vyucchidyate ityarthaH / tato'pi pratisevanAkuzIlAH saMyamasthAnAnyasaGgakhyeyAni vajillA vyucchidyate nivartate ityarthaH / tataH kaSAyakuzIlAH saMgamasthAnAnyasaGkhyeyAni trajitvA so'pi vyucchidyate / tadupari akaSAyasthAnAni 10 nirgranthaH prApnoti so'pi saMgamasthAnAnyasaGkhyeyAni gatvA vyucchidyate / tadupari eka saMyamasthAnaM snAtako vrajitvA paramanirvANaM labhate snAtakasya saMyamalabdhiranantaguNA bhavatIti siddham / 4 iti sUrizrIzrutasAgaraviracitAyAM tAtparya saMjJAyAM tattvArthavRttau navamaH pAdaH samAptaH / 65 Acharya Shri Kailassagarsuri Gyanmandir 1 - ni tu tA0 da0 / 2 'ca' nAsti tA0 / 3 dhvajitvA tA0 / 4 ityanavadya gadyapadyacidyAvinodanoditapramodapIyUSarasapAnapAvanamatisamAjaratnarAjamatisAgarayatirAjarAjitArthanasamarthena tarkavyAkaraNachando'laGkArasAhityAdizAstranizitabhAMtanA yatinA zrImaddevendrakIrti bhaTTArakapraziSyeNa ziSyeNa sakalavidvajjanavihitacaraNasevasya vidyAnandidevasya saMcharditamithyAmatadurgareNa zrutasAgareNa sUriNA viracitAyAM ilokavArti' karAjavAti kasarvArtha siddhinyAya kumudacandrodayaprameyakamalamArtaNDapracaNDASTa sahalI pramukha granthasandarbhanirbharAvalokana buddhi virAjitAyAM tatvArtha kAryA navamo'dhyAyaH / A0, 60, ja, 1 For Private And Personal Use Only Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dazamo'dhyAyaH athedAnI mokSasvarUpaM pratipAdayitukAmo bhagavAnumAsvAmI paryAlocayati-mokSastAvat kevalajJAnaprAptipUrvako bhavati / tasya kevalajJAnasyotpattikAraNaM kimiti ? idameveti nirdhArya sUtramidamAha mohakSayAjJAnadarzanAvaraNAntarAyakSayAca kevalam // 1 // mohasya kSayo vidhvaMsaH mohakSayastasmAnmohakSayAt / AvaraNazabdaH pratyekaM prayujyate / tena jJAnAvaraNaM darzanAvaraNaca jJAnadarzanAvaraNe te ca antarAyazca jJAnadarzanAvaraNAntarAyAsteSAM kSayaH jJAnadarzanAvaraNAntarAyakSayastasmAt jJAnadarzanAvaraNAntarAyakSayAt / cakArAdAyustrikanAmatrayodazakSayAcca kevalaM kevalajJAnamuHpadyate / triSaSTiprakRtikSayAt kevalajJAnaM bhavatI tyarthaH / aSTAviMzatiprakRtayo mohasya / paJca jJAnAvaraNasya / nava darzanAvaraNamya / paJca antarAya10 sya / manuSyAyurvarjamAyustrayaH sAdhAraNAtapapaJcendriyarahitacatu tinarakagatinarakagatyAnupUrvI sthAvarasUkSmatiryaggatitiryaggatyAnupUryodyotalakSaNAstrayodazanAmakarmaNaH prakRtayazceti triSaSTiH / nanu mohajJAnadarzanAvaraNAntarAyakSayAt kevalamiti siddhe sUtragurukaraNaM kimartham ? vAkyabhedaH karmaNAM kSayAnukramapratipAdanArthaH / ko'sAvanukramaH 1 mohakSayaH pUrvameva bhavati / tadanantaraM kSINa kaSAyaguNasthAne jJAnadarzanAvaraNAntarAyakSayo bhavati tatkSaye kevalamutpadyate / mohakSayAnukrama 15 ucyate-bhavyaH prANI samyagdRSTirjIvaH pariNAmavizuddhayA varddhamAnaH asaMyatasamyagdRSTidezasaMyata pramattasaMyatA'pramattasaMyataguNasthAneSvanyatamaguNasthAne anantAnubandhikaSAyacatuSTayadarzanamohatritayakSayo bhavati / tataH kSAyikasamyagdRSTibhUtvA apramattaguNasthAne athApravRttakaraNamaGgIkRtya apUrvakaraNAbhimukho bhavati / athA'pravRttakaraNaM kim ? apUrva cAritram athavA athAnantaram apravRttakaraNaM kathyate / tadapi kim ? pariNAmavizeSA ityarthaH / kIdRzAste athA20 pravRttakaraNazabdavAcyA viziSTapariNAmA iti cet ? ucyate--- 4 ekasminnakasmin samaye ekaikajI vasyAsaMkhyalokamA"nAvacchinnAH pariNAmA bhavanti / tatrApramattAdiguNasthAne pUrvapUrvasamaye pravRttA yAdRzAH pariNAmAstAdRzA eva, athAnantaramuttarasamayeSu A samantAtpravRttA viziSTacAritrarUpAH pariNAmAH athApravRttakaraNazabdavAcyA bhavanti / apUrvakaraNaprayogeNApUrvakaraNa kSapakaguNasthAnanAmA bhUtvA abhinavazubhAbhisandhinA bhavanti / dharmyazukladhyAnAbhiprAyeNa 25 kRzIkRtapApaprakRtisthityanubhAgaH san saMvar3itapuNyakarmAnubhavaH san anivRttikAraNaM labdhvA, ___ anivRttibaadrsaampraayksspkgunnsthaanmdhirohti| tatrA'pratyAkhyAnakaSAyapratyAkhyAnakaSAyASTakaM 1 kimidamidameveti A0, da0, ja0 / 2 -dazakakSa- taa0| 3 athA'pramacaka- A0, da0, ja* / 4 ekasmin samaye A0, 60, ja0 / 5 -mAnAchinnAH tA0 / 6-karaNalabdhyA tA0 / For Private And Personal Use Only Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1012] dazamo'dhyAyaH naSTaM vidhAya napuMsakavedavinAzaM kRtvA strIvedaM samUlakASaM kapitvA hAsyaratyaratizokabhayajugupsAlakSaNaM nokapAyaSaTakaM puMvedazca kSapayitvA krodhasajvalanaM mAnasajvalane mAnasajvalanaM mAyAsajvalane mAyAsajvalanaM lobhasajvalane lobhasajvalanaM krameNa bAdarakiTTivibhAgena vinAzamAnayati / bAdarakiTTiriti ko'rthaH ? upAyadvAreNa phalaM bhuktvA nijoryamANamuddhatazeSamupahatazaktikaM karma kiTTirityucyate AjyakiTTivat / sA kiTTiAdhA 5 bhavati-bAdarakiTisUkSmakiTTibhedAditi kiTTizabdArtho veditavyaH / tadanantaraM lobhasaJjvalanaM kRzIkRtya sUkSmasAmparAyakSapako bhUtvA niHzeSa mohanIyaM nirmUlya kSINakaSAyaguNa sthAnaM spheTitamohanIyabhAraH sannadhirohati / tasya guNasthAnasyApAntyasamaye'ntyasamayAt prathamasamaye dvicaramasamaye nidrApracale 2 prakRtI kSapayitvA antyasamaye paJca jJAnAvaraNAni catvAri darzanAraraNAni paJca antarAyAn kSapayati / tadanantaraM kevalajJAnakevaladarzanasvabhAvaM kevalaparyAya- 10 macintyavibhUtimAhAtmyaM prApnoti / atha kevalajJAnotpatti' kAraNaM kathayitvedAnI mokSakAraNaM mokSasvarUpazcAcakSate bhagavantaHbandhahetvabhAvanirjarAbhyAM kRtsnakarmavipramokSo mokSaH // 2 // bandhasya hetavo mithyAdarzanAviratipramAdakaSAyayogAsteSAmabhAvo nUnakarmaNAmapravezo bandhahetvabhAvaH pUrvopArjitakarmaNAmekadezakSayo nirjraa| bandhahetvabhAvazca nirjarA ca bandha- 15 hetvabhAvanirjare tAbhyAM bandhahetvabhAvanirjarAbhyAm / dvAbhyAM kAraNAbhyAM kRtvA kRtsnAnAM vizveSAM karmaNAm , viziSTam-anya janAsAdhAraNaM prakRSTam-ekadezakarmakSa yalakSaNAyA nirjarAyA utkRSTamA tyantikaM mokSaNaM mokSaH kRtsnakarmavipramokSomokSa ucyate / pUrvapadena mokSasya heturuktH| dvitIyapadena mokSasvarUpaM pratipAditamiti veditavyam / nandhatra saptasu tattveSu SaTta tvasvarUpaM proktaM nijarAsvarUpaM na proktam / satyam ;yadi sarvakarmakSayo mokSaH proktastataH sAmathyodeva jJAyate yadekadezena 20 karmakSayo nirjarA tena pRthaka sUtraM nirjarAlakSaNapratipAdakaM na vihitamiti veditavyam / karmakSayo diprakAro bhavati prayatnAprayatnasAdhyavikalpAt / tatra aprayatnasAdhyazcaramottamazarIrasya nArakatiyagdevAyuSAM bhvti| prayatnasAdhyastu karmakSayaH kathyate-caturthapaJcamapaSThasaptameSu guNasthAneSu madhye'nyatamaguNasthAne'nantAnubandhikaSAyacatuSTayasya mithyAtvaprakRtitrayasya kSayo bhvti| anivRttibAdarasAmparAyasaMjJakanavamaguNasthAnasyAntarmuhUrtasya nava bhAgAH kriyante / tatra prathamabhAge nidrA- 25 pracalApracalA-styAnagRddhinarakagatitiryaggatyekendriyajAtidvIndriya jAtitrIndriyajAticaturindriyajAtinarakagatipAyogyAnupUrvItiryaggatiprAyogyA'nupUrvyAtapodyotasthAvarasUkSma sAdhAraNA'bhidhAnikAnAM poDazAnAM kamaprakRtInAM prakSayo bhavati / dvitIyabhAge madhyamakaSAyASTakaM naSTaM vidhIyate / tRtIyabhAge napuMsakavedacchedaH kriyate / caturthe bhAge strIvedavinAzaH sRjyate / paJcame bhAge 1-sthAne Adeg, da0, ja0 / 2-notpatti ka- A0, da0, j0| 3 -kSayanAmanijaa0, da0, j0| 4 -tattvarUpam A0, da0, ja0 / For Private And Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 320 tattvArthavRttI [1013 nokaSAyaSaTakaM pradhvaMsyate / SaSThe bhAge puMvedAbhAvo rayate / saptame bhAge sajvalanakrodhavidhvaMsaH kalpyate / aSTame bhAge saJjvalanamAnavinAzaH praNIyate / navame bhAge sajvalanamAyAkSayaH kriyate / lobhasajvalanaM dazamaguNasthAne prAnte vinAzaM gacchati / nidrApracale 'dvAdazasya guNasthAnasyopAntyasamaye vinshytH| paJcajJAnAvaraNacakSuracakSuravadhikevaladarzanAvaraNacatuSTayapazcAntarAyANAM 5 tadantyasamaye kSayo bhavati / sayogikevalinaH kasyAzcidapi prakRteH kSayo nAsti / caturdazaguNasthAnasya dvicaramasamaye dvAsaptatiprakRtinAM kSayo bhavati / kAstAH ? anyataravedanIyam, devagatiH, audArikavaikriyakAhArakataijasakAmaNazarIrapaJcakam , tadvandhanapaJcakam , tatsaMghAtapaJcakam , saMsthAnaSaTakam , audArikavaikriyakAhArakazarIropAGgatrayam , saMhananaSaTakam , prazastAprazastavarNapaJcakam , surabhidurabhigandhadvayam , prazastAprazastarasapaJcakam , sparzASTakam , 10 devagatiprAyogyAnupUrvyam , agurulaghutvam , upaghAtaH, paraghAtaH, ucchvAsaH, prazastAna zastavihAyogatidvayam , paryAptiH, pratyekazarIram , sthiratvamasthiratvam , zubhatvamazubhatvam , durbhagatvam , susvaratvama, duHsvaratvam, anAdeyatvam , ayazaskItiH, nirmANam , nIcairgotram iti / ayogikelicaramasamaye trayodaza prakRtayaH kSayamupayAnti / kAstAH ? anyataravedanIyam , manuSyAyuH, . manuSyagatiH, paJcendriyajAtiH, manuSyagatiprAyogyA15 nupUrvI, asatvam , bAdaratvam, paryAptakatvam, zubhagatvam, Adeyatvam , yazaHkIrtiH , tIrthakaratvam uccargotrazceti / / arthatAsAM dravyakarmaprakRtInAM kSayAnmokSo bhavati Ahosvit bhAvakarmaprakRtInAmapi kSayAnmokSo bhavatIti prazne sUtramidamAhuH aupazamikAdibhavyatvAnAJca // 3 // 20 aupazamiko bhAva Adiu~pAM mizraudayikabhAvAnAM te aupazamikAdayo bhAvAste ca bhavyatvaJca aupazamikAdibhavyatvAni teSAmaupazamikAdibhavyatvAnAm / eteSAM caturNA bhAvakarmaNAM vipramokSo mokSo bhavati / cakAraH parasparasamuccaye vartate, tenAyamarthaH-na kevalaM paugalikakRra nakarmavipramokSo mokSaH kintu aupazamikAdibhavyatvAnAM bhAvakarmaNAM vipramokSo mokSo bhavati / bhavyatvaM hi pAriNAmiko bhAvastena bhavyatvagrahaNAt pAriNAmikeSu bhAveSu 25 bhavyatvasyaiva prakSayo bhavati nAnyeSAM jIvatvasattvavastutvAmUrtatvAdInAM pAriNA mikAnAM kSayo vartate, tatkSaye zUnyatvAdiprasaGgAt / nanu dravyakarmanAze tannimittAnAmaupazamikAdInAM bhAvAnAM svayamevAbhAvaH siddhaH kimanena sUtreNeti cet ? satyam ; nAyamekAnto nimittAbhAve'pi kAryabhAvadarzanAt / daNDAdyabhAve'pi ghaTAdidarzanAt / athavA sAmarthyAllabdhasyApi bhAvakamakSayasya sUtraM spaSTArtham / 30 athAha kazcit-bhAvAnAmuparamo mokSa AkSipto bhavadbhistathA aupazamikAdibhAvaprakSaya 1 dvAdazaguNa- A0, da0. j0| 2 prazcayo mokSo bha- tA0 / 3 jIvatvavastuzrA0, da0, j0| For Private And Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 / 4-6] dazamo'dhyAyaH 321 vat sarvakSAyakabhAvanivRttiH prApnoti ? satyam ; kSAyikabhAvaprakSayo bhavatyeva yadi vizeSo na nigdyte| vizeSastvAcAryeNa sUcita eva vartate / ko'sau vizeSa iti prazne apavAdasUtramucyate anyatra kevalasamyaktvajJAnadarzanasiddhatvebhyaH // 4 // ___ samyaktvaJca jJAnadarzanazca siddhatvaJca samyaktvajJAnadarzanasiddhatvAni,kevalAni niHkevalAni 5 etAni samyaktvajJAnadarzanasiddhatvAni tebhyaH kevlsmyktvjnyaandrshnsiddhtvebhyH| ebhyazcaturyaH kSAyikabhAvebhyaH anyatra etAni catvAri varjayitvA anyeSAM bhAvAnAM prakSayAnmokSo bhvti| tarhi anantavIryAnantasukhAdInAmapi prakSayo bhaviSyati, caturyo'vazeSatvAt / satyam ; jJAnadarzanayorantarbhAvo'nantavIryasya tena satya (tat) kSayo nAsti, anantavIrya vinA anantajJAnapravRttirna bhavati ytH| sukhaM tu jJAnadarzanayoH paryAyaH, tata eva sukhasyApi kSayo na 10 bhavati / nanu siddhAnAM nirAkAratvAdabhAvo bhaviSyati ? satyam ; caramazarIrAkArAste vartante, tena teSAmabhAvo'pi nAsti "sAyAramaNAyArA lakkhaNameyaM tu siddhANaM / "[ ] iti vacanAt / nanu zarIrAnukArI yadi jIvaH pratijJAto bhavadbhistarhi zarIrAbhAvAt svabhAvena lokAkAzapradezapramANo jIva iti bhavatAM mate sati trailokyapramANapradezaprasaraNaM bhaviSyati / satyam ; nokarmasambandhe kAraNe sati saMharaNaM visarpaNazca bhavati / nokarma- 15 sambandhalakSaNakAraNabhAvAt , punaH saMharaNaM visarpaNaJca na bhavati / evaM ced yathA kAraNAbhAvAt saMharaNaM visarpaNazca na bhavati tathA gamanakAraNakarmAbhAve sati Urdhvagamanamapi na bhaviSyati, adhastiya'mgamanayorabhAvavat / evaJca sati yatraiva jIvo muktastatraiva tiSThati, tanna ____ tadanantaramUrdhva gacchatyAlokAntAt // 5 // tasya sarvakarmavipramokSasya anantaraM pazcAttadanantaramUrdhvamupariSTAt gacchati brajati / ko'sau ? mukto jIva iti zeSaH / kiyatparyantamUrdhvaM gacchati ? aalokaantaat-lokpryntmbhiyaatiityrthH| AlokAntAdUvaM gacchatItyatra Urdhvagamanasya hetu!kaH, hetuM vinA kathaM pakSasiddhirityupanyAse sUtra midamucyate pUrvaprayogAdasaGgatvAindhacchedAttathAgatipariNAmAca // 6 // pUrvazcAsau prayogaH pUrvaprayogastasmAt pUrvaprayogAt / pUrva kila jIvena , saMsArasthitena bahUn 'vArAn yanmuktiprAptyarthaM praNidhAnaM kRtam UrdhvagamanadhyAnAbhyAso vihitastasya praNidhAnasyAbhAve'pi tadAvezapUrvakamAsaMskArakSayAdUrdhvagamanaM bhavatyeva ityeko heturuktaH / tathordhvagamanasya 1-midamAhuH A0, ja0 | 2-dhArAn mukti-A0, ja0 / For Private And Personal Use Only Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 322 tattvArthavRttau [ 10/7 dvitIyaM hetumAha - asaGgatvAt / na vidyate saGgaH karmabhiryasya jIvasya sa bhavatyasaGgaH / asaGgasya bhAvo'saGgatvaM tasmAdasaGgatvAt / asyAyamarthaH- karmabhArAkrAnto jIvastadAvezvazAt saMsAre niyataM gacchati / karmabhArAkrAntavazIkaraNAbhAve sati Urdhvameva gacchati, iti dvitIyo heturuktaH / tathA bandhacchedAt / bandhasya chedanaM chedastasmAd bandhacchedAt / asyAyamarthaH - manu5 dhyAdibhavAntaraprApakagati jAtyAdinAmAdi samastakarmabandhachedAnmuktajI vasyordhvagamanameva bhavatIti tRtIyo heturuktaH / tathAgatipariNAmAt / gatyUrdhvagamanaM pariNAmaH svabhAvo yasya jIvasya sa bhavati gatipariNAmastasmAd gatipariNAmAt / asyAyamarthaH - jIvastAvadUrdhvagamanasvabhAvaH paramAgame pratipAditaH / tasya tu jIvasya yadvividhagativikAro bhavati tasya kAraNaM karmaiva / naSTe ca karmaNi jIvasya gatipariNAmAdUrdhvagamanasvabhAvAdurdhvagamanameva bhavati / cakAraH 10 parasparaM hetUnAM samuccaye vartate / tenAyamartha:I :- na kevalaM pUrvaprayogAdasaGgatatvAcordhvaM gacchati, na kevalamasaGgatvAt banchacchedAzcordhvaM gacchati / tathA taireva pUrvaprayogAsaGga bandhacchedaprakArairgatipariNAmAcodhvaM gacchati / I atrAha kazcit-heturUpo'rthaH pracuro'pi dRSTAntasamarthanaM vinA vastusAdhanasamartho na bhavati "pakSe hetudRSTAntasAdhitaM vastu paramArtham / " [ ] iti vacanAt / ityu 15 panyAse pUrvoktAnAmUrdhvagamanahetunAM krameNa dRSTAntasUcanaM sUtramAhaAviddhakulAlacakravad vyapagatalepAlA buba dera gaDabIjavadagnizikhAvacca // 7 // da0, AviddhaM bhrAmitaM yatkulAlacakraM kumbhakArabhrAmitam AviddhakRlAlacakram | AviddhakulAlacakramiva AviddhakulAlacakravat / kumbhakAraprayogeNa yatkRtaM karadaNDa cakrasaMyogapUrvakaM bhramaNaM 20 tadbhramaNaM kumbha e kArazayadaNDacakrasaMyoge virate'pi sati pUrvaprayogAd yathA AsaMskArakSayAcakrasya bhramaNaM bhavati tathA muktasyApyUrdhvagamanaM bhavatIti pUrvahetoH pUrvadRSTAntaH / vyapagatalepAlAbuvat / vyapagato vizliSTo lepo yasmA ' dalAbuphalAt zuSkatumbakaphalAt tad vyapagatalepaM taca tadalAbu ca tumbaphalaM vyapagatalepAlAbu, vyapagatalepAbu iva vyapagata lepAbuvat / yathA mRttikAlepotpAditagurutvam alAbu jale kSiptaM sat jalasyAdho gacchati buDati nimajjati / 25 jalakledavizliSTamRtikAbandhanaM sat laghutaraM sadUrdhvameva gacchati tathA jIvo'pi vizliSTakarma - kama Urdhvameva gacchati / iti dvitIyahetordvitIyadRSTAntaH / eraNDabIjavat / eraNDasya vAtAri - vRkSasya yadvIjameraNDabIjam eraNDabIjamiva eraNDabIjavat / yathairaNDabIjakozalakSaNabandhacchedAt gatiM karoti tathA jIvo'pi karmabandhacchedAdUrdhvagamanaM karoti / iti tRtIyasya 2 - bhramitam tA | 3 -kArAzaya- A0, Acharya Shri Kailassagarsuri Gyanmandir 1 -syordhvaM gamana - A0, du0, ja0 / ja0 / 4 -dAlAbu-tA, da0 / For Private And Personal Use Only Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __323 1018-9] dazamo'dhyAyaH hetostRtIyo dRSTAntaH / tathA agnizikhAvat / agneH zikhA pradIpakalikA agnizikhA agnizikheva agnishikhaavt| yathA agnizikhA tiyamgamanaprakRtimArutasambandharahitA satI svabhAvAdUrdhvaM gacchati tathA muktajIvo'pi karmA'bhAve UrdhvagamanasvabhAvA dUrdhvameva gacchati / iti caturthasya hetozcaturtho dRSTAntaH / asaGgabandhacchedayoH ko vizeSaH ? parasparaprAptimAtra snggH| parasparAnupravezo'vibhAgenAvasthitibandha ityasaGgabandhacchedayorbhedaH / atha yardhvagamanasvabhAvo jIvastarhi muktaH sannUrdhvagamanaM kurvanneva tribhuvanamastakAta parato'pi kiM na gacchatIti prazne sati sUtramidamAhuH dharmAstikAyAbhAvAt // 8 // dharmAstikAyasyAbhAvo dharmAstikAyAbhAvastasmAd dharmAstikAyAbhAvAt parato na gacchatIti vAkyazeSaH / asyAyamarthaH-gatyupakArakAraNaM dharmAstikAyaH, sa tu dharmA- 10 stikAyo lokAntAt parato'loke na vartate tena muktajIvaH parato'pi na gacchati / yadi parato'pi gacchati tadA lokAlokavibhAgo na bhavati / taduktam "saMte vi dhammadavve aho Na gacchei tahaya tiriyaM vA / uDDhaggamaNasahAvo mukko jIvo have jamhA / / " [tattvasA0 gA0 71] atha muktajIvA gatijAtiprabhRtikarmaheturahitA amI abhedavyavahArA bhaviSyantIti 15 zaGkAyAM kathazcid bhedavyavahArasthApanArthamidaM sUtramAHkSetrakAlagatiliGgatIrthacAritrapratyekabuddhayodhitajJAnAvagAhanAntara saGkhyAlpabahutvataH sAdhyAH // 9 // kSetraJca kAlazca gatizca liGgazca tIrthaJca cAritraJca pratyekabuddhabodhitazca jJAnaJca avagAhanaJca antaraJca saGkhyA ca alpabahutvaJca kSetrakAlagatiliGgatIrthacAritrapratyekabuddha- 20 bodhitajJAnAvagAhanAntarasaGakhyAlpabahutvAni tebhyastataH / ebhiAdazabhiH kSetrAdibhiH praznaH siddhAH sAdhyA vikalpanIyA bhavanti bhedavyavahAravanto vartante ityarthaH / kasmAt ? pratyutpannabhUtAnugrahatantranayayugmArpaNavazAt / pratyutpanno nayaH RjasUtraH / bhUtA'nugrahatantro nayo vyavahAraH / tathAhi-kSetravyavahArastAvat kasmin kSetre siddhAH siddhayanti / pratyutpannagrAhinayAt RjusUtranayAnnizcayanayAditi yAvat svapradezalakSaNe siddhikSetre siddhayanti / bhUtagrAhinayAd 25 vyavahAranayAdAkAzapradeze janmoddizya paJcadazasu karmabhUmiSu vA siddhathanti / saMharaNamuddizyArdhatRtIyadvIpalakSaNe mAnuSakSetre siddhAH siddhayanti / tatsaMharaNaM dviprakAraM svakRtaM parakRtazca / cAraNavidyAdharANAmeva svakRtam / devacAraNavidyAdharaiH kRtaM parakRtam / atha kasmin kAle siddhaH siddhathati ? pratyutpannanayAdekasminsamaye siddhayan siddho bhavati / RjusUtrAdyAzcatvAro .. 1-bhAvaM U-A0, da0, jaH | For Private And Personal Use Only Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttau [109 nayAH pratyutpannaviSayA vartante / zeSAstrayo nayA naigamasaGgrahavyavahArAkhyA ubhayaviSayA' iti veditavyam / bhUtaprajJApananayAjanmataH saMharaNAcceti dviprakArAdavizeSeNa utsarpiNyavasarpiNyorjAtaH siddhayati / vizeSeNa tu avasarpiNyAH suSamaduHSamAyA ante bhAge duHSamasuSamAyAzca jAtaH siddhayati / duHSamasuSamAyAM jAto duHSamAyAM siddhayati / duHSamAyAM jAto duHSamAyAM na 5 siddhayati / 'anyadA duHSamaduHSamAyAM jAtaH suSamasuSamAyAM jAtaH suSamAyAM jAtaH duHSamAyAm antyabhAgarahitAyAM suSamaduHSamAyAca jAto naiva siddhayati / saMharaNApekSayA utsarpiNyavasarpiNyAJca sarvasmin kAle ca siddhathati / atha kasyAM gatau siddhaH siddhathati ? siddhagato manuSyagatau vA siddhayati / atha kena liGgana siddhirbhavati ? avedatvena tribhidairvA siddhi bhavati bhAvato na tu dravyataH / dravyatastu puMvedenaiva siddhirbhavati / athavA liGgazabdena nirgrantha10 liGgena siddhirbhavati / bhUtanayApekSayA sagranthaliGgena vA siddhirbhavati "saahaarnnaasaahaarnne|" [siddhabha05] iti vcnaat| atha kasmiMstIrthe siddhirbhavati ? tIrthakaratIrthe gaNadharAnagArakevalilakSaNetaratIrthe ca siddhirbhavati / atha kena cAritreNa siddhirbhavati ? ityanuyoge vizeSavyapadezarahitena eSo'haM sarvasAvadhayogavirato'smItyevaM rUpeNa sAmamAyikena Rju sUtratayA yathAkhyAtenaikena siddhirbhavati / vyavahAranayAt paJcabhizcAritraH siddhirbhavati / parihAravizuddhi15 saMjJakacAritrarahitaizcaturbhizcAritrairvA siddhirbhavati / svazaktinimittajJAnAt pratyekabuddhAH siddhayanti / paropadezanimittajJAnAt bodhitabuddhAH siddhayanti etadvikalpadvayamapi militvA eko'dhikAraH / atha kena jJAnena siddhirbhavatIti prazne RjusUtranayAdekena kevalajJAnena siddhibhavati / vyavahAranayAt pazcAtkRta matijJAnazrutajJAnadvayena matizrutAvadhijJAnatrayeNa matizrutamanaHparyayajJAnatrayeNa vA siddhirbhavati, matizrutAvadhimanaHparyayajJAnacatuSTayena vA siddhi20 bhvti| asyAyamarthaH-matizrutayoH pUrva sthitvA pazcAt kevalajJAnaM "samutpAdya siddhA bhavanti / tathA matizrutAvadhiSu pUrvaM sthitvA pazcAt kevalamutpAdya siddhayanti / athavA matizrutamanaHparyayeSu sthityA kevalaM labdhvA siddhayanti / tathA matizrutAvadhimanaHparyayeSu pUrva sthitvA pazcAt kevalamutpAdya siddhayanti / tathA coktam "pacchAyaDeya siddhe dugatigacaduNANapaMcacadurayame / 25 paDivaDidApaDivaDide saMjamasaMmaraNANamAdIhiM // " [siddha bha0 4 ] atha kenAvagAhanena nirvRttirbhavatIti prazne taducyate-jIvapradezavyApitvaM tAvadavagAhanamucyate / tadavagAhanaM dviprakAram utkRSTAvagAhanaM jaghanyAvagAhanazceti / tatrotkRSTamavagAhanaM sapAdAni paJcadhanuHzatAni / jaghanyAvagAhanamarddhacaturthAratnayaH / yaH kila SoDaze varSe saptahasta 1-yA tu i- A0, da0,ja0 / 2 yadA A0, da0, ja0 / 3 Avedena A0, da0, j0| 4 -sUtranayAt aa0,60,0| 5-matizruta- taa0| 6 utpAdya tA0 / For Private And Personal Use Only Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 25 1019] dazamo'dhyAyaH 325 pariNAmazarIro bhaviSyati sa garbhASTame varSe ardhacaturthAranipramANo bhavati, tasya ca muktirbhavati / madhye nAnA bhedAvagAhanena siddhirbhavati / sidhyatAM puruSANAM kimantaraM bhavatIti prazne nikRSTatvena dvau samau bhavataH utkarSeNa aSTasamayA antaraM bhavati / dvAvapi bhedau jaghanyasya / jaghanyena ekaH samayaH | utkarSeNa SaNmAsA antaraM bhavati / atha kayA sakhyayA siddhayanti ? 5 jaghanyena ekasamaye ekaH siddhayati / utkarSeNa aSTottarazatasaMkhyA ekasamaye siddhayanti / athAlpabahutvamucyate - pratyutpannanayAt siddhikSetre siddhayanti teSAmalpabahutvaM nAsti / bhUtapUrvanayAttu vicAryate kSetrasiddhA dviprakArAH janmakSetrataH saMharaNakSetratazca / kSetrANAM vibhAgaH karmabhUmirakarmabhUmizca / tathA kSetravibhAgaH samudradvIpAH Urdhvamadhastiryak ca / tatra UrdhvalokasiddhA alpe / adholokasiddhAH saMkhyeyaguNAH / tiryak loka siddhAH saMkhyeyaguNAH / sarvastokAH 10 samudrasiddhAH / dvIpasiddhAH saMkhyeyaguNAH / evamavizeSeNa vyAkhyAnam / vizeSeNa tu sarva stokAH lavaNodasiddhAH / kAlodasiddhAH saMkhyeyaguNAH / jambUdvIpa siddhAH saMkhyeyaguNAH / dhAtakIkhaNDasiddhAH saMkhyeyaguNAH / puSkaradvIpArdhasiddhAH saMkhyeyaguNA iti / evaM kAlAdivibhAge'pi paramAgamAnusAreNAlpabahutvaM boddhavyam / tathAhi -- kAlastriprakAraH utsarpiNI avasarpiNyanutsapiNyanavasarpiNI ceti / tatra sarvataH stokAH utsarpiNIsiddhAH / avasarpiNIsiddhA vizeSA15 dhikAH / anutsarpiNyanavasarpiNIsiddhAH saMkhyeyaguNAH / RjusUtranayApekSayA tu ekasayaye siddhayantItyalpabahutvaM nAsti / gatiM prati vicAryate - RjusUtrApekSayA siddhagatau siddhacantIti tatrAlpabahutvaM nAsti | vyavahArApekSayApi manuSyagatau siddhayantIti tatrApyalpabahutvaM nAsti / ekAntaragatAvalpabahutvamastIti tadvicAryate / sarvataH stokAH tiryagyonyantaragatisiddhAH / manuSyayonyantaragatisiddhAH saMkhyeyaguNAH / nArakayonyantaragatisiddhAH saMkhyeyaguNAH / svarga20 yonyantaragatisiddhAH saMkhyeyaguNAH / liGgaM prati alpabahutvaM vicAryate--RjusUtra nayApekSayA avedAtsiddhayantIti nAsti alpabahutvam / vyavahAranayAttu sarvataH stokAH napuMsaka veda siddhAH strIvedasiddhAH saMkhyeyaguNAH / pu'vedasiddhAH saMkhye yaguNAH / tathA coktam Acharya Shri Kailassagarsuri Gyanmandir "bIsa NapuMsayaveyA dhIveyA taha ya hoMti cAlIsA | puMveyA aDayAlA samaye gate siddhA ya / " [] evaM tIrtha cAritrAdibhedairapyalpabahutvaM paramAgamAtsiddham / eSA tattvArthavRttiyairvicAryyate ziSyebhyaH upadizyate ca tairjinavacanAmRtasvAdibhiH puruSaiH zRNvadbhiH padbhizca parama 'muktisukhAmRtaM nijakare kRtaM devendranarendrasukhaM kimucyate / 1 paramasukhA- A0, 60, ja0 / For Private And Personal Use Only Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 326 [109 tattvArthavRttI zrIvarddhamAnamakalaGkasamantabhadraH zrIpUjyapAdasadubhASatipUjyapAdam / vidyAdinandiguNaratnamunIndrasevyaM bhaktyA namAmi paritaH zrutasAgarAptyai / / iti sUrizrIzrutasAgaraviracitAyAM tAtyaryasaMjJAyAM tattvArthavRtI dazamaH pAdaH samAptaH / 1 zrIkundakundAcAryazrImadumAsvAmizrIvidyAnandisUrizrIzrutasAgara sUribhyo namo namaH ! granthAnam 9004 / zrIrastu / tA0 / ityanavadyagadyapadyavidyAvinoditapramodapIyUSarasapAnapAvanamatisamAjaratnarAjamatisAgarayatirAjarAjitArthanasamarthena tarkavyAkaraNachando'laGkArasAhityAdizAstranizitamatiya-nA zrImaddevendrakIrtibhaTTArakAziSyeNa ziSyeNa sakalavidvajanavihitacaraNasevasya zrIvidyAnandidevasya saMcharditamithyAmatadurgareNa zrutasAgareNa sUriNA viracitAyAM zlokavArtikarAjavArtikasavArthasiddhinyAyakumudacandodayaprameyakamalamArtaNDapracaNDASTasahastrIMpramukhagranthasandarbhAvalokanabuddhivirAjitAyAM tattvArthaTIkAyAM dazamo'. bhyAyaH samAptaH / iti tattvArthasya zrutasAgarI TIkA samAptA ! A0, 20, ja0 / For Private And Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti [hindI-sAra] For Private And Personal Use Only Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArtharatti hindI-sAra isa paJcama kAlameM gaNadharadevake samAna zrInirgranthAcArya umAsvAmi bhaTTArakase bhavyavara dvaiyAkane prazna kiyA ki-bhagavan , AtmA kA hita kyA hai ? umAsvAmi bhaTTAraka dvaiyAka bhavyake praznakA 'samyagdarzana samyagjJAna aura samyak cAritrake dvArA prApta hone vAlA mokSa AtmAkA hita hai' yaha uttara deneke pahile iSTadevako namaskAra kara maGgala karate haiM-- "mokSamArgasya netAraM bhettAraM karmabhUbhRtAm / jJAtAraM vizvatattvAnAM vande tadguNalabdhaye // " AtmAke jJAnAdi guNoMko ghAtane vAle jJAnAvaraNAdi karmoMkA bhedana karake jo samasta tattva arthAt mokSopayogI padArthoM ke pUrNajJAtA haiM, tathA jinane mokSamArgakA netRtva kiyA hai una paramAtmA ko uktaguNoM kI prAptike lie namaskAra karatA huuN| dvaiyAka ne pUMchA ki mokSakA svarUpa kyA hai ? umAsvAmi bhaTTArakane kahA--samasta karmamaloMse rahita AtmAkI zuddha avasthAkA nAma mokSa hai / isa avasthAmeM AtmA sthUla aura sUkSma donoM prakArake zarIroMse rahita ho azarIrI ho jAtA hai| apane svAbhAvika anantajJAna nirbAdha ananta sukha Adi guNoMse paripUrNa ho cidAnanda svarUpa ho jAtA hai| yaha pAlmAkI antima vilakSaNa avasthA hai| yaha zuddha dazA sadA ekasI banI rahatI hai| isakA kabhI vinAza nahIM hotaa| yaha dazA indriyajJAnakA viSaya na honese atyanta parokSa hai, isa lie vibhinna vAdI mokSake svarUpakI aneka prakArase kalpanA karate haiN| jaise (1) sAMkhyakA mata hai ki-puruSakA svarUpa catanya hai / bAna caitanyase pRthak vastu hai / jJAna prakRtikA dharma hai, yahI jJeya arthAt padArthoM ko jAnatA hai / caitanya padArthoMko nahIM jAnatA / mokSa avasthAmeM AtmA caitanya svarUpa rahatA hai jJAna svarUpa nhiiN|| isa matameM ye dUSaNa haiM-jJAnase bhinna caitanya koI vastu nahIM hai| caitanya jJAna buddhi Adi paryAyavAcI haiM inameM arthabheda nahIM hai / sva tathA para padArthAMkA jAnanA caitanyakA svarUpa hai| yadi caitanya apane svarUpa tathA para padArthoMko nahIM jAnatA to vaha gadheke sIMgakI taraha asat hI ho jaaygaa| nirAkAra arthAt jJeyako na jAnane vAle caitanyakI koI sattA nahIM hai| (2) vaizepika-buddhi, sukha, dukha, icchA, dveSa, prayatna, dharma, adharma aura saMskAra ina AtmAke nava vizeSa guNoMke atyanta uccheda honeko mokSa kahate haiN| ye vizeSaguNa AtmA aura manake saMyogase utpanna hote hai| cUMki mokSameM AtmAkA manase saMyoga nahIM rahatA ataH ina guNoMkA atyanta uccheda ho jAtA hai For Private And Personal Use Only Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 330 tattvArthavRtti-hindI-sAra [1-1 isa matameM sabase bar3A dUSaNa yaha hai ki yadi AtmAke buddhi Adi vizeSa guNa naSTa ho jAte haiM to AtmAkA svarUpa hI kyA bacatA hai ? apane vizeSa lakSaNoMse rahita vastu avastu hI ho jaaygii| (3) bauddha mAnate haiM ki jisa prakAra tailake na rahanese dIpaka bujha jAtA hai usI prakAra rAga-snehake kSaya ho jAnese AtmA-jJAnasantAnakA zAnta ho jAnA mokSa hai| inakI yaha pradIpanirvANakI taraha AtmanirvANakI kalpanA bhI ucita nahIM hai| kAraNa AtmAkA atyanta abhAva nahIM ho sakatA, vaha sat padArtha hai| mokSake kAraNoM ke viSayameM bhI vivAda hai naiyAyika Adi jJAnako hI mokSa kAraNa mAnate haiM inake matameM cAritrakA upayoga tattvajJAnakI pUrNatAmeM hotA hai| koI zraddhAna mAtrase mokSakI prApti mAnate haiN| mImAMsaka kriyAkANDarUpa cAritrase mokSakI prApti svIkAra karate haiN| kintu jisaprakAra rogI auSadhike jJAnamAtrase yA jJAnazUnya ho jisa kisI davAke pIlenemAtrase athavA ruci yA vizvAsa rahita ho mAtra davAke jJAna yA upayogamAtrase nIroga nahIM ho sakatA usI prakAra akele zraddhAna, jJAna yA cAritrase bhavarogakA vinAza nahIM ho sakatA / dekho laMgar3eko iSTadezakA jJAna hai para kriyA na honese usakA jJAna usI taraha vyartha hai jisaprakAra andhekI kriyA jJAnazUnya hone se / zraddhAnarahita vyaktikA jJAna aura cAritra donoM hI kAryakArI nahIM hai| ataH zraddhAna, jJAna aura cAritra tInoM milakara hI kAryakArI haiN| mokSamArga kyA hai ? samyagdarzanajJAnacAritrANi mokSamArgaH // 1 // samyagdarzana samyagjJAna aura samyak cAritra tInoM milakara hI mokSa kA mArga haiN| mokSopayogI tattvoMke prati dRr3ha vizvAsa karanA samyagdarzana hai| tattvoMkA saMzaya, viparyaya aura anizcitatAse rahita yathAvat jJAna samyagjJAna hai / saMsArako bar3hAnevAlI kriyAoMse virakta tattvajJAnIkA kA~kA Asrava karanevAlI kriyAoMse virata honA samyak cAritra hai| isa sUtrameM 'samyak zabdakA sambandha darzana, jJAna aura cAritrase kara lenA caahie| samyagdarzanakA svarUpa tattvArthazraddhAnaM samyagdarzanam // 2 // padArthake apane svarUpako tattva kahate haiN| tattvArtha arthAt padArthoM ke yathAvat svarUpakI zraddhA yA ruciko samyagdarzana kahate haiN| __ artha zabdake prayojana, vAcya, dhana, hetu, viSaya, prakAra, vastu, dravya Adi aneka artha hote haiM / inameM padArtha artha lenA cAhie dhana Adi nhiiN| darzana zabdakA prasiddha artha dekhanA hai, phira bhI darzana zabda jisa 'dRzir' dhAtuse banA hai usake aneka artha hote haiM, ataH mokSamArgakA prakaraNa honese yahA~ dekhanA artha na lekara ruci karanA, dRr3ha vizvAsa karanA artha lenA caahie| yadi dekhanA artha kiyA jAyagA For Private And Personal Use Only Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 23-4] prathama adhyAya 331 to dekhanA to sabhI AMkhavAle prANiyoMko hotA hai ataH sabhIke samyagdarzana mAnanA hogaa| dekhanA mAtra mokSakA mArga nahIM ho sakatA / samyagdarzana do prakArakA hai-eka sarAga samyagdarzana aura dUsarA vItarAga samyagdarzana / prazama saMvega anukampA Ara Astikyase pahicAnA jAnevAlA samyagdarzana sarAga samyagdarzana hai| rAgAdi doSoMke upazamako prazama kahate haiN| vividha duHkhamaya saMsArase DaranA saMvega hai| prANimAtrake duHkha dUra karanekI icchAse cittakA dayAmaya honA anukampA hai| deva, zAstra, vrata aura tattvoM meM dRr3hapratItiko Astikya kahate haiN| vItarAga samyagdarzana Atmavizuddhi rUpa hotA hai| samyagdarzanakI utpattike prakAra tannisargAdadhigamAdvA // 3 // yaha samyagdarzana svabhAvase arthAt paropadezake vinA aura adhigamase arthAt paropadezase utpanna hotA hai| zaMkA-nisargaja samyagdarzanameM bhI arthAdhigama to avazya hI rahatA hai kyoMki padArthoMke ke jJAna hue binA zraddhAna kaisA ? taba ina donoM samyagdarzanoM meM vAstavika bheda kyA hai ? samAdhAna-donoM hI samyagdarzanoMmeM antaraGga kAraNa darzanamoha karmakA upazama yA kSayopazama samAna hai| isa antaraGga kAraNakI samAnatA rahanepara bhI jo samyagdarzana gurUpadezake binA utpanna ho vaha nisargaja kahA jAtA hai, jo gurUpadezase ho vaha adhigamaja / nisargaja samyagdarzanameM bhI prAyaH gurUpadeza apekSita rahatA hai para use svAbhAvika isalie kahate haiM ki usake lie guruko vizeSa prayatna nahIM karanA par3atA sahaja hI ziSyako samyagdarzana jyoti prApta ho jAtI hai| zaMkA-"jo pahile kahA jAtA hai usIkA vidhAna yA niSedha hotA hai" yaha vyAkaraNa kA prasiddha niyama hai| ataH isa sUtrameM 'tat pada na bhI diyA jAya phira bhI pUrvasUtrase 'samyagdarzana' kA sambandha jur3a hI jAtA hai taba isa sUtra meM 'tat' pada kyoM diyA gayA hai ? samAdhAna-jisa prakAra samyagdarzana zabda pUrvavartI hai usI prakAra mokSamArga zabda bhI pUrvavartI hai / mokSamArga pradhAna hai| ataH "samIpavartiyoM meM bhI pradhAna balavAna hotA hai| isa niyamake anusAra isa sUtrameM mokSamArgakA sambandha jur3a sakatA hai| isa doSako dUra karaneke lie aura samyagdarzanakA sambandha jor3aneke lie isa sUtra meM 'sat' pada diyA gayA hai| tattva kyA haiM jIvAjIvAsravabandhasaMvaranirjarAmokSAstattvam / / 4 / / jIva ajIva Asrava bandha saMvara nirjarA aura mokSa ye sAta tattva haiM / jisameM jJAna-darzanAdirUpa cetanA pAyI jAya vaha jIva hai| jisameM cetanA na ho vaha ajIva hai| karmoM ke Ane ko Asrava kahate haiN| Ae hue karmoMkA AtmapradezoMse sambandha honA bandha hai| karmoM ke Aneko rokanA saMvara hai / pUrvasaMcita kokA kramazaH kSaya honA nirjarA hai / samasta karmoMkA pUrNarUpase AtmAse pRthak honA mokSa hai| For Private And Personal Use Only Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 332 tattvArthavRtti-hindI-sAra [ 125 saMsAra aura mokSa jIvake hI hote hai ataH sarvaprathama jIva tattva kahA hai| jIva ajIvake nimittase hI saMsAra yA mokSa paryAyako prApta hotA hai ataH jIvake bAda ajIva kA kathana kiyA hai| jIva aura ajIvake nimittase hI Asrava hotA hai ataH isake bAda Asrava tathA Asravake bAda bandha hotA hai ataH usake bAda bandha kA nirdeza kiyA hai / bandha ko rokanevAlA saMvara hotA hai ataH bandha ke bAda saMvara tathA jisane AgAmI karmoMkA saMvara kara liyA hai usIke saMcita karmoMkI nirjarA hotI hai isalie usake anantara nirjarAkA kathana kiyA gayA hai| sabake antameM mokSa prApta hotA hai ataH mokSakA nirdeza antameM kiyA gayA hai| puNya aura pApakA Asrava aura bandha tattvameM antarbhAva ho jAtA hai ataH unheM pRthak nahIM kahA hai| prazna-Asrava bandha saMvara nirjarA aura mokSa ye pAMca tattva dravya aura bhAvarUpa hote haiN| unameM dravyarUpa tatvoMkA ajIvameM tathA bhAvarUpa tattvoMkA jIvameM antarbhAva kiyA jA sakatA hai, ataH do hI tattva kahanA cAhie ? uttara-isa mokSazAstrameM mokSa to pradhAna hai ataH use to avazya kahanA hI hogaa| mokSa saMsArapUrvaka hotA hai| ataH saMsArakA kAraNa bandha aura Asrava bhI kahane cAhie, isI taraha mokSake kAraNa saMvara aura nirjarA bhii| tAtparya yaha ki pradhAna kArya saMsAra aura mokSa tathA unake pradhAna kAraNa Asrava bandha aura saMvara nirjarAkA kathana kiyA gayA hai / saMvara aura nirjarAkA phala mokSa hai tathA Asrava aura bandhakA phala saMsAra / yadyapi saMsAra aura mokSa meM AstravAdi cAroMkA antarbhAva kiyA jA sakatA hai phira bhI jisa prakAra kSatriya Ae haiM. zUravarmA bhI' isa vAkyameM sAmAnya kSatriyoM meM antabhUta zuravarmAkA pRthak kathana vizeSa prayojanase kiyA jAtA hai usI prakAra vizeSa prayojanake lie hI AsravAdika tattvoMkA bhinna bhinna rUpase kathana kiyA hai| prazna-jIvAdika sAta dravyavAcI haiM tathA tattvazabda bhAvavAcI hai ataH inameM vyAkaraNazAstrake niyamAnusAra ekArthapratipAdakatvarUpa sAmAnAdhikaraNya nahIM bana sakatA ? uttara-dravya aura bhAvameM abheda hai ataH donoM ekArthapratipAdaka ho sakate haiN| athavA jIvAdikameM tattvarUpa bhAvakA Aropa karake sAmAnAdhikaraNya bana jAtA hai| sAmAnAdhikaraNya hone para bhI mokSa zabda pulliMga tathA tattvazabda napuMsakaliMga banA raha sakatA hai| kyoMki bahutase zabda ajahalliGga arthAt apane liGgako na chor3anevAle hote haiN| isI taraha vacanabheda bhI ho jAtA hai / 'samyagdarzanajJAnacAritrANi mokSamArgaH' isa prathamasUtra meM bhI isI taraha sAmAdhikaraNya bana jAtA hai| zabdavyavahAra jina aneka nimittoMse hotA hai, una prakAroMko kahate haiM nAmasthApanAdravyabhAvatastannyAsaH // 5 // nAma sthApanA dravya aura bhAvase samyagdarzanAdi aura jIvAdi padArthoMkA vyavahArake lie vibhAga yA nikSepa (dRSTike sAmane rakhanA) hotA hai| zabdakI pravRtti dravya kriyA jAti aura guNake nimittase dekhI jAtI hai| jaise Davittha-lakar3Ike mRgameM kASThadravyako nimitta lekara mRgazabdakA prayoga hotA hai| karanevAleko kA kahanA kriyAnimittaka hai| dvijatva jAtike nimittase honevAlA dvijavyavahAra jAtinimittaka hai| phIke lAlaguNake nimittase honevAlA pATalavyavahAra guNanimittaka hai / zabdake ina dravya guNAdi pravRttinimittoMkI apekSA na karake vyavahArake For Private And Personal Use Only Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathama adhyAya lie apanI icchAnusAra nAma rakha lenA nAma nikSepa hai| jaise kisI lar3akekI gajarAja yaha sNjnyaa| lakar3ImeM khode gae, sUtase kAr3he gae, gobara Adise lIpe gae vastuke AkAra meM 'yaha vahI hai' isa prakArakI sthApanA tadAkArasthApanA hai / zataraMjake atadAkAra guharoM meM hAthI ghor3A AdikI kalpanA atadAkArasthApanA hai| jo gaNavAlA thA, hai tathA rahegA vaha dravya hai| vartamAna paryAyavAlA dravya hI mAtra kahalAtA hai| jaise-jIvanaguNakI apekSAke binA jisa kisI padArthako jIva kahanA nAmajIva hai| usa AkAravAle yA usa AkArase rahita padArtha meM usa jIvakI kalpanA sthApanAjIva hai| jaise hAthI ghor3e ke AkAravAle, khilaunoM ko yA zataraMjake muharoMko hAthI ghor3A kahanA / jIvazAstra ko jAnanevAlA kintu vartamAna meM usameM upayukta na rahanevAlA AtmA aAgamadravyajIva hai| jJAtAkA zarIra, karma, nokama Adi noAgamadravyajIva hai / sAmAnyaApale noAgamadravyajIdha nahIM hai kyoMki koI ajIba jIva nahIM bntaa| paryAyakI dRSTisa noAgamanyajIvakI kalpanA ho sakatI hai| jaise koI manuSya marakara deva honevAlA hai use Aja bhI bhAminoAgamadravyadeva kaha sakate hai| athavA jo Aja jIvazAstrako nahIM jAnatA para Aga jAnegA yaha bho bhAbinoAgarAdravyajIva kahA jA sakatA hai| jIvazAstrako jAnakara usameM upayukta AtmA agamabhAvajIva hai ! jIvana paryAya yukta AtmA noAgamabhAvajIva hai / isa taraha aneka prakArake jIvoMmase aprastuta jIvoMko chor3akara prakRtIko pahicAnane ke lie nikSepakI AvazyakatA hai| tAtparya yaha ki hameM kisa samaya kaunamA jIva apekSita hai yaha samajhanA nikSepakA prayojana hai| jaise jaba baccA zerake lie ro rahA ho taba sthApanA zerakI AvazyakatA hai| zerasiMha pukAranepara zerasiMha nAmarAle vyaktikI AvazyakatA hai| aadi| . 'nAmasthApanAdravyabhAvato nyAsaH' itanA hI sUtra banAnese pradhAnabhUta samyagdarzanA'dikA hI grahaNa hotA ataH pradhAnabhUta sambagdarzanAdi tathA unake viSayabhUta jIvAdi sabhIkA saMgraha karane ke lie khAsataurase sarvasaMgrAhaka 'tat' zabda de diyA hai| nAmAdinikSepake viSayabhUta jIvAdi padArtho ko jAnane kA upAya batalAte haiM pramANanyairadhigamaH // 6 // pramANa aura nayake dvArA jIvAdipadArthoMkA jJAna hotA hai| pramANa svArtha aura parArtha ke bhedase do prakArakA hai / zruta svArtha aura parArtha donoM prakAra kA hai| anya pramANa svArtha hI haiN| jJAnAtmakako svArtha tathA vacanAtmaka ko parArtha kahate haiN| naya vacanakalparUpa hote haiN| sUtra meM naya zabdako allasvaravAlA honese pramANa zabdake pahile kahanA cAhie thA lekina nayakI apekSA pramANa pUjya hai ataH pramANa zavda pAhale kahA gayA hai| nayakI apekSA pramANa pUjya isaliye hai ki pramANake dvArA jAne gaye padArthoM ke eka dezako hI naya jAnatA hai| pramANa sampUrNa padArthako jAnatA hai / naya padArtha ke ekadeza ko jAnatA hai| pramANa sakalAdezI hotA hai aura naya viklaadeshii| naya do prakArakA hai eka dravyArthika For Private And Personal Use Only Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 334 tattvArthavRtti-hindI-sAra [117 tathA dUsarA paryAyArthikA bhAvanikSepa paryAyAthika nayakA viSaya hai tathA zeSa dravyArthika nyke| cAroM hI nikSepa pramANa ke viSaya hote haiM isIlie pramANa sakalAdezI kahalAtA hai| jIvAdi padArthoM ke adhigama ke upAyAntarako batalAna hai nidezavAmi batAdhanAdhikaraNasthitividhAnataH // 7 // nirdeza, svAmitva, sAdhana, adhikaraNa, sthiti aura vidhAna inake dvArA bhI jIvAdipadArthoM kA jJAna hotA hai| svarUpamAtrakA kahanA nideza hai| adhikArIkA nAma batalAnA svAmitva hai| utpatti ke kAraNako sAdhana kahate hai / ApAra adhikaraNa hai| kAla ke pramANako sthiti kahate haiM / bheda kA nAma vidhAna hai|| jaise samyagdarzanoM-tattvArthazraddhAnako samyagdarzana kahate haiM yaha nirdeza huaa| sAmAnya se samyagdarzanakA svAmI jIva hai| vizeSarUpa se caudaha bhArgaNAoMkI apekSA samyagdarzanake svAmIkA varNana isa prakAra hai narakagati meM sAtoM hI narakoM meM paryAtaka nArakiyoM ke dA samyagdarzana hote haiM aupazamika aura kSAyopazanika / prathama naraka meM paryAptaka aura aparyAtaka dAnoMke kSAyika aura kSAyopazamika samyagdarzana hote haiN| jisa jIvane pahile naraka AyukA bandha kara liyA hai vaha jIva bAdameM kSAyika yA kSAyopazAmaka samyagdarzana yukta honepara prathama narakameM hI utpanna hogA dvitIyAdi narakoM meM nahIM, ataH prathama narakameM aparyApta avasthAmeM bhI samyagdarzana ho sakatA hai| prazna-kSAyopazanika sampadarzanayukta jIva tiryaJca, manuSya aura naraka utpanna nahIM hotA hai ataH aparyAtaka nAraka Adike vedakasamyaktva kaise banegA ? uttara--narakAdi AyukA bandha honeke bAda jisa jIvane darzana mohakA kSapaNa prAraMbha kiyA hai vaha vedasamyakttI jItra naraka Adi meM jAkara kSapaNakI samApti kregaa| ataH naraka aura tiyanagAMtameM aparyApta dazAmeM bhI kSAyopazamika samyagdarzana ho sakatA hai| tiryaJcagatimeM auSamika samyagdarzana paryAtakoM ke hI hotA hai / kSAyika aura kSAyopazamika samyagdarzana paryAptaka aura aparyAptaka dAnoM ke hI hote haiN| tiryaJcinI ke nAyika samyadarzana nahIM hotaa| kyoMki karmabhUmija manuSya hI darzana mohake. kSapaNakA prAraMbhaka hotA hai aura kSapaNake prAraMbha kAla ke pahile tiryacca Ayu kA vandha ho jAnepara bhI bhogabhUmi meM tiryazca hI hogA tiryacinI nhiiN| kahA bhI hai-"karmabhUmi meM utpanna honevAlA manuSya hI kevalI ke pAdamUlameM darzanamohake kSapaNakA prAraMbhaka hotA hai, kintu kSaSaNa kI samApti cAroM gatiyoMmeM ho sakatI hai|" ___ aupazamika aura jhAyopazamika samyagdarzana paryAtaka niryacinIke hI hote haiM aparyAptakake nhiiN| manuSyagatimeM kSAyika aura kSAyopazamika samyagdarzana paryAptaka aura aparyAptaka donoM prakArake manuSyoM ko hotA hai| aupazAmika paryAtakoM ke hI hotA hai aparyAptakoMke nhiiN| patrIta manuSyaNIke hI tInoM samyagdarzana hote haiM aparyAprakake nhiiN| manuSyiNIke kSAyika samyagdarzana bhAvaveda kI apekSA batalAyA hai| devagatimeM paryAptaka aura aparyAptaka devoMke tInoM hI samyagdarzana hote haiN| prazna-aparyAptaka devoMke upazama samyagdarzana kaise ho sakatA hai kyoMki upazama samyagdarzana yukta prANIkA maraNa nahIM hotA ? For Private And Personal Use Only Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17] prathama adhyAya 335 uttara-mithyAtvapUrvaka upazamasamyagdarzanayukta prANIkA maraNa nahIM hotA kintu vedakapUrvaka upazamasamyagdarzanayukta prANIkA to maraNa hotA hai| kyoMki vedaka pUrvaka upazamasamyagdarzanayukta jIva zreNIkA ArohaNa karatA hai aura zreNyArohaNa ke samaya cAritramohake 'upazama ke sAtha maraNa honepara aparyAtaka devoM ke bhI upazama samyagdarzana hotA hai| vizeSa-bhavanavAsI, vyantara aura soniyI deza tathA binyoM ke jhAyika nahIM hotaa| sAMdharma aura zAna kalpavAsI viyoM ke bhI nAyikA nahIM hotaa| saudharma aura zAna kalpavAsI paryAta deviyoM ke hI upazana aura bAyopazAmika samyagdarzana hotA hai| ndriyoMkI apekSAse saMjI paJcendriyake tInoM lamyandarzana hote haiM / ekendriyase caturindriya paryanta koI samyagdarzana nahIM hotA ! kAyakI apekSA prakAyikoM ke nInoM kI samparzana hote haiN| sthAvaramAthikake eka bhI nhiiN| bAgakI aeNAnA jamale joza ke tInoM ko sambagdarzana hote haiM : ayogiyoM ke kSAvika hI hotA hai| bedakI akSA tInoM badAma tInoM hI samyagdarzana hote haiM / aveda avasthAmeM apazAmika aura zAyika hotA hai| kapAya ko apekSA cAroM kaSAyoM meM nonoM hI sAmpradarzana hote hai / apAya avasthAmeM aupazAmaka aura kSAyika hote / ___ jJAnakI apekSA mati, bhUta, anAra aura na vajJAniyoMke tInoM hI samyagdarzana hote haiN| kevalIke kSAyika hI hotA hai| saMyamakI apekSA sAmAyika aura chenopasthApanA saMbamameM tInoM hI hote haiN| parihAravizuddhi saMyama meM vedaka aura kSAyika ho hotA hai / prazna-parihAravizuddhi saMyasameM upazamasamyagdarzana kyoM nahIM hotA ? uttara-manaHparyaya, parihAravizuddhi, aupamikasamyaktva aura AhArakaRdi inamese ekake honepara anya tIna nahIM hote| vizeSa yaha hai ki manAparyayake sAtha mithyAtvapUrvaka auSazanikakA niSedha he vedakapUrvaka kA nhoN| kahA bhI hai "manaHparyaya, parihAravizuddhi, upazamasamyaktva aura AhAraka AhArakanizra inameMse ekake honepara zeSa nahIM hote|" sUkSmasAmparAya aura yathAkhyAtasaMyama meM aupazanika aura kSAdhika hotA hai / saMyatAsaMgata aura asaMyatoM ke tInoM hI samyagdarzana hote haiN| darzanakI apekSA cakSuHdarzana, cakSuHdarzana aura avadhidarzana meM tInoM hI hote haiN| kevaladarzana meM kSAyika hI hotA hai| lezyAkI apekSA chahoM lezyAoM meM tInoM hI hote haiN| lezyAvasthAma zAcika hii| bhavyatvakI apekSA gavyoMke tInoM hI hote haiN| bhavyoM ke eka bhI nhiiN| lamyAtvakI apekSAse apanI-apanI apekSA tInoM samyandarzana hote haiN| saMjJAkI apekSA saMjiyoM ke tInoM hI hote haiN| amaMjiyoMke eka bhI nhiiN| sajJI aura asaMjJI donoM avasthAoMse jo rahita haiM unake kSAvika hI hotA hai| AhArakI apekSA AhArakoMke bhI tInoM hI hote haiN| chanastha anAhArakAMke bhI tInoM hI samyagdarzana hote haiN| samuddhAtaprApta kevalIke kSAyika hI hotA hai| sAdhanake do bheda haiM-abhyantara aura bAhya ! samyagdarzanakA antaraGga sAdhana dazanamoha kA upazama, kSaya athavA kSayopazama hai| bAhyasAdhana prathama, dvitIya aura tRtIya naraka meM For Private And Personal Use Only Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti-hindI-sAra jAtismaraNa, dharmazravaNa aura vedanAkA anubhava hai| caturtha narakase saptama narakaparyanta jAtismaraNa aura vedanAkA anubhava ye do samyagdarzana ke bAhya sAdhana haiM / tiryaJca aura manuSyoMke jAtismaraNa, dharmazravaNa aura vedanAkA anubhava ye vAhya sAdhana haiN| saudharma svargase sahasrAra svarga paryantake devoMke jAtismaraNa, dharmazravaNa, jinamahimadarzana aura devarddhidarzana ye cAra sAdhana haiN| Anata, prANata, AraNa aura acyuta kalpavAsI devoMke devarddhidarzanake binA tIna hI sAdhana haiN| navaveyakavAsI devoMke jAtismaraNa aura dharmazravaNa ye do hI sAdhana haiN| prazna-vayakavAsI deva ahamindra hote haiM ataH unake dharmazravaNa kaise ho sakatA hai ? uttara koI samyagdRSTi jIva tattvacarcA yA zAstrakA manana karatA hai, vahA~ upasthita dUsarA jIva usa carcA se samyagdarzanako prApta kara letA hai / athavA pramANa, naya aura nikSepa kI apekSA bahA~ tattvacarcA nahIM hotI kintu sAmAnyarUpase tatvavicAra to hotA hI hai| ataH graMveyakameM bhI dharmazravaNa saMbhava hai| anudiza aura anuttaravimAnavAsI deva samyagdarzanalahita hI utpanna hote haiN| adhikaraNa do prakArakA hai- abhyantara aura bAhya / samyagdarzanakA abhyantara adhikaraNa AtmA hI hai| bAhya adhikaraNa lAkanADI (basanAlI) hai / jIva, pudgala, dharma, adharma, kAla aura AkAzakA adhikaraNa nizcayanayasa svapradeza hI haiM aura vyavahAranayara AkAza adhikaraNa I / jIvakA zarIra aura kSetra Adi AdhAra haiN| ghaTa padAdi pudaloMkA bhUmi Adi AdhAra hai| apane guNa aura paryAyoMkA AdhAra dravya hotA hai / sthiti ke do bheda hai-- utkRSTa aura jaghanya / upazama samyagdarzanakI utkRdha aura jaghanya sthiti antarmuhUrta hai| kSAyika samyagdarzanakI saMsArI jIvakI jaghanya sthiti antamuharta hai utkRSTa sthiti ATha varSa aura antarmuhataM kama do pUrva koTi sahita tetIsa sAgara hai| kara isa prakAra hai- koI manuSya karmabhUmimeM purvakoTi AmuvAlA utpanna huA aura garbhaye ATha varSa ke bAda antarmuhUrta meM darzana mohakA kSapaNa karake sabhyaSTi hokara sarvArthasiddhi meM tetIsa sAgarakI Ayu lekara utpanna huaa| pUnaH pUrvakoTi AyuvAlA manuSya hokara karmakSara karake mokSa prApta kara letA hai| mukta jIvakI kSAyika samyagdarzanakI sthiti sAdi aura ananta hai| kSAyopazamika samyagdarzanakI jaghanyasthiti antarmuhUrta hai / utkRSTa sthiti 66 sAgara hai| prazna-66 sAgara sthiti kaise hotI hai ? uttara-saudharma svargameM 2 sAgara zukrama 16 sAgara, zatArameM 18 sAgara, aura aSTama greyeyakama 30 sAgara isa prakAra 66 sAgara hote haiN| athavA saudharma svarga meM do bAra utpanna honese / sAgara, sanatkumArameM 7 sAgara, brahmameM 10 sAgara, lAntavameM 14 sAgara aura navama praveyakama 21 sAgara isa prakAra 66 sAgara hote haiN| svargoMkI Ayuke antima sAgaramaMse manupyAyu kama kara lenI cAhie kyoMki svargase cyuta hokara manuSya hotA hai, punaH svarga jAtA hai| ataH 66 sAgara se adhika sthiti nahIM hotii| vidhAna sAmAnyase samyagdarzana eka hI hai| vizeSase nisagaMja aura adhigamajake bhedase do prakArakA hai| upazama, kSaya aura kSayopazamake bhedase usake tIna bheda haiN| ___ AjJA, mArga, upadeza, sUtra, bIja, saMkSepa,vistAra artha, avagADha aura paramAvagADhake bheda se samyagdarzanake daza bheda bhI hote haiN| inakA svarUpa isa prakAra hai For Private And Personal Use Only Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18] prathama adhyAya 337 zAstrAbhyAsake vinA vItarAgakI AjJAse hI jo zraddhAna hotA hai vaha AjJAsamyaktva hai| dazanamohake upazama honese zAstrAbhyAsake vinA hI mokSamArgameM zraddhAna honA mArgasamyaktva hai / tIrthakara Adi zreSTha puruSoMke caritrazravaNase utpanna hue zraddhAnako upadezasamyaktva kahate haiN| AcArasUtra ko sunanese jo zraddhAna hotA hai vaha sUtrasamyaktva hai / gaNitameM batalAye hue bIjAkSaroMke dvArA karaNAnuyogake gahana padArthoMkA zraddhAna ho jAnA bIjasamyaktva hai / tattvoMkA saMkSipta jJAna hone para bhI tattvoMmeM ruci honA saMkSepasamyaktva hai| dvAdazAMgako sunakara jo zraddhAna utpanna hotA hai usako vistArasamyaktva kahate haiN| kisI padArtha ke dekhane yA anubhava karanese honevAle zraddhAnakA nAma arthasamyaksva hai| bAraha aGga aura aGga bAhya isa prakAra sampUrNa zrutakA pAragAmI honepara jo zraddhAna hotA hai vaha avagADhasamyaktva hai| kevalIke kevalajJAnase jAne hue padArthoM meM zraddhAnakA nAme paramAvagAr3hasamyaktva hai| samyagdarzanake prarUpaka zabda saMkhyAta haiM ataH saMkhyAta bheda bhI hote haiN| zraddhAna karanevAle aura zraddheyake bhedase asaMkhyAta aura anantabheda bhI hote haiN| prazna-asaMkhyAta aura anantabheda kaise hote haiM ? uttara-zraddhAna karanevAloMke asaMkhyAta aura ananta bhI bheda hote haiM aura zraddheya padArtha ke bhI utane hI bheda hote haiM kyoMki zraddheya padArtha zraddhAtA ke viSaya hote haiN| ataH viSaya aura viSayI athavA zraddhAtA aura zraddhaya ke bhedase asaMkhyAta aura ananta bheda ho sakate haiN| jIvAdi padArthoM ke adhigamake upAyAntara ko batalAte haiM satsaGkhyAkSetrasparzanakAlAntarabhAvAlpabahutvaizca // 8 // sat zabdake sAdhu, arcita, prazasta, satya aura astitva isa prakAra kaI artha haiN| unameM se yahA~ satkA artha astitva hai / saMkhyA bheda ko kahate haiN| nivAsakA nAma kSetra hai| vartamAnakAlavartI nivAsako kSetra kahate haiN| trikAlavartI kSetrako sparzana kahate haiN| mukhya aura vyavahArake bhedase kAla do prakArakA hai| virahakAlako antara kahate haiN| aupazamikAdi pariNAmoMko bhAva kahate haiN| eka dUsarekI apekSA vizeSa jJAnako alpabahutva kahate haiM sUtrameM AyA huA 'ca' zabda samuccayArthaka hai arthAt cazabda kA tAtparya hai ki kevala pramANa, naya aura nirdeza Adike dvArA hI jIva AdikA adhigama nahIM hotA kintu satsaMkhyA Adike dvArA bhI adhigama hotA hai| yadyapi pUrvasUtrameM kahe hue nirdeza zabdase satkA, vidhAnase saMkhyA kA, adhikaraNase kSetra aura sparzanakA, sthitise kAlakA grahaNa ho jAtA hai| nAmAdi nikSepameM bhAvakA bhI grahaNa ho cukA hai, phira bhI sat AdikA grahaNa vistRta abhiprAyavAle ziSyoMkI dRSTise kiyA hai| aba jIva dravyameM sat AdikA varNana karate haiM jIva caudaha guNasthAnoM meM pAye jAte haiN| guNasthAna isa prakAra haiM--1 mithyAdRSTi 2-sAsAdanasamyagdRSTi 3 samyagmithyAdRSTi 4 asaMyatasamyagdRSTi 5 dezasaMyata 6 pramattasaMyata 43 For Private And Personal Use Only Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 338 tattvArthavRtti hindI-sAra [18 7 apramattasaMyata 8 apUrvakaraNa 9 anivRttikaraNa 10 sUkSmasAmparAya 11 upazAntakaSAya 12 kSINakaSAya 13 sayogakevalI 14 ayogkevlii| ina caudaha guNasthAnoM meM jIvoMkA varNana caudaha mArgaNAoMkI apekSA kiyA gayA hai| mArgaNAe~ ye haiM-1 gati 2 indriya 3 kAya 4 yoga 5 veda 6 kaSAya 7 jJAna 8 saMyama 9 darzana 10 lezyA 11 bhavyatva 12 samyaktva 13 saMjJA 14 aahaar| sAmAnyase jIvameM mithyAdRSTise ayogakevalIparyanta sabhI guNasthAna pAye jAte haiN| vizeSase gatikI apekSA narakagatimeM sAtoM hI narakoM meM midhyAdRSTi Adi 4 guNasthAna hote haiN| tiryaJcagatimeM dezasaMyata sahita 5 guNasthAna haiN| manuSyagatimeM 14 hI guNasthAna hote haiM / devagatimeM Adike 4 guNasthAna hote haiN| indriyakI apekSA ekendriyase caturindriyaparyanta prathama guNasthAna hI hotA hai| pazcendriyake 14 hI guNasthAna hote haiN| kAyakI apekSA pRthivI Adi sthAvarakAyameM prathama guNasthAna hotA hai| trasakAyameM 14 hI hote haiN| yogakI apekSA tInoM yogoMmeM sayogakevalIparyanta guNasthAna hote haiN| ayoga avasthAmeM kevala ayogakevalI guNasthAna hotA hai / vedakI apekSA tInoM vedoMmeM anivRttibAdaraparyanta 9 guNasthAna hote haiN| vedarahita jIvoMke anivRttibAdarase ayogakevalI paryanta 6 guNasthAna hote haiN| anivRttibAdara guNasthAnake 6 bhAga hote haiN| unameMse prathama 3 bhAgoM meM vedakI nivRtti na honese ve saveda haiM aura antake 3 bhAga aveda haiM / ataH anivRttikaraNa saveda aura aveda donoM prakArakA hai| kaSAyakI apekSA krodha, mAna aura mAyAmeM anivRttibAdara paryanta 9 guNasthAna hote haiN| lobha kaSAyameM mithyAdRSTi Adi 10 guNasthAna hote haiN| akaSAya avasthA meM upazAnta kaSAyase ayogakevalI paryanta 4 guNasthAna hote haiM / jJAnakI apekSA kumati, kuzruta aura kuavadhi meM prathama aura dvitIya guNasthAna hote haiN| samyagmithyASTike jJAna yA ajJAna nahIM hotA kintu ajJAna sahita jJAna hotA hai / kahA bhI hai-mizra meM tIna jJAna tIna ajJAnase mizrita hote haiN| isaliye yahA~para mizra guNasthAnakA varNana nahIM kiyA gayA hai| mizrakA varNana ajJAna prarUpaNAmeM hI kiyA gayA hai kyoMki samyagmiyAdRSTikA jJAna yathArtha vastuko nahIM jAnatA hai| __mati, zruta aura avadhijJAnameM asaMyatasamyagdRSTise kSINakaSAyaparyanta 9 guNasthAna hote haiN| manaHparyayajJAnameM pramatasaMyatase kSINakaSAyaparyanta 7 guNasthAna hote haiN| kevalajJAnameM sayogakevalI aura ayogakevalI ye do guNasthAna hote haiN| saMyama kI apekSA sAmAyika aura chedopasthApanA saMyamameM pramatta Adi cAra guNasthAna hote haiN| parihAravizuddhisaMyamameM pramatta aura apramatta do guNasthAna hote haiM / sUkSmasAmparAya saMyamameM sUkSmasAmparAya guNasthAna hI hotA hai / yathAkhyAta saMyamameM upazAntakaSAyase ayogakevalIparyanta 4 guNasthAna hote haiM / dezasaMyamameM paJcama guNasthAna hI hotA hai| asaMyata avasthAmeM Adike 4 guNa-sthAna hote haiN| For Private And Personal Use Only Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18] prathama adhyAya 339 darzanakI apekSA cakSu aura acakSudarzanameM Adike 12 guNasthAna hote haiM / avadhidarzanameM asaMyatasamyagdRSTi Adi 9 guNasthAna hote haiN| kevaladarzanameM antake do guNasthAna hote haiN| lezyAkI apekSA kRSNa, nIla aura kApota lezyAmeM mithyAdRSTi Adi 4 guNasthAna hote haiN| pIta aura padma lezyAmeM Adike 7 guNasthAna hote haiN| zukla lezyAmeM zrAdike 13 guNasthAna hote haiM / 14 vA~ guNasthAna lezyArahita hai| bhavyatvakI apekSA bhavyoMke 14 hI guNasthAna hote haiN| abhavyake pahilA guNasthAna hI hotA hai| __ . samyaktvakI apekSA kSAyikasamyaktvameM asaMyatasamyagdRSTi Adi 11 guNasthAna hote haiN| vedakasamyaktvameM asaMyatasamyagdRSTi Adi 4 guNasthAna hote haiN| aupazamika samyaktvameM asaMyatasamyagdRSTi Adi 8 guNasthAna hote haiN| sAsAdanasamyagdRSTike eka sAsAdana guNasthAna hI hotA hai / samyagmithyASTike samyagmithyAdRSTi guNasthAna hI hotA hai / mithyAdRSTike mithyAdRSTi guNasthAna hI hotA hai| saMjJAkI apekSA saMjJIke Adise 12 guNasthAna hote haiM / asaMjJIke prathama guNasthAna hI hotA hai / antake do guNasthAnoM meM saMjJI aura asaMjJI vyavahAra nahIM hotaa| __AhArakI apekSA AhArakake Adise 13 guNasthAna hote haiM / anAhArakake vigrahagatimeM mithyAdRSTi, sAsAdanasamyagdRSTi aura asaMyatasamyagdRSTi ye tIna guNasthAna hote haiN| samudbAta karanevAle sayogakevalI aura ayogakevalI anAhAraka hote haiM / siddha guNasthAna rahita hote haiN| saMkhyAprarUpaNAkA varNana bhI sAmAnya aura vizeSakI apekSA kiyA gayA hai| sAmAnyase mithyA dRSTi jIva anantAnanta hai / sAsAdanasamyagdRSTi, samyagmithyAdRSTi, asaMyatasamyagdRSTi aura dezasaMyata palyake asaMkhyAtaveM bhAga pramANa haiN| yaha isa prakAra hai-dvitIya guNasthAnameM bAvana karor3a 520000000, tRtIyameM eka sau cAra karor3a 1040000000, caturtha meM sAta sau karor3a 7000000000, aura paJcamaguNasthAnameM teraha karor3a 130000000 saMkhyA hai / kahA bhI hai-dezaviratameM teraha karor3a, sAsAdanameM bAvana karor3a, mizrameM eka sau cAra karor3a aura asaMyatameM sAta sau karor3a jIvoM kI saMkhyA hai| pramattasaMyata koTipRthaktva pramANa haiN| prazna-pRthaktva kise kahate haiM ? uttara-tonase adhika aura nause kama saMkhyAko pRthaktva kahate haiN| pramattasaMyata jIvoM kI saMkhyA 59398206 hai| apramatta saMyata jIva saMkhyAta haiM arthAt 29699103 haiN| apUrvakaraNa, anivRttikaraNa, sUkSmasAmparAya aura upazAntakaSAya ye cAra upazamaka haiM inameM pratyeka guNasthAnake ATha 2 samaya hote haiM aura ATha samayoM meM kramazaH 16,24,30,36, 42,48,54,54 sAmAnyase utkRSTa saMkhyA hai| vizeSase prathama samayameM 1,2,3 ityAdi 16 taka utkRSTa saMkhyA hotI hai / isI prakAra dvitIya Adi samayoM meM samajhanA caahie| kahA bhI hai-26,24,30,36,42,48,54,54 saMkhyApramANa upazamaka hote haiM / For Private And Personal Use Only Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 340 www.kobatirth.org tatvArthavRtti hindI - sAra Acharya Shri Kailassagarsuri Gyanmandir [ zaTa pratyeka guNasthAna meM 299 upazamaka hote haiM / prazna- 16 Adi ATha samayakI saMkhyAkA jor3a 304 hotA hai phira 299 kaise batalAyA ? uttara - ATha samayoM meM aupazamika nirantara hote haiM kintu pUrNa saMkhyA meM 5 kama hote haiM / ataH cAroM guNasthAnoMke upazamakoMkI saMkhyA 1196 hai / pUrvakaraNa, anivRttikaraNa, sUkSmasAmparAya, kSINakapAya aura ayogakevalI ina guNasthAnoM meM pratyeka ATha ATha samaya hote haiM / aura pratyeka samaya kI saMkhyA upazamakase dviguNI hai| kahA bhI hai 32, 48, 60, 72, 84, 96, 108, 108 kramazaH prathama Adi samayoMkI saMkhyA hai| pratyeka guNasthAna meM sampUrNa saMkhyA 598 hai / prazna- ina guNasthAnoM meM bhI 608 saMkhyA hotI hai, 568 kisa prakAra saMbhava hai ? uttara -- jisa prakAra upazamakoM kI saMkhyA meM 5 kama ho jAte haiM usI prakAra kSapakoM kI saMkhyA meM bhI dviguNI hAni hone se 10 kama ho jAte haiM / ataH 598 hI saMkhyA hotI hai / isa prakAra 5 kSapaka guNasthAnoM kI samasta saMkhyA 2990 hai / kahA bhI hai kSINakaSAyoM kI saMkhyA 2990 hai / sayogakevalI bhI upazamakoM kI apekSA dviguNita haiN| ataH prathama samaya meM 1, 2, 3 ityAdi 32 paryanta utkRSTa saMkhyA hai| isI prakAra dvitIya Adi samayoM meM samajhanA cAhie / prazna- kSapakoM kI taraha hI sayogakevaliyoMkI saMkhyA hai | ataH sayogakevalIkA pRthak varNana kyoM kiyA ? uttara - ATha samayavartI samasta kevaliyoMkI saMkhyA 898502 hai / ataH samudita saMkhyA kI apekSA kSapakoM se vizeSatA hone ke kAraNa sayogakevalIkA varNana pRthak kiyA hai / kahA bhI hai 'jinoM kI saMkhyA 8 lAkha 98 hajAra 502 hai / ' pramattasaMyata se ayogakevalI paryanta eka samayavartI samasta jIvoMkI utkRSTa saMkhyA 89999997 haiM / isa prakAra sAmAnya saMkhyAkA varNana huaa| kSetrakA varNana sAmAnya aura vizeSakI apekSA kiyA gayA hai / sAmAnyase mithyAdRSTiyoM kA kSetra sarvaloka hai / sAsAdana samyagdRSTise kSINakaSAya paryanta aura ayogakevalIkA kSetra lokake asaMkhyAtaveM bhAga hai / sayogakevalIkA kSetra lokakA asaMkhyAtavA~ bhAga athavA lokake asaMkhyAta bhAga yA sarvaloka hai| prazna-sayogakevalIkA lokake asaMkhyAtaveM bhAga kSetra kaise hai ? For Private And Personal Use Only uttara- daNDa aura kapATakI apekSA lokake asaMkhyAtaveM bhAga kSetra hotA hai / isakA vivaraNa isa prakAra hai- yadi samuddhAta karane vAlA kAyotsargase sthita hai to daNDasamudvAtako bAraha aGgula pramANa samavRtta ( golAkAra ) karegA athavA mUla zarIrapramANa samavRtta karegA / aura yadi baiThA huA hai to prathama samaya meM zarIra se triguNa bAhulya athavA tIna vAtavalaya kama loka pramANa karegA / kapATa samuddhAtako yadi pUrvAbhimukha hokara karegA to dakSiNa-uttarakI ora eka dhanuSa pramANa vistAra hogaa| aura uttarAbhimukha hokara karegA to pUrva-pazcima kI aura dvitIya samaya meM AtmaprasarpaNa karegA isakA vizeSa vyAkhyAna saMskRta mahApurANapaJjikAmeM hai / pratarakI apekSA lokake asaMkhyAta bhAga pramANa kSetra hotA hai / pratara avasthA meM Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18] prathama adhyAya 341 sayogakevalI tInoM vAtavalayoMke nIce hI zrAtmapradezoMse lokako vyApta karatA hai / loka pUraNa avasthAmeM tInoM cAtavalayoMko bhI vyApta karatA hai / ataH sarvaloka bhI kSetra hotA hai| sparzana bhI sAmAnya aura vizeSake bhedase do prakAra kA hai| sAmAnyase mithyAdRSTiyoM ke dvArA sarvaloka spRSTa hai| asaMkhyAta karor3a yojana pramANa AkAzake pradezoMko eka rAjU kahate haiN| aura tIna sau tetAlIsa rAjU pramANa loka hotA hai| lokameM svasthAnavihAra, parasthAna vihAra aura mAraNAntika upapAda prANiyoMke dvArA kiyA jAtA hai| svasthAnavihAra kI apekSA sAsAdana samyagdRSTiyoM ke dvArA lokakA asaMkhyAtayA~ bhAga sparza kiyA jAtA hai / parasthAnavihAra kI apekSA sAsAdanadevoM dvArA tRtIyanaraka paryanta vihAra honese do rAjU kSetra spRSTa hai / acyuta svarga ke uparibhAga paryanta vihAra honese 6 rAjU kSetra spRSTa hai / isa prakAra lokake 8, 12 yA kucha kama 14 bhAga spRSTa haiM / prazna-dvAdaza bhAga kisa prakAra spRSTa hote haiM ? uttara-saptama narakameM jisane sAsAdana Adi guNa sthAnoMko chor3a diyA hai vahI jIva mAraNAntika samuddhAta karatA hai isa niyamase SaSTha narakase madhyaloka paryanta sAsAdanasamyagdRSTi jIva mAraNAntikako karatA hai / aura madhyalokase lokake agrabhAgaparyanta bAdarapRthvI, ap aura vanaspati kAyameM utpanna hotA hai| ataH 7 rAjU kSetra yaha huA / isa prakAra 12 rAjU kSetra ho jAtA hai| yaha niyama hai ki sAsAdanasamyagdRSTi jIva vAyukAyika, tejakAyika, naraka aura sarvasUkSma kAyikoMmeM utpanna nahIM hotA hai| kahA bhI hai| tejakAyika, vAyukAyika, naraka aura sarvasUkSmakAyikako chor3akara bAkIke sthAnoM meM sAsAdana jIva utpanna hotA hai| prazna-dezona kSetra kaise hotA hai ? / ___ uttara-kucha pradeza sAsAdana samyagdRSTike sparzana yogya nahIM hote haiM isaliye dezona kSetra ho jAtA hai| Age bhI dezonatA isI prakAra samajhanI caahie| samyagamithyAdRSTi aura asaMyatasamyagdRSTiyoMke dvArA loka kA asaMkhyAtavA~ bhAga, lokake ATha bhAga athavA kucha kama 14 bhAga spRSTa hai| prazna-kisa prakAra se ? uttara-samyagamithyAdRSTi aura asaMyatasamyagdRSTi devoMke dvArA parasthAnavihArakI apekSA ATha rAjU spRSTa haiN| saMyatAsaMyatoMke dvArA lokakA asaMkhyAtavA~ bhAga, chaha bhAga athavA kucha kama caudaha bhAga spRSTa haiN| prazna-kisa prakAra se ? svayaMbhUramaNameM sthita saMyatAsaMyata tiryaJcoMke dvArA mAraNAntika samuddhAtakI apekSA chaha rAjU spRSTa haiN| pramattasaMyatase ayogakevalI paryanta guNasthAnavI jIvoMkA sparzana kSetrake samAna hI hai| kyoMki pramattasaMyatta AdikA kSetra niyata hai aura bhavAntara meM utpAdasthAna bhI niyata hai| ataH catuSkoNa rajjUke pradezoMmeM nivAsa na honese lokake asaMkhyAtavA~ bhAga spazana hai| sayogakevalIke bhI kSetrake samAna hI lokakA asaMkhyAtavA~ bhAga, lokake asaMkhyAta bhAga athavA sarvaloka sparzana hai| kAla-sAmAnya aura vizeSake bhedase kAla do prakArakA hai| For Private And Personal Use Only Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 342 tattvArthavRtti hindI-sAra [118 sAmAnyase mithyAdRSTiyoM meM nAnA jIvoMkI apekSA sarvakAla hai| eka jIvakI apekSA kAlake tIna bheda hote haiN| kisI jIvakA kAla anAdi aura ananta hai, kisIkA anAdi aura sAnta hai / tathA kisIkA sAdi aura sAnta hai| sAdi aura sAntakAla jaghanya antamuhUrta hai aura utkRSTa kucha kama ardhapudgalaparivartanakAla hai| sAsAdana samyagdRSTiyoMmeM saba jIvoMkI apekSA jaghanyakAla eka samaya hai aura utkRSTa kAla palyake asaMkhyAtaveM bhAga haiN| eka jIvakI apekSA jaghanyakAla eka samaya aura utkRSTa kAla 6 AvalI hai| asaMkhyAta samayakI eka AvalI hotI hai| saMkhyAta AvaliyoMke samUhako ucchvAsa kahate haiN| sAta ucchvAsakA eka stoka hotA hai| sAta stokakA eka lava hotA hai / 383 lavakI eka nAlI hotI hai| do nAlIkA eka muhUrta hotA hai arthAt 3773 ucchvAsoMke samUhako muhUrta kahate haiN| eka samaya adhika AvalIse adhika aura eka samaya kama muhUrta ke samayako antarmuhUrta kahate haiN| isake asaMkhyAta bheda haiN| samyagmithyAdRSTiyoMmeM nAnA jIvoMkI apekSA jaghanyakAla antarmuhUrta aura utkRSTakAla palyake asaMkhyAtaveM bhAga haiM / eka jIyakI apekSA jaghanya aura utkRSTakAla antarmuhUrta hI hai| asaMyatasamyagdRSTike nAnA jIvoMkI apekSA sarvakAla hai| eka jIvakI apekSA jaghanyakAla antarmuhUrta aura utkRSTakAla kucha adhika tetIsa sAgara hai / kyoMki koI pUrvakoTi AyuvAlA manuSya ATha varSa aura antarmuhUrta ke bAda samyaktvako prApta kara vizeSa tapake dvArA sarvArthasiddhimeM utpanna ho sakatA hai| vahI jIva sarvArthasiddhise manuSya bhavameM Akara ATha varSake bAda saMyama grahaNa karake mokSa prApta kara letA hai / isa prakAra kucha adhika tetIsa sAgara kAla ho jAtA hai| dezasaMyatake nAnA jIvoMkI apekSA sarvakAla hai| eka jIvakI apekSA jaghanyakAla antarmuhUrta aura utkRSTakAla kucha kama eka pUrvakoTi hai| . pramatta aura apramatta jIvoMmeM nAnA jIvoMkI apekSA sarvakAla hai / eka jIvakI apekSA jaghanyakAla eka samaya hai| kyoMki koI pramattaguNasthAnavI jIva apanI Ayuke eka samaya zeSa rahanepara apramattaguNasthAnako prAptakara maraNa karatA hai| isI prakAra apramattaguNasthAnavartI jIva apanI Ayuke eka samaya zeSa rahanepara pramattaguNasthAnako prAptakara mRtyuko prApta hotA hai| isa prakAra donoM guNasthAnoM meM eka jIvakA jaghanyakAla eka samaya hai| aura utkRSTakAla antamuhUte hai| cAroM upazamakoMke nAnA aura eka jIvakI apekSA jaghanyakAla eka samaya aura utkRSTakAla antarmuhUrta hai| kyoMki cAroM upazamaka eka sAtha 54 taka ho sakate haiM aura yaha sambhava hai ki upazamazreNI meM praveza karate hI sabakA eka sAtha maraNa ho jAya / isaliye jaghanyase eka samaya kAla bana sakatA hai| prazna-isa prakArase mithyASTikA kAla bhI eka samaya kyoM nahIM hotA? uttara-jisa jIvane mithyAtvako prApta kara liyA hai usakA antamuhUrta ke bIcameM maraNa nahIM ho sakatA / kahA bhI hai ki samyagdarzanase mithyAtvako prApta kara lenepara anantAnubandhI kaSAyoMkA eka AvalI paryanta pAka nahIM hotA hai aura antarmuhUrta ke madhyameM maraNa bhI nahIM hotA hai| samyagamithyAdRSTi jIva maraNasamayameM usa guNasthAnako chor3a detA hai ataH usakA bhI kAla eka samaya nahIM hai| asaMyata aura saMyatAsaMyata jIva bhI antarmuhUrtake bhItara maraNa nahIM karatA ataH isakA bhI kAla eka samaya nahIM hai| For Private And Personal Use Only Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118] prathama adhyAya 343 cAroM kSapaka aura ayogakevalIkA jaghanya aura utkRSTa kAla eka jIva aura nAnA jIvoMkI apekSA antarmuhUrta hai| kyoMki cAroM kSapaka aura ayogakevalI ye niyamase mokSagAmI hote haiM ataH inakA bIMcameM maraNa nahIM ho sktaa| sayogakevalokA nAnA jIvoMkI apekSA sarvakAla hai aura eka jIvakI apekSA antarmuharta hai| kyoMki sayogakevalI guNasthAnavartI jIva antarmuhUrtake anantara ayogakevalI guNasthAnako prApta karatA hai| utkRSTa kAla kucha kama eka pUrvakoTi hai| kyoMki koI jIva ATha varSa ke bAdameM tapako grahaNa karake kevalajJAnako prApta kara sakatA hai| ataH ATha varSa kama ho jAnese kucha kama pUrvakoTi kAla hotA hai| eka guNasthAnase dUsare guNasthAnameM jAne para jabataka punaH usI guNasthAnakI prApti nahIM hotI utane kAlako antara kahate haiN| antarakA vicAra sAmAnya aura vizeSa do prakArase hotA hai| sAmAnyase mithyAdRSTiguNasthAnameM nAnA jIvakI apekSA antara nahIM hai| eka jIvakI apekSA jaghanya antara antarmuhUrta hai / utkRSTa antara kucha kama do chayAsaTha sAgara arthAt 132 sAgara hai / kyoMki koI jIva vedaka samyaktvako prApta karanepara utkRSTakAla 66 sAgara taka samyaktvI raha sakatA hai| punaH antarmuhUrta paryanta samyagmithyAtva guNasthAnameM rahane ke bAda palyake asaMkhyAta bhAga bIta jAnepara aupazamika samyaktvako grahaNa karanekI yogyatA hotI hai| itane antara ke bAda punaH vedakasamyaktvako grahaNa karanekI yogyatA hotI hai| isa taraha vedakasamyaktvako punaH grahaNa karake 66 sAgara bitAtA hai| isa taraha do bAra chayAsaTha sAgara antara A jAtA hai| sAsAdana samyagdRSTi guNasthAnameM nAnAjIvoMkI apekSA jaghanya antara eka samaya aura utkRSTa antara palyake asaMkhyAtaveM bhAga hai| eka jIvakI apekSA jaghanya antara palyake asaMkhyAtaveM bhAga aura utkRSTa antara kucha kama ardhapudgalaparivartana hai| samyagamithyAdRSTi guNasthAnameM nAnA jIvoMkI apekSA sAsAdanaguNasthAnakI taraha hI antara hai / eka jIvakI apekSA jaghanya antara antarmuhUrta aura utkRSTa antara kucha kama ardhapudgalaparivartana hai| .. asaMyatasamyagdRSTi se apramattasaMyatataka nAnA jIvoMkI apekSA antara nahIM hai| eka jIvakI apekSA jaghanya antara antarmuhUrta aura utkRSTa antara kucha kama ardhapudgalaparivartana hai| cAroM upazamakoM ke nAnA jIvoMkI apekSA jaghanya antara eka samaya aura utkRSTa antara varSapRthaktva hai / eka jIvakI apekSA jaghanya antara antarmuhUrta aura utkRSTa antara kucha kama adhaMpudgalaparivartana hai| cAroM kSapaka aura ayogakevalIke nAnA jIvoMkI apekSA jaghanya antara eka samaya aura utkRSTa antara chaha mAha hai| eka jIvakI apekSA antara nahIM hai| sayogakevalIke nAnA jIva athavA eka jAvakI apekSA antara nahIM hai| sAmAnya aura vizeSake bhedase bhAva do prakArakA hai| sAmAnyase mithyASTiguNasthAnameM mithyAtva prakRtikA udaya honese audayika bhAva hai| sAsAdanaguNasthAnameM pAriNAmika bhAva hotA hai| prazna-anantAnubandhikaSAyake udayase dvitIya guNasthAna hotA hai ataH isa guNasthAnameM audayika bhAva kyoM nahIM batalAyA ? For Private And Personal Use Only Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 344 tattvArthavRtti hindI-sAra [19 uttara-mithyAdRSTi Adi cAra guNasthAnoM meM darzanamohanIyake udaya AdikI apekSAse bhAvoMkA varNana kiyA gayA hai| aura sAsAdanaguNasthAnameM darzanamohanAyake udaya, upazama, kSaya aura kSayopazama na honese pAriNAmika bhAvakA sadbhAva AgamameM kahA hai| , . mizraguNasthAnameM kSAyopazamika bhAva hotA hai| prazna-sarvaghAtI prakRtiyoMke udaya na honepara aura dezaghAtI prakRtiyoMke udaya honepara kSAyopazamika bhAva hotA hai| lekina samyagmithyAtvaprakRti dezaghAtI nahIM hai kyoMki AgamameM usako sarvaghAtI batalAyA hai / ataH tRtIya guNasthAnameM kSAyopazamika bhAva kaise saMbhava hai ? uttara-upacArase samyagmithyAtvaprakRti bhI dezaghAtI hai| samyagmithyAtvaprakRti ekadezase samyaktvakA ghAta karatI hai / vaha mithyAtvaprakRtike samAna samyaktvakA sarvaghAta nahIM krtii| samyagmithyAtvaprakRtike udaya honepara sarvajJake dvArA upadiSTa tattvoMmeM calAcalarUpa pariNAma hote haiN| ataH samyagmithyAtvaprakRti upacArase dezaghAtI hai aura dezaghAtI honese tIsare guNasthAnameM kSAyopazamikabhAvakA sadbhAva yuktisaMgata hai| aviratasamyagdRSTi guNasthAnameM aupazamika, kSAyika aura kSAyopazamika bhAva hote haiN| asaMyata audAyika bhAvase hotA hai| saMyatAsaMyata, pramattasaMyata aura apramattasaMyata guNasthAnoM meM kSAyopamika bhAva hotA hai| cAroM upazamaka guNasthAnoM meM aupazamika bhAva hotA hai| cAroM kSapaka, sayogakevalI aura ayogekevalI guNasthAnoM meM kSAdhika bhAva hotA hai| alpabahutvakA varNana bhI sAmAnya aura vizeSake bhedase kiyA gayA hai| sAmAnyase apUrvakaraNa, anivRttikaraNa aura sUkSmasAMparAya ina tIna upazama guNasthAnoM meM upazamaka saba se kama haiN| ATha samayoM meM kramase praveza karane para inakI jaghanya saMkhyA 1, 2, 3 ityAdi hai aura utkRSTa saMkhyA 16, 24, 30, 36, 42, 48, 54, 54 hai| apane 2 guNasthAna kAlameM inakI saMkhyA barAbara hai| upazAntakaSAya guNasthAnavI jIvoM kI saMkhyA saMkhyAke varNanameM batalAI jA cukI hai| upazamaka jIvoM kI saMkhyA sabase kama honeke kAraNa pahile inakA varNana kiyA gayA hai| tIna upazamakoM ko kaSAya sahita honese upazAnta kapAyase pRthak nirdeza kiyA gayA hai| tIna kSapaka guNasthAnavartI jIva upazamakoMse saMkhyAtagune haiN| sUkSmasAmparAyasaMyata vizeSa adhika haiN| kyoMki sUkSmasAmparAyameM upazamaka aura kSapaka donoM kA grahaNa kiyA gayA hai| kSINakaSAya guNasthAnavI jIvoM kI saMkhyA saMkhyAke varNanameM batalAI jA cukI hai| sayogakevalI aura ayogakevalI jIvoM kI saMkhyA praveza kI apekSA barAbara hai| apane kAla meM sarvasayogakevaliyoMkI saMkhyA 898502 hai / apramattasaMyata saMkhyAtagune haiN| pramattasaMyata saMkhyAtagune haiM / saMyatAsaMyata saMkhyAtagune haiN| saMyatAsaMyatoM meM alpabahutva nahIM hai, kyoMki saMyatoM kI taraha inameM guNasthAna kA bheda nahIM hai / sAsAdana samyagdRSTi saMkhyAtagune 52000000 haiM / samyagmidhyAdRSTi saMkhyAtagune 1040000000 haiN| asaMyatasamyagdaSTi saMkhyAtagune 7000000000 haiM / mithyAdRSTi anantagune haiN| ___ isa prakAra sat saMkhyA Adi kA guNasthAnoM meM sAmAnya kI apekSAse varNana kiyA gayA hai| vizeSa kI apekSAse varNana vistArabhaya se nahIM kiyA hai| samyagjJAna kA varNanamatizrutAvadhimanaHparyayakevalAni jJAnam // 9 // mati, zruta, avadhi, manaHparyaya aura kevala ye pA~ca samyagjJAna haiN| For Private And Personal Use Only Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 19] prathama adhyAya 345 ___mati jJAnAvaraNa karma ke kSayopazama hone para pA~ca indriyoM aura mana ke dvArA jo jJAna hotA hai vaha matijJAna hai / zrutajJAnAvaraNa karmake kSayopazama hone para matijJAnake dvArA jAne hue padArthoM ko vizeSarUpase jAnanA zrutajJAna hai / indriya aura mana kI sahAyatAke vinA rUpI padArthoM kA jo spaSTa jJAna hotA hai vaha avadhijJAna hai / nIce adhika aura Upara alpa viSaya ko jAnane ke kAraNa isako avadhi kahate haiN| deva avadhijJAnase nIce sAtaveM naraka paryanta aura Upara apane vimAna kI dhvajA paryanta dekhate haiN| athavA viSaya niyata hone ke kAraNa isako avadhi kahate haiM / avadhijJAna rUpI padArtha ko hI jAnatA hai| dUsareke mana meM sthita padArthako (mana kI bAta ko) jAnane vAle jJAnako manaHparyaya kahate haiN| manaHparyaya jJAnameM manako sahAyaka hone ke kAraNa matijJAnakA prasaGga nahIM ho sakatA kyoMki mana nimittamAtra hotA hai jaise AkAza meM candramA ko dekho'yahA~ AkAza kevala nimitta hai ataH mana manaHparyaya jJAna kA kAraNa nahIM hai| jisake lie munijana bAhya aura abhyantara tapa karate haiM use kevala jJAna kahate haiM / sampUrNa dravyoM aura unakI trikAlavartI paryAyoM ko yugapat jAnane vAle asahAya ( dUsare kI apekSA rahita ) jJAna ko kevalajJAna kahate haiN| kevala jJAna kI prApti sabase antameM hotI hai ataH isakA grahaNa antameM kiyA hai| kevalajJAnake samIpameM manaHparyaya kA grahaNa kiyA hai kyoMki donoM kA adhikaraNa eka hI hai| donoM yathAkhyAtacAritravAle ke hote haiN| kevalajJAnase avadhijJAna ko dUra rakhAhai kyoMki vaha kevalajJAnase viprakRSTa ( dUra ) hai| pratyakSajJAnoMke pahile parokSajJAna mati aura zruti ko rakhA hai kyoMki donoM kI prApti sarala hai / saba grANI donoM jJAnoM kA anubhava karate haiM / mati aura zrutajJAna kI paddhati zruta paricita aura anubhUta hai| vacana se sunakara usake ekabAra svarUpasaMvedana ko paricita kahate haiM, tathA bAra bAra bhAvanA ko anubhUta kahate haiN| jJAna kI pramANatA tatpramANe // 10 // Upara kahe huye mati, zruta, avadhi, manaHparyaya aura kevala ye pA~coM hI jJAna pramANa haiN| anya sannikarSa yA indriya Adi pramANa nahIM ho sakate / indriya aura padArtha ke sambandha ko sannikarSa kahate haiN| yadi sannikarSa pramANa ho to sUkSma ( paramANu Adi ) vyavahita ( rAma, rAvaNa Adi) aura viprakRSTa ( meru Adi) arthoM kA grahaNa nahIM ho sakatA kyoMki indriyoM ke sAtha ina padArthoMkA sannikarSa saMbhava nahIM hai| aura ukta padArthoM kA pratyakSa na honese koI sarvajJa bhI nahIM ho skegaa| ataH sannikarSa ko pramANa mAnane vAloM (naiyAyika) ke yahA~ sarvajJAbhAva ho jaaygaa| dUsarI bAta yaha bhI hai ki cakSu aura mana aprApyakAro ( padArthase sambandha kie binA hI jAnane vAle ) haiM / ataH saba indriyoM ke dvArA sannikarSa na honese sannikarSako pramANa mAnanemeM avyApti doSa bhI AtA hai| ukta kAraNoMse indriya bhI pramANa nahIM ho sktii| cakSu Adi indriyoM kA viSaya alpa hai aura jJeya ananta hai| prazna-(naiyAyika ) jaina jJAnako pramANa mAnate haiM ataH unake yahA~ pramANakA phala nahIM banegA kyoMki arthAdhigama (jJAna) ko hI phala kahate haiN| para jaba vaha jJAna pramANa ho gayA to phala kyA hogA ? pramANa to phalavAlA avazya hotA hai / sannikarSa yA indriya ko pramANa mAnane meM to arthAdhigama (jJAna) pramANakA phala bana jAtA hai| 44 For Private And Personal Use Only Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti hindI-sAra [1011-12 uttara--yadi sannikarSa pramANa hai aura arthAdhigama phala hai to jisa prakAra sannikarSa do vastuoM ( indriya aura ghaTAdiartha ) meM rahatA hai usI prakAra arthAdhigamako bhI donoM meM rahanA caahiye| aura aisA hone para ghaTAdikako bhI jJAna hone lgegaa| yadi naiyAyika yaha kahe ki AtmAko cetana honese jJAna AtmAmeM hI rahatA hai to usakA aisA kahanA bhI ThIka nahIM hai kyoMki naiyAyikake matameM saba artha svabhAvase acetana haiM aura AtmAmeM cetanatva guNa kA samavAya ( sambandha ) honese AtmA cetana hotA hai / yadi naiyAyika AtmA ko svabhAvase cetana mAnate haiM to unake mata kA virodha hogaa| kyoMki unake matameM AtmAko bhI svabhAvase acetana batalAyA hai| jainoMke matameM jJAna ko pramANa mAnane para bhI phalakA abhAva nahIM hogA, kyoMki arthake jAna lenepara AtmAmeM eka prakArakI prIti utpanna hotI hai isIkA nAma phala hai / athavA upekSA yA ajJAnanAzako phala kheNge| kisI vastu meM rAga aura dveSa kA na honA upekSA hai| tRNa Adi vastuke jJAna hone para upekSA hotI hai| kisI padArthako jAnane se usa viSayaka ajJAna dUra ho jAtA hai| yahI pramANa ke phala haiN| prazna-yadi prameyako jAnane ke liye pramANakI AvazyakatA hai to pramANako jAnane ke liye bhI anya pramANakI AvazyakatA hogii| aura isa taraha anavasthA doSa hogaa| aprAmANika ananta arthoM kI kalpanA karane ko anavasthA kahate haiN| uttara-pramANa dIpakakI taraha sva aura parakA prakAzaka hotA hai| ataH pramANako jAnaneke liye anya pramANakI AvazyakatA nahIM hai| jisa prakAra dIpaka apanA bhI prakAza karatA hai aura ghaTapaTAdi padArthoM ko bhI prakAzita karatA hai usI prakAra pramANa bhI apaneko jAnatA hai tathA anya padArthoM ko bhI jAnatA hai| yadi pramANa apaneko nahIM jAnegA to svAdhigamakA abhAva honese smRtikA bhI abhAva ho jaaygaa| aura smRtikA abhAva honese lokavyavahArakA bhI abhAva ho jaaygaa| kyoMki prAyaH lokavyavahAra smRtike AdhArapara hI calatA hai| pramANake pratyakSa aura parokSa ye do bheda batalAneke liye sUtrameM dvivacanakA prayoga kiyA hai| anya vAdI pratyakSa, anumAna, upamAna, Agama, arthApatti aura abhAva ina pramANoMko pRthak 2 pramANa mAnate haiN| para vastutaH inakA antarbhAva pratyakSa aura parokSa pramANameM hI ho jAtA hai| parokSa pramANa Adye parokSam // 11 // mati aura zrutajJAna parokSa pramANa haiM / zrutajJAnako matijJAnake samIpameM honeke kAraNa zrutajJAnakA grahaNa bhI Adyazabdake dvArA ho jAtA hai| indriya, mana, prakAza aura guruke upadeza Adiko para kahate haiN| matijJAnAvaraNa aura zrutajJAnAvaraNake kSayopazamako bhI para kahate haiM / ukta prakAra 'para' kI sahAyatAse jo jJAna utpanna hotA hai vaha parokSa hai| pratyakSa pramANa pratyakSamanyat // 12 // avadhi, manaHparyaya aura kevala ye tIna jJAna pratyakSa haiN| akSa AtmAko kahate haiN| jo jJAna, indriya AdikI sahAyatAke binA kevala AtmAkI sahAyatAse utpanna hote haiM vaha pratyakSa haiN| For Private And Personal Use Only Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 / 13] prathama adhyAya 347 yahA~ jJAnakA adhikAra (prakaraNa ) honese avadhidarzana aura kevaladarzana pratyakSa pramANa nahIM ho sakate / aura 'samyak' zabdakA adhikAra honese vibhaGgajJAna (kuavadhi) bhI pramANa nahIM ho sakatA hai| vibhaGgajJAna mithyAtvake udayake kAraNa artho kA viparIta bodha karatA hai| jo loga indriya janya jJAna ko pratyakSa mAnate haiM unake yahA~ sarvajJa ko pratyakSajJAna nahIM ho sakegA / sarvajJakA jJAna indriyapUrvaka nahIM hotA hai| yadi sarvajJakA jJAna bhI indriyapUrvaka hone lage to vaha sarvajJa hI nahIM ho sakatA hai, kyoMki indriyoM ke dvArA saba padArthoMkA jJAna asaMbhava hai| yadi sarvajJake mAnasa pratyakSa mAnA jAya to manakA upayoga bhI kramika hotA hai ataH sarvajJatvakA abhAva ho jaaygaa| Agamase * padArthoM ko jAnakara bhI koI sarvajJa nahIM ho sakatA; kyoMki Agama bhI pratyakSajJAnapUrvaka hotA hai / padArtho kA pratyakSa kie binA Agama pramANa nahIM ho sktaa| yogipratyakSako yadi indriyajanya svIkAra kiyA jAtA hai to sarvajJAbhAvakA prasaGga jyoMkA tyoM banA rahatA hai / ataH indriyajanya jJAnako pratyakSa mAnanA ThIka nahIM hai / pratyakSa vahI hai jo kevala AtmAkI sahAyatAse utpanna ho| matijJAnake vizeSamatiH smRtiH saMjJA cintA'bhinibodha ityanarthAntaram // 13 / / mati, smRti, saMjJA, cintA, abhinibodha ityAdi matijJAnake nAmAntara haiN| yadyapi inameM svabhAvakI apekSA bheda hai, lekina rUr3hise ye saba matijJAna hI kahe jAte haiN| jaise indana (krIDA) Adi kriyAkI apekSAse bheda honepara bhI eka hI zacIpati ( indra) ke indra, zakra, purandara Adi bhinna bhinna nAma haiM / mati, smRti Adi jJAna matijJAnAvaraNa karmake kSayopazamase hote haiM, inakA viSaya bhI eka hI hai aura zruta Adi jJAnoM meM ye bheda nahIM pAye jAte haiM, ataH ye saba matijJAnake hI nAmAntara haiN| pA~ca indriya aura manase jo avagraha, IhA, avAya aura dhAraNAjJAna hotA hai vaha mati hai / svasaMvedana aura indriyajJAna sAMvyavahArika pratyakSa bhI kahe jAte haiN| tat (vaha) isa prakAra atIta arthake smaraNa karaneko smRti kahate haiN| 'yaha vahI hai', 'yaha usake sadRza hai' isa prakAra pUrva aura uttara avasthAmeM rahanevAlo padArthakI ekatA, sadRzatA Adike jJAnako saMjJA (pratyabhijJAna ) kahate haiN| kinhIM do padArthAmeM kAryakAraNa Adi sambandhake jJAnako cintA ( tarka ) kahate haiM / jaise agnike binA dhUma nahIM hotA hai, AtmAke binA zarIra vyApAra, vacana Adi nahIM ho sakate haiM / isa prakAra vicArakara ukta padArtho meM kAryakAraNa sambandhakA jJAna karanA tarka hai / eka pratyakSa padArthako dekhakara usase sambandha rakhanevAle apratyakSa arthakA jJAna karanA abhinibodha ( anumAna) hai jaise parvatameM dhUmako dekhakara agnikA jJAna karanA / Adi zabdase pratibhA, buddhi, medhA AdikA grahaNa karanA caahiye| dina yA rAtrimeM kAraNake binA hI jo eka prakArakA svataH pratibhAsa ho jAtA hai vaha pratibhA hai| jaise prAtaH mujhe iSTa vastukI prApti hogI yA kala merA bhAI AyagA Adi / arthako grahaNa karanekI zakti ko buddhi kahate haiM / aura pAThako grahaNa karanekI zaktikA nAma medhA hai| kahA bhI hai-AgamAzrita jJAna mati hai / buddhi tatkAlIna padArthakA sAkSAtkAra karatI hai jJa.atItako tathA medhA trikAlavartI padArtho kA parijJAna karatI hai| For Private And Personal Use Only Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 348 tattvArthavRtti-hindI-sAra [1114-15 matijJAnakI utpattike kAraNa tadindriyAnindriyanimittam // 14 // matijJAna pA~ca indriya aura manake nimittase utpanna hotA hai| parama aizvaryako prApta karanevAle AtmAko indra aura indrakai liGga (cihna ) ko indriya kahate haiM / matijJAnAvaraNa karmake kSayopazama honepara AtmAko arthakI upalabdhimeM jo sahAyaka hotA hai vaha indriya hai / athavA jo sukSma-artha ( AtmA) kA sadbhAva siddha kare vaha indriya hai / sparzana Adi indriyake vyApArako dekhakara AtmAkA anumAna kiyA jAtA hai / athavA nAmakarmakI indra saMjJA hai aura jisakI racanA nAmakarmake dvArA huI ho vaha indriya hai / arthAt sparzana, rasanA Adiko indriya kahate haiN| manako anindriya kahate haiN| anindriya, mana, antaHkaraNa ye saba paryAyavAcI zabda haiN| prazna-sparzana AdikI taraha manako indrakA liGga (arthopalabdhi meM sahAyaka ) honepara bhI anindriya kyoM kahA ? uttara-yahA~ indriya ke niSedha kA nAma anindriya nahIM hai kintu ISat indriya kA nAma anindriya hai| jaise 'anudarA kanyA' (vinA udara kI kanyA ) kahane kA tAtparya yaha nahIM hai ki usake 'udara hai hI nahIM' kintu isakA itanA hI artha hai ki usakA udara choTA hai / manako anindriya isIliye kahA hai ki jisa prakAra cakSu Adi indriyoMkA sthAna aura viSaya nizcita hai isa prakAra manakA sthAna aura viSaya nizcita nahIM hai| tathA cakSu Adi indriyA~ kAlAntarasthAyI hai aura mana kSaNasthAyI hai| manako anta:karaNa bhI kahate haiM kyoMki yaha guNadoSAdi ke vicAra aura smaraNa Adi vyApAroM meM indriya kI apekSA nahIM rakhatA hai aura cakSu Adi bAhya indriyoM kI taraha puruSoM ko dikhAI nahIM detaa| "anantarasya vidhiH pratiSedho vA" isa niyamake anusAra pahile matijJAnakA varNana hone se isa sUtra meM bhI matijJAnakA hI varNana samajhA jaataa| phira bhI matijJAnakA nirdeza karaneke liye sUtrameM diyA gayA 'tat' zabda yaha batalAtA hai ki Ageke sUtra meM bhI matijJAnakA sambandha hai| arthAt avagraha Adi matijJAnake hI bheda haiN| 'tat' zabdake binA yaha artha ho jAtA ki mati, smRti Adi matijJAna hai aura zruta indriya aura anindriyake nimittase hotA hai tathA avagraha Adi zru ta ke bheda haiN| matijJAnake bheda akgrahehAvAyadhAraNAH // 15 // matijJAnake avagraha, IhA, avAya aura dhAraNA ye cAra bheda haiN| viSaya aura viSayI arthAt padArtha aura indriyoMke sambandha honepara sabase pahile sAmAnya darzana hotA hai aura darzanake anantara jo prathama jJAna hotA hai vaha avagraha hai / arthAt pratyeka jJAnake pahile darzana hotA hai| darzanake dvArA vastukI sattAmAtrakA grahaNa hotA hai jaise sAmane koI vastu hai| phira darzanake bAda yaha zukla rUpa hai isa prakArake jJAnakA nAma avagraha hai| _ avagrahase jAne huye arthako vizeSarUpase jAnanekI icchA ke bAda 'aisA honA . cAhie' isa prakAra bhavitavyatA pratyaya rUpa jJAna ko IhA kahate haiN| jaise yaha For Private And Personal Use Only Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathama adhyAya 16] 349 zukla vastu balAkA (bakapaMkti ) honA cAhie / athavA dhvajA honA caahie| IhA jJAnako saMzaya nahIM kaha sakate kyoMki yathArthameM IhAmeM eka vastuke hI nirNayakI icchA rahatI hai jaise yaha balAkA honA caahiye| vizeSa cinhoMko dekhakara usa vastukA nizcaya kara lenA avAya hai| jaise ur3anA, paMkhoMkA calAnA Adi dekhakara nizcaya karanA ki yaha balAkA hI hai| avAyase jAne huye padArthako kAlAntarameM nahIM bhUlanA dhAraNA hai| dhAraNA jJAna smRtimeM kAraNa hotA hai| matijJAnake uttarabhedabahubahuvidhakSiprAniHsRtA'nuktadhruvANAM setarANAm // 16 // bahu, bahuvidha, kSipra, aniHsRta, anukta aura dhruva tathA inase ulaTe eka, ekavidha, akSiNa, niHsRta, ukta aura aghuva ina bAraha prakArake arthoMkA avagraha Adi jJAna hotA hai| ___ eka hI prakArake bahuta padArthoMkA nAma bahu hai / bahu zabda saMkhyA aura parimANako batalAtA hai jaise 'bahuta AdamI' isa vAkyameM bahuta zabda do se adhika saMkhyAko batalAtA hai / aura 'bahuta dAla bhAta' yahA~ bahuzabda parimANavAcI hai / aneka prakArake padArthoMko vahuvidha kahate haiM / jisakA jJAna zIva ho jAya vaha kSipta hai| jisa pradArthake ekadezako dekhakara sarvadezakA jJAna ho jAya vaha aniHsRta hai| vacanase vinA kahe jisa vastukA jJAnaho jAya yaha anukta hai| bahuta kAla taka jisakA yathArthajJAna banA rahe vaha dhruva hai| eka padArtha ko eka aura eka prakAra ke padArthoMko ekavidha kahate haiM / jisakA jJAna zIghra na ho vaha akSita hai| prakaTa padArthoM ko niHsata kahate haiM / vacana ko sunakara artha kA jJAna honA ukta hai| jisakA jJAna bahuta samaya taka ekasA na rahe vaha adhU va hai| ukta bAraha prakAra ke arthoM ke indriya aura manake dvArA avagraha Adi cAra jJAna hote haiN| ataH matijJAnake 124446=288 bheda huye| yaha bhed arthAvagrahake haiN| vyaJjanAvagrahake 48 bheda Age batalAye joNyge| isa prakAra matijJAnake kula 288448=336 bheda hote haiN| jJAnAvaraNakarmake kSayopazamake prakarSase bahu AdikA jJAna hotA hai aura jJAnAparaNake kSayopazamake aprakarSase eka Adi padArtho kA jJAna hotA hai| bahu aura bahuvidhimeM bheda-eka prakArake padArthoMko bahu aura bahuta prakArake padArthoMko bahuvidha kahate haiN| ukta aura niHsRta meM bheda-dUsare ke upadezapUrvaka jo jJAna hotA hai vaha ukta hai aura paropadezake binA svayaM hI jo jJAna hotA hai vaha niHsRta hai|| koI kSipraniHsRta'-aisA pATha mAnate haiN| isakA artha yaha hai ki koI vyakti kAnase zabdako sunakara hI yaha zabda morakA hai athavA murgekA hai yaha samajha letA hai| koI zabdamAtrakA hI jJAna kara pAtA hai| inameM yaha mayUrakA hI zabda hai athavA murgakA ho zabda hai isa prakArakA nizcaya ho jAnA niHsRta hai| dhruvAvagraha aura dhAraNAmeM bheda-prathama samayameM jaisA avagraha huA hai dvitIyAdi samayoM meM usI rUpa meM vaha banA rahe, usase kama yA adhika na ho isakA nAma dhru vAvagraha hai| jJAnAvaraNakarmake zyopazamakI vizuddhi aura saMklezake mizraNase kabhI alpakA avagraha, kabhI bahutakA avagraha, isa prakAra kama yA adhika hote rahanA adhra vAvagraha hai, kintu dhAraNA gRhIta arthoM ko kAlAntara meM nahIM bhUlanekA kAraNa hotI hai| dhAraNAse hI kAlAntara meM kisI vastukA smaraNa hotA hai / isa prakAra inameM antara hai / For Private And Personal Use Only Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 350 tattvArthavRtti-hindI-sAra [1 / 18-19 arthasya // 17 // Upara kahe gae bahu Adi bAraha bheda arthake hote haiM / cakSu Adi indriyoMke viSayabhUta sthira aura sthUla vastuko artha kahate haiM / dravyako bhI artha kahate haiN| yadyapi bahu Adi kahanese hI yaha siddha ho jAtA hai ki bahu Adi artha hI haiN| lekina isa sUtrako banAnekA prayojana naiyAyikake matakA nirAkaraNa karanA hai / nayAyika mAnate haiM ki sparzana Adi pA~ca indriyoM ke dvArA sparza Adi pA~ca guNoMkA hI jJAna hotA hai arthakA nhiiN| lekina unakA aisA mAnanA ThIka nahIM hai| kyoMki unake matameM guNa amUrta haiM aura amUrta vastuke sAtha mUrta indriyakA sannikarSa nahIM ho sakatA hai| para hamAre (jainAMke) matake anusAra indriyase dravyakA sannikarSa hotA hai aura cU~ki rUpa Adi guNa dravyase apRthak haiM ataH dravyake grahaNa honepara rUpa Adi guNoMkA grahaNa ho jAtA hai| dravyake sannikarSase tadabhinna guNoM meM bhI sannikarSakA vyavahAra hone lagatA hai,vastutaH unase sIdhA sannikarSa nahIM hai| vyaJjanAvagraha vyaJjanasyAvagrahaH / / 18 // avyakta zabda zrAdi padArtho kA kevala akgraha hI hotA hai, IhAdi tIna jJAna nahIM hote / bahu Adi bAraha prakArake avyakta arthoM kA avagraha jJAna cakSu aura manako chor3akara zeSa cAra indriyoMse hotA hai / ataH vyajanAvagraha matijJAnake 124448 bheda hote haiN| vyakta grahaNa karaneko arthAvagraha aura avyakta grahaNa karaneko vyaJjanAvagraha kahate haiN| jisa prakAra navIna miTTIkA vartana eka,do bUMda pAnI DAlanese gIlA nahIM hotA hai lekina bAra bAra pAnI DAlanese vahI vartana gIlA ho jAtA hai usI prakAra eka,do samaya taka zrotrAdike dvArA zabda AdikA spaSTa jJAna nahIM hotA taba taka vyaJjanAvagraha hI rahatA hai aura spaSTajJAna honepara usa artha meM IhA Adi jJAna bhI hote haiM / yaha sUtra niyAmaka hai arthAt yaha batalAtA hai ki vyaJjanarUpa arthakA avagraha hI hotA hai. IhAdi nhiiN| na cakSuranindriyAbhyAm // 19 // cakSu aura manake dvArA vyaJjanAvagraha nahIM hotA hai| cakSu aura mana aprApyakArI haiM arthAt ye vinA sparza yA sambandha kiye hI artha kA jJAna karate haiN| sparzana Adi indriyA~ agni ko chUkara yaha jAnatI haiM ki yaha garma hai kintu cakSu aura mana padArtha ke sAtha sannikarSa ( sambandha ) ke vinA hI usakA jJAna kara lete haiN| Agama aura yukti ke dvArA cakSu meM aprApyakAritAkA nizcaya hotA hai / AgamameM batAyA hai ki-zrotra spRSTa zabda ko jAnatA hai / sparzanendriya, rasanendriya tathA ghrANendriya apane sparza rasa aura gandha viSayoM ko spRSTa aura baddha arthAt padArtha ke sambandhase indriyameM amukaprakAra kA rAsAyanika sambandha hone para hI jAnatI hai / lekina cakSu indriya sambandha ke vinA dUra se hI rUpako aspRSTa aura abaddha rUpase jAnatI hai| isa viSayameM yuktibhI hai---yadi cakSu prApyakArI hotA to apanI Akha meM lagAye gaye aMjana kA pratyakSa honA cAhiye thaa| lekina aisA nahIM hotA hai| dUsarI bAta yaha bhI hai ki yadi cakSu prApyakArI ho to usake dvArA dUravartI padArthoM kA pratyakSa nahIM honA cAhiye / jaba ki catu pAsake padArtha ( aMjana) ko nahIM jAnatA hai aura dUrake padArthoM ko jAnatA hai to yaha nirvivAda siddha hai ki cakSu aprApyakArI hai| For Private And Personal Use Only Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12.] prathama adhyAya zrutajJAna kA varNanazrutaM matipUrva dvayanekadvAdazabhedam // 20 // zrutijJAna matijJAnapUrvaka hotA hai aura usake do, aneka tathA bAraha bheda haiN| matijJAna zrutajJAnakA kAraNa hai| pahile matijJAna hotA hai aura bAdameM zrutajJAna / kisIkA aisA kahanA ThIka nahIM hai ki matijJAnako zrutajJAnakA kAraNa honese zrutajJAna matijJAna hI hai pRthak jJAna nahIM hai / kyoMki yaha koI niyama nahIM hai ki kArya kAraNake samAna hI hotA hai| ghaTake kAraNa daNDa, 'cakra Adi bhI hote haiM lekina ghaTa, daNDa Adi rUpa nahIM hotA hai / ataH zrutajJAna matijJAnase bhinna hai / matijJAna zrutajJAnakA nimittamAtra hai| zrutajJAna matirUpa nahIM hotaa| matijJAnake honepara bhI balavAn zrutAvaraNa karmake udaya honese pUrNa zrutajJAna nahIM hotaa| zrutajJAnako jo anAdinidhana batalAyA hai vaha apekSAbhedase hii| kisI deza yA kAlameM kisI puruSane zrutajJAnakI utpatti nahIMkI hai| amuka dravyAdikI apekSAse jJAnakA Adi bhI hotA hai tathA anta bhii| caturtha zrAdi kAloM meM, pUrvavideha Adi kSetroMmeM aura kalpake AdimeM zrutajJAna sAmAnya arthAt santatikI apekSA anAdinidhana hai / jaise aMkura aura bIjakI santati anAdi hotI hai / lekina tirohita zruta-jJAnakA vRSabhasena Adi gaNadharoMne pravartana kiyA isalie vaha sAdi bhI hai| bhagavAna mahAvIrase jo zabdavargaNAe~ nikalIM ve naSTa huI ataH unakI apekSA zrutajJAnakA anta mAnA jAtA hai| ataH zrutajJAna sAdi hai aura matijJAnapUrvaka hotA hai| mImAMsaka vedako apauruSeya mAnate haiN| lekina unakA aisA mAnanA ThIka nahIM hai| kyoMki zabda, pada aura vAkyoMke samUhakA nAma hI to veda hai aura zabda Adi anitya haiM to phira veda nitya kaise ho sakatA hai| unakA aisA kahanA bhI ThIka nahIM hai ki veda yadi pauruSeya hote to vedoMke kartAkA smaraNa honA caahiye| kyoMki yaha koI niyama nahIM hai ki jisake kartAkA smaraNa na ho vaha apauruSeya hai| aisA niyama honese corIkA upadeza bhI apauruSeya ho jAyagA aura aporuSaya honese pramANa bhI ho jaaygaa| ataH veda pauruSeya hI hai / dUsare vAdI vedake kartAko mAnate hI haiN| naiyAyika caturAnanako, jaina kAlAsurako aura bauddha aSTakako vedakA kartA mAnate haiN| prazna-prathama samyaktva kI utpattike samaya mati aura zruta donoM jJAnoM kI utpatti eka sAtha hotI hai ataH zrutajJAna matipUrvaka kaise huA ? uttara-prathama samyakatva kI utpatti honese kumati aura kuzrutajJAna samyagjJAna rUpa ho jAte haiN| prathama samyaktvase mati aura zrutajJAnameM samyaktvapanA AtA hai kintu zrutajJAna kI utpatti to matipUrvaka hI hotI hai| ArAdhanAsArameM bhI kahA hai ki jisa prakAra dIpaka aura prakAzameM eka sAtha utpanna hone para bhI kAraNa-kArya bhAva hai usI taraha samyagdarzana aura samyagjJAnameM bhI / samyagdarzana pUrva meM kramazaH utpanna jJAnoMmeM samyaktva vyapadeza kA kAraNa hotA hai| yadyapi samyagdarzana aura samyagjJAna eka sAtha hI utpanna hote haiM lekina samyagdarzana jJAna ke samyaktvapane meM hetu hotA hai jaise eka sAtha utpanna hone vAle dIpaka aura prakAzameM dIpaka prakAzakA hetu hotA hai| prazna-zrutajJAnapUrvaka bhI zrutajJAna hotA hai| jaise kisIko ghadazabda sunakara gha aura Ta akSaroMkA jo jJAna hotA hai yaha matijJAna hai, tathA ghaTa zabdase ghaTa arthakA For Private And Personal Use Only Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 352 tattvArthavRtti-hindI-sAra [1120 jJAna zrutajJAna hai| ghaTa arthake jJAnake bAda jaladhAraNa karanA ghaTakA kArya hai ityAdi uttaravartI sabhI jJAna zrutajJAna hai / ataH yahA~ zruta se zrutakI utpatti huii| usI prakAra kisIne dhUma dekhA yaha matijJAna huA / aura dhUma dekhakara agniko jAnA yaha zru tajJAna huaa| punaH agnijJAna (zru tajJAna ) se agni jalAtI hai ityAdi uttarakAlIna jJAna zrutajJAna hai| isaliye zrutajJAna se bhI zrutajJAna kI utpatti hotI hai| uttara-zrutajJAna pUrvaka jo zruta hotA hai vaha bhI upacArase matipUrvaka hI kahA jAtA hai| kyoMki matijJAnase utpanna honevAlA prathama zruta upacArase mati kahA jAtA hai| ataH aise zrutase utpanna honevAlA dvitIya zrutajJAna matipUrvaka hI siddha hotA hai| ataH matipUrvaka zruta hotA hai aisA mAnane meM koI virodha nahIM hai| zrutajJAnake do bheda haiM-aGgabAhya aura aGgapraviSTa / aGgabAhya ke aneka aura aGgapraviSTa ke bAraha bheda haiN| aGgabAhya ke mukhya caudaha bheda nimna prakAra haiM1 sAmAyika-isameM vistArase sAmAyikakA varNana kiyA gayA hai / 2 stava-isameM caubIsa tIrthaMkaroMkI stuti hai| 3 vandanA-- isameM eka tIrthaMkara kI stuti kI jAtI hai| 4 pratikramaNa-isameM kiye huye doSoMkA nirAkaraNa batalAyA hai| 5 vainayika-isameM cAra prakArakI vinayakA varNana hai|| 6 kRtikarma--isameM dIkSA, zikSA Adi satkarmoM kA varNana hai| 7 dazavakAlika-isameM yatiyoMke AcArakA varNana hai| isake vRkSa, kusuma Adi daza adhyayana haiN| 8 uttarAdhyayana-isameM bhikSuoMke upasarga sahanake phalakA varNana hai| 9 kalpavyavahAra-isameM. yatiyoMko sevana yogya vidhikA varNana aura ayogya sevana karane para prAyazcitakA varNana hai| 10 kalpAkalpa-isameM yati aura zrAvakoM ke kisa samaya kyA karanA cAhie kyA nahIM ityAdi nirUpaNa hai| 11 mahAkalpa isameM yatiyoMkI dIkSA, zikSA saMskAra AdikA varNana hai| 12 puNDarIka-isameM devapadakI prApti karAne vAle puNyakA varNana hai| 13 mahApuNDarIka---isameM devAGganApadake hetubhUta puNyakA varNana hai| 14 azItikA-isameM prAyazcittakA varNana hai| ina caudaha bhedoMko prakIrNaka kahate haiN| ___ AcAryoMne alpa Ayu, alpabuddhi aura hInabalavAle ziSyoM ke upakArake liye prakIrNakoM kI racanA kI hai| vAstavameM tIrthakara paramadeva aura sAmAnya keliyoMne jo upadeza diyA usakI gaNadhara tathA anya AcAryoM ne zAstrarUpameM racanA kii| aura vartamAna kAlavartI AcArya jo racanA karate haiM vaha bhI Agamake anusAra honese prakIrNakarUpase pramANa hai / prakIrNaka zAstroMkA pramANa 2503380 zloka aura 15 akSara haiM / aGgapraviSTa ke bAraha bheda haiM1 AcArAga-isameM yatiyoMke AcArakA varNana hai| isake padoMkI saMkhyA aThAraha hajAra hai| For Private And Personal Use Only Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1120] prathama adhyAya 2 sUtrakRtAGga--isameM jJAna, vinaya, chedopasthApanA Adi kriyAoMkA varNana hai| isake padoMkI saMkhyA chattIsa hajAra hai| 3 sthAnAGga-eka do tIna Adi ekAdhika sthAnoM meM SaDdravya AdikA nirUpaNa hai| isake padoMkI saMkhyA vayAlIsa hajAra hai| 4 samavAyAGga-isameM dharma, adharma, lokAkAza,ekajIva asaMkhyAtapradezI haiM / sAtaveM narakakA madhyabila jambUdvIpa,sarvArthasiddhikA vimAna aura nandIzvara dvIpakI vApI ina sabakA ekalAkha yojana pramANa hai, ityAdi varNana hai| isake padoMkI saMkhyA cauMsaTha hajAra hai| 5 vyAkhyAprajJapti-isameM jIva haiM yA nahIM ityAdi prakArake gaNadharake dvArA kiye gaye sATha hajAra praznoMkA varNana hai| isake padoMkI saMkhyA do lAkha aTThAIsa hajAra hai| 6 jJAtRkathA-isameM tIrthaMkaroM aura gaNadharoMkI kathAoMkA varNana hai / isake padoMkI saMkhyA pA~ca lAkha pacAsa hajAra hai| __ 7 upAsakAdhyayana--isameM zrAvakoMke AcArakA varNana hai / isake padoMkI saMkhyA gyAraha lAkha sattara hajAra hai| 8 antaHkRtadaza-pratyeka tIrthakarake samayameM daza daza muni hote haiM jo upasargoko sahakara mokSa pAte haiN| una muniyoMkI kathAoMkA isameM varNana hai / isake padoMkI saMkhyA teIsa lAkha aTThAIsa hajAra hai| 9 anuttaraupapAdikadaza-pratyeka tIrthaMkarake samaya daza daza muni hote haiM jo upasargoMko sahakara pA~ca anuttara vimAnoMmeM utpanna hote haiN| una muniyoMkI kathAoMkA isameM varNana hai| isake padoMkI saMkhyA bAnave lAkha cavAlIsa hajAra hai| - 10 praznavyAkaraNa---isameM praznake anusAra naSTa, muSTigata AdikA uttara hai| isake padoMkI saMkhyA terAnave lAkha solaha hajAra hai| 11 vipAkasUtra-isameM karmoke udaya, udIraNA aura sattAkA varNana hai| isake padoMkI saMkhyA eka karor3a caurAsI lAkha hai| 12 dRSTivAda nAmaka bArahaveM aGgake pA~ca bheda haiM-1 parikarma, 2 sUtra, 3 prathamAnuyoga, 4 pUrvagata aura 5 cUlikA / inameM parikarmake pA~ca bheda haiM-1 candraprajJapti, 2 sUryaprajJapti, 3 jambUdvIpaprajJapti, 4 dvIpasAgaraprajJapti aura 5 vyAkhyAprajJapti / 1 candraprajJapti-isameM candramAke Ayu, gati, vaibhava AdikA varNana hai| isake padoMkI saMkhyA chattIsa lAkha pA~ca hajAra hai| 2 sUryaprajJapti-isameM sUryakI Ayu, gati, yabhava AdikA varNana hai| isake padoMkI saMkhyA pA~ca lAkha tIna hajAra hai| 3 jambUdvIpaprajJapti-isameM jambUdvIpakA varNana hai| isake padoMkI saMkhyA tIna lAkha paccIsa hajAra hai| 4 dvIpasAgaraprajJapti-isameM sabhI dvIpa aura sAgaroMkA varNana hai| isake padoMkI saMkhyA bAvana lAkha chattIsa hajAra hai / 5 vyAkhyAprajJapti-isameM chaha dravyoMkA varNana hai| isake padoMkI saMkhyA caurAsI lAkha chattIsa hajAra hai| 2 sUtra-isameM jIvake kartRtva, bhoktatva AdikI siddhi tathA bhUtacaitanyavAdakA khaNDana hai| isake padoMkI saMkhyA aThAsI lAkha hai| __ 3 prathamAnuyoga-usameM tirasaTha zalAkA mahApuruSoMkA varNana hai| isake padoMkI saMkhyA pA~ca hajAra hai| ___4 pUrvagatake utpAdapUrva Adi caudaha bheda haiN| For Private And Personal Use Only Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 354 tattvArthavRtti hindI-sAra [ 1120 1 utpAdapUrva-isameM vastuke utpAda, vyaya aura dhrauvyakA varNana hai| isake padoMkI saMkhyA eka karor3a hai| ____2 agrAyaNIpUrva-isameM aMgoMke pradhAnabhUta arthokA varNana hai / isake padoMkI saMkhyA chayAnave lAkha hai| 3 vIryAnupravAdapUrva-isameM baladeva, vAsudeva, cakravartI, indra, tIrthaMkara Adike balakA varNana hai| isake padoMkI saMkhyA sattara lAkha hai| 4 astinAstipravAdapUrva-isameM jIva Adi vastuoMke astitva aura nAstitvakA varNana hai| isake padoMkI saMkhyA sATha lAkha hai| 5 jJAnapravAdapUrva-isameM ATha jJAna, unakI utpattike kAraNa aura jJAnoMke svAmIkA varNana hai| isake padoMkI saMkhyA eka kama eka karor3a hai| 6 satyapravAdapUrva-isameM varNa, sthAna, do indriya Adi prANI aura vacanaguptike saMskArakA varNana hai / isake padoMkI saMkhyA eka karor3a aura chaha hai| 7 AtmapravAdapUrva-isameM AtmAke svarUpakA varNana hai| isake padoMkI saMkhyA chabbIsa karor3a hai| 8 karmapravAdapUrva-isameM karmoM ke bandha, udaya, upazama aura udIraNAkA varNana hai| isake padoMkI saMkhyA eka karor3a assI lAkha hai| __9 pratyAkhyAnapUrva-isameM dravya aura paryAyarUpa pratyAkhyAnakA varNana hai / isake padoMkI saMkhyA caurAsI lAkha hai| 10 vidyAnupravAda- isameM pA~ca sau mahAvidyAoM, sAta sau kSudravidyAoM aura aSTAMgamahAnimittoMkA varNana hai / isake padoM kI saMkhyA eka karor3a daza lAkha hai / 11 kalyANapUrva-isameM tIrthakara, cakravartI, balabhadra, vAsudeva, indra Adike puNyakA varNana hai| isake padoMkI saMkhyA chabbIsa karor3a hai| 12 prANAyAyapUrva-isameM aSTAMga vaidyavidyA, gAruDavidyA aura mantra-tantra AdikA varNana hai| isake padoMkI saMkhyA teraha karor3a hai| 13 kriyAvizAlapUrva-isameM chanda, alaMkAra aura vyAkaraNakI kalAkA varNana hai / isake padoMkI saMkhyA nau karor3a hai| ___ 14 lokabindusAra--isameM nirvANake sukhakA varNana hai| isake padoMkI saMkhyA sAr3he bAraha karor3a hai| prathamapUrva meM daza, dvitIyameM caudaha, tRtIyameM ATha, cauthemeM aThAraha, pA~caveMmeM bAraha, chaThaveMmeM bAraha, sAtaveMmeM solaha, AThaveMmeM bIsa, nauveMmeM tIsa, dazameM pandraha, gyArahavemeM daza, bArahaveM meM daza, terahaveM meM daza aura caudahaveM pUrva meM daza vastue~ hai| saba vastuoMkI saMkhyA eka sau paJcAnabe hai| eka-eka vastumeM bIsa-bIsa prAbhUta hote haiM / saba prAbhRtoMko saMkhyA tIna hajAra nau sau hai| 5 cUlikAke pA~ca bheda haiM-1 jalagatA cUlikA, 2 sthalagatA cUlikA, 3 mAyAgatA cUlikA, 4 AkAzagatA cUlikA aura 5 rUpagatA cuulikaa|| 1 jalagatA cUlikA--isameM jalako rokane, jalako varSAne Adike mantra-tantroMkA varNana hai| isake padoMkI saMkhyA do karor3a nau lAkha navAsI hajAra do sau hai| 2 sthalagatA cUlikA-isameM thor3e hI samayameM aneka yojana gamana karaneke mantra-tantroMkA varNana hai| For Private And Personal Use Only Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 121] prathama adhyAya 355 3 mAyAgatA cUlikA-isameM indrajAla Adi mAyAke utpAdaka mantra-tantroMkA varNana hai| .. 4 AkAzagatA cUlikA-isameM AkAzameM gamanake kAraNabhUta mantra-tantroMkA varNana hai| 5 rUpagatA cUlikA-siMha, vyAghra, gaja, uraga, nara, sura Adike rUpoM (veSa ) ko dhAraNa karAnevAle mantra-tantroMkA varNana hai| ina sabake padoMkI saMkhyA jalagatA cUlikA ke padoMkI saMkhyAke barAbara hI hai| isa prakAra bArahaveM aGgake parikarma Adi pA~ca bhedoMkA varNana huaa| ikyAvana karoDa ATha lAkha caurAsI hajAra chaH sau sAde ikkIsa anuSTup eka padameM hote haiM / eka padake granthoMkI saMkhyA 5108846213 hai| aGgapUrvazrutake eka sau bAraha karor3a terAsI lAkha aTThAvana hajAra pada hote haiN| __ bhavapratyaya avadhijJAna . bhavapratyayo'vadhirdevanArakANAm // 21 // bhavapratyaya avadhijJAna deva aura nArakiyoMke hotA hai| Ayu aura nAma karmake nimittase honevAlI jIvakI paryAyako bhava kahate haiN| deva aura nArakiyoMke avadhijJAnakA kAraNa bhava hotA hai arthAt inake janmase hI avadhijJAna hotA hai| prazna-yadi deva aura nArakiyoMke avadhijJAnakA kAraNa bhava hai to karmakA kSayopazama kAraNa nahIM hogaa| uttara-jisa prakAra pakSiyoM ke AkAzagamanakA kAraNa bhava hotA hai zikSA Adi nahIM, usI prakAra deva aura nArakiyoM ke avadhijJAnakA pradhAna kAraNa bhava hI hai| kSayopazama gauNa kAraNa hai / vrata aura niyamake na hone para bhI deva aura nArakiyoM ke avadhijJAna hotA hai| yadi deva aura nArakiyoMke avadhijJAnakA kAraNa bhava hI hotA to sabako samAna avadhijJAna honA cAhie, lekina devoM aura nArakiyoMmeM avadhijJAnakA prakarSa aura apakarSa dekhA jAtA hai| yadi sAmAnyase bhava hI kAraNa ho to ekendriya Adi jIvoMko bhI avadhijJAna honA caahie| ataH devoM aura nArakiyoMke avadhijJAnakA kAraNa bhava hI nahIM hai kintu karmakA kSayopazama bhI kAraNa hai| ___samyagdRSTi deva aura nArakiyoM ke avadhi hotA hai aura mithyAdRSTiyoMke vibhaGgAvadhi / saudharma aura aizAna indra prathama naraka taka,sanatkumAra aura mAhendra dvitIya naraka taka,brahma aura lAntava tRtIya naraka taka, zukra aura sahasrAra cauthe naraka taka, Anata aura prANata pA~caveM naraka taka, AraNa aura acyuta indra chaThaveM naraka taka aura nava veyakoMmeM utpanna hone vAle deva sAtaveM naraka taka avadhijJAnake dvArA dekhate haiN| anudiza aura anuttara vimAnavAsI deva sarvalokako dekhate haiN| prathama narakake nArakI eka yojana, dvitIya narakake nArakI AdhA koza kama eka yojana, tIsare narakake nArakI tIna gavyUti, (gavyUtikA parimANa do kosa hai ) cauthe narakake nArakI ar3hAI gavyUti, pA~caveM narakake nArakI do gavyUti, chaThaveM narakake nArakI DeDa gavyUti aura sAtaveM narakake nArakI eka gamyUti taka avadhijJAnake dvArA dekhate haiN| For Private And Personal Use Only Page #467 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 356 tattvArthavRtti hindI-sAra [ 1 / 22-23 kSayopazama nimittaka avadhimAnakSayopazamanimittaH SaDvikanpaH zeSANAm // 22 // kSayopazamake nimitta se honevAlA avadhijJAna manuSya aura tiryaJcoMke hotA hai| isake chaha bheda haiM-anugAmI, ananugAmI, vardhamAna, hIyamAna, avasthita aura anvsthit| ___avadhijJAnAvaraNa karmake dezaghAtI spardhakoMkA udaya honepara udayaprApta sarvaghAtI sparddhakoMkA udayAbhAvI kSaya aura anudayaprApta sarvaghAtI spardhakoM kA sadavasthArUpa upazama honeko kSayopazama kahate haiN| manuSya aura tiryaJcoMke avadhijJAnakA kAraNa kSayopazama hI hai bhava nhiiN| avadhijJAna saMjJI aura paryAptakoMke hotA hai| saMjJI aura paryAptakoM meM bhI sabake nahIM hotA hai kintu samyagdarzana Adi kAraNoM ke honepara upazAnta aura kSINakarma vAle jIvoMke avadhijJAna hotA hai| anugAmI-jo avadhijJAna sUrya ke prakAzakI taraha jIvake sAtha dUsare bhavameM jAve vaha anugAmI hai| ananugAmI-jo avadhi jIvake sAtha nahIM jAtA hai vaha ananugAmI hai| vardhamAna-jisa prakAra agnimeM indhana DAlanese agni bar3hatI hai usI prakAra samyagdarzana Adi se vizuddha pariNAma honepara jo avadhijJAna bar3hatA rahe yaha vardhamAna hai| hIyamAna-indhana samApta ho jAnese agnikI taraha jo avadhijJAna samyagdarzana Adi guNoMkI hAni aura Artta-raudra pariNAmoMkI vRddhi honese jitanA utpanna huA thA usase aGgulake asaMkhyAtaveM bhAga paryanta ghaTatA rahe vaha hIyamAna hai| avasthita-jo avadhijJAna jitanA utpanna huA hai kevalajJAnakI prApti athavA AyukI samApti taka utanA hI rahe, ghaTe yA bar3he nahIM vaha avasthita hai| anavasthita-samyagdarzana Adi guNoMkI vRddhi aura hAni honese jo avadhijJAna bar3hatA aura ghaTatA rahe vaha anavasthita hai| ye chaha bheda dezAvadhike hI haiM / paramAvadha aura sarvAvadhi caramazarIrI viziSTa saMyamIke hI hote haiN| inameM hAni aura vRddhi nahIM hotI hai| gRhasthAvasthAmeM tIrthaGkarake aura deva tathA nArakiyoMke dezAvadhi hI hotA hai| manaHparyayajJAnake bheda RjuvipulamatI manaHparyayaH // 23 // manaHparyayajJAnake do bheda haiM--Rjumati aura vipulamati / jo mana, vacana aura kAyake dvArA kiye gaye dUsareke manogata sarala arthako jAne vaha Rjumati hai| jo mana, vacana, ora kAyake dvArA kiye gaye dUsareke manogata kuTila arthako jAnakara vahA~ se lauTe nahIM, vahIM sthira rahe vaha vipulamati hai| vIryAntarAya aura manaHparyaya jJAnAvaraNake kSayopazama tathA aGgopAGga nAmakarmake udaya honepara dUsareke manogata arthako jAnaneko manaHparyaya kahate haiN| Rjumati manaH paryaya kAlakI apekSA apane aura anya jIvoMke gamana aura AgamanakI apekSA jaghanyase do yA tIna bhavoMko aura utkRSTase sAta yA ATha bhavoMko jAnatA hai| aura kSetrakI For Private And Personal Use Only Page #468 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1124-25 ] prathama adhyAya 357 apekSA jaghanya gavyUti pRthaktva aura utkRSTa yojana pRthaktvake bhItara jAnatA hai / vipulamati mana:paryaya kAlakI apekSA jaghanya sAta yA ATha bhakkeMko aura utkRSTa asaMkhyAta bhavoMko jAnatA hai| kSetrakI apekSA jaghanya yojanapRthaktva aura utkRSTa mAnuSottara parvatake bhItara jAnatA hai bAhara nahIM / Rjumati aura vipulamatimeM antara -- vizuddha pratipAtAbhyAM tadvizeSaH // 24 // vizuddhi aura apratipAtakI apekSA Rjumati aura vipulamati meM vizeSatA hai / mana:paryayajJAnAvaraNa ke kSayopazama se AtmA ke pariNAmoMkI nirmalatAkA nAma vizuddhi hai saMyama se patita nahIM honA apratipAta hai / upazAntakaSAya guNasthAnavartIke cAritramohakA udaya zraneke kAraNa pratipAta hotA hai| kSINakaSAyakA nahIM / dravya, kSetra, kAla aura bhAvakI apekSA Rjumatise vipulamati vizuddhatara hai / sarvAvadhi kArmaNadravyake anantaveM bhAgako jAnatA hai| usa anantaveM bhAga ke bhI ananta veM bhAgako Rjumati jAnatA hai / aura Rjumatike viSayake anantaveM bhAgako vipulamati jAnatA hai / isa prakAra sUkSma se sUkSma dravyako jAnaneke kAraNa dravya, kSetra, kAla aura bhAvakI apekSA vimulamati Rjumatise vizuddhatara hai / apratipAtakI apekSA bhI vipulamatimeM vizeSatA hai / vipulamati mana:paryayajJAniyoMke cAritrako uttarottara vRddhi hotI rahatI hai ataH usakA pratipAta ( patana ) nahIM hotA hai| Rjumati mana:paryayajJAniyoM ke cAritrakI kaSAyake udayase hAni honese usakA pratipAta ho jAtA hai / avadhi aura mana:paryayajJAnameM vizeSatA vizuddhikSetrasvAmiviSayebhyo'vadhimana:paryayayoH // 25 // avadhi aura mana:paryayajJAnameM vizuddhi, kSetra, svAmI aura viSayakI apekSA vizeSatA hai| sUkSma vastuko jAnaneke kAraNa avadhijJAnase manaHpayeyajJAna vizuddha hai / mana:paryayajJAnase avadhijJAnakA kSetra adhika hai| avadhijJAna tIna lokameM honevAlI pudgalakI paryAyoMko aura pudalase sambandhita jIvakI paryAyoMko jAnatA hai / mana:paryayajJAna mAnuSottara parvatake bhItara hI jAnatA hai| mana:paryayajJAna manuSyoMmeM utpanna hotA hai, deva, nArakI aura tiryoMke nahIM / manuSyoM meM bhI garbhajoM ke hI hotA hai saMmUrcchanoMke nahIM / garbhajoM meM bhI karmabhUmijoMke hI hotA hai bhogabhUmijoMke nahIM / karmabhUmijoM meM bhI paryAptakoM ke hI hotA hai aparyAptakoMke nahIM / paryAptakoM meM bhI samyagdRSTiyoM ke hI hotA hai midhyAdRSTi Adike nahIM / samyagdRSTiyoM meM bhI saMyatoM ke hotA hai asaMyatoMke nahIM / saMyatoM meM bhI chaThaveM guNasthAnase bArahaveM guNasthAna taka hotA hai terahaveM aura caudahaveM guNasthAna meM nahIM hotA hai / unameM bhI pravardhamAna cAritravAloMke hI hotA hai hIyamAnacAritra vAloMke nahIM / pravardhamAnacAritravAloM meM bhI sAta prakAra kI RddhiyoM meM se kisI eka Rddhi dhArI ke hI hotA hai anRddhidhArIke nahIM / RddhidhAriyoM meM bhI kisIke hI hotA hai sabake nahIM / ataH mana:paryayajJAnake svAmI viziSTasaMyamavAle hI hote haiM / avadhijJAna cAroM hI gatiyoM meM hotA hai / For Private And Personal Use Only Page #469 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 358 tattvArthavRtti - hindI-sAra mati aura zrutajJAnakA viSayamatizrutayornibandho dravyeSvasarvaparyAyeSu // 26 // mati aura zrutajJAnakA viSaya chahoM dravyoMkI kucha paryAyeM haiM / arthAt mati aura zruta dravyoMkI samasta paryAyoMko nahIM jAnate haiM kintu thor3I paryAyoMko jAnate haiM / prazna- dharma, adharma Adi zratIndriya dravyoM meM indriyajanya matijJAnakI pravRtti kaise ho sakatI hai ? uttara--- anindriya yA mana nAmakI eka indriya hai / noindriyAvaraNa ke kSayopazama honepara anindriyake dvArA dharmAdi dravyoMkI paryAyoMkA avagraha Adi rUpase grahaNa hotA hai / aura matijJAnapUrvaka zrutajJAna bhI una viSayoM meM pravRtta hotA hai / ataH mati aura zrutake dvArA dharmAdi dravyoMkI paryAyoMko jAnane meM koI virodha nahIM hai / avadhijJAnakA viSayarUpiSvava dheH // 27 // Acharya Shri Kailassagarsuri Gyanmandir avadhijJAna pudgala dravyakI kucha paryAyoMko aura pudalase sambandhita jIvakI kucha paryAyoMko jAnatA hai saba paryAyoMko nahIM / avadhijJAnakA viSaya rUpI dravya hI hai arUpI dravya nahIM / mana:paryayajJAnakA viSaya tadanantabhAge manaH paryayasya // 28 || avadhijJAna kI taraha mana:paryayajJAna sarvAvadhijJAnake dvArA jAne gaye dravyake anantaveM bhAga ko jAnatA hai / kevalajJAnakA viSaya sarvadravyaparyAyeSu kevalasya / / 29 [ 1126-31 kevalajJAnakA viSaya samasta dravya aura unakI sampUrNa paryAyeM hai / kevalajJAna sampUrNa dravyoMkI trikAlavartI saba paryAyoMko eka sAtha jAnatA hai / ekajIvake eka sAtha jJAna honekA parimANa -- ekAdIni bhAjyAni yugapadekasminnA caturbhyaH || 30 // ekajIva meM eka sAtha kamase kama eka aura adhika se adhika cAra jJAna ho sakate haiM / yadi eka jJAna hogA to kevalajJAna / do hoMge to mati aura shrut| tIna hoMge to mati, zruta, avadhi yA mati, zruta aura mana:paryaya / cAra jJAna hoM to mati, zruta, avadhi aura mana:paryaya hoNge| kevalajJAna kSAyika hai aura anya jJAna kSAyopazamika haiM / ataH kevalajJAnake sAtha kSAyopazamika jJAna nahIM ho sakate / kumati, kuzruta aura kuavadhimatizrutAvadhayo viparyayazca // 31 // For Private And Personal Use Only mati zruta aura avadhijJAna viparIta bhI hote haiM, arthAt mithyAdarzana ke udaya honese ye jJAna midhyAjJAna kahalAte haiM / mithyAjJAnake dvArA jIva padArthoMko viparIta rUpase jAnatA Page #470 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 // 32] prathama adhyAyaH 359 hai| mithyAdarzanake saMsargase ina jJAnoMmeM mithyApana A jAtA hai jaise kaDuvI tuMbImeM dUdha rakhanese vaha kar3avA ho jAtA hai| prazna-maNi, sonA Adi dravya apavitra sthAnameM gira jAnepara bhI dUSita nahIM hote haiM usI prakAra mithyAdarzanake saMsarga honepara bhI mati Adi jJAnoMmeM koI doSa nahIM honA cAhie ? ____ uttara-pariNamana karAnevAle dravyake milanepara maNi, sonA Adi bhI dUSita ho jAte haiN| usI prakAra mithyAdarzanake saMsargase mati Adi jJAna bhI dUSita ho jAte haiN| prazna-dUdhameM kar3avApana AdhArake doSase A jAtA hai lekina kumati Adi jJAnoM ke viSayameM yaha bAta nahIM hai / jisa prakAra samyagdRSTi mati, zruta aura avadhijJAnake dvArA rUpAdi padArthoMko jAnatA hai usI prakAra mithyAdRSTi bhI kumati, kuzruta aura kuavadhijJAnake dvArA rUpAdi padArthoM ko jAnatA hai| ukta prazna ke uttarameM AcArya yaha sUtra kahate haiM sadasatoravizeSAdyadRcchopalabdherunmattavat // 32 / / sat ( vidyamAna ) aura asat ( avidyamAna) padArthako vizeSatAke binA apanI icchAnusAra jAnaneke kAraNa mithyASTikA jJAna bhI unmatta ( pAgala) puruSake jJAnakI taraha mithyA hI hai| mithyAdRSTi jIva kabhI sat rUpAdikako asat aura asat rUpAdikako sat rUpase jAnatA hai / aura kabhI sat rUpAdikako sat aura asat rUpAdikako asat bhI jAnatA hai / ataH sat aura asat padArthakA yathArtha jJAna na hone ke kAraNa usakA jJAna mithyA hai| jaise pAgala kabhI apanI mAtAko bhAryA aura bhAryAko mAtA samajhatA hai aura kabhI mAtAko mAtA aura bhAryAko bhAryA hI samajhatA hai| lekina usakA jJAna ThIka nahIM hai kyoMki vaha mAtA aura bhAryAke bhedako nahIM jAnatA hai| mithyAdarzanake udayase AtmAmeM padArthoM ke prati kAraNaviparyaya, bhedAbhedaviparyaya aura svarUpaviparyaya hotA hai| kAraNaviparyaya-vedAntamatAvalambI saMsArakA mUla kAraNa kevala eka amUrta brahmako hI mAnate haiN| sAMkhya nitya prakRti (pradhAna) ko hI kAraNa mAnate haiN| naiyAyika kahate haiM pRthvI, jala, teja aura vAyuke pRthak-pRthak paramANu haiM jo apane apane kAryoMko utpanna karate haiN| bauddha mAnate haiM ki pRthvI, jala, teja aura vAyu ye cAra bhUta haiM aura varNa, gandha, rasa aura sparza ye cAra bhautikadharma haiM / ina AThoMke milanese eka aSTaka paramANu utpanna hotA hai / vaizeSika mAnate haiM ki pRthvIkA guNa karkazatA, jalakA guNa dravatva, tejakA guNa uSNatva aura vAyukA guNa bahanA hai / ina sabake paramANu bhI bhinna bhinna haiN| isa prakAra kalpanA karanA kAraNaviparyAsa hai| bhedAbhedaviparyAsa naiyAyika mAnate haiM ki kAraNase kArya bhinna hI hotA hai| kucha loga kAryako kAraNase abhinna hI mAnate haiM / yaha bhedAbhedaviparyaya hai| svarUpaviparyaya-rUpAdikako nirvikalpaka mAnanA, rUpAdikakI sattA hI nahIM mAnanA, rUpAdikake AkAra rUpase pariNata kevala vijJAna hI mAnanA aura jJAnakI AlambanabhUta bAhya vastuko nahIM mAnanA / isI prakAra aura bho pratyakSa aura anumAnake viruddha kalpanA For Private And Personal Use Only Page #471 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [1 / 33 tattvArthavRtti-hindI-sAra karanA svarUpaviparyaya hai| ataH mithyAdarzanake sAtha jo jJAna hotA hai vaha mithyAjJAna hai aura samyagdarzanake sAtha jo jJAna hotA hai vaha samyagjJAna hai| nayoMkA varNananaigamasaMgrahavyavahArarjusUtrazabdasamabhirUDhevaMbhUtA nayAH / / 33 // negama, saMgraha, vyavahAra, RjusUtra, zabda, samabhirUr3ha aura evaMbhUta ye sAta naya haiN| jIvAdi vastuoMmeM nityatva, anityatva Adi aneka dharma pAye jAte haiN| dravya yA paryAya kI apekSAse kisI eka dharmake kathana karaneko naya kahate haiN| athavA jJAtAke abhiprAya vizeSakA naya kahate haiM / nayake do bheda haiM-dravyArthika aura paryAyArthika / dravyako pradhAnarUpase viSaya karanevAle nayako dravyArthika aura paryAyako pradhAnarUpase viSaya karanevAle nayako paryAyArthika kahate haiN| naigama, saMgraha aura vyavahAra ye tIna naya dravyArthika haiN| aura RjusUtra, zabda, samabhirUr3ha aura evaMbhUta ye cAra naya paryAyArthika hai| bhaviSyameM utpanna honevAlI vastukA saMkalpa karake vartamAnameM usakA vyavahAra karanA nagamanaya hai| jaise koI puruSa hAtha meM kuThAra ( kulhAr3I) lekara jA rahA thaa| kisIne usase pUchA ki kahA~ jA rahe ho ? usane uttara diyA ki prastha (anAja nApanekA kAThakA pAtra-pailI) leneko jA rahA huuN| vAstavameM vaha prastha leneke liye nahIM jA rahA hai kintu prasthake liye lakar3I leneko jA rahA hai| phira bhI usane bhaviSyameM bananevAle prasthakA vartamAna meM saMkalpa karake kaha diyA ki prastha lene jA rahA huuN| isI prakAra lakar3I, pAnI Adi sAmagrIko ikaTThe karanevAle puruSase kisIne pUchA ki kyA kara rahe ho ? usane uttara diyA ki roTI banA rahA huuN| yadyapi usa samaya vaha roTI nahIM banA rahA hai lekina nagama nayako apekSA usakA aisA kahanA ThIka hai| jo bhedakI vivakSA na karake apanI jAtike samasta arthoMkA eka sAtha grahaNa kare vaha saMgraha naya hai| jaise 'sat' zabdase saMsArake samasta sat padArthoM kA, 'dravya' zabdase jIva, pudgala Adi dravyoMkA aura 'ghaTa' zabdase choTe bar3e Adi samasta ghaToMkA grahaNa karanA saMgraha nayakA kAma hai| saMgraha nayake dvArA grahaNa kiye gaye padAthoMke vidhipUrvaka bheda vyavahAra karaneko vyavahAranaya kahate haiN| jaise saMgraha naya 'sat' ke dvArA samasta sat padArthoM kA grahaNa karatA hai| para vyavahAranaya kahatA hai ki sattake do bheda haiM dravya aura gunn| dravyake bhI do bheda haiN| jIva aura ajIva / jIvake narakAdi gatiyoMke bhedase cAra bheda haiM aura ajIva dravyake pudgala Adi pA~ca bheda haiN| isa prakAra vyavahAranayake dvArA vahA~ taka bheda kiye jAte haiM jahA~ taka ho sakate haiM / arthAt parama saMgrahanayake viSaya parama abhedase lekara RjusUtra nayake viSayabhUta paramabhedake bIcake samasta vikalpa vyavahAranayake hI haiN| bhUta aura bhaviSyat kAlakI apekSA na karake kevala vartamAna samayavartI eka paryAyako grahaNa karanevAle nayako RjusUtra naya kahate haiM / RjusUtranayakA viSaya atyanta sUkSma honese isa viSayameM koI dRSTAnta nahIM diyA jA sktaa| prazna--RjusUtra nayake dvArA padArthoMkA kathana karanese loka vyavahArakA lopa hI ho jaaygaa| For Private And Personal Use Only Page #472 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1131] prathama adhyAya uttara--yahA~ kevala RjusUtranaya kA viSaya dikhalAyA gayA hai / loka vyavahArake liye to anya naya haiM hii| jaise mRta vyaktiko dekhakara koI kahatA hai ki 'saMsAra anitya hai' lekina sArA saMsAra to anitya nahIM hai| usI prakAra RjusUtranaya apane viSayako jAnatA hai lekina isase lokavyavahArakI nivRtti nahIM ho sktii| ukta cAra naya arthanaya aura Ageke tIna naya zabdanaya kahalAte haiN| jo liGga, saMkhyA, kAraka Adike vyabhicAra kA niSedha karatA hai vaha zabdanaya hai / liGgavyabhicAra-puSya nakSatraM, puSyaH tArakA-puSya nakSatra, puSya tArA / yahA~ pulliGga puSya zabdake sAtha napuMsakaliGga nakSatra aura strIliMga tArA zabdakA prayoga karanA liGgavyabhicAra hai saMkhyAvyabhicAra--ApaH toyam , varSAH RtuH yahA~ bahuvacanAnta ApaH zabdake sAtha toyam ekavacanAnta zabdakA aura bahuvacanAntaM varSAH zabdake sAtha ekavacanAnta Rtu zabdakA prayoga karanA saMkhyAvyabhicAra hai| kAraka yabhicAra-senA parvatamadhivasati-parvatameM senA rahatI hai| yahA~ parvate isa prakAra adhikaraNa ( saptamI) kAraka honA cAhiye thA lekina hai karma (dvitIyA ) kAraka / yaha kArakavyabhicAra hai| puruSavyabhicAra-ehi manye rathena yAsyasi ? na yAsyasi, yAtaste pitA / Ao, tuma aisA mAnate ho ki 'maiM rathase jAU~gA', lekina tuma rathase nahIM jA sakate ho, tumhAre bApa rathase cale gaye haiM / yahA~ 'manye' uttama puruSake sthAnameM 'manyase' madhyama puruSa aura 'yAsyasi' madhyama puruSake sthAnameM 'yAsyAmi' uttama puruSa honA cAhiye thaa| yaha puruSa vyabhicAra hai| kAlavyabhicAra-vizvadRzvA asya putro janitA-isake aisA putra hogA jisane vizvako dekha liyA hai / yahA~ bhaviSyat kAlake kAryako atItakAlameM batalAyA gayA hai| yaha kAlavyabhicAra hai| upagrahavyabhicAra-sthA dhAtu parasmaipadI hai| lekina sam Adi kucha upasargo ke saMyogase sthA dhAtuko AtmanepadI banA denA jaise saMtiSThate, avatiSThate / isIprakAra anya parasmaipadI dhAtuoMko AtmanepadI aura AtmanepadI dhAtuoMko parasmaipadI banA denA upagraha vyabhicAra hai| ukta prakArake sabhI vyabhicAra zabdanayakI dRSTi se ThIka nahIM hai| isakI dRSTi se ucita liGga, saMkhyA AdikA hI prayoga honA caahiye| prazna-aisA honese lokavyavahAra meM jo ukta prakArake prayoga dekhe jAte haiM vaha nahIM hoNge| uttara-yahA~ kevala tattvakI parIkSAkI gaI hai| virodha honese tattvakI upekSA nahIM kI jA sakatI / auSadhi rogIkI icchAnusAra nahIM dI jAtI hai / virodha bhI nahIM hogA kyoMki vyAkaraNa zAstrakI dRSTile ukta prayogoMkA vyavahAra hogA hii| ____eka hI artha ko zabdabhedase jo bhinna 2 rUpase jAnatA hai vaha samabhirUr3ha naya hai| jaise indrANIke patike hI indra, zakra aura purandara ye tIna nAma haiM, lekina samamirUDhanayakI dRSTi se paramaizvaryaparyAyase yukta hone ke kAraNa indra, zakana-zAsana paryAyase yukta honeke kAraNa zaka aura puradAraNa paryAyase yukta hone ke kAraNa purandara kahA jAtA hai / jo padArtha jisa samaya jisa paryAya rUpase pariNata ho usa samaya usako usI rUpa grahaNa karanevAlA evaMbhUtanaya hai / jaise indra tabhI indra kahA jAyagA jaba vaha aizvaryaparyAyase yukta ho, pUjana yA abhiSekake samaya vaha indra nahIM khlaaygaa| tathA gAyako gau tabhI kaheMge jaba vaha gamana karatI ho, sone yA baiThane ke samaya usako gau nahIM kheNge| ukta nayoMkA viSaya uttarottara sUkSma hai / naigamakI apekSA saMgrahanayakA viSaya alpa hai| naigamanaya bhAva aura abhAva donoM ko viSaya karatA hai lekina saMgrahanaya For Private And Personal Use Only Page #473 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 362 tatvArthavRtti hindI - sAra [ 1/31 kevala sattA (bhAva) ko hI viSaya karatA hai / isI prakAra Age samajha lenA cAhiye / pahile pahile ke naya Age Age ke nayoMke hetu hote haiN| jaise naigamanaya saMgrahanayakA hetu hai, saMgrahanaya vyavahAra nayakA hetu hai ityAdi / uktanaya paraspara sApekSa hokara hI samyagdarzanake kAraNa hote haiM jaise tantu paraspara sApekSa hokara (varUpase pariNata hokara ) hI zItanivAraNa Adi apane kAryako karate haiM / jisa prakAra tantu pRthak pRthak rahakara apanA zItanivAraNa kArya nahIM kara sakate, usI prakAra paraspara nirapekSa nayabhI arthakiyA nahIM kara sakate haiM / prazna- tantukA dRSTAnta ThIka nahIM hai; kyoMki pRthaka ra tantubhI apanI zakti ke anusAra apanA kArya karate hI haiM lekina nirapekSa naya to kucha bhI arthakriyA nahIM kara sakate / uttara - Apane hamAre abhiprAyako nahIM smjhaa| hamane kahA thA ki nirapekSa tantu vastrakA kAma nahIM kara skte| Apane jo prathakU 2 tantuoMke dvArA kArya batalAyA vaha tantuoM kA hI kArya hai kA nahIM | tantubhI apanA kArya tabhI karatA hai jaba usake avayava parasparasApekSa hote haiM / ataH tantukA dRSTAnta bilakula ThIka hai / isaliye paraspara sApekSa nayoMke dvArA hI arthakriyA ho sakatI hai / jisa prakAra tantuoM meM zaktikI apekSA se vastukI arthakriyAkA sadbhAva mAnA jAtA hai| usI taraha nirapekSa nayomeM bhI samyagdarzana kI aGgatA zaktirUpameM hai hI para abhivyakti sApekSa dazA meM hI hogI / prathama adhyAya samApta Acharya Shri Kailassagarsuri Gyanmandir 395 For Private And Personal Use Only Page #474 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIya adhyAya sapta tattvoMmeM se jIvake svatattvako batalAte haiMaupazamikakSAyiko bhAvau mizrazca jIvasya svatattvamaudayikapariNAmikau ca // 1 // aupazamika, kSAyika, kSAyopazamika, audayika aura pAriNAmika jIvake ye pAMca asAdhAraNa bhAva haiN| karmake anudaya ko upazama kahate haiM / karmoM ke upazamase honevAle bhAvoMko aupazamika bhAva kahate haiN| karmoM ke kSayase hone vAle bhAva kSAyika bhAva kahalAte haiN| sarvaghAti sparddhakoM kA udayAbhAvikSaya, AgAmI kAlameM udaya AnevAle sarvaghAti sparddhakoMkA savasthArUpa upazama aura dezaghAti sparddhakoMke udayako kSayopazama kahate haiM aura kSayopazamajanya bhAvoMko kSAyopazamika bhAva kahate haiN| kA~ke udayase honevAle bhAvoMko audayikabhAva kahate haiN| karmAke udaya, upazama, kSaya aura kSayopazamakI apekSA na rakhanevAle bhAvoM ko pAriNAmikabhAva kahate haiN| bhavyajIvake pA~coM hI bhAva hote haiN| abhavyake aupazamika aura kSAyika bhAvoMko chor3akara anya tIna bhAva hote haiN| ukta bhAvoMke bhedoMko batalAte haiM dvinavASTAdazaikaviMzatitribhedA yathAkramam // 2 // ukta bhAvoMke kramase do, nava, aThAraha, ikkIsa aura tona bheda hote haiN| aupazamika bhAvake bheda samyaktva cAritre // 3 // aupazamika samyaktva aura aupazamika cAritra ye do aupazamika bhAva haiM / anantAnubandhi krodha, mAna, mAyA, lobha, mithyAtva, samyagamithyAtva aura samyaktva prakRtiyoM ke upazamase aupazamika samyaktva hotA hai| anAdi mithyAdRSTi jIvake kAlalabdhi Adi kAraNoM ke milane para upazama hotA hai| karmayukta bhavya jIva saMsArake kAla meM se arddhapudgala parivartana kAla zeSa rahanepara aupazamika samyaktvake yogya hotA hai yaha eka kAlalabdhi hai| AtmAmeM karmoMkI utkRSTa sthiti athavA jaghanya sthiti hone para aupazamika samyaktva nahIM ho sakatA kintu antaH koTAkoTisAgara pramANa karmokI sthiti honepara aura nirmala pariNAmoMse usa sthitimeM se saMkhyAta hajAra sAgara sthiti kama hojAne para aupazamika samyakatvake yogya AtmA hotA hai| yaha dUsarI kAlalabdhi hai| bhavya, paJcendriya, samanaska, paryAptaka aura sarvavizuddha jIva aupamika samyaktvako utpanna karatA hai| yaha tIsarI kAla labdhi hai| Adi zabdase jAtismaraNa, jinamahimAdarzanAdi kAraNoMse bhI samyaktva hotA hai| solaha kaSAya aura nava no kaSAyoMke upazamase aupazamika cAritra hotA hai| For Private And Personal Use Only Page #475 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 364 tattvArthavRtti hindI-sAra [214-5 kSAyika bhAvake bhedajJAnadarzanadAnalAbhabhogopabhogavIryANi ca // 4 // jJAna,darzana, dAna, lAbha, bhoga, upabhoga, vIrya aura ca zabdase samyaktva aura cAritra ye nava kSAyika bhAva haiN| . ___ kevalajJAnAvaraNake kSayase kevalajJAna kSAyika hai| kevaladarzanAvaraNake kSayase kevaladarzana kSAyika hotA hai / dAnAntarAyake kSayase ananta prANiyoMkA anugraha karane vAlA ananta abhayadAna hotA hai| lAbhAntarAyake kSayase anantalAbha hotA hai / isIse kevalI bhagavAna kI zarIrasthiti ke lie parama zubha sUkSma ananta paramANu pratisamaya Ate haiN| isalie kavalAhAra na karane parabhI unake zarIrakI sthiti barAbara banI rahatI hai| bhogAntarAyake kSayase anantabhoga hotA hai| jisase gandhodakavRSTi puSpavRSTi Adi hotI haiN| upabhogAntarAyake kSayase ananta upabhoga hotA hai, isase chatra camara Adi vibhUtiyA~ hotI hai| vIryAntarAyake kSayase ananta vIrya hotA hai| kevalI kSAyikavIryake kAraNa kevalajJAna aura kevaladarzanake dvArA sarvadravyoM aura unakI paryAyoM ko jAnane aura dekhaneke liye samartha hote haiN| ___ cAra anantAnubandhI aura tIna darzanamohanIya ina sapta prakRtiyoM ke kSayase kSAyika samyaktva hotA hai| solaha kaSAya aura nava nokaSAyoM ke kSayase kSAyikacAritra hotA hai| kSAyika dAna, bhoga, upabhogAdikA pratyakSa kArya zarIra nAma aura tIrthaGkara nAmakarmake udayase hotA hai / cUMki siddhoMke ukta karmoMkA udaya nahIM hai ataH ina bhAvoMkI sattA anantavIrya aura avyAbAdha sukhake rUpameM hI rahatI hai| kahA bhI hai-ananta Ananda, ananta jJAna, ananta aizvarya, anantavIrya aura paramasUkSmatA jahA~ pAI jAya vahI mokSa hai / mizrabhAvake bhedajJAnAjJAnadarzanalabdhayazcatusvitripaJcabhedAH samyaktvacAritrasaMyamAsaMyamAca // 5 // mati, zruta, avadhi aura manaHparyaya ye cAra jJAna, kumati kuzruta aura kuavadhi ye tIna ajJAna, cakSudazana acakSudarzana aura avadhidarzana ye tIna darzana, kSAyopazamika dAna, lAbha bhoga, upabhoga aura vIrya ye pAMca labdhi, kSAyopazamika samyaktva, kSAyopazamika cAritra aura saMyamAsaMmaya ye kSAyopazamika bhAva haiN| anantAnubandhI krodha, mAna, mAyA, lobha, mithyAtva aura samyagmithyAtva ina sarvaghAti prakRtiyoMke udayAbhAvI kSaya tathA AgAmI kAlameM udaya Ane vAle ukta prakRtiyoMke niSakoM kA sadavasthArUpa upazama aura samyaktvaprakRtike udaya hone para kSAyopazamika samyaktva hotA hai| ___anantAnubandhI Adi bAraha kaSAyoMkA udayAbhAvI kSaya tathA AgAmI kAlameM udayameM AnevAle inhIM prakRtiyoMke niSekoMkA sadavasthArUpa upazama aura saMjvalana tathA nava nokaSAyakA udaya honepara kSAyopazamika cAritra hotA hai| anantAnubandhI Adi ATha kaSAyoMkA udayAbhAvI kSaya tathA AgAmI kAlameM udayameM AnevAle inhIM prakRtiyoMke niSekoMkA sadavasthA rUpa upazama aura pratyAkhyAnAvaraNa Adi satraha kaSAyoMkA udaya honese saMyamAsaMyama hotA hai| sUtra meM Ae hue 'ca zabdase saMjJitva aura samyagmithyAtvakA grahaNa kiyA gayA hai| For Private And Personal Use Only Page #476 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 / 6-7] dvitIya adhyAya audAyika bhAvake bhedgtikssaaylinggmithyaadrshnaajnyaanaasNytaasiddhleshyaashctushcturtyekaikaikssddbhedaaH||6|| cAra gati, cAra kaSAya, tIna veda, mithyAdarzana, ajJAna, asaMyama, asiddhatva, Ara lezyA ye ikkIsa audAyika bhAva haiN| gatinAma karmake udayase una una gatiyoM ke bhAvoMko prApta honA gati hai / kaSAyoMkA udaya audAyaka hai / vedoMke udayase veda audayika hote haiM / mithyAtva karmake udayase mithyAtva Adayika hai| jJAnAvaraNa karma ke udayase padArthakA jJAna nahIM honA ajJAna hai| mizra bhAvoM meM jo ajJAna hai usakA tAtparya mithyAjJAnase haiM aura yahA~ ajJAnakA artha jJAnakA abhAva hai| sabhI karmoM ke udayakI apekSA asiddha bhAva hai| kaSAyake udayase raMgI huI mana vacana kAyakI pravRtti ko lezyA kahate haiN| lezyAke dravya aura bhAvake rUpase do bheda haiN| yahA~ bhAva lezyAkA hI grahaNa kiyA gayA hai| yogase mizrita kaSAyakI pravRttiko lezyA kahate haiN| kRSNa, nIla kApota, pIta, padma aura zukla ina lezyAoMke dRSTAnta nimna prakAra haiM Amake phala khAneke lie chaha puruSoMke chaha prakArake bhAva hote haiN| eka vyakti Ama khAneke lie per3ako jar3ase ukhAr3anA cAhatA hai| dUsarA per3ako pIr3hase kATanA cAhatA hai| tIsarA DAliyA~ kATanA cAhatA hai| cauthA phaloMke gucche tor3a lenA cAhatA hai| pAcavA~ kevala pake phala tor3anekI bAta socatA hai| aura chaThavA~ nIce gire hue phaloMko hI khAkara parama tRpta ho jAtA hai| isI prakArake bhAva kRSNa Adi lezyAoM meM hote haiN| prazna-AgamameM upazAntakaSAya, kSINakaSAya aura sayogakevalIke zuklalezyA batAI gaI hai lekina jaba unake kaSAyakA udaya nahIM hai taba lezyA kase saMbhava hai ? uttara-'ukta guNasthAnoM meM jo yogadhArA pahile kaSAyase anuraJjita thI vahI isa samaya baha rahI hai, yadyapi usakA kaSAyAMza nikala gayA hai| isa prakArake bhUtapUrvaprajJApana nayakI apekSA vahA~ lezyAkA sadbhAva hai| ayogakevalIke isa prakArakA yoga bhI nahIM hai isalie ve pUrNataH lezyArahita hote haiN| pAriNAmika bhAva jIvabhavyAbhavyAni ca // 7 // jIvatva, bhavyatva aura abhavyatva ye tIna pAriNAmika bhAva haiM / jIvatva arthAt cetanatva / samyagdarzana samyagjJAna aura samyakcAritrarUpa paryAya prakaTa honekI yogyatAko bhavyasva kahate haiM tathA ayogyatAko abhavyatva / sUtrameM die gae 'ca' zabdase astitva, vastutva, dravyatva, prameyatva, agurulaghutva, pradezavattva, mUtatva, amUrtatva, cetanatva, acetanatva Adi bhAvoMkA grahaNa kiyA gayA hai arthAt ye bhI pAriNAmika bhAva haiN| ye bhAva anya dravyoM meM bhI pAye jAte haiM isaliye jIvake asAdhAraNa bhAva na hone se sUtrameM ina bhAvoMko nahIM kahA hai| prazna-pudgala dravyameM cetanatva aura jIva dravyameM acetanatva kaise saMbhava hai ? uttara-jaise dIpakakI zikhA rUpase pariNata tela dIpakakI zikhA ho jAtA hai usI For Private And Personal Use Only Page #477 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti hindI-sAra [218-10 prakAra jIvake dvArA zarIra rUpase gRhIta pudgala bhI upacArase jIva kahe jAte haiM / isI prakAra jisa jIvameM Atmaviveka nahIM hai vaha upacarita asadbhUta vyavahAranayakI apekSA acetana kahA jAtA hai / isI prakAra jIvake mUrtatva aura pudgala ke amUrtatva bhI aupacArika haiN| prazna-mUrta karmoM ke sAtha jaba jIva ekameka ho jAtA hai taba una donoM meM paraspara kyA vizeSatA rahatI hai ? uttara-yadyapi bandhakI apekSA donoM eka ho jAte haiM phira bhI lakSaNabhedase donoM meM bhinnatA bhI rahatI hai-jIva cetanarUpa hai aura pudgala acetana / isI taraha amUrtatva bhI jIvameM aikAntika nahIM hai| jIvakA lakSaNa upayogo lakSaNam // 8 // jIvakA lakSaNa upayoga hai| bAhya aura abhyantara nimittoMke kAraNa AtmAke caitanya svarUpakA jo jJAna aura darzana rUpase pariNamana hotA hai use upayoga kahate haiN| yadyapi upayoga jIyakA lakSaNa honese AtmAkA svarUpa hI hai phira bhI jIva aura upayogameM lakSya-lakSaNakI apekSA bheda hai / jIva lakSya hai aura upayoga lakSaNa / upayoga ke bheda sa dvividho'STacaturbhedaH // 6 // upayogake mukhya do bheda haiM-jJAnopayoga aura drshnopyog| jJAnopayogake mati, zruta,avadhi, manaHparyaya, kevala, kumati, kuzruta aura kuavadhi ye ATha bheda haiM / darzanopayogake cakSu, acakSu, avadhi aura kevaladarzanake bhedase cAra bheda haiN| jJAna sAkAra aura darzana nirAkAra hotA hai / vastuke vizeSa jJAnako sAkAra kahate haiN| aura sattAvalokana mAtrakA nAma nirAkAra hai| chadmasthoMke pahile darzana aura bAdameM jJAna hotA hai| kintu ahaMnta, siddha aura sayogakevaliyoM ke jJAna aura darzana eka sAtha hI hotA hai| . prazna-jJAnase pahile darzanakA grahaNa karanA cAhiye kyoMki darzana pahile hotA hai ? . uttara-darzanase pahile jJAnakA grahaNa hI ThIka hai kyoMki jJAnameM thor3e svara haiM aura pUjya bhI hai| jIva ke bheda saMsAriNo muktAzca // 10 // saMsArI aura muktake bhedase jIva do prakAra ke haiN| yadyapi saMsArI jIvoM kI apekSA mukta pUjya haiM phira bhI mukta honeke pahile jIva saMsArI hotA hai ataH saMsArI jIvoM kA grahaNa pahile kiyA hai| paJca parivartana ko saMsAra kahate haiM / / dravya, kSetra, bhava, aura bhAva ye pAMca parivartana haiM / dravyaparivartanake do bheda haiM-nokarma dravyaparivartana aura dravya karmaparivartana / kisI jIvane eka samayameM audArika, baiMkriyika aura AhAraka zarIra tathA SaT paryAptiyoMke yogya snigdha,rasa, varNa gandha Adi guNoMse yukta pudgala paramANuoM ko tIvra, manda yA madhyama bhAvoMse grahaNa kiyA aura dUsare samayameM unheM chor3A / phira ananta bAra agRhIta For Private And Personal Use Only Page #478 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 / 10] dvitIya adhyAya 367 paramANuoM ko bIcameM gRhIta paramANuoM ko tathA mizra paramANuoM ko grahaNa kiyA isake anantara vahI jIva unhIM snigdha Adi guNoMse yukta unhI tIna Adi bhAvoMse unhIM pudgala paramANuoM ko audArika Adi zarIra aura paryApti rUpase grahaNa karatA hai| isI kramase jaba samasta pudgalaparamANuoM kA nokarma rU.pase grahaNa ho jAtA hai taba eka nokarmadravya parivartana hotA hai| eka jIvane eka samayameM aSTa karma rUpase amuka pudgala paramANuoM ko grahaNa kiyA aura eka samaya adhika avadhi pramANa kAlake bAda unheM nirjINa kiyaa| nokarmadravyameM batAe gae kramake anusAra phira vahI, jIva unhIM paramANuoM ko unhIM karma rUpase grahaNa kare / isa prakAra samasta paramANuoM ko jaba kramazaH karma rUpase grahaNa kara cukatA hai taba eka karmadravya parivartana hotA hai| ina nokarmadravyaparivartana aura karmadravyaparivatanake samUha kA nAma dravya parivartana hai| sarvajaghanya avagAhanAvAlA aparyApta sUkSmanigoda jIva lokake ATha madhya pradezoM ko apane zarIrake madhyameM karake utpanna huA aura marA / punaH usI avagAhanAse aGgalake asaMkhyAtaveM bhAga pramANa AkAzake jitane pradeza haiM utanI bAra vahIM utpanna ho / phira apanI avagAhanA meM eka pradeza kSetra ko bar3hAve / aura isI kramase jaba sarvaloka usa jIvakA janma kSetra bana jAya taba eka kSetraparivartana hotA hai / koI jIva utsarpiNI kAlake prathama samaya meM utpanna ho, punaH dvitIya utsarpiNI kAlake dvitIya samayameM utpanna ho / isI kramase tRtIya caturtha Adi utsarpiNI kAlake tRtIya caturtha Adi samayoMmeM utpanna hokara utsarpiNI kAlake sarva samayoMmeM janma le aura isI kramase maraNa bhI kare / avasarpiNI kAlake samayoM meM bhI utsarpiNI kAla kI taraha hI vahI jIva janma aura maraNa ko prApta ho taba eka kAla parivartana hotA / bhavaparivartana caturgatiyomeM paribhramaNako bhava parivartana kahate haiM / naraka gatimeM jaghanya Ayu daza hajAra varSa hai| koI jIva prathama naramameM jaghanya zrAyu vAlA utpanna ho, daza hajAra varSake jitane samaya haiM utanI vAra prathama naraka meM jaghanya AyukA bandha kara utpanna ho| phira vahI jIva eka samaya adhika Ayuko bar3hAte huye kramase tetIsa sAgara Ayuko narakameM pUrNa kare taba eka narakagatiparivartana hotA hai| tiryaJcagati meM koI jIva antarmuhurta pramANa jaghanya AyuvAlA utpanna ho punaH dvitIya vAra usI Ayuse utpanna ho| isa prakAra eka samaya adhika Ayu kA bandha karate huye tIna palya kI Ayu ko samApta karanepara eka tiryaggati parivartana hotA hai| manuSyagati parivartana tiryaggati parivartanake samAna hI samajha lenA cAhiye / devagati parivartana narakagati parivartana kI taraha hI hai| kintu devagati meM AyumeM eka samayAdhika vRddhi ikatIsa sAgara taka hI karanI cAhie / kAraNa mithyAdRSTi antima graMveyaka taka hI utpanna hotA hai| isa prakAra cAroM gatike parivartana hai|| pazcendriya, saMjJI paryAptaka mithyAdRSTI jIvake jo ki jJAnAvaraNa karma kI sarvajaghanya antaH koTAkoTi sthiti bandha karatA hai kaSAyAdhyavasAya sthAna asaMkhyAta lokapramANa hote haiM / aura inameM saMkhyAta bhAga vRddhi, asaMkhyAta bhAga vRddhi, ananta bhAga vRddhi, saMkhyAta guNa vRddhi, asaMkhyAta guNa vRddhi, ananta guNa vRddhi isa prakAra kI vRddhi bhI hotI rahatI hai| antaHkoTAkoTi kI sthiti meM sarvajaghanya kaSAyAdhyavasAyasthAnanimittaka anubhAga adhyavasAyake sthAna asaMkhyAtaloka pramANa hote haiN| savejaghanya sthiti, sarvajaghanya kaSAyAdhyavasAya sthAna aura sarvajaghanya anubhAgAdhyavasAyake honepara sarvajaghanya yogasthAna hotA hai| For Private And Personal Use Only Page #479 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 368 tattvArthavRtti hindI-sAra [2 / 11-13 punaH vahI sthiti, kaSAyadhyAyavasAya sthAna aura anubhAgAdhyavasAyasthAnake hone para asaMkhyAta bhAgavRddhisahita dvitIya yogasthAna hotA hai| isaprakAra zreNIke asaMkhyAtaveM bhAga pramANa yogasthAna hote haiN| yogasthAnoMmeM anantabhAgavRddhi aura anantaguNavRddhi rahita kevala cAra prakArakI hI vRddhi hotI hai| punaH usI sthiti aura usI kaSAyAdhyavasAya sthAnako prApta karane vAle jIvake dvitIya anubhAgAdhyavasAyasthAna hotA hai / isake yogasthAna pUrvavat hI hote haiM / isaprakAra asaMkhyAta loka pramANa anubhAgAdhyavasAyasthAna hote haiN| punaH usI sthitikA bandha karane vAle jIvake dvitIya kaSAyAdhyavasAya sthAna hotA hai / isake anubhAgAdhyavasAyasthAna aura yogasthAna pUrvavat hI hote haiN| isaprakAra asaMkhyAta loka pramANa kaSAyAdhyavasAya sthAna hote hai| isa taraha jaghanya AyumeM eka 2 samayakI vRddhikramase tIsa koTAkoTi sAgarakI utkRSTasthiti ko pUrNa kre| ukta kramase sarvakarmokI mUlaprakRtiyoM aura uttaraprakRtiyoMkI jaghanya sthitise lekara utkRSTa sthiti paryanta kaSAya, anubhAga aura yogasthAnoM ko pUrNa karane para eka bhAvaparivartana hotA hai| saMsAro jIvake bheda samanaskA'manaskAH // 11 / / saMsArI jIva samanaska aura amanaskake bhedase do prakArake hote haiM / manake do bheda haiM dravyamana aura bhAvamana / dravya mana pudralavipAkI karmake udayase hotA hai| vIryAntarAya tathA noindriyAvaraNakarmake kSayopazamase hone vAlI AtmAkI vizuddhi ko bhAvamana kahate haiN| sUtrameM samanaska ko guNadoSavicAraka hone ke kAraNa acita hone se pahile kahA hai| saMsAriNastrasasthAvarAH / / 12 / / saMsArI jIvoMke trasa ora sthAvarake bhedase bhI do bheda hote haiN| basa nAma karmake udayase trasa aura sthAvara nAmakarmake udayase sthAvara hote haiM / trasa kA matalaba yaha nahIM hai ki jo cale phire ve trasa haiM aura jo sthira raheM ve sthAvara haiN| kyoMki isa lakSaNa ke anusAra vAyu Adi trasa ho jA~yage aura garbhastha jIva sthAvara ho joNyge| prazna-isa sUtrameM saMsArI zabdakA grahaNa nahIM karanA cAhiye kyoMki 'saMsAriNo muktAzca' isa sUtra meM saMsArI zabda A cukA hai| uttara-pUrva sUtrameM kahe huye samanaska aura amanaska bheda saMsArI jIvake hI hote haiM isa bAtako batalAneke liye isa sUtrameM saMsArI zabdakA grahaNa kiyA gayA hai / isa zabdakA grahaNa na karanese saMsArI jIva samanaska hote haiM aura mukta jIva amanaska hote haiM aisA viparIta artha bhI ho sakatA thaa| tathA saMsArI jIva trasa aura mukta jIva sthAvara hote haiM aisA artha bhI kiyA jA sakatA thaa| ataH isa sUtra meM saMsArI zabdakA honA atyanta Avazyaka hai| sa zabdako alpa svaravAlA aura jJAna aura usameM darzana rUpa sabhI upayogoMkI saMbhAvanA hone ke kAraNa sUtra meM pahile kahA hai| sthAvara ke bhedapRthivyaptejovAyuvanaspataya: sthAvarAH // 13 // pRthivIkAyika, apakAyika, tejakAyika, vAyukAyika aura vanaspatikAyika ye pA~ca prakAra ke sthAvara haiN| For Private And Personal Use Only Page #480 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2 / 14] dvitIya adhyAya 369 mArgameM par3I huI dhUli Adi pRthivI hai| pRthivIkAyika jIvake dvArA parityakta IMTa Adi pRthivIkAya hai| pRthivI aura pRthivIkAyake sthAvara nAmakarmakA udaya na honese vaha nirjIva hai ataH usakI virAdhanA nahIM hotii| jisake pRthivIkAya vidyamAna haiM vaha pRthivIkAyika hai| jisake pRthivI nAmakarmakA udaya hai lekina jisane pRthivIkAyako prApta nahIM kiyA hai aise vigraha gatimeM rahanevAle jIvako pRthivIjIva kahate haiN| pRthivIke miTTI, reta, kaMkar3a, patthara, zilA, namaka, lohA, tAMbA, rAMgA, sIsA, cAMdI, sonA, hIrA, haratAla, hiMgula, manaHzilA, gerU, tUtiyA, aMjana pravAla, abhraka, gomeda, rAjavartamaNi, pulakamaNi, sphaTikamaNi, padmarAgamaNi, vaiDUryamaNi, candrakAnta, jalakAnta, sUryakAnta, gairikamaNi, candanamaNi, marakatamaNi, puSparAgamaNi, nIlamaNi, vidrumamaNi Adi chattIsa bheda haiN| biloDA gayA,idhara udhara phailAyA gayA aura chAnA gayA pAnI jala kahA jAtA hai| jalakAyika jIvoMse chor3A gayA pAnI aura garama kiyA huA pAnI jalakAya hai| jisameM jalajIva rahatA hai use jalakAyika kahate haiM / vigragatimeM rahane vAlA vaha jIva jalajIva kahalAtA hai jo Age jalaparyAyako grahaNa kregaa| idhara udhara phailI huI yA jisapara jala sIMca diyA gayA hai yA jisakA bahu bhAga bhasma bana cukA hai aisI agniko agni kahate haiN| agnijIvake dvArA chor3I gaI bhasma Adi agnikAya kahalAte haiN| inakI virAdhanA nahIM hotii| jisameM agnijIva vidyamAna hai use agnikAyika kahate haiN| vigrahagatimeM prApta vaha jIva agnijIva kahalAtA hai jisake agninAmakarmakA udaya hai aura Age jo agni zarIrako grahaNa kregaa| jisameM vAyukAyika jIva A sakatA hai aisI vAyuko arthAt kevala vAyuko vAyu kahate haiM / vAyukAyika jIvake dvArA chor3I gaI, vIjanA Adise calAI gaI havA vAyukAya kahalAtI hai| vAyujIva jisameM maujUda hai aisI vAyu vAyukAyika kahI jAtI hai| vigrahagati prApta, vAyuko zarIra rUpase grahaNa karane vAlA jIva vAyujIva hai|| __chedI gaI, bhedI gaI yA mardita kI gaI gIlI latA Adi vanaspati haiM / sUkhI vanaspati jisameM vanaspatijIva nahIM haiM vanaspatikAya haiN| sajIva vRkSa Adi vanaspatikAyika haiM / vigrahagativartI vaha jIva vanaspatijIva kahalAtA hai jisake vanaspatinAmakarmakA udaya hai tathA jo Age vanaspatiko zarIra rUpase grahaNa karegA / pratyeka kAyake cAra bhedoMmeM se prathama do bheda sthAvara nahIM kahalAte kyoMki ve ajIva haiM tathA inake sthAvara nAmakarmakA udaya bhI nahIM hai| ekendriyake cAra prANa hote haiM-sparzana indriya, kAyabala, Ayu aura zvasocchvAsa / basa jIvoMke bheda dvIndriyAdayastrasAH // 14 // dvIndriya, trIndriya, caturindriya aura paJcendriya jIva trasa hote haiN| zaMkha,koMr3I, sIpa, joMka, Adi doindriya jIva haiN| cIMTI, vicchU, paTAra, ja, khaTamala Adi tIna indriya jIva haiN| makkhI, pataMga, bhauMrA, madhumakkhI, makar3I Adi caturindriya jIva haiN| paJcendriya jIva aNDAyika potAyika Adike bhedase aneka prakArake haiN| yathA-aNDAyika-aNDese utpanna honevAle sarpa, bamanI, pakSI Adi / potAyika-jo prANI garbhameM jarAyu Adi AvaraNase rahita hokara rahate haiM unheM potAyika kahate haiN| jaise kuttA, billI, siMha, vyAghra, For Private And Personal Use Only Page #481 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 370 tattvArthavRtti hindI-sAra [ 2 / 15-17 cItA Adi / gAya, bhaiMsa, manuSya Adi jarAyika kahalAte haiM, kyoMki garbha meM inake Upara mAMsa AdikA jAla lipaTA rahatA hai| zarAba Adi meM utpanna honevAle kIr3e rasAyika haiM athavA rasa nAmakI dhAtumeM utpanna honevAle rasAyika haiM / pasInese utpanna honevAle jIva saMsvedima kahe jAte haiM / cakravartI AdikI kA~khameM aise sUkSma jIva utpanna hote haiN| saMmUrcchana-sardI, garmI, varSA Adi ke nimittase utpanna honevAle sarpa, cUhe Adi saMmUcchima haiN| kahA bhI hai-bIrya, khakAra, kAna, dA~ta AdikA maila tathA anya apavitra sthAnoM meM tatkAla saMmUrcchana jIva utpanna hote rahate haiM / pRthivI, kATha, patthara Adiko bhedakara utpanna honevAle jIva uddhedima kahalAte haiM / jaise ratna yA patthara Adiko cIranese nikalanevAle meMDhaka / deva aura nArakiyoMke upapAda sthAnoM meM utpanna hone vAle deva aura nArakI jIva upapAdima kahalAte hai / inakI akAlamRtyu nahIM hotI hai / I dvandrake sparzana ra rasanendriya, kAya aura vAgvala tathA zrAyu aura zvAsocchvAsa isa prakAra chaha prANa hote haiN| trIndriyake ghrANendriya sahita sAta prANa hote haiM / caturindriyake indriyasahita ATha prANa hote haiN| saMjJI paJcendriyake zrotrendriya sahita nava prANa hote haiN| aura saMjJI paJcendriyake mana sahita dasa prANa hote haiM / indriyoM kI saMkhyA - paJcendriyANi // 15 // sparzana, rasanA, prANa, cakSu aura zrotrake bhedase indriyA~ pAMca hotI haiM / karmasahita jIva padArthoMko jAnanemeM asamartha hotA hai ataH indriyA~ padArthako jAnane meM sahAyaka hotI haiM / yaha upayogakA prakaraNa hai ataH upayogake sAdhanabhUta pAMca jJAnendriyoMkA hI yahAM grahaNa kiyA gayA hai / vAk, pANi, pArda Adike bhedase karmendriyake aneka bheda haiM / ataH isa sUtra meM pAMca saMkhyA se sAMkhyake dvArA mAnI gaI pAMca karmendriyoMkA grahaNa nahIM karanA cAhie kyoMki zarIra ke sabhI avayava kriyAke sAdhana honese karmendriya ho sakate haiM isalie inakI koI saMkhyA nizcita nahIM kI jA sakatI / indriyoMke bheda dvividhAni // 16 // dravyendriya aura bhAvendriyake bhedase pratyeka indriyake do do bheda hote haiM / dravyendriyakA svarUpa --- nirvRcyupakaraNe dravyendriyam // 17 // nivRtti aura upakaraNako dravyendriya kahate haiN| inameM se pratyekake abhyantara aura bAhya ke bheda se do do bheda haiM / cakSu Adi indriyakI putalI Adi ke bhItara tadAkAra pariNata pudgala skandhako bAhya nivRtti kahate haiM / aura utsedhAMgulake asaMkhyAta bhAgapramANa AtmAke pradezoMko jo cakSu Adi iMdriyoMke AkAra haiM tathA tattat jJAnAvaraNake kSayopazamase viziSTa hai, Abhyantara nivRtti kahate haiM / cakSu Adi indriyoMmeM zukla, kRSNa Adi rUpase pariNata pudgalapracayako Abhyantara upakaraNa kahate haiM / aura akSipadama Adi bAhya upakaraNa haiM / For Private And Personal Use Only Page #482 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 371 2 // 18-24] dvitIya adhyAya bhAvendriyakA svarUpa labdhyupayogau bhAvendriyam // 18 // labdhi aura upayogako bhAvendriya kahate haiM / AtmAmeM jJAnAvaraNa karmake kSayopazamase honevAlI arthagrahaNa karanekI zaktikA nAma labdhi hai| AtmAke arthako jAnaneke lie jo vyApAra hotA hai usako upayoga kahate haiN| yadyapi upayoga indriyakA phala hai phira bhI kArya meM kAraNakA upacAra karake upayogako indriya kahA gayA hai| ___ indriyoMke nAma sparzanarasanaghANacakSuHzrotrANi // 19 // ___ sparzana, rasanA, ghANa, cakSu aura zrotra ye pA~ca indriyA~ hotI haiN| inakI vyutpatti karaNa tathA kartR donoM sAdhanoMmeM hotI hai| indriyoMke viSaya-- sparzarasagandhavarNazabdAstadarthAH // 20 // sparza, rasa, gandha, varNa aura zabda ye kramase ukta pAMca indriyoMke viSaya hote haiN| ___ manakA viSaya zrutamanindriyasya // 21 // anindriya arthAt manakA viSaya zruta hotA hai| aspaSTa jJAnako zruta kahate haiN| athavA zrutajJAnake viSayabhUta arthako zruta kahate haiN| kyoMki zrutajJAnAvaraNa karmake kSayopazama ho jAne para zrutajJAnake viSaya meM manake dvArA zrAtmAkI pravRtti hotI hai| athavA zrutajJAna ko zruta kahate haiN| manakA prayojana yaha zrutajJAna hai / indriyoM ke svAmI vanaspatyantAnAmekam // 22 // pRthivIkAyika, apkAyika, tejakAyika, vAyukAyika aura vanaspatikAyika jIvoMke eka sparzana indriya hotI hai| kyoMki inake vIryAntarAya aura sparzana indriyAvaraNakA kSayopazama ho jAtA hai aura zeSa indriyoM ke sarvaghAtispaddhakoMkA udaya rahatA hai / kamipipIlikAzramaramanuSyAdInAmekaikavRddhAni // 23 // kRmi Adike do, pipIlikA Adike tIna, bhramara Adike cAra aura manuSya Adike pA~ca-isa prakAra ina jIvoMke eka eka indriya bar3hatI huI haiN| paJcendriya jIvake bheda saMjJinaH samanaskAH // 24 // mana sahita jIva saMjJI hote haiM / isase yaha bhI tAtparya nikalatA hai ki manarahita jIva asaMjJI hote haiN| ekendriyase caturindriya paryanta jIva aura sammUrchana paMcendriya jIva For Private And Personal Use Only Page #483 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 372 tattvArthavRtti hindI-sAra [2 / 25-27 asaMjJI hote haiM / saMjJiyoM ke zikSA, zabdArthagrahaNa Adi kriyA hotI hai| yadyapi asaMjJiyA~ ke AhAra, bhaya,maithuna aura pariH ye cAra saMjJAe~ hotI haiM tathA icchA pravRtti Adi hotI haiM phira bhI zikSA, zabdArthagrahaNa Adi kriyA na hone se ve saMjJo nahIM kahalAte / vigrahagatimeM gamanake kAraNako batalAte haiM vigrahagatau karmayogaH // 25 // vigrahagatimeM kArmaNa kAyayoga hotA hai| vigraha zarIrako kahate haiN| navIna zarIrako grahaNa karaneke liye jo gati hotI hai vaha vigrahagati hai| AtmA eka zarIrako chor3akara dUsare zarIrako grahaNa karaneke liye kArmaNa kAyayogake nimitta se gamana karatA hai|| athavA viruddha grahaNako vigraha kahate haiM arthAt karmakA grahaNa hone para bhI nokarma haiM ke agrahaNako vigraha kahate haiN| aura vigraha honese jo gati hotI hai vaha vigrahagati kahalAtI hai| sarvazarIrake kAraNabhUta kArmaNa zarIrako karma kahate haiN| aura mana, vacana, kAya vargaNAke nimittase honevAle AtmAke pradezoMke parispandakA nAma yoga hai| arthAta vigraha rUpase gati hone para karmoMkA AdAna aura dezAntaragamana donoM hote haiN| jIva aura pudgalake gamanake prakArako batalAte haiM anuzreNi gatiH // 26 // jIva aura pudgalakA gamana zreNIke anusAra hotA hai| lokake madhyabhAgase Upara, nIce tathA tiryak dizAmeM kramase sanniviSTa AkAzake pradezoMkI paMktiko zreNI kahate haiN| prazna-yahA~ jIva dravyakA prakaraNa honese jIvakI gatikA varNana karanA to ThIka hai lekina pudgalakI gatikA varNana kisa prakAra saMgata hai ? uttara-'vigrahagatau karmayogaH' isa sUtra meM gatikA grahaNa ho cukA hai| ataH isa sUtrameM punaH gatikA grahaNa, aura AgAmI 'avigrahA jIvasya' sUtrameM jIva zabdakA grahaNa isa bAtako batalAte haiM ki yahA~ pugalakI gatikA bhI prakaraNa hai| prazna-jyotiSI devoM tathA merukI pradakSiNAke samaya vidyAdhara AdikI gati zreNIke anusAra nahIM hotI hai| ataH gatiko anuzreNi batalAnA ThIka nahIM haiN| * uttara-niyata kAla aura niyata kSetrameM gati anuzreNi batalAyI hai| kAlaniyama-- saMsArI jIvoMkI maraNakAlameM bhavAntara prAptike liye aura mukta jIvoMkI Urdhvagamana kAlameM jo gati hotI hai vaha anuzreNi hI hotI hai / dezaniyama-Urdhvalokase adhogati, adholokase Urdhvagati, tiryaglokase adhogati athavA Urdhvagati anuzreNi hI hotI hai| pudgaloMkI bhI jo lokAnta taka gati hotI hai vaha anuzreNi hI hotI hai| anya gati kA koI niyama nahIM hai| mukta jIva kI gati avigrahA jIvasya // 27 // ___ mukta jIvakI gati vigraharahita arthAt sIdhI hotI hai / mor3A yA vakratAko vigraha kahate haiM / yadyapi isa sUtrameM sAmAnya jIvakA grahaNa kiyA gayA hai phira bhI AgAmI "vigraha For Private And Personal Use Only Page #484 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 373 2 / 28-30] dvitIya adhyAya vatI ca saMsAriNaH prAk caturvyaH' sUtrameM saMsArI zabda Anese isa sUtra meM mukta jIvakA hI grahaNa karanA caahiye| 'anuzreNi gatiH' isI sUtrase yaha siddha ho jAtA hai ki jIva aura pudgaloMkI gati zreNIkA vyatikrama karake nahIM hotI hai ataH 'avigrahA jIvasya' yaha sUtra nirarthaka hokara yaha batalAtA hai ki pahile sUtrameM batalAI huI gati kahIM para vizreNi arthAt zreNIkA ullaMghana karake bhI hotI hai| saMsArI jIvakI gati-- vigrahavatI ca saMsAriNaH prAk caturmyaH // 28 // saMsArI jIvakI gati mor3A sahita aura mor3A rahita donoM prakArakI hotI hai aura isakA samaya cAra samayase pahile arthAt tIna samaya taka hai| saMsArI jIvoMkI vigraharahita gatikA kAla eka samaya hai| mukta jIvoMkI gatikA kAla bhI eka samaya hai| vigraha rahita gatikA nAma iSu gati hai| jisa prakAra vANakI gati sIdhI hotI hai / usI prakAra yaha gati bhI sIdhI hotI hai| eka mor3A, do mor3A aura tIna moDAvAlI gatikA kAla kramase do samaya, tIna samaya aura cAra samaya hai| eka mor3AvAlI gatikA nAma pANimuktA hai| jisa prakAra hAthase tirache pheke hue dravya kI gati eka mor3A yukta hotI hai usI prakAra isa gatimeM bhI jIvako eka mor3A lenA par3atA hai| do mor3AvAlI gatikA nAma lAGgalikA hai| jisa prakAra hala do ora mur3A rahatA hai usI prakAra yaha gati bhI do mor3A sahita hotI hai| tIna moDAvAlI gatikA nAma gomUtrikA hai| jisa prakAra gAyake mUtra meM kaI mor3e par3a jAte haiM usI prakAra isa gatimeM bhI jIvako tIna mor3A lene par3ate haiN| ___isa prakAra mor3A lenemeM adhikase adhika tIna samaya lagate haiN| gomUtrikA gatimeM jIva cauthe samayameM kahIM na kahIM avazya utpanna ho jAtA hai| yadyapi isa sUtrameM samaya zabda nahIM AyA hai kintu Ageke sUtrameM samaya zabda diyA gayA hai ataH yahA~para bhI samayakA grahaNa kara lenA caahiye| vigraha rahita gatikA samaya ekasamayA'vigrahA / / 23 // mor3Arahita gatikA kAla eka samaya hai / gamana karanevAle jIva aura pudgaloMkI loka paryanta gati bhI vyAghAtarahita honese eka samayavAlI hotI hai| vigraha gatimeM anAhAraka rahanekA samaya ekaM dvau trIvA'nAhArakaH // 30 // vigrahagati meM jIva eka, do yA tIna samaya taka anAhAraka rahatA hai| audArika, vaikriyika, aura AhAraka zarIra tathA chaha paryAptiyoMke yogya pudgala paramANuoM ke grahaNa ko AhAra kahate haiN| isa prakArakA AhAra jisake na ho vaha anAhAraka kahalAtA hai / vigraha rahita gatimeM jIva AhAraka hotA hai| For Private And Personal Use Only Page #485 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 374 tattvArthavRtti hindI-sAra [ 2 / 31-32 ____eka mor3A sahita pANimuktA gatimeM jIva prathama samayameM anAhAraka rahatA hai aura dvitIya samayameM AhAraka ho jAtA hai| do mor3A yukta lAGgalikA gatimeM jIva do samaya taka anAhAraka rahatA hai aura tRtIya samaya meM AhAraka ho jAtA hai| tIna mor3A yukta gomUtrikA gatimeM jIva tIna samaya taka anAhAraka rahatA hai aura cauthe samayameM niyamase AhAraka ho jAtA hai| RddhiprApta yatikA AhAraka zarIra AhAra yukta hotA hai / janma ke bheda sammurchanagarbhopapAdA janma // 31 // saMsArI jIvoMke janma ke tIna bheda haiM-saMmRrchana, garbha aura upapATa / mAtA-pitAke raja aura vIrya ke vinA pudgala paramANuoMke milane mAtrase hI zarIrakI racanAko saMmUrchana janma kahate haiN| ____mAtAke garbha meM zukra aura zoNitake milanese jo janma hotA hai usako garbha janma kahate haiM athavA jahA~ mAtAke dvArA yukta AhArakA grahaNa ho vaha garbha kahalAtA hai| jahA~ pahu~cate hI sampUrNa aGgoM kI racanA ho jAya vaha upapAda hai| deva aura nArakiyoMke utpattisthAnako upapAda kahate hai| yoniyoM ke bhedasacittazItasaMvRtAH setarA mizrAzcaikazastadyonayaH // 32 // sacitta, zIta, saMvRta, acitta, uSNa, vivRta aura sacittAcitta, zItoSNa, saMvRtavivRta ye nau saMmUcrchana Adi janmoM kI yoniyA~ haiN| ca zabda samuccayArthaka hai / arthAt ukta yoniyA~ paraspara meM bhI mizra hotI haiM aura mizrayoniyAM bhI dUsarI yoniyoM ke sAtha mizra hotI haiN| yoni aura janma meM AdhAra aura Adheya kI apekSAse bheda hai| yoni AdhAra haiM aura janma Adheya haiN| sAdhAraNa vanaspatikAyikoM ke sacitta yoni hotI hai, kyoMki ye jIva parasparAzraya rahate haiN| nArakiyoMke acitta yoni hotI hai, kyoMki inakA upapAda sthAna acitta hotA hai / garbhajoM ke sacittAcitta yoni hotI hai, kyoMki zukra aura zoNita acitta hote haiM aura AtmA athavA mAtA kA udara sacitta hotA hai / vanaspati kAyika ke atirikta pRthivyAdi kAyika saMmUrcchanoMke acitta aura mizra yoni hotI hai / deva aura nArakiyoMke zItoSNayoni hotI hai kyoMki unake koI upapAdasthAna zIta hote haiM aura koI ussnn| tejAkAyikoMke uSNayoni hotI hai anya pRthivyAdi kAyikoM ke zIta, uSNa aura zItoSNa yoniyA~ hotI haiN| deva, nArakI aura ekendriyoM ke saMvRta yoni hotI hai / vikalendriyoM ke vivRta yoni hotI hai / garbhajoMke saMvRta-vivRta yoni hotI hai| yoniyoM ke uttarabheda caurAsI lAkha hote haiM-nitya migoda, itaranigoda, pRthivI, ap teja aura vAyukAyikoM meM pratyekake sAta sAta lAkha 647=42, vanaspati kAyikoM ke daza lAkha, vikalendriyoMmeM pratyekake do lAkha 243-6, deva, nArakI aura tiryaJcoM meM pratyekake cAra cAra lAkha 344=12 aura manuSyoM ke caudaha lAkha yoniyA~ hotI haiM / isa prakAra 42+10+6+12+14-84 lAkha yoniyA~ hotI haiN| For Private And Personal Use Only Page #486 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2233-36]] dvitIya adhyAya garbha janmake svAmI jarAyujANDajapotAnAM garbhaH // 33 // jarAyuja, aNDaja ora pota ina jIvoMke garbha janma hotA hai| jAlake samAna mAMsa ora rudhirake vastrAkAra AvaraNa ko jarAyu kahate haiN| isa jarAyuse AcchAdita ho jo jIva paidA hote haiM unako jarAyuja kahate haiM / jo jIva aNDese paidA hote haiM unako aNDaja kahate haiM / jo jIva paidA hote hI paripUrNa zarIra yukta ho calane phirane laga jAveM aura jinapara garbha meM koI AvaraNa na rahatA ho unako pota kahate haiN| upapAda janma ke svAmI devanArakANAmupapAdaH // 34 // deva aura nArakiyoMke upapAda janma hotA hai / deva upapAda zayyAse utpanna hote haiN| nArakI upapAda chattoMse nIce kI ora muMhakarake girate haiN| samUrchana janma ke svAmI zeSANAM sammRrchanam // 35 // garbha aura upapAda janmavAle prANiyoMse atirikta jIvoMke sammurchana janma hotA hai / ukta tInoM sUtra ubhayataH niyamArthaka haiM / arthAt jarAyuja, aNDaja aura potoMke garbha janma hI hotA hai athavA garbhajanma jarAyuja, aNDaja aura potoMkehI hotA hai| isI prakAra upapAda aura samUchenameM bhI dutaraphA niyama ghaTA lenA cAhiye / zarIroMkA varNana audArikavaikriyikAhArakataijasakArmaNAni zarIrANi // 36 // audArika, vaikriyika, AhAraka, tejasa aura kArmaNa ye pA~ca zarIra hote haiN| audArika nAmakarmake udayase honevAle sthUla zarIrako audArika kahate haiN| garbhase utpanna honevAle zarIra ko audArika kahate hai athavA jisakA prayojana udAra ho use audArika kahate haiM / vaikriyika nAma karmake udayase aNimA Adi aSTaguNasahita aura nAnA prakAra kI kriyA karanemeM samartha jo zarIra hotA hai usako vaikriyika zarIra kahate haiM / vaikriyika zarIra dhArI jIva mUla zarIrase aneka zarIroMko banA letA hai / devoMkA mUla zarIra jinendra devake janma kalyANaka Adi utsavoM meM nahIM jAtA hai kintu uttara zarIra ho jAtA hai| sUkSmapadArthakA jJAna aura asaMyamake parihArake liye chaThaveM guNasthAnavartI munike mastakase jo eka hAthakA sapheda putalA nikalatA hai usako AhAraka zarIra kahate haiM / vizeSa-jaba pramattasaMyata muniko kisI sUkSmapadArthameM athavA saMyamake niyamoM meM sandeha utpanna hotA hai to vaha vicAratA hai ki tIrthaMkarake darzana binA yaha sandeha dUra nahIM hogA aura tIrthaMkara isa sthAnameM haiM nhiiN| isa prakArake vicAra karane parahI tAlumeM romAgrake aSTama bhAga pramANa eka chidra ho jAtA hai aura usa chidrase eka hAthakA bimbAkAra sapheda putalA nikalatA hai| vaha putalA jahA~ para bhI tIrthakara paramadeva gRhastha, chamastha, dIkSata athavA kevalI kisI bhI avasthA ke hoM, jAtA hai aura tIrthakarake zarIrako sparza karake lauTakara punaH usI tAluchidrase zarIra meM praviSTa ho jAtA hai / taba usa munikA saMdeha dUra hojAtA hai aura vaha sukhI evaM prasanna hotA hai| For Private And Personal Use Only Page #487 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti hindI-sAra [2137-42 tejasa nAmakarmake udayase honevAle teja yukta zarIrako taijasa zarIra kahate haiN| kArmaNa nAmakarma ke udayase honevAle jJAnAvaraNAdi ATha karmoM ke samUhako kArmaNa zarIra kahate haiM / yadyapi sabhI zarIroMkA kAraNa karma hotA hai phira bhI prasiddhikA kAraNa karma vizeSarUpase batalAyA hai| zarIroM meM sUkSmatva paraM paraM sUkSmam // 37 // pUrvakI apakSA Age Ageke zarIra sUkSma haiM / arthAt audArikase vaikriyika sUkSma hai, vaikriyikase AhAraka ityaadi| zarIroM ke pradezapradezato'saMkhyeyaguNaM prAk taijasAt // 38 // taijasa zarIrase pahileke zarIra pradezoMkI apekSA asaMkhyAtaguNe haiM / arthAt audArikase vaikriyika zarIrake pradeza asaMkhyAtaguNe haiM aura vaikriyikase AhArakake pradeza asaMkhyAtaguNe haiM / audArikAdi zarIroM meM uttarottara pradezoMkI adhikatA honepara bhI unake saMgaThanameM loha piNDake samAna ghanatva honese sUkSmatA hai aura pUrva pUrva ke zarIroM meM pradezoMkI nyUnatA honepara bhI tUlapiNDake samAna zithilatva honese sthUlatA hai| yahA~ palyakA asaMkhyAtavA~ bhAga athavA zreNIkA asaMkhyAtavA~ bhAga guNAkAra haiN| ___ anantaguNe pare // 39 // antake do zarIra pradezoMkI apekSA anantaguNe haiN| arthAt AhArakase taijasake pradeza anantaguNe haiM aura tejasase kArmaNa zarIrake anantaguNe haiN| yahA~ guNAkAra kA pramANa abhavyoM kA anantaguNA aura siddhoMkA ananta bhAga hai| apratighAte // 40 // taijasa aura kArmaNa zarIra pratighAta rahita haiN| arthAt ye na to mUrtIka padArtha se svayaM sakate haiM aura na kisIko rokate haiN| yadyapi vaikriyika aura AhAraka zarIra bhI pratighAta rahita haiM lekina tejasa aura kArmaNa zarIrakI vizeSatA yaha hai ki unakA lokaparyanta kahIM bhI pratighAta nahIM hotaa| vaikriyika aura AhAraka zarIra sarvatra apratighAtI nahIM hai inakA kSetra niyata hai| anAdisambandhe ca // 41 // tejasa aura kArmaNa zarIra AtmAke sAtha anAdikAlase sambandha rakhane vAle haiN| ca zabdase inakA sAdi sambandha bhI sUcita hotA hai kyoMki pUrva taijasa kArmaNa zarIrake nAza honepara uttara zarIrakI utpatti hotI hai / lekina inakA AtmAke sAtha kabhI asambandha nahIM rhtaa| ataH santatikI apekSA anAdisambandha hai aura vizeSakI apekSA sAdi sambandha hai| sarvasya // 42 // ukta donoM zarIra saba saMsArI jIvoMke hote haiN| For Private And Personal Use Only Page #488 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2043-48] dvitIya adhyAya 377 eka jIvake eka sAtha kitane zarIra ho sakate haiM / tadAdIni bhAjyAni yugpdeksyaacturyH||43|| eka sAtha eka jIvake kamase kama do aura adhikase adhika cAra zarIra ho sakate haiN| do zarIra taijasa aura kArmaNa, tIna-tejasa, kArmaNa aura audArika athavA tejasa,kArmaNa aura vaikriyika, cAra-taijasa, kArmaNa, audArika aura aahaark| eka sAtha pA~ca zarIra nahIM ho sakate, jisa saMyatake AhAraka zarIra hotA hai usake vaikriyika nahIM hotA, aura jina deva nArakiyoMke vakriyika zarIra hotA hai unake AhAraka nahIM hotaa| kArmaNa zarIrakI vizeSatA nirupabhogamantyam // 44 // antakA kArmaNa zarIra upabhoga rahita hai| indriyoM ke dvArA zadvAdi viSayoMke grahaNa karaneko upabhoga kahate haiM / vigrahagatimeM dravyendriyakI racanA na honese kArmaNa zarIra upabhoga rahita hotA hai / yadyapi taijasa zarIra bhI upabhoga rahita hai lekina usameM yoganimittakatA na honese svayaM hI nirupabhogatva siddha ho jAtA hai| audArika zarIrakA svarUpa garbhasammRcchenajamAdham // 45 // garbha aura saMmUrchana janmase utpanna honevAle sabhI zarIra audArika hote haiN| vaikriyika zarIrakA svarUpa aupapAdikaM vaikriyikam // 46 / / upapAda janmase utpanna hone vAle zarIra vaikriyika hote haiN| labdhipratyayazca // 47 // vaikriyika zarIra labdhijanya bhI hotA hai| vizeSa tapase utpanna huI RddhikA nAma labdhi hai / labdhijanya vaikriyika zarIra chaThaveM guNasthAnavartI munike hotA hai| uttara vaikriyika zarIrakA jayanya aura utkRSTa kAla antarmuhUrta hai| tIrthaMkaroM ke janma Adi kalyANakoMke samaya aura nandIzvara dvIpa Adike caityAlayoMkI vandanAke samaya punaH punaH anta muhUrta ke bAda nUtana nUtana vaikriyika zarIrakI racanA kara lene ke kAraNa adhika samaya taka bhI vaikriyikazarIranimittaka kArya hotA rahatA hai| devoM ko vaikriyika zarIrake banAnemeM kisI prakArake duHkhakA anubhava na hokara sukhakA hI anubhava hotA hai| taijasamapi // 48 // tejasa zarIra bhI labdhijanya hotA hai| tejasa zarIra do prakAra hai --niHsaraNAtmaka aura aniHsaraNAtmaka / niHsaraNAtmaka-kisI ugracAritravAle yatiko kisI nimittase ati krodhita ho jAne para unake bAyeM kandhese bAraha yojana lambA aura nau yojana caur3A jalatI huI agni ke samAna aura kAhalake AkAra vAlA taijasa zarIra bAhara nikalatA hai / aura dAhya vastuke pAsa jAkara usako bhasmasAt kara detA hai| punaH yatike zarIrameM praveza karake yatiko bhI bhasma kara detA hai / yaha niHsaraNAtmaka tejasa zarIrakA lakSaNa hai| 48 For Private And Personal Use Only Page #489 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 378 tattvArthavRtti hindI-sAra [ 2249-53 aniHsaraNAtmaka tejasa zarIra audArika, vakriyika aura AhAraka ina tInoM zarIroM. ke bhItara rahakara inakI dIptimeM kAraNa hotA hai / AhAraka zarIrakA lakSaNazubhaM vizuddhamavyAdhAti cAhArakaM amattasaMyatasyaiva / / 49 // AhAraka zarIra zubha, vizuddha aura vyAghAta rahita hai / isakA kAraNa zubha honese zubha aura kArya vizuddha honese vizuddha hai| AhAraka zarIrase kisIkA vyAghAta nahIM hotA aura na anya kisIke dvArA AhAraka zarIrakA vyAghAta hotA hai ataH avyAghAtI hai| yaha zarIra pramattasaMyatake hI hotA hai| eva zabda avadhAraNArthaka hai| arthAt AhAraka zarIra pramattasaMyata ke hI hotA hai| aisA nahIM ki pramattasaMyatake AhAraka hI hotA hai| kyoMki aisA niyama mAnane para audArika Adi zarIroMkA niSedha ho jaaygaa| __ ca zabda ukta artha kA samuccaya karatA hai / arthAt saMyamake paripAlanake liye, sUkSma padArthaka jJAnake liye athavA labdhivizeSake sadbhAva kA jJAna karane ke liye chaThaveM guNasthAnavartI munike mastakake tAlubhAgase eka hAtha kA putalA nikalatA hai / bharata yA erAvata kSetrama sthita muniko kevalIke abhAvameM sUkSma padArthameM saMzaya hone para vaha putalA vidaha kSetrameM jAkara aura tIrthakarake zarIrako sparza kara lauTa AtA hai| usake Ane para munikA sandaha dUra ho jAtA hai| yadi muni svayaM vijJaha kSetrameM jAte to asaMyama kA doSa lagatA / vedoM ke svAmI nArakasaMmUchino napuMsakAni // 50 // nArakI aura saMmUrcchana jIvoMke napuMsakaliGga hotA hai| na devAH // 51 // davoMke napuMsakaliGga nahIM hotA kevala strIliGga aura puruSaliGga hI hotA hai / zeSAstrivedAH / / 52 // zeSa jIvoMke tInoM hI liGga hote haiN| __ akAla maraNa kinake nahIM hotAaupapAdikacaramottamadehA'saMkhyeyavarSAyuSo'napavAyuSaH // 53 // upapAdajanmavAle deva aura nArakiyoM kA,caramottama zarIravAle tadbhava mokSagAmiyoM kA tIrthaMkara paramadeva tathA asaMkhyAta varSa kI. AyuvAle manuSya aura tiryaJcoM kA akAla maraNa nahIM hotaa| isase siddha hotA hai ki anya jIvoM kA akAla maraNa hotA hai| yadi anya jIvoMkA akAla maraNa na hotA ho to dayA, dharmopadeza aura cikitsA Adi bAteM nirarthaka ho jaayeNgii| vizepa-caramottama-carama kA artha hai antima aura uttama kA artha hai utkRSTa / carama zarIrI gurudatta pANDava Adi kA mokSa upasargake samaya huA hai tathA uttama dehadhArI subhauma brahmadatta AdikI aura kRSNa kI jaratkumArake bANase apamRtyu huI hai ataH carama aura uttama donoM vizeSaNoMko eka sAtha lagAnA cAhiye / jisase carama zarIriyoM meM uttama puruSa tIthaMkara hI siddha hote hai| dvitIya adhyAya samApta For Private And Personal Use Only Page #490 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIya adhyAya narakoMkA varNana ratnazarkarAvAlukApaGkadhU matamo mahAtamaH prabhA bhUmayo dhanAmbuvatAkAzapratiSThAH saptAdho'dhaH / / 1 / / ratnaprabhA, zarkarAprabhA, vAlukAprabhA, paGkaprabhA, dhUmaprabhA, tamaH prabhA aura mahAtamaH prabhA ye sAta naraka krama se nIce-nIce sthita haiN| ye kramazaH ghanodadhivAtavalaya, ghanatrAtavalaya aura tanuvAtaca layaseSTi haiM | aura tInoM vAtavalaya zrAkAzake Azrita haiN| ratnaprabhA sahita bhUmi ratnaprabhA hai, isa meM manda andhakAra hai| zarkarAprabhA sahita bhUmi zarkarAprabhA hai, isameM bahuta kama teja hai / bAlu prabhA bhUmi andhakAraprAya hai / AgekI bhUmiyA~ uttarottara andhakAramaya hI haiM / vAlukAprabhA sthAna bAlikAprabhA bhI pATha dekhA jAtA hai| mahAtamaH prabhA kA tamastamaH prabhA yaha dUsarA nAma hai| ye vAtavalaya narakoMke nIce bhI haiN| ghanodadhivAtatralaya gomUtra ke raMgake samAna hai / ghanavAta mUMgake raMga kA hai| tanuvAtavalaya aneka raMgakA hai / tInoM vAtavalaya kramazaH lokake nIce ke bhAga meM tathA saptamapRthivIke antima bhAga taka eka bAjU meM bIsa bIsa hajAra yojana moTe haiM / saptamapRthivI ke anta meM kramazaH sAta, pA~ca aura cAra yojana moTe haiM / phira kramazaH ghaTate hue madhyaloka meM pAMca, cAra aura tIna yojana moTe raha jAte haiM / phira kramazaH bar3hakara brahmaloka ke pAsa sAta pAMca aura cAra yojana moTe ho jAte haiN| punaH kramazaH ghaTakara lokake antima bhAgameM pAMca cAra aura tIna yojana raha jAte haiN| loka zikharapara do kosa, eka kosa tathA savA cAra sau dhanuSa kama eka koza pramANa moTe haiM / narakoM kA vistAra isa prakAra hai prathama pRthivo eka lAkha assI hajAra yojana moTI hai| isake tIna bhAga haiM - 1 kharabhAga 2 paGkabhAga aura 3 abbahulabhAga / kharabhAgakA vistAra solaha hajAra yojana, paGkabhAgakA caurAsI hajAra yojana aura bahulabhAgakA assI hajAra yojana hai / kharabhAgake Upara aura nIce eka eka hajAra yojana chor3akara zeSa bhAga tathA paMkabhAga bhavanavAsI aura vyantaradeva rahate haiM aura abbahulake bhAga meM nArI rahate haiM / dvitIya Adi pRthiviyoMkA vistAra kramase 32, 28, 24, 20, 16 aura 8 hajAra yojana hai | sAtoM narakoM ke prastAroM kI saMkhyA kramase 13, 11, 4, 7, 5, 3, aura 1 hai / prathama naraka meM 13 aura saptama naraka meM kevala eka prastAra haiM / sAtoM narakoM ke rUDhanAma isa prakAra haiM 1 ghammA, 2 vaMzA 3 zailA yA meghA 4 zraJjanA 5 ariSTA 6 maghavI aura 7 mAghavI / sAtoM narakoM meM biloMkI saMkhyA ko batalAte haiM tAsu triMzatpaJcaviMzatipaJcadazadazatripaJcone kanara kazatasahasrANi paJca caiva yathAkramam || 2 // una prathama Adi narakoM meM kramase tIsa lAkha, pacIsa lAkha, pandraha lAkha, daza lAkha, tIna lAkha, pA~ca kama eka lAkha aura pA~ca bila haiM / sampUrNa biloM kI saMkhyA caurAsI lAkha hai / For Private And Personal Use Only Page #491 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 380 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti hindI-sAra nArakiyoM kA varNana- nityAzubhataralezyApariNAmadehavedanAvikriyAH // 3 // [ 3/3-5 nArakA nArakI jIva sadA hI azubhatara lezyA, pariNAma, deha, vedanA aura vikriyAvAle hote haiM / unake kRSNa nIla aura kApota ye tIna azubha lezyAyeM hotI haiN| prathama aura dvitIya narakameM kApota lezyA hotI hai| tRtIya narakake upasbhiAga meM kApota aura adhobhAgameM nIla lezyA hai / caturtha naraka meM nIla lezyA hai / paJcama naraka meM Upara nIla aura nIce kRSNa lezyA hai| chaThaveM aura sAtaveM narakameM kRSNa aura parama kRSNa lezyA hai| ukta varNana dravyalezyAoM kA hai jo Ayuparyanta rahatI haiM / bhAvalezyAe~ antarmuhUrta meM badalatI rahatI haiM. ataH unakA varNana nahIM kiyA gyaa| sparza, rasa, gandha, varNa aura zabda ko pariNAma kahate haiN| zarIra ko deha kahate haiM / azubha nAmakarmake udayase nArakiyoMke pariNAma aura zarIra azubhatara hote haiM / prathama naraka meM nArakiyoMke zarIra kI U~cAI sAta dhanuSa tIna hAtha aura chaha aGgula hai / Age narakoM meM kramase dugunI 2 U~cAI hotI gaI hai, jo sAtaveM narakameM 500 dhanuSa ho jAtI hai| zIta aura uSNatAse honevAle duHkhakA nAma vedanA hai / nArakiyoMko zIta aura uSNatAjanya tIvra duHkha hotA hai| prathama narakase caturtha naraka taka uSNa vedanA hotI hai / paJcama narakake Upara ke do lAkha biloMmeM uSNa vedanA hai aura nIceke eka lAkha biloM meM zIta vedanA hai / matAntara se pAMcaveM naraka ke Upara ke do lAkha paccIsa biloM meM uSNa vedanA tathA 25 kama eka lAkha biloM meM zota vedanA hai| chaThe aura sAtaveM narakameM uSNa vedanA hai| zarIrakI vikRtiko vikriyA kahate haiM / azubha karmake udayase unakI vikriyA bhI azubha hI hotI hai| zubha karanA cAhate haiM para hoto azubha hai / parasparodIritaduHkhAH // 4 // nArakI jIva paraspara meM eka dUsareko duHkha utpanna karate haiN| vahA~ samyagdRSTi jIva avadhijJAnase aura midhyAdRSTi vibhaGgAvadhijJAnase dUra se hI duHkhakA kAraNa samajha lete haiM aura duHkhI hote haiM / pAsameM Anepara eka dUsareko dekhate hI krodha bar3ha jAtA hai punaH pUrva rah smaraNa aura tIvra vairake kAraNa ve kuttoMkI taraha eka dUsareko bhoMkate haiM tathA apane dvArA banAye huye nAnA prakAra ke zastroM dvArA eka dUsareko mAranemeM pravRtta ho jAte haiN| isa prakAra nArakI jIva rAtadina kuttoMkI taraha lar3akara kATakara mArakara svayaM hI duHkha paidA karate rahate haiN| eka dUsare ko kATate haiM, chedate haiM, sIsA galA kara pilAte haiM, vaitariNI meM Dhakelate haiM, kar3AhI meM jhoMka dete haiM Adi / For Private And Personal Use Only saMkliSTAsurIdIritaduHkhAzca prAk caturthyAH // 5 // cauthe narakase pahile arthAt tRtIya naraka paryanta atyanta saMkliSTa pariNAmoMke dhAraka ambAmbarISa Adi kucha asurakumAroM ke dvArA bhI nArakiyoMko duHkha pahu~cAyA jAtA hai| asurakumAra deva tRtIya naraka taka jAkara pUrvabhavakA smaraNa karAke nArakiyoMko paraspara meM lar3Ate haiM aura lar3AIko dekhakara svayaM prasanna hote haiM / ca zabdase ye asurakumAra deva pUrva sUtra meM kathita duHkha bhI pahu~cAte haiM aisA samajhanA cAhiye / Page #492 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 381 36] tRtIya adhyAya narakoMmeM AyukA varNanateSvekatrisaptadazasaptadazadvAviMzatitrayastriMzatsAgaropamA sattvAnAM parA sthitiH||6|| una narakoMse nArakI jIvoMkI utkRSTa Ayu kramase eka sAgara, tIna sAgara, sAta sAgara, daza sAgara, satraha sAgara, bAIsa sAgara aura tetIsa sAgara hai| prathama narakake prathama paTala meM jaghanya Ayu 10 hajAra varSa hai| prathama paTalameM jo utkRSTa Ayu hai vahI dvitIya paTalameM jaghanya Ayu hai| yahI krama sAtoM narakoMmeM hai| paTaloMmeM utkRSTa sthiti isa prakAra hai / nrk| paTala / 90 90lA. asaM0 / / 1 hajAra varSa varSa / pUrva sAgara sAgara sAgara sAgara 'sAgara 'sAgara sAgara sAgara sA0 sAgara 165 16 16 116 161 261 230 21 211 2 sAgara sAgara sAgara sAgara sAgara sAgara sAgara sAgara sAgara sAgara sAgara / sAgara sAgara sAgara sAgara sAgara sAgara sAgara sAgara sAgara / 71 / / 8 / / 9 / 94 10 / sAgara sAgara sAgara sAgara sAgara sAgara sAgara / 116 126 146 156 | 17 | sAgara sAgara sAgara sAgara sAgara 18 203 / 22 / / / sAgara sAgara sAgara sAgara ina narakoMmeM madyapAyI, mAMsabhakSI, yajJameM bali denevAle, asatyavAdI, paradravyakA haraNa karanevAle, parastrI lampaTI, tIvralobhI, rAtrimeM bhojana karanevAle, strI, bAlaka, vRddha aura RSike sAtha vizvAsaghAta karanevAle, jinadharmanindaka, raudradhyAna karanevAle tathA isI prakArake anya pApa karma karanevAle jIva paidA hote haiN| ___utpattike samaya ina jIvoMke UparakI ora paira aura mastaka nIceko ora rahatA hai| nArakI jIvoM ko kSudhA, tRSA AdikI tIvra vedanA Ayu paryanta sahana karanI par3atI hai| kSaNa bharake liye bhI sukha nahIM milatA hai| asaMjJI jIva prathama naraka taka, sarIsRpa (reMgane vAle ) dvitIya naraka taka, pakSI tRtIya naraka taka, sarpa caturthanaraka taka, siMha pA~caveM naraka taka, strI chaThaveM naraka taka aura matsya sAtave naraka taka jAte haiN| ___yadi koI prathama narakameM lagAtAra jAve to ATha bAra jA sakatA hai| arthAt koI jIva prathama narakameM utpanna huA, phira vahA~ se nikala kara manuSya yA tiryaJca huA, punaH prathama narakameM utpanna huaa| isa prakAra vaha jIva prathama narakameM hI jAtA rahe to ATha vAra taka jA sakatA hai| isI prakAra dvitIya narakameM sAta vAra,tRtIya narakameM chaha vAra, cauthe narakameM pA~ca vAra, pA~caveM narakameM cAra vAra, chaThaveM narakameM tIna bAra aura sAtaveM narakameM do bAra taka lagAtAra For Private And Personal Use Only Page #493 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 382 tattvArthavRtti hindI-sAra [317-8 ___sAtaveM narakase nikalA huA jIva tiryazca hI hotA hai aura punaH narakameM jAtA hai / chaThaveM narakase nikalA huA jIva manuSya ho sakatA hai aura samyagdarzanako bhI prApta kara sakatA hai lekina dezavratI nahIM ho sktaa| pazcama narakase nikalA huA jIva dezavratI ho sakatA hai lekina mahAvratI nahIM / cauthe narakase nikalA huA jIva mokSa bhI prApta kara sakatA hai / prathama, dvitIya aura tRtIya narakase nikalA huA jIva tIrthaMkara bhI ho sakatA hai| madhyalokakA varNanajambUdvIpalavaNodAdayaH zubhanAmAno dvIpasamudrAH // 7 // madhyalokameM uttama nAmavAle jambU dvIpa Adi aura lavaNasamudra Adi asaMkhyAta dvIpa samudra haiN| 1 jambUdvIpa, 1 lavaNasamudra, 2 dhAtakI khaNDadvIpa, 2 kAloda samudra, 3 puSkaravaradvIpa, 3 puSkaravara samudra, 4 vAruNIvaradvIpa 4 vAruNIvara samudra, 5 kSIravara dvIpa 5 kSIravara samudra, 6 dhRtavara dvIpa, 6 ghRtavara samudra, 7 ikSuvara dvIpa 7 ikSuvara samudra, 8 nandIzvara dvIpa, 8 nandIzvara samudra, aruNavara dvIpa, 9 aruNavara samudra / isa prakAra svayambhUramaNa samudra paryanta eka dUsare ko ghere huye asaMkhyAta dvIpa aura samudra haiM / arthAt paccIsa koTi uddhArapalyoM ke jitane roma khaNDa hoM utanI hI dvIpa-samudroM kI saMkhyA hai| meruse uttara dizAmeM uttara kuru nAmaka uttama bhogabhUmi hai| usake madhyameM nAnA ratnamaya eka jambUvRkSa hai| jambUvRkSake cAroM ora cAra parivAra vRkSa haiN| pratyeka parivAra vRkSake bhI eka lAkha vyAlIsa hajAra eka sau pandraha parivAra vRkSa haiN| samasta jambU vRkSoMkI saMkhyA 140120 hai / mUla jambUpakSa 500 yojana U~cA hai| madhyameM jambU vRkSake honese hI isa dvIpakA nAma jambUdIpa pdd'aa| uttara kurukI taraha devakuruke madhyapne zAlmali vRkSa hai| pratyeka vRkSa ke Upara ratnamaya jinAlaya haiN| isI prakAra dhAtakI dvIpa meM dhAtakI vRkSa aura puSkaravara dvIpameM puSkaravara vRkSa hai| dvIpa aura samudroMkA vistAra aura racanAdvidviviSkambhAH pUrvapUrvaparikSepiNo valayAkRtayaH // 8 // pratyeka dvIpa samudra dUne dUne vistAravAle, eka dUsareko ghere huye tathA cUr3I ke AkAravAle (gola) haiN| jambU dvIpakA vistAra eka lAkha yojana, lavaNa samudrakA do lAkha yojana, dhAtakI dvIpakA cAra lAkha yojana, kAloda samudrakA ATha lAkha yojana, puSkaravara dvIpakA solaha lAkha yojana, puSkaravara samudrakA battIsa lAkha yojana vistAra hai / isI kramase svayambhUramaNa samudra paryanta dvIpa aura samudroMkA vistAra dUnA hai / jisa prakAra dhAtakI dvIpakA vistAra jambUdvIpa aura lavaNa samudra ke vistArase eka yojana adhika hai usI prakAra asaMkhyAta samudroMke vistAra se svayaMbhUramaNa samudrakA vistAra eka lAkha yojana adhika hai / pahile pahila ke dvIpa samudra Age Age ke dvIpa samudroMko mera huye haiM / arthAt jambUdvIpako lavaNa samudra, lavaNa samudrako dhAtakI dvIpa, dhAtakI dvIpako kAloda samudra ghere huye hai / yahI krama Age bhI hai| ye dvIpa samudra cUr3Ike samAna golAkAra haiN| trikoNa, catuSkoNa yA anya prAkAra vAle nahIM haiN| For Private And Personal Use Only Page #494 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 383 3 / 9-10] . tRtIya adhyAya jambU dvIpako racanA aura vistAratanmadhye merunAbhivRtto yojanazatasahasraviSkambho jambUdvIpaH // 9 // una asaMkhyAta dvIpa samudroMke bIcameM eka lAkha yojana vistAravAlA jambUdvIpa hai| jambUdIpake madhyameM meru hai ataH meruko jambUdIpakI nAbhi kahA gayA hai| jambU dvIpakA AkAra gola hai| meru parvata eka lAkha yojana U~cA hai / vaha eka hajAra yojana bhUmise nIce aura 99 hajAra yojana bhUmise Upara hai| bhUmipara bhadrazAla vana hai| bhadrazAla vanase pAMca sau yojana Upara nandanavana hai| nandanavanase tresaTha hajAra yojana Upara saumanasavana hai / saumanasavana se sAr3he paiMtisa hajAra yojana Upara pANDukavana / meru parvatakI zikhara cAlIsa yojana U~cI hai| isa zikhirakI U~cAIkA parimANa pANDukavanake parimANake antargata hI hai| jambUdvIpakA eka lAkha yojana vistAra koTa ke vistAra sahita hai / jambU dvIpakA koTa ATha yojana U~cA hai. malameM bAraha yojana. madhyameM ATha yojana aura Upara bhI pATha yojana vistAra hai / usa koTake donoM pAvoM meM do koza U~cI ratnamayI do vedI haiM / pratyeka vedIkA vistAra eka yojana eka koza aura eka hajAra sAta sau pacAsa dhanuSa hai / donoM vediyoMke bIcameM mahokSa devoM ke anAdidhana prAsAda haiM jo vRkSa vApI, sarovara, jinamandira Adise vibhUSita haiM / usa koTake pUrva, dakSiNa, pazcima aura uttara cAroM dizAoMmeM kramase vijaya, vaijayanta, jayanta aura aparAjita nAmake cAra dvAra haiN| dvAroMkI U~cAI ATha yojana aura vistAra cAra yojana hai / dvAroMke Age aSTa pratihAryasaMyukta jinapratimA haiN| jambU dvIpakI paridhi tIna lAkha solaha hajAra do sau sattAIsa yojana tIna koza eka sau aTThAIsa dhanuSa aura sAr3he teraha aMgulase kucha adhika hai| kSetroMkA varNanabharatahaimavataharivideharamyakahairaNyavatairAvatavarSAH kSetrANi // 10 // jambU dvIpameM bharata, haimavata, hari, videha, ramyaka, hairaNyavata aura airAvata ye anAdinidhana nAmavAle sAta kSetra haiN| himavAn parvata aura pUrva-dakSiNa-pazcima samudra ke bIcameM dhanuSake AkArakA bharata kSetra hai / isake gaGgA-sindhu nadI aura vijayArddha parvatake dvArA chaha khaNDa ho gaye haiN| bharatakSetra ke bIca meM paccIsa yojana U~cA rajatamaya vijayAI parvata hai jisakA vistAra pacAsa hajAra yojana hai| vijayAddha parvata para aura pA~ca mlecchakhaNDoMmeM cauthe kAlake Adi aura antake samAna kAla rahatA hai| isaliye vahA~para zarIrakI U~cAI utkRSTa pA~ca sau dhanuSa aura jaghanya sAta hAtha hai| utkRSTa Ayu pUrvakoTi aura jaghanya eka sau bIsa varSa hai| ___ vijayA parvatase dakSiNa dizAke bIca meM ayodhyA nagarI hai| vijayAddha parvatase uttaradizAmeM aura kSudrahimavAn parvatase dakSiNa dizAmeM gaGgA-sindhu nadiyoM tathA mlecchakhaNDoMka madhyameM eka yojana U~cA aura pacAsa yojana lambA, jinAlaya sahita suvarNaratnamaya vRpabhanAmakA parvata hai / isa parvata para cakravartI apanI prazasti likhate haiN| himavAn mahAhimavAn parvata aura pUrva-pazcima samudrake madhyameM haimavata kSetra hai| isameM jaghanya bhogabhUmi kI racanA hai| haimavata kSetrake madhyameM golAkAra, eka hajAra yojana U~cA, eka yojana lambA zabdavAn parvata hai| For Private And Personal Use Only Page #495 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 384 tArthavRtti hindI-sAra [ 3|10 jaghanya bhogabhUmi meM zarIra kI U~cAI eka koza, ekapalyakI Ayu aura priyaGguke samAna zyAmavarNa zarIra hotA hai / vahA~ ke prANI eka dina ke bAda A~valA pramAraNa bhojana karate haiM / zrayuke nava mAsa zeSa rahane para garbha se strI puruSa yugala paidA hote haiN| navIna yugalake utpanna hote hI pUrva yugala kA chIMka aura ja~bhAIse maraNa ho jAtA hai| unakA zarIra bijalI ke samAna vighaTita ho jAtA hai / nUtana yugala apane a~gUThe ko cU~sate huye sAta dina taka sIdhe sotA rahatA hai / punaH sAta dina taka pRthivIpara sarakatA hai| isake bAda sAta dinataka madhura vANI bolate huye pRthivIpara lar3akhar3Ate huye calatA hai| cauthe saptAha meM acchI taraha calane lagatA hai / pA~caveM saptAha meM kalA aura guNoM ko dhAraNa karaneke yogya ho jAtA hai| chaThaveM saptAha meM taruNa hokara bhogoMko bhogane lagatA hai / aura sAtaveM saptAha meM samyaktvako grahaNa karane ke yogya ho jAtA hai / saba yugala daza koza U~ce daza prakAra ke kalpavRkSoMse utpanna bhogoM ko bhogate haiM / bhogabhUmi ke jIva Arya kahalAte haiM kyoMki vahA~ puruSa strIko AryA aura puruSa ko Arya kahakara bulAtI hai / Acharya Shri Kailassagarsuri Gyanmandir madyAMga jAtike kalpavRkSa madyako dete haiM / madyakA tAtparya zarAba yA madirA se nahIM hai kintu dUdha, dadhi, ghRta, Adise banI huI sugandhita dravyako kAmazaktijanaka honese madya kahA gayA hai| 2 vAditrAGga jAtike kalpavRkSa mRdaMga, bherI, vINA Adi nAnA prakAra ke bAjoM ko dete haiM / 3 bhUSaNAGga jAtike kalpavRkSa hAra, mukuTu kuNDala Adi nAnA prakAra ke AbhUSaNoM ko dete haiN| 4 mAlyAGga nAmake kalpavRkSa azoka, campA, pArijAta Adike sugandhita puSpa, mAlA Adi ko dete haiM / 5 jyotiraGga jAti ke kalpavRkSa sUryAdikake teja ko bhI tiraskRta kara dete haiM / 6 dIpAGga jAtike kalpavRkSa nAnA prakAra ke dIpakoM ko dete haiM jinake dvArA loga gharoM ke andara andhakAra yukta sthAnoM meM prakAza karate haiM / 6 gRhAGga jAtike kalpavRkSa prAkAra aura gopura yukta ratnamaya prAsAdoMkA nirmANa karate haiM / 8 bhojanAGga kalpavRkSa chaha rasa yukta aura amRtamaya divya AhAra ko dete haiM / 9 bhAjanAGga jAtike kalpavRkSa maNi aura suvarNa thAlI, ghar3A Adi bartanoM ko dete haiM / 10 vastrAGga jAtike kalpavRkSa nAnA prakAraka sundara aura sUkSma vastroM ko dete haiM / vahA~para amRta ke samAna svAdayukta atyanta komala cAra aGgula pramANa ghAsa hotI hai jisako gAyeM caratI haiM / vahA~ kI bhUmi paJcaratnamaya hai / kahIM kahIM para maNi aura suvarNamaya krIr3A parvata haiM / vApI, sarovara aura nadiyoM meM ratnoM kI sIr3hiyA~ lagI haiN| vahA~ paMcendriya tiryaJca mAMsa nahIM khAte aura na paraspara meM virodha hI karate haiM / vahA~ vikalatraya nahIM hote haiN| komala hRdayavAle, mandakaSAyI, aura zIlAdisaMyukta manuSya RSiyoM ko AhAradAna denese aura tiryazca usa AhArakI anumodanA karanese bhoga bhUmi meM utpanna hote haiM / samyagdRSTI jIva vahA~ se marakara saudharma - aizAna svarga meM utpanna hote haiM / mahAhimavAn aura niSedha parvata tathA pUrva aura pazcima samudra ke bIca meM hari kSetra hai / isake madhya meM vedADhya nAmakA paTahAkAra parvata hai / hari kSetra meM madhyama bhoga bhUmikI racanA hai| madhyama bhogabhUmi meM zarIra kI U~cAI do koza, Ayu do palya aura varNa candramA ke For Private And Personal Use Only Page #496 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5180] tRtIya adhyAya 385 samAna hotA hai / vahA~ ke prANI do dina ke bAda vibhItaka ( bahere) phalake barAbara bhojana karate haiM / kalpavRkSa bIsa yojana U~ce hote haiM / anya varNana jaghanya bhogabhUmike samAna hI hai / niSedha nIla parvata tathA pUrva aura pazcima samudrake bIca meM videha kSetra hai / videha kSetrake cAra bhAga haiM - 1 meru parvata se pUrva meM pUrva videha, 2 pazcima meM aparavideha, 3 dakSiNa meM devakuru 4 aura uttara meM uttarakuru / videha kSetrameM kabhI jinadharmakA vinAza nahIM hotA hai, dharmakI pravRtti sadA rahatI hai aura vahA~se marakara manuSya prAyaH mukta ho jAte haiM, ataH isa kSetra kA nAma videha par3A / videha kSetra meM tIrthaMkara sadA rahate hai / yahA~ bharata aura airAvata kSetrake samAna caubIsa tIrthaMkara honekA niyama nahIM hai| devakuru, uttarakuru, pUrva videha aura apara videhake kone meM gajadanta nAmake cAra parvata haiN| inakI lambAI tIsa hajAra do sau nava yojana, caur3AI pA~ca sau yojana aura U~cAI cAra sau yojana hai| ye gajadanta meruse nikale haiN| iname se do gajadanta niSadhaparvatakI ora aura do gajadanta nIla parvatakI ora gaye haiM / dakSiNadigvartI gajadantoM ke bIca meM devakuru nAmaka uttama bhogabhUmi hai / devakuruke madhya meM eka zAlmali vRkSa hai / uttaradigvartI gajadantoM ke bIca meM uttarakuru hai / uttara bhogabhUmi meM zarIra kI U~cAI tIna kosa, Ayu tIna palya aura varNa udIyamAna sUrya ke samAna hai| vahA~ ke manuSya tIna dinake bAda berake barAbara bhojana karate haiM / kalpavRkSoM kI U~cAI tI gatI hai / meruke cAroM ora bhadrazAla nAmakA vana hai / usa vanase pUrva aura pazcimameM niSadha aura nIlaparvatase lagI huI do vedI haiM / pUrvavideha meM sItA nadIke honese isa ke do bhAga ho gaye haiM, uttara bhAga aura dakSiNa bhAga / uttara bhAga meM ATha kSetra haiM / vedI aura vakSAra parvata bIca meM eka kSetra hai / vakSAra parvata aura do vibhaGga nadiyoM ke dUsarA kSetra hai / vibhaMga nadI aura vakSAra parvatake madhya meM tIsarA kSetra hai / vakSAra parvata aura do vibhaMga nadiyoMke bIca meM cauthA kSetra hai / vibhaMga nadI aura vakSAra parvatake bIca meM pA~cavA kSetra hai / vakSAra parvata aura do vibhaMga nadiyoM ke antarAla meM chaThavA~ kSetra hai / vibhaMga nadI aura vakSAra parvatake bIca meM sAtavA~ kSetra hai| vakSAra parvata aura vanavedikA ke madhya AThavA~ kSetra hai| isa prakAra cAra vakSAra parvatoM, tIna vibhaMga nadiyoM aura do vediyoM ke nau khaNDoM se vibhakta hokara ATha kSetra ho jAte haiM / ina ATha kSetroM ke nAma isa prakAra haiM-1 kacchA, 2 sukacchA, 3 mahAkacchA, 4 kacchakAvatI 5 AvartA 6 lAGgalAvartA 7 puSkalA aura = puSkalAvatI / ina kSetroM ke bIca meM ATha mUla pattana haiM-1 kSemA, 2 kSemapurI, 3 ariSTA, 4 ariSTapurI 5 khaDgA, 6 maJjUSA 7 oSadhI aura puNDarIkiNI / pratyeka kSetra ke bIca meM gaMgA aura sindhu nAmaka do do nadiyA~ haiM jo nIla parvatase nikalI haiM aura sItA nadImeM mila gaI haiM / pratyeka kSetra meM eka eka vijayAddha parvata hai / pratyeka kSetra meM vijayArdha parvatase uttarakI ora aura 1 parvata dakSiNa kI ora vRSabhagiri nAmaka parvata hai| isa parvatapara cakravartI apanI prasiddhi likhate haiM / AThoM hI kSetroM meM chaha chaha khaNDa haiM- pA~ca pA~ca mleccha aura eka eka Arya khaNDa | AThoM hI AryakhaNDoM meM eka eka upasamudra haiN| pratyeka kSetra meM sItAnadI ke antameM vyantaradeva rahate haiM jo cakravartiyoM dvArA vazameM kiye jAte haiM / sItA nadI se dakSiNa dizAmeM bhI ATha kSetra haiM, pUrva dizAmeM vanavedI hai, banavedIke bAda kSAraparvata, vibhaGgAnadI, vakSAraparvata, vibhaGgAnadI, vakSAraparvata, vibhaGgAnadI, vakSAraparvata aura vanavedI ye kramase nau sthAna haiN| inake dvArA vibhakta ho jAnese. ATha kSetra ho jAte 49 For Private And Personal Use Only Page #497 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 386 tattvArthavRtti hindI-sAra [3 / 11 haiM-1 vatsA, 2 suvatsA, 3 mahAvatsA, 4 vatsakAvatI, 5 ramyA, 6 ramyakA, 7 ramaNIyA, 8 mngglaavtii| ina ATha kSetroMke madhyameM ATha mUlapattana haiM-1 susImA, 2 kuNDalA, 3 aparAjitA, 4 prabhaGkarI, 5 aGkavatI, 6 padmAvatI, 7 zubhA, 8 ratnasaMcayA / AThoM kSetroM se pratyekameM do do gaGgA-sindhu nadiyA~ bahatI haiM jo niSadha parvatase nikalI haiM aura sItA nadImeM mila gaI haiN| AThoM kSetroMke madhyameM ATha vijayArddha parvata bhI haiN| ukta ATha nagariyoMse uttarameM sItAnadIke dakSiNa pAvoM meM ATha upasamudra haiN| niSadhaparvatase uttarameM aura vijayA parvatoMse dakSiNameM ATha vRSabhagiri haiM jinapara cakravartI apane apane digvijayake varNanako likhate haiM / AThoM kSetra do khaNDoM ( 5 mleccha aura 1 Arya ) se zobhAyamAna haiN| sItA nadImeM mAgadhavaratanuprabhAsa nAmaka vyantaradeva rahate haiM / sItodA nadI aparavidehake bIcase nikalakara pazcima samudra meM milI hai| usake dvArA do videha ho gaye haiM-dakSiNavideha aura uttara videha / uttara videhakA varNana pUrva videhake samAna hI hai| sItodA nadIke dakSiNa taTapara jo kSetra haiM unake nAma--1 padmA, 2 supamA, 3 mahApadmA, 4 padmakAvatI, 5 zaGkhA, 6 nalinA, 7 kumudA, 8 saritA / ina kSetroMke madhyakI ATha mUla nagariyoMke nAma-1 azvapurI,2 siMhapurI, 3 mahApurI, 4 vijayApuro, 5 arajA, 6 virajA 7 azokA, 8 vItazokA / sItodA nadIke uttara taTa para jo ATha kSetra haiM unake nAma-1 vaDA, 2 suvaprA, 3 mahAvaprA, 6 vaprakAvatI, 5 gandhA, 6 sugandhA, 7 gandhilA, 8 gndhmaadinii| ina kSetroMsambandhI ATha mUlanagariyoMke nAma-1 vijayA, vaijayantI, 3 jayantI, 4 aparAjitA, 5 cakrA, 6 khaDgA, 7 ayodhyA, 8 avadhyA / kSetra aura pazcima samudra kI vedIke madhyameM bhUtAraNya vana hai| nIla aura rukmi parvata tathA pUrva aura pazcima samudrake bIca meM ramyaka kSetra hai / ramyaka kSetrameM madhyama bhogabhUmikI racanA hai| isakA varNana hari kSetrake samAna hai| ramyaka kSetrake madhyameM gandhavAn parvata hai| ___ rukmi aura zikhariparvata tathA pUrva aura pazcima samudra ke bIcameM hairaNyavata kSetra hai| isa kSetrameM jaghanya bhogabhUmikI racanA hai / isakA varNana haimavata kSetrake samAna hai| hairaNyavata kSetrake madhyameM mAlyavAn parvata hai| .. zikhariparvata aura pUrva, apara, uttara samudra ke bIcameM airAvata kSetra hai| airAvata kSetrakA varNana bharata kSetrake samAna hai| pA~coM meru sambandhI 5 bharata, 5 airAvata aura 5 videha isa prakAra 15 karmabhUmiyA~ haiN| 5 haimavata, 5 hari, 5 ramyaka, 5 hairaNyavata, 5 devakuru aura 5 uttarakuru isa prakAra 30 bhogabhUmiyA~ haiN| vikalatrayajIva karmabhUmimeM hI hote haiN| lekina samavasaraNameM nahIM, hote haiN| karma bhUmise atirikta manuSyalokameM, pAtAlalokameM aura svargoM meM bhI vikalatraya nahIM hote haiN| kSetroMkA vibhAga karanevAle parvatoMke nAmatadvibhAjinaH pUrvAparAyatA himavanmahAhimavanniSadhanIlarukmizikhariNo varSadharaparvatAH // 11 // bharata Adi sAta kSetroMkA vibhAga karanevAle, pUrvase pazcima taka lambe himavAn , mahAhimavAn , niSadha, nIla, rukmi ora zikharI ye anAdinidhananAmavAle chaha parvata haiN| bharata aura airAvata kSetrakI somApara sau yojana U~cA aura paccIsa' yojana bhUmigata For Private And Personal Use Only Page #498 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 / 12-17] tRtIya adhyAya 387 himavAn parvata hai| haimavata aura harikSetrakI sImApara do sau yojana U~cA aura pacAsa yojana bhUmigata mahAhimavAn parvata hai| hari aura videha kSetrakI sImApara cAra sau yojana U~cA aura sau yojana bhUmigata niSadha parvata hai| videha aura ramyaka kSetrakI sImApara cAra sau yojana U~cA aura eka sau yojana bhUmigata nIla parvata hai / ramyaka aura hairaNyavata kSetrakI sImApara do sau yojana U~cA aura pacAsa yojana bhUmigata rukmi parvata hai / hairaNyavata aura airAvata kSetrakI sImApara sau yojana U~cA aura paccIsa yojana bhUmigata zikharI parvata hai| parvatoMke raMgakA varNanahemArjunatapanIyavaiDUryarajatahemamayAH // 12 // una parvatoMkA raMga sonA, cA~dI, sonA, vaiDUryamaNi, cA~dI aura soneke samAna hai| himavAn parvatakA varNa soneke samAna athavA cInake vastrake samAna pIlA hai / mahAhimavAnkA raGga cA~dIke samAna sapheda hai| niSadha parvatakA raMga tape huye soneke samAna lAla hai| nIla parvatakA varNa vaiDUryamaNike samAna nIla hai / rukmI parvatakA varNa cA~dIke samAna sapheda hai| zikharI parvatakA raMga soneke samAna pIlA hai| parvatoMkA AkAramaNivicitrapArthA upari mUle ca tulyavistArAH // 13 // una parvatoMke taTa nAnA prakArake maNiyoMse zobhAyamAna haiM jo deva, vidyAdhara aura cAraNa RSiyoMke cittako bhI camatkRta kara dete haiM / parvatoMkA vistAra Upara, nIce aura madhyameM samAna hai| parvatoMpara sthita sarovaroMke nAmapadmamahApadmatigiJchakezarimahApuNDarIkapuNDarIkA hRdAsteSAmupari // 14 // himavAn Adi parvatoMke Upara kramase padma, mahApadma, tigiJcha, kesarI, mahApuNDarIka aura puNDarIka ye chaha sarovara haiN| prathama sarovarakI lambAI caur3AIprathamo yojanasahasrAyAmastadaviSkambho hadaH // 15 // himavAn parvatake Upara sthita prathama sarovara eka hajAra yojana lambA aura pA~ca sau yojana caur3A hai / isakA tala bhAga vanamaya aura taTa nAnA ratnamaya hai| prathama sarovarakI gaharAI dazayojanAvagAhaH // 16 // padma sarovara daza yojana gaharA hai| tanmandhye yojanaM puSkaram // 17 // padma sarovarake madhyameM eka yojana vistAravAlA kamala hai / eka kosa lambe usake patte haiM aura do kosa vistArayukta karNikA hai / karNikAke madhyameM eka kosa pramANa vistRta zrI devIkA prAsAda hai / vaha kamala jalase do kosa Upara hai| patra aura karNikAke vistAra sahita kamalakA vistAra eka yojana hotA hai| For Private And Personal Use Only Page #499 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 388 tattvArthavRtti hindI-sAra [3 / 18-21 anya sarovaroM ke vistAra AdikA varNana-- tadviguNadviguNA hRdAH puSkarANi ca // 18 / / Ageke sarovaroM aura kamaloM kA vistAra prathama sarovara aura usake kamalake vistArase dUnA dUnA hai / arthAt mahApadma do hajAra yojana lambA, eka hajAra yojana caur3A aura bIsa yojana gaharA hai| isake kamalakA vistAra do yojana hai| isI prakAra mahApadmake vistArase dUnA vistAra tigincha hadakA hai| kesarI, mahApuNDarIka aura puNDarIka hRdoMkA vistAra kramase tigiJcha, mahApadma aura padma hradake vistArake samAna hai| inake kamaloMkA vistAra bhI tigiJcha Adike kamaloMke vistArake samAna hai| kamaloMmeM rahanevAlI deviyoM ke nAma-- tannivAsinyo devyaH zrIhIdhRtikIrtibuddhilakSmyaH palyopamasthitayaH sasAmAnikapariSatkAH // 19 // una padma Adi sarovaroMke kamaloM para kramase zrI, hrI, dhRti, kIrti, buddhi aura lakSmI ye chaha deviyA~ sAmAnika aura pariSada jAtike devoM ke sAtha nivAsa karatI haiN| deviyoM ko Ayu eka palpa hai| chahoM kamaloMkI kaNikAoMke madhyameM eka kosa lambe, arddhakosa caur3e aura kucha kama eka kosa U~ce ina deviyoM ke prAsAda haiM jo apanI kAntise zaradaRtuke nirmala candramA kI prabhAko bhI tiraskRta karate haiM / kamaloMke parivAra kamaloM para sAmAnika aura pariSada deva rahate haiN| zrI, hI aura dhRti deviyA~ apane apane parivAra sahita saudharma indrakI sevAmeM tatpara rahatI haiM aura kIrti, buddhi aura lakSmI deviyA~ aizAna indrakI sevAmeM tatpara rahatI haiN| nadiyoMkA varNanagaGgAsindhurohidrohitAsyAhariddharikAntAsItAsItodAnArInarakAntAsuvarNarUpyakUlAraktAra todAH saritastanmadhyagAH // 20 // . gaGgA, sindhu, rohit, rohitAsyA, harit, harikAntA, sItA, sItodA, nArI, narakAntA, suvarNakUlA, rUpyakUlA, raktA aura raktodA ye caudaha nadiyA~ bharata Adi sAta kSetroM meM bahatI haiN| ___nadiyoM ke bahanekA krama dvayoyoH pUrvAH pUrvagAH // 21 // do do nadiyoM meM se pahilI pahilI nadI pUrva samudra meM jAtI hai / arthAt gaGgA-sindhumeM gaGgA nadI pUrva samudrako jAtI hai, rohit-rohitasyAmeM rohit nadI pUrva samudrako jAtI hai| yahI krama Age bhI hai| himavAn parvatake Upara jo padma hada hai usake pUrva toraNadvArase gaGgA nadI nikalI hai jo vijayArddha parvatako bhedakara mleccha khaNDameM bahatI huI pUrva samudra meM mila jAtI hai / padmahradake pazcima toraNadvArase sindhu nadI nikalI hai jo vijayArddha parvata ko bhedakara mleccha khaNDameM bahatI huI pazcima samudra meM mila jAtI hai| ye donoM nadiyA~ bharata kSetrameM bahatI haiN| himavAn parvatake Upara sthita padmahadake uttara toraNadvArase rohitAsyA nadI nikalI hai jo jaghanya bhogabhUmimeM bahatI huI pazcima samudrameM mila jAtI hai| mahApadmadake dakSiNa toraNa For Private And Personal Use Only Page #500 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 / 22 ] tRtIya adhyAya 389 dvArase rohita nadI nikalI hai jo jaghanya bhogabhUmimeM bahatI huI pUrva samudra meM mila jAtI hai| rohita aura rohitAsyA nadI haimavata kSetra meM bahatI haiN| mahApadmahRdake uttaratoraNa. dvAra harikAntA nadI nikalI hai jo madhyama bhogabhUmi meM bahatI huI pazcima samudra meM mila jAtI hai / niSadha parvatake Upara sthita tigincha hRdake dakSiNa toraNadvAra se harita nadI nikalI hai jo madhyama bhogabhUmi meM bahatI huI pUrva samudra meM milatI hai| harita, aura harikAntA nadiyA~ harikSetra meM bahatI haiN| timi hRdake uttara toraNadvAra se sItodA nadI | nikalI hai jo aparavideha aura uttama bhogabhUmimeM bahatI huI pazcima samudra meM mila jAtI haiN| nIla parvatapara sthita kesarI dakSiNa toraNadvAra se sItA nadI nikalI hai jo uttama bhogabhUmi aura pUrva videhameM bahatI huI pUrva samudra meM mila jAtI haiM / sItA aura sItodA nadiyA~ videha kSetrameM bahatI haiM / kesarI hRdake uttara toraNadvArase narakAntA nadI nikalI hai jo madhyama bhogabhUmimeM bahatI huI pazcima samudra meM mila jAtI hai / rukmi parvatapara sthita mahApuNDarIka hadake dakSiNa toraNadvAra se nArI nadI nikalI hai jo madhyama bhogabhUmi meM bahatI huI pUrva samudra meM mila jAtI hai| nArI aura narakAntA nadI ramyaka kSetra meM bahatI haiN| mahApuNDarIka hRdake uttara toraNadvArase rUpyakUlA nadI nikalI hai jo jaghanya bhogabhUmi meM bahatI huI pazcima samudra meM mila jAtI hai| zikharI parvatapara sthita puNDarIka dakSiNa toraNadvAra se suvarNakUlA nadI nikalI hai jo jaghanya bhogabhUmimeM bahatI huI pUrva samudra meM milatI hai| suvarNakUlA aura rUpyakUlA nadI hairaNyavata kSetrameM bahatI haiM / puNDarIka hRdake pazcima toraNadvAra se raktodA nadI nikalI hai jo vijayArddha parvatako bhedakara mleccha khaNDa meM bahatI huI pazcima samudra meM mila jAtI hai| puNDarIka hRdake pUrva toraNadvArase raktA nadI nikalI hai jo vijayArdha parvatako bhedakara mleccha khaNDa meM bahatI huI pUrva samudra meM milatI hai / raktA aura raktodA nadI airAvata kSetra meM bahatI hai / devakuruke madhya meM sItodA nadI sambandhI pA~ca hRda haiM / pratyeka hadake pUrva aura pazcima taToM para pA~ca pA~ca siddhakUTa nAmaka kSudra parvata haiM / isa prakAra pA~coM hRdoMke taToMpara pacAsa kSudra parvata hai / ye parvata pacAsa yojana lambe, paccIsa yojana caur3e aura seMtIsa yojana U~ce haiM / pratyeka parvatake Upara aSTaprAtihArya saMyukta, ratna, suvarNa aura cA~dIse nirmita, palyaGkAsanArUr3ha aura pUrvAbhimukha eka eka jinapratimA hai / apara videha meM bhI sItodA nadI sambandhI pA~ca hRda haiN| ina hadoMke dakSiNa aura uttara taToMpara pA~ca pA~ca siddhakUTa nAmake kSudra parvata haiM / anya varNana pUrvavat hai / isI prakAra uttara kurumeM sItA nadI sambandhI pA~ca hRda haiM / ina hadoMke pUrva aura pazcima taToM para pUrvavat pacAsa siddhakUTa parvata haiN| pUrva videha meM bhI sItA nadI sambandhI pA~ca hRda haiN| ina hadoMke dakSiNa aura uttara taToMpara pacAsa siddhakUTa parvata haiM / isa prakAra jambUdvIpa ke meru sambandhI siddhakUTa do sau haiM aura pA~coM meru sambandhI siddhakUToM kI saMkhyA eka hajAra hai / zeSAstvaparagAH // 22 // pUrva sUtrameM kahI gaI nadiyoMse zeSa bacI huI nadiyA~ pazcima samudrako For Private And Personal Use Only . Page #501 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 390 tattvArthavRtti hindI-sAra [3223-25 jAtI haiN| arthAt gaGgA aura sindhumeM se sindhu pazcima samudrako jAtI hai / yahI krama Age bhI hai| nadiyoM kA parivAracaturdazanadIsahasraparivRtA gaGgAsindhvAdayo nadyaH // 23 // gaGgA sindhu Adi nadiyA~ caudaha hajAra parivAra nadiyoMse sahita haiN| yadyapi bIsaveM sUtra gata 'saritastanmadhyagA' isa vAkyameM Aye huye sarit zabdase isa sUtrameM bhI nadIkA sambandha ho jAtA kyoMki yaha nadiyoMkA prakaraNa hai phira bhI isa sUtra meM 'nadyaH' zabdakA grahaNa yaha sUcita karatA hai ki Age AgekI yugala nadiyoMke parivAranadiyoMkI saMkhyA pUrva pUrvakI saMkhyAse dUnI dUnI hai| ___ yadi 'caturdazanadIsahasraparivRtA nadyaH' itanA hI sUtra banAte to 'anantarasya vidhi, pratiSedho vA' isa niyamake anusAra 'zeSAstvaparagAH' isa sUtrameM kathita pazcima samudrako jAnevAlI nadiyoMkA hI yahA~ grahaNa hotaa| aura 'caturdazanadIsahasraparivRtA gaGgAdayo nadyaH' aisA sUtra karanepara pUrva samudrako. jAnevAlI nadiyoMkA hI grahaNa hotA / ataH saba nadiyoMko grahaNa karaneke liye 'gaGgAsindhvAdayo' vAkya sUtra meM Avazyaka hai| gaMgA aura sindhu nadiyoMkI parivAra nadiyA~ caudaha caudaha hajAra,rohita aura rohitAsyA nadiyoMkI parivAra nadiyA~ aTThAIsa aTThAIsa hajAra, harita aura harikAntA nadiyoMkI parivAra nadiyA~ chappana chappana hajAra, sItA aura sItodA nadiyoM meM pratyekakI parivAra nadiyA~ eka lAkha bAraha hajAra haiN| nArI aura narakAntA, suvarNakUlA aura rUpyakUlA, raktA aura raktodA nadiyoM ke parivAra nadiyoMkI saMkhyA kramase harita aura harikAntA, rohita aura rohitAsyA, gaMgA aura sindhu nadiyoM ke parivAra nadiyoMkI saMkhyAke samAna hai| bhogabhUmikI nadiyoM meM trasa jIva nahIM hote haiN| jambUdvIpa sambandhI mUla nadiyA~ aThattara haiN| inakI parivAra nadiyoMkI saMkhyA pandraha lAkha bAraha hajAra hai / jambUdvIpameM vibhaMga nadiyA~ bAraha haiN| isa prakAra paJcameru sambandhI mUla nadiyA~ tIna sau navve haiM aura inakI parivAra nadiyoMkI saMkhyA pacattara lAkha sATha hajAra hai / vibhaMga nadiyoMkI saMkhyA sATha hai| bharata kSetrakA vistArabharataH SaDviMzatipaJcayojanazatavistAraH SaTcaikonaviMzatibhAgAH yojanasya // 24 // bharata kSetrakA vistAra pA~ca sau chabbIsa yojana aura eka yojanake unnIsa bhAgoMmeM se chaha bhAga hai / 52666 yojana vistAra hai / Ageke parvata aura kSetroMkA vistAraHtadviguNadviguNavistArA varSadharavarSA videhAntAH // 25 // Age Ageke parvata aura kSetroMkA vistAra bharata kSetrake vistArase dUnA dUnA hai| lekina yaha krama videha kSetra paryanta hI hai| videha kSetrase uttarake parvatoM aura kSetroMkA vistAra videha kSetrake vistArase AdhA AdhA hotA gayA hai| bharata kSetra ke vistArase himavAn parvatakA vistAra dUnA hai / himavAn parvatake vistAra For Private And Personal Use Only Page #502 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 / 26-27] tRtIya adhyAya 391 se haimavata kSetrakA vistAra dUnA hai / yahI krama videha kSetra paryanta hai / videha kSetrake vistArase nIla parvatakA vistAra AdhA hai, nIla parvatake vistArase ramyaka kSetrakA vistAra AdhA hai| yaha krama airAvata kSetra paryanta hai| uttarA dakSiNatulyAH // 26 // uttarake kSetra aura parvatoMkA vistAra dakSiNa orake kSetra aura parvatoMke vistArake samAna hai / arthAt ramyaka, hairaNyavata aura airAvata kSetroMkA vistAra kramase hari, haimavata aura bharatakSetrake vistArake samAna hai / nIla, rukmi aura zikharo parvatoMkA vistAra kramase niSadha, mahAhimavAn aura himavAn parvatoMke vistArake barAbara hai| bharata aura airAvata kSetra meM kAlakA parivartanabharatairAvatayovRddhihAsau SaTsamayAbhyAmutsarpiNyavasarpiNIbhyAm // 27 // bharata aura airAvata kSetrameM utsarpiNI aura avasarpiNI kAlake chaha samayoM dvArA jIvoMkI Ayu, kAya, sukha, AdikI vRddhi aura hAni hotI rahatI hai / kSetroMkI hAni vRddhi nahIM hotii| koI AcArya 'bharatairAvatayoH padameM SaSThI dvivacana na mAnkara saptamokA dvivacana mAnate haiN| unake matase bhI utsarpiNI aura avasarpiNI kAlake dvArA bharata aura airAvata kSetrakI vRddhi aura hAni nahIM hotI kintu bharata aura airAvata kSetrameM rahanevAle manuSyoMkI Ayuupabhoga AdikI vRddhi aura hAni hotI hai / utsarpiNI kAlameM Ayu aura upabhoga AdikI vRddhi aura avasarpiNI kAlameM hAni hotI hai| pratyeka utsarpiNI aura avasarpiNIke chaha chaha bheda haiM / avasarpiNI kAlake chaha bheda1 suSamasuSamA, 2 suSamA, 3 suSamaduSamA, 4 duHSamasuSamA, 5 duHSamA, 6 atiduHSamA / utsarpiNI kAlake chaha bheda--1 atiduHSamA, 2 duSamA, 3 duHSamasuSamA, 4 suSamaduHSamA, 5 supamA, 6 sussmsussmaa| __ yadyapi vartamAnameM avasarpiNI kAla honese sUtra meM avasarpiNIkA grahaNa pahile honA cAhiye lekina utsarpiNI zabdako alpa svaravAlA honese pahile kahA hai| suSamasuSamA cAra kor3Akor3I sAgara, suSamA tIna kor3Akor3I sAgara, suSamaduHpamA do kor3Akor3I sAgara, duHSamasuSamA vyAlIsa hajAra varSa kama eka kor3Akor3I sAgara, duHSamA ikkIsa hajAra varSa aura atiduHSamA ikkIsa hajAra varSakA hai| avasarpiNIke prathama kAlameM uttama bhogabhUmikI, dvitIya kAlameM madhyama bhogabhUmikI aura tRtIya kAla meM jaghanya bhAgabhUmikI racanA hotI hai| tRtIya kAlameM palyake AThaveM bhAga bAkI rahanepara solaha kulakara utpanna hote haiN| pandraha kulakaroMkI mRtyu tRtIya kAlameM hI ho jAtI hai lekina solahaveM kulakarakI mRtyu cauthe kAlameM hotI hai| prathama kulakarakI Ayu palyake dazama bhAga pramANa hai / jyotiraGga kalpavRkSoMkI jyoti ke manda ho jAneke kAraNa candra aura sUryake darzanase manuSyoMko bhayabhIta honepara prathama kulakara unake bhayakA nivAraNa karatA hai| dvitIya kulakarakI Ayu palyake sau bhAgoMmeM se eka bhAga pramANa hai| dvitIya kulakarake samayameM tArAoMko dekhakara bhI loga Darane lagate haiM ataH vaha unake bhayako dUra karatA hai| tRtIya kulakarakI Ayu palyake hajAra bhAgoM meM se eka bhAga pramANa hai / yaha siMha, vyAghra Adi hiMsaka jIvoMse utpanna bhayakA parihAra karatA hai / caturtha kulakarakI Ayu palyake daza hajAra bhAgoM meM se eka bhAga pramANa hai| vaha For Private And Personal Use Only Page #503 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 392 tattvArthavRtti hindI-sAra [ 327 siMha, vyAghra Adike bhayako nivAraNa karaneke liye lAThI Adi rakhanA sikhAnA hai| pA~cave kulakarakI Ayu palyake lAkha bhAgoMmeM se eka bhAga pramANa hai / vaha kalpavRkSoMkI sImAko vacana dvArA niyata karatA hai kyoMki usake kAlameM kalpavRkSa kama ho jAte haiM aura phala bhI kama lagate haiN| chaThaveM kulakarakI Ayu palyake daza lAkha bhAgoM meM se eka bhAga pramANa hai / vaha gulma Adi cinhoMse kalpavRkSoMkI sImAko niyata karatA hai kyoMki usake kAlameM kalpavRkSa bahuta kama raha jAte haiM aura phala bhI atyalpa lagate haiN| sAtaveM kulakarakI Ayu palyake karor3a bhAgoMmeM se eka bhAga pramANa hai| vaha zUratAke upakaraNoMkA upadeza aura hAthI Adipara savArI karanA sikhAtA hai / AThaveM kulakarakI Ayu palyake daza karor3a bhAgoM meM se eka bhAga pramANa hai / vaha santAnake darzanase utpanna bhayako dUra karatA hai / navama kulakarakI Ayu palyake sau karor3a bhAgoMmeM se eka bhAga pramANa hai / vaha santAnako AzorvAda denA sikhAtA hai| dazama kulakarakI Ayu palyake hajAra karor3a bhAgoM meM se eka bhAga pramANa hai| vaha bAlakoMke rone para candramA Adike darzana tathA anya krIr3Ake upAya batalAtA hai / gyArahaveM kulakarakI Ayu palyake hajAra karor3a bhAgoMmeM se eka bhAga pramANa hai| usake kAla meM yugala (puruSa aura strI) apanI santAnake sAtha kucha dina taka jIvita rahatA hai / bArahaveM kulakara kI Ayu palyake lAkha karor3a bhAgoM meM se eka bhAga pramANa hai| vaha jala ko pAra karane ke liye naukA Adi kI racanA karAnA sikhAtA tathA parvata Adipara car3hane aura utarane ke liye sIr3hI Adiko banavAnekA upAya batAtA hai| usake kAla meM yugala apanI santAnake sAtha bahuta kAla taka jIvita rahatA hai| meghoMke alpa hone ke kAraNa varSA bhI alpa hotI hai| isa kAraNase choTI choTI nadiyA~ aura choTe choTe parvata bhI ho jAte haiM / terahaveM kulakarakI Ayu palyake daza lAkha karor3a bhAgoM meM se eka bhAga pramANa hai / vaha jara/yu (garbhajanmase utpanna prANiyoM ke jarAyu hotI hai ) Adike malako dUra karanA sikhAtA hai / caudahaveM kulakarakI Ayu pUrva koTi varSa pramANa hai / vaha santAnake nAbhinAla ko kATanA sikhAtA hai| usake kAla meM pracura megha adhika varSA karate haiM / binA boye dhAnya paidA hotA hai| vaha dhAnyako khAnekA upAya tathA abhakSya auSadhi aura abhakSya vRkSoMkA tyAga batalAtA hai / pandrahavA~ kulakara tIrthaMkara hotA hai / solahavAM kulakara usakA putra cakravartI hotA hai / ina donoMko Ayu caurAsI lAkha pUrvakI hotI hai| ___supamasuSamA nAmaka cauthe kAlake AdimeM manuSya videha kSetrake manuSyoMke samAna pA~ca sau dhanuSa U~ce hote haiN| isa kAlameM teIsa tIrthaMkara utpanna hote haiM aura mukta bhI hote haiM / gyAraha cakravartI, nava balabhadra,nava vAsudeva, nava prati vAsudeva aura gyAraha rudra bhI isa kAlameM utpanna hote haiN| vAsudevoMke kAlameM nava nArada bhI utpanna hote haiM tathA ya kalahapriya honeke kAraNa naraka jAte haiN| cauthe kAlake anta meM manuSyoMkI Ayu eka sau bIsa varSa aura zarIrakI U~cAI sAta hAtha raha jAtI hai| duHSamA nAmaka pazcama kAlake AdimeM manuSyoMkI Ayu eka sau bIsa varSa aura zarIra kI U~cAI sAta hAtha hotI hai| aura anta meM Ayu bIsa varSa aura zarIrakI U~cAI sAr3he tIna hAtha raha jAtI hai atiduHpamA nAmaka chaThaveM kAlake Adi meM manuSyoM kI Ayu bIsa vapa hotI hai aura antameM Ayu solaha varSa aura zarIrakI U~cAI eka hAtha raha jAtI hai| chaThaveM kAlake antameM pralaya kAla AtA hai / pralaya kAlameM sarasa, virasa, tIkSNa, rUkSa, uSNa, viSa aura kSAramegha kramase sAta sAta dina barasate haiM / sampUrNa Arya khaNDameM pralaya hone para manuSyoMke bahattara yugala zeSa raha jAte haiM / citrAbhUmi nikala AtI hai| barAbara ho jAtI hai / isa For Private And Personal Use Only Page #504 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3128] tRtIya adhyAya 393 prakAra daza koDAkor3I sAgarakA avasarpiNI kAla samApta hotA hai| isake bAda daza kor3Akor3o sAgarakA utsarpiNI kAla prAraMbha hotA hai| utsarpiNIke atiduSamA nAmaka prathama kAlake AdimeM unacAsa dina paryanta lagAtAra kSIramegha barasate haiM, punaH amRtamedha bhI utane ho dina paryanta barasate haiM / AdimeM manuSyoMkI Ayu solaha varSa aura zarIrakI U~cAI eka hAtha rahatI hai aura antameM Ayu bIsa varSa aura zarIrakI U~cAI sAr3he tIna hAtha ho jAtI hai| meghoMke barasanese pRthivI komala ho jAtI hai / oSadhi, taru, gulma, tRNa Adi rasasahita ho jAte haiM / pUrvokta yugala biloMse nikalakara sarasa dhAnya Adike upabhogase saharSa rahate haiN| duSamA nAmaka dvitIya kAlake AdimeM manuSyoMkI Ayu bIsa varSa aura zarIrakI U~cAI sAr3he tIna hAtha hotI hai| dvitIya kAlameM eka hajAra varSa zeSa rahane para caudaha kulakara utpanna hote haiN| ye kulakara avasarpiNI kAlake paJcama kAlake rAjAoMkI taraha hote haiN| teraha kulakara dvitIya kAlameM hI utpanna hote haiM aura marate bhI dvitIya kAla meM hI hai| lekina caudahavA~ kulakara utpanna to dvitIya kAla meM hotA hai lekina maratA tRtIya kAlameM hai| caudahaveM kulakara kA putra tIrthakara hotA haiM aura tIrthaMkarakA putra cakravartI hotA hai| ina donoMkI utpatti tIsare kAlameM hotI hai| duSamasuSamA nAmaka tRtIya kAlake AdimeM manuSyoMkI Ayu eka sau bIsa varSa aura zarIrakI U~cAI sAta hAtha hotI hai| aura antameM Ayu koTipUrva varSa aura zarIrakI U~cAI savA pA~ca sau dhanuSa pramANa hotI hai / isa kAlameM zalAkApuruSa utpanna hote haiN| suSamaduSamA nAmaka cauthe kAlameM jaghanya bhogabhUmikI racanA, suSamA nAmaka paJcama kAlameM madhyama bhogabhUmikI racanA aura suSamasuSamA nAmaka chaThe kAlameM uttama bhogabhUmikI racanA hotI hai| cauthe, pA~caveM aura chaThaveM kAlameM eka bhI Iti nahIM hotI hai / jyotiraGga kalpavRkSoM ke prakAzase rAtadinakA vibhAga bhI nahIM hotA hai| meghavRSTi, zItabAdhA, uSNabAdhA, krUramRgabAdhA Adi kabhI nahIM hotI haiN| isa prakAra daza kor3Akor3I sAgarakA utsarpiNIkAla samApta ho jAtA hai / punaH avasarpiNI kAla AtA hai / isa prakAra avasarpiNI aura utsarpiNI kAlakA cakra calatA rahatA hai| utsarpiNIke daza koDAkor3I sAgara aura avasarpiNIke daza kor3Akor3I sAgara isa prakAra bIsa kor3Akor3o sAgarakA eka kalpa hotA hai| eka kalpameM bhogabhUmikA kAla aThAraha kor3Akor3I sAgara hai / bhogabhUmike manuSya madhurabhASI, sarvakalAkuzala, samAna bhoga vAle, pasInese rahita aura IrSyA, mAtsarya, kRpaNatA, glAni, bhaya, viSAda, kAma Adise rahita hote haiN| unako iSTaviyoga aura aniSTasaMyoga nahIM hotaa| Ayuke antameM jaMbhAI lenese puruSakI aura chIMkase strIkI mRtyu ho jAtI hai| vahA~ napuMsaka nahIM hote haiM / saba mRga(pazu) viziSTa ghAsako carane vAle aura samAna AyuvAle hote haiM / ____ anya bhUmiyoMkA varNana tAbhyAmaparA bhUmayo'vasthitAH // 28 // bharata aura airAvata kSetrako chor3akara anya bhumiyA~ sadA avasthita rahatI haiN| unameM kAlakA parivartana nahIM hotA / haimavata, hari aura devakurumeM kramase avasarpiNI kAlake tRtIya, dvitIya aura prathama kAlakI sattA rahatI hai| isI prakAra hairaNyavata, ramyaka aura uttara kurumeM bhI kAlakI avasthiti samajhanA caahiye| For Private And Personal Use Only Page #505 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti hindI-sAra [ 3 / 29-32 haimavata Adi kSetroMmeM AyukA varNanaekadvitripalyopamasthitayo haimavatakahArivarSakadaivakuravakAH // 29 // haimavata, harikSetra tathA devakurumeM utpanna honevAle prANiyoMkI Ayu kramazaH eka palya, do palya aura tIna palyakI hai| zarIrakI UMcAI kramazaH do hajAra dhanuSa, cAra hajAra dhanuSa aura chaha hajAra dhanuSa hai / bhojana kramazaH eka dina bAda, do dina bAda tathA tIna dina bAda karate haiN| zarIrakA raMga kramase nIla kamalake samAna, kunda puSpake samAna aura kAMcana varNa hotA hai| uttarake kSetroM meM AyukI vyavasthA tathottarAH // 30 // uttarake kSetroMke nivAsiyoMkI Ayu dakSiNa kSetroMke nivAsiyoMke samAna hI hai| arthAt hairaNyavata,ramyaka kSetra tathA uttara kurumeM utpanna honevAle prANiyoMkI Ayu kramazaH eka, do aura tIna palyakI hai| videha kSetrameM AyukI vyavasthA videheSu saMkhyeyakAlAH // 31 // videha kSetrameM saMkhyAtavarSakI Ayu hotI hai| pratyeka merusambandhI pAMca pUrvavideha aura pA~ca apara videha hote haiN| ina donoM videhoMkA mahAvideha kahate haiM / videhameM utkRSTa Ayu pUrvakoTi varSa aura jaghanya Ayu antarmuhUrta hai| videhameM sadA duSamasuSamA kAla rahatA hai| manuSyoMke zarIrakI U~cAI pA~ca sau dhanuSa hai / vahA~ ke manuSya pratidina bhojana karate haiN| sattara lAkha karor3a aura chappana hajAra karor3a varSoM ke samUhakA nAma eka pUrva hai / arthAt 70560000000000 varSakA pUrva hotA hai| bharata kSetrakA dUsarI tarahase vistAravarNanabharatasya viSkambho jambUdvIpasya navatizatabhAgaH // 32 // bharatakSetrakA vistAra jambUdvIpake eka sau namvevA~ bhAga hai| arthAt jambUdvIpake eka sau navve bhAga karane para eka bhAga bharata kSetrakA vistAra hai| jambU dvIpake antameM eka vedI hai usakA vistAra jambUdvIpake vistAra meM hI sammilita hai| isI prakAra sabhI dvIpoMkI vediyoMkA vistAra dvIpoMke vistArake antargata hI hai / lavaNa samudrake madhyameM cAroM dizAoM meM pAtAla nAma vAle alaJjalAkAra cAra bar3avAnala haiM jo eka lAkha yojana gahare, madhyameM eka lAkha yojana vistArayukta aura mukha tathA mUla meM daza hajAra yojana vistAravAle haiN| cAroM vidizAoM meM cAra kSudra bar3avAnala bhI haiN| jinakI gaharAI daza hajAra yojana, madhyameM vistAra daza hajAra yojana aura mukha tathA mUlameM vistAra eka hajAra yojana hai / ina ATha bar3avAnaloMke ATha antarAloM meM se pratyeka antarAlameM paMktimeM sthita eka sau paccIsa bADava haiM jinakI gaharAI eka hajAra yojana, madhya meM vistAra eka hajAra yojana aura mukha tathA mUlameM pA~ca sau yojana vistAra hai| isa prakAra For Private And Personal Use Only Page #506 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3133] tRtIya adhyAya bar3avAnaloMkI saMkhyA eka hajAra pATha hai / ina bar3avAnaloMke antarAlameM bhI choTe choTe bahuta se bar3avAnala haiM / pratyeka bar3avAnalake tIna bhAga haiM / nIceke bhAgameM vAyu, madhya bhAgameM vAyu aura jala, aura Uparake bhAgameM kevala jala rahatA hai / jaba vAyu dhIre dhIre nIce ke bhAgase Uparake bhAgameM car3hatI hai to madhyama bhAgakA jala vAyuse prerita honeke kAraNa Uparako car3hatA hai / isa prakAra bar3avAnalakA jala samudra meM milane ke kAraNa samudrakA jala taTake Upara A jAtA hai / punaH jaba vAyu dhIre dhIre nIceko calI jAtI hai taba samudrakA jala bhI ghaTa jAtA hai| lavaNa samudrameM hI velA (taTa) hai anya samudroMmeM nahIM / anya samudroMmeM bar3avAnala bhI nahIM haiM kyoMki saba samudra eka hajAra yojana gahare haiN| lavaNa samudrakA hI jala unnata hai anya samudroMkA jala sama ( barAbara ) hai| ___lavaNasamudrake jalakA svAda namakake samAna, vAruNIsamudrake jalakA svAda madirA ke samAna, kSIra samudrake jalakA svAda dUdhake samAna, ghRtoda samudrake jalakA svAda ghRtake samAna, kAloda, puSkara aura svayambhUramaNa samudrake jalakA svAda jalake samAna aura anya samudroMke jalakA svAda ikSurasake samAna hai| lavaNa, kAloda aura svayaMbhUramaNa samudrameM hI jalacara jIva hote haiM, anya samudroM meM nahIM / lavaNa samudrameM nadiyoMke praveza dvAroMmeM matsyoMkA zarIra nau yojana aura samudrake madhya meM nadiyoM ke praveza dvAroM meM matsyoM ke zarIrakA vistAra aThAraha yojana aura samudrake madhyameM chattIsa yojana hai| svayaMbhUramaNa samudrake taTapara rahanevAlI machaliyoM ke zarIrakA vistAra pA~ca sau yojana aura samudrake madhyameM eka hajAra yojana hai| lavaNa, kAloda aura puSkaravara samudrameM hI nadiyoM ke pravezadvAra haiM, anya samudroMmeM nahIM haiM / anya samudroM kI vediyA~ bhitti ke samAna haiN| dhAtakIkhaNDa dvIpakA varNana dvirdhAtakIkhaNDe / / 33 // dhAtakIkhaNDa dvIpameM kSetra, parvata Adi kI saMkhyA Adi samasta bAteM jambUdvIpa se dUnI dUnI haiN| dhAtakI khaNDa dvIpakI dakSiNa dizAmeM dakSiNase uttara taka lambA iSvAkAra nAmaka parvata hai jo lavaNa aura kAloda samudrakI vediyoMko sparza karatA hai| aura uttara dizAmeM bhI isI tarahakA dUsarA iSvAkAra nAmaka parvata hai| pratyeka parvata cAra lAkha yojana lambe haiN| donoM ikSvAkAra parvatoMse dhAtakIkhaNDake do bhAga ho gaye haiM eka pUrva dhAtakIkhaNDa aura dUsarA apara dhAtakokhaNDa / pratyeka bhAgake madhya meM eka eka meru hai / pUrva dizAmeM pUrvameru aura pazcima dizAmeM aparameru hai / pratyeka meru sambandhI bharataAdi sAtakSetra aura himavAn Adi chaha parvata haiM / isa prakAra dhAtakIkhaNDameM kSetra aura parvatoMkI saMkhyA jambUdvIpase dUnI hai / jambU dvIpameM himavAn Adi parvatoMkA jo vistAra hai usase dUnA vistAra dhAtakIkhaNDake himavAna Adi parvatoMkA hai lekina U~cAI aura gaharAI jambUdIpake samAna hI hai| isI taraha vijayAca parvata aura vRttavedADhya parvatoMko saMkhyA bhI jambUdvIpake samAna hai / dhAtakIkhaNDameM himavAn Adi parvata cakrake Are ke samAna haiM aura kSetra AroMke chidrake AkArake haiN| For Private And Personal Use Only Page #507 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 396 tattvArthavRtti hindI-sAra / 3 / 34-36 puSkaradvIpakA varNana puSkarAdhe ca / / 34 // puSkara dvIpake arddhabhAga meM bhI saba racanA jambUdvIpase dUnI hai| dhAtakIkhaNDa dvIpake samAna puSkarArdhameM bhI dakSiNase uttara taka lambe aura ATha lAkha yojana vistRta do ikSvAkAra parvata haiM / isa kAraNa puSkarAddha ke do bhAga ho gaye hai| donoM bhAgoM meM do meru parvata haiM eka pUrvameru aura dUsarA aparameru / pratyeka merusambandhI bharata Adi sAta kSetra aura himavAn Adi chaha parvata haiM / puSkarAdha dvIpameM sArI racanA dhAtakIkhaNDa dvIpake samAna hI hai| vizeSatA yaha hai ki puSkarArdhaka himavAn zrAdi parvatoMkA vistAra dhAtakIkhaNDake himavAna Adi parvatoMke vistArase dUnA hai| puSkaradvIpake madhyameM golAkAra mAnuSottara parvata hai ataH isa parvatase vibhakta hone ke kAraNa isakA nAma puSkarAddha pdd'aa| Adhe puSkara dvIpameM hI manuSya haiM ataH puSkarAddha kA hI varNana yahA~ kiyA gayA hai| manuSya kSetrakI sImA prAGa mAnuSottarAnmanuSyAH // 35 // mAnuSottara parvatake pahile hI manuSya hote haiM, Age nahIM / mAnuSottara parvatake bAhara vidyAdhara aura RddhiprApta muni bhI nahIM jAte haiN| manuSya kSetrake trasa bhI bAhara nahIM jAte haiN| puSkarA kI nadiyA~ bhI mAnuSottarake bAhara nahIM bahatI haiN| jaba manuSya kSetrake bAhara mRta koI tiryazca yA deva manuSyakSetrameM AtA hai to manuSyagatyAnupUrvI nAma karmakA udaya honese mAnuSottarake bAhara bhI usako upacArase manuSya kaha sakate haiM / daNDa, kapATa, pratara aura lokapUraNa samudrAta ke samaya bhI mAnuSottarase bAhara manuSya jAtA hai| manuSyoM ke bheda AryA mlecchAzca / / 36 // manuSyoM ke do bheda haiM-Arya aura mleccha / jo guNoMse sahita hoM athavA guNavAna loga jinakI sevA kareM unheM Arya kahate haiN| jo nirlajjatApUrvaka cAhe jo kucha bolate haiM ve mleccha haiN| AryoMke do bheda haiM-RddhiprApta Arya aura Rddhirahita Arya / RddhiprApta AyoM ke RddhiyoMke bhedase ATha bheda haiM / ATha RddhiyoM ke nAma-buddhi, kriyA, vikriyA, tapa, vala, auSadha, rasa aura kssetr| buddhi RddhiprApta AryoM ke aThAraha bheda haiM / 1 avadhijJAnI 2 manaHparyayajJAnI 3 kevalajJAnI, 4 bIjabuddhivAle, 5 koSThabuddhivAle, 6 sambhinnazrotrI, 7 padAnusArI, 8 dUrase sparza karanemeM samartha, 5 dUrase rasAsvAda karanemeM samartha, 10 dUrase gaMdha grahaNa karanemeM samartha, 11 dUrase sunanemeM samartha, 12 dUrase dekhanemeM samartha, 13 daza pUrvake jJAtA, 14 caudaha pUrvake jJAtA, 15 ATha mahA nimittoMke jAnanevAle, 16 pratyeka buddha, 17 vAda vivAda karane vAle aura 18 prajJAzramaNa / eka bIjAkSarake jJAnase samasta zAstrakA jJAna ho jAneko bIjavuddhi kahate haiM / dhAnyAgArameM saMgRhIta vividha dhAnyoMko taraha jisa buddhimeM sune huye varNa AdikA bahuta kAlataka vinAza nahIM hotA hai vaha koSThabuddhi hai| For Private And Personal Use Only Page #508 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3136] tRtIya adhyAya kriyA Rddhi do prakArakI hai-jaMghAdicAraNatva aura AkAzagAmitva / jaMghAdicAraNatvake nau bheda haiM 1 jaMghAcAraNatva-bhUmise cAra aMgala Upara AkAzameM gamana karanA / 2 zreNicAraNatva-vidyAdharoMkI zreNiparyanta AkAzameM gamana karanA / 3 agnizikhAcAraNatva-agnikI jvAlAke Upara gamana krnaa| 4 jalacAraNatva-jalako binA chue jalapara gamana karanA / 5 patracAraNatva-patteko binA chue pattepara gamana karanA / 6 phalacAraNatva-phalako binA chue phalapara gamana krnaa| 7 puSpacAraNatva-puSpako binA chue puSpapara gamana karanA / 8 bIjacAraNatva-bIjako binA chue bIjapara gamana karanA / 9 tantucAraNatva-tantuko binA chue tantupara gamana krnaa| pairoMke utkSepaNa aura nikSepaNa (uThAnA aura rakhanA) ke binA AkAzameM gamana karanA, paryaGkAsanase AkAzameM gamana karanA, Uparako sthita hokara AkAzameM gamana karanA, athavA sAmAnyarUpase baiThakara AkAzameM gamana karanA AkAzagAmitva hai| aNimA Adike bhedase vikriyA Rddhi aneka prakArakI hai| aNimA-zarIrako sUkSma banA lenA athavA ( kamalanAla) meM bhI praveza karake cakravartIke parivArakI vibhUtiko banA lenA aNimA hai / mahimA-zarIrako bar3A banA lenA mahimA hai| laghimA-zarIrako choTA banA lenA laghimA hai| garimA-zarIrako bhArI banA lenA garimA hai| prApti-bhUmipara rahate hue bhI aGgulike agra bhAgase merukI zikhara, candra, sUrya Adiko sparza karanekI zaktikA nAma prApti Rddhi hai| - prAkAmya--jalameM bhUmikI taraha calanA aura bhUmipara jalakI taraha gamana karanA, athavA jAti, kriyA, guNa, dravya, sainya AdikA banAnA prAkAmya hai| Izitva-tIna lokake prabhutvako pAnA Izitva hai| vazitva-sampUrNa prANiyoMko vazameM karanekI zaktikA nAma vazitva hai| apratIghAta-parvata para bhI AkAzakI taraha gamana karanA, aneka rUpoMkA banAnA apratIghAta hai| kAmarUpitva--mUrta ora amUrta aneka AkAroMkA banAnA kAmarUpitva hai| antardhAna -rUpako adRSTa banA lenA / tapa Rddhike sAta bheda haiM-1 ghoratapa, 2 mahAtapa, 3 ugratapa, 4 dIptatapa, 5 taptatapa, 6 ghoraguNabrahmacAritA aura 7 ghoraparAkramatA / ghoratapa-siMha, vyAghra, cItA, svApada Adi duSTaprANiyoMse yukta girikandarA Adi sthAnoMmeM aura bhayAnaka zmazAnoM meM tIna Atapa, zIta AdikI bAdhA honepara bhI ghora upasargoMkA sahanA ghoratapa hai| mahAtapa---pakSa, mAsa, chaha mAsa aura eka varSakA upavAsa karanA mahAtapha hai / eka varSake upavAsake uparAnta pAraNA hotI hai aura kevalajJAna bhI ho jAtA haiN| isaliye eka varSase adhika upavAsa nahIM hotA hai| For Private And Personal Use Only Page #509 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti hindI-sAra [336 ugratapa--paJcamIko, aSTamIko aura caturdazIko upavAsa karanA aura do yA tIna bAra AhAra na milane para tIna, cAra athavA pA~ca upavAsa karanA ugratapa hai| dIptatapa-zarIrase bAraha sUryoM jaisI kAntikA nikalanA dIptatapa hai| taptatapa-tape huye lohapiNDa para girI huI jalakI bUMdakI taraha AhAra grahaNa karate ho AhArakA patA na laganA arthAt AhArakA paca jAnA taptatapa hai| ghoraguNabrahmacAritA -siMha, vyAghra Adi krUra prANiyoMse sevita honA ghoraguNabrahmacAritA hai| . ghoraparAkramatA-muniyoMko dekhakara bhUta, preta, rAkSasa, zAkinI AdikA Dara jAnA ghoraparAkramatA hai| balaRddhike tIna bheda haiM-manobala, vacanabala aura kAyabala / manobala-antarmuhUrtameM sampUrNa zrutako cintana karanekI sAmarthyakA nAma manobala hai| vacanabala-antarmuhUrta meM sampUrNa zrutako pATha karanekI zaktikA nAma vacanabala hai / kAyabala-eka mAsa, cAra mAsa, chaha mAsa aura eka varSa taka bhI kAyotsarga karanekI zakti honA athavA aGgulIke agrabhAgase tInoM lokoMko uThAkara dUsarI jagaha rakhanekI sAmarthyakA honA kAyabala hai| auSadhaRddhi ATha prakArakI hai| jina muniyoMkI nimna AThoM bAtoMke dvArA prANiyoM ke roga naSTa ho jAte haiM ve muni auSadhaRddhike dhArI hote haiN| 1 viTa (mala ) lepana, 2 malakA ekadeza chUnA, 3 apakva AhArakA sparza, 4 sampUrNa aGgoMke malakA sparza, 5 niSThovanakA sparza, 6 danta, keza, nakha, mUtra AdikA sparza 7 kRpAdRSTi se avalokana ora 8 kRpAse dA~toMkA dikhAnA / rasa Rddhike chaha bheda haiM-1 AsyaviSa-kisI dRSTigata prANIko 'bhara jAo' aisA kahanepara usa prANIkA tatkSaNa hI maraNa ho jAya-isa prakArakI sAmarthyakA nAma AsyaviSa athavA vAgviSa hai| 2 dRSTiviSa-kisI kruddha munike dvArA kisI prANIke dekhe jAnepara usa prANIkA usI samaya maraNa ho jAya isa prakArakI sAmarthyakA nAma dRSTiviSa hai| 3 kSIrasrAvI-nIrasa bhojana bhI jina muniyoMke hAthameM Anepara kSIrake samAna svAdayukta ho jAtA hai, athavA jinake vacana kSIrake samAna saMtoSa denevAle hote haiM ve kSIrasrAvI kahalAte haiN| 4 madhvAsAvI-nIrasa bhojana bhI jina muniyoMke hAthameM Anepara madhuke svAdako denevAlA ho jAtA hai aura jinake vacana zrotAoMko madhuke samAna lagate haiM ve muni madhvAsrAvI haiN| 5 sarpirAsrAvI-nIrasa bhojana bhI jinake hAthameM Anepara ghRtake svAdayukta ho jAtA hai aura jinake vacana zrotAoMko ghRtake svAda jaise lagate haiM ve muni sapirAsrAvI haiN| 6 amRtAsrAvI--jinake hastagata bhojana amRtake samAna ho jAtA hai aura jinake vacana amRta jaise lagate haiM ve muni amRtAsrAvI haiN| kSetra Rddhi ke do bheda haiM / akSoNamahAnasaRddhi aura akSINaAlayaRddhi / kisI muniko kisI gharameM bhojana karanepara usa ghara meM cakravartI ke parivArako bhojana karanepara bhI annakI kamI na honekI sAmarthyakA nAma akSINa mahAnasa Rddhi hai| For Private And Personal Use Only Page #510 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 / 36] tRtIya adhyAya 359 kisI muniko kisI mandirameM nivAsa karanepara usa sthAnameM samasta deva, manuSya aura tiryaJcoMko paraspara bAdhA rahita nivAsa karaneko zaktikA nAma akSINAlaya Rddhi hai| Rddhirahita AryoM ke pA~ca bheda haiM-1 samyaktvArya, 2 cAritrArya, 3 kArya, 4 jAtyArya aura 5 kssetraary| vratarahita samyagdRSTI samyaktvArya haiN| cAritrako pAlane vAle yati cAritrArya haiN| kAryoM ke tIna bheda haiM--sAvadha kArya, alpasAvadha karmArya aura asAvadyakArya / sAvadha karmArya ke chaha bheda haiM-asi, masi,kRSi,vidyA, zilpa aura vANijyakarmArya / talavAra, dhanuSa , bANa, churI, gadA, Adi nAnA prakArake AyudhoM ko calAnemeM catura asi kArya haiM / Ayavyaya Adi likhane vAle arthAt munIma yA klarka masikArya haiN| khetI karane vAle kRSi kArya haiM / gaNita Adi bahattara kalAoMmeM pravINa vidyA kArya haiN| nirNejaka nAI Adi zilpa kArya haiM / dhAnya, kapAsa,candana, suvarNa Adi padArthoM ke vyApAra ko karane vAle vANijyakarmAya haiN| zrAvaka alpa sAvadha karmAya hote haiM aura muni asAvadya kArya haiN| ikSvAku Adi vaMzameM utpanna hone vAle jAtyArya kahalAte haiM / vRSabhanAtha bhagavAna ke kulameM utpanna honevAle ikSvAkuvaMzI, bharatake putra arkakIrti ke kulameM utpatra honevAle sUryavaMzI, bAhubalike putra somayazake * kulameM utpanna honevAle somavaMzI, somaprabha zreyAMsake kulameM utpanna honevAle kuruvaMzI, akampana mahArAjake kulameM utpanna honevAle nAthavaMzI, harikAnta rAjAke kula meM utpanna honevAle harivaMzI, yadurAjAke kulameM utpanna honevAle yAdava, kAzyapa rAjAke kulameM utpanna honevAle upravaMzI kahalAte haiN| kauzala, gujarAta, saurASTra, mAlava, kAzmIra Adi dezoM meM utpanna honevAle kSetrArya kahalAte haiN| mleccha do prakArake hote haiM-antIpaja aura karmabhUmija / lavaNa samudrameM AThoM dizAoM meM ATha dvIpa haiN| ina dvIpoMke antarAla meM bhI pATha dvIpa haiN| himavAn parvatake donoM pAvoM meM do dvIpa haiN| zikharI parvatake donoM pAryoM meM do dvIpa haiN| aura donoM vijayAddha parvatoM ke donoM pAryoM meM cAra dvIpa haiN| isa prakAra lavaNa samudrameM caubIsa dvIpa haiM, inako kubhogabhUmi kahate haiN| cAroM dizAoM meM jo cAra dvIpa haiM ve samudra ko vedIse pA~ca sau yojanakI dUrI para haiN| inakA vistAra so yojana hai| cAroM vidizAoMke cAra dvIpa aura antarAlake ATha dvIpa samudrakI vedIse sAr3he pA~ca sau yojanakI dUrI para haiM unakA vistAra pacAsa yojana hai| parvatoMke antameM jo ATha dvIpa haiM ve samudrakI vedIse chaha sau yojanakI dUrI para haiN| inakA vistAra paccIsa yojana hai| ___ pUrvadizAke dvIpameM eka paira vAle manuSya hote haiM / dakSiNa dizAke dvIpameM manuSya zRGga ( sIMga ) sahita hote haiM / pazcima dizAke dvIpameM pUMchavAle manuSya hote haiN| uttara dizAke dvIpameM gUMge manuSya hote haiN| Agneya dizAmeM zaza ( kharahA ) ke samAna kAna vAle aura naiRtya dizAmeM zaDkulIke samAna kAnavAle manuSya hote haiN| vAyavya dizAmeM manuSyoMke kAna itane bar3e hote haiM ki ve unako or3ha sakate haiM / aizAna dizAmeM manuSyoM ke lambe kAna vAle manuSya hote haiN| For Private And Personal Use Only Page #511 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti hindI-sAra [3 / 37 pUrva aura Agneyake antarAlameM azvake samAna mukhavAle Agneya aura dakSiNake antarAla meM siMhake samAna mukhavAle,dakSiNa aura naiRtyake antarAlameM bhaSaNa-kutte ke samAna mukhavAle, natya aura pazcimake antarAlameM garvara ( ullU) ke samAna mukhavAle, pazcima aura vAyavyake antarAlameM zUkarake samAna mukhavAle,vAyavya aura uttara ke antarAlameM vyAghra ke samAna mukhavAle, uttara aura aizAnake antarAlameM kAkake samAna mukhavAle aura aizAna aura pUrva ke antarAla meM kapi ( bandara )ke samAna mukhabAle manuSya hote haiN| himavAn parvatake pUrva pArzvameM machalI ke samAna mukhavAle aura pazcima pArzvameM kAle mukhavAle, zikharI parvatake pUrva pArzvameM medhake samAna mukhavAle aura pazcima pArzvameM vidyutke, dakSiNadizAke vijayA ke pUrva pArzva meM gAyake samAna mukhavAle aura pazcima pAzvameM meSake samAna mukhavAle aura uttaradizAmeM vijayA ke pUrva pArzvameM hAthIke samAna mukhavAle aura pazcima pArzvameM darpaNake samAna mukhavAle manuSya hote haiN| eka pairavAle manuSya miTTI khAte haiM aura guhAoMmeM rahate haiN| anya manuSya vRkSoMke nIce rahate haiM aura phala-puSpa khAte haiN| inakI Ayu eka palya aura zarIrakI UMcAI do hajAra dhanuSa hai| ____ ukta caubIsa dvIpa lavaNasamudrake bhItara haiN| isI prakAra lavaNasamudra ke bAhara bhI caubIsa dvIpa haiN| lavaNa samudrake kAlodasamudrasambandhI bhI ar3atAlIsa dvIpa haiN| saba milAkara chayAnave mleccha dvIpa hote haiM / ye saba dvIpa jalase eka yojana Upara haiN| ina dvIpoMmeM utpanna honevAle manuSya antIpaja mleccha kahalAte haiN| - pulinda, zabara, yavana, khasa, barbara Adi karmabhUmija mleccha haiN| karma bhUmiyoMkA varNanabharatairAvatavidehA: karmabhUmayo'nyatra devakurUttarakurubhyaH / / 37 // pA~ca bharata, pA~ca airAvata aura devakuru evaM uttara kuruko chor3akara pA~ca videha-isa prakAra pandraha karmabhUmiyA~ haiN| isake atirikta bhUmiyA~ bhogabhUmi ho haiM kintu antarvIpoM meM kalpavRkSa nahIM hote| bhogabhUmike saba mamuSya marakara deva hI hote haiN| kisI AcAryakA aisA mata hai ki cAra antarvIpa haiM ve karmabhUmike samIpa haiM ataH unameM utpanna hone vAle manuSya cAroM gatiyoM meM jA sakate haiN| ____ mAnuSottara parvatake Age aura svayambhUramaNa dvIpake madhyameM sthita svayaMprabha parvatake pahile jitane dvIpa haiM una sabameM ekendriya aura paJcendriya jIva hI hote haiN| ye dvIpa kubhogabhUmi kahalAte haiN| inameM asaMkhyAta varSako AyuvAle aura eka kosa U~ce paJcendriya tiryantra hI hote hai, manuSya nahIM / inake Adike cAra guNasthAna hI ho sakate haiN| __mAnuSottara parvata satraha sau ikkIsa yojana U~cA hai, aura cAra sau tIsa yojana bhUmike andara hai, mUlameM eka sau bAIsa yojana,madhyameM sAta sau tetIsa yojana, Upara cAra sau caubIsa yojana vistAravAlA hai| mAnuSottarake Upara cAroM dizAoM meM cAra caityAlaya haiN| sarvArthasiddhiko denevAlA utkRSTa zubhakarma aura sAtaveM narakameM le jAnevAlA utkRSTa azubha karma yahIM para kiyA jAtA hai / tathA asi, masi, kRSi, vANijya Adi karma yahIM para For Private And Personal Use Only Page #512 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 / 38] tRtIya adhyAya kiyA jAtA hai isaliye inako karmabhUmi kahate haiM / yadyapi sampUrNa jagatmeM hI karma kiyA jAtA hai kintu utkRSTa zubha aura azubha karmakA Azraya honese inako hI karmabhUmi kahA svayamprabha parvatase Age lokake anta taka jo tiryazca haiM unake pA~ca guNasthAna ho sakate haiN| unakI Ayu eka pUrvakoTikI hai| vahA~ ke matsya sAtaveM narakameM le jAne vAle pApakA bandha karate haiN| koI koI thalacara jIva svarga Adike hetubhUta puNyakA bhI upArjana karate haiM / isaliye AdhA svayaMbhUramaNa dvIpa, pUrA svayaMbhUramaNa samudra aura samudrake bAhara cAroM kone karmabhUmi kahalAte hai| manuSyoMkI AyukA varNananRsthitI parAvare tripalyopamAntarmuhUrta / / 38 / / manuSyoMkI utkRSTa Ayu tIna palya aura jaghanya Ayu antarmuhUrta hai| palyake tIna bheda haiM-vyavahAra palya, uddhAra palya aura addhA palya / vyavahAra palyase saMkhyAkA, uddhAra palyase dvIpa samudroMkA aura addhA palyase karmoM kI sthitikA varNana kiyA jAtA hai| vyavahAra palyakA svarUpa pramANAGgulase parimita eka pramANa yojana hotA hai / avasarpiNI kAlake prathama cakravartIke aGgulako pramANAGgula kahate haiM / caubIsa pramANAGgulakA eka hAtha hotA hai| cAra hAthakA eka daNDa hotA hai| do hajAra daNDoMkI eka pramANagavyUti hotI hai| cAra gavyUtikA eka pramANayojana hotA hai / arthAt pA~ca sau mAnava yojanoMkA eka pramANayojana hotA hai / mAnava yojanakA svarUpa-- ATha paramANuoMkA eka sareNu hotA hai / ATha trasareNuoMkA eka rathareNu hotA hai| ATha rathareNuoMkA eka cikurAgra hotA hai| ATha cikurAmoMkI eka likSA hotI hai / ATha likSAoMkA eka siddhArtha hotA hai / ATha siddhArthoMkA eka yava hotA hai| ATha yavoMkA eka aGgula hotA hai| chaha aGguloMkA eka pAda hotA hai / do pAdoMkI eka vitasti hotI hai / do vitastiyoMkI eka rati hotI hai| cAra ratiyoMkA eka daNDa hotA hai / do hajAra daNDoMkI eka gavyUti hotI hai / cAra gabyUtikA eka mAnavayojana hotA hai / aura pAMca sau mAnavayojanoMkA eka pramANayojana hotA hai| eka pramANayojana lambA, caur3A aura gaharA eka gola gaDDA ho| sAta dina takake meSake baccoMke bAloMko kecIse katara kara isa prakAra Tukar3e kiye jAya ki phira dUsarA Tukar3A na ho sake / una sUkSma bAloMke Tukar3oMse vaha gaDDA kUTa kUTakara bhara diyA jAya isa gaDDU ko vyavahArapalya kahate haiM / punaH sau varSa ke bAda usa gaDra meMse eka eka Tukar3A nikAlA jAve / isa kramase sampUrNa romakhaNDoMke nikalane meM jitanA samaya lage utane samayako vyavahArapalyopama kahate haiN| punaH asaMkhyAta karor3a varSoM ke jitane samaya hoM utane samayoMse pratyeka romakhaNDoMkA guNA kare aura isa prakAra ke romakhaNDoM se phira usa gaDDheko bhara diyA jAya / isa gaDakA nAma uddhArapalya hai| punaH eka eka samayake bAda eka eka romakhaNDako nikAlanA caahie| isa kramase sampUrNa romakhaNDoMke nikalane meM jitanA samaya lage utane samayako uddhAra-- palyopama kahate haiM / daza kor3Akor3I uddhArapalyoMkA eka uddhArasAgara hotA hai / For Private And Personal Use Only Page #513 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 402 tattvArthavRtti hindI-sAra [ 3 / 39 ar3hAI uddhArasAgaroM athavA paccIsa kor3Akor3I uddhArapalyoMke jitane romakhaNDa hote haiM utane hI dvIpa samudra haiN| eka varSake jitane samaya hote haiM unase uddhArapalyake pratyeka romakhaNDakA guNA kare aura aise romakhaNDoMse phira yaha gaDDA bhara diyA jAya taba isa gaDDhe kA nAma addhA palya hai / punaH eka eka samayake bAda eka eka romakhaNDako nikAlane para samasta romakhaNDoMke nikalane meM jitane samaya lageM utane kAlakA nAma addhApalyopama hai| daza kor3Akor3I addhApalyoMkA eka addhAsAgara hotA hai| aura daza kor3Akor3I. addhAsAgaroMkI eka utsarpiNI hotI hai| avasarpiNIkA pramANa bhI yahI hai| ____ addhApalyopamase naraka tiryaJca deva aura manuSyoMkI karmakI sthiti, AyukI sthiti kAyakI sthiti aura bhavakI sthiti ginI jAtI hai| tiryaJcoMkI sthiti tiryagyonijAnAzca / / 39 // manuSyoMko taraha tiryaJcoMkI bhI utkRSTa aura jaghanya Ayu kramase tIna palya aura antarmuhUrta hai| ___ isa Aya meM naraka, dvIpa, samudra, kulaparvata, padmAdi hrada, gaMgAdi nadI, manuSyoMke bheda, manuSya |yshcoNkii Ayu AdikA varNana hai| tRtIya adhyAya samApta whole For Private And Personal Use Only Page #514 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturtha adhyAya devoMke bheda devAzcaturNikAyAH // 1 // devoMke cAra bheda haiM-bhavanavAsI, vyantara, jyotiSI aura klpvaasii| devagati nAma karmake udaya honepara aura nAnA prakArakI vibhUti yukta honeke kAraNa jo dvIpa, samudra,parvata Adi sthAnoMmeM apanI icchAnusAra krIr3A karate haiM unako deva kahate haiM / jAtikI apekSA 'devAzcaturNikAyaH' aisA ekavacanAnta sUtra honepara bhI kAma cala jAtA phira bhI sUtrameM bahuvacanakA prayoga pratyeka nikAyake aneka bheda batalAneke liye kiyA gayA hai| devoMmeM lezyAkA varNana AditastriSu pItAntalezyAH // 2 // bhavanavAsI, vyantara aura jyotiSI devoMke kRSNa, nIla, kApota aura pIta ye cAra lezyAe~ hI hotI haiN| nikAyoMke prabhedadazASTapaJcadvAdazavikalpAH kalpopapannaparyantAH // 3 // bhavanavAsI devoMke daza bheda, vyantara devoMke ATha bheda,jyotiSI devoMke pA~ca bheda aura kalpopapanna arthAt solahaveM svargatakake devoMke bAraha bheda hote haiN| greveyaka AdimeM saba ahamindra hI hote haiM isaliye vahA~ koI bheda nahIM hai| ___ devoMke sAmAnya bhedaindrasAmAnikatrAyastriMzapAriSadAtmarakSalokapAlAnIkaprakIrNa kAbhiyogyakilliSikAzcaikazaH // 4 // pratyeka nikAyake devoMmeM indra, sa nika, trAyastriMza, pAriSada, AtmarakSa, lokapAla, anIka, prakIrNaka, Abhiyogya aura kisa -ye daza bheda hote haiN| indra-jo anya devoMmeM nahIM rahanevAlI aNimA Adi RddhiyoMko prAptakara asAdhAraNa aizvaryakA anubhava karate haiM unako indra kahate haiN| sAmAnika-AjJA aura aizvaryako chor3akara jinakI Ayu, bhoga, upabhogAdi indra ke hI samAna hoM unako sAmAnika kahate haiN| trAyastriMza-maMtrI aura purAhitake kAmako karanevAle deva trAyastriMza. kahalAte haiM / ye saMkhyAmeM teMtIsa hote haiN| pAriSada-sabhAmeM baiThaneke adhikArI devoMko pAriSada kahate haiN| AtmarakSa-indrakI rakSA karanevAle deva AtmarakSa kahalAte haiN| lokapAla-jo deva anya devoMkA pAlana karate haiM unheM lokapAla kahate haiM / ye ArakSika, arthacara aura koTTapAlake samAna hote haiM / jo grAma AdikI rakSAke liye niyukta For Private And Personal Use Only Page #515 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti hindI-sAra sAra . [45-8 hote haiM unako ArakSaka kahate haiM / artha (dhana) sambandhI kAryameM niyukta arthacara kahalAte haiN| pattana, nagara AdikI rakSA ke liye niyukta ( koTTapAla ) kahalAte haiN| anIka-jo hasti, azva, ratha, padAti, vRSabha,gandharva aura nartakI ina sAta prakArakI senAmeM rahate haiM ve anIka haiN| prakIrNaka-nagaravAsiyoMke samAna jo idhara udhara phaile huye hoM unako prakIrNaka kahate haiN| Abhiyogya-jo naukarakA kAma karate haiM ve Abhiyogya haiN| kilviSika-kilviSa pApako kahate haiN| jo savArImeM niyukta hoM tathA nAI AdikI taraha nIcakarma karanevAle hote haiM unako kilviSaka kahate haiN| trAyastriMzalokapAlavA vyantarajyotiSkAH // 5 // vyantara aura jyotiSI devoMmeM trAyastriMza aura kapAla nahIM hote haiM / indroMkI -- pUrvayordIndrAH // 6 // bhavanavAsI aura vyantara devoM meM pratyeka bhedasambandhI do do indra hote haiN| bhavanavAsI devoMmeM asurakumAroMke camara aura vairocana, nAgakumAroMke dharaNa aura bhUtAnanda, vidyutkumAroMke harisiMha aura harikAnta, suvarNakumAroMke veNudeva aura veNutAlI, agnikumAroM ke agnizikha aura agnimANava,vAtakumAroMke velamba aura prabhaJjana,stanitakumAroM. ke sughoSa aura mahAghoSa, udadhikumAroMke jalakAnta aura jalaprabha, dvIpakumAroMke pUrNa aura avaziSTa, dikkumAroMke amitagati aura amitavAhana, nAmake indra hote haiN| byantara devoM meM kinnaroMke kinnara aura kimpuruSa, kimpuruSoMke satpuruSa aura mahApuruSa, mahoragoMke atikAya aura mahAkAya, gandharvo ke gItarati aura gItayaza, yakSoMke pUrNabhadra aura maNibhadra, rAkSasoM ke bhIma aura mahAbhIma, bhUtoke pratirUpa aura apratirUpa aura pizAcoMke kAla aura mahAkAla nAmake indra hote haiN| devoMke bhogoMkA varNana-- kAyapravIcArA A aizAnAt // 7 // aizAna svargaparyantake deva arthAt bhavanavAsI, vyantara, jyotiSI aura prathama tathA dvitIya svargake deva manuSya aura tiryakacoMke samAna zarIrase kAma sevana karate haiN| maryAdA aura abhividhi, kriyAyoga aura ISat artha meM "A" upasarga AtA hai| tathA vAkya aura smaraNa arthameM 'A' upasarga AtA hai 'A' upasarga kI svarapare rahate sandhi nahIM hotI / isa sUtrameM A aura e ( A + ai ) ina donoM kI sandhi ho sakatI thI lekina sandehako dUra karaneke liye AcArya ne sandhi nahIM kI hai| yahAM A abhividhike arthameM prayukta huA hai / abhividhimeM usa vastukA bhI grahaNa hotA hai jisakA nirdeza ke bAda kiyA jAtA hai / jaise isa sUtrameM aizAna svargakA bhI grahaNa hai / zeSAH sparzarU pazabdamanaHpravIcArAH // 8 // zeSa deva ( tRtIya svargase solahaveM svargataka) deviyoM ke sparzase, rUpa dekhanese, zabda sunanese aura manameM smaraNa mAtrase kAma sukhakA anubhava karate haiM / For Private And Personal Use Only Page #516 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 405 4 / 9-12] . caturtha adhyAya sanatkumAra aura mAhendra svarga ke deva aura deviyA~ paraspara meM sparzamAtrase; brahma, brahmottara, lAntava aura kApiSTa svargake deva aura deviyA~ eka dUsareke rUpako dekhanese; zukra, mahAzukra, zatAra aura sahasrAra svargake deva aura deviyA~ paraspara zabdazravaNase aura Anata, prANata, pAraNa aura acyuta svargake deva aura deviyA~ manameM eka dUsareke smaraNamAtrase adhika sukhakA anubhava karatI haiN| pare'pravIcArAH // 6 // nava graiveyaka, nava anudiza aura paJcottara vimAnavAsI deva kAmasevanase rahita hote haiN| ina devoMko kAmasevanakI icchA hI nahIM hotI hai| unake to sadA harSa aura Ananda rUpa sukhakA anubhava rahatA hai / bhavanavAsiyoMke bhedbhvnvaasino'surnaagvidyutsuprnnaagnivaatstnitoddhidviipdikkumaaraaH||10|| bhavanavAsI devoMke asurakumAra, nAgakumAra, vidyutkumAra, suparNakumAra, agnikumAra, vAtakumAra, stanitakumAra, udadhikumAra, dvIpakumAra aura dikkumAra-ye daza bheda haiN| bhavanoM meM rahane ke kAraNa ina devoMko bhavanavAsI kahate haiN| jo parasparameM dUsaroMko lar3Akara unake prANoMko lete haiM unako asurakumAra kahate haiM / ye tRtIya naraka takake nArakiyoMko duHkha pahu~cAte haiM / parvata yA vRkSoMpara rahanevAle deva nAgakumAra kahalAte haiN| jo vidyutke samAna camakate haiM ve vidyutkumAra haiN| jinake pakSa ( paMkha ) zobhita hote haiM ve suparNakumAra haiN| jo pAtAla lokase krIr3A karaneke liye Upara Ate haiM ve agnikumAra kahalAte haiN| tIrthaMkarake vihAramArgako zuddha karanevAle vAtakumAra haiM / zabda karanevAle devoMko stanitakumAra kahate haiN| samudroMmeM krIr3A karanevAle udadhikumAra / aura dvIpoMmeM krIr3A karanevAle dvIpakumAra kahalAte haiN| dizAoMmeM krIr3A karanevAloMko dikkumAra kahate haiM / asurakumAroM ke prathama narakake paGkabahula bhAgameM aura zeSa bhavanavAsI devoMke kharabahula bhAgameM bhavana haiN| vyantaradevoMke bhedavyantarAH kinnarakimpuruSamahoragagandharvayakSarAkSasabhUtapizAcAH // 11 // vyantara devoM ke kinnara, kimpuruSa, mahoraga, gandharva, yakSa, rAkSasa, bhUta aura pizAca-ye ATha bheda hote haiN| nAnA dezoM meM nivAsa karane ke kAraNa inako vyantara kahate haiN| jambUdvIpake asaMkhyAta dvIpa-samudrako chor3akara prathama narakake khara bhAgameM rAkSasoMko chor3akara anya sAta prakArake vyantara rahate haiM aura paGkabhAgameM rAkSasa rahate haiM / jyotiSo devoMke bhedajyotiSkAH sUryAcandramasau grahanakSatraprakIrNakatArakAzca // 12 // jyotiSI devoMke sUrya, candramA, graha, nakSatra aura tArA ye pA~ca bheda haiN| jyoti (prakAza ) yukta hone ke kAraNa inako jyotiSI kahate haiN| isa pRthvIse sAta sau nabbe yojanakI U~cAI para tArAoM ke vimAna haiM / tArAoMse For Private And Personal Use Only Page #517 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti hindI-sAra [4 / 13-15 daza yojana Upara sUrya ke vimAna haiN| sUryase assI yojana Upara candramAkA vimAna hai| isake bAda cAra yojana Upara nakSatra haiN| nakSatroMse cAra yojana Upara budha, budhase tIna yojana Upara zukra, zukrase tIna yojana Upara bRhaspati, bRhaspatise tIna yojana Upara maGgala aura maMgalase tIna yojana Upara zanaizcara deva rahate haiM / isa prakAra maGgalase eka sau daza yojana pramANa AkAzameM jyotiSI deva rahate haiN| sUryase kucha kama eka yojana nIce ketu aura candramAse kucha kama eka yojana nIce rAhu rahate haiN| saba jyotiSI devoMke vimAna Upara ko sthita arddhagolakake AkArake hote haiN| candramA, sUrya aura grahoMko chor3akara zeSa jyotiSI deva apane apane eka hI mArgameM gamana karate haiN| jyotiSIdevoMkI gatimerupradakSiNA nityagatayo nRloke // 13 // manuSyalokake jyotiSI deva merukI pradakSiNA dete huye sadA gamana karate rahate haiN| manuSyalokase bAhara jyotiSI deva sthira rahate haiN| prazna-jyotiSI devoMke vimAna acetana hote haiN| unameM gamana kaise sambhava hai ? uttara-Abhiyogya jAtike devoM dvArA jyotiSI devake vimAna khIMce jAte haiN| Abhiyogya devoMkA karmavipAka anya jyotiSI devoMke vimAnoMko khIMcane para hI hotA hai| meru se gyArahasau ikkIsa yojana dUra rahakara jyotiSI deva bhramaNa karate rahate haiN| jambUdvIpameM do sUrya, chappana nakSatra aura eka sau chihattara graha haiM / lavaNasamudra meM cAra sUrya, eka sau bAraha nakSatra aura tIna sau bAvana graha hai| dhAtakIkhaNDadvIpameM bAraha sUrya, tIna sau chattIsa nakSatra aura eka hajAra chappana graha haiN| kAloda samudra meM byAlIsa sUrya, gyAraha sau chihattara nakSatra aura tIna hajAra chaha sau ninyAnabe graha haiM / aura puSkarArddha dvIpameM bahattara sUrya, do hajAra solaha nakSatra aura chaha hajAra tIna sau chattIsa graha haiM / candramAoMkI saMkhyA sUrya ke barAbara hai| pratyeka candramAke grahoMkI saMkhyA aThAsI hai| aura nakSatroMkI saMkhyA aTThAIsa hai| mAnuSottara parvatase bAhara ke sUryAdikI saMkhyA AgamAnusAra samajha lenI cAhiye / vyavahArakAlakA hetu tatkRtaH kAlavibhAgaH // 14 // dina, rAta, mAsa Adi vyavahArakAlakA vibhAga nitya gamana karane vAle jyotiSI devoMke dvArA kiyA jAtA hai / kAlake do bheda haiM-mukhyakAla aura vyavahArakAla / mukhyakAlakA varNana pA~caveM adhyAya meM kiyA jaaygaa| samaya, AvalI, miniTa, ghaNTA, dina-rAta Adi vyavahArakAla hai| vahiravasthitAH // 15 // manuSyalokase bAharake saba jyotiSI deva sthira haiN| __'candramAke vimAnake uparitana bhAgakA vistAra pramANayojanake ikasaTha bhAgoMmeM se chappanabhAga pramANa (16 yojana) hai aura sUryake vimAnake uparitanabhAgakA vistAra pramANa For Private And Personal Use Only Page #518 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 / 16-19 ] caturtha adhyAya yojanake ikasaTha bhAgoM meM se ar3atAlIsa bhAga pramANa (yojana ) hai| zukra ke vimAnakA vistAra eka koza, bRhaspatike vimAnakA vistAra kucha kama eka koza aura maGgala, budha aura zani vimAnakA vistAra AdhA koza hai / vaimAnika devoMkA vana -- vaimAnikAH // 16 // vimAnoM meM rahanevAle deva vaimAnika kahalAte haiN| jinameM rahanevAle jIva apaneko vizeSa puNyAtmA samajhate haiM unako vimAna kahate haiM / vimAna tIna prakAra ke hote haiMindrakavimAna, zreNivimAna aura prakIrNaka vimAna / madhyavartI vimAnako indra ka vimAna kahate haiM / jo vimAna cAroM dizAoM meM paMkti meM avasthita rahate haiM ve zreNivimAna haiN| idhara udhara phaile hue akramabaddha vimAna prakIrNaka vimAna haiM / 407 ina vimAnomeM jo devaprAsAda haiM tathA jo zAzvata jinacaityAlaya haiM ve saba akRtrima haiM / inakA parimANa mAnavayojana koza Adise jAnA jAtA hai / anya zAzvata yA akRtrima padArthoMkA parimANa pramANayojana koza Adise kiyA jAtA hai / yaha paribhASA hai / paribhASA niyama banAnevAlI hotI hai / vaimAnika devoMke bheda kalpopapannAH kalpAtItAya // 17 // vaimAnika devoMke do bheda haiM- kalpopapanna aura kalpAtIta / kalpa arthAt-solaha svargo meM utpanna honevAle deva kalpopapanna aura navamaiveyaka, nava anudiza aura pAMca anuttara vimAna meM utpanna honevAle deva kalpAtIta kahalAte haiM / yadyapi bhavanavAsI vyantara aura jyotiSI devoM meM bhI indra AdikA kalpa yA bheda hai phira bhI rUDhike kAraNa vaimAnika devoMkI hI kalpopapanna saMjJA hai / vimAnoM kA krama - uparyupari // 18 // kalpopapanna aura kalpAtIta devoMke vimAna kramazaH Upara Upara hai / athavA upari upari zabda samIpavAcI bhI ho sakatA hai| isaliye yaha bhI artha ho sakatA hai ki pratyeka paTala meM do do svarga samIpavartI haiN| jisa paTala meM dakSiNa dizAmeM saudharma svarga hai, usI paTala meM uttara dizA meM usake samIpavartI aizAna svarga bhI hai / vaimAnika. devoMke rahanekA sthAna saudharmezA nasAnatkumAra mAhendra brahmabrahmottara lAntavakApiSTazukramahAzukrazatArasahasrAreSvAnataprANatayorAraNAcyutayornavasu graiveyakeSu vijayavaijayantajayantAparAjiteSu sarvArthasiddhau ca // 16 // For Private And Personal Use Only saudharma aizAna sAnatkumAra mAhendra brahma brahmottara lAntava kApiSTa zukra mahAzukra zatAra sahasrAra nita prANata AraNa aura acyuta ina solaha svargo meM tathA navatraiveyaka nava anudiza aura vijaya vaijayanta jayanta aparAjita aura sarvArthasiddhi ina pAMca anuttara vimAnoM mAnaka deva rahate haiM / Page #519 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [4:19 408 tattvArthavRtti hindI-sAra isa sUtra meM yadyapi nava anudizoMkA nAma nahIM AyA hai lekina 'navasu veyakeSu' meM nava zabdako nava anudizoMko grahaNa karaneke liye pRthak rakhA gayA hai / sUtrameM sarvArthasiddhiko sarvotkRSTa honeke kAraNa "sarvArthasiddhau" isa prakAra pRthak rakkhA gayA hai| pratyeka svargakA nAma usa svargake indra ke nAmase par3A hai| __sabase nIce saudharma aura aizAna kalpa haiN| aura inake Upara acyuta svarga paryanta kramazaH do do kalpa haiM / AraNa aura acyuta kalpake Upara nava graiveyaka, nava graiveyakoM ke Upara nava anudiza aura nava anudizoM ke Upara pAMca anuttara vimAna haiN| eka lAkha yojana UcA meruparvata hai / meruparvatakI coTI aura saudharmasvargake indraka RtuvimAnameM eka bAlamAtrakA antara hai| meruse Upara Urdhvaloka meruse nIce adholoka aura meruke barAbara madhyaloka yA tiryaka loka hai| __ saudharma aura aizAna svarga ke ikatIsa paTala haiN| unameM prathama Rtu paTala hai| Rtu paTalake bIca meM Rtu nAmaka paiMtAlIsa lAkha yojana vistRta indraka ( madhyavartI ) vimAna hai| Rtu vimAnase cAroM dizAoM meM cAra vimAna zreNiyA~ hai| pratyeka vimAnazreNImeM bAsaTha vimAna haiN| vidizAoMmeM prakIrNaka vimAna haiM / / Rtu paTalase Upara prabhA nAmaka antima paTala paryanta pratyeka paTala ke pratyeka zreNI vimAnoMkI saMkhyA kramase eka eka kama hotI gaI hai| isa prakAra antima paTala meM pratyeka dizAmeM battIsa zreNI vimAna haiN| prabhA nAmaka ikatIsaveM paTalake madhya meM prabhA nAmaka indraka vimAna hai / indraka vimAnakI cAroM dizAoM meM cAra vimAna zreNiyA~ haiN| pratyeka vimAna zreNImeM battIsa vimAna haiN| dakSiNa dizAmeM jo SimAnazreNI hai usake aThArahaveM vimAna meM saudharma indrakA nivAsa hai| aura uttara dizAke aThAharaveM vimAnameM aizAna indra rahatA hai| ukta donoM vimAnoM ke tIna tIna koTa haiN| bAharake koTameM anIka aura pAriSada jAtike deva rahate haiN| madhyake koTameM trAyastriMza deva rahate haiM aura tIsare koTake bhItara indra rahatA hai| isa prakAra saba svargoM meM indroMkA nivAsa samajhanA caahiye| ... pUrva, pazcima aura dakSiNa dizAkI tIna vimAna zreNiyA~ aura Agneya aura nairRtya dizAse prakIrNaka vimAna saudharma svargakI sImAmeM haiN| uttaradizAkI eka vimAna zreNI aura IzAna dizAke prakIrNaka vimAna aizAna svargakI sImAmeM haiN| isake Upara sAnatkumAra aura mAhendra svarga haiM / inake sAta paTala haiN| prathama aJjana paTalake madhyameM aJjana nAmaka indraka vimAna hai| indra vimAnakI cAroM dizAoM meM cAra vimAna zreNiyA~ haiN| pratyeka zreNI meM ikatIsa vimAna haiN| prathama paTalase antima paTala paryanta pratyeka paTala meM pratyeka zreNImeM vimAnoMkI saMkhyA kramazaH eka eka kama hai / sAtaveM paTalameM indraka vimAnakI cAroM dizAoM meM cAra vimAna zreNiyA~ haiN| pratyeka zreNImeM paccIsa vimAna haiM / isa paTala kI dakSiNa zreNIke pandrahaveM vimAnameM sAnatkumAra aura uttara zreNIke pandrahaveM vimAna meM mAhendra indra rahate haiN| isake Upara brahma aura brahmottara svarga haiN| inake cAra paTala haiN| prathama ariSTa paTalake madhyameM ariSTa nAmaka indraka vimAnakI cAroM dizAoM meM cAra vimAna zreNiyA~ haiN| pratyeka zreNI meM caubIsa vimAna haiN| Uparake paTaloM meM zreNIvimAnoMkI saMkhyA kramazaH eka eka kama hai| cauthe paTala meM pratyeka zreNI meM ikkIsa vimAna haiM / isa paTalakI dakSiNa zreNIke bArahaveM vimAnameM brahmendra aura uttara zreNIke bArahaveM vimAnameM brahmottara indra rahate haiM / For Private And Personal Use Only Page #520 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 419] caturtha adhyAya 409 isake Upara lAntava aura kApiSTa svarga haiN| inake do paTala haiM-brahmahRdaya aura lAntava / prathama paTalakI pratyeka vimAnazreNI meM bIsa vimAna haiN| aura dvitIya paTalakI pratyeka vimAnazreNImeM unnosa vimAna haiM / isa paTalakI dakSiNa zreNIke nauveM vimAnameM lAntava aura uttara zreNI ke nauveM vimAnameM kApiSTa indra rahate haiN| isake Upara zukra aura mahAzukra svarga haiN| inameM mahAzukra nAmaka eka hI paTala hai| isa paTalake madhyameM mahAzukra nAmaka indraka vimAna hai| cAroM dizAoM meM cAra vimAnazreNiyA~ haiN| pratyeka vimAnazreNImeM aThAraha vimAna haiM / dakSiNa zreNIke bArahaveM vimAnameM zukra aura uttara zreNI ke bArahaveM vimAnameM mahAzukra indra rahate haiN| isake Upara zatAra aura sahasrAra svarga haiN| inameM sahasrAra nAmaka eka hI paTala hai| cAroM dizAoMkI pratyeka zreNI meM satraha vimAna haiN| dakSiNa zreNIke nauveM vimAnameM zatAra aura uttara zreNI ke nauveM vimAnameM sahasrAra indra rahate haiN| isake Upara Anata, prANata, AraNa aura acyuta svarga haiN| inameM chaha paTala haiN| antima acyuta paTalake madhyameM acyuta nAmaka indraka vimAna hai| indraka vimAnase cAroM dizAoM meM cAra vimAnazreNiyA~ haiN| pratyeka vimAnazreNI meM gyAraha vimAna haiN| isa paTalakI dakSiNa zreNIke chaThaveM vimAnameM AraNa aura uttara zreNIke chaThaveM vimAnameM acyuta indra rahate haiN| isa prakAra lokAnuyoga nAmaka granthameM caudaha indra batalAye haiN| zrutasAgara AcAryake matase to bAraha hI indra hote haiN| Adike cAra aura antake cAra ina ATha svargoM ke ATha indra aura madhyake ATha svoMke cAra indra arthAt brahma, lAntava, zukra aura zatAra isa prakAra solaha svargoM meM bAraha indra hote haiN| vimAnoMkI saMkhyA--saudharma svarga meM battIsa lAkha, aizAna svarga meM aTThAIsa lAkha, sAnatkumAra svarga meM bAraha lAkha, mAhendra meM ATha lAkha, brahma aura brahmottarameM cAlIsa lAkha, lAntava aura kApiSTameM pacAsa hajAra, zukra aura mahAzukrameM cAlIsa hajAra, zatAra aura sahasrArameM chaha hajAra, Anata, prANata, AraNa aura acyuta svargameM sAta sau vimAna haiN| prathama tIna greveyakoM meM eka sau gyAraha, madhya ke tIna veyakoM meM eka sau sAta aura Upara ke tIna praiveyakoMmeM ekAnave vimAna haiN| nava anudiza meM nau vimAna haiN| sarvArthasiddhi paTalameM pA~ca vimAna haiM jinameM madhyavartI vimAnakA nAma sarvArthasiddhi hai| pUrva, dakSiNa, pazcima aura uttara dizAmeM kramase vijaya, vaijayanta, jayanta aura aparAjita vimAna haiN| vimAnoMkA raMga-saudharma aura aizAna svargake vimAnoMkA raGga zveta, pIlA, harA, lAla aura kAlA hai / sAnatkumAra aura mahendra svargameM vimAnoMkA raGga zveta, pIlA, harA aura lAla hai / brahma, brahmottara, lAntava aura kApiSTa svarga meM vimAnoMkA raMga zveta,pIlA aura lAla hai| zukrase acyuta svarga paryanta vimAnoMkA raMga zveta aura pIlA hai / nava veyaka, nava anudiza aura anuttara vimAnoMkA raMga zveta hI hai| sarvArthasiddhi vimAna paramazukla hai aura isakA vistAra jambUdvIpake samAna hai / anya cAra vimAnoMkA vistAra asaMkhyAta karor3a yojana hai| ukta tresaTha paTaloMkA antara bhI asaMkhyAta karor3a yojana hai| meruse Upara Der3ha rAjU paryanta kSetrameM saudharma aura aizAna svarga haiN| punaH Der3a rAju pramANa kSetra meM sAnatkumAra aura mAhendra svarga haiM / brahmase acyuta svarga paryanta do do svargoMkI U~cAI AdhA rAjU hai / aura graiveyakase siddhazilA taka eka rAjU UMcAI hai / ardhvalokameM jitane vimAna haiM sabhImeM jinamandira haiN| 52 For Private And Personal Use Only Page #521 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 410 www.kobatirth.org tatvArthavRtti hindI-sAra mAnaka deva utkarSa Acharya Shri Kailassagarsuri Gyanmandir [ 4 20-22 sthitiprabhAvasukhadyutilezyA vizuddhIndriyAvadhiviSayato'dhikAH || 20 || vaimAnika devoM meM kramazaH Upara Upara Ayu, prabhAva-zApa aura anugrahakI zakti, sukhaindriyasukha dIpti zarIra kAnti, lezyAoMkI vizuddhi, indriyoMkA viSaya aura avadhijJAna ke viSayakI adhikatA pAI jAtI hai / vaimAnika devoM meM apakarSa - gatizarIraparigrahAbhimAnato hInAH // 21 // vaimAnika deva gamana, zarIra, parigraha aura abhimAnakI apekSA kramazaH Upara Upara hIna haiM / Upara Uparake devoM meM gamana, parigraha aura abhimAnakI hInatA hai / zarIrakA parimANa - saudharma aura aizAna svargameM zarIrakI U~cAI sAta aratni, sanatkumAra aura mAhendra meM chaha, arani, brahma brahmottara lAntava aura kApiSTa meM pA~ca aratni, zukra mahAzukra zatAra aura sahasrArameM cAra aratni, Anata aura prANata meM sAr3he tIna aratni aura AraNa aura acyutameM tIna aratni zarIrakI U~cAI hai| prathama tIna maiveyakoM meM DhAI aratni, madhyapraiveyaka meM do aratni, Urdhva graiveyaka aura nava anudizameM Der3a aratni zarIrakI U~cAI hai / pA~ca anuttara vimAnoM meM zarIra kI U~cAI kevala eka hAtha hai| muMDe hAthako ratna kahate haiM / Tarfe at zyAkA varNana pItapadmazuklalezyA dvitrizeSeSu // 22 // do yugaloM meM, tIna yugaloM meM aura zeSake vimAnoM meM kramazaH pIta, padma aura zukla lezyA hotI hai / For Private And Personal Use Only saudharma, aizAna, sAnatkumAra aura mAhendra svargameM pIta lezyA hotI hai| vizeSa yaha hai ki sAnatkumAra aura mAhendra meM mizra - pIta aura padma lezyA hotI hai / brahma, brahmottara, lAntava, kApiSTa, zukra aura mahAzukra svarga meM padma lezyA hotI hai| lekina zukra, mahAzukra, zatAra aura sahasrAra svarga meM mizra - padma aura zukla lezyA hotI hai| Anata, prANata, AraNa aura svarga meM aura nava graiveyakoM meM zukla lezyA hotI hai| nava anudiza aura pA~ca anuttara vimAnoM meM paramazukla lezyA hotI hai / yadyapi sUtra mizralezyAkA grahaNa nahIM kiyA hai kintu sAhacarya se mizrakA bhI grahaNa kara lenA cAhiye, jaise 'chAte vAle jA rahe haiM' aisA kahane para jinake pAsa chAtA nahIM hai unakA bhI grahaNa ho jAtA hai usI prakAra eka lezyA ke kahane se usake sAtha mizrita dUsarI lezyAkA bhI grahaNa ho jAtA hai| sUtrakA artha isa prakAra karanA cAhiye saudharma aura aizAna svarga meM pIta lezyA aura sAnatkumAra aura mAhendra svarga meM mizra-pIta aura padmazyA hotI hai| lekina padmalezyAkI vivakSA na karake sAnatkumAra aura mAhendra svarga pItalezyA hI kahI gaI hai / brahmase lAntava svarga paryanta padmalezyA aura zukra se sahasrAra svarga paryanta mizra - padma aura zukla lezyA hotI hai lekina zukra aura mahAzukrameM zuklalezyA kavivakSA na karake padma lezyA hI kahI gaI hai| isI prakAra zatAra aura sahasrAra svarga meM padmalezyAko vivakSA na karake zuklalezyA hI sUtrameM kahI gaI hai| Page #522 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 / 23-25] caturtha adhyAya 411 kalpakI sImA prAgveyakebhyaH kalpAH / / 23 // aveyakoMse pahileke vimAnoMkI kalpa saMjJA hai / arthAt solaha svA~ko kalpa kahate hai / nava praiveyaka, nava anudiza aura pA~ca anuttara vimAna kalpAtIta kahalAte haiM / laukAntika devoMkA nivAsa brahmalokAlayA laukAntikAH // 24 // laukAntika deva brahmaloka nAmaka pAMcaveM svargameM rahate haiN| prazna-yadi brahmalokameM rahaneke kAraNa inako laukAntika kahate haiM to brahmalokanivAsI saba devoMko laukAntika kahanA caahiye| uttara-laukAntika yaha yathArtha nAma hai aura isakA prayoga brahmaloka nivAsI saba devoMke liye nahIM ho sakatA / lokakA artha hai brahmaloka / brahmalokake antako lokAnta aura lokAntameM rahanevAle devoMkA nAma laukAntika hai / athavA saMsArako loka kahate haiN| aura jinake saMsArakA anta samIpa hai una devoMko laukAntika kahate haiM / laukAntika deva svargase cyuta hokara manuSya bhava dhAraNakara mukta ho jAte haiN| ataH lokAntika yaha nAma sArthaka hai| laukAntika devoMke bhedasArasvatAdityavahnayaruNagardatoyatuSitAvyAbAdhAriSTAzca / / 25 / / sArasvata, Aditya, vahni, aruNa, gardatoya, tuSita, avyAbAdha aura ariSTa ye ATha prakArake laukAntika deva hote haiN| ___jo caudaha pUrvake jJAtA hoM ve sArasvata kahalAte haiN| devamAtA aditikI santAnako Aditya kahate haiN| jo vahnike samAna dedIpyamAna hoM ve vahni haiN| udIyamAna sUrya ke samAna jinakI kAnti ho ve aruNa kahalAte haiN| zabdako garda aura jalako toya kahate haiN| jinake mukhase zabda jalake pravAhakI taraha nikaleM ve gardatoya haiN| jo saMtuSTa aura viSaya sukhase parAnmukha rahate haiM ve tuSita haiM / jinake kAmAdijanita bAdhA nahIM hai ve avyAbAdha haiN| jo akalyANa karane vAlA kArya nahIM karate haiM unako ariSTa kahate haiN| sArasvata Adi devoMke vimAna kramazaH IzAna, pUrva, Agneya, dakSiNa, nairRtya, pazcima, vAyavya aura uttara dizAmeM haiN| inake antarAlameM bhI do do devoMke vimAna haiM / sArasvata aura Aditya ke antarAla meM agnyAma aura sUryAbha, Aditya aura vahnike antarAlameM candrAbha aura satyAbha,vahni aura aruNake antarAlameM zreyaskara aura kSemaMkara,aruNa aura gardatoyake antarAlameM vRSabheSTa aura kAmacara,gardatoya aura tuSitake madhyameM nirmANaraja aura digantarakSita, tuSita aura avyAbAdhake madhyameM AtmarakSita aura sarvarakSita, avyAbAdha aura ariSTake madhyameM maruta aura vasu aura ariSTa aura sArasvatake madhyameM apUrva aura vizva rahate haiN| ___ saba laukAntika svAdhIna, viSaya sukhase parAnmukha, caudaha pUrvake jJAtA aura devoMse pUjya hote haiM / ye deva tIrthaMkaroMke tapakalyANakameM hI Ate haiN| laukAntika devoMkI saMkhyA cAra lAkha sAta hajAra ATha sau bIsa hai| For Private And Personal Use Only Page #523 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 412 tattvArthavRtti hindI-sAra [4 / 26-29 vijaya Adi vimAnavAsI devoMkI saMsArakI avadhi vijayAdiSu dvicrmaaH||26|| vijaya, vaijayanta, jayanta aura aparAjita vimAnavAsI ahamindra manuSya ke do bhava dhAraNakara niyamase mokSa cale jAte haiN| yahA~ manuSyabhavakI apekSAse inako dvicarama kahA hai| koI bhI ahamindra vijayAdise cyuta hokara manuSyagatimeM AyagA, punaH vaha manuSyabhava samApta kara vijayAdimeM hI utpanna hogaa| phira vijayAdise cyuta hokara manuSyabhava dhAraNakara niyamase mokSa calA jAyagA, isa prakAra manuSyabhavakI apekSA do bhava aura manuSyabhavameM deva paryAyako bhI milA denese do manuSyabhava aura eka devabhava isa prakAra vijaya AdimeM utpanna honevAle ahamindroMke tIna bhava aura bAkI raha jAte haiN| lekina sarvArthasiddhike ahamindra ekabhavAvatArI hote haiN| ve manuSyakA eka bhava dhAraNa karake hI mokSa cale jAte haiN| tiryaJcoMkA varNanaaupapAdikamanuSyebhyaH zeSAstiryagyonayaH // 27 // upapAda janmavAle deva aura nArakI tathA manuSyoMko chor3akara zeSa samasta saMsArI jIva tiryazca haiM / tiryazca sampUrNa lokameM vyApta haiN| bhavanavAsI devoMkI utkRSTa AyusthitirasuranAgasuparNadvIpazeSANAM sAgaropamatripalyopamArddhahInamitAH // 28 // bhavanavAsI devoMmeM asurakumAra, nAgakumAra, suparNakumAra, dvIpakumAra aura zeSake chaha kumAroMkI utkRSTa Ayu kramase eka sAgara,tIna palya,ar3hAI palya,do palya aura Der3ha palya hai / vaimAnika devoMkI utkRSTa Ayu saudharmezAnayoH sAgaropame adhika // 29 // saudharma aura aizAna svargake devoMkI utkRSTa Ayu kucha adhika do sAgara hai / 'adhike' isa zabdakI anuvRtti sahasrAra svarga paryanta hotI hai| isaliye sahasrAra takake devoMkI Ayu kathita sAgaroMse kucha adhika hotI hai| saudharma aura aizAna svayaM ke paTaloMmeM AyukA varNana-prathama paTalameM 6666666 karor3a palya aura itane hI palya tathA palyake tIna vibhAgoM se do bhAga utkRSTa Ayu hai| dUsare paTala meM 13333333 karor3a palya tathA 3333333 palya aura palyake tIna bhAgoM meM se eka bhAga Ayu hai| tIsare paTala meM do koDAkor3I palyakI Ayu hai| cauthe paTala meM 26666666 karor3a palya tathA 6666666 palya aura palyake tIna bhAgoMmeM se do bhAga pramANa Ayu haiM / pA~caveM paTalameM 33333333 karor3a palya tathA 3333333 palya aura palyake tIna bhAgoMmeMse eka bhAga pramANa Ayu hai| chaveM paTalameM cAra kor3Akor3I palyakI Ayu hai| sAtaveM paTalameM 46666666 karor3a palya tathA 6666666 palya aura palyake tIna bhAgoM meM se do bhAga pramANa Ayu hai| AThaveM paTalameM 53333333 karor3a palya aura 33333333 palyakI Ayu hai / nauveM paTalameM chaha koDAkor3I palyakI Ayu hai| dasaveM paTalameM 66666666 karor3a palya aura 66666663 palyakI Ayu hai / gyArahaveM paTalameM 73333333 karor3a palya aura 33333333 palyakI Ayu hai| bArahaveM paTalameM ATha kor3Akor3I palyakI Ayu hai| terahaveM For Private And Personal Use Only Page #524 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 / 30-31] caturtha adhyAya. 413 paTalameM 86666666 karor3a palya aura 66666664 palyakI Ayu hai| caudahaveM paTalameM 93333333 karor3a palya aura 33333333 palyakI Ayu hai / pandrahaveM paTalameM eka sAgarakI Ayu hai| solahaveM paTala meM eka sAgara, 6666666 karor3a palya aura 66666663 palyakI Ayu hai| satrahaveM paTalameM eka sAgara, 13333333 karor3a palya aura 33333333 palyakI Ayu hai| aThArahaveM paTalameM bAraha kor3Akor3I palyakI Ayu hai| unnIsaveM paTalameM 126666666 karor3a palya aura 66666663 palyakI Ayu hai| bIsaveM paTalameM133333333 karor3a palya aura 33333333 palyakI Ayu hai| ikkIsaveM paTalameM caudaha koDAkoDI palyakI Aya hai| bAIsaveM paTalameM 146666666 karoDa palya aura 66666663 palyakI Ayu hai| teIsaveM paTalameM 153333333 karor3a palya aura 33333. 333 palyakI Ayu hai| caubIsaveM paTala meM solaha kor3Akor3I palyakI Ayu hai| paccIsaveM paTalameM 166666666 karor3a palya aura 66.66663 palyakI Ayu hai| chabbIsaveM paTalameM 173333333 karor3a palpa aura 33333333 palyakI Ayu hai / sattAIsaveM paTalameM aThAraha kor3Akor3I palyakI Ayu hai| aTThAIsaveM paTalameM 186666666 karor3a palya aura66666663 palyakI Ayu hai| unatIsaveM paTalameM 193333333 karor3a palya aura 33333333 palyakI Ayu hai| tIsaveM paTalameM bIsa kor3Akor3I palyakI Ayu hai / aura ikatIsaveM paTalameM kucha adhika do sAgarakI Ayu hai| sAnatkumAramAhendrayoH sapta // 30 / sAnatkumAra aura mAhendra svargameM devoMkI Ayu kucha adhika sAta sAgara hai| prathama paTalameM 27 sAgara, dvitIya paTalameM 33 sAgara, tIsare paTalameM 46 sAgara, cauthe paTalameM 46 sAgara, pA~caveM paTalameM 54, chaThaveM paTalameM 69 aura sAtaveM paTalameM kucha adhika sAta sAgarakI Ayu hai| trisaptanavaikAdazatrayodazapaJcadazabhiradhikAni tu // 31 // brahma aura brahmottara svarga meM daza sAgarase kucha adhika, lAntava aura kApiSTa svargameM caudaha sAgarase kucha adhika, zukra aura mahAzukrameM solaha sAgarase kucha adhika, zatAra aura sahasrArameM aThAraha sAgarase kucha adhika, Anata aura prANatameM bIsa sAgara aura AraNa aura acyutameM bAIsa sAgarakI utkRSTa Ayu hai| isa sUtrameM 'tu' zabda yaha batalAtA hai ki pUrvasUtrake 'adhika' zabdakI anuvRtti sahasrAra svarga paryanta ho hotI hai| ataH Ageke svargoM meM Ayu sAgaroMse kucha adhika nahIM hai| brahma aura brahmottara svargake prathama paTalameM 71 sAgara,dvitIya paTalameM 81 sAgara, tIsare paTalameM 91 sAgara aura cauthe paTala meM daza sAgarase kucha adhika Ayu hai / lAntava aura kApiSTa svargake prathama paTalameM bAraha sAgara aura dUsare paTalameM kucha adhika caudaha sAgarakI Ayu hai| zukra aura mahAzukrameM eka hI paTala hai| zatAra aura sahasrArameM bhI eka hI paTala hai| ____ Anata, prANata, AraNa aura acyuta svargameM chaha paTala haiN| prathama paTalameM sAgarake tIsare bhAgase kucha adhika kama unnIsa sAgarakI Ayu hai / dUsare paTalameM bIsa sAgara, tIsare paTalameM 204 sAgara, cauthe paTalameM ikkIsa sAgara, pA~caveM paTalameM 211 sAgara aura chaThaveM paTala meM bAIsa sAgarakI Ayu hai| For Private And Personal Use Only Page #525 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 414 tattvArthavRtti hindI-sAra [ 4 / 32-38 AraNAcyutAdUrdhvamekaikena navasu aveyakeSu vijayAdiSu sarvArthasiddhau ca // 32 // __ AraNa aura acyuta svargase Upara nava |veyakoM meM, nava anudizoMmeM aura vijaya Adi vimAnoM meM eka eka sAgara bar3hatI huI Ayu hai / sUtra meM nava zabdakA grahaNa yaha batalAtA hai ki pratyeka greveyakameM eka eka sAgara AyukI vRddhi hotI hai / 'vijayAdiSu' meM Adi zabda ke dvArA nava anudizoMkA grahaNa hotA hai| ___ isa prakAra prathama praiveyakameM teIsa sAgara aura navameM aveyakameM ikatIsa sAgarakI Ayu hai| nava anudizoM meM battIsa sAgara aura vijaya Adi pA~ca vimAnoM meM teMtIsa sAgarakI utkRSTa Ayu hai| sarvArthasiddhimeM jaghanya Ayu nahIM hotI isa bAtako batalAne ke liye sUtra meM sarvArthasiddhi zabdako pRthaka rakkhA hai| nava preveyakoMke nAma-1 sudarzana, 2 amogha, 3 suprabuddha, 4 yazodhara, 5 subhadra, 6 suvizAla, 7 sumanasa, 8 saumanasa aura 9 prItiGkara / svargoM meM jaghanya AyukA varNana aparA palyopamamadhikam // 33 // saudharma aura aizAna svargake prathama paTalameM kucha adhika eka palyakI Ayu hai| parataH parataH pUrvA pUrvAnantarA // 34 // pahile pahileke paTala aura svA~kI Ayu Age Ageke paTaloM aura svargoko jaghanya Ayu hai| arthAt saudharma aura aizAna svargakI utkRSTa sthiti sAnatkumAra aura mAhendra svargameM jaghanya Ayu hai / isI kramase vijayAdi cAra vimAnoM taka jaghanya Ayu jAna lenA cAhiye / nArakiyoMkI jaghanya Ayu nArakANAzca dvitIyAdiSu // 35 / / pahile pahileke narakoMkI utkRSTa Ayu dUsare Adi narakoMmeM jaghanya Ayu hotI hai| isa prakAra dUsare narakameM jaghanya Ayu eka sAgara aura sAtaveM narakakI jaghanya Ayu bAIsa sAgarakI hai| dazavarSesahasrANi prathamAyAm // 36 // pahile narakameM jaghanya Ayu daza hajAra varSakI hai| yaha jaghanya Ayu prathama paTalameM hai| prathama paTalakI utkRSTa sthiti nabbe hajAra varSa dvitIya paTalakI jaghanya Ayu hai / isI prakAra Ageke paTaloM meM jaghanya AyukA krama samajha lenA caahiye| bhavanavAsiyoMkI jaghanya Ayu-- bhavaneSu ca / / 37 / / bhavanavAsiyoMkI jaghanya Ayu daza hajAra varSakI hai| vyantaroMkI jaghanya Ayu vyantarANAzca // 38 // vyantara devoMkI bhI jaghanya Ayu daza hajAra varSakI hai| For Private And Personal Use Only Page #526 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 / 39-42 ] caturtha adhyAya vyantaroMkI utkRSTa sthiti parA palyopamamadhikam // 39 // vyantara devoMkI utkRSTa Ayu eka palyase kucha adhika hai| jyotiSI devoMkI utkRSTa Ayu jyotiSkANAzca // 40 // jyotiSI devoMkI bhI utkRSTa Ayu kucha adhika eka palyakI hai| jyotiSI devoMkI jaghanya Ayu tadaSTabhAgo'parA // 41 // jyotiSI devoMkI jaghanya Ayu eka palyake AThaveM bhAga pramANa hai| vizeSa-candramAkI eka palya aura eka lAkha varSa, sUryakI eka palya aura eka hajAra varSa, zukrakI eka palya aura sau varSa,bRhaspatikI eka palya, budhakI AdhA palya, nakSatroM kI AdhA palya aura prakIrNaka tArAoMkI : palpa utkRSTa Ayu hai / prakIrNaka tArAoMkI aura nakSatroMkI jaghanya sthiti palyake AThaveM bhAga (1 palya) pramANa hai aura sUryAdikoMkI jaghanya zrAyu palyake cauthe bhAga (1 palya ) pramANa hai| laukAntika devoMkI AyulaukAntikAnAmaSTau sAgaropamAni sarveSAm // 42 // samasta laukAntika devoMkI Ayu ATha sAgarakI hai| ina devoMmeM jaghanya aura utkRSTa AyukA bheda nahIM hai| saba lokAntika devoMke zukla lezyA hotI hai| inake zarIrakI U~cAI pA~ca hAtha hai| isa adhyAyameM devoMke sthAna, bheda, sukha, sthiti Adi kA varNana hai / caturtha adhyAya samApta For Private And Personal Use Only Page #527 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcama adhyAya ajIva tattvakA varNana ajIvakAyA dharmAdharmAkAzapudgalAH // 1 // dharma,adharma,AkAza aura pudgala ye cAra dravya ajIvakAya haiN| zarIrake samAna pralaya yA piNDa rUpa honeke kAraNa ina dravyoMko ajIvakAya kahA hai| yadyapi kAla dravya bhI ajIva hai lekina pracayarUpa na honeke kAraNa kAlako isa sUtra meM nahIM kahA hai| kAla dravyake pradeza motI ke samAna eka dUsarese pRthak haiM / nizcayanayase eka pudgala paramANu bahupradezI nahIM hai kintu upacArase eka pudgala paramANu bhI bahupradezI kahA jAtA hai kyoMki usameM anya paramANuoM ke sAtha milakara piNDarUpa pariNata honekI zakti hai| prazna-'asaMkhyeyAH pradezA dharmAdharmakajIvAnAma' aisA Age sUtra hai| usIse yaha nizcaya ho jAtA hai ki dharma Adi dravya bahupradezI haiM / phira ina dravyoMko bahupradezI batalAne ke liye isa sUtrameM kAya zabdakA grahaNa kyoM kiyA ? ___uttara-isa sUtra meM kAya zabda yaha sUcita karatA hai ki dharma Adi dravya bahupradezI haiM aura Ageke sUtroMse una pradezoMkA nirdhAraNa hotA hai ki kisa dravyake kitane pradeza haiN| kAla dravyake pradeza pracayarUpa nahIM hote haiM isa bAtako batalAneke liye bhI isa sUtrameM kAya zabdakA grahaNa kiyA hai| 'ajIvakAya' isa zabdameM ajIva vizeSaNa hai aura kAya vizeSya hai / isaliye yahA~ vizeSaNavizeSya samAsa huA hai / kinhIM do padArthoM meM vyabhicAra (asambandha) honepara kisI eka sthAnameM unake sambandhako batalAne ke liye vizeSaNavizeSya samAsa hotA hai| kAla dravya ajIva hai lekina kAya nahIM hai, jIva dravya kAya hai lekina ajIva nahIM haiM / ataH ajIva aura kAyameM vyabhicAra honeke kAraNa vizeSaNavizeSya samAsa ho gayA hai| dravyANi / / 2 // ukta dharma Adi cAra dravya haiN| jisameM guNa aura paryAya pAye jaoNya unako dravya kahate haiN| naiyAyika kahate haiM ki jisameM dravyatva nAmaka sAmAnya rahe vaha dravya hai / aisA kahanA ThIka nahIM hai| jaba dravyatva aura dravya donoMkI pRthaka pRthak siddhi ho taba dravyatvakA dravyake sAtha sambandha ho sakatA hai| lekina donoMkI pRthaka pRthak siddhi nahIM hai / aura yadi donoM kI pRthak siddhi hai to vinA dravyatyake bhI dravya siddha ho gayA taba dravyatvake sambandha mAnanekI kyA AvazyakatA hai ? isI prakAra guNoM ke samudAyako dravya kahanA bhI ThIka nahIM hai ; kyoMki guNa aura samudAyameM abheda mAnane para eka hI padArtha rahegA aura bheda mAnane para guNoMkI kalpanA vyartha hai kyoMki vinA guNoM ke bhI samudAya siddha hai| guNa aura dravyameM kathaJcit bhedAbheda mAnanese koI doSa nahIM aataa| guNa aura dravya pRthaka pRthak upalabdha nahIM hote isaliye unameM abheda hai aura unake nAma, lakSaNa, prayojana Adi bhinna bhinna haiM isaliye unameM bheda bhI hai| pUrva sUtrameM dharma Adi bahuta padArtha haiM isaliye isa sUtrameM dharma AdikA dravya ke sAtha For Private And Personal Use Only Page #528 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 417 5 / 3-4] paJcama adhyAya samAnAdhikaraNa honese dravya zabdako bahuvacana kahA hai lekina samAnAdhikaraNake kAraNa dravya zabda pulliGga nahIM ho sakatA kyoMki dravya zabda sadA napuMsaka liGga hai| jIvAzca // 3 // jIva bhI dravya hai| Age kAlako bhI dravya batalAyA hai| isa prakAra dharma, adharma, AkAla, pudgala, jIva aura kAla ye chaha dravya haiN| prazna-Age 'guNaparyayavad dravyam' isa sUtrameM dravyakA lakSaNa batalAyA hai| isIse yaha siddha ho jAtA hai ki dharma Adi dravya haiN| phira yahA~ dravyoMkI gaNanA karanA ThIka nahIM hai ? ____uttara-yahA~ dravyoMkI gaNanA isaliye kI gaI hai ki dravya chaha hI haiM / anya logoMke dvArA mAnI gayI dravyakI saMkhyA ThIka nahIM hai| . - naiyAyika pRthivI, jala, agni, vAyu, AkAza, kAla, dizA, AtmA aura mana ye nava dravya mAnate haiN| yaha saMkhyA ThIka nahIM hai ; pRthivI, jala, agni, vAyu aura manakA pudgala dravyameM antarbhAva ho jAtA hai| jinendra devane pudgala dravyake chaha bheda batalAe hai- atisthUla, sthUlasthUla, sthUlasUkSma, sUkSmasthUla, sUkSma aura sUkSmasUkSma / inake kramazaH udAharaNa ye haiM-pRthivI, jala, chAyA, netrake sivAya zeSa cAra indriyoMke viSaya, karma aura paramANu / prazna - pudgaladravyameM rUpa, rasa, gandha aura sparza pAye jAte haiN| vAyu aura manameM rUpa Adi nahIM haiM / ataH pudgalameM inakA antarbhAva kaise hogA ? uttara-vAyumeM bhI rUpa Adi cAroM guNa pAye jAte haiM / vAyumeM naiyAyikake matake anusAra sparza hai hI aura sparza honese rUpAdi guNoMko bhI mAnanA pdd'egaa| jahA~ sparza haiM vahA~ zeSa guNa honA hI cAhie / aisA bhI kahanA ThIka nahIM ki vAyumeM rUpa hai to vAyukA pratyakSa honA cAhiye; kyoMki paramANu meM rUpa hone para bhI usakA pratyakSa nahIM hotaa| isI prakAra jala, agni AdimeM sparza Adi cAroM guNa pAye jAte haiM / cAroMkA paraspara avinAbhAva hai| ___manake do bheda haiM-dravyamana aura bhAvamana / dravyamanakA pudgala meM aura bhAvamanakA jIvameM antarbhAva hotA hai / dravyamana rUpAdiyukta honese pudgaladravyakA vikAra hai / dravyamana jJAnopayogakA kAraNa honese rUpAdi yukta (mUrta ) hai / zabda bhI paudgalika honese mUrta hI hai ataH naiyAyikakA aisA kahanA ki jisa prakAra zabda amUrta hokara jJAnopayogameM kAraNa hotA hai usI prakAra dravyamana bhI amUrta hokara jJAnopayogameM kAraNa ho jAyagA ThIka nahIM hai| pratyeka dravyake pRthak pRthak paramANu mAnanA bhI ThIka nahIM hai / jalake paramANu pRthivIrUpa bhI ho sakate haiM aura pRthivIke paramANu jalarUpa bhI / jisa prakAra vAyu AdikA pudgala meM antarbhAva ho jAtA hai usI prakAra dizAkA AkAzameM antarbhAva ho jAtA hai ; kyoMki sUryake udayAdikI apekSA AkAzake pradezoMkI paMkti meM pUrva Adi dizAkA vyavahAra kiyA jAtA hai / nityAvasthitAnyarUpANi // 4 // jIva Adi sabhI dravya nitya, avasthita aura arUpI haiN| ye dravya kabhI naSTa nahIM hote haiM isaliye nitya haiM / inakI saMkhyA sadA chaha hI rahatI hai athavA ye kabhI bhI apane apane pradezoMko nahIM chor3ate haiM isaliye avasthita haiN| dravyoM meM nityatva aura avasthita va dravyanayakI apekSAse hai / ina dravyoM meM rUpa, rasa Adi nahIM pAye jAte isaliye arUpI haiN| For Private And Personal Use Only Page #529 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4188 tattvArthavRtti hindI-sAra [ 5 / 5-8 rUpiNaH pudgalAH // 5 // pudgala dravya meM rUpa, rasa, gandha aura sparza pAye jAte haiM isaliye pudgala dravya rUpI hai / jisameM pUraNa aura galana ho vaha pudgala hai| pudgalake paramANu,skandha Adi aneka bheda haiM isaliye sUtrameM bahuvacanakA prayoga kiyA hai| ____ A AkAzAdekadravyANi // 6 // AkAza paryanta arthAt dharma, adharma aura AkAza-ye tIna dravya eka eka haiM / jIva yA pudgalakI taraha aneka nahIM hai| prazna-'A AkAzAdekaikam' aise laghu sUtrase hI kAma cala jAtA phira vyartha hI dravya zabdakA grahaNa kyoM kiyA ? uttara-ukta dravya dravyakI apekSA eka eka haiM lekina kSetra aura bhAvakI apekSA asaMkhyAta aura ananta bhI haiM isa bAtako batalAneke liye sUtrameM dravya zabdakA grahaNa Avazyaka hai| niSkriyANi ca // 7 // dharma, adharma aura AkAza ye dravya niSkriya bhI haiN| eka sthAnase dUsare sthAnameM jAneko kriyA kahate haiN| isa prakArakI kriyA ina dravyoM meM nahIM pAI jAtI isaliye ye niSkriya haiN| prazna-yadi dharma Adi dravya niSkriya haiM to inakI utpatti nahIM ho sakatI kyoMki utpatti kriyApUrvaka hotI hai / utpattike abhAvameM vinAza bhI saMbhava nahIM hai| ataH dharma Adi dravyoMko utpAda-vyaya aura dhrauvya yukta kahanA ThIka nahIM haiM ? uttara-yadyapi dharma Adi dravyoMmeM kriyAnimittaka utpAda nahIM hai phira bhI inameM dUsare prakArakA utpAda pAyA jAtA hai| svanimitta aura parapratyayake bhedase do prakArakA utpAda dharma Adi dravyoM meM hotA rahatA hai| ina dravyoMke ananta agurulaghu guNoM meM chaha prakArakI vRddhi aura chaha prakArakI hAni svabhAvase hI hotI rahatI hai yahI svanimittaka utpAda aura vyaya hai| manuSya AdikI gati, sthiti aura avakAzadAnameM hetu hone ke kAraNa dharma Adi dravyoM meM parapratyayApekSa utpAda aura vinAza bhI hotA rahatA hai| kyoMki kSaNa kSaNameM gati Adike viSaya bhinna bhinna hote haiM aura viSaya bhinna honese usake kAraNako bhI bhinna honA caahiye| prazna-kriyA sahita jalAdi hI machalI AdikI gati AdimeM nimitta hote haiN| dharma Adi niSkriya dravya jIvAdikI gati AdimeM hetu kaise ho sakate haiM ? uttara-ye dravya kevala jIvAdikI gati AdimeM sahAyaka hote haiM, preraka nhiiN| jaise cakSu rUpake dekhanemeM nimitta hotA hai lekina jo nahIM dekhanA cAhatA usako dekhanekI preraNA nahIM karatA / isaliye dharma Adi dravyoMko niSkriya honepara bhI jIvAdikI gati AdimeM hetu honemeM koI virodha nahIM hai| jIva aura pudgalako chor3akara zeSa cAra dravya sakriya haiN| dravyoM ke pradezoMko saMkhyAasaMkhyeyAH pradezA dharmAdharmekajIvAnAm // 8 // dharma, adharma aura ekajIvake asaMkhyAta pradeza hote haiM / jitane AkAzadezameM eka For Private And Personal Use Only Page #530 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazcama adhyAya 5 / 2-12] 419 pudgala paramANu raha sakatA hai utane AkAza dezako pradeza kahate haiM / asaMkhyAtake tIna bheda haiM-jaghanya, utkRSTa aura ajaghanyotkRSTa / unameMse yahA~ ajaghanyotkRSTa liyA gayA hai| dharma aura adharma dravya pUre lokAkAzameM vyApta hai / eka jIva lokAkAza pramANa pradezavAlA hone para bhI pradezoMmeM saMkoca aura vistArakI apekSA svakarmAnusAra prApta zarIrapramANa hI rahatA hai / lokapUraNasamudghAtake samaya jIva pUre lokAkAzameM vyApta ho jAtA hai| jisa samaya jIva lokapUraNasamuddhAta karatA hai usa samaya meruke nIce citravajra paTalake madhyameM jIvake pATha madhya pradeza rahate haiM aura zeSa pradeza pUre lokAkAzameM vyApta ho jAte haiM / daNDa, kapATa, pratara aura lokapUraNakI apekSA cAra samaya pradezoM ke vistAra meM aura cAra samaya saMkocameM isa prakAra lokapUraNasamuddhAta karanemeM ATha samaya lagate haiN| AkAzasyAnantAH // 9 // AkAza dravyake ananta pradeza haiM / para lokAkAzake asaMkhyAta hI pradeza haiM / saMkhyeyAsaMkhyeyAzca pudgalAnAm // 10 // pudgala dravyake saMkhyAta, asaMkhyAta aura ananta pradeza hai| sUtrameM 'ca' zabdase anantakA grahaNa kiyA gayA hai / anantake tIna bheda haiM-parItAnta,yuktAnAta aura anantAnanta / yahA~ tInoM anantoMkA grahaNa kiyA hai| kiso dvacaNuka Adi pudgalake saMkhyAta pradeza hote haiN| do aNuse adhika aura Der3a sau aMka pramANa paryanta pudgala paramANuoMke samUhako saMkhyAtapradezI skaMdha kahate haiM / lokAkAzake pradeza pramANa paramANuoMvAlA skandha asaMkhyAta pradezI hotA hai| isI prakAra koI skandha asaMkhyAtA saMkhyAta pradezavAlA, koI parItAnta pradezavAlA, koI yuktAnanta pradezavAlA aura koI anantAnanta pradezavAlA bhI hotA hai| prazna-lokAkAzake asaMkhyAta pradeza haiM phira vaha ananta aura anantAnanta pradeza vAle pudgala dravyakA AdhAra kaise ho sakatA hai ? uttara-pudgala paramANuoMmeM sUkSma pariNamana honese aura avyAhata avagAhana zakti honese AkAzake eka pradezameM bhI anantAnanta pudgala paramANu raha sakate haiN| nANoH // 11 // paramANu ke do Adi pradeza nahIM hote haiM / paramANu ekapradezI hI hotA hai| sabase choTe hissekA nAma paramANu hai / ataH paramANuke bheda yA pradeza nahIM ho sakate / paramANuse choTA aura AkAzase bar3A koI nahIM hai| ataH paramANuke pradezoMmeM bheda nahIM DAlA jA sktaa| dravyoMke rahanekA sthAna lokAkAze'vagAhaH // 12 // jIva Adi dravyoMkA avagAha ( sthAna ) lokAkAzameM hai| lokAkAza AdhAra aura jIvAdi dravya Adheya haiN| lekina lokAkAzakA anya koI AdhAra nahIM hai vaha apane hI AdhAra hai| prazna-jaise lokAkAzakA koI dUsarA AdhAra nahIM hai usI prakAra dharmAdi dravyoMkA bho dUsarA AdhAra nahIM honA cAhiye athavA dharmAdike AdhArakI taraha AkAzakA bhI dUsarA AdhAra honA cAhiye ? For Private And Personal Use Only Page #531 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 420 tattvArthavRtti hindI-sAra [5:13-14 uttara-AkAzase adhika parimANa vAlA arthAt bar3A dUsarA koI dravya nahIM hai jo AkAzakA AdhAra ho sake ataH AkAza kisIkA Adheya nahIM ho sakatA / AkAza bhI vyavahAra nayakI apekSA dharmAdi dravyoMkA AdhAra mAnA gayA hai / nizcaya nayase to saba dravya apane apane AdhAra haiM / AkAza aura anya dravyoMmeM AdhAra-Adheya sambandhakA tAtparya yahI hai ki AkAzase bAhara anya dravya nahIM hai| evambhUta nayakI apekSA to sabhI dravya svapratiSTha hI haiN| evambhUta arthAt nizcayanaya / paramAtmaprakAza (15) meM siddhoMko svAtmanivAsI hI batalAyA hai| prazna-AdhAra aura prAdheya pUrvApara kAlabhAvI hote haiN| jaise ghar3A pahile rakhA huA hai aura usameM bera Adi pIche rakha die jAte haiM / AkAza aura dharmAdi dravya samakAlabhAvI haiM isaliye inameM vyavahAranayase bhI AdhAra-Adheyasambandha nahIM bana sakatA ? uttara-kahIM kahIM samakAlabhAvI padArthoM meM bhI AdhAra-Adheya sambandha pAyA jAtA hai jaise ghaTa aura ghaTake ruupaadikmeN| isI prakAra samakAlabhAvI AkAza aura dharmAdi dravyoM meM ukta sambandha hai| * loka aura alokakA vibhAga dharma aura adharma dravyake sadbhAvase hotA hai / yadi dharma aura adharma dravya na hote to jIva aura pudgalakI jahA~ ki dharma aura adharma dravya hai vaha loka aura usake bAhara aloka gati aura sthitike abhAva hojAnese lokAlokakA vibhAga bhI na hotaa| dharmAdharmayoH kRtsne // 13 // dharma aura adharma dravya samasta lokAkAzameM tilameM telakI taraha vyApta haiN| isameM avagAhana zakti honese paraspara meM vyAghAta nahIM hotA hai| prazna-alokAkAzameM adharma dravya na hone se AkAzakI sthiti aura kAla dravya na honese AkAzameM pariNamana kaise hotA hai ? . uttara-jaise jalake samIpa sthita uSNa lohekA golA eka orase jalako khIMcatA hai lekina jala pUre loha piNDa meM vyApta ho jAtA hai usI prakAra lokake antabhAgake nikaTakA alokAkAza adharma aura kAla dravyakA sparza karatA hai aura usa sparzake kAraNa samasta alokAkAzakI sthiti aura usameM parivartana hotA hai / ekapradezAdiSu bhAjyaH pudgalAnAm // 14 // pudgala dravyakA avagAha lokAkAzake eka pradezako Adi lekara asaMkhyAta pradezoMmeM yathAyogya hotA hai / AkAzake eka pradezameM eka paramANuse lekara asaMkhyAta aura ananta paramANuoMke skandhakA avagAha ho sakatA hai / isI prakAra AkAzake do, tIna Adi pradezoM meM bhI pudgala dravyakA avagAha hotA hai| prazna-dharma aura adharma dravya amUrta haiM isaliye inake avagAhameM koI virodha nahIM hai lekina ananta pradezavAle mUrta pudgalaskandhakA asaMkhyAta pradezI lokAkAzameM avagAha kaise ho sakatA hai ? uttara-sUkSma pariNamana aura avagAhana zakti honese AkAzake eka pradezameM bhI ananta paramANuvAlA pudgalaskandha raha sakatA hai| jaise eka koThemeM aneka dIpakoMkA prakAza For Private And Personal Use Only Page #532 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5:15-17] pazcama adhyAya 421 eka sAtha rahatA hai / isa viSayameM Agama pramANa bhI hai / pravacanasArameM kahA hai ki sUkSma, bAdara aura nAnA prakAra ke anantAnanta pudgala skandhoMse yaha loka ThasAThasa bharA hai|| isa viSayameM ruI kI gAMTha kA dRSTAnta bhI upayukta hai| phailI huI ruI adhika kSetrako gheratI hai jaba ki gAMTha bA~dhanepara alpakSetrameM A jAtI hai| asaMkhyeyabhAgAdiSu jIvAnAm // 15 // jIvoMkA avagAha lokAkAzake asaMkhyAtaveM bhAgase lekara samasta lokAkAzameM hai| lokAkAzake asaMkhyAta bhAgoMmeM se eka, do, tIna Adi bhAgoM meM eka jIva rahatA hai aura lokapUraNasamuddhAtake samaya vahI jIva samasta lokAkAzameM vyApta ho jAtA hai|| prazna-yadi lokAkAzake eka bhAgameM eka jIva rahatA hai to eka bhAgameM dravya pramANase zarIrayukta anantAnanta jIvarAzi kese raha sakatI hai ? uttara-sUkSma aura bAdarake bhedase jIvoMkA eka Adi bhAgoM meM avagAha hotA hai| aneka bAdara jIva eka sthAnameM nahIM raha sakate kyoMki ve paraspara meM pratighAta ( bAdhA) karate haiM, lekina parasparameM pratighAta na karaneke kAraNa eka nigoda jIvake zarIra meM anantAnanta sUkSma jIva rahate haiM / bAdara jIvoMse bhI sUkSma jIvoMkA pratighAta nahIM hotA hai| asaMkhyAtapradezI jIva lokake asaMkhyAtaveM bhAgameM kaise rahatA hai pradezasaMhAravisargAmyAM pradIpavat // 16 // dIpakake prakAzakI taraha jIva pradezoMke saMkoca aura vistArakI apekSA lokake asaMkhyAtaveM Adi bhAgoM meM rahatA hai| dIpakako yadi khule maidAnameM rakkhA jAya to usakA prakAza dUra taka hogA / usI dIpakako koThemeM rakhanese kama prakAza aura ghar3emeM rakhanese aura bhI kama prakAza hogaa| isI prakAra jIva bhI anAdi kArmaNa zarIrake kAraNa choTA aura bar3A zarIra dhAraNa karatA hai aura jIvake pradeza saMkoca aura vistArake dvArA zarIrapramANa ho jAte haiN| laghu zarIra meM pradezoMkA saMkoca aura bar3e zarIra meM pradezoMkA vistAra ho jAtA hai lekina jIva vahI rahatA hai jaise hAthI aura cIMTIke zarIrameM / eka pradezameM sthita honeke kAraNa yadyapi dharma Adi dravya parasparameM praveza karate haiM lekina apane apane svabhAvako nahIM chor3ate isaliye unameM saMkara yA ekatva doSa nahIM ho sakatA / pazcAstikAyameM kahA bhI hai ki- "ye dravya paraspara meM praveza karate haiM, eka dUsaremeM milate haiM, parasparako avakAza dete haiM lekina apane apane svabhAvako nahIM chodd'te|" dharma aura adharma dravyakA upakAra-- __ gatisthityupagrahau dharmAdharmayorupakAraH // 17 // eka dezase dezAntarameM jAnA gati hai| ThaharanA sthiti hai| jIva aura pudgaloMko gamana karane meM sahAyatA denA dharma dravyakA upakAra aura jIva tathA pudgaloMko ThaharanemeM sahAyatA denA adharma dravyakA upakAra hai| yadyapi upakAra do haiM lekina upakAra zabdako sAmAnyavAcI honese sUtra meM ekavacanakA hI prayoga kiyA hai| prazna--sUtrameM upagraha zabda vyartha hai kyoMki upakAra zabdase hI prayojana siddha ho jAtA hai isaliye 'gatisthitI dharmAdharmayorupakAraH' aisA sUtra honA cAhiye / / uttara---yadi sUtra meM upagraha zabda na ho to jisa prakAra dharma dravyakA upakAra gati aura adharma dravyakA upakAra sthiti hai aisA kramase hotA hai usI prakAra jIvoMke gamanameM sahAyatA For Private And Personal Use Only Page #533 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 422 tattvArthavRtti-hindI-sAra [5 / 18 karanA dharma dravyakA upakAra aura pudgaloMko ThaharanemeM sahAyatA denA adharma dravyakA upakAra hai aisA viparIta artha bhI ho jAtA / ataH isa bhramako dUra karaneke liye sUtrameM upagraha zabdakA honA Avazyaka hai| prazna--dharma aura adharma dravyakA jo upakAra batalAyA hai vaha AkAzakA hI upakAra hai kyoMki AkAzameM hI gati aura sthiti hotI hai| uttara-AkAza dravyakA upakAra dravyoMko avakAza denA hai| isaliye gati aura sthitiko AkAzakA upakAra mAnanA ThIka nahIM hai / eka dravyake aneka prayojana mAnakara yadi dharma aura adharma dravyakA astitva svIkAra na kiyA jAya to loka aura alokakA vibhAga nahI ho skegaa| inhIM do dravyoM ke kAraNa hI yaha vibhAga bana pAtA hai / prazna-dharma aura adharma dravyakA prayojana pRthivI, jala Adise hI siddha ho jAtA hai isaliye inake mAnanekI koI AvazyakatA nahIM hai| . uttara-pRthivI, jala Adi gati aura sthiti ke vizeSa kAraNa haiN| lekina inakA koI sAdhAraNa kAraNa bhI honA cAhiye / isaliye dharma aura adharma dravyakA mAnanA Avazyaka haiM kyoMki ye gati aura sthiti meM sAmAnya kAraNa hote haiN| dharma aura adharma dravya gati aura sthitimeM preraka nahIM hote kintu sahAyaka mAtra hote hai ataH ye parasparameM gati aura sthitikA pratibandha nahIM kara sakate / / prazna-dharma aura adharma dravyakI sattA nahIM hai kyoMki inakI upaladhi nahIM hotI hai| ___ uttara-aisA koI niyama nahIM hai ki jisa vastukI pratyakSase upaladhi ho vahI vastu sat mAnI jAya / saba matAvalambI pratyakSa aura apratyakSa donoM prakArake padArthoMko mAnate haiN| dharma adharma dravya atIndriya honese yadyapi hama logoMko pratyakSa nahI hote haiM lekina sarvajJa to inakA pratyakSa karate hI haiM / zrutajJAnase bhI dharma aura adharma dravyakI upalabdhi hotI hai| AkAzakA upakAra AkAzasyAvagAhaH // 18 // samasta dravyoMko avakAza denA AkAzakA upakAra hai| prazna-kriyAvAle jIva aura pudgaloMko avakAza denA to ThIka hai lekina niSkriya dharmAdi dravyoMko avakAza denA to saMbhava nahIM hai| uttara-padyapi dharma AdimeM avagAhana kriyA nahIM hotI hai lekina upacArase ve bhI avagAhI kahe jAte haiN| dharma Adi dravya lokAkAzameM sarvatra vyApta hai isaliye vyavahAranayasa inakA avakAza mAnanA ucita hI hai| prazna-yadi AkAzameM avakAza denekI zakti hai to dIvAlameM gAya AdikA aura vana meM patthara AdikA bhI praveza ho jAnA caahiye| uttara-sthula hone ke kAraNa ukta padArtha parasparakA pratighAta karate haiN| yaha AkAza kA doSa nahIM hai kintu unhIM padArthoMkA hai| sUkSma padArtha paraspara meM avakAza dete haiM isaliye pratighAta nahIM hotaa| isase yaha bhI nahIM samajhanA cAhiye ki avakAza denA padArthoMkA kAma hai AkAzakA nahIM, kyoMki saba padArthoM ko avakAza denevAlA eka sAdhAraNa kAraNa . AkAza mAnanA Avazyaka hai| yadyapi AlokAkAzameM anya dravya na honese AkAzakA avakAzadAna lakSaNa vahA~ nahIM banatA lekina avakAza denekA svabhAva vahA~ bhI rahatA hai isaliye AlokAkAza avakAza na dane para bhI AkAza hI. hai| For Private And Personal Use Only Page #534 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 / 19] paJcama adhyAya 423 / pudgala dravyakA upakArazarIravAGmanaHprANApAnAH pudgalAnAm // 19 // zarIra, vacana, mana aura zvAsocchvAsa ye pudgala dravyake upakAra haiN| zarIra vizIrNa honevAle hote haiM / audArika, vaikriyika, AhAraka,tejasa aura kArmaNa ye pA~ca zarIra pudgalase banate haiN| AtmAke pariNAmoMke nimittase pudgala paramANu karmarUpa pariNata ho jAte haiM aura karmoMse audArika Adi zarIroMkI utpatti hotI hai isaliye zarIra paudgalika haiN| prazna-kArmaNa zarIra anAhAraka honese paudgalika nahIM ho sktaa| ___uttara-yadyapi kArmaNa zarIra anAhAraka hai lekina usakA vipAka guDa kAMTA Adi mUrtimAn dravyake sambandha hone para hotA hai hasaliye kArmaNa zarIra bhI paudgalika hI hai| __vacana ke do bheda haiM-dravyavacana aura bhAvavacana / vIryAntarAya, mati aura zrutajJAnAvaraNake kSayopazama honepara aura aGgopAGga nAmakarma ke udaya honepara bhAvavacana hote haiM isaliye pudgalake Azrita hone se paudgalika hai| bhAva vacanakI sAmarthyase yukta AtmAke dvArA prerita hokara jo pudgala paramANu vacanarUpase pariNata hote haiM ve dravya vacana haiN| dravya vacana zrotrendriyake viSaya hote haiN| prazna-vacana amUrta haiM ataH unako paudgalika kahanA ThIka nahIM hai| uttara-vacana amUrta nahIM hai kintu mUrta haiM aura isIliye paudgalika bhI haiM / zabdoMkA mUrtimAna dravyakaNaM ke dvArA grahaNa hotA hai, dIvAla Adi mUrtimAna dravyake dvArA zabdakA avarodha dekhA jAtA hai, tIvra bherI Adike zabdo ke dvArA manda macchara Adike zabdoMkA vyAghAta hotA hai, mUrta vAyuke dvArA bhI zabdakA vyAghAta hotA hai| viparIta vAyu calanese zabda apane anukUla dezameM nahIM pahuMca pAtA, ina saba kAraNoMse zabdameM mUrtatva siddha hotA hai / mUrta dravyake dvArA grahaNa, avarodha, abhibhava Adi amUrta vastumeM nahIM ho sakate / / manake bhI do bheda haiM dravyamana aura bhAvamana / jJAnAvaraNa aura vIryAntarAyake kSayopazama hone para aura aGgopAGga nAmakarmake udaya hone para muNa aura doSoMke vicAra karane meM samartha AtmAke upakAraka jo pudgala mana rUpase pariNata hote haiM ve dravyamana haiN| bhAvamana landhi aura upayogarUpa hotA hai aura dravyamanake Azrita honese paudla ka hai| prazna-mana aNumAtra aura rUpAdi guNoMse rahita eka bhinna dravya hai| usako paudgalika kahanA ThIka nahIM hai| uttara-yadi mana aNumAtra hai to indriya aura AtmAse usakA sambandha hai yA nahIM ? yadi sambandha nahIM hai ; to vaha AtmAkA upakAraka nahIM ho sktaa| aura AtmAke sAtha manakA sambandha hai, to eka dezameM hI sambandha ho sakegA, taba anya dezoM meM vaha upakAraka nahIM ho skegaa| adRSTake kAraNa alAtacakrakI taraha manakA AtmAke saba pradezoM meM paribhramaNa mAnanA bhI ThIka nahIM hai ; kyoMki AtmA aura adRSTa naiyAyika matake anusAra svayaM kriyArahita hai ataH ve manakI kriyAmeM bhI kAraNa nahIM ho sakate / kriyAvAn vAyu Adike guNahI anyatra kriyAhetu ho sakate haiN| jJAnAvaraNa aura vIryAntarAyake kSayopazama hone para aura aGgopAGga nAmakarmake udaya hone para zarIrake bhItarase jo vAyu bAhara nikalatI hai usako prANa aura jo vAyu bAharase zarIrake bhItara jAtI hai usako apAna kahate haiM / For Private And Personal Use Only Page #535 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 424 tattvArthavRtti hindI-sAra [5 / 20-22 ___ mana aura prANApAnakA bhI mUrta dravyase pratighAta Adi dekhA jAtA hai isaliye ye bhI mUrta haiN| bijalIke giranese manakA pratighAta aura madirA Adise abhibhava dekhA jAtA hai| hAtha Adise mukhako banda kara dene para prANApAnakA pratighAta aura galemeM kapha aTaka jAne para zvAsocchvAsakA abhibhava bhI dekhA jAtA hai| prANApAna kriyAke dvArA jIvakA astitva siddha hotA hai| zarIrameM jo zvAsocchavAsa kriyA hotI hai usakA koI kartA avazya honA cAhiye kyoMki kartA ke binA kriyA nahIM ho sakatI aura jo zvAsocchavAsa kriyAkA kartA hai vahI jIva hai / ukta zarIra Adi pudgalake upakAra jIvake prati haiN| sukhaduHkhajIvitamaraNopagrahAzca // 20 // sukha, duHkha, jIvita aura maraNa ye bhI jIvake prati pudgalake upakAra haiN| sAtA vedanIyake udayase sukha aura asAtA vedanIyake udayase duHkha hotA hai / Ayu karmake udayase jIvana aura Ayu karmake vinAzase maraNa hotA hai / sukha Adi mUrta kAraNake hone para hote haiM isaliye ye paudgalika haiN| sUtragata upagraha zabda isa bAtako sUcita karatA hai ki pudgalakA pudgalake prati bhI upakAra hotA hai| jaise kA~sekA vartana bhasmase sApha ho jAtA hai, mailA jala phiTakarI Adise svaccha ho jAtA hai aura garama lohA jalase ThaMDA ho jAtA hai| sUtragata 'ca' zabda yaha sUcita karatA hai ki indriya Adi anya bhI pudgalake upakAra haiN| jIvakA upakAra parasparopagraho jIvAnAm // 21 // jIva paraspara upakAra karate haiM jaise pitA-putra, svAmI-sevaka aura guru-ziSya Adi / svAmI dhanAdike dvArA sevakakA aura sevaka anukUla kArya ke dvArA svAmIkA upakAra karatA hai| guru ziSyako vidyA detA hai to ziSya zuzrUSA Adise guruko prasanna rakhatA hai / sUtragata upagraha zabda sUcita karatA hai ki sukha, duHkha, jIvita aura maraNa dvArA bhI jIva paraspara upakAra karate haiN| kAlakA upakAra--- vatanApariNAmakriyAH paratvAparatve ca kAlasya / / 22 // vartanA, pariNAma, kriyA,paratva aura aparatva ye kAla dravyake upakAra haiM / kahIM 'vartanA pariNAmaH kriyA'ina tInoM padoMmeM svatantra vibhaktiyA~ bhI dekhI jAtI haiM / kahIM 'vartanApariNAmakriyAH' aisA samasta pada upalabdha hotA hai / saba padArthoM meM svabhAvase hI pratisamaya parivartana hotA rahatA hai lekina usa parivartanameM jo bAhya kAraNa hai vaha paramANurUpa kAladravya hai| kAladravyake nimittase honevAle parivartana kA nAma vartanA hai| vartanAse kAladravya kA astitva siddha hotA hai / cAvaloMko vartana meM agnipara rakhane ke kucha samaya bAda odana (bhAta) bana kara taiyAra ho jAtA hai| cAvaloMse jo odana banA vaha eka samayameM aura eka sAtha hI nahIM banA kintu cAvaloM meM pratyeka samaya sUkSma pariNamana hote hote antameM sthUla pariNamana dRSTigocara hotA hai| yadi prati samaya sUkSma pariNamana na hotA to sthUla pariNamana bhI nahIM ho sakatA thaa| ataH cAvaloM meM jo prati samaya parivartana huA vaha kAla rUpa bAhya kAraNakI For Private And Personal Use Only Page #536 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 / 23-24 ] pazcama adhyAya 425 apekSAse hI huA / isI prakAra saba padArthoM meM pariNamana kAla dravyake kAraNa hI hotA hai| kAladravya niSkriya hokara bhI nimittamAtrase saba dravyoMkI vartanA ( kriyA ) meM hetu hotA hai| eka paryAyakI nivRtti hokara dUsare paryAyakI utpatti honekA nAma pariNAma hai| jIvakA pariNAma krodha, mAna, mAyA lobhaadi,hai| pudgalakA pariNAma varNAdi hai| dharma,adharma au AkAzakA pariNAma agurulaghu guNoMkI vRddhi hAnise hotA hai| halana-calana kA nAma kriyA hai / kriyAke do bheda haiM--prAyogikI aura vaissikii| zakaTa (gAr3I) AdimeM kriyA dUsaroM dvArA hotI hai| isako prAyogikI kriyA kahate haiM / medha AdimeM kriyA svabhAvase hI hotI hai / isako vasrasikI kriyA kahate haiM choTe aura bar3eke vyavahArako paratvAparatva kahate haiN| kSetra aura kAlakI apekSAse paratvAparatva vyavahAra hotA hai lekina yahA~ kAlakA prakaraNa honese kAlakRta paratvAparatvakA hI grahaNa kiyA gayA hai / kAlakRta paratvAparatvase samIpa dezavartI aura vratAdi guNoMse rahita vRddha cANDAlako bar3A aura dUra dezavartI vratAdiguNoMse sampanna brAhmaNa bAlakako choTAkahate haiN| pariNAma, kriyA, paratvAparatva, AvalI, ghar3I, ghaNTA, dina AdikA kAraNa vyavahArakAla hai| sUryAdikI kriyAse jo samaya, AvalI AdikA vyavahAra hotA hai vaha vyavahAra kAlakRta hai / eka pudgala paramANuko AkAzake eka pradezase dUsare pradezameM jAnemeM jo kAla lagatA hai usakA nAma samaya hai aura usa samayakA kAraNa mukhya kAla hai| vyavahAra meM bhUta, bhaviSyat Adi vyavahAra mukhyatayA hote haiM / / yadyapi pariNAma Adi vartanAke hI vizeSa yA bheda haiM lekina kAla dravyake mukhya aura vyavahAra ye do bheda batalAne ke liye sabakA grahaNa kiyA gayA hai| mukhyakAla vartanA rUpa hai| aura vyavahArakAla pariNAma, kriyA aura paratvAparatvarUpa hai| pudgalakA svarUpasparzarasagandhavarNavantaH pudgalAH // 23 // padagala meM sparza, rasa, gandha aura varNa ye cAra guNa pAye jAte haiN| komala, kaThora. halakA, bhArI, zIta, uSNa, snigdha aura rUkSa ye sparzake pATha bheda haiM / khaTTA, mIThA, kar3aA, kaSAyalA aura caraparA ye rasake pA~ca bheda haiM,lavaNa rasakA sabhI rasoM meM antarbhAva hai| sugandha aura durgandha ye gandhake do bheda haiM / kAlA, nIlA, pIlA, lAla aura sapheda ye varNa ke pA~ca bheda haiM / inake bhI saMkhyAta, asaMkhyAta aura ananta uttara bheda hote haiM / jina agni AdimeM rasa Adi prakaTa nahIM haiM vahA~ sparzakI sattAdvArA zeSakA anumAna kara lenA caahie| yadyapi "rUpiNaH pudgalAH" isa pUrvokta sUtrase hI pudgalake rUpa rasAdi vAle svarUpakA jJAna ho jAtA hai lekina vaha sUtra pudgalako rUpa rahita honekI AzaMkAke nivAraNa ke liye kahA gayA thaa| 'nityAvasthitAnyarUpANi' isa sUtrase pudgala meM bhI arUpitvakI AzaMkA thii| ataH yaha sUtra pudgalakA pUrNa svarUpa batalAneke liye hai, nirarthaka nahIM hai| pudgalakI paryAyeMzabdavandhasaumyasthaulyasaMsthAnabhedatamazchAyAtapodyotavantazca // 24 // pudgala dravyameM zabda, bandha, sUkSmatA, sthUlatA, saMsthAna, bheda, chAyA, tama, Atapa aura udyota rUpase pariNamana hotA rahatA hai arthAt ye pudgalakI paryAyeM haiN| zabdake do bheda haiM For Private And Personal Use Only Page #537 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 426 tattvArthavRtti hindI-sAra [ 5 / 24 bhASArUpa aura abhASArUpa / bhASArUpa zabdake bhI do bheda haiM-akSarAtmaka aura anakSarAtmaka / akSarAtmaka zabda saMskRta aura asaMskRtake bhedase Arya aura mlecchoMke vyavahArakA hetu hotA hai| do indriya, tIna indriya, cAra indriya aura pA~ca indriya jIvoM meM jJAnAtizayako pratipAdana karanevAlA anakSarAtmaka zabda hai / ekendriyAdikI apekSA do indriya AdimeM jJAnAtizaya hai / ekendriyameM to jJAnamAtra hai / atizaya jJAnavAle sarvajJake dvArA ekendriyAdikA svarUpa batAyA jAtA hai| koI loga sarvajJake zabdoMko anakSarAtmaka kahate haiM lekina unakA yaha kahanA ThIka nahIM hai kyoMki anakSarAtmaka zabdase arthakA jJAna nahIM ho sakatA / saba bhASAtmaka zabda puruSakRta honese prAyogika hote haiN| abhASAtmaka zabdake do bheda haiM-prAyogika aura vaisrasika / prAyogikake cAra bheda haiM-tata, vitata, dhana aura supir| camar3e ke tAnanese puSkara, bherI, dundubhi Adi bAjoMse utpanna hone vAle zabdako tata kahate haiM / tantrIke kAraNa vINA Adise honevAlA zabda vitata hai| kinnaroMke dvArA kahA gayA zabda bhI vitata hai| ghaNTA, tAla Adise utpanna hone vAlA zabda dhana hai| bA~sa, zaMkha Adise utpanna honevAlA zabda suSira hai| megha, vidyut Adise utpanna honevAlA zabda vaisrasika hai| bandhake do bheda haiM-prAyogika aura vainasika / puruSakRta bandhako prAyogika kahate haiN| isake do bheda haiM-ajIvaviSayaka aura jiivaajiivvissyk| lAkha aura kASTha zrAdikA sambandha ajIvaviSayaka prAyogika bandha hai / jIvake sAtha karma aura nokarmakA bandha jIvAjIvaviSayaka prAyogika bandha hai| puruSakI apekSAke binA svabhAvase hI honevAle bandhako vaisrasika bandha kahate haiN| rUkSa aura snigdha guNake nimittase vidyut, jaladhArA,agni, indradhanuSa AdikA bandha vairasika hai| saukSmyake do bheda haiM-antya aura ApekSika / paramANuoMmeM antya saumya hai / bela, A~valA, bera AdimeM ApekSika saukSmya hai / belakI apekSA A~valA sUkSma hai aura A~valekI apekSA bera sUkSma hai| - sthaulyake bhI do bheda hai-antya aura ApekSika / antya sthaulya saMsAravyApI mahAskandhameM hai| bera, A~valA, bela AdimeM ApekSika sthaulya hai| berakI apekSA A~valA sthUla hai aura A~valekI apekSA bela sthUla hai| __saMsthAnake do bheda haiM-itthaMlakSaNa aura anitthaMlakSaNa / jisa AkArakA amukarUpameM nirUpaNa kiyA jA sake vaha itthaMlakSaNa saMsthAna hai jaise gola, trikoNa, catuSkoNa Adi / aura jisa AkArake viSayameM kucha kahA na jA sake vaha anitthaMlakSaNa saMsthAna hai jaise megha, indradhanuSa AdikA AkAra aneka prakArakA hotA hai| bheda chaha prakArakA hai--utkara, cUrNa, khaNDa, pratara aura annucttn| karoMta, kulhAr3I Adise lakar3I Adike kATaneko utkara kahate haiM / jau, gehU~ Adiko pIsakara satuA Adi banAnA cUrNa hai / ghaTakA phUTa jAnA khaNDa hai| ur3ada, mUMga Adiko dalakara dAla banAnA cUrNikA hai| meghapaTaloMkA vighaTana ho jAnA pratara haiM / saMtapta loheke goleko ghanase kUTane para jo Agake kaNa nikalate haiM vaha aNucaTana hai| prakAzakA virodhI andhakAra pudgalakI paryAya hai| prakAza aura AvaraNake nimittase chAyA hotI hai| isake do bheda haiM--varNAdivikArAtmaka aura prtibimbaatmk| gauravarNako chor3akara zyAmavarNa rUpa ho jAnA varNAdi For Private And Personal Use Only Page #538 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5/25-26 ] pazcama adhyAya 427 vikArAtmaka chAyA hai| aura candra AdikA jalameM jo pratibimba hotA hai vaha pratibimbAsmaka chAyA hai| sUrya, cahni AdimeM rahanevAlI uSNatA aura prakAzakA nAma Atapa hai| candramA, maNi, khadyota (jugunU ) Adise honevAle prakAzako udyota kahate haiN| ukta zabda Adi daza pudgala dravyake vikAra yA paryAya haiN| sUtra meM 'ca' zabdase abhighAta, nodana Adi anya bhI pudgala dravyake vikAroMkA grahaNa kara lenA caahiye| pudgalake bheda aNavaH skandhAzca // 25 // pudgala dravyake do bheda haiM-aNu aura skandha / aNukA parimANa AkAzake eka pradeza pramANa hai / yadyapi paramANu pratyakSa nahIM haiM lekina usakA skandharUpa kAryoM ko dekhakara anumAna kara liyA jAtA hai| paramANuoMmeM do avirodhI sparza, eka varNa, eka gandha aura eka rasa rahatA hai, ye svarUpakI apekSAse nitya haiM lekina sparza Adi paryAyoMkI apekSAse anitya bhI haiN| inakA parimANa parimaNDala ( gola ) hotA hai| niyamasArameM paramANukA svarUpa isa prakAra batalAyA hai ___ "jisakA vahI Adi,vahI madhya aura vahI anta ho,jo indriyoMse nahIM jAnA jA sake aise avibhAgI dravyako paramANu kahate haiM / " sthUla honeke kAraNa jinakA grahaNa, nikSepaNa Adi ho sake aise pudgala paramANuoM ke samUhako skandha kahate haiN| grahaNa Adi vyApArakI yogyatA na hone para bhI upacArase dvayaeka Adiko bhI skandha kahate haiN| yadyapi pudgalake ananta bheda haiM lekina aNurUpa jAti aura skandharUpa jAtikI apekSA se do bheda bhI ho jAte haiN| prazna-jAtimeM ekavacana hotA hai phira sUtra meM bahuvacanakA prayoga kyoM kiyA ? uttara-aNu aura skandhake aneka bheda batalAneke liye bahuvacanakA prayoga kiyA gayA hai| ___ yadyapi 'aNuskandhAzca' isa prakAra eka padavAle sUtrase hI kAma cala jAtA lekina pUrvake do sUtroMmeM bheda batalAneke liye 'aNavaH skandhAzca' isa prakAra do padakA sUtra banAnA par3A / 'sparzarasagandhavarNavantaH pudgalAH' isa sUtrakA sambandha kevala aNuse hai arthAt paramANuoMmeM sparza, rasa, gandha aura varNa pAye jAte hai / lekina skandhakA sambandha sparzarasa' ityAdi / aura 'zabdabandha' ityAdi donoM sUtroMse hai / skandha sparza, rasa, gandha aura varNa vAle hote haiM tathA zabda, bandha Adi paryAyavAle bhI hote haiN| isa sUtrameM 'ca' zabda samuccayArthaka hai / arthAt aNu hI pudgala nahIM haiM kintu skandha bhI pudgala haiN| nizcayanayase paramANu hI pudgala haiM aura vyavahAranayase skandhabhI pudgala haiN| skandhoMkI utpattikA kAraNa bhedasaGghAtebhya utpadyante // 26 // skandhoMkI utpatti bheda, saMghAta aura donoMse hotI hai / bheda arthAt vidAraNa judA honA,saMghAta arthAt milanA ikaTThA honA / For Private And Personal Use Only Page #539 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 428 tattvArthavRtti-hindI-sAra [5 / 27.30 do aNuoMke mila jAnese do pradezavAlA skandha bana jAtA hai| do pradezavAle skandha ke sAtha eka aNuke mila jAnese tIna pradezavAlA skandha ho jAtA hai| isa prakAra saMghAtase saMkhyAta, asaMkhyAta aura ananta pradeza parimANa skandhakI utpatti hotI hai| bhedase bhI skandhoMkI utpatti hotI hai / saMkhyAta aura ananta pradezavAle skandhoM ke bheda ( Tukar3e ) karanese dvipradezaparyanta aneka skandha bana jaaNyge| isI prakAra bheda aura saMghAta donoMse bhI skandhakI utpatti hotI hai| kucha paramANuoMse bheda honese aura kucha paramANuoMke sAtha saMghAta honese skandhakI utpatti hotI hai| aNukI utpattikA kAraNa bhedAdaNu // 27 // paramANukI utpatti bhedase hI hotI hai - saMghAta aura bheda-saMghAtase aNukI utpatti nahIM hotI hai| kisI skandhake paramANu paryanta bheda karanese paramANukI utpatti hotI hai| dRzya skandhakI utpattikA kAraNa dasaMghAtAbhyAM cAkSuSaH / / 28 / / cAkSuSa arthAt cakSu indriyase dekhane yogya skandhoMkI utpatti bheda aura saMghAtase hotI hai, kevala bhedase nahIM / ananta aNuoMkA saMghAta honepara bhI kucha skandha cAkSuSa hote haiM aura kucha acAkSuSa / jo acAkSuSa skandha hai usakA bheda ho jAne para bhI sUkSma pariNAma bane rahane ke kAraNa vaha cAkSuSa nahIM ho sakatA / lekina yadi usa sUkSma skandhakA bheda hokara arthAt sUkSmatvakA vinAza hokara anya kisI cAkSuSa skandhake sAtha sambandha ho jAya to vaha cAkSuSa ho jAyagA / isa prakAra cAkSuSa skandhakI utpatti bheda aura saMghAta donoMse hotI hai| dravyakA lakSaNa sadvya lakSaNam // 29 // dravyakA lakSaNa sat hai, arthAt jisakA astitva athavA sattA ho vaha dravya hai| satkA svarUpa utpAdavyayadhrauvyayuktaM sat / / 30 // jo utpAda, vyaya aura dhrauvya sahita ho vaha sat hai / apane mUla svabhAva ko na chor3akara navIna paryAyakI utpattiko utpAda kahate haiN| jaise miTTI ke piNDase ghaTa paryAyakA honA / pUrva paryAyakA nAza ho jAnA vyaya hai jaise ghaTakI utpatti hone para miTTIke piNDakA vinAza vyaya hai| dhauvya dravyake usa svabhAvakA nAma hai jo dravyakI sabhI paryAyoM meM rahatA hai aura jisakA kabhI vinAza nahIM hotA jaise mittttii| paryAyoMkA utpAda-vinAza hone para bhI dravya svabhAvakA anvaya banA rahatA hai| prazna-bheda hone para yukta zabdakA prayoga dekhA jAtA hai jaise devadatta daNDase yukta hai| isI taraha yadi utpAda, vyaya, dhrauvya aura dravyameM bheda hai to donoMkA abhAva ho jAyagA kyoMki utpAda, vyaya aura dhrauvyake vinA dravyakI sattA siddha nahIM ho sakatI aura dravyake abhAva meM utpAda, vyaya aura dhrauvya bhI saMbhava nahIM hai| For Private And Personal Use Only Page #540 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pazcama aAya uttara-utpAda Adi aura dravyameM abheda hone para bhI kathaJcidbheda nayakI apekSAse yukta zabdakA prayoga kiyA gayA hai| yaha khaMbhA sArayukta hai aisA vyavahAra abhedameM bhI dekhA jAtA hai / dravya lakSya hai aura utpAda Adi lakSaNa haiM ataH lakSyalakSaNabhAvako dRSTimeM rakhane para paryAyArthikanayakI apekSAse dravya aura utpAda AdimeM bheda hai lekina 'dravyArthikanayakI apekSAse unameM abheda hai / athavA yahA~ yukta zabda yogArthaka yuj dhAtuse nahIM banA hai kintu yukta zabda samAdhi (ekatA ) vAcaka hai| ataH jo utpAda, vyaya, dhrauvyAtmaka ho usakA nAma dravya hai| tAtparya yaha ki utpAda, vyaya aura dhrauvya etattrayAtmaka hI dravya hai, donoMkA pRthak astitva nahIM hai| para eka aMza hai aura dUsarA aMzI, eka paryAe~ haiM to dUsarA anvayI dravya, eka lakSaNa haiM to dUsarA lakSya ityAdi bheda dRSTise unameM bheda hai| nityakA lakSaNa tadbhAvAvyayaM nityam // 31 // usa bhAva yA svarUpake pratyabhijJAnakA jo hetu hotA hai vaha anusyUta aMza nityatva hai| yaha vahI hai isa prakArake jJAnako pratyabhijJAna kahate haiM / yaha jJAna binA hetuke nahIM ho sktaa| ataH tadbhAva pratyabhijJAnakA hetu hai| kisIne pahile devadattako bAlyAvasthAmeM dekhA thaa| jaba vaha use vRddhAvasthAmeM dekhatA hai aura pUrvakA smaraNa kara socatA hai ki--yaha to vahI devadatta hai| isase jJAta hotA hai ki devadatta meM eka aisA tadbhAva (svabhAvavizeSa ) hai jo bAlya aura vRddha donoM avasthAoM meM anvita rahatA hai| yadi dravyakA atyanta vinAza ho jAya aura sarvathA nUtana paryAyakI utpatti ho to smaraNakA abhAva ho jAyagA aura smaraNAbhAva honese lokavyavahArakI bhI nivRtti ho jaaygii| dravyameM nityatva dravyArthikanayakI apekSAse hI hai, sarvathA nhiiN| yadi dravya sarvathA nitya ho to AtmAmeM saMsArakI nivRtti ke lie kI jAne vAle dIkSA Adi kriyAe~ nirarthaka ho jaaygiiN| aura AtmAkI mukti bhI nahIM ho skegii| arpitAnarpitasiddheH // 32 // mukhya yA pradhAna aura gauNa yA apradhAna ke vivakSAbhedase eka hI dravyameM nityatva, anityasva Adi aneka dharma rahate haiM / vastu anekadharmAtmaka hai| jisa samaya jisa dharmakI vivakSA hotI hai usa samaya vaha dharma pradhAna ho jAtA hai aura anya dharma gauNa ho jAte haiM / eka hI manuSya pitA, putra, bhrAtA, cAcA Adi aneka dharmoko dhAraNa karatA hai| vaha apane putrakI apekSA pitA hai, pitAkI apekSA putra hai, bhAIkI apekSA bhrAtA hai / ataH apekSAbhedase eka hI vastumeM aneka dharma rahane meM koI virodha nahIM hai| dravya sAmAnya anvayI aMzase nitya hai tathA vizeSa paryAyakI apekSA anitya hai / isI taraha bheda-abheda,apekSitatva-anapekSitatva, deva-puruSArtha, puNya-pApa Adi anekoM virodhI yugala vastu meM sthita haiN| vastu ina sabhI dhokA avirodhI AdhAra hai| paramANuoMke bandhakA kAraNa snigdharUkSatvAd bandhaH / / 33 // snigdha aura rUkSa guNake kAraNa paramANuoMkA parasparameM bandha hotA hai| snigdha aura rUkSa guNa vAle do paramANuoMke milanese dvathaNuka aura tIna paramANuoMke milanese vyaNukakI For Private And Personal Use Only Page #541 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 430 tattvArthavRtti hindI-sAra utpatti hotI hai / isI prakAra saMkhyAta, asaMkhyAta aura ananta paramANu vAle skandhoMkI bhI utpatti hotI hai / snigdha aura rUkSa guNake ekase lekara ananta taka bheda hote haiM / jaise jala, bakarIkA dUdha aura ghRta, gAyakA dUdha aura ghRta bhesakA dUdha aura ghRta, aura U~TanI kA dUdha aura ghRta inameM snigdha guNa kI uttarottara adhikatA hai / dhUli, reta, patthara, vana AdimeM rUkSa guNakI uttarottara adhikatA hai| isI prakAra pudgala paramANuoMmeM snigdha aura rUkSa guNakA prakarSa aura apakarSa pAyA jAtA hai| na jaghanyaguNAnAm // 34 // jaghanya guNavAle paramANuoMkA bandha nahIM hotA hai / pratyeka paramANumeM snigdha Adike ekase lekara ananta taka guNa rahate haiN| guNa usa avibhAgI praticcheda ( zaktikA aMza ) kA nAma hai jisakA dUsarA vibhAga yA vivecana na kiyA jA ske| jina paramANuoM meM snigdhatA aura rUkSatAkA eka hI guNa yA aMza rahatA hai unakA paraspara bandha nahIM ho sktaa| guNa zabdakA prayoga gauNa, avayava, dravya, upakAra, rUpAdi, jJAnAdi, vizeSaNa, bhAga Adi aneka arthoM meM hotA hai| yahA~ guNa zabda bhAga (avibhAgI aMza) artha meM liyA gayA hai| ___ eka guNavAle snigdha paramANu kA eka, do, tIna Adi ananta guNavAle snigdha yA rUkSa paramANuke sAtha bandha nahIM hogaa| isI prakAra eka guNavAle rUkSa paramANukA eka, do, tIna Adi ananta guNavAle rUkSa yA snigdha paramANu ke sAtha bandha nahIM hogaa| jaghanya guNavAle snigdha aura rUkSa paramANuoMko chor3akara anya snigdha aura rUkSa paramANuoM kA parasparameM bandha hotA hai| guNasAmye sadRzAnAm // 35 // guNoMkI samAnatA honepara eka jAtivAle paramANuoMkA bhI bandha nahIM hotA hai / arthAt do guNa vAle snigdha paramANukA do guNa vAle snigdha yA rUkSa paramANuke sAtha bandha nahIM hotA hai, aura do guNavAle rUkSa paramANukA do guNavAle rUkSa yA snigdha paramANuke sAtha bandha nahIM hotA hai| yadyapi guNakI samAnatA honepara sajAtIya yA vijAtIya kisI prakArake paramANuoM kA bandha nahIM hotA hai aura isa prakAra sUtrameM sadRza zabda nirarthaka ho jAtA hai lekina sadRza zabda isa bAtako sUcita karatA hai ki guNoMkI viSamatA honepara samAna jAtivAle paramANuoMkA bhI bandha hotA hai kevala visadRza jAtivAle paramANuoMkA hI nahIM / bandha honekA antima nirNaya dvayadhikAdiguNAnAM tu // 36 // do adhika guNavAle paramANuoMkA bandha hotA hai / tu zabdakA prayoga pAdapUraNa,avadhAraNa, vizeSaNa aura samuccaya ina cAra arthoM meM hotA hai unameMse yahA~ tu zabda vizeSaNArthaka hai| pUrva meM jo bandhakA niSedha kiyA gayA hai usakA pratiSedha karake isa sUtrameM bandhakA vidhAna kiyA gayA hai| do guNavAle snigdha paramANukA eka, do aura tIna guNavAle snigdha yA rUkSa paramANuke sAtha bandha nahIM hogA kintu cAra guNavAle snigdha yA rUkSa paramANuke sAtha bandha hogaa| do guNavAle snigdhaparamANukA pA~ca, chaha, Adi ananta guNavAle snigdha For Private And Personal Use Only Page #542 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 / 37-38] pazcama adhyAyaH yA rUkSa paramANuke sAtha bhI bandha nahIM hogaa| tIna guNavAle snigdha paramANukA pA~ca guNavAle snigdha yA rUkSa paramANuke sAtha hI bandha hogA anya guNavAle paramANuke sAtha nahIM / isI prakAra do guNavAle rUkSa paramANukA cAra guNavAle rUkSa yA snigdha paramANuke sAtha hI bandha hogA aura tIna guNavAle rUkSa paramANukA pA~ca guNavAle rUkSa yA snigdha paramANuke sAtha hI bandha hogA, anya guNavAle paramANuke sAtha nhiiN| ataH do guNa adhika honepara samAna aura asamAna jAtivAle paramANuoMkA paraspara meM bandha hotA hai| bandhe'dhiko pAriNAmikau ca // 37 / / ___ bandhameM adhika guNavAle paramANu kama guNavAle paramANuoMko apanemeM pariNata kara lete haiN| nUtana avasthAko utpanna kara denA pariNAmikatva hai / jaise gIlA gur3a apane Upara girI huI dhUliko gur3a rUpa pariNata kara letA hai usI prakAra cAra guNavAlA paramANu do guNa vAle paramANuko apane rUpameM pariNata kara letA hai arthAt una donoMkI pUrva avasthAe~ naSTa ho jAtI haiN| eka tIsarI hI avasthA utpanna hotI hai| unameM ekatA ho jAtI hai| yahI kAraNa hai ki adhika guNavAle paramANuoMkA hI bandha hotA hai| samaguNa vAle paramANuoMkA nhiiN| yadi adhikaguNa paramANuoMko pAriNAmaka na mAnA jAya to bandha avasthAmeM bhI paramANu sapheda aura kAle tantuoMse bane hue kapar3e meM tantuoMke samAna pRthak pRthak hI raheMge unameM ekatva pariNamana na ho skegaa| isI prakAra jala aura sattUmeM paraspara sambandha hone para jala pAriNAmaka hotA hai| isa prakAra bandha hone para jJAnAvaraNa, darzanAvaraNa Adi karmoM kI tIsa kor3Akor3I sAgarakI sthiti bhI bana jAtI hai kyoMki jIvake sAtha pUrva sambaddha kArmaNadravya snigdha Adi guNoMse adhika hai| dravyakA lakSaNa guNaparyayavad dravyam // 38 // jo guNa aura paryAyavAlA ho vaha dravya hai / guNa anvayI (nitya ) hote haiM arthAt dravya ke sAtha sadA rahate haiM, dravyako kabhI nahIM chodd'te| guNoM ke dvArA hI eka dravyakA dUsare dravyase bheda kiyA jAtA hai| yadi guNa na hoM to eka dravya dUsare dravyarUpa bhI ho jaaygaa| jIvakA jJAnaguNa jIvako anya dravyoM se pRthak karatA hai| isI prakAra pudgalAdi dravyoM ke rUpAdi guNa bhI una dravyoMko anya dravyoMse pRthak karate haiN| . paryAe vyatirekI ( anitya ) hotI haiM arthAt dravyake sAtha sadA nahIM rahatI badalatI rahatI haiN| guNoM ke vikArako hI paryAya kahate haiM jaise jIvake jJAna guNakI ghaTajJAna, paTajJAna Adi paryAe~ haiN| vyavahAranayakI apekSAse paryAe~ dravyase kathaMcita bhinna haiN| yadi paryAe~ dravya se sarvathA abhinna hoM to paryAyoM ke nAza hone para dravyakA bhI nAza ho jaaygaa| kahA bhI hai ki dravyake vidhAna karanevAleko guNa kahate haiN| aura dravyake vikArako paryAya kahate hai| anAdi nidhana dravyameM jalameM taraGgoMke samAna pratikSaNa paryAe~ utpanna aura vinaSTa hotI rahatI haiM / dravyameM guNa aura paryAyeM sadA rahatI haiM / guNa aura paryAyoMke samUhakA nAma hI dravya hai / guNa aura paryAyako chor3akara dravya koI pRthak vastu nahIM hai| For Private And Personal Use Only Page #543 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 432 tattvArthavRtti-hindI-sAra [ 5/39-40 kAla dravyakA varNana kAlazca / / 36 // ___ kAla bhI dravya hai kyoMki usameM dravyakA lakSaNa pAyA jAtA hai| dravyakA lakSaNa 'utpAdavyayadhrauvyayuktaM aura 'guNaparyayavad dravyam' batalAyA hai| kAlameM donoM prakArakA lakSaNa pAyA jAtA hai| svarUpakI apekSA nitya rahane ke kAraNa kalameM svapratyaya dhrauvya hai| utpAda aura vyaya svapratyaya aura parapratyaya donoM prakArase hote haiN| gurulaghu guNoMkI hAni aura vRddhiko apekSA kAla meM svapratyaya utpAda aura vyaya hotA rahatA hai| kAla dravyoMke parivatana meM kAraNa hotA hai ataH parapratyaya utpAda aura vyaya bhI kAlameM hote haiN| kAlameM sAdhAraNa aura asAdhAraNa donoM prakArake guNa rahate haiN| acetanatva, amUrtatva, sUkSmatva, agurulaghuttra Adi kAlake sAdhAraNa guNa haiN| dravyoMke parivartanameM hetu honA kAlakA asAdhAraNa guNa hai| isIprakAra kAlameM paryAe~ bhI utpanna aura vinaSTa hotI rahatI haiN| ataH jIvAdikI taraha kAla bhI dravya hai| prazna-kAla dravyako pRthak kyoM kahA / pahile "ajIvakAyA dharmAdharmAkAzakAlapadagalAH"aisA sUtra banAnA cAhiye thaa| aisA karanese kAla dravyakA pRthak varNana na karanA pdd'taa| uttara-yadi "ajIvakAyA" ityAdi sUtrameM kAla dravyako bhI sammilita kara dete to dharma Adi dravyoMkI taraha kAla bhI kAya ho jAtA / lekina kAladravya mukhya aura upacAra . donoM rUpase kAya nahIM hai| pahile "niSkriyANi ca" isa sUtra meM dharma, adharma aura AkAza dravyako niSkriya batalAyA hai / inake atirikta dravya sakriya haiN| ataH pUrva sUtrameM kAlakA varNana honese kAla bhI sakriya dravya ho jAtA aura "A AkAzAdekadravyam" isake anusAra kAla bhI eka dravya ho jAyagA / lekina kAla na to sakriya hai aura na eka dravya / ina kAraNoM se kAla dravyakA varNana pRthaka kiyA gayA hai| kAladravya aneka hai isakA tAtparya yaha hai ki lokAkAzake pratyeka pradeza para eka eka kAlANu ratnarAzike samAna pRthak pRthak sthita hai / lokAkAzake pradeza asaMkhyAta honese kAla dravya bhI asaMkhyAta hai| kAlANu amUrta aura niSkriya haiM tathA sampUrNa lokAkAzameM vyApta haiN| vyavahArakAla kA pramANa so'nantasamayaH // 40 // vyavahArakAlakA pramANa ananta samaya hai| yadyapi vartamAna kAlakA pramANa eka samaya hI hai kintu bhUta aura bhaviSyat kAlakI apekSAse kAlako anantasamayavAlA kahA gayA hai| athavA yaha sUtra vyavahAra kAlake pramANako na batalAkara mukhyakAlake pramANako hI batalAtA hai / eka bhI kAlANu ananta paryAyoMkI vartanAmeM hetu hone ke kAraNa upacArase ananta samayaghAlA kahA jAtA hai| samaya kAlake usa choTese choTe aMzako kahate haiM jisakA buddhike dvArA vibhAga na ho ske| mandagatise calanevAle pudgala paramANuko AkAzake eka pradezase dUsare pradeza taka calanemeM jitanA kAla lage utane kAlako samaya kahate haiN| yahA~ samaya zabdase AvalI, ucchvAsa AdikA bhI grahaNa karanA cAhiye / asaMkhyAta samayoMkI eka AvalI hotI hai| saMkhyAta AvaliyoMkA eka ucchvAsa hotA hai| sAta For Private And Personal Use Only Page #544 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5 / 41-42] pazcama adhyAya 433 uchvAsoM kA eka thova hotA hai aura sAta thovoMkA eka lava hotA hai| sAr3he ar3atIsa lavoMkI eka nAlI hotI hai| do naliyoMkA eka muhUrta hotA hai aura AvalIse eka samaya adhika tathA muhUrtase eka samaya kama antamuhUrtakA kAla hai| isI taraha mAha, Rtu, ayana, varSa, yuga, palyopama AdikI gaNanA hotI hai| dravyakA lakSaNa dravyAzrayA nirguNA guNAH // 41 // jo dravyake Azrita hoM aura svayaM nirguNa hoM unako guNa kahate haiN| nirguNa vizeSaNase dvayaguka, vyaNuka Adi skandhoMkI nivRtti ho jAtI hai| yadi 'dravyAzrayA guNAH' aisA hI lakSaNa kahate to dvathaNuka Adi bhI guNa ho jAte kyoMki ye apane kAraNabhUta paramANudravyake Azrita haiN| lekina jaba yaha kaha diyA gayA ki jo guNako nirguNa bhI honA cAhiye to dvayaNuka Adi guNa nahIM ho sakate kyoMki nirguNa nahIM haiM kintu guNa sahita haiN| ___ yadyapi ghaTa saMsthAna Adi paryAyeM bho dravyAzrita aura nirguNa haiM lekina ve guNa nahIM ho sakatI kyoMki 'dravyAzrayA'kA tAtparya yaha hai ki guNako sadA dravyake Azrita rahanA cAhiye / aura paryAyeM kabhI kabhI sAtha rahatI haiM, ve naSTa aura utpanna hotI rahatI haiM ataH paryAyoMko guNa nahIM kaha sakate / naiyAyika guNoMko dravyase pRthak mAnate haiM lekina unakA aisA mAnanA ThIka nahIM hai| yadyapi saMjJA, lakSaNa Adike bhedase dravya aura guNameM kathaMcit bheda hai lekina dravyAtmaka aura dravyake pariNAma yA paryAya honeke kAraNa guNa dravyase abhinna haiN| paryAyakA varNana tadbhAvaH pariNAmaH // 42 // dharmAdi dravyoMke apane apane svarUpase pariNamana karaneko paryAya kahate haiN| dharmAdi dravyoMke svarUpako hI pariNAma kahate haiN| pariNAmake do bheda haiM-sAdi aura anAdi / sAmAnyase dharmAdi dravyoMkA gatyupagraha Adi anAdi pariNAma hai aura vahI pariNAma vizeSakI apekSA sAdi hai / tAtparya yaha ki guNa aura paryAya donoM hI dravyoM ke pariNAma haiN| pAMcavA adhyAya samApta For Private And Personal Use Only Page #545 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chaThavA~ adhyAya yogakA svarUpa kAyavAGmanaHkarma yogaH // 1 // mana, vacana aura kAyakI kriyAko yoga kahate haiM / arthAt mana, vacana aura kAkI vargaNAoM ko AlaMbana lekara AtmAke pradezoM meM jo halana calanarUpa kiyA hotI hai usIkA nAma yoga hai| yogake tIna bheda haiM- kAyayoga, vacanayoga aura manoyoga / vIryAntarAyake kSayopazama honepara tathA audArika, audArikamizra, vaikriyika, vaikriyikamizra, AhAraka, AhArakamizra aura kArmaNa zarIra rUpase pariNata vargaNAoM meM se kisI zarIravargaNA ke nimitta se AtmA ke pradezoM meM jo kriyA hotI hai vaha kAyayoga hai / zarIra nAmakarma ke udayase honevAlI vargaNA honepara, vIryAntarAyakA kSayopazama honepara, matijJAnAvaraNakA kSayopazama honepara, akSarAdizrutajJAnAvaraNakA kSayopazama honepara aura antaraMga meM vacanalabdhikI samIpatA honepara vacanarUpa pariNAma ke abhimukha AtmAke pradezoM meM jo kriyA hotI hai usako vacanayoga kahate haiM / vacanayoga satya, asatya, ubhaya aura anubhayake bhedase cAra prakArakA hai / antaraMga meM vIryAntarAya aura noindriyAvaraNa ke kSayopazamarUpa manolabdhi ke honepara aura bahiraMga meM manovargaNAke udaya honepara manarUpa pariNAmake abhimukha AtmAke pradezoM meM jo kriyA hotI hai vaha manoyoga hai / sayogakevalI meM vIryAntarAya Adike kSaya honepara manovargaNA Adi tIna prakArakI vargaNAoMke nimittase hI yoga hotA hai / sayogakevalIkA yoga acintanIya hai jaisA ki svAmI samantabhadrane bRhat svayaMbhU stotra meM kahA hai- he bhagavan ! Apake mana, vacana aura kAkI pravRttiyA~ icchApUrvaka nahIM hotI haiM aura na vinA vicAre hI hotI haiM, ApakI ceSTAe~ acintya haiM / AsravakA varNanasa AsravaH / / 2 // Upara kahe gaye yogakA nAma hI Asrava hai / karmake Aneke kAraNoMko Asrava kahate haiM / mana, vacana aura kAyakI kriyAke dvArA AtmAmeM karma Ate haiM ataH yogako Asrava kahate haiM / daNDa, kapATa, pratara aura lokapUraNAtmaka bhI yoga hotA hai lekina vaha anAstra rUpa hai| arthAt daNDAdiyoga karmoM ke AnekA kAraNa nahIM hotA hai| jisa prakAra golA vastra dhUli ko cAroM ora se grahaNa karatA hai athavA tapta lohekA garama golA cAroM ora se jalako grahaNa karatA hai usI prakAra kaSAya se santapta jIva yogake nimitta se Aye huye karmoM ko sampUrNa pradezoM ke dvArA grahaNa karatA hai / zubhaH puNyasyAzubhaH pApasya 3 // puNya ai zubha yoga aani aura azubha yoga pApakarmake AsravakA kAraNa hotA hai / jo AtmAko pavitra kare vaha puNya hai, jo AtmAko kalyANakI ora na jAne For Private And Personal Use Only Page #546 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 / 4-5] chaThavA~ adhyAya de vaha pApa hai| sadvedya, zubhAyu, zubhanAma aura zubha gotra puNya haiM, asAtA vedanIya azubha Ayu azubha nAma aura azubha gotra pApa haiM / jIvarakSA, acaurya, brahmacaryAdi zubha kAyayoga hai| satya, hita, mita, priyabhASaNAdi zubha vacanayoga hai| arhanta AdikI bhakti, tapameM ruci, zAstrakI vinaya Adi zubha manoyoga hai / hiMsA, adattAdAna, maithuna Adi azubha kAyayoga hai| asatya, apriya, ahita, karkaza bhASaNa Adi azubha vacanayoga hai| vadhacintana, IrSyA, asUyA Adi azubha manoyoga hai| zubha pariNAmoMmeM utpanna yogako zubha yoga aura azubha pariNAmoMse utpanna yogako azubha yoga kahate haiN| aisA nahIM hai ki jisakA hetu zubha karma ho vaha zubha yoga aura jisakA hetu azubha karma ho vaha azubha yoga kahA jAya / yadi aisA mAnA jAya to kevalIke bhI zubhAzubha karmakA bandha honA cAhiye kyoMki kevalIke azubha karma (asAtA vedanIya) kA udaya honese azubha yoga ho jAyagA aura azubha yoga hone seazubha karmakA bandha honA cAhiye / lekina kevalIke azubha karmakA bandha nahIM hotA hai / prazna-zubha yoga bhI jJAnAvaraNAdi karmake bandhakA kAraNa hotA hai| jaise kisIne eka upavAsa karane vAle vyaktise kahA ki tuma par3ho nahIM,par3hanA banda kara do| to yadyapi kahane vAlene hitakI bAta kahI phira bhI usake jJAnAvaraNAdikA bandha hotA hai| isaliye eka azubha yoga hI mAnanA ThIka hai / zubha yoga hai hI nhiiN| uttara-ukta prakArase kahanevAleko azubha karmakA Asrava nahIM hotA hai kyoMki usake pariNAma vizuddha haiN| usake kahanekA abhiprAya yaha thA ki yadi yaha upavAsa karanevAlA vyakti isa samaya vizrAma kara le to bhaviSyameM adhika tapa kara sakatA hai| ataH usake pariNAma zubha honese azubha karmakA Asrava nahIM hotA hai| AptamImAMsAmeM kahA bhI hai ki-sva aura parameM utpanna honevAle sukha yA duHkha yadi vizuddhipUrvaka haiM to puNyAsrava hogA yadi saMkleza pUrvaka haiM to pApAsrava hogaa| yahI vyavasthA puNya-pApAsravakI sayuktiyA hai / sakapAyAkaSAyayoH sAmparAyikaryApathayoH // 4 // jo AtmAko kase arthAt duHkha de vaha kaSAya / athavA kaSAya cepako kahate haiM jaise baher3A yA A~valekA kasailI caipa vastrake kasale raMgase raMga detA hai / kaSAya sahita jIvoMke sAmparAyika aura kaSAya rahita jIvoMke IryApatha Asrava hotA hai| saMsArake kAraNabhUta Asrava ko sAmparAyika Asrava kahate haiM / / sthiti aura anubhAga rahita karmoM ke Asravako IryApatha Asrava kahate haiN| kaSAyasahita jIvoMke arthAt mithyAdRSTi guNasthAnase dazameM guNasthAna taka sAmparAyika Asrava hotA hai| aura gyArahaveM guNasthAnase terahaveM guNasthAna taka IryApatha zrAsrava hotA hai| IApatha Asrava saMsArakA kAraNa nahIM hotA hai kyoMki upazAnta kaSAya Adi guNasthAnoM meM kaSAyakA abhAva honese yogake dvArA Aye huye karmoM kA sthiti aura anubhAga bandha nahIM hotA hai aura Aye huye karmoMkI sUkhI dIvAla para gire huye pattharakI taraha turanta nivRtti ho jAtI hai| aura kaSAyasahita jIvoMke yogake dvArA Aye hue karmoMkA kaSAyake nimittase sthiti aura anubhAgabandha bhI hotA hai ataH vaha Asrava saMsArakA kAraNa hotA hai| caudahaveM guNasthAnameM Asrava nahIM hotA hai| sAmparAyika Asravake bhedaindriyakaSAyAvatakriyAH paJcacatuHpaJcapaJcaviMzatisaMkhyAH pUrvasya bhedAH // 5 // pA~ca indriya, 'cAra kaSAya, pA~ca avrata aura paccIsa kriyAe~ isa prakAra sAmparAyika For Private And Personal Use Only Page #547 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 436 tattvArthavRtti hindI-sAra [66 Asravake unatAlIsa bheda haiN| sparzana, rasanA, ghrANa, cakSu aura zrotra ina pA~ca indriyoMke dvArA krodha, mAna, mAyA aura lobha ina cAra kaSAyoM ke dvArA aura hiMsA, asatya, steya, abrahmacarya aura parigraha ina pA~ca avatoMke dvArA sAmparAyika Asrava hotA hai| samyaktva Adi paccIsa kriyAoMke dvArA bhI sAmparAyika Asrava hotA hai| paJcIsa kriyAoMkA svarUpa nimna prakAra hai 1 samyaktvako bar3hAne vAlI kriyAko samyaktva kriyA kahate hai jaise devapUjana, gurUpAsti, zAstra pravacana Adi / 2 mithyAtvako bar3hAnevAlI kriyA mithyAtva kriyA haiM jaise kudevapUjana Adi / 3 zarIrAdike dvArA gamanAgamanAdimeM pravRtta honA prayoga kriyA hai / 4 saMyamIkA aviratike sammukha honA athavA prayatnapUrvaka upakaraNAdikA grahaNa karanA samAdAna kriyA hai / 5 IryApatha karmakI kAraNabhUta kriyAko IryApatha kriyA kahate haiM / 6 duSTatApUrvaka kAyase udyama karanA kAyikI kriyA hai / hiMsAke upakaraNa talavAra AdikA grahaNa karanA adhikaraNa kriyA hai / 8 jIvoMko duHkha utpanna karane vAlI kriyAko pAritApikI kriyA kahate haiM / 9 Ayu, indriya Adi daza prANoMkA viyoga karanA prANAtipAtikI kriyA hai / 11 rAgake kAraNa ramaNIyarUpa dekhanekI icchAkA honA darzana kriyA hai| 12 kAmake vazIbhUta hokara sundara kAminIke sparzanakI icchAkA honA sparzana kriyA hai| 13 naye naye hiMsAdike kAraNoMkA juTAnA prAtyayikI kriyA hai| 14 strI, puruSa aura pazuoMke baiThane Adike sthAnameM mala, mUtra Adi karanA samantAnupAta kriyA hai| 15 vinA dekhI aura vinA zodhI huI bhUmi para uThanA, baiThanA Adi anAbhoga kriyA hai / 16 naukara Adike karane yogya kriyAko svayaM karanA svahasta kriyAhai / 17 pApako utpanna karanevAlI pravRtti meM dUsareko anumati denA nisarga kriyA hai| 18 dUsaroM dvArA kiye gaye gupta pApoMko pragaTa kara denA vidAraNa kriyA hai| 19 cAritramohake udayase jinokta AvazyakAdi kriyAoMke pAlana karanemeM asamartha honeke kAraNa jinAjJAse viparIta kathana karanA AjJAvyApAdana kriyA hai| 20 pramAda athavA ajJAnake kAraNa zAstrokta kriyAoMkA Adara nahIM karanA anAkAMkSAkriyA hai| 21 prANiyoMke chedana, bhedana Adi kriyAoM meM svayaM pravRtta honA tathA anyako pravRta dekhakara harSita honA prArambha kriyA hai| 22 parigrahakI rakSAkA prayatna karanA pArigrahikI kriyA hai| 23 jJAna, darzana, cAritra aura tapameM tathA inake dhArI puruSoM meM kapaTa rUpa pravRtti karanA mAyA kriyA hai| 24 mithyAmatokta kriyAoMke pAlana karanevAle kI prazaMsA karanA mithyAdarzana kriyA hai| 25 cAritra mohake udayase tyAgarUpa pravRtti nahIM honA apratyAkhyAna kriyA hai| indriya Adi kAraNa haiM aura kriyAe~ kArya haiM ataH indriyoMse kriyAoMkA bheda spaSTa hai| AsravakI vizeSatAmeM kAraNatIvramandajJAtAjJAtabhAvAdhikaraNavIryavizeSebhyastadvizeSaH / / 6 // tIvrabhAva, mandabhAva, sAtabhAva, ajJAtabhAva, adhikaraNa aura vIryakI vizeSatAse AsravameM vizeSatA hotI hai| bAhya aura abhyantara kAraNoMse jo utkaTa krodhAdirUpa pariNAma hote haiM vaha tIvrabhAva hai / kaSAyakI mandatA honese jo sarala pariNAma hote haiM vaha manda bhAva hai| 'isa prANIko mArU~gA' isa prakAra jAnakara pravRtta honA jJAtabhAva hai| pramAda athavA For Private And Personal Use Only Page #548 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 617-8] chaThavA~ adhyAya ajJAnase kisI prANIko mArane AdimeM pravRtta honA ajJAtabhAva hai / AdhArako adhikaraNa kahate haiN| aura dravyako svazakti vizeSako vIrya kahate haiN| krodha, rAga, dveSa, sajana aura durjana janakA saMyoga aura dezakAla Adi bAhya kAraNoMke kzase kisI AtmAmeM indriya, kaSAya, avrata aura kriyAoMkI pravRttimeM tIvra bhAva aura kisImeM manda bhAva hote haiM / aura pariNAmake anusAra hI tIvra yA manda Asrava hotA hai| jAnakara indriya, avrata AdimeM pravRtti karanepara alpa Asrava hotA hai / adhikaraNakI vizeSatAse bhI AsravameM vizeSatA hotI hai jaise vezyAke sAtha AliGgana karanepara alpa aura rAjapatnI yA bhikSuNIse AliGgana karanepara mahAn zrAstrAva hotA hai / vIryakI vizeSatA se bhI AsravameM vizeSatA hotI hai jaise vajravRSabhanArAcasaMhananavAle puruSako pApa karmameM pravRtta honepara mahAn zrAsrava hogA aura hIna saMhananavAle puruSake alpa Asrava hogaa| isI prakAra deza kAla Adike bhedase bhI AsravameM bheda hotA hai jaise gharameM brahmacarya bhaMga karanepara alpa aura devAlayameM brahmacarya bhaMga karanepara adhika Asrava hogaa| usase bhI adhika Asrava tIrthayAtrAko jAte samaya mArga meM brahmacarya bhaMga karanepara, usasebhI adhika tIrthasthAna para brahmacarya bhaGga karanepara tIna zrAsrava hotA hai| isI taraha devavandanA Adi ke kAlameM kupravRtti karanepara mahAn Asrava hotA hai| isI prakAra pustakAdi dravyakI apekSA bhI AsravameM vizepatA hotI hai / isa prakAra ukta kAraNoM ke bhedase Asrava meM bheda samajhanA cAhiye / adhikaraNakA svarUpa adhikaraNaM jIvAjIvAH // 7 // jIva aura ajIva ye do Asravake adhikaraNa yA AdhAra haiM / yadyapi sampUrNa zubha aura azubha Asrava jIvake hI hotA hai lekina AsravakA nimitta jIva aura ajIva donoM hote haiM ataH donoMko AsravakA adhikaraNa kahA gayA hai| jIva aura ajIva do dravya hone se sUtrameM "jIvAjIvau" isa prakAra dvivacana honA cAhiye thA lekina jIva aura ajIvakI paryAyoMko bhI AsavakA adhikaraNa honese paryAyoMkI apekSA sUtrameM bahuvacanakA prayoga kiyA gayA hai| jIvAdhikaraNake bhedaAdyaM saMrambhasamArambhArambhayogakRtakAritAnumatakapAyavizeSaisvistricatuzcaikazaH // 8 // saMraMbha, samAraMbha aura Arambha, mana, vacana aura kAya; kRta, kArita aura anumodanA, krodha, mAna, mAyA aura lobha inake parasparameM guNA karanepara jIvAdhikaraNake eka sau ATha bheda hote haiN| kisI kAryako karanekA saMkalpa karanA saMraMbha hai| kAryakI sAmagrIkA ekatrita karanekA nAma samAraMbha hai / aura kAryako prAraMbha kara denA AraMbha hai| svayaM karanA kRta, dUsarese karAnA kArita aura kisI kAryako karanevAlekI prazaMsA karanA anumata yA anumodanA hai / jIvAdhikaraNake eka sau ATha bheda isa prakAra hote haiN| krodhakRtakAyasaMraMbha, mAnakRtakAyasaMraMbha, mAyAkRtakAyasaMraMbha, lobhakRtakAyasaMraMbha, krodhakAritakAyariMbha, mAnakAritakAyasaMraMbha, mAyAkAritakAyasaMraMbha, lobhakAritakAyasaMraMbha, krodhAnumatakAyasaMraMbha, mAnAnumatakAyasaMraMbha, mAyAnumatakAyasaMraMbha aura lobhAnumatakAyasaMraMbha isa prakAra kAyasaraMbhake bAraha bheda haiN| vacana saMraMbha aura manaH saMraMbhake bhI isI prakAra bAraha bAraha bheda samajhanA cAhiye / isa prakAra saMraMbhake kula chattIsa bheda huye / isI prakAra For Private And Personal Use Only Page #549 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 438 tattvArthavRtti hindI-sAra [6 / 9-10 samAraMbha aura Arambhake bhI chattIsa chattIsa bheda hote haiM / ataH saba milAkara jIvAdhikaraNake eka sau ATha bheda hote haiN| sutrameM 'ca' zabdase yaha sUcita hotA hai ki kaSAyoMke anantAnubandhI, apratyAkhyAna Adi prabhedoMke dvArA jIvAdhikaraNake aura bhI antarbheda hote haiM / ajIvAdhikaraNake bhedanirvartanAnikSepasaMyoganisargA dvicaturdvitribhedAH param // 6 // do nirvatanA, tIna nikSepa, do saMyoga aura tIna nisargake bhedase ajIvAdhikaraNake gyAraha bheda hote haiN| racanA karanekA nAma nirvatanA hai| nirvartanAke do bheda haiM-mUlaguNa nirvartanA aura uttaraguNa nirvrtnaa| mUlaguNa nirvartanAke pA~ca bheda haiM-zarIra, vacana, mana, prANa aura apAna / inakI racanA karanA mUlaguNa-nirvartanA hai| kASTha, pASANa, Adise citra Adi banAnA, jIvake khilaune banAnA, likhanA Adi uttaraguNa nirvartanA hai| kisI vastuke rakhaneko nikSepa kahate haiN| isake cAra bheda haiM-apratyavekSitanikSepAdhikaraNa, duHpramRSTanikSepAdhikaraNa, sahasAnikSepAdhikaraNa aura anAbhoganikSepAdhikaraNa / binA dekhe kisI vastuko rakha denA apratyavekSitanikSepAdhikaraNa hai / ThIka tarahase na zodhI huI bhUmimeM kisI vastuko rakhanA duHpramRSTanikSepAdhikaraNa hai| zIghratApUrvaka kisI vastuko rakhanA sahasAnikSepAdhikaraNa hai| kisI vastuko binA dekhe ayogya sthAna meM rakhanA anAbhoganikSepAdhikaraNa hai| __ milAnekA nAma saMyoga hai / saMyogAdhikaraNake do bheda haiM-annapAnasaMyogAdhikaraNa aura upkrnnsNyogaadhikrnn| kisI annapAnako dUsare annapAnameM milAnA annapAnasaMyogAdhikaraNa hai| aura kamaNDalu Adi upakaraNoMko dUsare upakaraNoM ke sAtha milAnA upakaraNasaMyogAdhikaraNa hai| pravRtti karaneko nisarga kahate haiN| isake tIna bheda haiM--kAyanisargAdhikaraNa, vAkanisargAdhikaraNa aura manonisargAdhikaraNa / kAya, vacana aura manase pravRtti karaneko kramase kAyAdinisargAdhikaraNa samajhanA caahiye| sUtra meM 'para' zabda ajIvAdhikaraNakA vAcaka hai / yadi para zabda na hotA to ye bheda bhI jIvAdhikaraNake hI ho jaate| ukta gyAraha prakArake ajIvAdhikaraNake nimittase zrAtmAmeM karmoMkA Asrava hotA hai| jJAnAvaraNa aura darzanAvaraNa karmake AsravatatpradoSanihnavamAtsaryAntarAyAsAdanopaghAtA jJAnadarzanAvaraNayoH // 10 // jJAna aura darzana viSayaka pradoSa, nihnava, mAtsarya, antarAya, AsAdana aura upaghAta ye jJAnAvaraNa aura darzanAvaraNake Asrava haiN| samyagdarzana, samyagjJAna aura samyagdarzana jJAnayukta puruSakI prazaMsA sunakara svayaM prazaMsA na karanA aura manameM duSTa bhAvoMkA lAnA pradoSa hai| kisI bAtako jAnane para bhI maiM 'usa bAtako nahIM jAnatA hU~' pustaka Adike honepara bhI 'mere pAsa pustaka Adi nahIM hai' isa prakAra jJAnako chipAnA nihnava hai| yogya jJAna yogya pAtrako bhI nahIM denA mAtsarya hai| kisIke jJAnameM vighna DAlanA antarAya hai| dUsareke dvArA prakAzita jJAnakI kAya aura vacanase vinaya, guNakIrtana Adi nahIM karanA AsAdana hai| samyagjJAnako bhI mithyAjJAna kahanA upaghAta hai| For Private And Personal Use Only Page #550 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 / 11] chaThavA~ adhyAya 439 AsAdanameM jJAnakI vinaya Adi nahIM kI jAtI hai lekina upaghAtameM jJAnako nAza karanekA hI abhiprAya rahatA hai ataH inameM bheda spaSTa hai| prazna-pahile jJAna aura darzanakA prakaraNa nahIM honese isa sUtrameM Ae hue 'tat' zabdake dvArA jJAna aura darzanakA grahaNa kaise kiyA gayA ? ___uttara-yadyapi pahile jJAna aura darzanakA prakaraNa nahIM hai phira bhI sUtrameM 'jJAnadarzanAvaraNayoH' zabdakA prayoga honese 'tat' zabdake dvArA jJAna aura darzanakA grahaNa kiyA gayA hai| athavA jJAnAvaraNa aura darzanAvaraNake Asrava kauna haiM aise kisIke praznake uttara meM yaha sUtra banAyA gayA ataH tat zabdake dvArA jJAna aura darzanakA grahaNa kiyA gayA hai| eka kAraNake dvArA aneka kArya bhI hote haiM ataH jJAnake viSayameM kiye gaye pradoSa Adi darzanAvaraNake bhI kAraNa hote haiM / athavA jJAnaviSayaka pradoSa Adi jJAnAvaraNake aura darzanaviSayaka pradoSa Adi darzanAvaraNake kAraNa hote haiN| AcArya aura upAdhyAyake sAtha zatrutA rakhanA, akAlameM adhyayana karanA, arucipUrvaka par3hanA, par3hanemeM Alasa karanA, vyAkhyAna ko anAdarapUrvaka sunanA, jahA~ prathamAnuyoga bA~canA cAhiye vahA~ anya koI anuyoga bA~canA, tIrthoparodha, bahuzrutake sAmane garva karanA, mithyopadeza, bahuzrutakA apamAna, svapakSakA tyAga, parapakSakA grahaNa, khyAti-pUjA AdikI icchAse asambaddha pralApa, sUtrake viruddha vyAkhyAna, kapaTase jJAnakA grahaNa karanA, zAkha becanA, aura prANAtipAta Adi jJAnAvaraNake Asrava haiN| deva, guru Adike darzanameM mAtsarya karanA, darzanameM antarAya karanA, kisIkI cakSuko ukhAr3a denA, indriyAbhimatitva-indriyoMkA abhimAna karanA,apane netroMkA ahaGkAra,dIrghanidrA, atinidrA, Alasya, nAstikatA, samyagdRSTiyoM ko doSa denA, kuzAstroM kI prazaMsA karanA, muniyoMse jugupsA Adi karanA aura prANAtipAta Adi darzanAvaraNake Asrava haiM / asAtAvedanIyake AsravaduHkhazokatApAkrandanavadhaparidevanAnyAtmaparobhayasthAnyasadvedyasya / / 11 // sva, para tathA doMnoMmeM kie jAnevAle duHkha, zoka, tApa, Akrandana, vadha aura paridevana AsAtAvedanIyake Asrava haiM / pIr3A yA vedanArUpa pariNAmako duHkha kahate haiN| upakAra karanevAlI cetana yA acetana vastuke naSTa ho jAnese vikalatA honA zoka hai| nindAse, mAnabhaGgase yA karkaza vacana Adise honevAle pazcAttApako tApa kahate haiN| paritApake kAraNa azrupAtapUrvaka, bahuvilApa aura aGga vikArase sahita spaSTa ronA Akrandana hai| Ayu, indriya Adi daza prakArake prANoMkA viyoga karanA vadha hai / sva aura paropakArakI icchAse saMklezapariNAmapUrvaka isa prakAra ronA ki sunanevAleke hRdayameM dayA utpanna ho jAya paridevana hai| yadyapi zoka Adi duHkhase pRthak nahIM haiM lekina duHkha sAmAnya vAcaka hai ataH duHkhakI kucha vizeSa paryAya batalAneke liye zoka AdikA pRthak grahaNa kiyA hai| prazna-yadi Atma, para aura ubhayastha duHkha, zoka Adi asAtAvedanIyake Asrava haiM to jaina sAdhuoM dvArA kezoMkA ukhAr3anA, upavAsa, Atapanayoga Adi svayaM karanA aura dUsaroMko karanekA upadeza denA Adi duHkhake kAraNoM ko kyoM ucita batalAyA hai ? uttara-antaraGgameM krodhAdike AvezapUrvaka jo duHkhAdi hote haiM ve asAtAvedanIyake For Private And Personal Use Only Page #551 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 440 tattvArthavRtti hindI-sAra [6 / 12-13 kAraNa hai aura krodhAdike abhAva honese duHkhAdi asAtAvedanIya ke Asravake kAraNa nahIM hote haiN| jisa prakAra koI parama karuNAmaya vaidya kisI munike phor3eko zastrase dhIratA hai aura isase muniko duHkha bhI hotA hai lekina krodhAdike vinA kevala bAhya nimittamAtrase vaidyako pApakA bandha nahIM hotA hai, usI prakAra sAMsArika duHkhoMse bhayabhIta aura duHkhanivRttike liye zAstrokta karmameM pravRtti karanevAle munikA kezotpATana Adi duHkhake kAraNoMke upadeza denepara bhI saMkleza pariNAma na honese pApakA bandha nahIM hotA hai| kahA bhI hai-'ki cikitsAke kAraNoM meM duHkha yA sukha nahIM hotA hai kintu cikitsAmeM pravRtti karanevAleko duHkha yA sukha hotA hai| isI prakAra mokSake sAdhanoM meM duHkha yA sukha nahIM hotA hai kintu mokSake upAyameM pravRtti karanevAleko duHkha yA sukha hotA hai / arthAt cikitsAke sAdhana zastra Adiko duHkha yA sukha nahIM hotA hai kintu cikitsA karanevAle vaidyako sukha yA duHkha hotA hai / yadi vaidya krodhapUrvaka phor3eko cIratA hai to usako pApakA bandha hogA aura yadi karuNApUrvaka pIDAko dUra karaneke liye phor3eko cIratA hai to puNyakA bandha hogaa| isI prakAra moha kSayake sAdhana upavAsa, kezaloMca Adi svayaM duHkha yA sukha rUpa nahIM hai kintu inake karane vAleko duHkha yA sukha hotA hai / yadi guru krodhAdipUrvaka upavAsAdiko svayaM karatA hai yA dUsaroMse karAtA hai to usako pApakA bandha hogA aura yadi zAnta pariNAmoMse duHkhavinAzake liye upavAsa Adiko karatA hai to usako puNyakA bandha hogaa| azubha prayoga, paranindA, pizunatA, adayA, aGgopAjhoMkA chedana-bhedana, tAr3ana, trAsa, aGgalI Adise tarjana karanA, vacana Adise kisIkI bhartsanA karanA, rodhana, bandhana, damana, AtmaprazaMsA, klezotpAdana, bahuta parigraha, mana, vacana aura kAyakI kuTilatA, pApa karmose AjIvikA karanA, anarthadaNDa, viSa mizraNa, vANa jAla piJjarA Adi kA banAnA Adi bhI asAtA vedanIya karmake Asrava haiN| sAtAvedanIyake AsravabhUtatratyanukampAdAnasarAgasaMyamAdiyogaH kSAntiH zaucamiti sadvedyasya // 12 // bhUtAnukampA, atyanukampA, dAna, sarAgasaMyamAdi, kSAnti aura zauca ye sAtAvedanIyake Asrava haiN| cAroM gatiyoM ke prANiyoM meM dayAkA bhAva honA bhUtAnukampA hai| aNuvrata aura mahAvrata ke dhArI zrAvaka aura muniyoMpara dayA rakhanA pratyanukampA hai / paropakAra ke liye apane dravyakA tyAga karanA dAna hai| chaha kAyake jIvoMkI hiMsA na karanA aura pA~ca indriya aura manako vazameM rakhanA saMyama hai / rAgasahita saMyamakA nAma sarAgasaMyama hai| krodha, mAna, aura mAyAkI nivRtti kSAnti hai / saba prakArake lobhakA tyAga kara denA zauca hai| sUtrameM Adi zabdase saMyamAsaMyama, akAmanirjarA, bAlatapa Adi aura iti zabdase arha pUjA, tapasviyoMkI vaiyAvRttya AdikA grahaNa kiyA gayA hai| yadyapi bhUtake grahaNase tapasviyoMkA bhI grahaNa ho jAtA hai lekina vratiyoM meM anukampAkI pradhAnatA batalAne ke liye bhUtoMse vratiyoMkA grahaNa pRthak kiyA gayA hai| darzana mohanIyake AsravakevalizrutasaMghadharmadevAvarNavAdo darzanamohasya // 13 // kevalI, zruta, saMgha, dharma aura devoMkI nindA karanA darzanamohanIyake Asrava haiM / For Private And Personal Use Only Page #552 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 / 14] chaThavA~ adhyAya ___ jinake trikAlavartI samasta dravyoM aura paryAyoko yugapat jAnanevAlA kevalajJAna ho ve kevalI haiM / sarvajJake dvArA kahe hue aura gaNadhara Adike dvArA race hue zAstroMkA nAma zruta hai / samyagdarzana, jJAna, cAritra aura tapake dhArI muni, AyikA, zrAvaka aura zrAvikAoMke samUhakA nAma saMgha hai| sarvajJa, vItarAga aura hitopadezIke dvArA kahA huA ahiMsA, satya Adi lakSaNavAlA dharma hai| bhavanavAsI Adi pUrvokta cAra prakArake deva hote haiN| kevalIkA avarNavAda-kevalI kavalAhArI hote haiM rogI hote haiM upasarga hote haiM / nagna rahate haiM kintu vastrAdiyukta dikhAI dete haiM ityAdi prakArase kevaliyoMkI nindA karanA kevalI kA avarNavAda hai| zrutakA avarNavAda-mAMsabhakSaNa, madyapAna, mAtA-bahina Adike sAtha mathuna, jalakA chAnanA pApajanaka hai-ityAdi bAteM zAstrokta haiM, isa prakAra zAstrakI nindA karanA zrutakA avarNavAda hai| saMghakA avarNavAda-muni Adi zUdra haiM, apavitra haiM, snAna nahIM karate hai, vedoM ke anugAmI nahIM haiM, kali kAlameM utpanna hue haiM isa prakAra saMghakI nindA karanA saMghakA avarNavAda hai| dharmakA avarNavAda-kevalI dvArA kahe hue dharmameM koI guga nahIM hai, isake pAlana karanevAle loga asura hote haiM isa prakAra dharmakI nindA karanA dharmakA avarNavAda hai| devoMkA avarNavAda-deva mApAyI aura mAMsabhakSI hote haiM ityAdi prakArase devoMkI nindA karanA devoMkA avarNavAda hai / cAritra mohanIyakA zrAsravakapAyodayAttIvrapariNAmazcAritramohasya // 14 // kapAyake udayase hone vAle tIvra pariNAma cAritra mohanIyake Asrava haiN| cAritra mohanIyake do bheda haiM-kaSAya mohanIya aura akaSAya mohanIya / svayaM aura dUsareko kaSAya utpanna karanA, vrata aura zIlayukta yatiyoMke caritrameM dUpaNa lagAnA, dharmako nAza karanA, dharmameM antarAya karanA, dezasaMyatoMse guNa aura zIlakA tyAga karAnA, mAtsarya Adi se rahita janoMmeM vibhrama utpanna karanA, Atta aura raudra pariNAmoMke janaka liGga, vrata AdikA dhAraNa karanA kaSAyamohanIyake Asrava haiN| ___apAya mohanIyake nau bheda haiM- hAsya, rati, arati, zoka, bhaya, jugupsA, strIveda, puMveda aura napuMsakaveda / samIcIna dharmake pAlana karanevAlekA upahAsa karanA, dIna janoMko dekhakara ha~sanA, kandapaMpUrvaka ha~sanA, bahuta pralApa karanA,hAsyarUpa svabhAva honA Adi hAsyake Amrava haiM / nAnA prakArakI krIr3A karanA,vicitra krIr3A, dezAdike prati anutsukatApUrvaka prIti karanA, vrata, zIla AdimeM aci honA ratike Asrava haiN| dUsaroMmeM aratikA paidA karanA aura ratikA vinAza karanA,pApazIla janoMkA saMsarga,pApakriyAoMko protsAhana denA Adi aratike AsravahaiM / apane aura dUsaroMmeM zoka utpanna karanA, zokayukta janoMkA abhinandana karanA Adi zokake Asrava haiN| sva aura parako bhaya utpanna karanA, nirdayatA, dUsaroMko trAsa denA Adi bhayake Asrava haiM / puNya kriyAoMmeM jugupsA karanA, dUsaroMkI nindA karanA Adi jugupsAke Asrava haiM parAGganAgamana, strIke svarUpakA dhAraNa karanA, asatya vacana, paravaJcanA, dUsaroMke doSoMke dekhanA, aura vRddha meM rAga honA Adi strI vedake Asrava haiN| alpakrodha, mAyAkA abhAva, vargakA abhAva, striyoM meM alpa Asakti, IrSyAkA na honA, rAgavastuoMmeM anAdara, svadArasantopa, paradArAkA tyAga Adi puMvedake Asrava haiN| pracurakaSAya, guhyendriyakA vinAza, For Private And Personal Use Only Page #553 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org m.org Acharya Shri Kailassagarsuri Gyanmandir 442 tattvArthavRtti hindI-sAra { 6 / 15-19 parAGganAkA apamAna, strI aura puruSoM meM anaGgakrIr3A karanA, vrata aura zIladhArI puruSoMko kaSTa denA aura tIvrarAga Adi napuMsakavedake Asrava hai / naraka Ayuke Asrava bahArambhaparigrahatvaM nArakasyAyuSaH // 15 // bahuta AraMbha aura parigraha naraka Ayuke Asrava haiN| aise vyApArako jisameM prANiyoMko pIr3A yA vadha ho AraMbha kahate hai / jo vastu apanI (AtmAkI ) nahIM hai usameM mamedaM ( yaha merI hai ) buddhi yA mUrchAkA honA parigraha hai| mithyAdarzana, tIvrarAga, anRtavacana, paradravyaharaNa, niHzIlatA, tIvravara, paropakAra na karanA, yatiyoMmeM virodha karAnA, zAstravirodha, kRSNalezyA, viSayoMmeM tRSNAkI vRddhi, raudradhyAna, hiMsAdi krUra karmomeM pravRtti, bAla, vRddha aura strIkI hiMsA Adi bhI naraka Ayuke Asrava haiN| tiryaJca Ayuke Asrava mAyA tairyagyonasya // 16 // mAyA arthAt chala-kapaTa karanA tiryazca zrAyukA Asrava haiN| mithyAtvasahita dharmopadeza, adhika Arambha aura parigraha, niHzIlatA, ThaganekI icchA, nIlalezyA, kApotalezyA, maraNakAla meM ArtadhyAna, krUrakarma, apratyAkhyAna krodha, bheda karanA, anarthakA udbhAvana suvarNa Adiko khoTA kharA Adi rUpase anyathA kathana karanA, kRtrimacandanAdi karanA, jAti kula aura zIlameM dUSaNa lagAnA, sadguNoMkA lopa aura doSoMkI utpatti Adi bhI tiryaJca Ayuke Asrava haiN| manuSya Ayu ke Asrava alpArambhaparigrahatvaM mAnuSasya // 17 // thor3A AraMbha aura thor3A parigraha manuSya Ayuke Asrava haiN| vinIta prakRti, bhadra svabhAva, kapaTarahita vyavahAra, alpakaSAya, maraNakAlameM asaMkleza, mithyAdarzanasahita vyaktimeM namratA,sukhabodhyatA, pratyAkhyAna krodha, hiMsAse virati, doSarahitatva, krUra karmoMse rahitatA, abhyAgatoMkA svabhAvase hI svAgata karanA, madhuravacanatA, udAsInatA, anasUyA, alpasaMkleza, guru AdikI pUjA, kApota aura pItalezyA Adi manuSya Ayuke Asrava haiN| svabhAvamArdavaJca // 18 // svAbhAvika mRdutA bhI manuSya AyukA Asrava hai / mAnake abhAvako mArdava kahate haiN| gurUpadezake vinA svabhAvase hI sarala pariNAmI honA svabhAvamArdava hai| . ___ isa sUtrase pRthak isaliye kiyA hai ki svabhAvamArdava devAyukA bhI kAraNa hai| saba AyuoMkA Asrava niHzIlavatitvaJca sarveSAm // 19 // tIna guNavrata aura zikSAvrata ina sAta zIloM aura ahiMsA Adi pA~ca vratoMkA abhAva aura sUtrameM 'ca' zabdase alpa AraMbha aura alpa parigraha ye cAroM AyuoMke Asrava haiN| For Private And Personal Use Only Page #554 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 443 6 / 20-22] chaThavA~ adhyAya zIla aura bratarahita bhogabhUmija jIva aizAna svarga paryanta utpanna hote haiM ataH ukta jIvoMkI apekSA niHzIlavatitva devAyukA Asrava hai| koI alpAraMbhI aura alpa parigrahI vyakti bhI anya pApoMke kAraNa naraka Adiko prApta karate haiM ataH aise jIvoMkI apekSA alpAraMbha-parigraha bhI naraka AyukA Asrava hotA hai| devAyuke AsravasarAgasaMyamasaMyamAsaMyamAkAmanirjarAbAlatapAMsi devasya // 20 // sarAgasaMyama, saMyamAsaMyama, akAmanirjarA aura bAlatapa ye devAyuke Asrava haiN| sarAgasaMyamakA do prakArase artha ho sakatA hai-rAga sahita vyaktikA saMyama athavA rAgasahita saMyama / saMsArake kAraNoMkA vinAza karanemeM tatpara lekina abhI jisakI sampUrNa abhilASAe~ naSTa nahIM huI aise vyakti ko sarAga kahate haiM aura sarAgIkA jo saMyama hai vaha sarAgasaMyama hai| athavA jo saMyama rAgasahita ho vaha sarAgasaMyama hai, arthAt mahAvratako sarAgasaMyama kahate haiN| kucha saMyama aura kucha asaMyama arthAt zrAvakake vratoMko saMyamAsaMyama kahate haiN| binA saMklezake samatApUrvaka karmoM ke phalako saha lenA akAmanirjarA hai / jaise bubhukSA, tRSNA, brahmacarya, bhUzayana, maladhAraNa, paritApa Adike kaSToMko vinA saMklezake bhI sahana karane vAle jelameM banda prANIke jo alpa nirjarA hotI hai vaha akAmanirjarA hai| mithyAdRSTi tApasa, saMnyAsI, pAzupata, parivrAjaka, ekadaNDI, tridaNDI, paramahaMsa AdikA jo kAyakleza Adi tapa hai usako bAlatapa kahate haiM / sarAgasaMyama Adi devAyuke Asrava haiN| samyaktvaJca / / 21 // samyagdarzana bhI devAyukA Asrava hai / isa sUtrako pUrva sUtrase pRthaka karanekA prayojana yaha hai ki samyagdarzana vaimAnika devoMkI AyukA hI Asrava hai / samyagdarzanakI utpatti ke pahile baddhAyuSka jIvoMko chor3akara anya samyagdRSTi jIva bhavanavAsI Adi tIna prakArake devoMmeM utpanna nahIM hote haiN| azubhanAma karmake AsravayogavakratA visaMvAdanaJcAzubhasya nAmnaH // 22 // mana, vacana aura kAyakI kuTilatA aura visaMvAdana ye azubha nAma karmake Asrava haiN| manameM kucha socanA, vacanase kucha dUsare prakArakA kahanA aura kAyase bhinna rUpase hI pravRtti karanA yogavakratA hai| dUsaroMkI anyathA pravRtti karAnA athavA zreyomArgapara calanevAloMko usa mArgakI nindA karake bure mArgapara calaneko kahanA visaMvAdana hai| jaise samyakcAritra Adi kriyAoM meM pravRtti karanevAlese kahanA ki tuma aisA mata karo aura aisA kro| yogavakratA Atmagata hotI hai aura visaMvAdana paragata hotA hai yahI yogavakratA aura visaMvAdanameM bheda hai| 'ca' zabdase mithyAdarzana, paizUnya, asthiracittatA, jhUThe bAMTa tarAjU rakhanA, jhUThI sAkSI denA, paranindA, AtmaprazaMsA, paradravyagrahaNa, asatyabhASaNa, adhika parigraha, sadA ujjvalaveSa, rUpamada, paruSabhASaNa, asadasyapralapana, Akroza, upayogapUrvaka saubhAgyotpAdana, For Private And Personal Use Only Page #555 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ??? tattvArthavRtti hindI-sAra [6 / 23-28 cUrNAdike prayogase dUsaroMko vazameM karanA, mantra Adike prayogase dUsaroMko kutUhala utpanna karanA, deva, guru AdikI pUjAke bahAnese gandha, dhUpa, puSpa Adi lAnA, dUsaroMkI biDambanA karanA, upahAsa karanA, ITeM pakAnA, dAvAnala prajvalita karanA, pratimA tor3anA, jinAlayakA dhvaMsa karanA, bAgakA ujAr3anA, tIna krodha, mAna, mAyA aura lobha, pApa kamAMsa AjIvikA karanA Adi azubha nAmakarma ke Asrava haiN| zubha nAmakarmake Asrava tadviparItaM zubhasya // 23 // yogoMkI saralatA aura avisaMvAdana ye zubha nAmakarmake Asrava haiM / dharmAtmAoMke pAsa AdarapUrvaka jAnA, saMsArase bhIrutA, pramAdakA abhAva, pizunatAkA na honA, sthiracittatA, satyasAkSI, paraprazaMsA, AtmanindA, satyavacana, paradravyakA haraNa na karanA, alpa AraMbha aura parigraha, aparigraha, kabhI kabhI ujjvala veSa dhAraNa karanA, rUpakA mada na honA, mRdubhASaNa,zubhavacana, sabhyabhASaNa, sahaja saubhAgya,svabhAvase vazIkaraNa, dUsaroMko kutUhala utpanna na karanA, vinA kisI bahAneke puSpa, dhUpa, gandha Adi lAnA, dUsaroMkI biDambanA na karanA, upahAsa na karanA, iSTikApAka aura dAvAnala na karanekA vrata, pratimA nirmANa, jinAlayakA nirmANa, bAgakA na ujAr3anA, krodha, mAna, mAyA aura lobhakI mandatA pApakarmoMse AjIvikA na karanA Adi zubha nAmakarmake Asrava haiN| tIrthaMkara nAma karmake AsravadarzanavizuddhivinayasampannatA zIlavateSvanatIcAro'bhIkSNajJAnopayogasaMvegau zaktitastyAgatapasI sAdhusamAdhiyAvRttyakaraNamarhadAcAryabahuzrutapravacanabhaktirAvazyakAparihANirgiprabhAvanA pravacanavatsalatvamiti tIrthakaratvasya // 24 // darzanavizuddhi, vinayasampannatA, zIla aura vratoMmeM atIcAra na lagAnA, abhIkSNa jJAnopayoga aura saMvega, yathAzakti tyAga aura tapa, sAdhusamAdhi, vaiyAvRttya, ahaM bhakti, AcAryabhakti, bahazratabhakti, pravacanabhakti, AvazyakAparihANi, mArgaprabhAvanA, aura pravacanavatsalatA ye tIrthakara prakRtike Asrava haiN| darzanavizuddhi-paccIsa doSa rahita nirmala samyagdarzanakA nAma darzanavizuddhi hai| darzanavizuddhiko pRthak isaliye kahA hai ki jinabhaktirUpa yA tattvArthazraddhArUpa samyagdarzana akelA bhI tIrthaMkara prakRtikA kAraNa hotA hai / yazastilakameM kahA bhI hai ki-"kevala jinabhakti bhI durgatike nivAraNameM, puNya ke upArjanameM aura mokSa lakSmIke dene meM samartha hai|" anya bhAvanAe~ samyagdarzanake vinA tIrthakara prakRtikA kAraNa nahIM ho sakatI ataH darzanavizuddhikI pradhAnatA batalAne ke liye isakA pRthak nirdeza kiyA hai| darzanavizuddhikA artha-iha lokabhaya,paralokabhaya,atrANa ya,aguptibhaya,maraNabhaya,vedanAbhaya aura Akasmikabhaya ina sAta bhayoMse rahita hokara jainadharmakA zraddhAna karanA niHzaGkita hai| isa loka aura paralokake bhogoMkI AkAMkSA nahIM karanA niHkAkSita hai| zarorAdika pavitra haiM isa prakArakI mithyAbuddhikA abhAva nirvicikitsatA hai / arhantako chor3akara anya kudevoMke dvArA upadiSTa mArgakA anusaraNa nahIM karanA amUDhadRSTi hai / uttama kSamA Adike For Private And Personal Use Only Page #556 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 / 25 chaThavA~ adhyAya 445 dvArA prAtmAke dharmakI vRddhi karanA aura cAra prakArake saMghake doSoMko pragaTa nahIM karanA upagRhana hai / krodha, mAna, mAyA aura lobhAdika dharma ke vinAzaka kAraNa rahane para bhI dharmase cyuta nahIM honA sthitikaraNa hai| jinazAsanameM sadA anurAga rakhanA vAtsalya hai| samyagdarzana, samyagjJAna aura samyakcAritrake dvArA AtmAkA prakAzana aura jinazAsanakI unnati karanA 'prabhAvanA hai| samyagdarzanake ina ATha aMgoMkA kA sadbhAva tathA tIna mUr3hatA, chaha anAyatana aura ATha madoMkA abhAva, camar3eke pAtra meM rakkhe huye jalako nahIM pInA aura kandamUla, kaliGga, sUraNa, lazuna Adi abhakSya vastuoM ko bhakSaNa na karanA Adiko darzanavizuddhi kahate haiN| ratnatraya aura ratnatrayake dhArakoMkA mahAn Adara aura kaSAyakA abhAva vinayasampannatA hai| pA~ca vrata aura sAta zIloM meM nirdoSa pravRtti karanA zIlateSvanaticAra hai| jIvAdipadArthoM ke svarUpako nirUpaNa karanevAle jJAna meM nirantara udyama karanA abhIkSNa-jJAnopayoga hai| saMsArake dukhoMse bhayabhIta rahanA saMvega hai| apanI zaktike anusAra aAhAra, bhaya aura jJAnakA pAtrake liye dAna denA zaktitastyAga hai / apanI zaktipUrvaka jaina zAsanake anusAra kAyakleza karanA zaktitastapa hai| jaise bhANDAgArameM Aga laga jAne para kisI bhI upAyase usakA zamana kiyA jAtA hai usI prakAra brata aura zIlasahita yatijanoMke Upara kisI nimittase koI vighna upasthita hone para usa vighnako dUra karanA sAdhusamAdhi hai| nirdApa vidhise guNavAn puruSoMke doSoMko dUra karanA vaiyAvRttya hai / arhantakA abhiSeka, pUjana, guNastavana, nAmako jApa Adi arhadbhakti hai| prAcAryoMko navIna upakaraNoM kA dAna, unake sammukhagamana, Adara, pAdapUjana, sammAna aura manaHzuddhiyukta anurAgakA nAma AcAryabhakti hai| isI prakAra upAdhyAyoMkI bhakti karanA bahuzrutabhakti hai / ratnatraya Adike pratipAdaka AgamameM manaHzuddhi yukta anurAga kA honA pravacanakti hai| sAmAyika stuti.caubIsa tIthakarakI stuti-vandanA,eka tIrthakara stuti,pratikramaNa-kRtadoSa nirAkaraNa, pratyAkhyAna niyatakAla aura AgAmI doSoMkA parihAra aura kAyotsarga-zarIrase mamatvakA chor3anAina chaha AvazyakoM meM yathAkAla pravRtti karanA AvazyakAparihANi hai| jJAna, dAna, jinapUjana aura tapake dvArA jina dharmakA prakAza karanA mArgaprabhAvanA hai| gAya aura bachar3eke samAna pravacana aura sAdharmI janoM meM sneha rakhanA pravacanavatsalatva hai / ye sAlaha bhAvanAe~ tIrthakara prakRtike bandhakA kAraNa hotI haiN| nIca gotrake AsravaparAtmanindAprazaMse sadasadguNocchAdanodbhAvane ca nIcairgotrasya // 25 // dumaroMkI nindA aura apanI prazaMsA karanA, vidAmAna guNoMkA vilopa karanA aura avidyamAna guNoMko prakaTa karanA ye nIca gotra ke Asrava haiN| 'ca' zabdase jAtimada, kulamada, balamada, rUpamada, zrutamada, jJAnamada, aizvaryamada aura tapamada-ye AThamada, dUsaroMkA apamAna, dUsaroMkI ha~sI karanA, dUsaroMkA parivAdana, guruoMkA tiraskAra, guruoMse uTTana-TakarAnA, guruoMke dopoMko pragaTa karanA, guruoM kA vibhedana, guruoMko sthAna na denA, guruoMkA apamAna, guruoMkI bhartsanA, guruoMse asabhya vacana krnaa| guruoMkI stuti na karanA aura guruoMko dekhakara khar3e nahIM honA Adi bhI nIca gotrake Asrava haiN| For Private And Personal Use Only Page #557 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 446 tattvArthavRtti hindI-sAra [6126-27 ucca gotrake Asravatadviparyayo nIcairvRttyanutseko cottarasya // 26 // paraprazaMsA, AtmanindA, sadguNobhAvana, asadguNocchAdana, nIcairvRtti aura anutseka ye ucca gotrake Asrava haiM / ucca guNavAloMkI vinaya karaneko nIcairvRtti yA namravRtti kahate haiM / jJAna,tapa Adi guNoMse utkRSTa hokara bhI mada na karanA anutseka hai| 'ca' zabdase ATha madoMkA parihAra, dUsaroMkA apamAna prahAsa aura parivAda na karanA, guruoMkA tiraskAra na karanA, guruoMkA sanmAna abhyutthAna aura guNavarNana karanA, aura mRdubhASaNa Adi bhI ucca gotra ke prAsrava haiN| antarAyake Anava vighnakaraNamantarAyasya // 27 // dUsaroMke dAna, lAbha,bhoga, upabhoga aura vIryameM vighna karanA antarAyake Asrava haiN| dAnakI nindA karanA, dravyasaMyoga, devoMko car3hAI gaI naivedyakA bhakSaNa, parake vIryakA apaharaNa, dharmakA uccheda, adharmakA AcaraNa, dUsaroMkA nirodha, bandhana, karNachedana, guhyachedana, nAka kATanA aura A~khakA phor3anA Adi bhI antarAyake Asrava haiN| vizeSa tatpradoSa, ninhava Adi jJAnAvaraNa Adi karmoM ke jo pRthaka pRthak Asraya batalAe haiM ve apane apane karma ke sthiti aura anubhAga bandhake hI kAraNa hote haiM / ukta Asrava Ayu karmako chor3akara (kyoMki Ayu karmakA bandha sadA nahIM hotA hai ) anya saba karmAke prakRti aura pradeza bandhake kAraNa samAna rUpase hote haiN| chaThavA~ adhyAya smaapt| For Private And Personal Use Only Page #558 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAtavA~ adhyAya vratakA lakSaNahiMsA'nRtasteyAbrahmaparigrahebhyo virativratam // 1 // hiMsA, mUTha, corI, kuzIla aura parigraha ina pA~ca pApoMse virakta honA vrata hai| abhiprAyapUrvaka kiye gaye niyamako athavA kartavya aura akartavya ke saMkalpako vrata kahate haiN| prazna- dhruvamapAye'padAnam" [ pA0 sU. 1 / 4 / 24] isa sUtrake anusAra apAya (kisI vastuse kisI vastukA pRthak honA ) hone para dhruva vastumeM paJcamI vibhakti hotI hai aura hiMsAdika pariNAmoM ke adhruva honese yahA~ paJcamI vibhakti nahIM ho sakatI ? uttara--vaktAke abhiprAyake anusAra zabdake arthakA jJAna kiyA jAtA hai| yahA~ bhI hiMsAdi pApoMse buddhike virakta hone rUpa apAyake honepara hiMsAdikameM dhruvatvakI vivakSA honese paJcamI vibhakti yuktisaMgata hai| jaise 'kazcit pumAn .dharmAdviramati'- koI puruSa dharmase virakta hotA hai-yahA~ koI viparIta buddhivAlA puruSa manase dharmakA vicAra karatA hai ki yaha dharma duSkara hai, dharmakA phala zraddhAmAtragamya hai; isa prakAra vicAra kara vaha puruSa buddhise dharmako prAptakara dharmase nivRtta hotA hai / jisa prakAra yahA~ dharmako adhruva honepara bhI paJcamI vibhakti ho gaI hai usI prakAra viveka buddhivAlA puruSa vicAra karatA hai ki hiMsA Adi pApake kAraNa haiM aura jo pApakarmameM pravRtta hote haiM unako isa lokameM rAjA daNDa dete haiM aura paralokameM bhI unako narakAdi gatiyoMmeM duHkha bhogane par3ate haiM, isa prakAra svabuddhise hiMsAdiko prAptakara unase virakta hotA hai| ataH hiMsAdimeM dhruvatvakI vivakSA honese yahA~ hiMsAdikI apAdAna saMjJA hotI hai aura apAdAna saMjJA honese paJcamI vibhakti bhI huii| vratoMmeM pradhAna honese ahiMsAvatako pahile kahA hai / satya Adi vrata anAjakI rakSAke liye bArIkI taraha ahiMsA vratake paripAlanake liye hI haiN| sampUrNa pApoMkI nivRttirUpa kevala sAmAyika hI vrata hai aura chedopasthApanA Adike bhedase vratake pA~ca bheda haiN| prazna-vratoMko AsravakA kAraNa kahanA ThIka nahIM hai kintu vrata saMvarake kAraNa haiN| "sa guptisamitidharmAnuprekSAparISahajayacAritraH [ 9 / 2] isa sUtrake anusAra dazalakSaNadharma aura cAritra meM vratoMkA antarbhAva hotA hai| uttara--saMvara nivRttirUpa hotA hai aura ahiMsA Adi bata pravRttirUpa haiM, ataH bratoMko AsravakA kAraNa mAnanA ThIka hai| dUsarI bAta yaha hai ki gupti samiti Adi saMvarake parikarma haiN| jisa sAdhune vratoMkA anuSThAna acchI tarahase kara liyA hai vahI saMvarako sukhapUrvaka kara sakatA hai / ataH vratoMko pRthak kahA gayA hai| prazna--rAtribhojanatyAga bhI eka chaThavA~ vrata hai usako yahA~ kyoM nahIM kahA ? uttara--ahiMsA vratako pA~ca bhAvanAe~ haiM unameMse eka bhAvanA AlokitapAnabhojana hai / ataH AlokitapAnabhAjanake grahaNase rAtribhojanatyAgakA grahaNa ho jAtA hai| tAtparya yaha hai ki rAtribhojanatyAga ahiMsA vratake antargata hI hai, pRthak vrata nahIM hai| For Private And Personal Use Only Page #559 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 448 tattvArthavRtti hindI-sAra [ 72.6 vratake bheda dezasarvato'NumahatI // 2 // vratake do bheda haiM-aNuvata ora mhaatrt| hiMsAdi pApoMke ekadezatyAgako aNuvrata aura sarvadezatyAgako mahAvrata kahate haiM / aNuvrata gRhasthoMke aura mahAvrata muniyoM - ke hote hai| vratoMkI sthiratAkI kAraNabhUta bhAvanAoMkA varNana tatsthairyArtha bhAvanAH paJca pazca / / 3 / / __ jisa prakAra ucca auSadhiyA~ rasAdikI bhAvanA denese viziSTa guNavAlI ho jAtI haiM usI taraha ahiMsAdi vratabhI bhAvanAbhAvita hokara satphaladAyaka hote haiN| una ahiMsA Adi vratoMkI sthiratAke liye pratyeka vratakI pA~ca pA~ca bhAvanAe~ haiN| ahiMsAvratakI pA~ca bhAvanAe~vAGa manoguptIryAdAnanikSepaNasamityAlokitapAnabhojanAni paJca // 4 // vacanagupti,manogupti, IryAsamiti, AdAnanikSepaNasamiti aura AlokitapAnabhojana ye ahiMsApratakI pA~ca bhAvanAeM haiN| vacanako vazameM rakhanA vacanagupti aura manako vazameM rakhanA manogupti haiM / cAra hAtha jamIna dekhakara calanA IryAsamiti hai / bhUmiko dekha aura zodhakara kisI vastuko rakhanA yA uThAnA AdAnanikSepaNasamiti hai| sUrya ke prakAzase dekhakara khAnA aura pInA AlokitapAnabhojana hai| satyavratakI pA~ca bhAvanAe~krodhalobhabhIratvahAsyapratyAkhyAnAnyanuvIcibhASaNaM ca paJca / / 5 // krodhapratyAkhyAna, lobhapratyAkhyAna, bhIrutvapratyAkhyAna, hAsyapratyAkhyAna aura anuvIcibhASaNa ye satyavatakI pA~ca bhAvanAe~ haiN| krodhakA tyAga karanA krodhapratyAkhyAna hai| lobhako chor3anA lobhapratyAkhyAna hai| bhaya nahIM karanA bhayapratyAkhyAna hai| hAsyakA tyAga karanA hAsyapratyAkhyAna hai aura nirdoSa vacana bolanA anuvIcibhASaNa hai| acauryavratakI bhAvanAe~zUnyAgAravimocitAvAsaparoparodhAkaraNabhaikSazuddhisadharmA'visaMvAdAH paJca // 6 // zUnyAgArAvAsa, vimocitAvAsa, paroparodhAkaraNa, bhaikSazuddhi aura sadharmAvisaMvAda ye acaurya vratakI pA~ca bhAvanAeM haiN| parvata, guphA, vRkSakoTara, nadItaTa Adi nirjana sthAnoM meM nivAsa karanA zUnyAgArAvAsa hai| dUsaroMke dvArA chor3e hue sthAnoM meM rahanA vimocitAvAsa hai| dUsaroMkA uparodha nahIM karanA arthAt apane sthAnameM Thaharanese nahIM rokanA paroparodhAkaraNa hai| AcArazAstrake anusAra bhikSAkI zuddhi rakhanA bhaikSazuddhi haiN| aura sahadharmI bhAiyoMse kalaha nahIM karanA sadharmAvisaMvAda hai| For Private And Personal Use Only Page #560 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 77-9] sAtavA~ adhyAya 449 zUnyAgAroM meM aura tyakta sthAnoMmeM rahanese parigraha AdimeM nispRhatA hotI hai| sahadharmiyoM ke sAtha visaMvAda na karanese jinavacanameM vyAghAta nahIM hotA hai| isase acauryavratameM sthiratA AtI hai / isI prakAra paroparodhAkaraNa aura bhaikSazuddhise bhI isa vratameM dRr3hatA AtI hai| brahmacarya vratakI bhAvanAe~strIrAgakathAzravaNatanmanohagaGganirIkSaNapUrvaratAnusmaraNavRSyeSTarasasvazarIra saMskAratyAgAH paJca // 7 // strIrAgakathAzravaNatyAga, tanmanoharAGganirIkSaNatyAga, pUrvaratAnusmaraNatyAga, vRSyeTarasatyAga aura svazarIrasaMskAratyAga ye brahmacaryavratako pA~ca bhAvanAe~ haiN| striyoM meM rAga utpanna karanevAlI kathAoMke sunanekA tyAga strIrAgakathAzravaNatyAga hai| striyoMke manohara agoMko dekhanekA tyAga tanmanoharAGgAnirIkSaNatyAga hai| pUrvakAlameM bhoge hue vipayoMko smaraNa nahIM karanA pUrvaratAnusmaraNatyAga hai| kAmavardhaka, vAjIkara aura mana tathA rasanAko acche laganevAle rasoMko nahIM khAnA vRSyeSTarasatyAga hai / apane zarIrakA kisI prakArakA saMskAra nahIM karanA svazarIrasaMskAratyAga hai / parigrahatyAgavatakI bhAvanAe~--- manojJAmanojJendriyaviSayarAgadveSavarjanAni paJca // 8 // sparzana Adi pA~coM indriyoM ke iSTa viSayoM meM rAga nahIM karanA aura aniSTa viSayoM meM dveSa nahIM karanA ye parigrahatyAgavatakI pA~ca bhAvanAe~ haiN| hiMsAdi pApoMkI bhAvanAhiMsAdiSvihAmutrApAyAvadyadarzanam // 9 // hiMsAdi pApoMke karanese isa loka aura paralokameM apAya aura avadyadarzana hotA hai| abhyudaya aura niHzreyasako denevAlI kriyAoMke nAzako athavA sAta bhayoMko apAya kahate hai aura nindAkA nAma avadya hai| hiMsA karanevAlA vyakti logoM dvArA sadA tiraskRta hotA hai aura logoMse vaira bhI usakA rahatA hai / isa lokameM vadha, bandhana Adi duHkhoMko prApta karatA hai aura mara kara narakAdi gatiyoM ke duHkhoMko bhogatA hai| isaliye hiMsAkA tyAga karanA hI zreyaskara hai| asatya bolanevAle puruSakA koI vizvAsa nahIM karatA hai| aise puruSakI jihvA kAna nAsikA Adi chedI jAtI hai| loga usase vaira rakhate haiM aura nindA karate haiN| isaliye asatya vacanakA tyAga karanA hI acchA hai| corI karanevAlA puruSa cANDAloMse bhI tiraskRta hotA hai aura isa lokameM piTanA vadha, bandhana hAtha paira kAna nAka jIbha AdikA chedana, sarvasva haraNa, gavepara baiThAnA Adi daNDoMko prApta karatA hai / saba loga usakI nindA karate haiM aura vaha marakara narakAdi gatiyoM ke duHkhako prApta karatA hai / ataH corI karanA zreyaskara nahIM hai| For Private And Personal Use Only Page #561 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti hindI-sAra [710-11 abrahmacArI puruSa madonmatta hotA huA kAmake vaza hokara vadha bandhana Adi duHkhoM ko prApta karatA hai, moha yA ajJAnake kAraNa kArya aura akAryako nahIM samajhatA hai aura strIlampaTa honese dAna, pUjana, upavAsa Adi kucha bhI puNya karma nahIM karatA hai / parastrImeM anurakta puruSa isa lokameM liGgachedana, vadha, bandhana, sarvasvaharaNa Adi duHkhoMko prApta karatA hai aura marakara narakAdi gatiyoMke duHkhoMko bhogatA hai| logoM dvArA nindita bhI hotA hai ataH kuzIlase virakta honA hI zubha hai| parigrahavAlA puruSa parigrahako cAhanevAle cora Adike dvArA abhibhUta hotA hai jaise mAMsapiNDako liye hue eka pakSI anya pakSiyoM ke dvArA / vaha parigrahake upArjana, rakSaNa aura kSayake dvarA honevAle bahutase doSoMko prApta karatA hai| indhanake dvArA vahikI taraha dhanase usakI kabhI tRpti nahIM hotii| lobhake kAraNa vaha kArya aura akAryako nahIM smjhtaa| pAtroMko dekhakara kivAr3a banda kara letA hai, eka kaur3I bhI unheM nahIM denA caahtaa| pAtroMko kevala dhakke hI detA hai| vaha marakara narakAdi gatiyoMke ghora dukhAMko prApta karatA hai aura logoM dvArA nindita bhI hotA hai| isaliye parigrahake tyAga karane meM hI kalyANa hai| isa prakAra hiMsAdi pA~ca pApoMke viSayameM vicAra karanA cAhiye / duHkhameva vA // 10 // athavA aisA vicAra karanA cAhiye ki hiMsAdika duHkharUpa hI haiM / hiMsAdi pA~ca pApoMko duHkhakA kAraNa honese duHkharUpa kahA gayAhai jaise "annaM vai prANAH"yahA~ annako prANakA kAraNa honese prANa kahA gayA hai| athavA duHkhakA kAraNa asAtAvedanIya hai / asAtAvedanIyakA kAraNa hiMsA di haiM / ataH dukhake kAraNakA kAraNa honese hiMsAdikako duHkhasvarUpa kahA gayA hai, jaise : "dhanaM vai prANAH" yahA~ prANake kAraNa bhUta annakA kAraNa honese dhanako prANa kahA gayA hai| ___ yadyapi viSayabhogoMse sukhakA bhI anubhava hotA hai lekina vAstavameM yaha sukha sukha nahIM hai, kevala vedanAkA pratikAra hai jaise khAjako khujalAnese thor3e samayake liye sukhakA anubhava hotA hai| anya bhAvanAe~-- . maitrIpramodakAruNyamAdhyasthyAni ca sattvaguNAdhikaklizyamAnA'vinayeSu // 11 // prANImAtra, guNIjana,klizyamAna aura avinayI jIvoMmeM kramase maitrI, pramoda, kAruNya aura mAdhyasthya bhAvanAkA vicAra kre| saMsArake samasta prANiyoMmeM mana vacana kAya kRta kArita aura anumodanAse duHkha utpanna na honekA bhAva rakhanA maitrI bhAvanA hai| jJAna tapa saMyama Adi guNoMse viziSTa puruSoMko dekhakara mukhaprasannatA Adike dvArA antarbhaktiko prakaTa karanA pramoda bhAvanA hai| asAtAvedanIya karmake udayase duHkhita jIvoMko dekhakara karuNAmaya bhAvoMkA honA kAruNya bhAvanA hai / jinadharmase parAGmukha mithyAdRSTi Adi avinIta prANiyoM meM udAsIna rahanA mAdhyasthya bhAvanA hai| ina bhAvanAoMke bhAvanese ahiMsAdi vrata nyUna hone para bhI paripUrNa ho jAte hai| For Private And Personal Use Only Page #562 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 / 12-13] sAtavA~ adhyAya saMsAra aura zarIrake svabhAvakA vicArajagatkAyasvabhAvau vA saMvegavairAgyArtham // 12 // saMvega aura vairAgyake liye saMsAra aura zarIrake svabhAvakA vicAra karanA caahiye| saMsArase bhIrutA athavA dharmAnurAgako saMvega kahate haiM / zarIra, bhogAdise virakta honA vairAgya hai| sUtrameM AyA huA 'vA' zabda yaha sUcita karatA hai ki saMsAra aura zarIrake svarUpacintanase ahiMsAdi bratoMmeM bhI sthiratA hotI hai| saMsArake svarUpakA vicAra-lokake tIna bheda haiM-Urdhvaloka, madhyaloka aura adholoka / adholoka vetrAsanake AkAra hai, madhyaloka jhallarI (jhAlara ) aura Urdhvaloka mRdaGgake AkAra hai| tInoM loka anAdinidhana haiN| isa saMsArameM jIva anAdi kAlase caurAsI lAkha yoniyoM meM zArIrika mAnasika Agantuka Adi nAnA prakAra ke duHkhoMko bhogate hue bhramaNa kara rahe haiN| isa saMsArameM dhana yauvana Adi kucha bhI zAzvata nahIM haiN| Ayu jalabudbudake samAna hai aura bhogasAmagrI vidyut indradhanuSa Adike samAna asthira hai| isa saMsArameM indra dharaNendra Adi koI bhI vipattimeM jIvakI rakSA nahIM kara sakate / isa prakAra saMsArake svarUpakA vicAra karanA caahiye| - kAyake svabhAva kA vicAra-zarIra anitya hai, duHkhakA hetu hai, niHsAra hai, azuci hai, bIbhatsa hai, durgandhayukta hai, mala mUtramaya hai, santApakA kAraNa hai aura pApoMkI utpattikA sthAna hai| isa prakAra kAyake svarUpakA vicAra karanA caahiye| hiMsAkA lakSaNapramattayogAt prANavyaparopaNaM hiMsA // 13 // pramatta vyaktike vyApArase daza prakArake prANoMkA viyoga karanA athavA viyoga karanekA vicAra karanA hiMsA hai| kaSAyasahita prANI ko pramatta kahate haiN| athavA vinA vicAre jo indriyoMkI pravRtti karatA hai vaha pramatta hai| athavA tIvra kaSAyodayake kAraNa ahiMsAmeM jo kapaTapUrvaka pravRtti karatA hai vaha pramatta hai| athavA cAra bikathA, cAra kaSAya, pA~ca indriya, nidrA aura praNaya ina pandraha pramAdoMse jo yukta ho vaha pramatta hai| pramatta vyaktike mana, vacana aura kAyake vyApArako pramattayoga kahate haiN| aura pramattayogase prANoMkA viyoga karanA hiMsA hai| pramattayogake abhAvameM prANavyaparopaNa honepara bhI hiMsAkA doSa nahIM lagatA hai| pravacanasAra meM kahA bhI hai ki-"IryAsamitipUrvaka gamana karanevAle munike pairake nIce koI sUkSma jIva Akara daba jAya yA mara jAya to usa muniko usa jIvake marane Adise sUkSma bhI karmabandha nahIM hotA hai| jisa prakAra mUrchAkA nAma parigraha hai usI prakAra pramattayogakA nAma hiMsA hai / " aura bhI kahA hai ki-"jIva cAhe mare yA na mare lekina ayatnAcArapUrvaka pravRtti karanevAleko hiMsAkA doSa avazya lagatA hai aura prayatnapUrvaka pravRtti karanevAleko hiMsAmAtrase pApakA bandha nahIM hotA hai|" apane pariNAmoMke kAraNa prANiyoMkA ghAta nahIM karanevAle prANI bhI pApakA bandha karate haiM jaise dhIvara machalI nahIM mArate samaya bhI pApakA bandha karatA hai kyoMki usake bhAva sadA hI machalI mAraneke rahate haiM aura prANiyoMkA ghAta karanevAle prANI bhI pApakA bandha nahIM karate jaise kRSakako hala calAte samaya bhI pApakA bandha nahIM hotA hai kyoMki usake For Private And Personal Use Only Page #563 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 452 tattvArthavRtti hindI-sAra [714-15 pariNAma hiMsA karane ke nahIM hai| pramAdayukta vyakti pahile svayaM apanI AtmAkA ghAta karatA hai bAdameM dUsare prANiyoMkA vadha ho cAhe na ho| ataH pramattayogase prANoM ke viyoga karaneko athavA kevala pramattayogako hiMsA karate haiN| pramattayogake vinA kevala prANavyaparopaNa hiMsA nahIM hai| asatyakA lakSaNa asadabhidhAnamanRtam // 14 // pramAdake yogase asat ( aprazasta ) arthako kahanA anRta yA asatya hai / arthAt prANiyoMko duHkhadAyaka vidyamAna athavA avidyamAna arthakA vacana asatya hai| jisa prakAra dhanazrI hiMsAmeM prasiddha hai usI taraha vasu rAjA jhUTha meN| karNakarkaza, hRdayaniSThura, manameM pIr3A karanevAle, vipralApayukta, virodhayukta, prANiyoMke vadha bandhana Adiko karAnevAle, vairakArI, kalaha Adi karAnevAle,trAsa karanevAle guru AdikI avajJA karanevAle Adi vacana bhI asatya haiN| jhUTha bolanekI icchA aura jhUTha bolane ke upAya socanA bhI pramattayogake kAraNa asatya haiN| pramattayogake - abhAvameM asatya vacana bhI karmabandhake kAraNa nahIM hote haiN| corIkA lakSaNa-- adattAdAnaM steyam // 15 // pramattayogase binA dI huI kisI vastuko grahaNa karanA corI hai| arthAt jisa vastu para saba logoMkA adhikAra nahIM hai usa vastuko grahaNa karanA, grahaNa karanekI icchA karanA athavA grahaNa karanekA upAya socanA corI hai| prazna- yadi binA dI huI vastuke grahaNa karanekA nAma corI hai to karma aura nokarmakA grahaNa bhI corI kahalAyagA kyoMki karma aura nokarma bhI kisIke dvArA die nahIM jaate| uttara-jisa vastukA denA aura lenA saMbhava ho usI vastu ke grahaNa karanemeM corIkA vyavahAra hotA hai| sUtra meM Ae hue 'adatta' zabdakA yahI tAtparya hai| yadi dAtAkA sadbhAva ho to grAhaka kA astitva bhI pAyA jAtA hai| lekina karma aura nokarma vargaNAoMkA koI svAmI na honese unake grahaNa karanemeM adattAdAnakA prazna hI nahIM hotA hai / ataH karma aura nokarmakA grahaNa karanA corI nahIM hai| __prazna-grAma, nagara AdimeM bhramaNa karaneke samaya muni rathyAdvAra ( galIkA dvAra ) AdimeM praveza karate hai aura rathayA Adi svAmI sahita haiM ataH binA AjJAke praveza karane ke kAraNa muniyoMko corIkA doSa laganA cAhiye / uttara--prAma, nagara AdimeM aura rathyAdvAra AdimeM praveza karanese muniyoM ko corIkA doSa nahIM lagatA hai kyoMki sarva sAdhAraNa ke liye vahA~ praveza karanekI svatantratA hai / muniyoM ke liye yaha bhI vidhAna hai ki banda dvAra AdimeM praveza na kreN| ataH khule hue dvAra AdimeM praveza karanese koI doSa nahIM lagatA hai| athavA pramattayogase adattAdAnakA nAma corI hai aura muniyoMko pramattayogake vinA rathyAdvAra AdimeM praveza karanepara corIkA doSa nahIM laga sakatA hai| For Private And Personal Use Only Page #564 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 / 16-17] sAtavA~ adhyAya kuzIlakA lakSaNa maithunamabrahma // 16 // mathunako abrahma arthAt kuzIla kahate haiN| cAritramohanIya karma ke udayase rAgapariNAma sahita strI aura puruSako paraspara sparza karane kI icchAkA honA yA sparza karaneke upAyakA socanA maithuna hai| rAgapariNAmake abhAvameM sparza karane mAtrakA nAma kuzIla nahIM hai| loka aura zAstrameM bhI yahI mAnA gayA hai ki rAgapariNAmake kAraNa strI aura puruSakI jo ceSTA hai vahI maithuna hai| ataH pramattayogase strI aura puruSameM athavA puruSa aura puruSoM ratisukhake liye jo ceSTA hai vaha maithuna hai| jisakI rakSA karane para ahiMsA Adi guNoMkI vRddhi ho vaha brahma hai aura brahmakA abhAva abrahma hai / mathunako abrahma isaliye kahA hai ki maithunameM ahiMsAdi guNoMkI rakSA nahIM hoto hai| maithuna karanevAlA jIva hiMsA karatA hai| mathuna karanese yonimeM sthita karor3oM jIvoMkA ghAta hotA hai| maithunake liye jhUTha bhI bolanA par3atA hai, adattAdAna aura parigrahakA bhI grahaNa karanA par3atA hai| ataH maithunameM saba pApa antarhita haiN| parigrahakA lakSaNa mUrchA parigrahaH // 17 // murchAko parigraha kahate haiN| gAya bhaiMsa maNi muktA Adi cetana aura acetana rUpa bAhya parigraha aura rAga dveSa Adi antaraGga parigrahake upArjana rakSaNa aura vRddhi AdimeM manakI abhilASA yA mamatvakA nAma mUrchA hai| vAta pitta zleSma Adise utpanna hone vAlI acetana svabhAvarUpa mUrchAkA yahA~ grahaNa nahIM kiyA gayA hai| . prazna-yadi manakI abhilASAkA nAma hI parigraha hai to bAhya padArtha parigraha nahIM hoNge| uttara-manakI abhilASAko pradhAna honeke kAraNa antaraGga parigrahako hI mukhya rUpase parigraha kahA gayA hai / bAhya padArthabhI mUrchAke kAraNa honese parigraha hI haiN| mamatva yA mU kA nAma parigraha honese AhAra bhaya Adi saMjJAyukta puruSa bhI parigrahasahita hai kyoMki saMjJAoMmeM mamatyabuddhi rahatI hai| prazna-samyagjJAna darzana cAritra Adi bhI parigraha haiM yA nahIM ? uttara-jisake pramattayoga hotA hai vahI parigrahasahita hotA hai aura jisake pramattayoga nahIM hai vaha aparigrahI hai| samyagjJAna darzana cAritra Adise yukta puruSa pramAdarahita aura nirmoha hotA hai, usake mUrchA bhI nahIM hotI hai ataH vaha parigraharahita hI hai| dUsarI bAta yaha hai ki jJAna darzana Adi AtmAke svabhAva honese aheya haiM aura rAgadveSAdi anAtmasvabhAva honese heya haiN| ataH rAga dveSAdi hI parigraha haiM na ki jJAna darzanAdi / aisA kahA bhI hai ki jo heya ho vahI parigraha hai| ___ parigrahavAlA puruSa hiMsA Adi pA~coM pApoMmeM pravRtta hotA hai aura narakAdi gatiyoMke duHkhoMko bhogatA hai| antaraGga parigrahake caudaha bheda haiM-mithyAtva, veda, hAsya, rati, arati, zoka, bhaya, jUgupsA krodha, mAna, mAyA, lobha, rAga aura dveSa | bAhya parigraha ke daza bheda haiM-kSetra, vAstu, dhana, dhAnya, dvipada, catuSpada, savArI, zayanAsana, kupya aura bhANDa / For Private And Personal Use Only Page #565 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 454 tattvArthavRtti hindI-sAra [718-19 rAga, dveSAdiko hI mukhya rUpase parigraha kahate haiN| kahA bhI hai ki-apane pApake kAraNa bAhyaparigraharahita daridra manuSya to bahutase hote haiM lekina abhyantara parigraha rahita jIva lokameM durlabha hai| vratIkI vizeSatA niHzalyo vratI / / 18 // zalyarahita jIva hI vratI hai| zalya vANako kahate haiN| jisa prakAra vANa zarIrake andara praveza karake duHkhakA hetu hotA hai usI prakAra prANiyoMkI zArIrika mAnasika Adi bAdhAkA kAraNa honese karmodayake vikArako bhI zalya kahate haiM / zalyake tIna bheda haiM-mAyA mithyAtva aura nidaan| chala kapaTa karaneko mAyA kahate haiN| tattvArthazraddhAnakA na honA mithyAtva hai aura viSayabhogoMkI AkAMkSAkA nAma nidAna hai| jo ina tIna prakArako zalyoMse rahita hotA hai vahI vratI kahalAtA hai| prazna-zalya rahita honese niHzalya aura vrata sahita honese vratI hotA hai| ataH jisa prakAra daNDadhAro devadatta chatrI (chattAvAlA ) nahIM kahalAtA hai usI prakAra zalya rahita vyakti bhI vratI nahIM ho sakatA hai| uttara--niHzalyo vratI kahanekA tAtparya yaha hai ki zalyarahita aura vratasahita vyakti ho vratI kahalAtA hai kevala hiMsAdise virakta hone mAtrase koI vratI nahIM ho sktaa| isI taraha hiMsAdise virakta hone para bhI zalyasahita vyakti to nahIM hai kintu zalya rahita hone para hI vaha vratI hotA hai| jaise jisake adhika dUdha ghRta Adi hotA hai vahI govAlA kahalAtA hai, dUdha ghRtake abhAvameM gAyoMke hone para bhI vaha gvAlA nahIM kahalAtA usI prakAra ahiMsAdi vratoMke hone para bhI zalyasaMyukta puruSa vratI nahIM hai / tAtparya yaha hai ki ahiMsA Adi bratoMke viziSTa phalako zalyarahita vyakti hI prApta karate haiM zalyasahita nhiiN| vratIke bheda agAryanagArazca // 19 // bratoke do bheda haiM-agArI aura anagArI / jo gharameM nivAsa karate haiM ve agArI (gRhastha ) haiM aura jinhoMne gharakA tyAga kara diyA hai ve anagArI (muni) haiN| prazna-isa prakAra to jinAlaya zUnyAgAra maTha AdimeM nivAsa karanevAle muni bhI agArI ho jAyage aura jisakI viSayatRSNA dUra nahIM huI hai lekina kisI kAraNase jisane gharako chor3a diyA hai aisA vanameM rahanevAlA gRhastha bhI anagArI kahalAne lgegaa| uttara-yahA~ ghara zabdakA artha bhAvaghara hai| cAritramohake udaya honepara gharake prati abhilASAkA nAma bhAvaghara hai| jisa puruSake isa prakArakA bhAvaghara vidyamAna hai vaha vanameM nagna hokara bhI nivAsa kare to bhI vaha agArI hai| aura bhAvAgAra na honeke kAraNa jina caityAlaya AdimeM rahanevAle muni bhI anagArI hai| prazna-aparipUrNa vrata honeke kAraNa gRhastha vratI nahIM ho sktaa| For Private And Personal Use Only Page #566 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 720-21] sAtavA~ adhyAya uttara- naigama saMgraha aura vyavahAranayakI apekSA gRhastha bhI vratI hI hai| jaise gharameM yA gharake eka kamaremeM nivAsa karanevAle vyaktiko nagarameM rahanevAlA kahA jAtA hai usI prakAra paripUrNa vratoMke pAlana na karane para bhI ekadezavrata pAlana karaneke kAraNa vaha vratI kahalAtA hai| pA~ca pApoMmeM se kisI eka pApakA tyAga karanevAlA vratI nahIM hai kintu pA~co pApoMke ekadeza yA sarvadeza tyAga karanevAleko vratI kahate haiN| ___ agArIkA lakSaNa aNuvratojgArI / / 20 // hiMsAdi pApoMke ekadeza tyAga karanevAleko agArI yA gRhastha kahate haiN| __aNuvratake pA~ca bheda haiM-ahiMsANuvrata, satyANuvrata, acauryANuvrata, brahmacaryANuvrata aura parigrahaparimANANuvrata / saMkalpa pUrvaka trasa jIvoMkI hiMsAkA tyAga karanA ahiMsANuvrata hai / lobha,moha, sneha Adise athavA gharake vinAza honese yA grAmameM vAsa karaneke kAraNa asatya nahIM bolanA satyANuvrata hai / saMklezapUrvaka liyA gayA apanA bhI dhana dUsaroM ko pIr3A karane vAlA hotA hai, aura rAjAke bhaya Adise jisa dhanakA tyAga kara diyA hai aise dhanako adatta kahate haiN| isa prakArake dhanameM abhilASAkA na honA acauryANuvrata hai| parigRhIta yA aparigRhIta parastrImeM ratikA na honA brahmacaryANuvrata hai aura kSetra vAstu dhana dhAnya Adi parigrahakA apanI AvazyakatAnusAra parimANa kara lenA parigrahaparimANANutrata hai| sAta zIlavatoMkA varNanadigdezAnarthadaNDaviratisAmAyikaproSadhopavAsopabhogaparibhoga parimANAtithisaMvibhAgavatasampannazca // 21 // vaha vratI divrata, dezatrata, anarthadaNDavrata ina tIna guNavatoMse aura sAmAyika, proSadhopavAsa, upabhogaparibhogaparimANa aura atithisaMvibhAgavata ina cAra zikSAvratoMse sahita hotA hai| 'ca' zabdase vratI sallekhanAdise bhI sahita hotA hai|| dazoM dizAoM meM himAcala, vindhyAcala Adi prasiddha sthAnoMkI maryAdA karake usase bAhara jAnekA maraNa paryanta ke liye tyAga karanA digbata hai| dignata kI maryAdAke bAhara sthAvara aura trasa jIvoMkI hiMsAkA sarvathA tyAga honese gRhasthake bhI utane kSetrameM mahAvrata hotA hai / digjatake kSetrake bAhara dhanAdikA lAbha honepara bhI manakI abhilASAkA abhAva honese lobhakA tyAga bhI gRhasthake hotA hai| dinatake kSetrameM se bhI grAma nagara nadI vana ghara Adise nizcita kAlake liye bAhara jAnekA tyAga karanA dezavata hai| dezavrata dinatake antargata hI hai| vizeSa rUpase pApake sthAnoM meM, vratabhaGga hone yogya sthAnoMmeM aura khurAsAna mUlasthAna makhasthAna hiramajasthAna Adi sthAnoM meM jAnekA tyAga karanA dezavrata hai| dezatratake kSetrase bAhara bhI dinatakI taraha hI mahAvrata aura lobhakA tyAga hotA hai| __ prayojana rahita pApakriyAoM kA tyAga karanA anarthadaNDana ta hai| anarthadaNDake pA~ca bheda haiM-apadhyAna, pApopadeza, pramAdAcarita, hiMsAdAna aura duHzruti / dveSake kAraNa dUsaroMkI jaya parAjayavadha bandhana dravyaharaNa Adi aura rAgake kAraNa dUsarekI khI AdikA haraNa kaise ho isa prakAra manameM vicAra karanA apadhyAna hai / For Private And Personal Use Only Page #567 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti hindI-sAra [7/21 __ pApopadeza anarthadaNDake cAra bheda haiM-klezavaNijyA, tiryagvaNijyA, badhakopadeza aura zrArambhopadeza / anya dezoMse kama mUlyameM AnevAle dAsI-dAsoMko lAkara gujarAta Adi dezoM meM becanese mahAn dhanalAbha hotA hai aisA kahanA klezavaNijyA pApopadeza hai| isa dezake gAya bhaisa baila U~Ta Adi pazuoMkI dUsare dezameM becanese adhika lAbha hotA isa prakAra upadeza denA tiryagvaNijyA pApopadeza hai| pApa karmoMse AjIvikA karane vAle dhIvara zikArI Adise aisA kahanA ki usa sthAna para machalI mRga varAha Adi bahuta haiM badhakopadeza hai| nIca AdamiyoMse aisA kahanA ki bhUmi aise jotI jAtI hai, jala aise nikAlA jAtA hai, unameM Aga isa prakAra lagAI jAtI hai, vanaspati aise khodI jAtI hai ityAdi upadeza Arambhopadeza hai| binA prayojana pRthivI kUTanA jala sIMcanA agni jalAnA paMkhA Adise vAyu utpanna karanA vRkSoMke phala phUla latA Adi tor3anA tathA isI prakAra ke anya pApa kArya karanA pramAdAcarita hai| dUsare prANiyoMke ghAtaka mArjAra sarpa bAja Adi hiMsaka pazu-pakSiyoMkA tathA vipa kuThAra talavAra Adi hiMsAke upakaraNoMkA saMgraha aura vikraya karanA hiMsAdAna hai| hiMsA rAga dveSa Adiko bar3hAnevAle zAstroMkA par3hanA par3hAnA sunanA sunAnA vyApAra karanA Adi duHzruti hai| ina pA~coM prakArake anarthadaNDoMkA tyAga karanA anarthadaNDa vrata hai| digvata dezavata aura anarthadaNDavata ye tInoM aNuvratoMkI vRddhi meM hetu honeke kAraNa guNatrata kahalAte haiN| samayazabdase svArthameM ikaNa pratyaya honepara sAmAyika zabda banA hai| ekarUpasa pariNamana karanekA nAma samaya hai aura samayako hI sAmAyika kahate haiN| athavA prayojana arthameM ikaN pratyaya karanese samaya ( ekasvarUpa pariNati ) hI jisakA prayojana ho vaha sAmAyika hai| tAtparya yaha hai ki devavandanA Adi kAlameM vinA saMklezake saba prANiyoM meM samatA AdikA cintavana karanA sAmAyika hai| sAmAyika karanevAlA jitane kAla taka sAmAyikameM sthita rahatA hai utane kAla taka sampUrNa pApoMkI nivRtti ho jAnese vaha upacArase mahAvratI bhI kahalAtA hai| lekina saMyamako ghAta karanevAlI pratyAkhyAnAvaraNa kaSAyake udaya honese vaha sAmAyika kAla meM saMyamI nahIM kahA jA sakatA / sAmAyika karanevAlA gRhastha paripUrNa saMyamake binA bhI upacArase mahAvratI hai jaise rAjapadake binA bhI sAmAnya kSatrI rAjA kahalAtA hai| ___aSTamI aura caturdazIko proSadha kahate haiN| sparzana Adi pA~coM indriyoM ke viSayoM ke tyAga karaneko upavAsa kahate haiM / ataH proSadha ( aSTamI aura caturdazI ) meM upavAsa karaneko proSadhopavAsa kahate haiM / arthAt azana pAna khAdya aura lehya ina cAra prakArake AhArakA aSTamI aura caturdazIko tyAga karanA proSadhopavAsa hai| jo zrAvaka saba prakArake AraMbha svazarIrasaMskAra snAna gandha mAlA Adi dhAraNa karanA chor3akara caityAlaya Adi pavitra sthAnameM ekAgra manase dharmakathAko kahatA sunatA athavA cintavana karatA huA upavAsa karatA hai vaha proSadhopavAsavratI hai| . bhojana pAna gandha mAlya tAmbUla Adi jo eka bAra bhoganemeM AveM ve upabhoga haiM aura AbhUSaNa zayyA ghara yAna vAhana Adi jo aneka bAra bhoganemeM AveM ve pariyoga hai| upabhoga aura paribhogake sthAnameM bhoga aura upabhogakA bhI prayoga kiyA jAtA hai| upabhoga For Private And Personal Use Only Page #568 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 / 22] sAtavA~ adhyAya aura paribhogameM AnevAle padArthoMkA parimANa kara lenA upabhogaparibhogaparimANa vrata hai| yadyapi upabhogaparimANavratameM tyAga niyata kAlake liye hI kiyA jAtA hai lekina madya mAMsa madhu ketakI nImake phUla adarakha mUlI puSpa anantakAyika chidravAlI zAka nala Adi vanaspatiyoMkA tyAga yAvajjIvana ke liye hI kara denA cAhiye kyoMki inake bhakSaNameM phala to thor3A hotA hai aura jIvoMkI hiMsA adhika hotI hai| isI prakAra yAna vAhana AdikA tyAga bhI yathAzakti kucha kAlake liye yA jIvana paryanta karanA caahiye| saMyamakI virAdhanA kiye binA jo bhojanako jAtA hai vaha atithi hai| athavA jisake pratipadA, dvitIyA Adi tithi nahIM hai, jo kisI bhI tithimeM bhojanako jAtA hai vaha atithi hai| isa prakArake atithiko viziSTa bhojana denA atithisaMvibhAgavata hai| atithisaMvibhAga ke cAra bheda haiM-bhikSAdAna, upakaraNadAna, auSadhadAna aura AvAsadAna / mokSamArgameM prayatnazIla, saMyamameM tatpara aura zuddha saMyamIke liye nirmala cittase nirdoSa bhikSA denI cAhiye / isI prakAra pIchI,pustaka, kamaNDalu Adi dharmake upakaraNa, yogya auSadhi aura zraddhApUrvaka nivAsasthAna bhI denA caahiye| 'ca' 'zabda' se yahA~ jinendradevakA abhiSeka, pUjana AdikA bhI grahaNa karanA caahiye| sAmAyika, proSadhopavAsa, upabhogaparibhogaparimANa aura atithisaMvibhAga ye cAroM, jisa prakAra mAtA-pitAke vacana santAnako zikSAprada hote haiM usI prakAra aNuvratoM. kI zikSA denevAle arthAt usakI rakSA karanevAle honeke kAraNa zikSAvata kahalAte haiN| ___ sallekhanAkA varNana mAraNAntikI sallekhanAM joSitA / / 22 / / ___ maraNake antameM honevAlI sallekhanAko prItipUrvaka sevana karanevAlA puruSa gRhastha hotA hai| Ayu, indriya aura balakA kisI kAraNase nAza ho jAnA maraNa hai / isa prakArake maraNake samaya gRhasthako sallekhanA karanA cAhiye / samatApUrvaka kAya aura kaSAyoM ke kRza karaneko sallekhanA kahate haiN| kAyako kRza karanA bAhya sallekhanA aura kaSAyoM ko kRza karanA antaraGga sallekhanA hai| prazna- arthakI spaSTatAke liye 'joSitA'ke sthAnameM sevitA' zabda kyoM nahIM rakhA ? uttara-artha vizeSako batalAne ke liye zrAcAryane joSitA zabdakA prayoga kiyA hai| prIti pUrvaka sevana karanekA nAma hI sallekhanA hai| prItike binA balapUrvaka sallekhanA nahIM karAI jAtI hai| kintu gRhastha saMnyAsameM prItike hone para svayaM hI sallekhanAko karatA hai| ataH prItipUrvaka sevana artha meM juSI dhAtukA prayoga bahuta upayukta hai| ___prazna-svayaM vicArapUrvaka prANoM ke tyAga karanemeM hiMsA honese sallekhanA karane vAleko AtmaghAtakA doSa hogA ? uttara--sallekhanA meM AtmaghAtakA doSa nahIM hotA hai kyoMki pramattayogase prANoM ke vinAza karaneko hiMsA kahate hai aura jo vicArapUrvaka sallekhanAko karatA hai usake rAga dvepAdike na honese pramatta yoga nahIM hotA hai / ataH sallekhanA karanemeM AtmaghAtakA doSa saMbhava nahIM hai| rAga, dveSa, moha Adise saMyukta jo puruSa viSa, zastra, galapAza, agnipraveza, kUpapatana Adi prayogoM ke dvArA prANoM kA tyAga karatA hai vaha AtmaghAtI hai| kahA bhI hai ki-- For Private And Personal Use Only Page #569 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 458 tattvArthavRtti hindI-sAra [7 / 23-24 "jo AtmaghAtI vyakti haiM ve ati andhakArase AvRta asUryalokameM aneka prakAra ke duHkha bhogate haiM ?" jinAgamameM kahA hai ki-"rAgAdikA utpanna na honA hI ahiMsA hai, rAgAdikI utpatti hI hiMsA hai|" sallekhanAmeM AtmaghAta na honekA eka kAraNa yaha bhI hai ki vaNikko apane ghara ke vinAzakI taraha pratyeka prANIko maraNa aniSTa hai| vaNik bahumUlya dravyoMse bhare hue apane gharakA vinAza nahIM cAhatA hai| lekina kisI kAraNase vinAzake upasthita hone para vaNika usa gharako chor3a detA hai athavA aisA prayatna karatA hai jisase dravyoMkA nAza na ho| usI prakAra brata aura zIlakA pAlana karanevAlA gRhastha bhI vrata aura zIlake Azraya svarUpa zarIrakA vinAza nahIM cAhatA hai| lekina zarIravinAzake kAraNa upasthita hone para saMyamakA ghAta na karate hue dhIre dhIre zarIrako chor3a detA hai athavA zarIrake chor3anemeM asamartha hone para aura kAyavinAza tathA AtmaguNavinAzake yugapat upasthita hone para AtmAke guNoMkA vinAza jisa prakAra na ho usa prakAra prayatna karatA hai| ataH sallekhanA karanevAleko AtmaghAtakA pApa kisI bhI prakAra saMbhava nahIM hai / gRhasthoMkI taraha muniyoMko bhI Ayuke antameM samAdhi-maraNa batalAyA hai| samyagdarzana ke aticArazaGkAkAGkSAvicikitsAnyadRSTiprazaMsAsaMstavAH samyagdRSTeraticArAH / / 23 / / zaMkA, kAMkSA,vicikitsA, anyadRSTiprazaMsA aura anyadRSTisaMstava ye samyagdarzana ke pA~ca aticAra haiN| jinendra bhagavAnke vacanoMmeM sandeha karanA-jaise nirgranthoMke mukti batalAI hai usI prakAra kyA sagranthoM ko bhI mukti hotI hai ? athavA isalokabhaya, paralokabhaya, Adi sAta bhaya karanA zaMkA hai / isaloka aura paralokake bhogoMkI vAJchA karanA kAMkSA hai| ratnatrayadhArakoMke malina zarIrako dekhakara yaha kahanA ki ye muni snAna Adi nahIM karate ityAdi rUpase glAni karanA vicikitsA hai / mithyAdRSTiyoMke jJAna aura cAritraguNakI manase prazaMsA karanA anyadRSTiprazaMsA hai| aura mithyAdRSTike vidyamAna aura avidyamAna guNoMko vacana se prakaTa karanA anyadRSTisaMstava hai| prazna-samyagdarzana ke ATha aMga haiM ataH aticAra bhI ATha hI honA cAhiye / uttara-vrata aura zIloM ke pA~ca pA~ca hI aticAra batalAye haiM ataH aticAroM ke varNanameM samyagdarzanake paoNca hI atIcAra kahe gaye haiN| anya tIna aticAroMkA anyadRSTiprazaMsA aura saMstavameM antarbhAva ho jAtA hai jo mithyAdRSTiyoMkI prazaMsA aura stuti karatA hai vaha mUDhadRSTi to hai hI, vaha ratnatrayadhArakoMke doSoMkA upagRhana ( pragaTa nahIM karanA ) nahIM karatA hai, sthitikaraNa bhI nahIM karatA hai, usase vAtsalya aura prabhAvanA bhI saMbhava nahIM hai / ataH anyadRSTiprazaMsA aura saMstavameM anupagUhana Adi doSoMkA antarbhAva ho jAtA haiN| vrata aura zIloMke aticAra vratazIleSu paJca paJca yathAkramam / / 24 // pA~ca aNuvrata aura sAta zIloM ke kramase pA~ca pA~ca aticAra hote haiN| yadyapi vratoMke grahaNa karanese hI zIloMkA grahaNaho jAtA hai lekina zIlakA pRthak grahaNa vratoMse zIloM meM vizeSatA For Private And Personal Use Only Page #570 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 459 7 / 25-27 ] sAtavA~ adhyAya batalAneke liye kiyA gayA haiN| bratoMkI rakSA karaneko zIla kahate haiN| dignata Adi sAta zIloMke dvArA pA~ca aNuvratoMkI rakSA hotI hai yahI zIloMkI vizeSatA hai| ataH zIlake pRthak grahaNa karane meM koI doSa nahIM hai| ahiMsANuvratake aticArabandhavadhacchedAtibhArAropaNAnapAnanirodhAH // 25 // bandha, vadha, cheda, atibhArAropaNa aura annapAnanirodha ye ahiMsANuvratake pA~ca aticAra haiN| icchita sthAnameM gamana rokaneke liye rassI Adise bA~dha denA bandha hai| lakar3I, baita, daNDa Adise mAranA vadha hai| yahA~ vadhakA artha prANoMkA vinAza nahIM hai kyoMki isakA niSedha hiMsArUpase pahile hI kara cuke haiN| nAka, kAna Adi avayavoMko cheda denA cheda hai / zaktise adhika bhAra lAdanA atibhArAropaNa hai / manuSya, gAya, bhaiMsa, baila, ghor3A Adi prANiyoMko samaya para bhojana aura pAnI nahIM denA annapAnanirodha hai| ___ satyANuvratake aticAramithyopadezaraho'bhyAkhyAnakUTalekhakriyAnyAsApahArasAkAramantrabhedAH // 26 // mithyopadeza, raho'bhyAkhyAna, kUTalekhakriyA, nyAsApahAra aura sAkAramantrabheda ye satyANuvratake pA~ca aticAra hai| abhyudaya aura niHzreyasako na denevAlI kriyAoMmeM bhole manuSyoMkI pravRtti karAnA aura dhanAdike nimittase dUsaroMko ThaganA mithyopadeza hai| indrapada, tIrthaMkarakA garbha aura janma kalyANaka, sAmrAjya, cakravartipada, tapakalyANaka, mahAmaNDalezvara Adi rAjyapada, aura sarvArthasiddhiparyanta ahamindrapada, ina saba saMsArake vizeSa athavA sAdhAraNa sukhoMkA nAma abhyudaya hai / aura kevala jJAnakalyANaka,nirvANa kalyANaka, anantacatuSTaya aura paramanirvANapada ye saba niHzreyasa haiM / strI aura puruSake dvArA ekAntameM kiye gaye kisI kAryavizeSa ko athavA vacanoMko guptarUpase jAnakara dUsaroMke sAmane prakaTa kara denA raho'bhyAkhyAna hai| kisI puruSake dvArA nahIM kiye gaye aura nahIM kahe gaye kAryako dveSake kAraNa usane aisA kiyA hai aura aisA kahA hai isa prakAra dUsaroMko Thagane aura pIr3A deneke liye asatya bAtako likhanA kUTalekhakriyA hai| kisI puruSane dUsare ke yahA~ suvarNa Adi dravyako dharohara rakha diyA, dravya leneke samaya saMkhyA bhUla jAneke kAraNa kama dravya mA~gane para jAnate hue bhI kahanA ki hA~ itanA hI tumhArA dravya hai, isa prakAra dharoharakA apaharaNa karanA nyAsApahAra hai| aGgavikAra, bhrUvikSepa Adike dvArA dusaroMke abhiprAyako jAnakara IrSA Adike kAraNa dUsaroM ke sAmane prakaTa kara denA sAkAramantrabheda hai| acauryANuvratake aticArastenaprayogatadAhatAdAnaviruddharAjyAtikramahInAdhikamAnonmAna pratirUpakavyavahArAH / / 27 / / stenaprayoga, tadAhRtAdAna, viruddharAjyAtikrama, hInAdhikamAnonmAna aura pratirUpakavyavahAra ye acauryANuvratake aticAra hai| For Private And Personal Use Only Page #571 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti hindI-sAra [7/28-29 corako corI karaneke liye svayaM mana vacana aura kAyase preraNA karanA athavA dUsarese preraNA karAnA, isI prakAra corI karane vAlekI anumodanA karanA stenaprayoga hai| corake dvArA curAkara lAI huI vastukA kharIdanA tadAhRtAdAna hai| bahumUlya vastuoMko kama mUlyameM nahIM lenA cAhiye aura kama mUlya vAlI vastuoMko adhika mUlyameM nahIM denA cAhiye isa prakArakI rAjAkI AjJAke anusAra jo kArya kiyA jAtA hai vaha rAjya kahalAtA hai / ucita mUlyase viruddha anucita mUlyameM dene aura lene ko atikrama kahate haiN| rAjAkI AjJAkA ullaMghana karanA arthAt rAjAkI AjJAke viruddha denA aura lenA viruddharAjyAtikrama hai / rAjAkI AjJAke binA yadi vyApAra kiyA jAya aura rAjA use svIkAra kara le to vaha viruddharAjyAtikrama nahIM hai| nApaneke prastha Adi pAtroMko mAna aura taulaneke sAdhanoMko unmAna kahate hai / kama parimANavAle mAna aura unmAnake dvArA kisI vastuko denA aura adhika mAna aura unmAna ke dvArA lenA hInAdhikamAnonmAna hai| logoMko Thaganeke liye kRtrima khoTe suvarNa Adike sikkoMke dvArA kraya-vikraya karanA pratirUpakavyavahAra hai| ___ brahmacaryANuvratake aticaarprvivaahkrnnetvrikaaprigRhiitaaprigRhiitaagmnaannggkriiddaakaamtiivraabhiniveshaaH||28|| paravivAhakaraNa, parigRhItetvarikAgamana, aparigRhItetvarikAgamana, anaGgakrIr3A aura kAmatIbrAbhiniveza ye brahmacaryANuvratake pA~ca aticAra haiN| dUsaroMke putra AdikA vivAha karanA yA karAnA paravivAhakaraNaM hai| vivAhita sadhavA athavA vidhavA strIko jo vyabhicAriNI ho parigRhItetvarikA kahate haiN| aisI striyoMse bAtacIta karanA, hAtha, cakSu, Adike dvArA kisI abhiprAyako prakaTa karanA, jaghana stana mukha AdikA dekhanA ityAdi rAgapUrvaka kI gaI duzceSTAoMkA nAma parigRhItetvarikAgamana hai| svAmIrahita vezyA Adi vyabhicAriNI striyoMko : aparigRhItatvarikA kahate haiN| aisI striyoMse saMbhASaNa Adi vyavahAra karanA aparigRhItetvarikAgamana hai| gamana-zabdase jaghana stana mukha AdikA nirIkSaNa, saMbhASaNa, hAtha bhrakSepa Adise gupta saMketa karanA Adi hI vivakSita haiN| kAmasevanake agoMko chor3akara anya stana Adi aGgoMse krIr3A karanA anaGgakrIDA hai| kAmasevanameM atyadhika icchA rakhanA kAmatIvrAbhiniveza hai| kAmasevana kAlameM bhI yaha doSa hotA hai tathA dIkSitA, kanyA, tiryaJciNI Adike sAtha kAmasevana karanA bhI kAmatIbrAbhiniveza hai| parigrahaparimANANuvratake aticArakSetravAstuhiraNyasuvarNadhanadhAnyadAsIdAsakuSyapramANAtikramAH // 29 // kSetra-vAstu, hiraNya-suvarNa, dhana-dhAnya, dAsI-dAsa aura kupya ina vastuoM ke pramANako lobhake kAraNa ullaMghana karanA ye kramase parigraha parimANANuvratake pA~ca aticAra haiN| anAjakI utpattike sthAnako kSetra-kheta kahate haiN| rahane ke sthAnako vAstu kahate haiN| cA~dIko hiraNya aura soneko suvarNa kahate haiN| gAya bhaiMsa hAthI ghor3e Adiko dhana tathA gehU~ canA jvAra maTara tuara dhAna Adi anAjoMko dhAnya kahate haiN| naukarAnI aura naukarako dAsI-dAsa kahate haiN| vastra kapAsa candana Adiko kupya kahate haiM / For Private And Personal Use Only Page #572 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 / 30-32] sAtavA~ adhyAya 461 dignatake aticAraUrdhvAdhastiryagvyatikramakSetravRddhismRtyantarAdhAnAni // 30 // Urdhvavyatikrama adhovyatikrama, tiryagvyatikrama, kSetravRddhi aura smRtyantarAdhAna ye dinatake pA~ca aticAra haiN| dizAke parimANa ko ullaMghana karaneko vyatikrama kahate haiN| Uparake parimANako ullaMghana kara parvata zrAdipara car3hanA Urdhvavyatikrama hai, isI prakAra nIce kuMA AdimeM utaranA adhovyatikrama hai aura suraGga, bila AdimeM tirachA praveza karanA tiryagvyatikrama hai| pramAda athavA mohAdike kAraNa lobhameM Akara parimita kSetrako bar3hA lenA kSetravRddhi hai, arthAt parimita kSetrake bAhara lAbha Adi honekI AzAse vahA~ jAnA yA jAnekI icchA karanA kSetravRddhi hai aura dizAoMke pramANako bhUla jAnA smRtyantarAdhAna hai / dezatratake aticAra AnayanapreSyaprayogazabdarUpAnupAtapudgalakSepAH // 31 // Anayana, preSyaprayoga, zabdAnupAta, rUpAnupAta aura pudgalakSepa ye dezavratake pA~ca aticAra haiN| maryAdAke bAharakI vastuoMko apane kSetrameM maMgAkara kraya,vikraya Adi karanA Anayana hai| maryAdAke bAhara naukara Adiko bhejakara icchita kAryakI siddhi karAnA preSyaprayoga hai| kAryakI siddhike liye maryAdAse bAhara vAle puruSoMko khAMsI Adi ke zabda dvArA apanA abhiprAya samajhA denA zabdAnupAta hai| isI prakAra maryAdAse bAharavAloMko apanA zarIra dikhAkara kAryakI siddhi karanA rUpAnupAta hai tathA maryAdAse bAhara kaMkara, patthara Adi pheMkakara kAma nikAlanA pudgalakSepa hai|| anarthadaNDavratake aticArakandarpakautkucyamaukharyAsamIkSyAdhikaraNopabhogaparibhogAnarthakyAni // 32 // kaMdarpa, kautkucya, maukharya, asamIkSyAdhikaraNa aura upabhogaparibhogAnarthakya ye anarthadaNDavata ke pA~ca aticAra haiN| rAgakI adhikatA honeke kAraNa hAsyamizrita aziSTa vacana bolanA kandarpa hai| zarIrase duSTa ceSTA karate hue hAsyamizrita aziSTa zabdoMkA prayoga karanA kautkucya hai| dhRSTatApUrvaka vinA prayojanake AvazyakatAse adhika bolanA maukharya hai| binA vicAre adhika pravRtti karanA asamIkSyAdhikaraNa hai / isake tIna bheda haiM-manogata, vAggata aura kAyagata asmiikssyaadhikrnn| mithyAdRSTiyoM ke dvArA racita anarthaka kAvya AdikA cintana karanA manogata asamIkSyAdhikaraNa hai| binA prayojana dUsaroMko pIr3A denevAle vacanoMko bolanA vAggata asamIkSyAdhikaraNa hai aura vinA prayojana sacitta aura acitta phala, phUla Adi kA chedanA tathA agni, viSa AdikA denA kAyagata asamIkSyAdhikaraNa hai| upabhogaparibhogake padArthoMko atyadhika mUlyase kharIdanA tathA AvazyakatAse adhika bhoga aura upabhogake padArthoMko rakhanA upabhogaparibhogAnarthakya hai| For Private And Personal Use Only Page #573 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti hindI-sAra * sAmAyika vratake aticArayogaduHpraNidhAnAnAdarasmRtyanupasthAnAni // 33 // kAyayogaduSpraNidhAna, vAgyogaduSpraNidhAna, manoyogaduSpraNidhAna, anAdara aura smRtyanupasthAna ye sAmAyikatratake pA~ca aticAra haiN| yogoMkI duSTapravRttiko tathA anyathA pravRttiko yogaduSpraNidhAna kahate haiM / sAmAyikake samaya krodha mAna mAyA aura lobhasahita mana vacana kAyakI pravRtti duSTa pravRtti hai| zarIrake avayavoMko Asanabaddha yA niyantrita nahIM rakhanA kAyakI anyathApravRtti hai| artharahita zabdoMkA prayoga karanA vacanakI anyathApravRtti hai aura udAsIna rahanA manakI anyathApravRtti hai| sAmAyika karanemeM utsAhakA na honA anAdara hai / ekAgratAke abhAvase sAmAyikapATha vagairaha bhUla jAnA smRtyanupasthAna hai| proSadhopavAsanatake aticAraapratyavekSitApramArjitotsargAdAnasaMstaropakramaNAnAdarasmRtyanupasthAnAni // 34 / / 'apratyavekSitApramArjitotsarga, apratyavekSitApramArjitAdAna, apratyavekSitApramArjitasaMstaropakramaNa, anAdara aura smRtyanupasthAna ye proSadhopavAsavatake pA~ca aticAra haiN| ___yahA~ jIva haiM yA nahIM isa prakAra apanI cakSuse dekhanA pratyavekSita hai, aura komala upakaraNa ( pIchI ) se jhAr3aneko pramArjita kahate haiN| binA dekhI aura vinA zodhI huI bhUmi para mala, mUtra Adi karanA apratyavekSitApramArjitotsarga hai| dekhe aura zodhe binA pUjana Adike upakaraNoMko uThA lenA apratyavekSitApramArjitAdAna hai| binA dekhe aura binA zodhe hue vistara para so jAnA apratyavekSitApramArjitasaMstaropakramaNa hai| kSudhA, tRSA Adise vyAkula honepara Avazyaka dhArmika kAryoM meM AdarakA na honA anAdara hai| karane yogya kAryoMko bhUla jAnA smRtyanupasthAna hai| ___ upabhogaparibhogaparimANavatake aticAra sacittasambandhasammizrAbhiSavaduSpakkAhArAH / / 35 / / sacittAhAra, sacittasambandhAhAra, sacittasaMmizrAhAra, abhiSavAhAra aura duHpakkAhAra ye upabhogaparibhogaparimANavatake pA~ca aticAra haiN| sacitta ( jIva sahita ) phala AdikA bhakSaNa karanA sacittAhAra hai| sacitta padArtha se sambandhako prApta huI vastuko khAnA sacittasambandhAhAra hai / sacitta padArthase mile hue padArthakA khAnA sacittasaMmizrAhAra hai| sambandhako prApta vastu to pRthak kI jA sakatI hai lekina saMmizra vastu pRthaka nahIM ho sakatI yahI sambandha aura saMmizrameM bheda hai| rAtrimeM cAra pahara taka galAyA yA pakAyA huA cAvala Adi anna drava kahalAtA hai| balavarddhaka tathA kAmotpAdaka AhArako vRSya kahate haiN| drava aura vRSya donoMkA nAma abhiSava hai| abhipaya padArthakA AhAra karanA abhiSavAhAra hai| kama yA adhika pake hue padArthakA AhAra karanA duHpakvAhAra hai / vRSya aura duHpakva AhArake sevana karanese indriyamadakI vRddhi hotI hai, sacitta padArthako upayogameM lenA par3atA hai, vAta Adike prakopa tathA udara meM pIr3A Adike honepara agni Adi jalAnI par3atI hai| ina bAtoMse bahuta asaMyama hotA hai| ataH isa prakArake AhArakA tyAga karanA hI zreyaskara hai| For Private And Personal Use Only Page #574 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 / 36-38] sAtavA~ adhyAya prazna-pratI puruSakI sacittAhAra AdimeM pravRtti kaise ho sakatI hai ? uttara-moha athavA pramAdake kAraNa bubhukSA aura pipAsAse vyAkula manuSya sacitta Adise sahita anna, pAna, lepana, AcchAdana AdimeM pravRtti karatA hai| atithisaMvibhAgavatake aticArasacittanikSepApidhAnaparavyapadezamAtsaryakAlAtikramAH // 36 // sacittanikSepa, sacittApidhAna, paravyapadeza, mAtsarya aura kAlAtikrama ye atithisaMvibhAgavatake pA~ca aticAra haiN| ___ sacitta kadalIpatra, padmapatra AdimeM rakhakara AhAra denA sacittanikSepa hai| sacitta vastuse Dhake hue AhArako denA sacittApidhAna hai| apanI asuvidhAke kAraNa dUsare dAtAke dvArA apane dravyakA dAna karAnA paravyapadeza hai| athavA yahA~ dUsare aneka dAtA haiM maiM dAtA nahIM hU~ isa prakAra socanA paravyapadeza hai| yA dUsare hI isa prakArakA AhAra de sakate haiM maiM isa prakArase yA isa prakArakA AhAra nahIM de sakatA aise vicArako paravyapadeza kahate haiN| prazna-paravyapadeza aticAra kaise hotA hai ? uttara-dhanAdilAbhakI AkAMkSAse AhAra deneke samaya meM bhI vyApArako na chor3a sakaneke kAraNa yogyatA hone para bhI dUsarese dAna dilAneke kAraNa paravyapadeza aticAra hotA hai| kahA bhI hai ki___"apane dravyake dvArA dUsaroMse dharma karAnemeM dhanAdikI prApti to hotI hai parantu vaha apane bhogake lie nahIM / usakA bhoktA dUsarA hI hotA hai|" "bhojana aura bhojana zaktikA honA, ratizakti aura strIkI prApti, vibhava aura dAna zakti ye svaya dharma karaneke phala haiN|" anAdarapUrvaka dAna denA athavA dUsare dAtAoMke guNoMko sahana nahIM karanA mAtsarya hai| AhArake samayako ullaMghana kara akAlameM dAna denA athavA kSudhita munikA avasara TAla denA kAlAtikrama hai| sallekhanAke aticArajIvitamaraNAzaMsAmitrAnurAgasukhAnubandhanidAnAni // 37 // jIvitAzaMsA, maraNAzaMsA, mitrAnurAga, sukhAnubandha aura nidAna ye sallekhanA vratake pA~ca aticAra haiN| sallekhanA dhAraNa karane para bhI jIvita rahanekI icchA karanA jIvitAzaMsA hai| rogasa pIr3ita honepara binA saMklezake maranekI icchA karanA maraNAzaMsA hai| pUrva meM mitroMke sAtha anubhUta krIr3A AdikA smaraNa karanA mitrAnurAga hai / pUrvakAlameM bhoge hue bhogoMkA smaraNa karanA sukhAnubandha hai / maraneke bAda paralokamaM viSayabhogoMkI AkAMkSA karanA nidAna hai| dAnakA svarUpa-- ___ anugrahArthaM svasyAtisagargo dAnam // 38 // apane aura parake upakArake liye dhana AdikA tyAga karanA dAna hai| dAna denese dAtAko vizeSa puNyabandha hotA hai aura atithike samyagdarzana, jJAna, cAritra AdikI vRddhi hotI hai / yahI stra aura parakA upakAra hai| For Private And Personal Use Only Page #575 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 464 tattvArthavRtti hindI-sAra [ 739 prazna-AhAra zrAdi denese samyagdarzana AdikI vRddhi kaise hotI hai ? sarasa AhAra denese munike zarIra meM zakti, ArogyatA Adi hotI hai| aura isase muni jJAnAbhyAsa upavAsa tIrthayAtrA dharmopadeza AdimeM sukhapUrvaka pravRtti karate haiN| isI prakAra pustaka pIchI Adike denese bhI paropakAra hotA hai| vijJAnI yogya dAtA yogya pAtrake liye yogya vastukA dAna de / kahA bhI hai ki "dharma,svAmi sevA aura putrotpattimeM svayaM vyApAra karanA cAhie dUsaroMke dvArA nhiiN|" jo anna vivarNa virasa aura ghunA huA ho, svarUpacalita ho, jhirA huA ho, rogotpAdaka ho, jUMThA ho, nIca janoMke lAyaka ho, anyake uddezyase banAyA gayA ho, nindya ho, durjanoMke dvArA chuA gayA ho, devabhakSya Adike lie saMkalpita ho, dUsare gAMvase lAyA gayA ho, mantrase lAyA gayA ho, kisIke upahArake lie rakhA ho, bAjArU banI huI miThAI Adike rUpameM ho, prakRtiviruddha ho, Rtuviruddha ho, dahI ghI dUdha Adise banA huA honepara bAsA ho gayA ho, jisake gandha rasAdi calita ho, aura bhI isI prakArakA bhraSTa anna pAtroMko nahIM denA caahie| dAnake phalameM vishesstaa| vidhidravyadAsapAtra vizeSAttadvizeSaH // 39 // vidhivizeSa, dravyavizeSa, dAtRvizeSa aura pAtravizeSase dAnake phalameM vizeSatA hotI hai| supAtrake liye khar3e hokara pagagAhanA, ucca Asana denA, caraNa dhonA, pUjana karanA, namaskAra karanA, manaHzuddhi, vacanazuddhi, kAyazuddhi aura bhojanazuddhi ye nava vidhi haiN| vidhimeM Adara aura anAdara karanA vidhivizeSa hai| Adarase puNya aura anAdarase pApa hotA hai / madya, mAMsa aura madhurahita zuddha cAvala gehU~ Adi dravya kahalAte haiM / pAtrake tapa, svAdhyAya AdikI vRddhi meM hetubhUta dravya puNyakA kAraNa hotA hai| tathA jo dravya tapa AdikI vRddhi meM kAraNa nahIM hotA vaha viziSTa puNyakA bhI kAraNa nahIM hotA hai| brAhmaNa, kSatriya aura vaizya ye dAtA hote haiN| pAtrameM asUyA na honA, dAnameM viSAda na honA tathA dRSTaphalakI apekSA nahIM karanA Adi dAtAkI vizeSatA hai| zraddhA, tuSTi, bhakti, vijJAna, alobhatA, kSamA aura zakti ye dAtAke sAta guNa haiM / pAtra tIna prakArake hote hai-uttama pAtra, madhyama pAtra aura jaghanya pAtra / mahAvratake dhArI muni uttama pAtra haiN| zrAvaka madhyama pAtra haiN| samyagdarzana sahita lekina vratarahita jana jaghanya pAtra haiN| samyagdarzana AdikI zuddhi aura azuddhi pAtrakI vizeSatA hai / yogya pAtrake liye vidhipUrvaka diyA huA dAna baTabIjakI taraha prANiyoMko aneka janmoM meM phala (sukha ) ko detA hai| ___ pAtra gata thor3A bhI dAna bhUmimeM par3e hue baTabIjakI taraha vizAla rUpameM phalatA hai| jisake Azrayase anekoMkA upakAra hotA hai| saptama adhyAya samApta For Private And Personal Use Only Page #576 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AThavA~ adhyAya bandhake kAraNa-- mithyAdarzanAviratipramAdakaSAyayogA bandhahetavaH // 1 // mithyAdarzana, avirati, pramAda, kaSAya aura yoga ye bandhake kAraNa haiN| tattvArthoM ke azraddhAna yA viparIta zraddhAnako mithyAdarzana kahate haiN| isake do bheda haiM-naisargika ( agRhIta ) mithyAtva aura paropadezapUrvaka (gRhIta ) mithyAtva / paropadezake binA mithyAtva karmake udayase jo tattvoMkA azraddhAna hotA hai vaha naisargika mithyAtva hai| jaise bharatake putra marIcikA mithyAtva naisargika thaa| gRhIta mithyAtvake cAra bheda haiM--kriyAvAdI, akriyAvAdI, ajJAnika aura vainayika / athavA ekAnta, viparIta, vinaya, saMzaya aura ajJAna ye pA~ca bheda bhI hote haiN| yaha aisA hI hai anyathA nahIM, isa prakAra anekadharmAtmaka vastuke kisI eka dharmako hI mAnanA, sArA saMsAra brahmasvarUpa hI hai, athavA saba padArtha nitya hI haiM isa prakArake aikAntika abhiprAya yA haThako ekAnta mithyAdarzana kahate haiN| sagranthako nimrantha kahanA, kevalIko kavalAhArI kahanA aura strIko mukti mAnanA ityAdi viparIta kalpanAko viparIta mithyAtva kahate haiN| "isameM sandeha nahIM hai ki jo samabhAvapUrvaka AtmAkA dhyAna karatA hai vaha avazya hI mokSako prApta karatA hai cAhe vaha zvetAmbara ho yA digambara, buddha ho yA anya koii|" isa prakArakA zraddhAna viparIta mithyAtva hI hai / samyagdarzana,jJAna aura cAritra mokSake mArga haiM yA nahIM isa prakAra jinendrake vacanoMmeM sandeha karanA saMzaya mithyAtva hai| saba devatAoM aura saba matoMko samAna rUpase AdarakI dRSTise dekhanA vainayika mithyAtva hai / hita aura ahitake vicAra kiye binA zraddhAna karaneko ajJAna mithyAtva kahate haiN| kriyAvAdiyoMke 180, akriyAvAdiyoMke 84, ajJAniyoMke 67 aura vainayikoMke 32 bheda haiM / isa prakAra saba mithyAdRSTiyoMke 363 bheda haiN| pA~ca prakArake sthAvara aura trasa isa prakAra chaha kAyake jIvoMkI hiMsAkA tyAga na karanA aura pA~ca indriya aura manako vazameM nahIM rakhanA avirati hai / isa prakAra aviratike bAraha bheda haiN| _ pA~ca samitiyoMmeM, tIna guptiyoM meM, vinayazuddhi, kAyazuddhi, vacanazuddhi, manaH zuddhi, IryApathazuddhi, vyutsargazuddhi, bhaikSyazuddhi, zayanazuddhi aura Asanazuddhi ina ATha zuddhiyoM meM, tathA dazalakSaNadharmameM Adara pUrvaka pravRtti nahIM karanA pramAda hai| pramAdake pandraha bheda haiMpA~ca indriya, cAra vikathA, cAra kaSAya, nidrA aura praNaya / solaha kaSAya aura nava nokaSAya isa prakAra kaSAyake paccIsa bheda haiN| cAra manoyoga, cAra vacanayoga aura sAta kAyayogake bhedase yoga pandraha prakArakA hai| AhAraka aura AhArakamizra kAyayogakA sadbhAva chaThaveM guNasthAnameM hI rahatA hai| mithyAdarzana AdikA varNana pahileke adhyAyoM meM ho cukA hai| ___mithyAdRSTi ke pA~coM hI bandhake hetu hote haiM / sAsAdana samyagdRSTi,samyammithyAdRSTi, aura asaMyata samyagdRSTimeM mithyAtvake binA cAra bandhake hetu hote haiM / saMyatAsaMyatake For Private And Personal Use Only Page #577 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 466 tattvArthavRtti hindI-sAra / 82 viratiyukta avirati tathA pramAda, kaSAya aura yoga bandhake hetu haiM / pramattasaMyatake pramAda, kaSAya aura yoga ye tIna bandhake hetu haiM / apramatta, apUrvakaraNa, bAdarasAmparAya aura sUkSmasAmparAya guNasthAnoMmeM kaSAya aura yoga ye do hI bandhake kAraNa haiN| upazAntakaSAya; kSINakaSAya aura sayogakevalI guNasthAnoM meM kevala yoga hI bandhakA hetu hai| ayogakevalI guNasthAnameM bandha nahIM hotA hai| . bandhakA svarUpasakaSAyatvAjjIva : karmaNo yogyAn pudgalAnAdatte sa bandhaH // 2 // kaSAyasahita hone ke kAraNa jIva jo karmake yogya ( kArmANavargaNA rUpa) pudgala paramANuoMko grahaNa karatA hai vaha bandha hai / kaSAyakA grahaNa pahile sUtrameM ho cukA hai| isa sUtrameM punaH kaSAyakA grahaNa yaha sUcita karatA hai ki tIvra, manda aura madhyama kaSAyake bhedase sthitibandha aura anubhAga bandha bhI tIvra,manda aura madhyamarUpa hotA hai| prazna-bandha jIvake hI hotA hai ataH sUtra meM jIva zabdakA grahaNa vyartha hai| athavA jIva amUrtIka hai, hAtha paira rahita hai, vaha karmoko kaise grahaNa karegA ? uttara-jo jItA ho yA prANa sahita ho vaha jIva hai isa arthako batalAneke liye jIva zabdakA grahaNa kiyA gayA hai / tAtparya yaha hai ki AyuprANasahita jIva hI kamako grahaNa karatA hai| Ayusabandhake binA jIva anAhAraka ho jAtA hai ataH vigrahagatimeM eka, do yA tIna samaya taka jIva karma ( nokarma ?) kA grahaNa nahIM karatA hai| prazna-'karmayogyAn' isa prakArakA laghunirdeza hI karanA cAhiye thA 'karmaNo yogyAn' isa prakAra pRthak vibhaktinirdeza kyoM kiyA ? uttara-karma o yogyAna'isa prakAra pRthak vibhaktinirdeza do vAkyoMko sUcita karatA hai| eka vAkya hai-karmaNo jIvaH sakaSAyo bhavati aura dusarA vAkya hai karmaNo yogyAna / prathama vAkyakA artha hai ki jIva karmake kAraNa hI sakaSAya hotA hai| karma rahita jIvake kaSAyakA sambandha nahIM ho sakatA / isase jIva aura karmakA anAdi sambandha siddha hotA hai / tathA isa zaMkAkA bhI nirAkaraNa ho jAtA hai ki amUrtIka jIva mUrta koko kase grahNa karatA hai| yadi jIva aura karmakA sambandha sAdi ho to sambandhake pahile jIvako atyanta nirmala hone ke kAraNa siddhoMkI taraha bandha nahIM ho sakegA / ataH karma sahita jIva hI kamabandha karatA hai, karmarahita nhiiN| dUsare vAkyakA artha hai ki jIva karmake yogya ( kArmANavargaNArUpa ) pudgaloMko hI grahaNa karatA hai anya pudgaloMko nahIM / pahile vAkyameM 'karmaNo' paJcamI vibhakti hai aura dUsare vAkyameM SaSThI vibhakti / yahA~ arthake vazase vibhakti meM bheda ho jAtA hai| sUtrameM pudgala zabdakA grahaNa yaha batalAtA hai ki karmakI pudgalake sAtha aura pudgala kI karmake sAtha tanmayatA hai| karma AtmAkA guNa nahIM hai kyoMki AtmAkA guNa saMsArakA kAraNa nahIM ho sktaa| - 'Adatte' yaha kriyA vacana hetuhetumadbhAvako batalAtA hai| mithyAdarzana Adi bandhake hetu haiM aura bandhasahita AtmA hetumAna hai| mithyAdarzana Adi ke dvArA sUkSma anantAnanta pudgala paramANuoMkA AtmAke pradezoM ke sAtha jala aura dUdhakI taraha mila jAnA bandha hai| kevala saMyoga yA sambandhakA nAma bandha nahIM hai| jaise eka bartanameM rakhe hue nAnA prakArake For Private And Personal Use Only Page #578 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8.3-4] AThavA~ adhyAya 467 rasa, bIja, puSpa, phala AdikA madirA rUpase pariNamana ho jAtA hai usI prakAra AtmAmeM sthita pudgaloMkA bhI yoga aura kaSAyake kAraNa karmarUpase pariNamana ho jAtA hai| sUtra meM 'sa' zabdakA grahaNa isa bAtako batalAtA hai ki bandha ukta prakArakA hI hai anya guNa-guNI Adi rUpase bandha nahIM hotA hai| jisa sthAnameM jIva rahatA hai kevala usI sthAnameM kevalajJAnAdika nahIM rahate haiM kintu dUsare sthAnameM bhI unakA prasAra hotA hai| yaha niyama nahIM hai ki jitane kSetrameM guNI rahe utane hI kSetrameM guNako bhI rahanA cAhiye (?) / bandhake bhedaprakRtisthityanubhAvapradezAstadvidhayaH // 3 // prakRtibandha, sthitibandha, anubhAgabandha aura pradezabandha ye bandhake cAra bheda haiN| prakRti svabhAvako kahate haiN| jaise nImakI prakRti kar3avI aura guDakI prakRti mIThI hai / karmoM kA jJAnAvaraNa, darzanAvaraNa Adi svabhAvarUpa honA prakRtibandha hai| arthakA jJAna nahIM hone denA jhAnAvaraNakI prakRti hai / arthakA darzana nahIM hone denA darzanAvaraNakI prakRti hai| sukha aura duHkhakA anubhava karanA vedanIyakI prakRti hai| tattvoMkA azraddhAna darzanamohanIyakI prakRti hai / asaMyama cAritra mohanIyakI prakRti hai| bhavako dhAraNa karAnA Ayu karmakI prakRti hai| gati jAti Adi nAmoMko denA nAmakarma kI prakRti hai / ucca aura nIca kulameM utpanna karanA gotrakarmakI prakRti hai / dAna, lAbha AdimeM vighna DAlanA antarAya kI prakRti hai| ___ AThoM karmoMkA apane apane svabhAvase cyuta nahIM honA sthitibandha hai| jaise ajAkSIra gokSIra Adi apane mAdhurya svabhAvase cyuta nahIM hote haiM usI prakAra jJAnAvaraNAdi karma bhI arthakA aparijJAna Adi svabhAvase apane apane kAla paryanta cyuta nahIM hote haiN| jJAnAvaraNAdi prakRtiyoMkI tIvra,manda aura madhyamarUpase phala denekI zakti (rasa vizeSa) ko anubhAgabandha kahate haiM / arthAt karmapudgaloMkI apanI apanI phaladAna zaktiko anu. bhAga kahate haiN| ___ karma rUpase pariNata pudgala skandhoMke paramANuoMkI saMkhyAko pradeza kahate haiM / prakRti aura pradeza bandha yogake dvArA aura sthiti tathA anubhAgabandha kaSAyake dvArA hote haiN| ___ kahA bhI hai-"yogase prakRti aura pradeza bandha hote haiM tathA kaSAyase sthiti aura anubhAga bandha / apariNata-upazAnta kaSAya aura kSINakaSAya Adi guNasthAnoM meM kaSAyoMkA sadbhAva na rahane se baMdha nahIM hotA arthAt inameM sthiti aura anubhAga baMdha nahIM hote| ___ prakRtibandhake bhedaAyo jJAnadarzanAvaraNavedanIyamohanIyAyurnAmagotrAntarAyAH // 4 // prakRtibandhake jJAnAvaraNa, darzanAvaraNa, vedanIya, mohanIya, Ayu, nAma, gotra aura antarAya ye ATha bheda haiN| Ayu zabda kahIM ukArAnta bhI dekhA jAtA hai| jaise "vitaratu dIrghamAyu kurutAdgurutAmavatAdaharnizam" isa vAkyameM / jisa prakAra eka bAra kiyA huA bhojana rasa, rudhira, mAMsa Adi aneka rUpase pariNata ho jAtA hai usI prakAra eka sAtha bandhako prApta hue karma paramANu bhI jJAnAvaraNAdi aneka bheda rUpa ho jAte haiM / sAmAnyase karma eka hI hai / puNya aura pApa kI apekSA karmake do bheda haiN| prakRti, sthiti, anubhAga aura pradezake bhedase karmake cAra For Private And Personal Use Only Page #579 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 468 tattvArthavRtti hindI-sAra [85-7 bheda haiN| jJAnAvaraNa Adike bhedase karmake ATha bheda haiN| isa prakAra karmake saMkhyAta, asaMkhyAta aura ananta bhI bheda hote haiN| prakRtibandhake uttara bhedapaJcanavadvayaSTAviMzaticaturdvicatvAriMzadvipaJcabhedA yathAkramam // 5 // ukta jJAnAvaraNAdi ATha kA~ke kramase pA~ca, nau, do, aTThAIsa, cAra, vyAlIsa, do aura pA~ca bheda haiN| ___ yadhapi isa sUtrameM yaha nahIM kahA gayA hai ki prakRtibandhake ye uttara bheda haiM, lekina pUrva meM 'Adya' zabdake honese yaha svataH siddha ho jAtA hai ki ye prakRtibandhake hI uttara bheda haiN| jJAnAvaraNake bhedamatizrutAvadhimanaHparyayakevalAnAm // 6 // matijJAnAvaraNa, zrutajJAnAvaraNa, avadhijJAnAvaraNa, manaHparyayajJAnAvaraNa aura kevalajJAnAvaraNa ye jJAnAvaraNake pA~ca bheda haiN| prazna-abhavyajIvoMmeM manaHparyayajJAnazakti aura kevalajJAnazakti hai yA nahIM ? yadi hai to ve jIva abhavya nahIM kahalAMyage aura yadi zakti nahIM hai to una jIvoMmeM mana:paryayajJAnAvaraNa aura kevalajJAnAvaraNakA sadbhAva mAnanA vyartha hI hai| uttara-nayakI dRSTise ukta matameM koI doSa nahIM aataa| dravyArthika nayakI dRSTise abhavyajIvoM meM manaHparyayajJAnazakti aura kevalajJAnazakti hai aura paryAyArthikanayakI dRSTise ukta dAnoM zaktiyA~ nahIM hai| prazna-yadi abhavyajIvoM meM bhI manaHparyayajJAnazakti aura kevalajJAnazakti pAI jAtI hai to bhavya aura abhavyakA vikalpa hI nahIM rhegaa| uttara-zaktike sadbhAva aura asadbhAvakI apekSA bhavya aura abhavya bheda nahIM hote haiM kintu zaktikI vyakti (prakaTa honA ) kI apekSA ukta bheda hote haiN| samyagdarzana Adike dvArA jisa jIvakI zaktikI vyakti ho sakatI hai vaha bhavya hai aura jisakI zaktikI vyakti nahIM ho sakatI vaha abhavya hai| jaise eka kanakapASANa hotA hai jisase svarNa nikalatA hai aura eka andhapASANa hotA hai jisase sonA nahIM nikalatA ( yadyapi usameM zakti rahatI hai ) / yahI bAta bhavya aura abhavyake viSayameM jAnanI caahiye| darzanAvaraNake bhedacakSuracakSuravadhikevalAnAM nidrAnidrAnidrApracalApracalApracalAstyAnagRddhayazca // 7 // cakSudarzanAvaraNa, acakSudarzanAvaraNa, avadhidarzanAvaraNa, kevaladarzanAvaraNa, nidrA, nidrAnidrA, pracalA, pracalApracalA aura styAnagRddhi ye darzanAvaraNake nau bheda haiN| jo cakSu dvArA hone vAle sAmAnya avalokanako na hone de vaha cakSuHdarzanAvaraNa hai| jo cakSa ko chor3akara anya idriyoMse honevAle sAmAnya avalokanako na hone de vaha acakSuHdarzanAvaraNa hai / jo avadhijJAnase pahile honevAle sAmAnya avalokanako na hone de vaha avadhidarzanAvaraNa aura jo kevalajJAnake sAtha honevAle sAmAnya darzanako roke vaha kevaladarzanA For Private And Personal Use Only Page #580 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 818-9] AThavA~ adhyAya 465 varaNa hai / mada, kheda, parizrama Adiko dUra karaneke liye sonA nidrA hai| nidrAkA bAra bAra lagAtAra AnA nidrAnidrA hai / nidrAvAlA puruSa jaldI jaga jAtA hai| nidrAnidrAvAlA puruSa bahuta muzkilase jagatA hai| jo zarIrako calAyamAna kare vaha pracalA hai / pracalA zoka, zrama, kheda Adise utpanna hotI hai aura netravikAra, zarIra vikAra Adike dvArA sUcita hotI hai| pracalAvAlA puruSa baiThe baiThe bhI sone lagatA hai / pracalAkA punaH punaH honA pracalApracalA hai| jisake udayase sonekI avasthAmeM vizeSa balakI utpatti ho jAve vaha styAnagRddhi hai / tyAnagRddhi vAlA puruSa dinameM karane yogya aneka raudra kAryoMko rAtrimeM kara DAlatA hai aura jAgane para usako yaha bhI mAlUma nahIM hotA ki usane rAtrimeM kyA kiyaa| gommaTasAra karmakANDa meM nidrA Adi ke lakSaNa nimna prakAra batalAe haiM styAnagRddhike udayase sotA huA jIva uTha baiThatA hai, kAma karane lagatA hai aura bolane bhI lagatA hai| nidrAnidrAke udayase jIva A~khoMko kholanemeM bhI asamartha ho jAtA hai| pracalApracalAke udayase sote huye jIvakI lAra bahane lagatI hai aura hAtha paira Adi calane lagate haiN| pracalAke udayase jIva kucha kucha so jAtA hai, sotA huA bhI kucha jAgatA rahatA aura bAra bAra manda zayana karatA hai| aura nidrAke udayase jIva calate calate ruka jAtA hai, baiTha jAtA hai| gira par3atA hai aura so jAtA hai| vedanIyake bheda sadasadvadye // 8 // sAtA vedanIya aura asAtA vedanIya ye vedanIyake do bheda haiN| jisake udayase deva,manuSya aura tiryamAtimeM zArIrika aura mAnasika sukhoMkA anubhava ho usako sAtA vedanIya kahate haiN| aura jisake udayase narakAdi gatiyoM meM zArIrika, mAnasika Adi nAnA prakArake duHkhoMkA anubhava ho usako asAtAvedanIya kahate hai| ___mohanIyake bhedadarzanacAritramohanIyAkapAyakaSAyavedanIyAkhyAtridvinavaSoDazamedAH samyaktvamithyAtvatadubhayAnyakaSAyakaSAyau hAsyaratyaratizokabhayajugupsAstrIpuMnapuMsakavedA anantAnubandhyapratyAkhyAnapratyAkhyAnasaMjvalanavikalpAzcaikazaH krAdhamAnamAyAlobhAH // 9 // mohanIya karmake mukhya do bheda haiM-dazanamohanIya aura cAritramohanIya / darzana mohanIyake tIna bheda haiM- 1 samyaktva, 2 mithyAtva aura 3 samyagmithyAtva / cAritra mohanIyake do bheda haiM-kaSAyavedanIya aura akaSAyavedanIya / kaSAya vedanoyake solaha bheda haiM-anantAnubandhI krodha,mAna,mAyA aura lobha / apratyAkhyAna krodha,mAna, mAyA aura lobha / pratyAkhyAna krodha, mAna, mAyA aura lobha / saMjvalana krodha, mAna, mAyA aura lobha / akaSAya vedanIyake nava bheda haiM-hAsya, rati, arati, zoka, bhaya, jugupsA, strIveda, puMveda aura napuMsaka veda / yadyapi bandhakI apekSA darzanamohanIya eka bhedarUpa hI hai lekina sattAkI apekSA usake tIna bheda ho jAte haiN| zubhapariNAmoMke dvArA mithyAtvakI phaladAnazakti roka dI jAne For Private And Personal Use Only Page #581 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti hindI-sAra [89 para mithyAtva AtmAmeM udAsInarUpase avasthita rahatA hai aura AtmAke zraddhAna pariNAmameM bAdhA nahIM DAla sakatA / lekina isake udayase zraddhAnameM cala Adi doSa utpanna hote haiM / darzanamohanIyakI isa avasthAkA nAma samyaktva darzanamohanIya hai| jisake udayase jIva sarvajJa dvArA pratipAdita mokSamArgase parAGmukha hokara tattvoMkA zraddhAna na kare tathA hita aura ahitakA bhI jJAna jisake kAraNa na ho sake vaha mithyAtva hai| mithyAtva aura samyaktva donoMkI milI huI avasthAkA nAma samyagmithyAtva / isa prakRtike udayase AtmAmeM mizrarUpa pariNAma hote haiN| jisa prakAra kodo ( eka prakArakA anna ) ko dho DAlanese usakI kucha madazakti naSTa ho jAtI hai aura kucha madazakti banI hI rahatI hai usI prakAra zubhapariNAmoMse mithyAtvakI kucha phaladAnazaktike naSTa hojAnese vahI mithyAtva samyagmithyAtvarUpa ho jAtA hai| jisake udayase ha~sI Ave vaha hAsya hai| jisake udayase kisI grAma AdimeM rahane vAlA jIva paradeza AdimeM jAnekI icchA nahIM karatA hai vaha rati hai| ratike viparIta icchA honA arati hai| jisake udayase zoka yA cintA ho vaha zoka hai| jisake udayase trAsa yA bhaya utpanna ho vaha bhaya hai| jisake udayase jIva apane doSoMko chipAtA hai aura dUsaroMke doSoMko pragaTa karatA hai vaha jugupsA hai| jisake udayase strIrUpa pariNAma ho vaha strIveda hai| jisake udayase puruSarUpa pariNAma ho vaha puveda aura jisake udayase napuMsaka rUpa bhAva hoM vaha napuMsakaveda hai| ___ anya granthoM meM vedoMkA lakSaNa isa prakAra batalAyA hai-yoni, komalatA, bhayazIla honA, 'mugdhapanA, puruSArthazUnyatA, stana aura puruSabhogecchA ye sAta bhAva strIvedake sUcaka haiM / liGga, kaThoratA, stabdhatA, zauNDIratA, dAdI-mUcha, jabardastapanA aura strIbhogecchA ye sAta puMvedake sUcaka haiM / Upara jo strIveda aura puruSavedake sUcaka 14 cihna batAe haiM ve hI mizrita rUpameM napuMsakavedake paricAyaka hote hai| ananta saMsArakA kAraNa honese mithyAdarzanako ananta kahate haiN| jo krodha, mAna mAyA aura lobha mithyAtvake baMdhake kAraNa hote haiM ve anantAnubandhI haiN| anantAnubandhI kaSAyake udayase jIva samyagdarzanako prApta nahIM kara sktaa| jisake udayase jIva saMyama arthAt zrAvakake vratoMko pAlana karane meM asamartha ho vaha apratyAkhyAnAvaraNa krodha, mAna, mAyA aura lobha hai| jisake udayase jIva mahAvratoMko dhAraNa na kara sake vaha pratyAkhyAnAvaraNa krodha, mAna, mAyA aura lobha hai| jo kaSAya saMyamake sAtha bhI rahatI hai lekina jisake udayase atmAmeM yathAkhyAtacAritra nahIM ho sakatA vaha saMjvalana krodha,mAna,mAyA aura lobha hai| solaha kaSAyoMke svabhAvake dRSTAnta isa prakAra haiM / krodha cAra prakArakA hotA hai-1 pattharakI rekhAke samAna, 2 pRthivIkI rekhAke samAna, 3 dhUlirekhAke samAna, aura 4 jalarekhAke samAna / ukta krodha kramase naraka, tiryakaca, manuSya aura devagatike kAraNa hote haiN| mAna cAra prakArakA hotA hai-1 pattharake samAna, 2 haDDIke samAna 3 kAThake samAna aura 4 beMtake samAna / cAra prakArakA mAna bhI krama se narakAdi gatiyoMkA kAraNa hotA hai / mAyA bhI cAra prakArakI hotI hai-1 bA~sakI jar3ake samAna, 2 mer3ha ke sIMga ke samAna, 3 gomUtrake samAna aura 4 khurapAke samAna / cAra prakArakI mAyA kramase narakAdi gatiyoMkA kAraNa hotI hai / lobha bhI cAra prakArakA hotA hai-1 kiramicake raMgake samAna, 2 rathake mala arthAt oMgatake samAna, 3 zarIrake malake samAna aura 4 haldIke raMgake samAna / cAra prakArakA lobha bhI kramase narakAdi gatiyoMkA kAraNa hotA hai / For Private And Personal Use Only Page #582 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8110-11] AThavA~ adhyAya Ayukarmake bheda nArakatairyagyonamAnu padaivAni // 10 // narakAyu, tiryaJcAyu, manuSyAyu aura devAyu ye Ayukarma ke cAra bheda haiN| jisake udayase jIva narakake duHkhoMko bhogatA huA dIrgha kAla taka jIvita rahatA hai vaha narakAyu hai / isI prakAra jisake udayase jIva tibanca manuSya deva gatiyoMmeM jIvita rahatA hai usako tiryaJca manuSya deva Ayukarma samajhanA caahiye| nAmakarma ke bheda-- gatijAtizarIrAGgopAGganirmANabandhanasaMghAtasaMsthAnasaMhananasparzarasagandhavarNAnupUrvyAgurulaghUpaghAtaparapaghAtAtapodyotocchvAsavihAyogatayaH pratyeka zarIratrasasubhagasusvarazubhasUkSmaparyAptisthirAdeyayazaH kIrtisetarANi tIrthakaratvaJca // 11 // gati, jAti, zarIra, aGgopAGga, nirmANa, bandhana, saMghAta, saMsthAna, saMhanana, sparza, rasa, gandha, varNa, AnupUrvya, agurulaghu, upaghAta,paraghAta,Atapa,udyota,ucchvAsa,vihAyogati, pratyekazarIra, sAdhAraNa, prasa, sthAvara, subhaga, durbhaga, susvara, duHsvara, zubha, azubha, sUkSma, sthUla, paryApti, aparyApti, sthira, asthira, Adeya, anAdeya, yazaHkIrti, ayazaHkIrti aura tIrthakara prakRti ye nAmakarmake vyAlIsa bheda haiN| jisake udayase jIva dUsare bhavako prApta karatA hai usako gati nAmakarma kahate hai| gatike cAra bheda haiM-1 narakagati, 2 tiryaJcagati, 3 manuSyagati aura 4 devagati / jisake udayase jIvameM narakabhAva arthAt nAraka zarIra utpanna ho, vaha naraka gati hai / isI prakAra tiryaca Adi gatiyoMkA svarUpa samajha lenA caahiye| jisake udaya se narakAdi gatiyoM meM jIvoM meM samAnatA pAI jAya vaha jAti nAmakarma hai| jAtike pA~ca bheda haiM-1 ekendriyajAti, 2 dvIndriya jAti, 3 trIndriyajAti, 4 catusiMndrayajAti aura 5 paJcendriyajAti / jisake udayase jIva ekendriya kahA jAtA hai vaha aikendriyajAti hai| isI prakAra anya jAtiyoMkA svarUpa samajha lenA cAhiye / / jisake udayase jIvake zarIrakI racanA ho vaha zarIra nAmakarma hai| isake pA~ca bheda haiM-1 audArika, 2 vai|kryik, 3 AhAraka, 4 taijasa aura 5 kArmaNa zarIra / jisake udayase aGga aura upAGgoMkI racanA ho usako aGgopAGga nAmakarma kahate haiN| isake tIna bheda haiM--audArika zarIrAGgopAGga, 2 vaikriyikazarIrAGgopAGga aura 3 AhAraka zarIrAGgopAGga / taijasa aura kArmaNa zarIrake aGgopAGga nahIM hote ataH aGgopAGga nAmakamaka tIna hI bheda haiN| do hAtha, do paira, mastaka, vakSasthala, pITha aura nitamba ye ATha aGga haiM tathA lalATa, kAna, nAka, netra Adi upAGga haiN| jisake udayase aGgopAGgoMkI yathAsthAna aura yathApramANa racanA hotI hai usako nirmANa nAmakarma kahate haiN| isake do bheda haiM-sthAna nirmANa aura pramANa nirmANa / jisake udayase nAka, kAna AdikI racanA nizcita sthAna meM hI hotI hai vaha sthAna nirmANa hai| aura jisake udayase nAka, kAna AdikI racanA nizcita saMkhyAke anusAra hotI hai vaha pramANa nirmANa hai| For Private And Personal Use Only Page #583 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 472 tattvArthavRtti hindI-sAra [8111 zarIra nAma karmake udayase grahaNa kiye gaye pudgalaskandhoMkA parasparameM sambandha jisa ke udayase hotA hai vaha bandhana nAma karma haiN| isake pA~ca bheda haiM--1 audArikazarIrabandhananAma, 2 vaikriyikazarIrabandhananAma, 3 AhArakazarIrabandhananAma, 4 tejasazarIrabandhananAma aura 5 kArmaNazarIrabandhananAma / jisake udayase zarIrake pradezoMkA aisA bandhana ho ki usameM eka bhI chidra na rahe aura ve pradeza ekarUpa ho jA~ya usako saMghAta nAmakarma kahate haiN| isake pA~ca bheda haiM--1 audArikazarIrasaMghAtanAma, 2 vakriyikazarIrasaMghAtanAma, 3 AhArakazarIrasaMghAtanAma, 4 tejasazarIrasaMghAtanAma aura 5 kAmaNazarIrasaMghAtanAma / jisake udayase zarIrake AkArakI racanA hotI hai vaha saMsthAna nAmakama hai| isake chaha bheda haiM-1 samacaturasrasaMsthAna, 2 nyagrodhaparimaNDalasaMsthAna,3 svAtisaMsthAna, 4 kubjaka saMsthAna, 5 vAmanasaMsthAna aura 6 huMDakasaMsthAna / jisake udayase zarIrakI racanA Upara, nIce aura madhyameM samAna rUpase ho arthAta madhyase Upara aura nIceke bhAga barAbara hoM, choTe yA bar3e na hoM vaha samacaturasrasaMsthAna hai| jisake udayase nAbhise Upara moTA aura nIce patalA zarIra ho vaha nyagrodhaparimaMDalasaMsthAna hai| jisake udayase nAbhise Upara patalA aura nIce moTA zarIra ho vaha svAtisaMsthAna hai / isakA dUsarA nAma valmIka saMsthAna hai| jisake udayase pIThameM pudgala skandhoMkA samUha ( kUbar3a ) ho jAya vaha kubjakasaMsthAna hai| jisake udayase baunA ( choTA ) zarIra ho vaha vAmanasaMsthAna hai / jisake udayase zarIrake aMgopAgoMkI racanA ThIka rUpase na ho vaha huNDakasaMsthAna hai| jisake udayase haDDiyoM meM bandhanavizeSa hotA hai usako saMhanana kahate hai| saMhananake chaha bheda haiM-vanavRSabhanArAcasaMhanana, 2 vajranArAcasaMhanana, 3 nArAcasaMhanana, 4 arddhanArAsaMhanana, 5 kIlakasaMhanana aura 6 asaMprAptAsapATikAsaMhanana / jisake udayase vajrakI haDDiyAM ho tathA ve sanArAca ( haDDiyoMke donoM chora ApasameM A~kar3ekI taraha phaMse hoM) aura vRSabha arthAt valayase jakar3I hoM vaha vajravRSabhanArAcasaMhanana hai / jisake udayase vajrakI har3iyA~ ApasameM A~kar3ekI taraha phaMsI to hoM para unapara valaya na hoM / use vajranArAcasaMhanana kahate haiN| jisake udayase sAdhAraNa haDDiyA~ donoM orase eka dUsare meM phaMsI hoM usako nArAcasaMhanana kahate haiN| jisake udayase haDDiyA~ eka orase dUsarI haDDImeM phaMsI hoM para eka ora sAdhAraNa hoM usako ardhanArAcasaMhanana kahate haiN| jisake udayase haDiDayA~ paraspara phaMsI to na hoM para paraspara kIlita hoM vaha kIlakasaMhanana hai| jisake udayase haDDiyA~ parasparameM kolita na hokara pRthak pRthaka nasoMse lipaTI hoM usako asaMprAptAsRpATikAsaMhanana kahate haiN| __asaMprAptAmRpATikAsaMhananakA dhArI jIva AThaveM svarga taka jA sakatA hai| kIlaka aura arddhanArAcasaMhananakA dhArI jIva solahaveM svarga taka jAtA hai| nArAcasaMhananakA dhArI jIva navaveyaka taka jAtA hai| vajranArAcasaMhananakA dhArI jIva anudiza taka jAtA hai| aura vajravRSabhanArAcasaMhananavAlA jIva pA~ca anuttara vimAna aura mokSako prApta karatA hai| vanavRSabhanArAcasaMhananavAlA jIva sAtaveM naraka taka jAtA hai / vajranArAca, nArAca aura arddhanArAcasaMhananavAle jIca chaThaveM naraka taka jAte haiN| kIlaka saMhananavAle jIva pA~caveM naraka taka jAte haiM / asaMprAptAsRpATikAsaMhananavAlA saMjJI jIva tIsare naraka taka jAtA hai| For Private And Personal Use Only Page #584 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8511] AThavA~ adhyAya 473 eka indriya ( ? ) se caturindriya paryanta jIvoMke kevala asaMprAptAmRpATikAsaMhanana hotA hai / asaMkhyAtavarSakI AyuvAloMke hI vajravRSabhanArAca saMhanana hotA hai| cauthe kAlameM chahoM saMhanana hote haiN| pA~caveM kAlameM antake tIna saMhanana hote haiM / chaThaveM kAlameM kevala asaMprAptAsRpATikA saMhanana hotA hai| videha kSetrameM, vidyAdharoMke sthAnoM meM aura mlecchakhaMDoMmeM manuSyoM aura tiryaJcoMke chahoM saMhanana hote haiN| nagendra parvatase bAhara tiryakacoMke chahoM saMhanana hote haiN| karmabhUmimeM utpanna hone vAlI striyoMke Adike tIna saMhanana nahIM hote haiM, kevala antake tIna saMhanana hote haiN| Adike sAta guNasthAnoMmeM chahoM saMhanana hote haiN| upazamazreNIke cAra guNasthAnoM (AThavese gyArahaveM taka ) meM Adike tIna saMhanana hote haiM / kSapaka zreNIke cAra guNasthAnoM (8, 9, 10 aura 12 ) meM aura sayogakevalI guNasthAnameM AdikA eka hI saMhanana hotA hai| jisake udaya se sparza 'utpanna ho vaha sparza nAmakarma hai| sparzake ATha bheda haiMkomala, kaThora, guru, laghu, zIta, uSNa, snigdha aura rUkSa / __ jisake udayase rasa utpanna ho vaha rasa nAmakarma hai| rasake pA~ca bheda haiM-tikta, kaTu, kaSAya, Amla aura madhura / jisake udayase gandha ho vaha gandha nAmakarma hai / gandhake do haiM-sugandha aura durgandha / jisake udayase varNa ho vaha varNa nAmakarma hai| varNake pA~ca bheda haiM-zukla, kRSNa, nIla, rakta aura pIta / . jisake udayase vigrahagatimeM pUrva zarIrake AkArakA nAza nahIM hotA hai usako AnupUrvya nAmakarma kahate haiN| isake cAra bheda haiM-narakagatyAnupUrvya, viryagatyAnupUrvya, manuSyagatyAnupUrvya aura devagatyAnupUrvya / koI manuSya marakara narakameM utpanna honevAlA hai lekina jaba taka vaha narakameM utpanna nahIM ho jAtA taba taka AtmAke pradeza pUrva zarIrake AkAra hI rahate haiM isakA nAma narakagatyAnupUrvya hai| isI prakAra anya AnupUyoM ke lakSaNa jAnanA caahiye| jisake udayase jIvakA zarIra na to loheke golekI taraha bhArI hotA hai aura na ruIke samAna halakA hI hotA hai vaha agurulaghu nAma hai| jisake udayase jIva svayaM hI gale meM pAza bA~dhakara, vRkSa Adi para TaMgakara mera jAtA hai vaha upaghAta nAma hai / zastraghAta, vipabhakSaNa, agnipAta, jalanimajjana Adike dvArA AtmaghAta karanA bhI upadhAta hai| jisake udayase dUsaroMke zastra Adise jIvakA ghAta hotA hai vaha paraghAta nAma hai| jisake udayase zarIra meM AtApa ho vaha Atapa nAma hai| jisake udayase zarIra meM udyota ho vaha udyota nAma hai jese candramA,juganU AdikA zarIra / jisake udayase ucchvAsa ho vaha ucchvAsa nAma hai| jisake udayase AkAzameM gamana ho vaha vihAyogati nAma hai| isake do bheda haiM-prazasta vihAyogati aura aprazastavihAyogati / gaja, vRSabha, haMsa Adike gamana kI taraha sundara gatiko prazasta vihAyogati aura U~Ta, gadhA, sarpa Adike samAna kuTila gatiko aprazasta vihAyogati kahate haiN| jisake udayase eka zarIrakA svAmI eka hI jIva ho vaha pratyeka zarIra nAma hai| jisake udayase eka zarIrake svAmI aneka jIva hoM vaha sAdhAraNa zarIra nAma hai| vanaspati kAyake do bheda haiM-sAdhAraNa aura pratyeka / jina jIvoMkA AhAra aura zvAsocchvAsa eka sAtha hoM unako sAdhAraNa kahate haiN| pratyeka vanaspatike bhI do bheda haiM For Private And Personal Use Only Page #585 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti hindI-sAra [812-13 sapratiSThita pratyeka aura apratiSThita prtyek| jisa zarIrakA mukhya svAmI eka hI jIva ho lekina usake Azrita aneka sAdhAraNa jIva rahate hoM vaha sapratiSThita pratyeka hai| aura jisa zarIrake Azrita aneka jIva na hoM vaha apratiSThita pratyeka hai| gommaTasAra jIvakANDameM sapratiSThita pratyeka aura apratiSThita pratyekakI pahicAna isa prakAra batalAI hai| jinakI zirA aura sandhiparva (gAMTha ) aprakaTa hoM, jinakA bhaMga karane para samAna bhaMga ho jaoNya, aura donoM Tukar3oMmeM parasparameM tantu (resA) na lagA rahe tathA jo tor3ane para bhI bar3hane lage aura jinake mUla, kanda, chilakA, koMpala, TahanI, pattA, phUla, phala aura bIjoMko tor3ane para samAna bhaMga ho unako sapratiSThita pratyeka vanaspati kahate haiN| isake atirikta vanaspatiyoMko aprati SThita pratyeka kahate haiN| jisake udayase do indriya Adi jIvoM meM janma ho usako trasa nAma kahate haiN| jisake udayase pRthivIkAya Adi ekendriya jIvoM meM janma ho usako sthAvara nAma kahate haiN| jisake udayase kisI jIvako dekhane yA sunanepara usake viSayameM prIti ho vaha subhaganAma hai| jisake udayase rUpa aura lAvaNyase sahita honepara bhI jIva dUsaroMko acchA na lage vaha turbhaganAma hai| jisake udayase manohara svara ho vaha susvara nAma hai| jisake udayase gadhe Adike svarakI taraha karkaza svara ho vaha durbhaganAma hai| jisake udayase zarIra sundara hotA hai vaha zubhanAma hai| jisake udayase zarIra asundara hotA hai vaha azubha nAma hai / jisake udayase sUkSma zarIra hotA hai vaha sUkSma nAma hai| jisake udayase sthUla zarIra hotA hai vaha bAdara nAma hai| jisake udayase AhAra Adi paryAptiyoMkI pUrNatA ho usako paryApti nAma kahate haiN| jisake udayase paryApti pUrNa hue binA hI jIva mara jAtA hai vaha aparyApti nAma hai| jisake udayase zarIrakI dhAtu aura upadhAtu sthira raheM vaha sthira nAma hai| jisake udayase dhAtu ora upadhAtu sthira na raheM vaha asthira nAma hai| jisake udayase kAnti sahita zarIra ho vaha Adeya nAma hai / jisake udayase kAntirahita zarIra ho vaha anAdeya nAma hai| jisake udayase jIvakI saMsArameM prazaMsA ho vaha yazaHkIrti nAma hai| jisake udayase jIvakI saMsArameM nindA ho vaha ayazaHkIti nAma hai aura jisake udayase jIva arhanta avasthAko prApta karatA hai vaha tIrthakara nAma hai| isa prakAra nAmakarmake mUla bheda vyAlIsa aura uttara bheda terAnabe hote haiN| gotrakarmake bheda uccainIcaizca // 12 // gotra karma ke do bheda haiM-uccagotra aura nIcagotra / jisake udayase lokamAnya ikSvAkuvaMza, sUryavaMza, harivaMza Adi kulameM janma ho usako uccagotra kahate haiN| jisake udayase lokanindya daridra, bhraSTa Adi kulameM janma ho usako nIcagotra kahate haiN| antarAyake bhedadAnalAbhabhogopabhogavIryANAm // 13 // dAnAntarAya, lAbhAntarAya, bhogAntarAya, upabhogAntarAya aura vIryAntarAya ye antarAyake pA~ca bheda haiN| jisake udayase dAnakI icchA honepara bhI jIva dAna na de sake vaha dAnAntarAya hai / jisake udayase lAbha na ho sake vaha lAbhAntarAya hai| jisake udayase icchA hone para bhI For Private And Personal Use Only Page #586 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8 / 14-16] AThavA~ adhyAya jIva bhoga aura upabhoga na kara sake vaha bhogAntarAya aura upabhogAntarAya hai / aura jisake udayase jIva udyama yA utsAha na kara sake usako vIryAntarAya kahate haiN| sthitibandhakA varNanaAditastisRNAmantarAyasya ca triMzatsAgaropamakoTIkoTyaH parA sthitiH // 14 // jJAnAvaraNa, darzanAvaraNa, vedanIya aura antarAya karmakI utkRSTa sthiti tIsa kor3Akor3I sAgara hai / yaha sthiti saMjJI, paJcendriya paryAptaka mithyAdRSTi jIvakI hai| ekendriya paryAptaka jIvake ukta kAkI utkRSTa sthiti sAgara hai| do indriyakI sthiti paccIsa sAgarake sAta bhAgoMmeM se tIna bhAga, tIna indriyakI sthiti pacAsa sAgarake sAta bhAgoM meM se tIna bhAga aura cAra indriyakI utkRSTa sthiti sau sAgarake sAta bhAgoM meM se tIna bhAga hai| asaMjJI paJcendriya paryAptakake ukta karmoMkI utkRSTa sthiti eka hajAra sAgarake sAta bhAgoMmeM se tIna bhAga hai / asaMjJI pancendriya aparyAptaka jIvake jhAnAvaraNAdi cAra karmoMkI utkRSTa sthiti tIsa antaH kor3Akor3I sAgara hai / aparyAtaka ekendriya, dvIndriya, trIndriya, caturidriya aura asaMjJI paJcendriya jIvoMke ukta karmoMkI utkRSTa sthiti paryAptaka jIvoMkI utkRSTa sthitimeM se palyake asaMkhyAtaveM bhAga kama hai| mohanIya karmakI utkRSTa sthiti saptatirmohanIyasya // 15 // mohanIya karmakI utkRSTa sthiti sattara kor3Akor3I sAgara hai| yaha sthiti saMjJI paJcendriya mithyAdRSTi jIvake mohanIya karmakI hai| ukta sthiti cAritra mohanIyakI hai| dazanamohanIyako utkRSTa sthiti cAlIsa kor3Akor3I sAgara hai| paryAptaka eka indriya, do indriya, tIna indriya aura cAra indriya jIvoMke mohanIya karmakI utkRSTa sthiti kramase eka sAgara, paccIsa sAgara, pacAsa sAgara aura sau sAgara hai| paryAptakoMkI utkRSTa sthitimese palyake asaMkhyAtaveM bhAga kama ekendriyase caturindriya paryanta aparyAptaka jIvoMke mohanIya karmakI utkRSTa sthiti hai| asaMjJI paJcendriya paryAptaka jIvake mohanIyakI utkRSTa sthiti eka hajAra sAgara hai| aura asaMjJI paJcendriya aparyAptaka jIvake mohanIyakI utkRSTa sthiti palyake asaMkhyAtaveM bhAga kama eka hajAra sAgara hai| ___ yahA~ jJAnAvaraNAdi karmokI sthitike samAna sAgaroMke sAta bhAga karake tIna bhAgoMkA grahaNa nahIM kiyA gayA hai kintu pUre pUre sAgara pramANa sthiti batalAI gaI hai| nAma aura gotrakI utkRSTa sthiti viMzatirnAmagotrayoH // 16 // nAma aura gotrakarmakI utkRSTa sthiti bIsa koDAkor3I sAgara hai / yaha sthiti saMjJI paJcendriya paryAptaka mithyAdRSTi jIvakI hai| paryAptaka ekendriya jIvoMke nAma aura gotrakI utkRSTa sthiti eka sAgarake sAta bhAgoM meM se do bhAga hai| paryAptaka do indriya jIvake nAma aura gotrakI utkRSTa sthiti paccIsa sAgarake sAta bhAgoMmeM se do bhAga hai| paryAptaka tIna indriya jIvake nAma aura gotrakI utkRSTa sthiti pacAsa sAgarake sAta bhAgoMmeM se do For Private And Personal Use Only Page #587 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 476 tattvArthavRtti hindI-sAra [ 8.17-21 bhAga hai / paryAptaka cAra indriya jIvake nAma aura gotrakI utkRSTa sthiti sau sAgarake sAta bhAgoM meM se do bhAga hai / asaMjhI paJcendriya paryAptaka jIvake nAma aura gotrakI utkRSTa sthiti hajAra sAgarake sAta bhAgoMmeM se do bhAga hai| aparyAptaka ekendriyase asaMjJI paMcendriya paryanta jIvoM ke nAma aura gotrakI utkRSTa sthiti paryAptaka jIvoMkI uskRSTa sthitimeM se palyake asaMkhyAtaveM bhAga kama hai| Ayu karmakI utkRSTa sthiti trayastriMzatsAgaropamANyAyuSaH // 17 // Ayu karmakI utkRSTa sthiti tetIsa sAgara hai| yaha sthiti saMjJI paJcendriya paryAptaka jIvake Ayu karmakI hai| asaMjJI paJcendriya paryAptaka jIvake Ayu karmakI utkRSTa sthiti patyake asaMkhyAtaveM bhAga hai kyoMki asaMjJI paJcendriya tiryazca palyake asaMkhyAtaveM bhAga pramANa devAyu yA narakAyukA bandha karatA hai / ekendriya aura vikalendriya jIva pUrvakoTI AyukA bandha karake videha AdimeM utpanna hote haiN| vedanIyako jaghanya sthiti aparA dvAdazamuhUrtA vedanIyasya // 18 // vedanIya karmakI jaghanya sthiti bAraha muhUrta arthAt caubIsa ghar3I hai| isa sthiti kA bandha sUkSmasAMparAya guNasthAnameM hotA hai| pahile jJAnAvaraNakI jaghanya sthitiko batalAnA cAhiye thA lekina kramakA ullaMghana sUtroMko saMkSepameM kahaneke liye kiyA gayA hai / nAma aura gotrakI jaghanya sthiti-- nAmagotrayoraSTau // 19 // nAma aura gotra karmakI jaghanya sthiti ATha muhUrta hai| isa sthitikA bandha bhI dasaveM guNasthAnameM hotA hai| zeSa karmoMkI jaghanya sthiti zeSANAmantarmuhurtA // 20 // jJAnAvaraNa, darzanAvaraNa, mohanIya, antarAya aura Ayu kamaMkI jaghanya sthiti antamuhUrta hai / jJAnAvaraNa, darzanAvaraNa aura antarAya karmakI jaghanya sthitikA bandha dazameM guNasthAnameM hotA hai| mohanIyako jaghanya sthitikA bandha navameM guNasthAnameM hotA hai / AyukarmakI jaghanya sthitikA bandha saMkhyAta varSakI AyuvAle manuSya aura tiryazcoMke hotA hai| anubhava bandhakA svarUpa viSAko'nubhavaH // 21 // vizeSa aura nAnA prakArase karmoM ke udayameM Aneko anubhava yA anubhAga bandha kahate haiN| vi arthAt vizeSa aura vividha, pAka arthAt karmoM ke udaya yA phala deneko For Private And Personal Use Only Page #588 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8 / 22-24] AThavA~ adhyAya anubhava kahate haiN| AsravakI vizeSatAmeM kAraNabhUta tIvra, manda aura madhyama bhAvoMse karmoM ke vipAkameM vizeSatA hotI hai / aura dravya, kSetra, kAla, bhava aura bhAvake nimittase vipAka nAnA prakArakA hotA hai| zubha pariNAmoM ke prakarSa honepara zubha prakRtiyoMkA adhika aura azubha prakRtiyoMkA kama anubhAga hotA hai / aura azubha pariNAmoMke prakarSa honepara azubha prakRtiyoMkA adhika aura zubha prakRtiyoMkA kama anubhAga hotA hai / karmoMkA anubhAga do prakAra se hotA hai-svamukha anubhAga aura paramukha anubhaag| saba mUla prakRtiyoMkA anubhAga svamukha hI hotA hai jaise matijJAnAvaraNakA anubhAga matijJAnAvaraNarUpase hI hogaa| kintu Ayukarma, darzanamohanIya ora cAritra mohanIyako chor3akara anya karmoMkI sajAtIya uttara prakRtiyoMkA anubhAga para mukhe bhI hotA hai| jisa samaya jIva narakAyuko bhoga rahA hai usa samaya tiryaJcAyu, manuSyAyu aura devAyu ko nahIM bhoga sakatA hai| aura darzana mohanIyako bhoganevAlA puruSa cAritra mohanIyako nahIM bhoga sakatA tathA cAritra mohanIya ko bhoganevAlA darzanamohanIyako nahIM bhoga sakatA hai| ataH ina prakRtiyoMkA svamukha anubhAga hI hotA hai| sa yathAnAma / / 22 // __vaha anubhAgabandha karmoM ke nAmake anusAra hotA hai| arthAt jJAnAvaraNakA phala jJAnakA abhAva, darzanAvaraNakA phala darzanakA abhAva, vedanIyakA phala sukha aura duHkha denA, mohanIyakA phala mohako utpanna karanA, AyukA phala bhavadhAraNa karAnA, nAmakA phala nAnA prakArase zarIra racanA, gotrakA phala ucca aura nIcatvakA anubhava aura antarAyakA phala vighnoM kA anubhava karanA hai| tatazca nirjarA // 23 // phala de cukane para karmokI nirjarA ho jAtI hai / nirjarA do prakArase hotI hai--savipAka nirjarA aura avipAka nirjraa| apanI apanI sthitike anusAra karmoMko phala deneke bAda AtmAse nivRtta ho jAne ko savipAka nirjarA kahate haiN| aura karmokI sthitiko pUrNa honeke pahile hI tapa Adike dvArA karmoMko udayameM lAkara AtmAse pRthak kara denA avipAka nirjarA hai| jaise kisI Amake phala usameM lage lage hI pakakara nIce gira jA~ya to vaha savipAka nirjarA hai / aura una phaloMko pahile hI tor3akara pAlameM pakAneke samAna avipAka nirjarA hai| sUtrameM Ae hue 'ca' zabdakA tAtparya hai ki 'tapasA nirjarA 'ca' isa sUtrake anusAra nirjarA tapase bhI hoto hai| yadyapi nirjarAkA varNana saMvarake bAda honA cAhiye thA lekina yahA~ saMkSepake kAraNa nirjarAkA varNana kiyA gayA hai| saMvarake bAdameM varNana karane para 'vipAko'nubhavaH' yaha sUtra punaH likhanA pdd'taa| pradezabandhakA svarUpanAmapratyayAH sarvato yogavizeSAt sUkSmaikakSetrAvagAhasthitAH sarvAtmapradezeSva nantAnantapradezAH // 24 // yogoMkI vizeSatAse trikAla meM AtmAke samasta pradezoMke sAtha bandhako prApta honevAle, jJAnAvaraNAdi prakRtiyoM ke kAraNabhUta, sUkSma aura eka kSetrameM rahanevAle anantAnanta pudgala paramANuoMko pradezabandha kahate haiM / For Private And Personal Use Only Page #589 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 478 tattvArthavRtti hindI-sAra / 8 / 25-26 karmarUpase pariNata pudgala paramANu jJAnAvaraNa, darzanAvaraNa Adi prakRtiyoM ke kAraNa hote haiM ataH 'nAmapratyayAH' kahA hai| aise pudgala paramANu saMkhyAta yA asaMkhyAta nahIM hote haiM kintu abhavyoMse anantaguNe aura siddhoMke anantaveM bhAga pramANa hote haiM ataH 'anantAnantAH' khaa| ye kamaparamANu AtmAke samasta pradezoM meM vyApta rahate haiM / AtmAke eka eka pradezameM anantAnanta pudgala skandha rahate haiM ataH 'sarvAtmapradezeSu' khaa| aise pradezoMkA bandha saba kAloM meM hotA hai| saba prANiyoM ke atIta bhava anantAnanta hote haiM aura bhaviSyat bhava kisIke saMkhyAta, kisIke asaMkhyAta aura kisIke ananta bhI hote haiN| ina saba bhavoMmeM jIva anantAnanta kamai paramANuoMkA bandha karatA hai ataH 'sarvataH khaa| yahA~ sarva zabdakA artha kAla hai| isa prakArake karma paramANuoMkA bandha yogakI vizeSatAke anusAra hotA hai ataH 'yogavizeSAt' pada diyA / ye karma paramANu atyanta sUkSma hote haiM, AtmAke eka pradezameM anantAnanta karma paramANu sthira hokara rahate hai ata: 'sUkSmakakSetrAvagAhasthitAH' pada diyA / eka kSetrakA artha AtmAkA eka pradeza hai| ye karma paramANu dhanAGgulake asaMkhyAtaveM bhAga pramANa kSetrameM rahate haiM, eka samaya, do samaya, tIna samaya zrAdi saMkhyAta samaya aura asaMkhyAta samayakI sthiti vAle hote haiM / pA~ca varNa, pA~ca rasa ( lavaNa rasakA madhura rasameM antarbhAva ho jAtA hai ), do gandha aura ATha sparzavAle hote hai| puNya prakRtiyA~sadvedhazubhAyurnAmagotrANi puNyam / / 25 // sAtA vedanIya, zubha Ayu,zubha nAma aura zubha gotra ye puNya prakRtiyA~ haiM / tiryaJcAyu, manuSyAyu aura devAyu ye tIna zubhAyu haiN| manuSyagati, devagati, paMcendriyajAti, pA~ca zarIra, tIna aGgopAGga, samacaturasrasaMsthAna, vanavRSabhanArAcasaMhanana, prazasta varNa, prazasta rasa, prazasta gandha, prazasta sparza, manuSyagatiprAyogyAnupUrvya, devagatiprAyogyAnupUrvya, agurulaghu, paraghAta, ucchvAsa, Atapa, udyota, prazastavihAyogati, trasa, bAdara, paryApti, pratyeka zarIra, sthira, zubha, subhaga, susvara, Adeya, yaza kIrti, nirmANa aura tIrthaMkara prakRti ye saiMtIsa nAma karmakI prakRtiyA~ zubha haiN| pApa prakRtiyA~-- - ato'nyat pApam // 26 // puNya prakRtiyoMse atirikta prakRtiyA~ pApa prakRtiyA~ haiN| pAMca jJAnAvaraNa,nava darzanAvaraNa,chabbIsa mohanIya,pAMca antarAya,narakagati,tiryazcagati, ekendriyase caturindriya paryanta cAra jAti, prathama saMsthAnako chor3akara pAMca saMsthAna, prathama saMhananako chor3akara pA~ca saMhanana,aprazasta varNa, aprazasta gandha, aprazasta rasa, aprazasta sparza, tiryamgatiprAyogyAnupUrvya, narakagatiprAyogyAnupUrvya, upaghAta, aprazastavihAyogati, sthAvara, sUkSma, aparyApti, sAdhAraNa zarIra,asthira, azubha, durbhaga, duHsvara, anAdeya aura ayazaHkIrti ye cautIsa nAmakarmakI prakRtiyA~, asAtAvedanIya, narakAyu aura nIca gotra ye pApaprakRtiyAM haiN| puNya aura pApa donoM padArtha avadhi, manaHparyaya aura kevalajJAnake dvArA jAne jAte haiN| aSTama adhyAya samApta For Private And Personal Use Only Page #590 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navama adhyAya saMvarakA lakSaNa AsravanirodhaH saMvaraH // 1 // Asravake nirodhako saMvara kahate haiN| AtmAmeM jina kAraNoMse karma Ate haiM una kAraNoMko dUra kara denese karmoMkA Agamana banda ho jAtA hai, yahI saMvara hai / saMvarake do bheda haiM-bhAvasaMvara aura dravyasaMvara / AtmAke jina parimANoM ke dvArA karmoMkA Asrava ruka jAtA hai unako bhAvasaMvara kahate haiN| aura dravya karmoMkA Asrava nahIM honA dravyasaMvara hai| mithyAtva guNasthAnameM mithyAdarzanake dvArA jina solaha prakRtiyoMkA bandha hotA hai sAsAdana Adi guNasthAnoMmeM una prakRtiyoMkA saMvara hotA hai| ve solaha prakRtiyAM nimna prakAra haiM / 1 mithyAtva 2 napuMsakaveda, 3 narakAyu 4 narakagati 5-8 ekendriyase caturindriya paryanta cAra jAti 9 huNDakasaMsthAna 10 asaMprAptAmRpATikAsaMhanana 11 narakagatiprAyogyAnupUrvya 12 Atapa 13 sthAvara 14 sUkSma 15 aparyAptaka aura 16 sAdhAraNa shriir| - anantAnubandhI kapAyake udayase jina paccIsa prakRtiyoMkA Asrava dUsare guNasthAna taka hotA hai tIsare Adi guNasthAnoMmeM una prakRtiyoMkA saMvara hotA hai ve paccIsa prakRtiyA~ nimna prakAra haiM-1 nidrAnidrA 2 pracalApracalA 3 styAnagRddhi 4-7 anantAnubandhI krodha, mAna, mAyA aura lobha 8 strIveda 9 tiryaJcAyu 10 tiryaJcagati 11-14 prathama aura antima saMsthAnako chor3akara cAra saMsthAna 15-18 prathama aura antima saMhananako chor3akara cAra saMhanana 19 tiryaggatiprAyogyAnupUrvya 20 udyota 21 aprazastavihAyogati 22 dubhaMga 23 duHsvara 24 anodaya ora 25 nIcagotra / apratyAkhyAnAvaraNa kaSAyake udayase nimna daza prakRtiyoMkA Asrava cauthe guNasthAna taka hotA hai aura Ageke guNasthAnoMmeM una prakRtiyoMkA saMvara hotA hai| 1-4 apratyAkhyAnAvaraNa krodha. mAna, mAyA, lobha 5 manuSyAyu 6 manuSyagati 7 audArika zarIrAGgopAGga 9 vajravRSabhanArAcasaMhanana aura 10 manuSyagatiprAyogyAnupUrvya / samyagmithyAtva (mizra ) guNasthAnameM AyukA bandha nahIM hotA hai / pratyAkhyAnAvaraNa kaSAyake udayase pA~ca guNasthAna taka pratyAkhyAnAvaraNa krodha, mAna, mAyA aura lobhakA Asrava hotA hai| Ageke guNasthAnoM meM ina prakRtiyoMkA saMvara hotA hai| pramAdake nimittase chaThaveM guNasthAna taka nimna chaha prakRtiyoMkA Asrava hotA hai aura Ageke guNasthAnoM meM unakA saMvara hotA hai| 1 asAtAvedanIya 2 arati 3 zoka 4 asthira 5 azubha aura 6 ayazaHkIrti / devAyuke AsravakA prAraMbha chaThaveM guNasthAnameM hotA hai lekina devAyukA Asrava sAtaveM guNasthAnameM bhI hotA hai| Ageke guNasthAnoM meM devAyukA saMvara haiN| __ AThaveM guNasthAnameM tIvra saMjvalana kaSAyake udayase nimna chattIsa prakRtiyoMkA Asrava hotA hai aura Ageke guNasthAnoM meM unakA saMvara hotA hai / AThaveM guNasthAnake prathama saMkhyAta bhAgoM meM nidrA aura pracalA ina do prakRtiyoMkA bandha hotA hai| punaH saMkhyAta bhAgoMmeM tIsa prakRtiyoMkA bandha hotA hai| devagati, paJcendriya jAti, vaMkriyika, AhAraka, tejasa, aura kArmaNa zarIra, samacaturasrasaMsthAna, vakriyikazarIrAGgopAGga, AhArakazarIrAGgo For Private And Personal Use Only Page #591 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 91 480 tattvArthavRtti hindI-sAra pAGga, varNa, gandha, rasa, sparza, devagatiprAyogyAnupUrvya, agurulaghu, upaghAta, paraghAta, ucchvAsa, prazastavihAyogati, trasa, bAdara, paryAptaka, pratyeka zarIra, sthira, zubha, subhaga, susvara, Adeya, nirmANa aura tIrthaMkara prakRti / AThaveM guNasthAnake anta samayase hAsya, rati, bhaya aura jugupsA ina cAra prakRtiyoMkA bandha hotA hai| ina prakRtiyoMkA Ageke bhAgoMmeM aura guNasthAnoMmeM saMvara hotA hai| navameM guNasthAnameM madhyama saMjvalana kaSAyake udayase pAMca prakRtiyoMkA bandha hotA hai| prathama saMkhyAta bhAgoMmeM puMveda aura krodha saMjvalanakA bandha hotA hai / punaH saMkhyAta bhAgoMmeM mAna aura mAyA saMjvalanakA banya hotA hai aura anta samaya lobha saMjvalanakA bandha hotA hai| ina prakRtiyoMkA Ageke bhAgoM aura guNasthAnoM meM saMvara hotA hai| ___dazameM guNasthAnameM manda saMjvalana kaSAyake udayase nimna solaha prakRtiyoMkA bandha hotA hai aura Ageke guNasthAnoMmeM unakA saMvara hotA hai / pAMca jJAnAvaraNa, cAra darzanAvaraNa, pAMca antarAya, yazaHkIrti aura uccagotra ye solaha prakRtiyAM haiN| gyArahaveM, bArahaveM aura terahaveM guNasthAnameM yogake nimitta se eka hI sAtAvedanIyakA bandha hotA hai aura caudahaveM guNasthAnameM usakA saMvara hotA hai| guNasthAnoMkA svarUpa1 mithyAtva-tattvArthakA yathArtha zraddhAna na hokara viparIta zraddhAna honeko mithyAtva nAmaka prathama guNasthAna kahate haiN| darzanamohanIyake tIna bheda haiM-samyaktva, mithyAtva aura samyagmithyAtva / ina tInoMke tathA anantAnubandhI cAra kaSAyoMke udaya na honepara aupazamika samyaktva utpanna hotA hai / aupazamika samyaktvakA kAla antarmuhUrta hai| sAsAdana-upazama samyaktvake kAla meM utkRSTa chaha AvalI aura jaghanya eka samaya zeSa rahane para anantAnubandhI krodha, mAna, mAyA aura lobhameM se kisI ekake udaya honepara tathA aura dUsare mithyAdarzanake kAraNoMkA udayAbhAva honepara sAsAdana guNasthAna hotA hai| yadyapi sAsAdanasamyagdRSTi jIvake mithyAdarzanakA udaya nahIM hotA hai lekina anantAnubandhI kaSAyake udayase usake mati Adi tIna jJAna mithyAjJAna hI haiN| kyoMki anantAnubandhI kaSAya mithyAdarzanako hI utpanna karatI haiM / jIva sAsAdana guNasthAnako chor3akara mithyAtva guNasthAnameM hI AtA hai| . _3 mizraguNasthAna--isa guNasthAnameM samyagmithyAtva karmake udaya honese ubhayarUpa ( samyaksva aura mithyAtva ) pariNAma hote haiM jinake kAraNa tattvArthoM meM jIva zraddhAna aura azraddhAna donoM karatA hai / samyagmidhyAdRSTike tIna ajJAna satyAsatyarUpa hote haiN| 4 avirata samyagdRSTi isa guNasthAnameM cAritra mohanIyake udayase samyagdRSTi jIva saMyamakA pAlana karane meM nitAnta asamartha hotA hai| ataH cauthe guNasthAnakA nAma avirati samyagdRSTi hai| 5 dezavirata-isa guNasthAnameM jIva zrAvakake vratoMkA pAlana karatA hai lekina pratyAkhyAnAvaraNa kaSAyake udayase munike vratoMkA pAlana nahIM kara sakatA ataH isa guNasthAnameM apramatta jIva bhI antarmuhUrta ke liye pramatta (pramAdI) ho jAtA hai ataH chaThaveM guNasthAnakA nAma pramattasaMyata hai| . 6pramattasaMyata-isa guNasthAnameM apramatta jIvabhI antarmuhUrta ke lie pramatta (pramAdI) ho jAtA hai ataH chaThaveM guNasthAnakA nAma pramattasaMyata hai| 7 apramattasaMyata-isa guNasthAnameM nidrA Adi pramAdakA abhAva honese sAtaveM guNasthAnakA nAma apramatta For Private And Personal Use Only Page #592 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 / 1] navama adhyAya 481 8, 6, 18-apUrNakaraNa, anivRtti karaNa aura sUkSmasAmparAya ina tIna guNasthAnoMmeM do do zreNiyA~ hotI hai eka upazama zreNI aura dUsarI kSapakazreNI / jisa zreNI meM AtmA mohanIya karmakA upazama karatA hai vaha upazama zreNI hai aura jisameM mohanIya karmakA kSaya karatA hai vaha kSapaka zreNI hai| upazama zreNI caDhnevAlA puruSa AThaveM guNasthAnase navameM, dazameM aura gyArahaveM guNasthAnameM jAkara punaH vahA~se cyuta hokara nIceke guNasthAnameM A jAtA hai| kSapaka zreNI car3hanevAlA puruSa AThaveM guNasthAnase navameM aura dazameM guNasthAnameM jAtA hai aura isake bAda gyArahaveM guNasthAnako chor3akara bArahaveM guNasthAnameM jAtA hai| vahA~ se vaha patita nahIM hotA hai| 8 apUrvakaraNa-isa guNasthAnameM upazamaka aura kSapaka jIva nUtana parimANoMko prApta karate haiM ataH isakA nAma apUrvakaraNa hai| isa guNasthAnameM karmakA upazama yA kSaya nahIM hotA hai kintu yaha guNasthAna sAtaveM aura navameM guNasthAnake madhyameM hai aura una guNasthAnoM meM karmakA upazama aura kSaya hotA hai ataH isa guNasthAnameM bhI upacArase upazama aura kSaya kahA jAtA hai| jaise upacArase miTTIke ghaTako bhI ghIkA ghaTa kahate haiM / isa guNasthAnameM eka hI samayameM nAnA jIvoMkI apekSA viSama pariNAma hote haiN| aura dvitIya Adi kSaNoM meM apUrva apUrva hI pariNAma hote haiM ataH isa guNa sthAnakA apUrvakaraNa nAma sArthaka hai| 9 anivRttivAdarasAmparAya-isa guNasthAnameM kaSAyakA sthUlarUpase upazama aura kSaya hotA hai tathA eka samayavartI upazamaka aura kSapaka nAnA jIvoMke pariNAma sadRza hI hote haiM ataH isa guNasthAnakA nAma anivRttibAdarasAmparAya hai / 10 sUkSmasAmparAya-sAmparAya kaSAyako kahate haiM / isa guNasthAnameM kaSAyakA sUkSma rUpase upazama yA kSaya ho jAtA hai ataH isakA nAma sUkSmasAmparAya hai| 11 upazAntamoha-isa guNasthAnameM mohakA upazama ho jAtA hai ataH isakA nAma upazAnta moha hai| ___12 kSINamoha-isa guNasthAnameM mohakA pUrNa kSaya ho jAtA hai ataH isakA nAma kSINamoha hai| 13 sayogakevalI-isa guNasthAnameM jIva kevalajJAna aura kevaladarzanako prApta kara letA hai ataH isakA nAma sayogakevalI hai| 14 ayogakevalI a, i, u, R, la ina pAMca laghu akSaroM ke uccAraNa karane meM jitanA kAla lagatA hai utanA hI kAla ayogakevalI nAmaka caudahaveM guNasthAnakA hai| apUrvakaraNa guNasthAnase kSINakaSAya guNasthAnaparyanta guNasthAnoMmeM jIvoMke pariNAma uttarottara vizuddha hote haiN| mithyAtva guNasthAnakA jaghanyakAla antamuhUrta hai| abhavya jIvakI apekSA mithyAttva guNasthAnakA utkRSTa kAla anAdi aura ananta hai| tathA bhavya jIvakI apekSA utkRSTa kAla anAdi aura sAnta hai| sAsAdana guNasthAnakA jaghanyakAla eka samaya aura utkRSTa kAla chaha AvalI hai / mizra guNasthAnakA kAla antarmuhUrta hai| asaMyatasamyagdRSTi guNasthAnakA jaghanyakAla antarmuhUrta aura utkRSTa kAla chayAsaTha sAgara hai| dezasaMyata guNasthAnakA jaghanya kAla eka muhUrta aura utkRSTakAla kucha kama ekapUrva koTi hai| pramattasaMyata guNasthAnase kSINa kaSAya paryanta guNasthAnoMkA utkRSTa kAla antarmuhUrta hai / sayogakevalI guNasthAnakA utkRSTakAla kucha kama eka pUrvakoTi hai| For Private And Personal Use Only Page #593 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 482 tattvArthavRtti hindI-sAra [ 9 // 2-4 saMvarake kAraNasa guptisamitidharmAnuprekSAparISahajayacAritraiH // 2 // gupti, samiti, dharma, anuprekSA, parISahajaya aura cAritra isake dvArA saMvara hotA hai| saMsArake kAraNasvarUpa mana, vacana aura kAyake vyApAroMse AtmAkI rakSA karaneko arthAt mana,vacana aura kAyake nigraha karaneko gupti kahate haiN| jIvahiMsArahita yatnAcArapUrvaka pravRtti karaneko samiti kahate haiN| jo AtmAko saMsArake duHkhoMse chuTAkara uttama sthAnameM pahuMcA de vaha dharma hai / zarIra Adike svarUpakA vicAra anuprekSA hai| kSudhA,tRSA AdikI vedanA utpanna honepara karmoMkI nirjarAke liye use zAntipUrvaka sahana kara lenA paropahajaya hai| karmoM ke prAsravameM kAraNabhUta bAhya aura Abhyantara kriyAoMke tyAga karaneko cAritra kahate haiN| sUtrameM AyA huA 'sa' zabda yaha batalAtA hai ki gupti Adike dvArA hI saMvara hotA hai| aura jalameM DUbanA, ziramuNDana, zikhAdhAraNa, mastakachedana, kudeva AdikI pUjA Adike dvArA saMvara nahIM ho sakatA hai, kyoMki jo karma rAga, dveSa Adise upAjita hote haiM unakI nivRtti viparIta kAraNoMse ho sakatI hai| saMvara aura nirjarAkA kAraNa tapasA nirjarA ca // 3 // tapake dvArA nirjarA aura saMvara donoM hote haiN| 'ca' zabda saMvarako sUcita karatA hai| yadyapi daza prakArake dharmoM meM tapakA grahaNa kiyA hai aura usIse tapa saMvara aura nirjarAkAraNa siddha ho jAtA, lekina yahA~ pRthak rUpase tapakA grahaNa isa bAtako batalAtA hai ki tapa navIna karmoM ke saMvarapUrvaka karmakSayakA kAraNa hotA hai tathA tapa saMvarakA pradhAna kAraNa hai| prazna-AgamameM tapako abhyudaya denevAlA batalAtA hai| vaha saMvara aura nirjarAkA sAdhaka kaise ho sakatA hai ? kahA bhI hai-"dAnase bhoga prApta hotA hai, tapase parama indratva tathA jJAnase janma jarA maraNase rahita mokSapada prApta hotA hai| uttara-eka hI tapa indrAdi padako bhI detA hai aura saMvara aura nirjarAkA kAraNa bhI hotA hai isameM koI virodha nahIM hai| eka padArtha bhI aneka kArya karatA hai jaise eka hI chatra chAyAko karatA hai tathA dhUpa aura pAnIse bacAtA hai| isI prakAra tapa bhI abhyudaya aura karma kSayakA kAraNa hotA hai| guptikA svarUpa-- samyagyoganigraho guptiH // 4 // viSayAbhilASAko chor3akara aura khyAti, pUjA, lAbha AdikI AkAMkSAse rahita hokara mana, vacana aura kAyake vyApArake nigraha yA nirodhako gupti kahate haiN| yogoMke nigraha honepara saMkleza pariNAma nahIM hote haiM aura aisA honese karmoMkA Asrava bhI nahIM hotA hai / ataH gupti saMvarakA kAraNa hotI hai| guptike tIna bheda haiM-kAyagupti, vAggupti aura manogupti / For Private And Personal Use Only Page #594 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 / 5-6] navama adhyAya 483 samitikA varNanaIryAbhASaNAdAnanikSepotsargAH samitayaH // 5 // IryAmamiti, bhASAsamiti, eSaNAsamiti, AdAnanikSepasamiti aura utsargasamiti ye pA~ca samitiyA~ haiM / inameM pratyekake pahile samyak zabda jor3anA cAhiye jaise samyagIryAsamiti aadi| IryAsamiti-jisane jIvoMke sthAnako acchI taraha jAna liyA hai aura jisakA citta ekAgra hai aise munike tIrthayAtrA, dharmakArya Adike liye Age cAra hAtha pRthivI dekhakara calaneko IryAsamiti kahate haiN| ____ ekendriya bAdara aura sUkSma, do indriya, tIna indriya, caturindriya, saMjJI aura asaMjJI paJcendriya ina sAtoMke paryAptaka aura aparyAptakake bhedase caudaha jIvasthAna hote haiN| _ bhASAsamiti-hita, mita aura priya vacana bolanA arthAt asaMdigdha, satya, kAnoMko priya laganevAle, kaSAyake anutpAdaka, sabhAsthAnake yogya, mRdu, dharmake avirodhI, dezakAla Adike yogya aura hAsya Adise rahita vacanoMko bolanA bhASAsamiti hai| eSaNAsamiti-nirdoSa AhAra karanA arthAt vinA yAcanA kiye zarIrake dikhAne mAtrase prApta,udgama,utpAdana Adi AhArake doSoMse rahita, camar3A Adi aspRzya vastuke saMsargase rahita dUsareke liye banAye gaye bhojanako yogya kAlameM grahaNa karanA eSaNAsamiti hai| AdAnanikSepasamiti-dharmake upakaraNoMko morakI pIlIse, pIchIke abhAvameM komala vastra Adise acchI taraha jhAr3a poMcha kara uThAnA aura rakhanA AdAnanikSepasamiti hai| muni gAyakI pU~cha, meSake roma Adise nahIM jhAr3a sakatA hai| utsargasamiti-jIva rahita sthAnameM mala mUtrakA tyAga karanA utsargasamiti hai| ina pA~ca samitiyoMse prANipIr3AkA parihAra hotA hai ataH samiti saMvarakA kAraNa hai| dharmakA varNanauttamakSamAmArdavArjavasatyazaucasaMyamatapastyAgAkizcanyabrahmacaryANi dharmaH // 6 // kSamA, mArdava, Arjava, zauca, satya, saMyama, tapa, tyAga, Akizcanya aura brahmacarya ye daza dharma haiN| inameM pratyekake pahile uttama zabda lagAnA cAhiye jaise-uttama kSamA aadi| . __uttamakSamA-zarIrakI sthiti ke kAraNabhUta AhArako leneke liye dUsaroM ke ghara jAne vAle muniko duSTa janoMke dvArA asahya gAlI diye jAne yA kAya vinAza Adike upasthita honepara bhI manameM kisI prakArakA krodha nahIM karanA uttama kSamA hai| uttamamArdava-jJAna, pUjA, kula, jAti, bala, Rddhi, tapa aura vapu ina ATha padArtho ke ghamaNDako chor3akara dUsaroM ke dvArA tiraskAra honepara abhimAna nahIM karanA uttama mArdava hai| mana, vacana aura kAyase mAyA ( chala-kapaTa ) kA tyAga kara denA uttama Arjava hai| lobha yA gRddhatAkA tyAga kara denA uttama zauca hai / manogupti aura zaucameM yaha bheda hai ki manoguptimeM sampUrNa mAnasika vyApArakA nirodha kiyA jAtA hai kintu jo aisA karanemeM asamartha hai usako dUsaroM ke padArthoM meM lobhake tyAgake liye zauca batalAyA gayA hai / bhagavatI ArAdhanAmeM zaucakA 'lAdhava' nAma bhI milatA hai| digambara muniyoM aura unake upAsakoMke liye satya vacana kahanA uttama satya hai / For Private And Personal Use Only Page #595 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 484 tattvArthavRtti hindI-sAra [917 bhASA samiti aura satyameM bheda-bhASA samiti vAlA muni sAdhu aura asAdhu donoM prakArake puruSoM meM hita aura parimita vacanoMkA prayoga kregaa| yadi vaha asAdhu puruSoM meM . ahita aura amita bhASaNa karegA to rAgake kAraNa usakI bhASAsamiti nahIM bnegii| lekina satya bolanevAlA sAdhuoMmeM aura unake bhaktoMmeM satya vacanakA prayoga karegA aura jJAna,cAritra AdikI zikSAke hetu amita (adhika) vacanakA bhI prayoga karegA arthAt bhASA samitimeM pravRtti karane vAlA asAdhu puruSoM meM bhI vacanakA prayoga karegA lekina usake vacana mita hI hoMge aura satya bolane vAlA puruSa sAdhu puruSoM meM hI vacanakA prayoga karegA lekina usake vacana amita bhI ho sakate haiN| chaha kAyake jIvoMkI hiMsAkA tyAga karanA aura chaha indriyoM ke viSayoMko chor3a denA uttama saMyama hai| saMyamake do bheda haiM eka apahRtasaMjJaka aura dUsarA upekSAsaMjJaka / apahRta, saMjJaka saMyama ke tIna bheda haiM-uttama. madhyama aura jaghanya / jo muni prANiyoMke samAgama honepara usa sthAnase dUra haTa kara jIvoMkI rakSA karatA hai usake utkRSTa saMyama hai| jo komala morakI pIchIse jIvoM ko dUra kara apanA kAma karatA hai usake madhyama saMyama hai / aura jo dUsare sAdhanoM se jIvoMko dUra karatA haiM usake jaghanya saMyama hotA hai / rAgadveSa ke tyAgakA nAma upekSAsaMjJaka saMyama hai| upArjita karmoke kSayake liye bAraha prakArake tapoMkA karanA uttama tapa hai| jJAna, AhAra Adi cAra prakAra kA dAna denA uttama tyAga hai| para padArthoM meM yahA~ taka ki apane zarIrameM bhI mamedaM yA mohakA tyAga kara denA uttama AkiJcanya hai| isake cAra bheda haiN| 1 apane aura parake jIvana ke lobhakA tyAga karanA / 2 apane aura parake Arogyake lobhakA tyAga krnaa| 3 apane aura parake indriyoMke lobha kA tyAga karanA / 4 apane aura parake upabhogake lAbhakA tyAga karanA / ____ mana, vacana aura kAyase strI sevanakA tyAga kara denA brahmacarya hai / svecchAcAra pUrvaka pravRtti ko rokaneke liya gurukulameM nivAsa karaneko bhI brahmacarya kahate haiN| viSayoM meM pravRttiko rokane ke liye gupti batalAI hai| jo guptimeM asamartha hai usakA pravRtti ke upAya batalAneke liye samiti batalAI gaI hai| aura samitimeM pravRtti karane vAle muniko pramAdake parihArake liye daza prakArakA dharma batalAyA gayA hai| anuprekSAkA varNanaanityAzaraNasaMsAraikatvAnyatvAzucyAsravasaMvaranirjarAlokabo dhidurlabhadharmasvAkhyAtatvAcintanamanuprekSAH // 7 // anitya, azaraNa, saMsAra, ekatva, anyatva, azuci, Asrava, saMvara, nirjarA, loka, bodhidurlabha aura dharma inake svarUpakA cintavana karanA so bAraha anuprekSAyeM haiN| anityabhAvanA-zarIra aura indriyoMke viSaya Adi saba padArtha indradhanuSa aura duSTajanakI mitratA AdikI bhAMti anitya haiN| lekina jIva ajJAnatAke kAraNa unako nitya samajha rahA hai / saMsArameM jIvake nijI svarUpa jJAna aura darzanako chor3akara aura koI vastu nitya nahIM hai isa prakAra vicAra karanA aninyAnuprekSA hai| aisA vicAra karanese jIva zarIra, putra, kalatra AdimeM rAga nahIM karatA hai aura viyogakA avasara upasthita honepara bhI duHkha nahIM karatA hai| For Private And Personal Use Only Page #596 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 917] navama adhyAya 485 azaraNabhAva-jisa prakAra nirjana vanameM mAMsabhakSI aura bhUkhe siMhake dvArA mRgake bacceko pakar3e jAnepara usakA koI sahAyaka nahIM hotA hai usI prakAra janma, jarA, maraNa, roga Adi dukhoMke bIcameM par3e hue jIvakA bhI koI zaraNa nahIM hai / saMcita dhana dUsare bhavameM nahIM jAtA hai / bAndhava bhI maraNa kAlameM jIvakI rakSA nahIM kara sakate / indra, dharaNendra, cakravartI Adi bhI usa samaya zaraNa nahIM hote haiN| kevala eka jainadharma hI zaraNa hotA hai| isa prakAra vicAra karanese saMsArake padArthoM meM mamatva nahIM hotA hai aura ratnatraya mArga meM ruci hotI hai| ___3 saMsArabhAvanA-isa saMsArameM bhramaNa karanevAlA jIva jisa jIvakA pitA hotA hai vahI jIva kabhI usakA bhAI, putra aura pautra bhI hotA hai aura jo mAtA hotI hai vaho bahina, bhAryA, putrI aura pautrI bhI hotI hai| svAmI dAsa hotA hai aura dAsa svAmI hotA hai / adhika kyA jIva svayaM apanA bhI putra hotA hai / isa prakAra jIva naTakI taraha nAnA veSoMko dhAraNa karatA hai| aisA saMsArake svarUpakA vicAra karanA sasArAnuprekSA hai / vicAra karanese jIvako saMsArake duHkhoMse bhaya hotA hai aura vairAgya bhI hotA hai| 4 ekatvabhAvanA--AtmA akelA janma letA hai aura akelA hI maraNa karatA hai tathA akelA hI duHkhako bhogatA hai| jIvakA vAstavameM na koI bandhu hai aura na koI zatru / vyAdhi, jarA, maraNa Adike dukhoM ko svajana yA parajana kAI bhI sahana nahIM karate haiN| bandhu aura mitra zmazAna taka hI sAtha jAte haiN| avinAzI jinadharma hI jIvakA sadA sahAyaka hai| isa prakAra vicAra karanA ekatvAnuprekSA hai| aisA vicAra karanese jIvakI svajanoM aura parajanoMmeM prIti aura aprIti nahIM hotI hai aura jIva unase virakta ho jAtA hai| anyatvabhAvanA-jIvako zarIra Adise pRthak cintavana karanA anyatvAnuprekSA hai| yadyapi bandhakI apekSA jIva aura zarIra eka hI hai lekina lakSaNake bhedase inameM bheda pAyA jAtA hai / kAya indriyamaya hai aura jIva indriya rahita hai / kAya ajJa hai aura jIva jJAnavAn hai| kAya anitya hai aura AtmA nitya haiN| jaba ki jIva zarIrase bhinna hai to kalatra, putra, gRha Adise bhinna kyoM nahIM hogA ? arthAt inase bhI bhinna hai hii| isa prakAra AtmAko zarIra Adise bhinna cintavana karanA anyatvAnuprekSA hai| isa prakAra cintavana karanese zarIra AdimeM vairAgya utpanna hotA hai| 6 azucibhAvanA-yaha zarIra atyanta apavitra hai| rudhira, mAMsa, majjA Adi azuci padArthoM kA ghara hai; isa zarIrakI azucitA jalameM nahAnese aura caMdana, kapUra, kuGkama Adike lepa karanese bhI dUra nahIM kI jA sakatI hai| samyagdarzana, jJAna aura cAritra hI jIvako vizuddhiko karate haiM isa prakAra vicAra karanA azucyanuprekSA hai| aisA vicAra karanese zarIrameM vairAgya utpanna hotA hai 7 Asrava bhAvanA-karmokA Asrava sadA duHkhakA dene vAlA hai| iMdriya, kaSAya, avrata aura kriyAe~ nadIke pravAhake samAna tIvra hotI haiN| sparzana, rasana, ghrANa, cakSu aura zrotra ye iMdriyA~ gaja,matsya, bhramara, zalabha aura mRga AdikA saMsArasamudra meM girA detI haiN| krodha, mAna, mAyA aura lobha, vadha, bandhana Adi duHkhoMko dete haiM / isa prakAra Asrava ke svarUpakA vicAra karanA so AsravAnuprekSA hai / aisA vicAra karanese uttama kSamA Adike pAlana karane meM mana lagatA hai| For Private And Personal Use Only Page #597 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 486 tattvArthavRtti hindI-sAra [ 917 .. 8 saMvara bhAvanA--karmoMkA saMvara ho jAnese jIvako duHkha nahIM hotA hai / jaise nAvameM cheda ho jAne para usameM jala bharane lagatA hai aura nAva DUba jAtI hai| lekina chedako banda kara dene para nAva apane sthAna para pahu~ca jAtI hai| usI prakAra karmoMkA Agamana roka dene para kalyANa mArgameM koI bAdhA nahIM A sakatI hai isa prakAra vicAra karanA saMvarAnuprekSA hai| 9 nirjarA bhAvanA-nirjarA do prakArase hotI hai eka AbuddhipUrvaka aura dUsarI kuzalamUlaka / narakAdi gatiyoMmeM phala de cukanepara karmokI jo nirjarA hotI hai vaha abuddhipUrvaka yA akuzalamUlaka nirjarA hai| jo tapa yA parISahajayake dvArA karmoMkI nirjarA hotI hai vaha abuddhipUrvaka yA kuzalamUlaka nirjarA hai| isa prakAra nirjarAke guNa aura doSoMkA vicAra karanA nirjarAnuprekSA hai / aisA vicAra karanese jIvakI karmoMkI nirjarAke liye pravRtti hotI hai| 10 lokabhAvanA- ananta lokAkAzake ThIka madhyameM caudaha rAjU pramANa loka hai| isa lokake svabhAva, AkAra AdikA ciMtavana karanA lokAnuprekSA hai| lokakA vicAra karanese tatvajJAnameM vizuddhi hotI hai| 11 bodhidurlabhabhAvanA-eka nigodake zarIrameM siddhoMke anantagune jIva rahate hai aura samasta loka sthAvara prANiyoMse ThasAThasa bharA huA hai| isa lokameM trasa paryAya pAnA usI prakAra durlabha hai jisa prakAra samudra meM girI huI vanako kaNikAko pAnA / trasoMmeM bhI paJcendriya honA usI prakAra durlabha hai jisa prakAra guNoM meM kRtajJatAkA honaa| paJcendriyoM meM bhI manuSya paryAyako pAnA usIprakAra durlabha hai jisaprakAra mArgameM ratnAMkA Dhera pAnA / eka bAra manuSya paryAya samApta ho jAne para punaH manuSya paryAyako pAnA atyanta durlabha hai jisa prakAra vRkSake jala jAne para usa rAkhakA vRkSa ho jAnA atyanta durlabha hai / manuSya janma mila jAne para bhI sudezakA pAnA durlabha hai / isI prakAra uttama kula, indriyoM kI pUrNatA, sampatti, ArogyatA ye saba bAteM uttarottara durlabha haiN| ina sabake mila jAne para bhI yadi jaina dharmakI prApti nahIM huI to manuSya janmakA pAnA usI prakAra nirarthaka hai jaise vinA netroMke mukhakA honaa| jo jaina dharmako prApta karake bhI viSaya sukhoMmeM lIna rahatA hai vaha puruSa rAkhake lie candanake vRkSako jalAtA hai / viSaya-sukhase virakta ho jAne para bhI samAdhikA honA atyanta durlabha hai / samAdhike hone para hI viSaya-sukhase virakta svarUpa bodhilAbha saphala hotA hai| isa prakAra bodhi (jJAna) kI durlabhatAkA vicAra karanA bodhi durlabhAnuprekSA hai| aisA vicAra karanese jIvako pramAda nahIM haataa| 12 dharmabhAvanA-dharma vaha hai jo sarvajJa vItarAga dvArA praNIta ho, sarva jIvoM para dayA karane vAlA ho, satyayukta ho, vinayasampanna ho, uttama kSamA, brahmacarya, upazama Adise sahita ho jisake sevanase viSayoMse vyAvRtti ho aura niSparigrahatA ho| isa prakArake dharmako na pAneke kAraNa jIva anAdikAla taka saMsArameM bhramaNa karate haiM aura dharmakI prApti ho jAne para jIva svarga Adike sukhoMko bhogakara mokSako prApta karate haiM / isa prakAra dharmake svarUpakA vicAra karanA dharmAnuprekSA hai / isa prakAra vicAra karanese jIvakA dharma meM gAr3ha sneha hotA hai| isa prakAra bAraha bhAvanAoM ke hone para jIva uttama kSamA Adi dharmoko dhAraNa karatA hai aura parISahoMko sahana karatA hai ataH dharma aura parISahoMke bIcameM anuprekSAoMkA varNana kiyA hai| For Private And Personal Use Only Page #598 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 98-9] navama adhyAya 487 parISahoMkA varNanamArgAcyavananirjarArthapariSoDhavyAH parISahAH // 8 // mArga arthAt saMvarase cyuta na hone ke liye aura karmoMkI nirjarAke liye bAIsa parISahoM ko sahana karanA cAhiye / mArgakA artha samyagdarzana,jJAna aura cAritra bhI hotA hai / parISahoM ke sahana karanese karmokA saMvara hotA hai / parISahajaya saMvara, nirjarA aura mokSakA sAdhana hai| kSutpipAsAzItoSNadaMzamazakanAgnyAratistrIcaryAniSadyAzayyAkrodhavadhayAcanA'lAbharogatRNasparzamalasatkArapuraskAraprajJA'jJAnA'darzanAni / / 9 / / kSudhA, tRSA, zIta, uSNa, daMzamazaka, nAgnya, arati, stro, caryA, niSadyA, zayyA, Akroza, vadha, yAcanA, alAbha, roga, tRNasparza, mala, satkAra puraskAra, prajJA, ajJAna aura adazana ye bAIsa paroSaha hai| 1kSadhA parISaha-jo muni nirdoSa AhArako grahaNa karatA hai aura nirdoSa AhAra ke na milane para yA alpa AhAra milanepara akAla aura ayogya dezameM AhArako grahaNa nahIM karatA hai, jo chaha AvazyakoMkI hAniko nahIM cAhatA, aneka bAra anazana, avamaudarya Adi karanese tathA nIrasa bhojana karanese jisakA zarIra sUkha gayA hai kSudhAkI vedanA hone para bhI jo kSudhAko cintA nahIM karatA hai aura bhikSAke lAbhakI apekSA alAbhameM lAbha mAnatA hai, usa munike kSudhAparISahajaya hotA hai| 2 tRSAparISaha-jo muni nadI, vApI, tar3Aga Adike jalameM nahAne AdikA tyAgI hotA hai aura jisakA sthAna niyata nahIM hotA hai, jo atyanta kSAra (khArA) Adi bhojana ke dvArA aura garmI tathA upavAsa Adike dvArA tIvra pyAsake lagane para usakA pratikAra nahIM karatA aura tRSAko saMtoSarUpI jalase zAnta karatA hai usake tRSAparoSahajaya hotA hai / 3 zItaparISaha --jisa munine vastroMkA tyAga kara diyA hai, jisakA koI niyata sthAna nahIM hai, jo vRttoMke nIce, parvatoM para aura catuSpatha AdimeM sadA nivAsa karatA hai, jo vAyu aura himakI ThaMDakako zAntipUrvaka sahana karatA hai, zItakA pratikAra karanevAlI agni AdikA smaraNa bhI nahIM karatA hai, usa munike zIta parISahajaya hotA hai / 5 uSNaparISaha-jo muni vAyu aura jala rahita pradezameM, pattoMse rahita sUkhe vRkSake nIce yA parvatoM para grISma RtumeM dhyAna karatA hai, dAvAnalake samAna garma vAyuse jisakA kaNTha sUkha gayA hai aura pittake dvArA jisake antaraGgameM bhI dAha utpanna ho rahA hai phira bhI uSNatAke pratikAra karanekA vicAra na karake uSNatAkI vedanAko zAntipUrvaka sahana karatA hai usake uSNaparISahajaya hotA hai| 5 daMzamazakaparISaha-jo DAMsa, macchara, cIMTI, makkhI, bicchU Adike kATanese utpanna huI vedanAko zAntipUrvaka sahana karatA hai usake daMzamazakaparISahajaya hotA hai / yahA~ daMza zabdake grahNase hI kAma cala jAtA phira bhI jo mazaka zabdakA grahaNa kiyA gayA hai vaha upalakSaNake liye hai / jahA~ kisI eka padArthake kahanese tatsadRza anya padArthAMkA bhI grahaNa ho vahA~ upalakSaNa hotA hai| jaise kisIne kahA ki "kAkebhyo ghRtaMrakSaNIyam" kauoMse ghRtakI rakSA karanI cAhiye, to isakA yaha artha nahIM hai ki billI Adise ghRtakI rakSAnahIM karanI caahiye| For Private And Personal Use Only Page #599 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 488 tattvArthavRtti hindI-sAra jaise yahA~ kAka zabda upalakSaNa honese billI AdikA bhI bodha karAtA hai isI prakAra mazaka zabda bhI upalakSaNa honese bicchU, cITI Adi prANiyoMkA bodhaka hai| 6 nAgnyaparISaha-nagnatA eka viziSTa guNa hai jisako kAmAsakta puruSa dhAraNa nahIM kara sakate haiM / nagnatA mokSakA kAraNa hai aura saba prakArake doSoMse rahita hai / paramasvAtantrya kA kAraNa hai| parAdhInatA lezamAtra nahIM rahatI / jo muni isa prakArakI nagnatAko dhAraNa karate hue manameM kisI prakArake vikArako utpanna nahIM hone detA usake nAgnyaparISahajaya hotA hai| 7 aratiparISaha-jo muni indriyoM ke viSayoMse virata rahatA hai,saGgIta Adise rahita zUnya gRha AdimeM nivAsa karatA hai, svAdhyAya AdimeM ho rati karatA hai unake aratiparI. Sahajaya hotA hai| 8 strIparISaha--jo muni striyoMke bhrUvilAsa, netravikAra, zRGgAra Adiko dekhakara manameM kisI prakArakA vikAra utpanna nahIM hone detA, kachaveke samAna indriya aura manakA saMyamana karatA hai usake strIparoSahajaya hotA hai|| 9caryAparISaha-gurujanakI AjJAse aura dezakAlake anusAra gamana karane meM kaMkaNa, kAMTe Adike dvArA utpanna huI bAdhAko jo muni zAntipUrvaka sahana karatA hai aura pUrva avasthAmeM bhoge hue vAhana AdikA smaraNa nahIM karatA hai usake caryAparISahajaya hotA hai| 10 niSadyAparISaha-jo muni zmazAna, vana, parvatoMkI guphA AdimeM nivAsa karatA hai aura niyatakAlaparyanta dhyAnake liye niSadya (Asana ) ko svIkAra karatA hai, lekina deva, tiryaJca, manuSya aura acetana padArthoM ke upasargoM ke kAraNa jo vIrAsana Adise cyuta nahIM hotA hai aura na mantra Adike dvArA kisI prakArakA pratIkAra hI karatA hai usake niSadyAparISahajaya hotA hai| 11 zayyAparISaha-jo muni U~cI-nIcI, kaThora kaMkar3a bAlU Adise yukta bhUmi para eka karavaTase lakar3I pattharakI taraha nizcala sotA hai, bhUta preta Adike dvArA aneka upasarga kiye jAne para bhI zarIrako calAyamAna nahIM karatA, kabhI aisA vicAra nahIM karatA ki 'isa sthAnameM siMha Adi duSTa prANI rahate haiM ataH isa sthAnase zIghra cale jAnA cAhiye, rAtrikA anta kaba hogA ityAdi usa munike zayyAparoSahajaya hotA hai| 12 AkrozaparoSaha--jo muni duSTa aura ajJAnI janoMke dvArA kahe gaye kaThora aura asatya vacanoMko sunakara hRdayameM kicinmAtra bhI kaSAyako nahIM karatA hai aura pratikAra karanekI sAmarthya honepara bhI pratikAra karanekA vicAra bhI nahIM karatA hai usa munike AkrozaparISahajaya hotA hai| 13 vadhaparISaha-jo muni nAnAprakAra ke talavAra Adi tIkSNa zatroM ke dvArA zarIrapara prahAra kiye jAne para bhI prahAra karanevAloM se dveSa nahIM karatA hai kintu yaha vicAra karatA hai ki yaha mere pUrva karmakA hI phala hai aura zastroMke dvArA duHkhoMke kAraNa zarIrakA hI vighAta ho sakatA hai AtmAkA vighAta trikAlameM bhI saMbhava nahIM hai, usa munike vadhaparISahajaya hotA hai| 14 yAcanAparISaha-tapake dvArA zarIrake sUkha jAnepara asthipaJjaramAtra zarora zeSa rahane para bhI jo muni dInavacana, mukhavaivarNya Adi Adi saMjJAoMke dvArA bhojana Adi padArthIkI yAcanA nahIM karatA hai usake yAcanAparISahajaya hotA hai| For Private And Personal Use Only Page #600 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 / 10] navama adhyAya 489 15 alAbhaparISaha-aneka dinoMtaka AhAra na milanepara jo muni manameM kisI prakArakA kheda nahIM karatA hai aura bhikSAke lAbhase alAbhako hI tapakA hetu mAnatA hai usa munike alAbha parISahajaya hotI hai| 16 rogaparISaha-jo muni zarIrako apavitra, anitya aura paritrANa rahita samajha kara dharmakI vRddhi ke liye bhojanako svIkAra karatA hai, lekina apathya Adi AhArake lenese zarIrameM hajAroM roga utpanna hojAne para bhI vyAkula nahIM hotA hai aura sarvoSadhi Adi RddhiyoM ke honepara bhI rogakA pratikAra nahIM karatA hai usa munike rogaparISahajaya hotI hai| 17 tRNasparzaparISaha-jo muni calate samaya pairameM tRNa, kAMTe Adike cubha jAnese utpanna huI vedanAko zAntipUrvaka sahana kara letA hai usa munike tRNasparzaparISahajaya hotI hai| 18 malaparISaha-jisa munine jalakAyika jIvoMkI rakSAke liye maraNaparyanta snAnakA syAga kara diyA aura zarIrameM pasInA Anese dhUlike jama jAnepara tathA khujalI Adi rogoM ke utpanna ho jAnepara bhI zarIrako jo khujalAtA nahIM hai tathA jo aisA vicAra nahIM karatA hai ki merA zarIra malasahita hai aura isa bhikSukA zarIra kitanA nirmala hai usa munike malaparISahajaya hotI hai| 59 satkArapuraskAraparISaha-prazaMsA karaneko satkAra aura kisI kArya meM kisIko pradhAna banA deneko puraskAra kahate haiN| anya manuSyoM dvArA satkAra-puraskAra na kiye jAnepara jo muni aisA vicAra nahIM karatA hai ki maiM ciratapasvI hU~ maiMne aneka bAra vAdiyoMko zAstrArtha meM harAyA hai phira bhI merI koI bhakti nahIM karatA hai, Asana Adi nahIM detA hai, praNAma nahIM karatA hai / mujhase acche to mithyAtapasvI haiM jinako mithyAdRSTi loga sarvajJa mAnakara pUjate haiN| jo aisA kahA jAtA hai ki adhika tapasyA vAloMkI vyantara Adi pUjA karate haiM vaha saba mUTha hai / aisA vicAra na karanevAle munike satkArapuraskAraparISahajaya hotI haiN| 20 prajJAparISaha-jo muni tarka, vyAkaraNa, sAhitya, chanda, alaGkAra, adhyAtmazAstra Adi vidyAoM meM nipuNa honepara bhI jJAnakA mada nahIM karatA hai tathA jo isa bAtakA ghamaNDa nahIM karatA hai ki pravAdI mere sAmanese usI prakAra bhAga jAte haiM jisa prakAra siMhake zabdako sunakara hAthI bhAga jAte haiM usa munike prajJAparISahajaya hotI hai| - 21 ajJAnaparISaha-jo muni sakala zAstroM meM nipuNa honepara bhI dUsare puruSoMke dvArA kiye gaye 'yaha mUrkha hai' ityAdi AkSepoMko zAnta manase sahana kara letA hai usa munike ajJAna-parISahajaya hotI hai| 22 adarzanaparISada-cirakAla taka tapazcaryA karanepara bhI avadhijJAna yA Rddhi AdikI prApti na honepara jo muni vicAra nahIM karatA hai ki yaha dIkSA niSphala hai, vratoMkA dhAraNa karanA vyartha hai ityAdi, usa munike adarzanaparoSahajaya hotI hai| isa prakAra ina bAIsa parISahoMko jo muni zAnta cittase sahana karatA hai usa munike rAga dveSa Adi pariNAmoMse utpanna honevAle AsravakA nirodha hokara saMvara hotA hai| kisa guNasthAna meM kitane parISaha hote haiM sUkSmasAmparAyachamasthavItarAgayozcaturdaza // 10 // sUkSmasAmparAya arthAt dazaveM aura chadmasthavItarAga arthAt bArahaveM guNasthAnameM nimna caudaha parISaha hote haiM / kSudhA, tRSA, zIta, uSNa, daMzamazaka,caryA, zayyA, vadha, alAsa, roga, For Private And Personal Use Only Page #601 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 490 tattvArthavRtti hindI-sAra [9 / 11 tRNasparza, mala, prajJA aura ajJAna / chamakA artha hai jJAnAvaraNa aura darzanAvaraNa / jJAnAvaraNa aura darzanAvaraNakA udaya hone para bhI jisako antarmuhUrtameM kevalajJAna honevAlA ho usako chagastha vItarAga ( bArahaveM guNasthAnavartI muni) kahate haiM / prazna-chadmasthavItarAga guNasthAnameM mohanIya karmakA abhAva hai isaliye mohanIya karmake nimittase honevAle ATha parISaha yahA~ nahIM hote haiM yaha to ThIka hai lekina sUkSmasAmparAya guNasthAnameM to mohanIyakA sadbhAva rahatA hai ataH vahA~ mohanIyake nimittase honevAle nAgnya Adi ATha parISahoMkA sadbhAva aura batalAnA caahiye| uttara-sUkSmasAmparAya guNasthAnameM mohanIyakI saba prakRtiyoMkA udaya nahIM hotA kintu saMjvalana lobhakaSAyakA hI udaya rahatA hai aura vaha udaya bhI sUkSma hotA hai na ki bAdara / ataH yaha guNasthAna bhI chadmasthavItarAga guNasthAnake samAna hI hai| isaliye isa guNasthAnameM bhI caudaha hI parISaha hote haiN| prazna-chadmasthavItarAga guNasthAnameM mohanIyake udayakA abhAva hai aura sUkSmasAmparAyameM mohanIyake udayakI mandatA hai isalie donoM guNasthAnoMmeM kSudhA Adi caudaha parISahoMkA abhAva hI hogA, vahA~ unakA sahanA kaise saMbhava hai ? uttara-yadyapi ukta donoM guNasthAnoM meM caudaha parISaha nahIM hote haiM kintu una parISahoMke sahana karanekI zakti honeke kAraNa vahA~ caudaha parISahoMkA sadbhAva batalAyA gayA hai / jaise sarvArthasiddhike deva sAtaveM naraka taka gamana nahIM karate haiM phira bhI vahA~ taka gamana karanekI zakti honeke kAraNa unameM sAtaveM naraka paryanta gamana batalAyA hai| ekAdaza jine // 11 // sayogakevalI nAmaka teraharve guNasthAnameM gyAraha parISaha hote haiN| pUrvokta caudaha parIghahoMmeMse alAbha, prajJA aura ajJAnako chor3akara zeSa gyAraha parISahA~kA sadbhAva vedanIya karmake sadbhAvake kAraNa batalAyA gayA hai| prazna-terahave guNasthAnameM mohanIyake udayake abhAvameM kSudhA AdikI vedanA nahIM ho sakatI hai phira ye parISaha kaise utpanna hote haiM ? uttara-terahaveM guNasthAnameM kSudhA AdikI vedanAkA abhAva hone para bhI vedanIya dravya karmake sadbhAvake kAraNa vahA~ gyAraha parISahoMkA sadbhAva upacArase samajhanA caahiye| jaise jJAnAvaraNa karmake naSTa ho jAnese jinendra bhagavAnmeM ciMtAkA nirodha karane svarUpa dhyAna nahIM hotA hai phira bhI ciMtAko karane vAle karmake abhAva (nirodha) ho jAnese upacArase vahA~ dhyAnakA sadbhAva mAnA gayA hai| yahI bAta vahA~ paroSahoMke sadbhAyake viSayameM hai| yadi kevalI bhagavAnmeM kSudhA Adi vedanAkA sadbhAva mAnA jAya to kavalAhArakA bhI prasaGga unake hogaa| lekina aisA mAnanA ThIka nahIM hai| kyoMki ananta sukhake udaya hone se jinendra bhagavAna ke kavalAhAra nahI hotA hai| kavalAhAra vahI karatA hai jo kSudhAke klezase pIr3ita hotA hai| yadyapi jinendra ke vedanIyake udayakA sadbhAva rahatA hai lekina vaha mohanIyake abhAvameM apanA kArya nahIM kara sakatA jaise senApatike abhAva meM senA kucha kAma nahIM kara sktii| ___ athavA ukta sUtra meM na zabda kA adhyAhAra karanA cAhiye / na zabdakA adhyAhAra karanese "ekAdaza jine na" aisA sUtra hogA jisakA artha hogA ki jinendra bhagavAna ke gyAraha parISaha nahIM hote haiN| For Private And Personal Use Only Page #602 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 / 12-17] navama adhyAya 491 prameyakamalamArtaNDa meM ekAdaza zabdakA yaha artha kiyA gayA hai-ekena adhikA na daza iti ekAdaza arthAt eka+a+daza eka aura daza ( gyAraha ) parISaha jinendrake nahIM hote haiN| bAdarasAmparAye sarve // 12 // bAdarasAmparAya arthAt sthUla kaSAyavAle chaThaveM, sAtaveM, AThaveM aura navameM ina cAra guNasthAnoMmeM sampUrNa parISaha hote haiN| isakA tAtparya yaha hai ki sAmAyika, chedopasthApanA aura parihAravizuddhi ina tIna cAritroMmeM saba parISaha hote haiN| kauna parISaha kisa karmake udayase hotA hai ? jJAnAvaraNe prajJAjJAne // 13 // jJAnAvaraNa karmake udayase prajJA aura ajJAna ye do parISaha hote haiN| prazna-jJAnAvaraNa karmake udayase ajJAnapariSaha hotA hai yaha to ThIka hai kintu prajJAparISaha bhI jJAnAvaraNake udayase hotA hai yaha ThIka nahIM hai| kyoMki prajJAparISaha arthAt jJAnakA mada jJAnAvaraNake vinAza honepara hotA hai ataH vaha jJAnAvaraNake udayase kaise ho sakatA hai ? . uttara-prajJAkSAyopazamikI hai arthAt matijJAnAvaraNa aura zrutajJAnAvaraNake kSayopazama honepara aura avadhijJAnAvaraNa Adike sadbhAva honepara prajJAkA mada hotA hai| sampUrNa jJAnAvaraNake kSaya ho jAnepara jJAnakA mada nahIM hotA hai| ataH prajJAparISaha jJAnAvaraNake udayase hI hotA hai| darzanamohAntarAyayoradarzanAlAbhau // 14 // darzanamohanIyake udayase adarzanaparISaha aura antarAya karma ke udayase alAbha parISaha hotA hai| cAritramohe nAgnyAratistrIniSadyAkrozayAcanAsatkArapuraskArAH // 15 // cAritra mohanIyake udayase nAgnya, arati, strI, niSadyA, Akroza, yAcanA aura satkArapuraskAra ye sAta parISaha hote haiM / ye parISaha puMveda Adike udayake kAraNa hote haiN| mohake udayase prANipIr3A hotI hai aura prANipIr3Ake parihArake liye niSadyA parISaha hotA hai ataH yaha bhI mohake udayase hotA hai / vedanIye zeSAH // 16 // vedanIya karmake udayase kSudhA, tRSA, zIta, uSNa, dazamazaka, caryA, zayyA, vadha, roga, tRNasparza aura mala ye gyAraha parISaha hote haiN| eka sAtha eka jIvake honevAle parIpahoMkI saMkhyA ekAdayo bhAjyA yugapadekasminnekonaviMzatiH // 17 // eka sAtha eka jIvake ekako Adi lekara unnIsa paroSaha taka ho sakate hai| eka jIvake eka kAlameM adhikase adhika unnIsa parISaha ho sakate haiN| kyoMki zIta For Private And Personal Use Only Page #603 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 492 tattvArthavRtti hindI-sAra [ 9 / 18 aura uSNa ina do parISahoMmeM se eka kAlameM eka hI parISaha hogA tathA caryA, zayyA aura niSadyA ina tIna parISahoMmeM se eka kAlameM eka hI parISaha hogaa| isa prakAra bAIsa parISahoM meM se tIna parISaha ghaTa jAne para eka sAtha unnIsa parISaha hI ho sakate haiM, adhika nhiiN| prazna-prajJA aura ajJAna parISahameM paraspara meM virodha hai ataH ye donoM parISaha eka sAtha kaise hoMge ? uttara-zratajJAnake honepara prajJAparISaha hotA hai aura avadhi, manaHparyaya aura kevalajJAnake abhAvameM ajJAna parISaha hotA hai ataH ye donoM parISaha eka sAtha ho sakate haiN| cAritrakA varNanasAmAyikachedopasthApanAparihAravizuddhisUkSmasAmparAyayathAkhyAtamiti cAritram // 18 // sAmAyika, chedopasthApanA, parihAravizuddhi, sUkSmasAmparAya aura yathAkhyAta ye pA~ca cAritra haiN| sUtrameM 'iti' zabda samAptivAcaka hai jisakA artha hai ki yathAkhyAta cAritrase karmoMkA pUrNa kSaya hotA hai / daza prakArake dharmoM meM jo saMyamadharma batalAyA gayA hai vaha cAritra hI hai lekina punaH yahA~ cAritrakA varNana isa bAtako batalAtA hai ki cAritra nirvANakA sAkSAt kAraNa hai| - sampUrNa pApoMke tyAga karaneko sAmAyika cAritra kahate hai / isake do bheda hai-parimita kAla sAmAyika aura aparimitakAla sAmAyika / svAdhyAya Adi karanemeM parimitakAla sAmAyika hotA hai aura IryApatha AdimeM aparimitakAla sAmAyika hotA hai| pramAdake vazase ahiMsA Adi vratoMmeM dUSaNa laga jAne para Agamokta vidhise usa doSakA prAyazcitta karake punaH vratoMkA grahaNa karanA 'chedopasthApanA cAritra hai| vratoMmeM doSa laga jAne para pakSa, mAsa AdikI dIkSAkA cheda (nAza) karake punaH vratoMmeM sthApanA karanA athavA saGkalpa aura vikalpoMkA tyAga karanA bhI chedopasthApanA cAritra hai| jisa cAritrameM jIvoMkI hiMsAkA tyAga honese vizeSa zuddhi (karmamalakA nAza) ho usako parihAravizuddhi cAritra kahate haiN| jisa munikI Ayu battIsa varSakI ho, jo bahuta kAla taka tIrthakarake caraNoM meM raha cukA ho, pratyAkhyAna nAmaka navama pUrvameM kahe gaye samyaka AcArakA jAnane vAlA ho, pramAda rahita ho aura tInoM sandhyAoM ko chor3akara kevala do gavyUti (cAra mIla) gamana karane vAlA ho usa munike parihAravizuddhi cAritra hotA hai / tIrthakarake pAdamUlameM rahanekA kAla varSapRthaktva ( tIna varSase adhika aura nau varSase kama ) hai| jisa cAritrameM ati sUkSma lobha kaSAyakA udaya rahatA hai usako sUkSmasAmparAya cAritra kahate haiN| sampUrNa mohanIyake upazama yA kSaya hone para AtmAke apane svarUpameM sthira honeko yathAkhyAta cAritra kahate haiN| yathAkhyAtakA artha hai ki AtmAke svarUpako jaisA kA taisA kahanA / yathAkhyAtakA dUsarA nAma athAkhyAta bhI hai jisakA artha hai ki isa prakArake utkRSTa cAritrako jIvane pahile prApta nahIM kiyA thA aura mohake kSaya yA upazama ho jAne para prApta kiyA hai| sAmAyika Adi cAritroMmeM uttarottara guNoMkI utkRSTatA honese inakA krama se varNana kiyA gayA hai| For Private And Personal Use Only Page #604 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navama adhyAya 9 / 19-20 ] bAhya tapaanazanAvamaudarya vRtti parisaMkhyAnarasaparityAgaviviktazayyAsanakAya klezAH bAhyaM tapaH // 19 // anazana, avamaudarya, vRttiparisaMkhyAna, rasaparityAga, viviktazayyAsana aura kAyakleza ye chaha bAhya tapa haiN| __ phalakI apekSA na karake saMyamakI vRddhike liye, rAgake nAzake liye, koMke kSayake liye,dhyAnaprApti aura zAstrAbhyAsa Adike liye jo upavAsa kiyA jAtA hai vaha anazana hai| saMyamameM sAvadhAna rahane ke liye, pitta, zleSma Adi doSoMke upazamanake liye, jJAna, dhyAna AdikI siddhike liye kama bhojana karanA avamaudarya hai / vRttiarthAt bhojanakI pravRttimeM parisaMkhyAna arthAta saba prakArase maryAdA karanA vRttiparisaMkhyAna hai| tAtparya yaha hai ki bhojana ko jAte samaya eka ghara, eka galI AdimeM bhojana karanekA niyama karanA vRttiparisaMkhyAna hai| indriyoMke nigraha ke liye, nidrAko jItaneke liye aura svAdhyAya AdikI siddhike liye ghRta Adi rasoMkA tyAga kara denA rasaparityAga hai| brahmacaryakI siddhi aura svAdhyAya, dhyAna AdikI prAptike liye prANIpIr3Ase rahita ekAnta aura zunya ghara guphA AdimeM sonA aura baiThanA viviktazayyAsana hai| garmI meM, ghAmameM, zIta RtumeM khule sthAnameM aura varSA meM vRkSoM ke nIce baiThakara dhyAna Adike dvArA zarIrako kaSTa denA kAyakleza hai| kAyakleza karanese zArIrika sukhoMkI icchA nahIM rahatI hai, zArIrika duHkhoMke sahana karanekI zakti AtI hai aura jainadharmakI prabhAvanA Adi hotI hai| . kAyakleza svayaM icchAnusAra kiyA jAtA hai aura parISaha vinA icchAke hotA hai yaha kAyakleza aura parISahameM bheda hai| - yaha chaha prakArakA tapa bAhya vastuoMkI apekSAse hotA hai aura dUsare logoMko pratyakSa hotA hai ataH isako bAhya tapa kahate haiN| Abhyantara tapaprAyazcittavinayavaiyAvRttyasvAdhyAyavyutsargadhyAnAnyuttaram // 20 // prAyazcitta, vinaya, vaiyAvRttya, svAdhyAya, vyutsarga aura dhyAna ye chaha Abhyantara tapa haiN| pramAda athavA ajJAnase lage hue doSoMkI zuddhi karanA prAyazcitta hai| utkRSTa cAritra ke dhAraka muniko 'prAya' aura manako citta kahate haiM / ataH manakI zuddhi karanevAle kamako prAyazcitta kahate haiM / jyeSTha muniyoMkA Adara karanA vinaya hai| bImAra muniyoMkI zarIrake dvArA athavA paira dabAkara yA anya kisI prakArase sevA karanA vaiyAvRsya hai / jJAnakI bhAvanAmeM Alasya nahIM karanA svAdhyAya hai / bAhya aura Abhyantara parigrahakA tyAga kara denA vyutsarga hai / manakI caJcalatAko rokakara eka arthameM manako lagAnA dhyAna hai| 5. ina tapoMmeM zrAbhyantara arthAt manakA niyamana (vazIkaraNa) honese aura dUsare logoM ko pratyakSa na honese inako Abhyantara tapa kahate haiN| For Private And Personal Use Only Page #605 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti hindI-sAra [ 9 / 29-22 Abhyantara tapoMke uttara bheda navacaturdazapaJcadvi bhedA yathAkramam // 21 // kramase prAyazcitake nava, vinaya ke cAra, vaiyAvRttya ke daza, svAdhyAyake pA~ca aura vyutsargake do bheda hote haiN| - prAyazcittake nava bhedaAlocanapratikramaNatadubhayavivekavyutsargatapazchedaparihAropasthApanAH // 22 // Alocana, pratikramaNa, tadubhaya, viveka, vyutsarga, tapa, cheda, parihAra aura upasthApanA-ye prAyazcitta ke nava bheda haiN| ekAnta meM baiThe hue, prasanna, doSa, deza aura kAlako jAnanevAle guruke sAmane niSkapaTa bhAvase vinagasahita aura bhagavatI ArAdhanAmeM batalAye hue daza prakAra ke doSoMse rahita vidhise apane doSoMko pragaTa kara denA AlocanA hai| AlocanAke daza doSa isa prakAra haiM-1 gurumeM anukampA utpanna karake AlocanA karanA Akampita doSa hai| 2 vacanoMse anumAna karake AlocanA karanA anumAnita doSa hai| 3 logoMne jisa doSako dekha liyA ho usIkI AlocanA karanA dRSTadoSa hai| 4 moTe yA sthUla doSoMkI hI AlocanA karanA bAdaradoSa hai| 5 alpa yA sUkSma doSa kI hI AlocanA karanA sUkSma doSa hai| 6 kisIke dvArA usake doSako prakAzita kiye jAnepara kahanA ki jisa prakArakA doSa isane prakAzita kiyA hai usI prakArakA doSa merA bhI hai| isa prakAra gupta doSa kI AlocanA karanA pracchanna doSa hai / 7 kolAhalake bIca meM AlocanA karanA jisase guru ThIka tarahase na suna sake so zabdAkulita doSa hai| 8 bahuta logoMke sAmane AlocanA karanA bahujana doSa hai| 9 doSoM ko nahIM samajhanevAle guruke pAsa AlocanA karanA avyaktadoSa hai| 10 aise guruke pAsa usa doSakI AlocanA karanA jo doSa usa gurumeM bhI ho, yaha tatsevI doSa hai| yadi puruSa AlocanA kare to eka guru aura eka ziSya isa prakAra doke Azrayase AlocanA hotI hai| aura yadi strI AlocanA kareM to candra, sUrya, dIpaka Adike prakAzameM eka guru aura do triyA~ athavA do guru aura eka strI isa prakAra tInake honepara AlocanA hotI hai / AlocanA nahIM karanevAleko durdharatapa bhI icchita phaladAyaka nahIM hotA hai| apane doSoMko uccAraNa karake kahanA ki mere doSa mithyA ho pratikramaNa hai| gurukI AjJAse pratikramaNa ziSya ko hI karanA cAhiye aura AlocanAko dekara AcAryako pratikramaNa karanA caahiye| zuddha honepara bhI azuddha honekA saMdeha yA viparyaya ho athavA azuddha honepara bhI jahA~ zuddhatA kA nizcaya ho vahA~ AlocanA aura pratikramaNa donoM karanA cAhiye isako tadubhaya kahate haiN| jisa vastu ke na khAnekA niyama ho usa vastuke bartana yA mukhameM bhA jAne para athavA jina vastuoMse kaSAya Adi utpanna ho una saba vastuoMkA tyAga kara denA viveka hai / niyatakAla paryanta zarIra, vacana aura manakA tyAga kara denA vyutsarga hai| upavAsa Adi chaha prakArakA bAhyatapa tapa prAyazcitta hai| dina, pakSa, mAsa Adi dIkSAkA cheda kara denA cheda prAyazcitta hai / dina, pakSa, mAsa Adi niyata kAla taka saMghase pRthak kara denA parihAra hai / mahAvratoMkA mUlaccheda karake punaH dIkSA denA upasthApanA prAyazcitta hai| For Private And Personal Use Only Page #606 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 / 23-24 ] navama adhyAya AlocanA Adi kina kina doSoMke karane para kiye jAte haiM.. AcAryase binA pUche AtApana Adi yoga karane para, pustaka pIchI Adi dUsaroMke upakaraNa lene para, parokSameM pramAdase AcAryakI AjJAkA pAlana nahIM karane para, AcAryase binA pUche AcAryake kAmako cale jAkara Anepara, dUsare saMghase binA pUche apane saMghameM A jAne para, niyata deza kAlameM karane yogya kAryako dharmakathA AdimeM vyasta rahaneke kAraNa mUla jAne para kAlAntarameM karane para AlocanA kI jAtI hai| chaha indriyoMmeM se vacana Adi kI duSpravRtti honepara, AcArya Adise hAtha, paira AdikA saMghaTa (ragar3a)hojAne para, vrata, samiti aura guptiyoM meM svalpa aticAra laganepara, paizunya, kalaha Adi karane para, vaiyAvRttya, svAdhyAya AdimeM pramAda karane para, kAmavikAra hone para aura dUsaroMko saMkleza Adi denepara pratikramaNa kiyA jAtA hai| dina aura rAtrike antameM bhojana gamana Adi karane para, kezaloMca karane para, nakhoMkA cheda karane para, svapnadoSa hone para, rAtribhojana karane para aura pakSa, mAsa, cAra mAsa, varSa paryanta doSa karane para AlocanA aura pratikramaNa donoM hote haiN| maunake binA kezaloca karanemeM, peTase kIr3e nikalanepara, himapAta macchara yA pracaNDa vAyuse saMgharSa hone para, gIlI bhUmi para calane para, hare ghAsa para calane para, kIcar3ameM calane para, jakAtaka jalameM ghusane para, dusarekI vastuko apane kAmameM lene para, nAva Adise nadI pAra karane para, pustakake gira jAnepara, pratimAke gira jAne para, sthAvara jIvoMke vidhAta hone para, binA dekhe sthAnameM zauca Adi karane para, pAkSika pratikramaNa vyAkhyAna Adi kriyAoM ke anta meM, anajAnameM mala nikala jAne para vyutsarga kiyA jAtA hai / isI prakAra tapa, cheda zrAdi karaneke viSayameM Agamase jJAna kara lenA cAhiye / nava prakArake prAyazcitta karanese bhAvazuddhi, caJcalatAkA abhAva, zalyakA parihAra aura dharmameM dRr3hatA Adi hotI hai| vinayake bheda jJAnadarzanacAritropacArAH // 23 // jJAnavinaya, darzanavinaya, cAritravinaya aura upacAra vinaya ye cAra vinaya haiN| Alasya rahita hokara, deza kAla bhAva Adi kI zuddhipUrvaka, vinaya sahita mokSake liye yathAzakti jJAnakA grahaNa, smaraNa Adi karanA jJAnavinaya hai| tattvoMke zraddhAnameM zaMkA, kAMkSA Adi doSoMkA na honA darzanavinaya hai| nirdoSa cAritrakA svayaM pAlana karanA aura cAritra dhAraka puruSoMkI bhakti Adi karanA cAritravinaya hai| AcArya, upAdhyAya, Adiko dekhakara khar3e honA, namaskAra karanA tathA unake parokSameM parokSa vinaya karanA, unake guNoMkA smaraNa karanA Adi upacAra vinaya hai / vinayake hone para mAnalAbha, AhAravizuddhi samyagArAdhanA Adi hotI hai| vaiyAvRttyake bheda-- AcAryopAdhyAyatapasvizaikSyaglAnagaNakulasaGghasAdhumanojJAnAm // 24 // AcArya, upAdhyAya, tapasvI, zaikSya, glAna, gaNa, kula, saMgha, sAdhu aura manojJa ina daza prakAra ke muniyoMkI sevA karanA so daza prakArakA vaiyAvRttya hai| : jo svayaM vratoMkA AcaraNa karate haiM aura dUsaroMko karAte haiM unako AcArya kahate haiN| jinake pAsa zAkhoMkA adhyayana kiyA jAtA hai ve 'upAdhyAya haiN| jo mahopayAsa Adi For Private And Personal Use Only Page #607 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 496 tattvArthavRtti hindI-sAra [ 9 / 25-26 toko karate haiM ve tapasvI haiM / zAstroMke adhyayana karanemeM tatpara muniyoMko zaikSya kahate haiN| roga Adise jisakA zarIra pIr3ita ho usa. muniko glAna kahate haiN| vRddha muniyoM ke samUhako gaNa kahate haiN| dIkSA denevAle AcAryake ziSyoM ke samUhako kula kahate haiN| RSi, muni yati aura anagAra ina cAra prakAra ke muniyoMke samUhako saMgha kahate haiM athavA muni, AryikA, zrAvaka aura zrAvikAoM ke samUhako saMgha kahate haiN| jo cirakAlase dIkSita ho usako sAdhu kahate haiM / vaktRtva Adi guNoMse zobhita aura logoM dvArA prazaMsita muniko manojJa kahate haiM / isa prakArake asaMyata samyagdRSTiko bhI manojhaM kahate haiN| ina daza prakAra ke muniyoMko vyAdhi honepara prAsuka, auSadhi,bhaktapAna Adi padhyavastu, sthAna aura saMstaraNa Adi ke dvArA unakI vaiyAvRtti karanA cAhiye / isI prakAra dharmopakaraNoM ko dekara, parISahoMkA nAza kara, mithyAtva Adike honepara samyaktvameM sthApanA karake tathA bAhya vastuke na honepara apane zarIrase hI zleSma Adi zarIramalako poMcha karake vaiyAvRtti karanI cAhiye / vaiyAvRtya karanese samAdhikI prApti, glAnikA abhAva aura pravacana vAtsalya Adi kI prakaTatA hotI hai| svAdhyAyake bhedavAcanApRcchanAnuprekSAmnAyadharmopadezAH // 25 // vAcanA, pRcchanA, anuprekSA, AmnAya aura dharmopadeza ye svAdhyAyake pA~ca bheda haiN| phalakI apekSA na karake zAstra par3hanA zAstrakA artha kahanA aura anya jIvoMke liye zAstra aura artha donoMkA vyAkhyAna karanA vAcanA hai| saMzayako dara karaneke liye athavA nizcayako dRr3ha karaneke liye jJAta arthako guruse pUchanA pRcchanA hai / apanI unnati dikhAne, para pratAraNa, upahAsa Adike liye kI gaI pRcchanA saMvarakA kAraNa nahIM hotI hai| ____ekAgra manase jAne hue arthakA bAra bAra abhyAsa yA vicAra karanA anuprekSA hai / zuddha uccAraNa karate hue pATha karaneko AmnAya kahate haiN| dRSTa aura adRSTa phalakI apekSA na karake asaMyamako dUra karaneke liye, mithyAmArgakA nAza karaneke liye aura AtmAke kalyANa ke liye dharmakathA AdikA upadeza karanA dharmopadeza hai| svAdhyAya karanese buddhi bar3hatI hai,adhyavasAya prazasta hotA hai, tapameM vRddhi hotI hai| pravacanakI sthiti hotI hai,atIcAroMkI zuddhi hotI hai / saMzayakA nAza hotA hai, mithyAvAdiyoMkA bhaya nahIM rahatA hai aura saMvega hotA hai| __vyutsargake bheda bAhyAbhyantaroSadhyoH // 26 // bAhyopadhi vyutsarga aura zrAbhyantaropadhi vyutsarga ye do vyutsarga haiN| dhana, dhAnya Adi bAhyaparigrahakA tyAga karanA bAhyopadhi vyutsarga hai aura kAma, krodha, Adi AtmAke duSTa bhAvoMkA tyAga karanA Abhyantaropadhivyutsarga hai / niyata kAla taka athavA yAvajjIvanake liye zarIrakA tyAga kara denA so bhI Abhyantaropadhi vyutsarga hai| vyutsargase nirmamatva, nirbhayatA, doSoMkA nAza, jInekI AzAkA nAza aura mokSamArgameM tatparatA Adi hotI haiN| For Private And Personal Use Only Page #608 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 / 27-29] navama adhyAya 497 dhyAnakA svarUpauttamasaMhananasyaikAgracintAnirodho dhyAnamAntarmuhUrtAt // 27 // cittako anya vikalpoMse haTAkara eka hI arthameM lagAneko dhyAna kahate haiN| dhyAna uttamasaMhanana vAloMke antarmuhUrta taka ho sakatA hai| vanavRSabhanArAca,vaanArAca aura nArAca ye tIna uttama saMhanana kahalAte haiM / dhyAnake Alambana bhUta dravya yA paryAya ko 'ana' aura eka 'ana' pradhAna vastuko 'ekAgra' kahate haiN| ekAgrameM cintAkA nirodha karanA arthAt anya arthokI cintA yA vicAra chor3akara eka hI arthakA vicAra karanA dhyAna kahalAtA hai| dhyAnakA viSaya eka hI artha hotA hai / jabataka citta meM nAnA prakArake padArthoM ke vicAra Ate raheMge taba taka vaha dhyAna nahIM kahalA sktaa| ataH ekAgracintAnirodhakA hI nAma dhyAna hai| dhyAnakA kAla antarmuhUrta hai / kisI eka artha meM bahutakAla taka citta ko lagAnA adhika kaThina hai ataH antarmuhUrta ke bAda ekAgracintAnirodha nahIM ho sakatA / yadi antarmuhUrta ke liye nizcala rUpase. ekAgracintAnirodha ho jAya to sarva karmoMkA kSaya zIghra ho jAtA hai / prazna-cintAke nirodha karaneko dhyAna kahA gayA hai aura nirodha abhAvako kahate haiN| yadi eka artha meM cintAkA abhAva (ekAgra cintA nirodha) dhyAna hai to dhyAna gaganakusumakI taraha asat ho jaaygaa| uttara ----dhyAna sat bhI hai aura asat bhI hai| dhyAnameM kevala eka hI arthakI cintA rahatI hai ataH dhyAna sat hai tathA anya arthokI cintA nahIM rahatI hai ataH dhyAna asat bhI hai| athavA nirodha zabdakA artha abhAva nahIM kreNge| jaba nirodha zabda bhAvavAcaka hotA hai taba usakA artha abhAva hotA hai aura jaba karmavAcaka hotA hai taba usakA artha hotA hai vaha vastu jo niruddhakI gaI (rokI gaI) ho| ataH isa arthameM eka arthameM avicala jJAnakA nAma hI dhyAna hogaa| nizcala dIpazikhAkI taraha nistaraGga jJAnako hI dhyAna kahate haiN| tIna uttama saMhananoM meM se prathama saMhananase hI mukti hotI hai| anya do saMhananoMse dhyAna to hotA hai kintu mukti nahIM hotI hai| dhyAnake bheda ArgaraudradharmyazuklAni // 28 // ArtadhyAna, raudradhyAna, dharmyadhyAna aura zukladhyAna ye dhyAnake cAra bheda haiN| duHkhAvasthAko prApta jIvakA jo dhyAna (cintA) hai usako ArtadhyAna kahate haiN| rudra (krUra) prANI dvArA kiyA gayA kArya athavA vicAra raudradhyAna hai| vastuke svarUpameM cittako lagAnA dharmyadhyAna hai / jIvoMke zuddha pariNAmoMse jo dhyAna kiyA jAtA hai vaha zukladhyAna hai| ___ prathama do dhyAna pApAsravake kAraNa honese aprazasta dhyAna kahalAte hai aura karmamalako naSTa karane meM samartha hone ke kAraNa dharmya aura zukla dhyAna prazasta dhyAna kahalAte haiN| pare mokSa hetU // 29 // inameM dharmya aura zumla dhyAna mokSake kAraNa haiN| dharmyadhyAna paramparAne mokSakA For Private And Personal Use Only Page #609 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 498 'tattvArthavRtti hindI-sAra [ 9130-34 kAraNa hotA hai aura zukla dhyAna sAkSAt mokSakA kAraNa hotA hai, lekina upazama zreNIkI apekSAse tIsare bhavameM mokSakA dAyaka hotA hai| jaba dharya aura zukladhyAna mokSake kAraNa haiM to yaha svayaM siddha hai ki AtaM aura raudra dhyAna saMsArake kAraNa haiN| ArttadhyAnakA svarUpa aura bhedaArttamamanojJasya samprayoge tadviprayogAya smRtisamanvAhAraH // 30 / / aniSTa padArthake saMyoga ho jAne para usa arthako dUra karaneke liye bAra bAra vicAra karanA so aniSTasaMyogaja nAmaka prathama ArttadhyAna hai| aniSTa artha cetana aura acetana donoM prakArakA hotA hai / kurupa durgandhayukta zarIra sahita strI Adi tathA bhayako utpanna karane vAle zatru, sarpa Adi amanojJa cetana padArtha haiN| aura zastra, viSa, kaNTaka Adi amanojJa acetana padArtha haiN| viparItaM manojJasya // 31 // strI, putra, dhAnya Adi iSTa padArtha ke viyoga hojAne para usakI prAptike liye bAra bAra vicAra karanA so iSTasaMyogaja nAmaka dvitIya ArtadhyAna hai| vedanAyAzca // 32 // vedanA ( rogAdi ) ke honepara usako dUra karaneke liye bAra bAra vicAra karanA so vedanAjanya tRtIya ArtadhyAna hai| rogake honepara adhIra ho jAnA, yaha roga mujhe bahuta kaSTa de rahA hai, isa rogakA nAza kaba hogA isa prakAra sadA rogajanya duHkhakA hI vicAra karate rahanekA nAma tRtIya ArtadhyAna hai| nidAnazca // 33 // bhaviSya kAlameM bhogoMkI prAptiko AkAMkSAmeM cittako bAra bAra lagAnA so nidAnaja nAmaka caturtha zrA-dhyAna hai| ArtadhyAnake svAmItadaviratadezaviratapramattasaMyatAnAm // 34 // Upara kahA huA cAra prakArakA ArtadhyAna avirata, dezavirata aura pramattasaMyatoM ke hotA hai / atoMkA pAlana na karanevAle prathama cAra guNasthAnoMke jIva avirata kahalAte haiN| paJcama guNasthAnavartI zrAvaka dezavirata haiN| aura pandraha pramAdasahita chaThaveM guNasthAnavartI muniko pramattasaMyata kahate haiM / prathama pA~ca guNasthAnavI jIvoMke cAroM prakArakA ArtadhyAna hotA hai lekina chaThaveM guNasthAnavartI munike nidAnako chor3akara anya tIna ArtadhyAna hote haiN| prazna-dezaviratake nidAna ArtadhyAna nahIM ho sakatA hai kyoMki nidAna eka zalya hai aura zalya sahita jIvake vrata nahIM ho sakate haiN| tAtparya yaha hai ki dezaviratake nidAna zalya nahIM ho sakatI hai| uttara-dezavirata aNuvratoMkA dhArI hotA hai aura aNuvratoMke sAtha svalpa nidAna For Private And Personal Use Only Page #610 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 499 navama adhyAya raha bhI sakatA hai| ataH dezaviratameM cAroM ArtadhyAna hote haiN| pramattasaMyatake pramAdake udayakI adhikatA honese tIna ArtadhyAna kabhI kabhI hote haiN| raudradhyAnakA svarUpa va svAmIhiMsAnRtasteyaviSayasaMrakSaNebhyo raudramaviratadezaviratayoH // 35 // hiMsA, jhUTha, corI aura viSayasaMrakSaNa ( viSayoMmeM indriyoM kI pravRtti ) ina cAra vRttiyoMse raudradhyAna hotA hai / ina cAra kAryoM ke viSayameM sadA vicAra karate rahanA aura ina kAryoM meM pravRtti karanA so raudradhyAna hai| raudradhyAna avirata aura dezavirata guNasthAnavartI jIvoMke hotA hai| prazna-avirata jIvake raudradhyAnakA honA to ThIka hai lekina dezaviratake raudradhyAna kaise ho sakatA hai ? uttara-dezaviratake bhI raudra dhyAna kabhI kabhI hotA hai| kyoMki ekadezase virata honeke kAraNa kabhI kabhI hiMsA AdimeM pravRtti aura dhanasaMrakSaNa AdikI icchA honese deza viratake raudradhyAna hotA hai| lekina samyagdarzana sahita honeke kAraNa isakA raudra dhyAna narakAdi gatiyoMkA kAraNa nahIM hotA hai| samyagdarzana sahita jIva nArakI, tiryazca, napuMsaka aura strI paryAyameM utpanna nahIM hotA hai tathA duSkula, alpAyu aura daridratAko prApta nahIM karatA hai| pramattasaMyatake raudradhyAna nahIM hotA hai kyoMki raudradhyAnake hone para asaMyama ho jAtA hai| dharmadhyAnakA svarUpa va bhedaAjJApAyavipAkasaMsthAnavicayAya dharmyam // 36 // AjJAvicaya apAyavicaya vipAkavicaya aura saMsthAnavicaya, ye dharmyadhyAnake cAra bheda haiM / AjJA, apAya,vipAka aura saMsthAna inake viSayameM cintavana karaneko dharmya dhyAna kahate haiN| ___AjJAvicaya-AptavaktAke na honepara, svayaM mandabuddhi honepara, padArthoM ke atyanta sUkSma honeke kAraNa, hetu, dRSTAnta AdikA abhAva hone para jo Asanna bhavya jIva sarvajJapraNIta zAstrako pramANa mAnakara yaha svIkAra karatA hai ki jainAgamameM vastukA jo svarUpa batalAyA vaha vaisA hI hai, jinendra bhagavAnkA upadeza mithyA nahIM hotA hai| isa prakAra atyanta sUkSma padArtha ke viSayameM jinendrakI AjJAko pramANa mAnakara arthake svarUpakA nizcaya karanA AnAvicaya hai| athavA vastuke tattvako yathAvat jAnanepara bhI usa vastuko pratipAdana karanekI icchAse taka, pramANa aura nayake dvArA usa vastuke svarUpakA cintavana yA pratipAdana karanA AvAvicaya hai| apAyavicaya--mithyAdRSTi jIva janmAndhake samAna haiM ve sarvajJa vItarAga praNIta mArgase parAGmukha rahate hue bhI mokSakI icchA karate haiM lekina usake mArgako nahIM jAnate haiN| isa prakAra sanmArgake vinAzakA vicAra karanA apAyavicaya hai / athavA ina prANiyoMke mithyAdarzana, mithyAjJAna aura mithyAcAritrakA vinAza kaise hogA isa para vicAra karanA apAyavicaya hai| vipAvicaya-dravya, kSetra, kAla, bhava aura bhAvake anusAra honevAle jJAnAvaraNa Adi ATha karmoM ke phalakA vicAra karanA vipAkavicaya hai| For Private And Personal Use Only Page #611 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti hindI-sAra [ 9337-41 saMsthAnavicaya-tIna lokake AkArakA vicAra karanA saMsthAna vicaya hai|| ukta cAra prakArake dhyAnako dhaHdhyAna kahate haiM kyoMki inameM uttama kSamA Adi daza dharmoMkA sadbhAva pAyA jAtA hai| dharmake aneka artha hote haiN| vastuke svabhAvako dharma kahate haiN| uttama kSamA Adiko dharma kahate haiN| cAritrako dharma kahate haiM / jIvoMkI rakSAko dharma kahate hai| apramatta saMyata munike sAkSAt dharmyadhyAna hotA hai aura avirata, dezavirata aura pramattasaMyata jIvoMke gauNa dharmya dhyAna hotA hai| ___zukladhyAnake svAmI zukle cAye. pUrvavidaH // 37 // pRthaktvavitarka aura ekatvavitarka ye do zukladhyAna pUrvajJAnadhArI zrutakevalIke hote haiN| 'ca' zabdase zrutakevalIke dharmya dhyAna bhI hotA hai| zrutakevalIke zreNI car3haneke pahile dharmya dhyAna hotA hai| donoM zreNiyoM meM pRthaktvavitarka aura ekatvavitarka ye do zukla dhyAna hote haiM / zrutakevalIke AThaveM guNasthAnase pahile dharmyadhyAna hotA hai aura AThaveM narve, dazaveM aura gyArahaveM guNasthAnoMmeM pRthaktva vitarka zukladhyAna hotA hai aura bArahaveM guNasthAnameM ekatvavitarka zukladhyAna hotA hai| pare kevalinaH // 38 // sUkSmakriyApratipAti zukladhyAna sayogakevalIke aura vyuparatakriyAnivarti zukladhyAna ayogakevalIke hotA hai| zukladhyAnake bhedapRthaktvaikatvavitarkasUkSmakriyApratipAtivyuparatakriyAnivartIni // 39 // pRthaktvavitarka, ekatvavitarka, sUkSmakriyApratipAti aura vyuparatakriyAnivarti ye cAra zukladhyAnake bheda haiN| pairoMse gamana na karake padmAsanase hI gamana karaneko sukSmakriyA kahate haiM / isa prakAra kI sUkSmakriyA jisameM pAI jAya vaha sUkSmakriyApratipAti zukladhyAna hai aura jisameM sUkSmakriyAkA bhI vinAza ho gayA ho vaha vyuparatakriyAnivarti zukladhyAna hai| zukladhyAnake Alambana'vyekayogakAyayogAyogAnAm // 40 // ukta cAra zukladhyAna kramase tIna yoga, eka yoga, kAyayoga aura yogarahita jIvoM ke hote haiM / arthAt mana, vacana aura kAyayogavAle jIvoMke pRthaktvavitarka, tIna yogoM meM se ekayogavAle jIvoMke ekaktvavitarka, kAyayogavAloMke sUkSmakriyApratipAti aura yogarahita jIvoMke vyuparatakriyAnivarti zukla dhyAna hotA hai| Adike do dhyAnoMkI vizeSatA ekAzraye savitarkavIcAre pUrve // 41 // pRthaktvavitarka aura ekatvavitarka ye do zukladhyAna paripUrNa zrutajJAna dhArI jIvake For Private And Personal Use Only Page #612 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 / 42-44] navama adhyAya 501 hote haiM tathA vitarka aura vIcAra sahita hote haiN| sampUrNa zrutajJAnakA dhArI jIva hI ina dhyAnoMkA prArambha karatA hai| avIcAraM dvitIyam // 42 // lekina dUsarA zukladhyAna vIcArarahita hai| ataH pahile zukla dhyAnakA nAma pRthaksvavitarkavIcAra hai aura dvitIya zukladhyAnakA nAma ekatvavitarkAvIcAra hai / vitarkakA lakSaNa vitarkaH zrutam // 43 // zrutajJAnako vitarka kahate haiM / vitarkakA artha hai vizeSarUpase tarka yA vicAra krnaa| prathama aura dvitIya zukladhyAna zrutajJAnake balase hote haiM ataH donoM dhyAna savitarka haiN| vIcArakA lakSaNavIcAro'rthavyaJjanayogasaGkrAntiH // 44 // artha, vyaJjana aura yogako saMkrAnti ( parivartana ) ko vIcAra kahate haiN| dhyAna karane yogya padArtha ( dravya yA paryAya) ko artha kahate haiM / vacana yA zabda ko vyaJjana kahate haiM / aura mana, vacana aura kAyake vyApArako yoga kahate haiN| saMkrAntikA artha hai privrtn| arthasaMkrAnti-dravyako chor3akara paryAyakA dhyAna karanA aura paryAyako chor3akara dravyakA dhyAna karanA isa prakAra bAra bAra dhyeya arthameM parivartana honA arthasaMkrAnti hai| vyaJjanasaMkrAnti-zrutajJAnake kisI eka zabdako chor3akara anya zabdakA Alambana lenA aura usako chor3akara punaH anya zabdako grahaNa karanA vyaJjanasaMkrAnti hai| yogasaMkrAnti-kAya yoga ko chor3akara manoyoga yA vacanayogako grahaNa karanA aura inako chor3akara punaH kAyayogako grahaNa karanA yogasaMkrAnti hai| prazna-isa prakArakI saMkrAnti honese dhyAnameM sthiratA nahIM raha sakatI hai aura sthiratA na honese vaha dhyAna nahIM ho sakatA kyoMki ekAgracintAnirodhakA nAma dhyAna hai| uttara-dhyAnakI santAnako bhI dhyAna kahate haiN| dravyakI santAna paryAya hai| eka zabdakI santAna dUsarA zabda hai| eka yogakI santAna dUsarA yoga hai| ataH eka santAnako chor3akara dUsarI santAnakA dhyAna karanese vaha dhyAna eka hI rhegaa| eka santAnake dhyAnase dUsarI santAnakA dhyAna bhinna nahIM hai / ataH sakrAnti honepara bhI dhyAnama sthiratA mAnI jaaygii| gupta AdimeM abhyasta, dravya aura paryAya kI sUkSmatAkA dhyAna karanevAle, vitarkakI sAmarthyako prAptakara artha aura vyaJjana tathA kAyayoga aura vacanayogako pRthak pRthaka rUpase saMkramaNa karanevAle mana dvArA jaise kAI asamartha bAlaka atIkSNa kuThArase vRkSako kATatA hai usI prakAra mohanIya karmakI prakRtiyoMkA upazama yA kSaya karanevAle munike pRthaktvavitarka zukladhyAna hotA hai| mohanIya karmakA samUla nAza karanekI icchA karanevAle, anantaguNavizuddhisahita yogavizeSake dvArA jJAnAvaraNakI sahAyaka prakRtiyoM ke bandhakA nirodha aura sthitikA hrAsa For Private And Personal Use Only Page #613 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 502 tattvArthavRtti hindI-sAra [ 9 / 45 karanevAle, zrutajJAnopayogavAle, artha vyajana aura yogakI saMkrAnti rahita, kSINakaSAya guNasthAnavartI munike ekatvavitarka zukladhyAna hotA hai| ekatvavittadhyAnavAlA muni usa avasthAse nIcekI avasthAmeM nahIM AtA hai| ekatvavitaka dhyAnake dvArA jisane ghAtiyA kokA nAza kara diyA hai, jisake kevala jJAnarUpI sUryakA udaya ho gayA hai aise tIna lokameM ghUjya tIrthakara, sAmAnyakevalI athavA gaNadhara kevalI utkRSTa kucha kama eka pUrva koTI bhUmaNDalameM bihAra karate haiN| jaba antarmuhUrta Ayu zeSa raha jAtI hai aura vedanIya, nAma aura gotra karmoM kI sthiti bhI antarmuhUrta rahatI hai taba ve sampUrNa mana aura vacana yoga tathA bAdara kAyayogako chor3akara sUkSma kAyayogameM sthita hokara sUkSmakriyApratipAti dhyAnako karate haiN| aura jaba vedanIya nAma aura gotra karma kI sthiti Ayu karmase adhika hotI hai taba ve cAra samayoM meM daNDa, kapATa, pratara aura lokapUraNa samudbhAtake dvArA AtmAke pradezoM ko bAhara phailAte haiM aura punaH cAra samayoM meM AtmAke pradezoMko sameTa kara apane zarIrapramANa karate haiN| aisA karanese vedanIya nAma aura gotrakI sthiti Ayu karmake barAbara ho jAtI hai| isa prakAra tIrthaMkara Adi daNDa kapATa Adi samuddhAta karake sUkSmakAyayogake Alambanase sUkSmakriyApratipAti dhyAnako karate haiN| isake anantara vyuparatakriyAnivarti dhyAna hotA hai / isakA dUsarA nAma samucchinnakriyAnivarti bhI hai| isa dhyAnameM prANApAnakriyAkA tathA mana,vacana aura kAyayogake nimittase hone vAle AtmA ke pradeza parispaMdanakA sampUrNa vinAza ho jAnese isako samucchannakriyAnivarti kahate haiN| isa dhyAnako karanevAlA muni sampUrNa Asrava aura bandhakA nirodha karatA hai, sampUrNa jJAna, darzana aura yathAkhyAtacAritra ko prApta karatA hai aura dhyAna rUpI agnike dvArA sarva karma malakA nAza karake nirvANako prApta karatA hai| sUkSmakriyApratipAti aura vyuparatakriyAnivati dhyAnameM yadyapi cintAkA nirodha nahIM hai phira bhI upacArase unako dhyAna kahate haiN| kyoMki vahA~ bhI aghAtiyA karmoM ke nAza karane ke liye yoganirodha karanA par3atA hai / yadyapi kevalIke dhyAna karane yogya kucha bhI nahIM hai phira bhI unakA dhyAna adhika sthitivAle koMkI sama sthiti karaneke liye hotA hai| dhyAnase prApta hone vAlA nirvANa sukha hai / mohanIya karma ke kSaya se sukha,darzanAvaraNake kSayase ananta darzana,jJAnAvaraNa ke kSayase anantajJAna, antarAyake kSayase anantavIrya,Ayuke kSayase janma-maraNakA nAza, nAmake kSayase amUrtatva, gotrake kSayase nIca U~ca kulakA kSaya aura vedanIyake kSayase indriya janya azubhakA nAza hotA hai| ___eka iSTa vastume jo sthira buddhi hotI hai usako dhyAna kahate haiN| pArTI, raudra aura dharmya dhyAnoMkI apekSA jo caJcala mati hotI hai usako citta, bhAvanA, anuprekSA, cintana, khyApana Adi kahate haiN| nirjarAmeM nyUnAdhikatAkA varNanasamyagdRSTizrAvakaviratAnantaviyojakadarzanamohakSapakopazamakopazAntamoha kSayakakSINamohajinAH kramazo'saMkhyeyaguNanirjarAH // 45 / / .. samyagdRSTi, zrAvaka, virata, anantAnubandhIkA visaMyojaka, darzanamohakA kSaya karane vAlA, cAritramohakA upazama karane vAlA, upazAntamohavAlA, kSapaka-kSINamoha aura jinendra bhagavAn ina sabake kramase asaMkhyAtaguNI nirjarA hotI hai| For Private And Personal Use Only Page #614 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 / 46 ] navama adhyAya 503 koI jIva bahuta kAla taka ekendriya aura vikalatraya paryAyoM meM janma lene ke bAda paJcendriya hokara kAla afodha zrAdikI sahAyatA se apUrvakaraNa Adi vizuddha pariNAmoM ko prApta kara pahilekI apekSA kamakI adhika nirjarA karatA hai| vahI jIva samyagdarzanako prApta kara pahile se asaMkhyAtaguNI nirjarAko karatA hai| vahI jIva apratyAkhyAnAvaraNa kaSAyakA kSayopazama karake zrAvaka hokara pahilese asaMkhyAtaguNI nirjarA karatA hai| vahI jIva pratyAkhyAnAvaraNa kaSAyakA kSayopazama karake virata hokara pahile se asaMkhyAtaguNI nirjarA karatA hai / vahI jIva anantAnubandhI cAra kaSAyakA visaMyojana (anantAnubandhI kapAyako I pratyAkhyAna Adi kaSAya meM pariNata karanA) karake pahile se asaMkhyAtaguNI nirjarA karatA hai| vahI jIva darzanamohakI prakRtiyoMko kSaya karanekI icchA karatA huA pariNAmoMkI vizuddhiko prApta kara pahilese asaMkhyAtaguNI nirjarA karatA hai| vahI jIva kSAyika samyaSTa hokara zreNI car3hane ke abhimukha hotA huA cAritra mohakA upazama karake pahile se asaMkhyAtaguNI nirjarA karatA hai / vahI jIva sampUrNa cAritramohake upazama karaneke nimitta milane para upazAntakaSAya nAmako prApta kara pahilese asaMkhyAtaguNI nirjarA karatA hai| vahI ata cAritramohake kSaya karane meM tatpara hokara kSapaka nAmako prApta kara pahile se asaMkhyAtaguNI nirjarA karatA hai / vahI jIva sampUrNa cAritramohako kSaya karanevAle pariNAmoMko prAptakara kSINamoha hokara pahile se asaMkhyAtaguNI nirjarAko karatA hai / aura vahI jIva ghAtiyA karmoM kA nAza karake jina saMjJAko prApta kara pahilese asaMkhyAtaguNI nirjarAko karatA hai / nirgranthoM ke bheda pulAkabakuzakuzIla nirgranthasnAtaka nirgranthAH || 46 // pulAka, bakuza, kuzIla, nirgrantha aura snAtaka ye sAdhuoM ke pA~ca bheda haiM / jo uttara guNoMkI bhAvanAse rahita hoM tathA jinake mUla guNoM meM bhI kabhI kabhI doSa laga jAtA ho unako pulAka kahate haiN| pulAkakA artha hai mala sahita taNDula / pulAkake samAna kucha doSasahita hone se muniyoM ko bhI pulAka kahate haiM / jo mUlaguNoM kA nirdoSa pAlana karate haiM lekina zarIra aura upakaraNoMkI zobhA bar3hAneko icchA rakhate haiM aura parivAra meM moha rakhate haiM unako bakuza kahate haiN| bakuzakA atha hai zava (citakabarA ) / kuzIla ke do bheda haiM- pratisevanAkuzIla aura kaSAyakuzIla / jo upakaraNa tathA zarora Adi se pUrNa virakta na hoM tathA jo mUla aura uttara guNoMkA nirdoSa pAlana karate hoM lekina jinake uttara guNoMkI kabhI kabhI virAdhanA ho jAtI ho unako pratisevanAkuzIla kahate haiM / anya kaSAyoM ko jIta leneke kAraNa jinake kevala saMjvalana kaSAyakA hI udaya ho unako kaSAyakuzIla kahate haiM / jisa prakAra jala meM lakar3IkI rekhA aprakaTa rahatI hai usI prakAra jinake karmoM kA udaya aprakaTa ho aura jinako antarmuhUrta meM kevala jJAna utpanna hone vAlA ho unako nirgrantha kahate haiM / ghAtiyA karmoMkA nAza karane vAle kevalI bhagavAnko snAtaka kahate haiM / yadyapi cAritra ke tAratamyake kAraNa inameM bheda pAyA jAtA hai lekina naigama Adi naya kI apekSA se ina pA~co prakAra ke sAdhuoM ko nirgrantha kahate hai / For Private And Personal Use Only Page #615 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 504 tattvArthavRtti hindI-sAra [9/47 pulAka Adi muniyoM meM vizeSatAsaMyamazrutapratisevanAtIrthaliGgalezyopapAdasthAnavikalpataH saadhyaaH|| 47 / / saMyama, zruta, pratisevanA, tIrtha, liGga, lezyA, upapAda aura sthAna ina ATha anuyogoMke dvArA pulAka Adi muniyoMmeM paraspara vizeSatA pAI jAtI hai| pulAka, bakuza aura pratisevanAkuzIla ina muniyoMke sAmAyika aura chedopasthApanA cAritra hote haiM / kaSAyakuzIlake yathAkhyAta cAritrako chor3akara anya cAra cAritra hote haiN| nimrantha aura snAtakake yathAkhyAtacAritra hotA hai| utkRSTase pulAka, bakuza aura pratisevanAkuzIla muni abhinnAkSara dazapUrvake zAtA hote haiN| abhinnAkSarakA artha hai-jo eka bhI akSarase nyUna na ho| arthAt ukta muni daza pUrva ke pUrNa jJAtA hote haiM / kaSAyakuzIla aura nimrantha caudaha pUrvake jJAtA hote haiM / jaghanyase pulAka AcAra zAstrakA nirUpaNa karate haiN| bakuza, kuzIla aura nirgrantha ATha pravacana mAtRkAoMkA nirUpaNa kahate haiN| pA~ca samiti aura tIna guptiyoMko ATha pravacana mAtRkA kahate haiM / snAtakoMke kevalajJAna hotA hai, zruta nahIM hotA / bratoM meM doSa laganeko pratisevanA kahate haiN| pulAkake pA~ca mahAvratoM aura rAtri bhojana tyAga vratameM virAdhanA hotI hai| dUsareke uparodhase kisI eka vrata kI pratisevanA hotI hai / arthAt vaha eka vratakA tyAga kara detA hai| prazna-rAtribhojana tyAgameM virAdhanA kaise hotI hai ? uttara-isake dvArA zrAvaka AdikA upakAra hogA aisA vicArakara pulAka muni vidyArthI Adiko rAtrimeM bhojana karAkara rAtribhojanatyAga vratakA virAdhaka hotA hai| bakuzake do bheda haiM-upakaraNa bakuza aura zarIrabakuza / upakaraNabakuza nAnA prakArake saMskArayukta upakaraNoMko cAhatA hai aura zarIrabakuza apane zarIrameM telamardana Adi saMskAroMko karatA hai yahI donoMkI pratisevanA hai| pratisevanAkuzIla mUlaguNoMkI virAdhanA nahIM karatA hai kintu uttara guNoMkI virAdhanA kabhI karatA hai isakI yahI pratisevanA hai| kaSAyakuzIla, nirgrantha aura snAtakake pratisevanA nahIM hotI hai / ye pA~coM prakAra ke muni saba tIrthaMkaroM ke samayameM hote haiM / liGgake do bheda haiM-dravyaliGga aura bhAvaliGga / pA~coM prakArake muniyoM meM bhAvaliGga samAna rUpase pAyA jAtA haiN| dravyaliGgakI apekSA unameM nimna prakArase bheda pAyA jAtA hai| 'koI asamartha muni zItakAla AdimeM kambala Adi vastroM ko grahaNa kara lete haiM lekina usa vastrako na dhote haiM aura na phaTa jAne para sIte haiM tathA kucha samaya bAda usako chor3a dete haiN| koI muni zarIrameM vikAra utpanna honese lajjAke kAraNa vastroMko grahaNa kara lete haiN| isa prakArakA vyAkhyAna bhagavatI ArAdhanAmeM apavAda rUpase batalAyA hai / isI AdhArako mAnakara kucha loga muniyoM meM sacelatA ( vastra pahiranA) mAnate haiN| lekina aisA mAnanA ThIka nahIM hai / kabhI kisI munikA vasadhAraNa kara lenA to kevala apavAda hai utsargamArga toacelakatA hI hai aura vahI sAkSAt mokSakA kAraNa hotI hai| upakaraNakuzIla munikI apekSA apavAda mArgakA vyAkhyAna kiyA gayA hai arthAt upakaraNakuzIla muni kadAcit apavAda mArga para calate haiN| pulAkake pota, padma aura zukla ye tIna lezyAe~ hotI haiM / bakuza aura pratisevanAkuzIlake chahoM lezyAyeM hotI haiN| For Private And Personal Use Only Page #616 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaise hotI haiM ? 1 / 47 nakma adhyAya prazna-- bakuza aura pratisevanAkuzIlake kRSNa,nIla aura kApota ye tIna lezyAe~ uttara---pulAkake upakaraNoM meM Asakti honese aura pratisevanAkuzIlake uttaraguNoM meM virAdhanA honeke kAraNa kabhI ArtadhyAna ho sakatA hai / ataH ArtadhyAna honese AdikI tIna lezyAoMkA honA bhI saMbhava hai| pulAkake ArtadhyAnakA koI kAraNa na honese antakI tIna lezyAe~ hI hotI haiN| kaSAyakuzIlake antako cAra lezyAe hI hotI haiN| kaSAyakuzIlake saMjvalana kaSAyakA udaya honese kApota lezyA hotI hai| nimrantha aura ranAtakake kevala zukla lezyA hI hotI hai / ayogakevalIke lezyA nahIM hotI hai| utkRSTa se, pulAkakA aThAraha sAgarakI sthitivAle sahasrAra svargake devomeM utpAda hotA hai / bakuza aura pratisevanAkuzIlakA bAIsa sAgara kI sthitivAle AraNa aura acyuta svargake devoM meM utpAda hotA hai| kaSAyakuzIla aura nigranthoMkA teMtIsa sAgarakI sthitivAle sarvArthasiddhike devoMmeM utpAda hotA hai| sabakA jaghanya upapAda do sAgarakI sthitivAle saudharma aura aizAna svargake devoMmeM hotA hai| snAtakakA upapAda mokSameM hotA hai| kaNAyake nimittase hone vAle saMyama sthAna asaMkhyAta hai| pulAka aura kaSAyakuzIlake sarvajaghanya asaMkhyAta saMyama sthAna hote haiN| ve donoM eka sAtha asaMkhyAta sthAnoM taka jAte haiM, bAda meM pulAka sAtha chor3a detA hai, isake bAda kaSAyakuzIla akelA hI asaMkhyAta sthAnoM taka jAtA hai| punaH kaSAyakuzIla, pratisevanAkuzIla aura bakuza eka sAtha asaMkhyAta sthAnoM taka jAte haiM, bAdameM bakuza sAtha chor3a detA hai| aura asaMkhyAta sthAna jAneke bAda pratisevanAkuzola bhI sAtha chor3a detA hai| punaH asaMkhyAta sthAna jAneke bAda kaSAyakuzIla ko bhI nivRtti ho jAtI hai| isake bAda nimrantha asaMkhyAta akaSAyanimittaka saMyama sthAnoM taka jAtA hai aura bAdameM usakI bhI nivRtti ho jAtI hai / isake anantara eka saMyama sthAna taka jAneke bAda snAtakako nirvANa kI prApti ho jAtI hai / snAtaka kI saMyamalabdhi anantaguNa hotI hai| navama adhyAya samApta For Private And Personal Use Only Page #617 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org .org Acharya Shri Kailassagarsuri Gyanmandir dasavA~ adhyAya kevalajJAnakI utpatti ke kAraNamohakSayAjjJAnadarzanAvaraNAntarAyakSayAcca kevalam // 1 // mohanIya karma ke kSaya honese, jJAnAvaraNa, darzanAvaraNa aura antarAyake kSaya honese tathA 'ca' zabdase tIna Ayu aura nAmakarmakI teraha prakRtiyoMke kSaya honese kevala jJAna utpanna hotA hai| mohanIyakI aTThAIsa, jJAnAvaraNakI pA~ca, darzanAvaraNakI nau aura antarAyakI pA~ca prakRtiyoMke kSaya honese; devAyu, tiryagAyu aura narakAyuke kSaya honese tathA sAdhAraNa, Atapa, paJcendriyake binA cAra jAti, narakagati, narakaga tyAnupUrvI, sthAvara, sUkSma, tiryamgati, tiryaggatyAnuyUrvI aura udyota ina teraha nAmakarmako prakRtiyoMke kSaya honese ( ekatra saTha prakRtiyoMke kSayase ) kevalajJAna utpanna hotA hai| prazna-'mohajJAnadarzanAvaraNAntarAyakSayAt kevalam' aisA laghusUtra kyoM nahIM banAyA ? uttara-karmo ke kSayakA krama batalAneke liye sUtra meM 'mohakSayAt' zabdako pRthak rakkhA hai / pahile mohanIya karmakA kSaya hotA hai aura antarmuhUrta bAda jJAnAvaraNAdikA zraya hotA hai / karmoM ke kSayakA krama isa prakAra hai __ bhavya samyagdRSTi jIva apane pariNAmoMkI vizuddhise asaMyatasamyagdRSTi, dezasaMyata, pramattasaMyata aura apramatta saMyata guNasthAnoM meM se kisI eka guNasthAnameM anantAnubandhI cAra kaSAyoMkA aura darzanamohakI tIna prakRtiyoMkA kSaya karake kSAyika samyagdRSTi hotA hai / punaH apramattasaMyata guNasthAnameM adhaHkaraNa pariNAmoMko prAptakara kSapakaraNI car3haneke abhimukha hotA huA apUrvakaraNa pariNAmoMse apUrvakaraNa guNasthAnako prApta karake zubhapariNAmoMse pApakoMkI sthiti aura anubhAgako kama karatA hai aura zubha karmoM ke anubhAgako bar3hAtA hai| punaH anivRttikaraNa pariNAmoMse anivRttibAdarasAmparAya guNasthAnako prApta kara pratyAkhyAna kaSAya cAra, apratyAkhyAna kaSAya cAra, napusakaveda, strIveda, hAsya, rati, arati, zoka, bhaya, jugupsA, puMveda, krodha, mAna aura mAyAsaMcalanakA bAdarakRSTi ( upAyaka dvArA jina karmoMkI nirjarA kI jAtI hai una karmoko kiTTi yA kRSTi kahate haiN| kiTTi ke do bheda haiM-bAdarakRSTi aura sUkSmakRSTi) dvArA kSaya karake lobhasaMjvalanako kRza karake sUkSmasAmparAya kSapaka guNasthAnako prApta karatA hai| punaH mohanIyakA pUrNa kSaya karake kSINakaSAya guNasthAnako prAptakara isa guNasthAnake upAntya samayameM nidrA ora pracalA ina do prakRtiyoMkA kSaya karake aura antya samayameM pAMca jJAnAvaraNa, cAra darzanAvaraNa aura pAMca antarAyoM kA zya karake jIva kevalajhAna aura kevaladarzanako prApta karatA hai / mokSakA svarUpa aura kAraNabandhahetvabhAvanirjarAbhyAM kRtsnakarmavipramokSo mokSaH // 2 // bandhake kAraNoMkA abhAva (saMghara) aura nirjarAke dvArA sampUrNa karmoke nAza ho jAne ko mokSa kahate haiN| For Private And Personal Use Only Page #618 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 ] dasavA~ adhyAya 507 bandhake kAraNa mithyAdarzana Adike na rahanese navIna karmoMkA Asrava nahIM hotA hai aura nirjarAke dvArA saMcita kokA kSaya ho jAtA hai isa prakAra saMvara aura nirjarAke dvArA mokSakI prApti hotI hai| kokA kSaya do prakArase hotA hai-prayatnasAdhya aura.aprayatnasAdhya / jisa karmakSaya ke liya prayatna karanA par3e vaha prayatnasAdhya hai aura jisakA kSaya svayaM vinA kisI prayatnake ho jAya vaha aprayatnasAdhya karmakSaya hai| caramottamadehadhArI jIvake narakAyu, tiryaJcAyu aura devAyukA bhaya aprayatnasAdhya hai| prayatnasAdhya karmakSaya nimna prakArase hotA hai cautha, pA~cave,chaThaveM aura sAtaveM guNasthAnoM se kisI eka guNasthAnameM anantAnubandhI cAra kaSAya aura darzana mohakI tIna prakRtiyoMkA kSaya hotA hai| anivRtti bAdara sAmparAya guNasthAnake nava bhAga hote haiN| unameM se prathama bhAgameM nidrAnidrA, pracalApracalA, tyAnagRddhi, narakagati, tiryaggati, ekendriyase caturindriya paryanta cAra jAti, narakagatyAnupUrvI, tiryazcagatyAnupUrvI, Atapa, udyota, sthAvara, sUkSma aura sAdhAraNa ina solaha prakRtiyoMkA kSaya hotA hai / dvitIya bhAgameM pratyAkhyAna cAra aura apratyAkhyAna cAra ina ATha kaSAyoMkA kSaya hotA hai| tIsare bhAgameM napuMsaka vedakA aura cauthe bhAgameM strIvedakA kSaya hotA hai| pA~caveM bhAgameM hAsya Adi chaha nokaSAyoMkA kSaya hotA hai| chaThaveM bhAgameM vedakA kSaya hotA hai / sAtaveM, AThaveM aura navameM bhAgoMmeM kramase krodha, mAna aura mAyA saMjvalanakA kSaya hotA hai| sUkSmasAmparAya guNasthAnameM lobhasaMjvalanakA nAza hotA hai| bArahaveM guNasthAnake upAntya samayameM nidrA aura pracalAkA nAza hotA hai aura antya samayameM pA~ca jJAnAvaraNa, cAra darzanAvaraNa aura pA~ca antarAyoMkA kSaya hotA hai| sayogakevalIke kisI bhI prakRtikA kSaya nahIM hotA hai| ayogakevalI guNasthAnake upAntya samayameM eka vedanIya, devagati, pA~ca zarIra, pA~ca bandhana, pA~ca saMghAta, chaha saMsthAna, tIna aGgopAGga, chaha saMhanana, pA~ca varNa, do gandha, pA~ca rasa, ATha sparza, devagatyAnupUrvI, agurulaghu, upaghAta, paraghAta ucchvAsa, prazasta aura aprazastavihAyogati, paryApti. pratyeka zarIra, sthira, asthira, zubha, azubha, dubhaMga, susvara, duHsvara, anAdeya, ayazaHkIrti, nirmANa aura nIcagotra ina bahattara prakRtiyoM kA kSaya hAtA hai aura antya samayameM eka vedanIya, manuSyAyu, manuSyagati, manuSyagatyAnupUrvI, paJcendriya jAti, basa, bAdara, paryApti, subhaga, Adeya, yazaHkIrti, tIrthakara aura uccagotra ina teraha prakRtiyoM kA kSaya hotA hai| 'kyA dravya karmoM ke kSayase hI mokSa hotA hai athavA anyakA kSaya bhI hotA hai ? isa prazna ke uttarameM AcArya nimna sUtrako kahate haiM aupazamikAdibhavyatvAnAJca // 3 // aupazamika, audAyika, kSayopazamika aura bhavyatva ina cAra bhAvoMke kSayase mokSa hotA hai| 'ca' zabdakA artha hai ki kevala dravyakarmoM ke kSayase hI mokSa nahIM hotA hai kintu dravyakarmoM ke Ayake sAtha bhAvakoM ke kSayase mAkSa hotA hai / pAriNAmika bhAvoM meMse bhavyatva kA hI kSaya hotA hai; jIvatva, vastutva, amUrtatva AdikA nhiiN| yadi mokSameM ina bhAvoMkA bhI kSaya ho jAya to mokSa zUnya ho jAyagA / mokSameM abhavyatvake kSayakA to prazna hI nahIM ho sakatA hai kyoM ki bhavya jIvako hI mokSa hotA hai| For Private And Personal Use Only Page #619 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 508 tattvArthavRtti hindI-sAra [ 10 / 4-6 prazna-dravyakarma ke nAza ho jAne para dravyakarma ke nimittase honevAle bhAvoMkA nAza bhI svayaM siddha ho jAtA hai| ataH isa sUtrako banAnekI kyA AvazyakatA hai ? uttara-- yaha koI niyama nahIM hai ki nimitta ke na hone para kArya nahIM hotA hai| . kintu nimittake abhAvameM bhI kArya dekhA jAtA hai jaise daNDa, cakra Adike na hone para bhI ghaTa dekhA jAtA hai| ataH dravyakarma ke nAza ho jAne para bhAvakarmoM kA nAza bhI ho jAtA hai isa bAtako spaSTa karaneke liye ukta sUtra banAyA hai| mokSameM kSAyika bhAvoMkA kSaya nahIM hotA hai anyatra kevalasamyaktvajJAnadarzanasiddhatvebhyaH // 4 // mokSameM kevalasamyaktva, kevalajJAna, kevaladarzana aura siddhatva ina cAra bhAvoMkA kSaya nahIM hotA hai| prazna-to phira mokSameM anantavIrya, anantasukha AdikA kSaya ho jaaygaa| uttara-anantavIrya, anantasukha AdikA antarbhAva jJAna aura darzanameM hI ho jAtA hai ! anantavIrya Adi rahita jIvake kevalajJAna Adi nahIM ho sakate haiN| ataH kevalajJAna Adike sadbhAvase anantavIrya AdikA bhI sadbhAva siddha hai| prazna-siddha nirAkAra hote haiM ataH unakA abhAva kyoM nahIM ho jAyagA ? uttara-siddhoMkI AtmAke pradeza caramazarIrake AkAra hote haiM ataH unakA abhAva kahanA ThIka nahIM hai| prazna-karmasahita jIvake / pradeza zarIrake AkAra hote haiM / ataH zarIrakA nAza ho jAne para jokke asaMkhyAta pradezoMko loka bharameM phaila jAnA caahiye| uttara-nokarmakA sambandha hone para jIvake pradezoM meM saMharaNa aura visarpaNa hotA hai aura nokarmakA nAza ho jAne para unakA saMharaNa-visarpaNa nahIM hotA hai| prazna-to jisa prakAra kAraNake na rahane para pradezoM meM saMharaNa aura visarpaNa nahIM hotA hai usI prakAra UrdhvagamanakA kAraNa na rahane para mukta jIvakA Urdhvagamana bhI nahIM hogA / ataH jIva jahAM mukta huA hai vahIM rhegaa| uttara-mukta honeke bAda jIvakA Urdhvagamana hotA hai| Urdhvagamanake kAraNa Age vatalAye jaayge| tadanantaramUz2a gacchatyAlokAntAt // 5 // sarvakarmoM ke kSaya ho jAne ke bAda jIva lokake antima bhAga taka Uparako jAtA hai aura vahA~ jAkara siddha zilApara Thahara jAtA hai| Urdhvagamanake kAraNapUrvaprayogAdasaGgatvAd bandhacchedAttathAgatipariNAmAcca // 6 // pUrva ke saMskArase, karmake saGgarahita ho jAnese, bandhakA nAza ho jAnese aura UrdhvagamanakA svabhAva honese mukta jIva Urdhvagamana karatA hai| saMsArI jIvane mukta honese pahile kaI bAra mokSakI prApti ke liye prayatna kiyA hai| ataH pUrvakA saMskAra rahanese jIva Urdhvagamana karatA hai| jIva jaba taka karmabhArasahita rahanA hai taba taka saMsAra meM binA kisI niyamake gamana karatA hai aura karma bhArase rahita ho For Private And Personal Use Only Page #620 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1017-9] dasavA~ adhyAya 509 jAne para Uparako hI gamana karatA hai| anya janmake kAraNa gati, jAti Adi samasta karmabandhake nAza ho jAnese jIva Urdhvagamana karatA hai aura AgamameM jIvakA svabhAva Urdhvagamana karanekA batalAyA hai ataH karmoM ke naSTa ho jAne para apane svabhAvake anusAra jIvakA Urdhvagamana hotA hai| ye Urdhvagamanake cAra kAraNa haiN| ukta cAroM kAraNoMke cAra dRSTAntaAviddhakulAlacakravadvayapagatalepAlAbuvaderaNDabIjavadagnizikhAvacca // 7 // ghumAye gaye kumhAra ke cakkekI taraha, leparahita tUMbIkI taraha, eraNDa ke bIjakI taraha aura agnikI zikhAkI taraha jIva Urdhvagamana karatA hai| jisa prakAra kumhArake hAtha aura daNDese cAkako eka bAra ghumA dene para vaha cAka pUrva saMskAra se barAbara ghUmatA rahatA hai usI prakAra mukta jIva pUrva saMskArase Urdhvagamana karatA hai| jisa prakAra miTToke lepasahita tU bI jalameM DUba jAtI hai aura lepake dUra hone para Upara A jAtI hai usI prakAra karmaleparahita jIva Urdhvagamana karatA hai / jisa prakAra eraNDa (aNDa) vRkSakA sUkhA bIja phalIke phaTane para Uparako jAtA hai usI prakAra mukta jIva karmabandha rahita honese Urdhvagamana karatA hai / aura jisa prakAra vAyu rahita sthAnameM agnikI zikhA khabhAvase Uparako jAtI hai usI prakAra mukta jIva bhI svabhAvase hI Urdhvagamana karatA hai| prazna---saGga aura bandhameM kyA bheda hai ? ___ uttara-paraspara saMyoga yA saMsarga ho jAnA saGga hai aura eka dUsare meM mila jAnA-eka rUpameM sthiti bandha hai| prazna-yadi jIvakA svabhAva Urdhvagamana karanekA hai to lokake bAhara alokAkAza meM kyoM nahIM calA jAtA ? uttara-dhamAstikAyakA abhAva honese jIva alokAkAzameM nahIM jAtA hai| dharmAstikAyAbhAvAt // 8 // gamanakA kAraNa dharma dravya hai / aura alokAkAzameM dharma dravyakA abhAva hai| ataH Age dharma dravya na honese jIva lokake bAhara gamana nahIM karatA hai / jIvakA svabhAva Urdhvagamana karanekA hai ataH loka meM dharmadravyake hone para bhI jIva adhogamana yA tiryagamana nahIM karatA hai kintu ardhvagamana hI karatA hai| mukta jIvoMmeM bhedake kAraNakSetra kAlagatiliMgatIrthacAritrapratyekabuddhabodhitajJAnAvagAhanAntara saMkhyAlpabahutvataH sAdhyAH // 9 // kSetra, kAla, gati, liGga,tIrtha, cAritra, pratyekabuddha,bodhitabuddha, jJAna,avagAhana, antara, saMkhyA aura alpabahutva ina bAraha anuyogoMse siddhoMmeM bheda pAyA jAtA hai| kSetra AdikA bheda nizcayanaya aura vyavahAranayakI apekSAse kiyA jAtA hai| kSetrakI apekSA nizcayanayase jIva AtmAke pradezarUpa kSetrameM hI siddha hotA hai aura vyavahAranayase AkAzake pradezoM meM siddha hotA hai| janmakI apekSA pandraha karmabhUmiyoM meM siddha hotA hai aura saMharaNakI apekSA manuSya lokameM siddha hotA hai / saMharaNa do prakArase hotA hai-vikRta aura parakRta / cAraNa vidyAdharoMke svakRta saMharaNa hotA hai / tathA For Private And Personal Use Only Page #621 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 510 tatvArthavRtti hindI-sAra [ 109 deva Adi ke dvArA kiyA gayA anya muniyoMkA saMharaNa parakRta saMharaNa hai| deva Adi pUrva ara kAraNa kisI muniko uThAkara samudra Adi meM DAla dete haiM / isIko saMharaNa yA haraNa karanA kahate haiM / jisa kSetra meM janma liyA ho usI kSetra se siddha honeko janmasiddha kahate haiM / kisI dUsare kSetra meM janma lekara saMharaNa se anya kSetra meM siddha honeko saMharaNa siddha kahate haiM / kAlakI apekSA nizcayanayase jIva eka samaya meM siddha hotA hai| vyavahAranaya se janmakI apekSA sAmAnya rUpa se utsarpiNI aura avasarpiNI kAlameM utpanna huA jIva siddha hotA hai aura vizeSarUpa se avasarpiNI kAlake tRtIya kAlake anta meM aura cauthe kAla meM utpanna huA jIva siddha hotA hai, aura cauthe kAlameM utpanna huA jIva pA~caveM kAlameM siddha hotA hai / lekina pA~caveM kAla meM utpanna huA jIva pA~caveM kAla meM siddha nahIM hotA hai / tathA anya kAloM meM utpanna huA jIva bhI siddha nahIM hotA hai| saMharaNakI apekSA sarva utsarpiNI aura avasarpiNI kAloM meM siddhi hotI hai / gatikI apekSA siddhagati yA manuSyagatimeM siddhi hotI hai| liGgakI apekSA nizcayanayase veda ke abhAva se siddhi hotI hai / vyavahAranayase tInoM bhAvavedoMse siddhi hotI hai lekina dravyavedakI apekSA puMvedase hI siddhi hotI hai / athavA nirgrantha liGga yA samanthaliGgase siddhi hotI hai ( bhUtapUrvanayakI apekSA ) / tIrthakI apekSA koI tIrthaMkara hokara siddha hote haiM aura koI sAmAnya kevalI hokara siddha hote haiM / sAmAnyakevalI bhI yA to kisI tIrthaMkara ke rahane para siddha hote haiM athavA tIrthaMkara ke mokSa cale jAneke bAda siddha hote haiN| cAritrakI apekSA yathAkhyAtacAritra se athavA pA~coM cAritroMse siddhi hotI hai / koI svayaM saMsAra se virakta hokara ( pratyekabuddha hokara ) siddha hote haiM aura koI dUsare ke upadeza se virakta hokara ( bodhitabuddha hokara ) siddha hote haiM / arrant apekSA nizcaya nayase kevalajJAna se siddhi hotI hai aura vyavahAranayase mati, zruta Adi do, tIna yA cAra jJAnoMse bhI siddhi hotI hai| isakA tAtparya yaha hai ki kevalajJAna hone se pahile vyakti ke do, tIna yA cAra jJAna ho sakate haiM / zarIrakI U~cAIko avagAhanA kahate haiM / avagAhanA ke do bheda haiM- utkRSTa aura jaghanya / siddha hone vAle jIvoMkI utkRSTa avagAhanA savA pA~ca sau dhanuSa hai aura jaghanya avagAhanA sAr3he tIna hAtha hai| jo jIva solahaveM varSa meM sAta hAtha zarIra vAlA hotA hai vaha garbha se AThaveM varSa meM sAr3he tIna hAtha zarIra vAlA hotA hai aura usa jIvakI mukti hotI hai / madhyama avagAhanA ananta bheda haiN| yadi jIva lagAtAra siddha hote raheM to jaghanya do samaya aura utkRSTa ATha sayayakA anantara hogA arthAt itane samaya taka siddha hote raheMge / aura yadi siddha hone meM vyavadhAna par3egA to jaghanya eka samaya aura utkRSTa chaha mAsakA antara hogaa| saMkhyA kI apekSA jaghanyase eka samaya meM eka jIva siddha hotA hai aura utkRSTa se eka samaya meM eka sau ATha jIva siddha hote haiM / kSetra AdimeM siddha honevAle jIvoMkI paraspara meM kama aura adhika saMkhyAko alpabahutva kahate haiM / kSetrakI apekSA alpabahutva - nizcaya nayakI apekSA saba jIva siddha kSetra meM siddha hote haiM ataH unameM alpabahutva nahIM hai / vyavahAra nayakI apekSA unameM alpabahutva isa prakAra hai / For Private And Personal Use Only Page #622 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 / 2 dasavA~ adhyAya 511 kSetrameM siddha do prakArase hote haiM-janmase aura sNhrnnse| saMharaNasiddha alpa haiM aura janmasiddha unase saMkhyAtaguNe haiM / kSetrake kaI bheda haiM-karmabhUmi, akarmabhUmi, samudra, dvIpa, Urdhvaloka, adholoka aura tiryag loka / unameM se Urdhvalokasiddha alpa haiM, adholokasiddha unase saMkhyAtaguNe haiM aura tiryakalokasiddha unase saMkhyAtaguNe haiM / samudrasiddha sabase kama haiM aura dvIpasiddha unase saMkhyAtaguNe haiM / vizeSarUpase lavaNodasiddha sabase alpa haiM, kAlodasiddha unase saMkhyAtaguNe haiM / isI prakAra jambU dvIpasiddha, dhAtakIkhaNDadvIpasiddha aura puSkarArdhadvIpasiddha kramasa saMkhyAtaguNe saMkhyAtaguNe adhika haiN| kAlakI apekSA alpabahutva-nizcaya nayase jIva eka samayameM siddha hote haiM ataH alpabahutva nahIM hai / vyavahAranayase utsarpiNI kAla meM siddha honevAle alpa haiM aura avasarpiNI kAla meM siddha honevAle unase kucha adhika haiN| anutsarpiNI kAlameM siddha honevAle unase kucha adhika haiN| aura anutsarpiNI tathA anavasarpiNI kAla meM siddha honevAle unase saMkhyAtaguNe hai| gatikI apekSA alpabahutva-nizcayanayase saba siddhagatimeM siddha hote haiM ataH alpabahutva nahIM hai| vyavahAranayase bhI alpabahutva nahIM hai kyoMki saba manuSyagati me siddha hote haiN| kAntaragati (jisagatise manuSyagatimeM Akara mokSa prApta kiyA ho) kI apekSA alpabahutva isa prakAra hai-tiryaggatisiddha atyalpa hai| manuSyagatisiddha unase saMkhyAtaguNe haiM / narakagatisiddha unase saMkhyAtaguNe haiN| aura devagatisiddha unase saMkhyAtaguNe haiN| vedakI apekSA alpabahutva-nizcaya nayase saba avedase siddha hote haiM ataH alpabahutva nahIM hai / vyavahAra nayase napuMsakaveda siddha sabase kama haiN| strIvedasiddha unase saMkhyAtaguNe haiM aura puMvedasiddha unase saMkhyAtaguNe haiM / kahA bhI hai ____ "napuMsakavedavAle bIsa, strIvAle cAlIsa aura puruSavevAle ar3atAlIsa jIva siddha hote haiN| isI prakAra Agamake anusAra tIrtha cAritra, AdikI apekSA alpabahutva jAna lenA caahiye| dasavA~ adhyAya samApta For Private And Personal Use Only Page #623 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #624 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pRSTha 242 gAryanagArazra 17 168 praNavaH skandhAzva 243 avato'gArI 278 ato'nyatpApam jIvakAyA dharmAdharmAkAza 240 zradattAdAnaM steyam 215 zradhikaraNaM jIvAjIvAH 300 anazanAvamaudarya 105 anantaguNe pare 321 anyatra kevalasamyaktva 106 anAdisambandhe 286 zranityAzaraNa tattvArthasUtrANAmakArAdikozaH 100 anuzreNi gatiH 255 anugrahArthaM svasyAtisargo dAnam 274 rA dvAdazamuhUrtA 175 aparA palyopamamadhikam 106 pratighAte 253 apratyavekSitApramArjita - 63 arthasya 202 arpitAnarpita siddheH 224 alpArambhaparigrahatvaM 62 zravagrahAvAyadhAraNAH 100 vigrahA jIvasya 311 zravicAra dvitIyam 239 sadabhidhAnamanRtam 183 asaGkhyeyAH pradezA 186 asaGkhya nAgAdiSu 181 zrAkAzAdekadravyANi 183 zrAkAzasyAnantAH www.kobatirth.org 189 zrAkAzasyAvagAhaH 304 zrAcAryopAdhyAyatapasvi309 zrAjJAyAyavipAkasaMsthAna 7116 5/1 5/25 7/20 8/26 7/15 6/7 19 / 16 2/36 10/4 2/41 67 226 7/38 Acharya Shri Kailassagarsuri Gyanmandir pRSTha 307 zrArtamamanojJasya 306 zrArtarAdrdharmyazuklAni 216 zrAdyaM saMrambhasamArambha 154 ditastriSu pItAntalezyAH 272 zrAditastisuNAmantarAyasya ca 59 zrI parokSama 262 dyo jJAnadarzanAvaraNa 252 nayanapreSyaprayoga 146 AryA mlecchAca 175 zrAraNAcyutAdUrdhvamekaikena 302 zrAlocanapratikramaNa 322 zrAviddhakulAlacakravat 279 sravanirodhaH saMvaraH 155 indrasAmAnikAyastriMza18214 indriyAyAtratakriyAH 283 IryAbhASaiSaNAdAna 4 | 33 2140 272 uccainIcaizva 7/34 284 uttmkssmaamaardvaarjv1|17 305 uttamasaMhananasyaikAgra 5/32 6/17 1 / 15 2/27 162 uparyupari 9/42 7114 5/8 137 uttarA dakSiNatulyAH 200 utpAdavyayabhauvyayuktaM sat 85 upayogo lakSaNam 251 UrdhvAdhastiryagvyatikrama 72 RjuvipulamatI manaHparyayaH 142 ekadvitripalyopamasthitayo 5/15 185 ekapradezAdiSu bhAjyaH 5/6 101 ekasamayA'vigrahA 101 eka dvau trInvAnAhArakaH 5/9 5/18 296 ekAdaza jine 9/24 299 ekAdayo bhaajyaa9|36 75 ekAdIni bhAjyAni For Private And Personal Use Only 9/30 9/28 6/8. 4/2 8/14 1:11 84 7/31 3/36 4132 9822 10/7 9/1 4|4 6 / 5 9/5 8/12 9/6 9/27 3 / 26 5/30 28 4/18 7/30 1123 3 / 26 5/14 2 / 29 2/30 9 / 11 6/17 1/30 Page #625 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 514 tattvArthavRtti pRSTha 4 / 40 4 / 12 823 4/14 110 6.10 12 128 105 9134 311 ekAzraye savitarkavicAre 104 audArikavaikriyikAhAraka170 aupapAdikamanuSyebhyaH 107 zrauSapAdikaM vaikriyikam 110 aupapAdikacaramottama81 aupazamikakSAyiko bhAvI 320 aupazamikAdibhavyatvAnAM ca 252 kandarpakautkucyamaukharyAsamIkSyA162 kalpopapannAH kalpAtItAzca 223 kaSAyodayAttIvapariNAma211 kAyavAGmanaHkarma yogaH 156 kAyapravIcArA pA aizAnAt 208 kAlazca 98 kRmipipIlikAbhramara233 krodhalobhabhIrutva71 kSayopazamanimittaH 291 kSutpipAsAzItoSNa323 kSetrakAlagatiliGgatIrtha251 kSetravAstuhiraNyasuvarNa84 gatikaSAyaliGga268 gatijAtizarIrAGgopAGga167 gatizarIraparigrahAbhimAnato 188 gatisthityupagrahI 107 garbhasammUrchanajamAdyam 207 guNaparyayavadravyam 204 guNasAmye sadRzAnAm 264 cakSuracakSuravadhikevalAnAM 136 caturdazanadIsahasraparivRtA 298 cAritramohe nAgnyArati237 jagatkAyasvabhAvau vA 122 jambUdvIpalavaNodAdayaH 103 jarAyujANDajapotAnAM garbha: 85 jIvabhavyAbhavyatvAni ca 179 jIvAzca 6 jIvAjIvAnavabandhasaMvara255 jIvitamaraNAzaMsA303 jJAnadarzanacAritropacArAH 82 jJAnadarzanadAnalAbha83 jJAnAjJAnadarzanalabdhayazcatuH 9 / 41 / 298 jJAnAvaraNe prajJA'jJAne 2136 | 177 jyotiSkANAM ca 4 / 27 | 159 jyotiSkAH suuryaacndrmso2|46 | 275 tatazca nirjarA 2153 161 tatkRtaH kAlavibhAgaH 21158 tatpramANe 103 | 218 tatpradoSanihnava7132 | 4 tattvArthazraddhAnaM samyagdarzanam 4 / 17 / 232 tatsthairyArtha bhAvanAH 6 / 14 | 143 tathottarAH 6 / 1 | 75 tadanantabhAge manaHparyayasya 47 321 tdnntrmuurv5|39 / 308 tdvirtdeshvirt2|23177 tadaSTabhAgo'parA 7/5106 tadAdIni bhAjyAni 112261 tadindriyAnindriyanimittam 9 / 9 / 132 tadviguNadviguNA hRdAH 1019 | 137 tadvi gunndvigunnvistaa7|29 230 tadviparyayo nocaityanutseko-- 26 227 taviparItaM zubhasya 8 / 11 130 tadvibhAjinaH pUrvAparAyatAH 4 / 21 / 201 tadbhAvAvyayaM nityam 5 / 17 | 210 tadbhAvaH pariNAmaH 2 / 45 133 tannivAsinyo devyaH zrIhI5.38 | 5 tannisargAdadhigamAdrA 5 / 35 | 124 tanmadhye merunAbhivRtto87 | 132 tanmadhye yojanaM puSkaram 3 / 23 283 tapasA nirjarA ca 6 / 15 142 tAbhyAmaparA bhUmayo7/12 114 tAsu triMzatpaJcaviMzati 153 tiryagyonijAnAM ca 2133 215 tIvramandajJAtA'jJAtabhAvAdhikaraNa217 117 tessvektrisptdshsptdsh5|3 | 108 taijasamapi 114 274 trayastriMzatsAgaropamaNyAyuSaH 7/37 | 155 trAyastriMzallokapAlavarjA 9 / 23 | 174 trisaptanavaikAdazatrayodaza 14 | 310 zyekayogakAyayogA'yogAnAm 215 / 298 darzanamohAntarAyayo 4 / 41 2243 1114 3118 3125 6/26 6123 3 / 11 5/42 329 3317 3 / 28 312 317 248 8/17 4.5 9140 For Private And Personal Use Only Page #626 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthasUtrANAmakArAdikozaH 515 2 / 17 7 / 18 6 / 19 338 113 8.5 2 / 15 3114 4/34 7 / 28 5 / 21 314 2 / 37 6125 9 / 38 265 darzanacAritramohanIyA227 darzanavizuddhivinayasampannatA132 dazayojanAvagAhaH 176 dazavarSasahasrANi prathamAyAma 154 dazASTapaJcadvAdazavikalpA 272 dAnalAbhabhogopabhoga243 digdezAnarthadaNDavirati-- 236 duHkhameva vA 219 duHkhazokatApAkrandana104 devanArakANAmupapAdaH :54 devAzraturNikAyAH 232 dezasarvato'NumahatI 179 dravyANi 210 dravyAzrayA niguNA guNAH 134 dUyordvayoH pUrvAH pUrvagAH 81 dvinavASTAdazaikaviMzati123 dviDhiviSkambhAH pUrvapUrva14. dvirdhAtakIkhaNDe 16 dvividhAni 64 dvIndriyAdayastrasAH 205 dvayadhikAdiguNAnAM tu 18. dharmAdharmayoH kRtsne 322 dharmAstikAyAbhAvAt 64 na cakSuranindriyAnyAm 2.3 na jaghanyaguNAnAm 101 na devAH 302 navacaturdazapaJcadvi184 nANoH 274 nAmagotrayoraSTa 276 nAmapratyayAH sarvato 7 nAmasthApanAdravyabhAva268 nArakatairyagyonamAnuSadaivAni 101 nArakasammachino napuMsakAni 176 nArakANAM ca dvitIyAdiSu 115 nArakA nityAzubhataralezyA181 nityAvasthitAnyarUpANi 307 nidAnaM ca 107 nirupabhogamantyam 9 nirdezasvAmitvasAdhanAdhikaraNa- 8/9 | 217 nirvrtnaanikssepsNyognisrgaa6|24 97 nivRtyupakaraNe dravyendriyam 3 / 16 242 niHzalyo vratI 4 / 36 | 225 nizzIlavatatvaM ca sarveSAm 4 / 3 | 182 niSkriyANi ca 8 / 3 | 151 nRsthitI parAvare 7 / 21 / 77 naigamasaMgravyavahAra suutr7|10|263 paJcanavad yssttaaviNshti6|11 | 96 paJcendriyANi . 2134 132 padmamahApadmatigincha4.1 | 175 parataH parataH pUrvA 72 25 prvivaahkrnnetvrikaa5|2 | 193 parasparopagraho jIvAnAm 5 / 41 116 parasparodIritaduHkhAH 3 / 21 105 paraM paraM sUkSma 22 176 parA palyopamamadhikama 38 229 parAtmanindAprazaMse 3 / 33 / 310 pare kevalinaH 2 / 16 / 158 pare'pravIcArAH 2114 306 pare mokSahetU / 567 pItapadmazuklalezyA 314 pulAkabakuzakuzIla108 145 puSkarAH ca 1111 | 321 puurvpryogaadsnggtvaad5||34 | 156 pUrvayordIndrAH rA51 310 pRthaktvaikatvavitarka9/21 92 pRthivyptejovaayu5|11 261 prkRtisthitynubhaagprdeshaa8|19 59 pratyakSamanyat 8 / 24 132 prathamo yojanasahalAyAma15. 181 pradezasaMhAravisarpAbhyAM 8 / 10 105 pradezato'saMkhyeyaguNaM prAk250 238 pramattayogAt prANavyaparopaNaM 41358 pramANanayairadhigamaH 3 / 3 168 prAga veyakenyaH kalpAH 5 / 4 / 146 prAGmAnuSottarAnmanudhyAH 933 / 301 prAyazcitta vinayavaiyAvRttya2144 / 248 bandhavadhacchedAtibhArAropaNa117 | 319 bandhahetvabhAvanirjarAbhyAM 9 / 29 4 / 22 9 / 46 3 / 34 1016 4 / 6 2013 83 1312 5 / 16 2138 7113 4 / 23 9/20 7 / 25 102 For Private And Personal Use Only Page #627 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRtti pRSTha 1427 2147 2018 512 4 / 42 2 / 22 5.22 74 9/25 25 2 / 28 4/26 9/43 206 bandhe'dhiko pAriNAmiko 161 bahiravasthitAH 62 bahubahuvidhakSiprAnissRtA224 bahvArambhaparigrahatvaM nArakasyAyuSaH 297 bAdarasAmparAye sarve 305 bAhyAbhyantaropadhyoH 168 brahmalokAlayA laukAntikAH 144 bharatasya viSkambho jambUdvIpasya 125 bharatahaimavataharivideha137 bharataH SaDviMzatipaJcayojanazata138 bharatairAvatayovRddhihAsau 150 bharatairAvatavidehA 158 bhavanavAsino'suranAga70 bhavapratyayo'vadhideva176 bhavaneSu ca 221 bhUtavratyanukampAdAna200 bhedasaGghAtAbhyAM cAkSuSaH 199 bhedasaGghAtebhya utpadyante 199 bhedAdaNuH 131 maNivicitrapArkhA upari mUle 74 matizrutayornibandho75 matizrutAvadhayo viparyayazca / 57 matizrutAvadhimanaHparyayakevalAni 263 matizrutAvadhimanaHparyayakevalAnAM 60 matiH stRtiH saMjJA cintA 234 manojJAmanojendriyaviSaya-- 224 mAyA tairyagyonasya 291 mArgAcyavananirjarArthe 246 mAraNAntikI sallekhanAM 258 mithyAdarzanAviratipramAda249 mithyopadezarahobhyAkhyAna241 mUrchA parigrahaH 160 merupradakSiNA nityagatayo 236 maitrIpramodakAruNya240 maithunamabrahma 318 mohakSayAjjJAnarzanAvaraNa226 yogavakatA visaMvAdanaM 253 yogaduSpraNidhAnAnAdara111 ratnazakarAvAlukApaGkadhUma 5 / 37 / 181 rUpiNaH pudgalAH 4/15 ! 74 rUpiSvavadheH 1 / 16 107 labdhipratyayaM ca 6 / 15 97 labdhyupayogau bhAvendriyam 9/12 184 lokAkAze'vagAhaH 9 / 26 177 laukAntikAnAmaSTau 4 / 24 98 vanaspatyantAnAmekam 3 / 32, 193 vartanApariNAmakriyAH paratvAparatve 3 / 10 233 vAGmanoguptIryAdAnanikSepaNa-- 3 / 24 | 304 vaacnaapRcchnaanuprekssaa3|27 / 99 vigrahagatau karmayogaH 337 / 101 vigrahavatI ca saMsAriNaH 4 / 10 | 230 vighnakaraNamantarAyasya za21 169 vijayAdiSu vicaramA: 4137 311 vitarkaH zrutam 6 / 12 143 videheSu saMkhyeyakAlAH 5 / 28 256 vidhidravyadAtRpAtravizeSAt 5 / 26 307 viparItaM manojJasya 5 / 27 275 vipAko'nubhavaH / / 3 / 13 / 273 vizati magotra yoH 1 / 26 / 73 vizuddhikSetrasvAmiviSayebhyo'vadhi1131 73 vizuddhayapratipAtAbhyAM 19 / 312 vIcAro'rthavyaJjanayogasaMkrAntiH 86 307 vedanAyAzca 1 / 13 / 299 vedanIye zeSAH 7/8 162 vaimAnikAH 6 / 16 248 vratazIleSu paJca paJca yathAkramama 98 64 vyaJjanasyAvagrahaH 7 / 22 | 159 vyantarAH kinnarakiMpuruSamahoraga81 176 vyantarANAM ca 7/26 , 247 zaGkAkAGkSAvicikitsA717 / 196 zabdabandhasaudamyasthaulya4|13 | 190 zarIravAGmanaHprANA711 310 zukle cAye pUrvavidaH 7 / 16, 108 zubhaM vizuddhamavyAghAti101 212 zubhaH puNyasyAzubhaH pApasya 6 / 22 / 233 zUnyAgAravimocitAvAsa7133 / 104 zeSANAM sammUrchanam 31, 274 zeSANAmantamuhUrtA 7139 9 / 31 8 / 11 8116 1425 1 / 24 9/44 6 / 16 4 / 16 7/24 1118 411 4138 524 5 / 19 2 / 49 2 / 35 8/20 For Private And Personal Use Only Page #628 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthasUtrANAmakArAdikozaH 2142 120 157 zeSAH sparzarUpazabda135 zeSAratvaparagAH 109 zeSAtrivedAH 98 zrutamanindriyasya 65 zrutaM matipUrva dvayaneka211 sa pAsavaH 260 sakaSAyatvAnIvaH karmaNo 213 sakaSAyAkaSAyayoH sAmparAyike282 sa gutisamitidharmAnuprekSA254 sacittanikSepApidhAnaparavyapadeza102 sacittazItasaMvRtAH setarAH 254 sacitta sambandhasammizrAbhiSava14 satsaMkhyAkSetra sparzana76 sadasatoravizeSAdyadRcchopalabdhe265 sadasavedye 200 sadravyalakSaNam 86 sa dvividho'STacaturbhedaH 277 savedyazubhAyunarnAmagotrANi puNyam 273 saptatimohanIyasya 91 samanaskA'manaskAH 102 sammUcrchanagarbhopapAdA janma 226 samyaktvaM ca 82 samyaktvacAritre 283 samyagyoganigraho guptiH 4 samyagdarzanajJAnacAritrANi 313 samyagdRSTizrAvakaviratAnanta275 sa yathAnAma / 225 sarAgasaMyamasaMyamAsaMyamAkAma 48 75 sarvadravyaparyAyeSu kevalasya 3 / 22 : 106 sarvasya 2152 / 173 sAnatkumAramAhendrayoH sapta 2 / 21, 299 sAmAyikachedopasthApanA 169 saarsvtaadityvhnyrunngrdtiiydAra 192 sukhaduHkhajIvitamaraNopagrahAzca 82 296 sUkSmasAmparAyachamasthavItarAgayo 209 so'nantasamayaH 9 / 2 171 saudharmazAnayoH sAgaropame'dhike 163 saudharmezAnasAnatkumAramAhendra | 117 saMkliSTAsurodIritaduHkhAzca 2 // 32 / 183 saMkhyeyAsaMkhyeyAzca pudgalAnAm 7 / 35 | 99 saMzinaH samanaskAH 18 315 saMyamazrutapratisevanAtIrtha1132 | 92 saMsAriNastrasasthAvarAH 88 86 saMsAriNo muktAca 5 / 29 | 249 stenpryogtdaahRtaadaanviruddh2|9 | 234 striiraagkthaashrvnntnmnohraangg8|25 203 snigdharUkSatvAd bandhaH / 8115 | 170 sthitirasuranAgasuparNadvIpa211 166 sthitiprbhaavsukhdyuti2||31 57 sparzanarasanaghrANacakSuHzrotrANi 195 sparzarasagandhavarNavantaH pudgalAH 2 // 3 98 sparzarasagandhavarNazabdAstadarthAH 225 svabhAvamArdavaJca 11 235 hiMsAdiSvihAmutrApAyAvadyadarzanam 9 / 45 308 hisAnRtasteyaviSayasarakSaNebhyo822 231 hiMsAnRtasteyAbrahmaparigrahebhyo- 6 / 20 131 hemArjunatapanIyavaiDUryarajatahemamayAH 9 / 18 4/25 5 / 20 9 / 10 540 4 / 29 4 / 14 35 5 / 10 2 / 24 9/47 2012 2010 7/27 77 4 // 28 6 / 21 2019 523 2 / 20 6 / 18 9/35 1 3 / 12 For Private And Personal Use Only Page #629 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthasUtrasthazabdAnAmakArAdyanukramaH 2 / 39 4134 5 / 4. 8124 86 8 / 11 7 / 21 1 / 12 616 / anAdara 9 / 11 7133 ; 7134 2141 2 / 30 116 ananta anantaguNa akapAya 6489 anantara akaSAya ( vedanIya) navabheda 89 anantaviyojaka akAmanirjarA 620 anantasamaya agArin 7 / 16,7420 anantAnantapradeza agurulaghu 8 / 11 anantAnubandhI agnikumAra anapavAyu agnizikhAvat anarthadaNDavirati aGgopAGga anarthAntara acApa 87 anarpita acyuta 4119:4/32 / ajIva 14:5/167 anazana ajJAtabhAva ajJAna 22521669,913 anAdisambandha azu 5/11:5 / 25,5 / 27,712 anAhAraka aNuvrata 7/20 aniHsRta aNDaja anitya 2 / 33 atithisaMvibhAga 7 / 21 anindriya atibhArAropaNa 7/25 atIcAra adattAdAna adarzana 9 / 9,9 / 14 anucintana adho'dhaH adharma 5 / 1:5/8:5 / 13:5 / 17 anuprekSA adhika 4/204 // 264 / 31:433:4 / 39,5/37 / anubhava adhikaraNa adhikaraNa vizeSa 66 anumata adhigata / anuvIcibhASaNa adhigama adhovyatikrama 7.30 / anta anagAra 7 / 19 / antavirati anaGgakor3A 7 / 28 / antara anIka anukta 715 / anugrahArtha 1 / 19:2 / 21 44 116 7/38 7/23 3.1 anutseka 6 / 26 9 / 2,97, 9 / 25 dA21 117,617 ! anubhAga 3 116 anuzreNi 68. 75 2 / 26 7/14; 935 71 118:1019. For Private And Personal Use Only Page #630 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthasUtrasthazabdAnAmakArAdyanukramaH 725 antarAya 6 / 10 / 6 / 27, 814; ! arati 8 / 9,9 / 9:9 / 15 8 / 14, 9 / 14 ariSTha 4/25 antarAyakSaya 10.1 aruNa 4.25 antarmuhUrta 3 / 38 8/20 arUpa 514 annapAnanirodha arjunamaya 3 / 12 anyatva ( anuprekSA) anyadRSTiprazaMsA 7 / 23 arthasaGkrAnti 2/44 anyadRSTisaMstava 7 / 23 arpita antya 244 arhad ( bhakti) 6/24 2 / 13 alAbukt 1017 apagatalepAlAbuvat 107 alAbha 9/9914 aparagA 3 / 22 / alpaparigraha 18615,109 aparatva 522 / alpArambha 6 / 17 sb 3 / 28,433:4 / 41818 avagAha 5 / 12,5/18 aparAjita 4 / 19 / avagAhana 1019 aparigRhItAgamana 7 / 28 ! avagraha 1.15,1 / 18 apAna 5 / 19 avadyadarzana 7/2 apAyadarzana avadhi 119:1121:11251127,1 / 31:8/687 apAyavicaya 9 / 36 zravadhiviSaya 4/20 apratighAta 2 / 40 avamaudarya 9 / 19 apratipAta 1124 / avarNavAda 6 / 13 apratyavekSitApramArjitAdAna 7 / 34 avasarpiNI 227 apratyavekSitApramArjitotsarga 7/34 ' avasthita 3 / 28,4 / 15:514 apravIcAra 4.9 avAya 1115 apratyAkhyAna 89 avigraha 2 / 27:2 / 29 yanama 7 / 16 avinaya 711 abrahmavirati avirata 6 / 34:9 / 35 abhavyatva 27 avirati abhinirodha 1 / 12. avIcAra 642 abhimAna 4121 : avyaya 5/31 abhiyogya 414 ! avyAghAti 2149 abhiSava 7/35 : avyAvadha 4 26 abhIkSNajJAnopayoga 624 avata 65 amanaska 2 / 11, azaraNa 9 / 7 amanojJa 9/30 azuci 997 amanojendriyaviSaya 75 : azubha 613,6 / 22 amutra 719 / azubhataralezyA 3 / 1 ! asaMyata 206 ayoga 914. asaGkhyeya 5 / 8:5 / 10 7/1 81 For Private And Personal Use Only Page #631 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 520 tattvArthavRtti 4 / 19,4 / 32 6 / 8 96 9 / 289130 6 / 36 1015 74 9422 6 / 24 107 6 / 10 1 / 4 / 6 / 297 9 / 1 2036,2 / 49 2 / 38 prAraNa -guNanirjarA 9/45 zrArambha -bhAgAdi 5 / 15 zrAva -varSAyum 2153 - prAta asaGgatva 106 Arya asadabhidhAna 7.14 aAlokAnta asadguNodbhAvana 6 / 25 bhAlokitapAna bhojana asadvaMdya 6 / 11:88 AlocanA asamIkSyAdhikaraNa 7 / 32 AvazyakAparihANi asarvaparyAya 126 AviddhakulAlacakravat asiddhatva zrAsAdana asura 4 / 28 zrAva -kumAra 4 / 10 -nirodha AhAraka zrA aizAna 47 5 / 15/6,59,5 / 18 itvarikAgamana aAkAza -pratiSTha 3 / 1 indra prAkiJcanya indriya (paJca) Akrandana -viSaya 611 aAkroza 9 / 9,9 / 15 indriyAnindriyanimitta prAcArya 9 / 24 -bhakti IyA AjJA ( vicaya) 9/36 IryApatha IryAsamiti prAtapa 5 / 24;8 / 11 zrAtmaprazaMsA zrAmarakSa. 44 Atmastha 6 / 11 | uccai s zrAdAnanikSepa 9 / 5 ucchvAsa zrAdAnanikSepaNasamiti 74 uttamakSamA zrAditya 4 / 25 uttamasaMhanana zrAdeya uttara zrAdya 1 / 11:2 / 45,6 / 8:8 / 4:9 / 37 uttarakuru prAnata 4119 utpadyante zrAnayana 7 / 31 utpAda zrAnupUrvI 8 / 11 utsarga AntamuhUrta 9 / 27 utsarpiNI aAbhyantaropAdhi 9 / 26 udadhikumAra aAmnAya 9/25 udyota AyuS 8 / 17 / 8 / 24 / unmattavat 7 / 28 Y4 65 4 // 20 014 6/24 95 6 / 4 74 IhA 1 / 15 6/25 u 8/12 8/11 9 / 6 9 / 27 3326:6 / 26,9 / 20 3 / 37 526 8 / 11 9/5. 3127 4 / 10 5 / 24,8 / 11 For Private And Personal Use Only Page #632 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthasUtrasthazabdAnAmakArAdyanukramaH 521 5 / 17 airAvata upakaraNa upakAra upagraha upadhAta upacAra 2 / 1 upadhi upapAda -sthAna upabhoga upabhogaparibhogAnarthakya upabhoga ( parimANa) upayoga upazamaka upazAntamoha upasthApana 9/45 kandarpa rA25' upAdhyAya ubhayastha ugNa 3 / 1073 / 27,3 / 37 5 / 20 | aizAna 41194/29 6 / 108 / 11 9 / 23 9 / 29 zraudayika 2 // 31:2 / 34 audArika 9 / 47 zraupapAdika 2146:153,4 / 27 2 / 4,8 / 13 aupazamika 7 / 32 , zrIpazamikAdi 7/21 2 / 8:2 / 18 4 / 32 9 / 45 karmabhUmi 9 / 22 karmayoga 9 / 24 karmayogya 8ra 6.11 kalpa 4123 119 kalpAta kalpAtIta 4|17 kalpopapanna 4 / 3,4 / 17 kaSAya sh6,65,6|88|189 4 / 32,1015 kaSAya ( vedanIya ) ( poDaza) 82 kaSAyodaya 6 / 14 kAGkSA 7/23 kApiSTha 4 / 19 kAmatIvAbhiniveza 7/28 1 / 33 / kAya 5 / 16.1 -kleza 9 / 19 -pravIcAra -yoga 9 / 40 98 7112 97 / kArita 68 9 / 39 kAruNya 5 / 6 kArmaNa 3129 / kAla . 1985/22:5 / 29,10 / 9 5 / 14 -vibhAga 4 / 14 9 / 40 kAlAtikrama 9 / 27 kimpuruSa 4 / 11 9.41 kinnara 4 / 11 107 kilviSika 44 9 / 5 / kIrti -vyatikrama jamati jasUtra 1123 8 / 24 svabhAva ekakSetrAvagAhasthita ekajIva ekatva ( anuprekSA) ekatvavitarka ekadravya ekapalyopasthiti ekapradezAdi ekayoga ekAgracintAnirodha ekAzraya eraNDabIjavat eSaNA For Private And Personal Use Only Page #633 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI kulya 7/29 / garbha -vat kRtsna graha cakSuS 839 2 / 31 / 33 9 / 24 / garbhasammUrchanaja 2145 kulAlacakra 5.41 kuzIla 9/46 -sAmya kUTalekhakriyA 7/26 5 / 38 kRta 68 guNAdhika 7/11 5 / 13 / gupti 9 / 26 / 4 kRtsnakarmavipramokSa 1012 8 / 4 / 8 / 168 / 11,825 kRmi 4/12 kevala 11191298 / 687,1011 praiveyaka 4 / 19:4/23,4 / 32 -jJAna 1014 glAna 9/24 -darzana 10 / 4 kevalin 6 / 13, 9 / 38 kezarin 3 / 14 ghana koTikoTI 8 / 14 | prANa 2 / 16 kaukucya kriyA 5 / 22, 65 klizyamAna 19:2 / 19817 7 / 11 krodha caturNikAya 41 caturdazanadIsahasraparivRtA __-pratyAkhyAna 3123 caryA kSapaka 5 / 28 kSayopazamanimitta cAkSuSa 122 cAritra kSAnti 2 / 3 / 5:1/2:6 / 18,9 / 23:1016 612 kSAyika 211 6114,2015 -mohanIya kSipra 89 cintA 1112 kSINamoha 6/45 kSut 18125:331077/26:1019 chanmastha 210 5 / 24 7 / 25:122 chedopasthApanA 9 / 18 320 sindhvAdi 3223 r'aar'aa jagatsvabhAva 7/12 gati 216:2 / 26:4 / 218 / 11:1019 / jaghanyaguNa 5 / 34 gatyupagraha 5 / 17 janma 231 gandha 2 / 2068 / 11 jambUdvIpa 373 / 2,3 / 32 4 / 11 jayanta gandhavat 5 / 23 jarAyuja gardatoya 4125 jAti 8/11 940 -moha kSetra -vRddhi chAyA gandharva 4119 For Private And Personal Use Only Page #634 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthasUtrasthazabdAnAmakArAdhanukramaH 523 jina 9 / 11,9 / 45 / tApa jIva 114:211:2127,5 / 3 / 5 / 15,5 / 21; | tigiJcha 61782 tiryagyonija jIvatva 2 / 7 | tiryagvyatikrama jIvita 5 / 20 tIrtha jIvitAzaMsA 737 / tIrthakaratva jugupsA tIvrapariNAma joSitA 7 / 22 | tIvra (bhAva) jJAta (bhAva) 6 / 6 tulya jJAna 1192142 / 5:9 / 23:1018 -vistAra jJAnAvaraNa 6 / 18 / 49 / 13 tuSita 10.1 .tRNasparza jyotiSka 4/5:4 / 12:4/40 tejas 7/30 6 / 47,1019 624811 6 / 14 66 kSaya 3 / 13 4 / 25 29 3 / 13 rA36; 2138, 2148 6 / 168 / 10 taijasa tattva tattvArthazraddhAna tatsthairyArtha tathA tathAgatipariNAma tadanantara tadanantabhAga tadartha tadarddhaviSkambha tadaSTabhAga tadAdi tadAhRtAdAna tairyagyona 114 tyAga trayastriMzat trasa |30 | vAyastriMza 10 / 6 tripalyopama 105 / sthiti 1 / 28 | tri (yoga) 2 / 20 triveda 3 / 15 triMzat 4/41 sAgaropama 2243 2 / 12,2 / 14811 4 / 4; 45 3 / 38, 4128 3129 9 / 40 rA52 3 / 2 8 / 14,817 tadubhaya 9/9 891 / 22 daMzamazaka 5 / 315 / 42 / dakSiNa hA30 / 3 / 26 2 / 4:15:123 6 / 13:6 / 14 tadbhAva tadviprayoga tadvibhAjin tadviguNadviguNa tannivAsinI tanmadhyaga tanmanoharAGganirIkSaNatyAga tapanIyamaya 11 / / -moha 3318 / mohanIya -mohalapaka 3 / 20 -vizuddhi 77 darzanAvaraNa 3312 kSaya 9 / 3:616: 9422 / dazayojanAvagAha 9 / 24 dazavarSasahasra 3 / 1 | dazavikalpa 5 / 24 dAtRvizeSa 9.45 6 / 24 6 / 1084 1011 3 / 16 tapas tapasvin tamaHprabhA tamasa 4 / 3 7136 For Private And Personal Use Only Page #635 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI 6 / 28,636 3133 7 / 26 dAna dAsa dAsI dikkumAra digvata duHkha duHpakkAhAra 214; 6 / 12;7 / 38: 8 / 13 | dharmya 7/29 dhAtakIkhaNDa 7/29 / dhAnya 4110 dhAraNA 7 / 21 dhUmaprabhA 5 / 20 6 / 11; 7 / 10 dhRti 735 dhyAna 1 / 21, 2034:2151: 4 / 16 / 13 3129 | dhrauvya 3 / 37 3 / 16 9/20621:6 / 27 deva devakuravaka devakuru 5 / 30 devI na 3 / 10 72. nadI 150 daiva dyuti 4/20 dvicarama 4.35 nakSatra 4|12 dezavirata 6 / 34; 6 / 35 3123 dezavrata 7 / 21 napusaka -veda . 313 89 | naya 6 / 20; 8110 naraka 32 dravya 15; 1 / 26; 5 / 2, 538 narakAntA 3220 dravyAzraya 5/41 nava 1 / 11,4 / 31,4 / 32,85 dravyendriya 2 / 17 navabheda rA2 dravyalakSaNa 5 / 26 navatizatabhAga 332 dravyavizeSa nAga 7 / 39 428 4 / 26 kumAra 4 / 10 dvitIya 9 / 42 nAgnya 6 / 6:9.15 dvitoyAdi nAma 15;6 / 22,814:8:16:8 / 19:8165 dvipalyopamasthiti 3129 nAma ( pratyaya) 8/24 nAraka 1 / 21:2 / 34,250,313,4/358510 dvIndriyAdi 2 / 14 nArakAyuS 6015 dvIpa nArI 4 / 28 kumAra 4 / 10 niHzalya -samudra niHzIlavatatva 6116 37 dveSa nikSepa ( caturbheda) 6.9 78 nitya dvayadhikAdiguNa 5 / 37 333: 5 / 4, 5/31 nityagati nidAna 7 / 37, 933 dhana 7 / 29 nidrA dharma 511:518:513:5/176 / 13,62906 / nidrAnidrA dharmAstikAyAbhAva 108, nibandha dharmopadeza 6 / 25 | nirupabhoga 2 / 44 dharmakhAkhyAtatva 917 | niguNa dIndra 7118 413 87 87 126 For Private And Personal Use Only Page #636 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tatvArthasUtrasthazabdAnAmakArAdyanukramaH 66 9 / 22 5 / 19 6 / 26 | nirgrantha 9 / 46 | parigRhItAgamana 728 nirjarA 114236397 1012 | parigraha 4 / 2 / 7 / 10 nirjarArtha 98 -virati 7/1 nirdeza 117 pariNAma 313:522,5442 nirmANa 8 / 11. paridevana 6 / 11 nivRti 2 / 17 | paribhoga ( paribhAga) 7121 nivartanA (dvibheda) parisoDhavya niSadyA 919,9 / 15 parihAra niSadha 3 / 11 -vizuddhi 9.18 niSkriya parISaha 68 nisarga 1 / 32 ___ -jaya 6 / 2 nisarga ( tribheda) 69 parIkSa 11 niva 6 / 10 paroparodhAkaraNa nIcairgotra 6125 paryanta nIcaivRtti | paryayavat 5 / 38 nIcais 8 / 12 paryApti 8 / 11 nIla 3 / 11 palyopama 4/33,4/39 nRloka 4|13 palyopamasthiti 3 / 19 nRsthiti 3 / 38 pAtra vizeSa 739 naigama 1133 pApa 6 / 3;8 / 26 nyAsa 115 pAriNAmika 211:5 // 37 nyAsApahAra 7/26 pAriSada pipAsA 9 / 9 pipIlikA paprabhA 31 pizAca paJcendriya 2 / 15 pItalezyA 4 / 22 padma 3 / 14 / pItAnta padmalezyA 4 / 22 / puveda 89 para 237:2 / 39:12, / 96 / 29 / 6 / 38 puNDarIka 3314 paraghAta 8 / 11 puNya 6 / 325 paratabharataH 4134 pudgala 5/15155110:5/14:5:19:5423:82 5 / 22 pudgalakSepa paranindA 6 / 25 / puraskAra 6 paravivAkaraNa 7/28 pulAka 646 paravyapadeza 7/36 / puSkara 3 / 17:3 / 18 parastha 6 / 11 - puSkarAI 3 / 34 parasparopagraha 5 / 21 pUrva 4 / 6:65,9/41 parasparodIritaduHkha 34 pUrvagA 3121 parA 216,4 / 31:8 / 14 | pUrvaprayoga 1016 parAvara 3 / 38 / pUrvaratAnusmaraNa ( tyAga ) 7/7 4/4 2123 4|11 4/2 For Private And Personal Use Only Page #637 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 526 tattvArthavRttI 5 / 11 4 / 16 pUrvavid pUrvapUrvaparikSepin pUrvAparAyata pRcchanA pRthaktva ( vitarka) pRthivI 2137 : prANa 318 prANata 3111 prANavyaparopaNa 9 / 25 prAyazcitta. (natra ) 9 // 37 preSyaprayoga 213 proSadhopavAsa 9420 7/31 7/21 pota 4112 / bakuza 87 bandhaccheda bandhana baMdhahetu 1 / 12 24 89 / bahuzrutabhakti prakIrNaka 6 / 46 -tAraka bandha prakRti 83 1145 / 24: 5 // 33 5/37, 7/25 dAra pracalA 106 pracalApracalA 87 . 8 / 11 9 / 9:9/13 8.1 pratikramaNa baMdhahetvabhAva 9 // 22 pratirUpakavyavahAra bahir 7/27 4 / 11 pratisevanA 9/47 1 / 16 bahuparigraha pratyakSa bahuvidha pratyaya pratyAkhyAna 6 / 24 pratyekabuddha 109 brahma 4 / 19 pratyekazarIra 8111 brahmacarya prathama 3 / 15 brahmottara 4119 prathamA 4 / 36 brahmalokAlaya ko24 pradIpavat bahArambha 6.15 pradeza 2138:51883 bAdarasAmparAya 9112 -visarpa 5 / 16 bAlatapas 6 / 20 -saMhAra 5 / 16 bAlukApramA 31 pradIpa 6 / 10 bAhya ( upadhi ) 9 / 26 prabhAva 4120 bAhyatapas 1116 pramattayoga 7 / 13 buddhi 316 pamattasaMyoga 2049 bodhidurlabha 9/7 pramatasaMyata 2149; 9/34 bodhitabuddha 106 pramANa 16: 1110 pramANAtikrama 7 / 29 pramAda pramoda 3 / 24:3 / 23 / 32,3 / 37 pravacanabhakti pravacanavatsalatva 6 / 24 : bhavana pravIcAra 4/7 bhavanavAsin 4 / 10 prAka 238: 315:3135, 4 / 23:621 / bhavapratyaya za21 86 81 bhaya 7/11 bharata 6 / 24 bharatavarSa 27 For Private And Personal Use Only Page #638 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bhavyatva bhAva bhAvanA bhAvendriya bhASA bhIrutvapratyAkhyAna bhUta bhUtAnukampA bhUmi bheda bhaiyazuddhi bhoga bhramara maNivicitra mati -pUrva madhya mana:paryaya manaHpravIcAra manas manas (karma) manuSya manuSyAdi manoguti manoza manojJa indriyaviSaya manda ( bhAva ) maraNa maraNAzaMsA mala mahat mahAtamaHprabhA mahApadma mahApuNDarIka mahAzukra mahAhimavat mahoraga mAtsarya www.kobatirth.org ma tattvArthasUtrasthazabdAnAmakArAdyanukramaH 217:1013 115:18:2/1 3|13|28 | mArdava 5 / 24,5/26,5 / 27:5/286/58/5 mAhendra mAdhyasthya mAna 7/3 mAnuSa 2/18 | mAnuSottara 9/5 mAyA 7/5 | mAraNAntikI 4|11 | mArgAcyavana 6 / 12 mArgaprabhAvanA 7/6 mitrAnurAga 2|48|13|| mithyAtva 2 / 23 mithyopadeza mithyAdarzana 3 / 13 mizra mukta 1 / 20 mUrcchA 3 / 93 / 17 mUla 119,1 / 12,1 / 26,1/3168/6 merunAbhi 48 | merupradakSiNA maitrI 5/19 6/1 | maithuna mokSa 119,1123:1125; 112868/6 31354/27 2/23 74 6 /94;9/31 7/8 6 / 6 -mArga -hetu mohakSaya mohanIya maurya mleccha 5/20 7/37 69 7/2 3 / 1 3 | 14 3 | 14 4/19 3 / 11 4|11 | yogaduSpraNidhAna 6 / 10,7136 | yogasaGkrAnti yakSa yathAkhyAta yathAnAma yacchopalabdhi yazaHkIrti yAcanA yoga Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ya 527 7|11 89 6/1738/10 3 / 35 6 / 16:8/9 7/22 918 6/24 9/6 4/16 7/37 8/9 7/26 216; 8|1 2 / 13 2/32 2/10 7/17 3|13 6 4|13 7/11 7/16 114; 10/2 111 9:29 10/1 8/4; 1115 7/32 3 / 36 4/11 0 / 18 8/22 1132 8/11 1/96/15 6/16/8;6/12:81 7/33 9144 Page #639 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI 6 / 22 liGga 8 / 24 lezyA 3117:3 / 24 vizuddhi yogavakratA yogavizeSa yojana yojanazatasahasraviSkambha yojanasahasrAyAma yoni 2 / 6:106 206:42,9/47 420 9/7 4/4:4/5 5 / 12 3 / 6 loka 3 / 15 / lokapAla 3 / 32 / lokAkAza lobha lobhapratyAkhyAna 3220 laukAntika 3120 424:4/42 raktA raktodA rajatamaya rati ratnaprabhA ramyakavarSa rasa 6 vadha 3 / 1 vanaspati 3 / 10 vanaspatyanta 2 / 208 / 11 vayaM 2 / 19 varNa 919 varNavat 5 / 23 vartanA Holle stederkinikita miliki 6 / 11: 7125, 949 2013 222 45 2120: 8111 5123 5 / 22 3 / 25 325 3 / 11 318 4 / 25 5 / 16 7/26 varSa 4|11 varSadhara 78 / varSadhara parvata 3211 , valayAkRti rasana rasaparityAga rasavat raho'bhyAkhyAna rAkSasa rAgavarjana rukmi sakSatva rUpapravIcAra rUpAnupAta rUpin rUpyakalA roga rohita rohitAsyA bahni 5.33 48 D 1127:5/5 320 vAk vAk (karma) vAggupti vAcanA vAta kumAra 625 66 4110 vAyu vAstu 5 / 28:6 / 35 7/29 86: 9/47 vikalpa 313 627 2 / 25:2128 723 lakSmI labdhi labdhipratyaya lavaNodAdi lAntava laam vikriyA rA8 ! vighnakaraNa 319 / vigrahagati 615:2218 vicikitsA 2 / 47 vijaya 317 / vijayAdi 4 / 16 vitarka 2 / 4,8 / 13 | videha 4 / 26, 4 / 32 9 / 43 For Private And Personal Use Only Page #640 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9/20 vyaya videhavarSa videhAnta vidyutkumAra vidhAna vidhivizeSa vinaya (caturbheda) vinayasampannatA viparIta viparyaya vipAka -vicaya vipulamati vipramokSa viprayoga vimocitAvAsa virata viruddharAjyAtikrama viviktazayyAsana viveka vizuddha vizuddhi viSaya -saMrakSaNa viSkambha visaMvAdana vihAyogati vIcAra vItarAga vIrya -vizeSa 6 / 24 tattvArthasUtrasthazabdAnAmakArAdyanukramaH 529 3 / 10 vaiyAvRttyakaraNa 6/24 3 / 25 vaiyAvRttya (daza) 4|10 vairAgyArtha 7112 17 vyaJjana 1118 7139 vyaJjanasaMkrAnti 644 9 / 20 vyantara 4/5:4/114 / 38 6 / 24 5 / 30 6 / 23, 9 / 31 vyavahAra 1 / 33 1131, 6 / 26 vyutsarga 9 / 22 TA21 vyutsarga ( dvibheda) 9 / 20 9 / 36 vyuparatakriyAnivarti 6 / 36 1 // 23 vrata 7 / 17)24 102 vratasampanna 721 6 / 30 batin 718 7/6 ,vratyanukampA 6 / 12 945 7 / 27 zaktitaH tapas 9/16 zaktitaH tyAga 9/22 249 zaGkA 7/2 1 / 24 / 1 / 25 zatAra 1 / 25 1 / 33,2 / 205 / 24 9 / 35 zabdAnupAta 7/31 zabdapravIcAra 48 zayyA 96 8 / 11 zarIra 2 / 36,4 / 21:5/198 / 11 zarkarAprabhA 36 9 / 10 zikharin 2 / 4813 zIta 2 // 32,919 6/6 zIla 724 319 zIlavatAnaticAra 6 / 24 9 / 19 zukra 4/16 3 / 27 | zukla (dhyAna) 9 / 28, 9/37 77 | zuklalezyA 422 3 / 3 / 9 / 32 | zubha 2 / 49; 6 / 3; 6:23, 8 / 11 8148 / 189 / 16 zubhanAmA 2 / 36,2 / 46 zubhAyu 8 / 25 4/19 zUnyAgAravAsa 76 3 / 12 | zeSa 122,2 // 35,2 / 52:3 / 22,4 / 8 / 4 / 22; 4 / 27,4 / 28,81209 / 16 3132 6 / 22 | vRtta vRttiparisaGkhthAna vRddhi vRSyeSTarasa (tyAga) vedanA vedanIya vaikriyika vaijayanta vaiDUryamaya vaimAnika For Private And Personal Use Only Page #641 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 530 tattvArthavRttI 7/36 7/35 7.35 1185 / 29,5 / 30 9 / 9 9 / 15 3 / 6, 7 / 11 1132 5 / 35 6 // 25 6.12,818,8 / 25 zaikSya 9 / 24 | sacittApidhAna zoka 6 / 11;89 | sacittanikSepa zauca 6 / 12,966 sacittasambandha zrAvaka 9145 sacittasammizra zrI 3119 sat zruta 119:11201 / 26,1:31:2 / 21,6 / 13; satkAra 816:9/43,9 / 47 satkArapuraskAra 219 satya sattva sadasatoravizeSa paTsamaya 3 / 27 'sadRza SaDviMzatipaJcayojanazatavistAra 324 sadguNAcchAdana sadvaidya sadharmAvisaMvAda saMkliSTAsurodIritaduHkha 3 / 5 samanaska saMyama 916:9/47 samabhirUDha saMyamAsaMyama 225,6 / 20 samArambha saMyoga (dvibheda) samiti saMrambha 618 samprayoga saMvara 1 / 4 / 9 / 1,97 saMvRtta 2232 sammUchin saMvega 6 / 24 samyaktva saMvegArtha 7 / 12 samyakcAritra saMsAra 97 samyagjJAna saMsArin 2 / 10:2 / 12,2 / 28 samyagdarzana saMsthAna 5 / 24;8 / 11 samyagdRSTi saMsthAna vicaya samyagyoganigraha saMhanana 8.11 sarAgasaMyama saGkhyA 18 sarAgasaMyamAdi saMGkhyeya 5/10 | sarit -kAla 3 // 31 | sarvadravyaparyAya saMgraha 133 | sarvAtmapradeza saGgha 6 / 13,9 / 24 | sarvArthasiddhi saGghAta 5 / 26,5 / 283 8 / 11 | sallekhanA sajvalana ! savitarka sajJA 1 / 12 | savIcAra sajJin 2 / 24 sasAmAnikapariSatka sakaSAya 64 sahasrAra sakaSAyatva 82 | sAkAramantrabheda sacitta 2 / 32 | sAgaropama 2 / 11; 2 / 24 1133 618 9 / 26/5 6 / 30 2 / 31; 2 / 35 250 2 / 5,6218 / 9,104 9 / 7 sammUrcchana 111 111 111,12 7/23,945 9/4 6 / 20 6 / 12 3 / 20 1129 8 / 24 4/19:4132 7/22 9/41 941 3 / 19 4/16 726 3 / 6:4 / 28:4 / 29,4/42 For Private And Personal Use Only Page #642 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthasUtrasthazabdAnAmakArAdyanukramaH 531 sAdhu 8.11 5 / 24 9/46 2 / 208.11 1982 / 19 48 5 / 23 1 / 12 10/4 siddhi sindhu 3 / 20 7/337/34 7 / 30 2 / 1 6.18 77 9 / 20 117 1125 7038 suvarNa sAdhana 17 | sthityupagraha 9 / 24 / sthira sAdhusamAdhi 6 / 24 / sthaulya sAdhya 9/47,109 snAtaka sAnatkumAra 4 / 19:4/30 sparza sAmAyika 4147 / 216 / 18 | sparzana sAmparAyika 64 sparzapravIcAra sArasvata 4 / 25 sparzavat siddhatva smRti 5 / 32 smRtisamanvAhAra smRtyanupasthAna snigdhatva 5133 | smRtyantarAdhAna sItA 3220 / svatattva sItodA 3 / 20 svabhAvamArdava 4 / 20,5 / 20 svazarIrasaMskAra ( tyAga) sukhAnubandha 7 / 37 svAdhyAya (paJca) suparNakumAra 41104 / 28 svAmitva subhaga 8.11 svAmin 7/26 svAtisarga kUlA 3120 susvara 8/11 sUkSma 2 / 378 / 11 / 24 harikAntA -kriyApratipAti 9 / 39 | harita -sAmparAya 6 / 10,9 / 18 harivarSa sUryAcandramasau 412 hArivarSaka 1 / 16:2132,8 / 11 | hAsya 5 / 24 -pratyAkhyAna saudharma 4 / 19:4/29 | hiMsA skandha 5 / 25 -virati stanitakumAra 41. himavat stenaprayoga 727 hiraNya steya 7.15,9 / 35 hInA -virati hInAdhikamAnonmAna styAnagRddhi hemamaya 9 / 9,9 / 15 haimavata -veda haimavatavarSa rAgakathAzravaNa (tyAga) hairaNyavatavarSa sthApanA 115 hrada sthAvara 1 / 13 / 2 / 12 | hAsa sthiti 117,316:4 / 204 / 28,838|14 hI ho 3120 3 / 20 setara saumya 329 89 7/9; 7 / 13,6 / 35 7.1 7/29 4 / 21 87 3 / 26 3 / 10 3 / 10 3143 / 15,3 / 18 327 3119 For Private And Personal Use Only Page #643 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 240 tattvArthavRttau samAgatAnAsamuddhatavAkyAnAmakArAdhanukramaH alpaphalabahuvidhAtA- [ralaka0 3 / 36] 246 alpasvarataraM tatra pUrvam aithUlathUlathUlaM bhUlaM [ vasu0 sA0 16] 180 [kAta0 2 / 5 / 12] 8, 86, 139 akartari ca kArake saMjJAyAm [ kA0 sU0 4/5/4 ] azItitatsahasrANi [ 86,194,195,306 azvavRSabhayomaithunecchA [ . ] aghnannapi bhavetpApI [ yaza0 u0 pR0 335 ] 239 | aSTatRtIye'mbudhayo [ ] acchiNimIlaNamittaM Natthi asaNNi-sarisava-pakkhI [ ] 121 [tiloyasA0 gA0 207] 121 asadvedyaviSa ghAti- [ zrAdipu0 25/41] 297 azAnabhAvAdazubhAzayAdvA[ ] 294 zrasadvedyodayAd bhukti [ zrAdipu0 25/40 ] 297 atIsaddhalavA [ jambU0 pa0 13 / 6 ] 33, 209 asadvedyodayo ghAti- [zrAdipu. 25/42] 297 aTThana sayasahassA [ ] 20 asidisadaM kiriyANaM [ go0 ka0 876] 259 zraNavaH kAryaliGgAH syuH [ ] 198 asUryA nAma te lokA [ IzAvA0 3] 247 aNuvvayamahabbayAI [ go0 karma0 gA0 334 ] 31 zraNoNNaM pavisaMtA [paMcAsti0 gA07] 187 attAdi attamajha [ niyamasA0 gA0 26 ] 198 Akampiya aNumANiya atrAsti jIva na ca kiJcidabhukta [bha0 zrArA gA0 562 ] 302 __ [yaza0 pU0 pR0 271] | zrAkarSyAcArasUtraM municaraNaatha kathayAmi munInAM [ ] 120 [zrAtmAnu0 zlo0 13] 13 atha vIcimAlinaH syuH [ ] 120 zrAkRSTo'haM hato naiva [ ] 294 adhikaraNe saptamI zrAzAmArgasamudbhava- [ zrAtmAnu0 zlo0 11 ] 13 [kA0 sU0 2 / 4 / 11 daurga0 vR0] 171 zrAzAsamyaktvamuktaM yaduta [zrAtmAnuzlo0 12] 13 adhizIsthAsAM karma [ pA0 sU0 11446 ] 79 zrAtmajJAnAdaikadezAdA- [ ] 157 anantarasya vidhiH pratiSedho vA [pA0 mahA0 1 / 2 / 47] 5,62,136 aAtmavitaparityAgAt [ yaza-u0pR0405 ] 255 anAdyanidhane dravye [ ] 207 zrAnando jJAnamaizvarya [ yaza0 u0 pR0 273 ] 83 anekanayasaGkIrNa [ nItisAra zlo016] 87 zrApte zrute vrate tatve [ yaza0 u0 pR0 323] 5 antaHkriyAdhikaraNaM [ rasnaka0 5 / 2] 247 zrAvali asaMkhasamayA [ jmbuu0p013|5 ] 33,209 andhitrayASTabhAgA 120 ambAmbaroSapramukhA | igavIsekkArasayaM ambudhiviMzatiraMzo [ ] . 121 [triloksaa0344,jmbuu0p012|101 ] 160 ariSTA vizati tAni [ 113 inaJa yajAderubhayam [ ] 262 zrartihusudhRkSiNopadabhAyAstubhyo maH [kA0 u011531. 222 arthavazAdvibhaktipariNAmaH uccAlidammi pAde [ payayaNasA0 kSe0 3 / 16 ] 238 74, 254, 260 / ucchiSTaM nIcalokAI- [ yaza u0pR0404 ] 256 For Private And Personal Use Only Page #644 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uddhRtavAkyAnAmakArAdyanukramaH 533 e uttANaTThiyagolagadala- [tiloya0 7 / 37] 160 | kAraNakalavihANaM [ zrArA0 sA0 gA0 13 ] 66 utsargApavAdayorapa- [ ] 316 / kAlu aNAi aNAi jiu / udadhaya ekAdazake [ ] [paramAtmapra0 2 / 143 ] upAtsakarmakAt [ ] 76 kimirAya cakktaNu [ go0 jI0 gA0 286 ] 267 ummUlakhaMdhasAhA [ paJcasaM0 1 / 192] 85 kRtyayuTo'nyatrApi ca / [kA* sU0 4 / 5 / 92 ] 58,97,262 kRSNA SaSThe mahAkRSNA [ ] 116 RvarNavyaJjanAntAda ghyaNa [ kA0 suu04|2|35 ] kaMde mUle ballI pavAla- [go0jI0gA0187] 271 213,231 kSAyikamekamanantaM [ sa* zrutabha0 zlo0 29.] 202 kSitigatamiva baTabIjaM [ ratnaka0 4 / 26] 257 eiMdiyaviyalidiya- [paMcasaM0 11186] 273 / kSetraM vAstu dhanaM dhAnyaM [ ] 242 ekApi samartheyaM jinabhakti [ yaza0 u0 pR0289] ekena adhikA na daza | kharatvaM mohanaM stAkSyaM / ] 266 [prameyakamalamArtaNDa pR0 307 ] khINakasAyANa puNo tiNNi [ ] 19 ekkaM paNavIsaMpi [ ] 273 evamAditvAt [ ] | guNapradhAnArthamidaM hi vAkyam [bRhatkha0 zlo0 45 ] 203 zrogADhagADhaNicido [ pavayaNasA0 21761 186 | gUDhasirasaMdhipavvaM [ go0 jI0 gA0 186] 271 zrosappiNi-avasappiNi- [bArasa aNu0 29 7 89 / godhUmazAliyavasarSapa- [ / 251 grAmAntarAtsamAnItaM [ yaza0 u0 pR0 404 ] 256 228 297 95 ka 91 123 kacchA sukacchA mahAkacchA [hari0 5 / 245 ] 128 ghanodadhijagatprANaH [ ] 112 kaNDarAdikajantUnAM [ ] 113 ghanIdadhimaruttasya [ 112 katthavi baliyo jIvo ] ] kammaiM diDhaghaNacikkaNa [paramAtmapra0 1178] 91 catuzcApazataizcApi [ ] karaNAdhikaraNayozca yuT catvAriMzatsahasrANi [ ] [kAta0 415/95 ] 58,255 cestu hastAdAne [ kA0 sU0 4 / 5 / 34] 154 kartRkarmaNoH kRti nityam [kA0 sU0 21441] kalahapiyA kayAciya charasuNNa-veNNi-a ya [ ] 18 [tiloyasA0 gA0 835] kasipisibhAsIzasthApramadAJca [kAta* 4/4/47 ] ___92 jIvakRtaM pariNAma [ puruSArthasi0 zlo0 12 ] 190 kAU kAU ya taha [go0 jI0 gA0 528 ] 29 / jogA payaDipadezA kApotI tu dvayorlezyA [ ] 116 -- [go0 ka0 gA0 257] 262,277 kAyavAkyamanasAM pravRttayo boyaNamegaTThikae chappaNa [ bRhatsva0 zlo0 74 ] 211 [ trilokamA0 gA0 337 ] 188 For Private And Personal Use Only Page #645 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 534 tattvAthavRttI 205 jJAnaM paGgau kriyA cAndhe [ yaza 0 u0 pR0 271] 3 thINudayeNuvido [go ka0 gA0 33] 265 jJAnaM pUjAM kulaM jAti [ ratnaka0 zlo0 25] 230,284 dadhisarpiHpayobhakSya 256 jhIrolakAbhrakaM caiva [ ] [yaza0 u0 pR0 404 ] | 93 davapariyaTTarUvo jo so [dravyasaM 0 gA0 21] 195 daMDajuge orAlaM [ paJcasaM0 1 / 199] 32 NalayA bAhU ya tahA [ kammapa0 74 ] dasaNamohakkhavaNa- [go. jI0 gA0 647] 10 gavaNavado ekkaThANa [ ] dANe labbhai bhou [paramAtmapra0 2172 ] 283 Na hi tassa taNNimitte dihilihizliSizvasi- [kA0 sU0 4 / 2 / 58] 207 pavayaNasA0 kSe0 3 / 17 ] devakRto dhvanirityasadetat / ] 196 do dovagaM bArasa bAdAla-[ NiccidaradhAtusatta ya 161 bArasa aNu0 gA0 35 ] dorisaha ajiyakAle / ] 140 dyutigamojhai ca [ kA0 sU0 4 / 458] Niddhasya NidveNa durAhiyeNa 237 dravyakriyAjAtiguNaprabhedai- [ [go0 jI0 gA0 614 (1)] ] 7,123 NirayAdijahaNNAdisu jAvAdi dravyavidhAnaM hi guNAH [ 207 dvAtriMzatsahasrANi [ ] [ bArasa aNu0 28] dvAvadhI aSTamake [ ] 120 dvistitazcaturvasti [ ] dvivacanamanau [ kA0 sU0 3 / 2 / 2] 171 tattvArthasUtravyAkhyAtA [ nItisAra zlo0 19] tatSoDazasahasrANi [ ] 113 / dhammo kthusahAvo tanurgandhavaho nAnA [ ] 112 . [ katti0 aNu0 gA0 476 ] tanuvAtamuparyasya [ ] 112 dharmAdanic (ra) kevalAt tasyoparitane bhaage| 112 [pA0 sU0 5 / 4 / 124 ] 233 tiNNi sayA chattIsA [ ] . 36 dharmeSu svAmisevAyAM [ yaza0 u0 pR0 405 ] 256 tiNNiA sahassA satta yA 32 | dhruvamapAye'pAdAnam / pA0 sU0 1 / 4 / 2] 231 tiNhaM dohaM duNDaM [ go0 jI0 gA0 533] 31 tihayaM sattavihattaM [ paMcasaM0 11186 ] 273 turyabhUprathamapaTale [ ] 120 na duHkhaM na sukhaM tadvat [ ] turye paJcadazA [ ] 121 na duHkha na sukhaM yadvat [ ] 220 tuvaryazcaNa kA mASA [ ] | nabhasvatAM kramAddhIya [ / 112 teU teU ya tahA [ go0 jI0 gA0 534] 30 na bhuktiH kSINamohasya [ Adipu0 25 / 39 ] 297 te puNu vaMda siddha gaNa [ paramAtmapra0 115] 184 navaduttarasattasayA dasasIditerasakoTI dese [ ] 20 jambU0 pa0 12 / 93] 159 teraha koDI dese [ ] 17 navame dazabhAgAnAM [ ] 120 teviMzaterapi [ kA0 sU0 2 / 6 / 43 ] ... 137 naSTo varNAtmako dhvaniH [ ] 196 triMzaccaiva tu paJcaviMzatirataH [ 1 114 / na samyaktvasamaM kiJcit [ ratnaka0 zlo034] 91 251 For Private And Personal Use Only Page #646 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uddhRtavAkyAnAmakArAdyanukramaH .242 nAnyathAvAdinI jinAH[ ] 309 / bandhe'dhiko guNau yasmAdanAmnyajAtau Nini- [ kAta. 3176] 131 - [ta0 zlo0 5 / 37 ] 206 naidhruve ! jaine0 vA0 3 / 2 / 82] 181 . bandhaM pratyekatvaM lakSaNato [ ] 85 bAdarasuhamagidiya- [go0 jI0 gA0 72] 284 bAhyagranthavihInAH [ ] pakSe hetudRSTAntasAdhitaM [ ] 322 / bilAnAM vedanoSNava [ ] paJcamake dvayaM zayutA [ ] 120 bIsaNapusayaveyA [ ] 325 pacchAyaDeyasiddha [ siddhabha04] 324 paJcamakebdhirdazake [ ] 120 bhaktasikthe saMkSepe [ ] 315 paJcamabhUprathame'sminne- [ ] 121 bharate mlecchakhaNDeSu [ ] 126 paJcAcArarato nityaM [ nItisAra zlo0 15] 87 bhAve [pA0 sU0 3 / 3 / 18] 86,195 paTale dvitIyake'bdhi- 1 ] 120. bhuktojjhitA muhurmohAn [ iSTopa0 zlo0 30 ] 88 padmA supadmA mahApadmA [ hari0 5 / 249] 129 bhUtapUrvakastadvadupacAraH payaDiDidiaNubhAga [nyAyasaM 0 nyA0 8 pR0 9] 208 [mUlAcA. gA0 1221] 90,261 | bhUminindAprazaMsAsu payalApayaludayeNa [go0 ka0 gA0 24 ] 265 [kA0 sU0 2 / 6 / 1 * dau0 vR0 1 ]181 payaludayeNa ya jIvo [ go0 ka0 gA0 25 ] 265 | | bhojyaM bhojanazaktizca paramANoH paraM nAlpaM [ ] 184 [ yaza0 u0 pR0 405 ] 255 paryantaM gahanaM gaNitazAstram [ ] 124 paMca vi iMdiyapANA [bodhapA0 53] 219,238 ma puTTha suNodi sadaM [ ] 65 | maNapajavaparihArA [ go0 jI0 gA0 728 ] 11 puDhavI jalaM ca chAyA [ vasu0 sA0 18] 180 matirAgamikA jJeyA [ ] 61 puvvasta du parimANaM [jambU0pa0 13 / 12] 143 marada va jiyadu va [ pvynnsaa03|17] 239 puvabhASitapuskAdanUG maryAdAyAmabhividhau [ ] [kA0 sU0 2 / 5 / 18] 72,154 mArivi cUrivi jIvaDA pUrva vAcyaM bhavedyasya [ kAta0 2 / 5 / 14] 100 [paramAtmapra0 gA0 125] 153 pUrvANAM khalu koTyo [ ] 120 mArivi jIvaha~ lakkhaDA prakRtiH pariNAmaH syAt [ 1 90,262 [paramAtmapra0 gA0 126 ] pratyakSaM cAnumAnaJca . micche khalu nodaiyo [go0 jo0 gA0 11 ] 52 [ SaDda0 samu0 zlo0 70] 59 | mithyAtvavedahAsyAdi-[ pratyAkhyAnatanutvAnmanda- [ratnaka0 3 / 25] 245 / mithyAtvaM darzanAt prApte [ ] 34 pratyAsatteH pradhAnaM balIyaH [ ] 5 miTe kSINakaSAye ca [ ] 23 prathamabhUprathamapaTale [ ] . 119 | misse NANatayaM missa [ ] 16 prahAse manyopapade manyate- [pA0sU0 1 / 4 / 106. 79 mUrchA mohasamucchrAyayoH prAya ityucyate loka- [ [ 301 pA0 dhAtupA0 bhvA0 219] 241 mRG prANatyAge [pA0 dhAtupA0 tu. 1496] 93 ttikA vAlikA caiva [ ] 93. battIsavAsajammo [ ] 300 | maithunAcaraNe mUDha [ jJAnArNa0 13 / 2] 240 battAsaM aNadAlaM saTTI [ ] 19 | moco masAragalpazca [ ] 93 157 242 n llh For Private And Personal Use Only Page #647 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 536 tattvArthavRttau | vizuddhisaMklezAGgaM cet [AtanI0 zlo0 95 ] 213 yaccAcitaM dvayoH | vizeSaNaM vizeSyeNa [ pA0 sU0 211157] 178 [ kAta0 2 / 5 / 13] 9,63,86,92 vIpsAyAM padasya [ zA0 vyaa02|3|8] 98 yatstrInapusakAkhyA [ ] veNuyamUlorabbhayasiMge yadugavAditaH [ kA0 sU0 2 / 6 / 11] 203 [go0 jI0 gA0 285 ] 267 yadrAgAdiSu doSeSu [ yaza0 u0 pR0 323] 5 vedaNaparimANo jo vyasaM0 gA0 34 / 279 yastyaktu zakyate sa [ ] 241 vede hetu tu kANAdA [ ] 66 yaH zrutvA dvAdazAGgI kRti vaiDUrya candrakAntazca [ [zrAtmAnu0 zlo0 14] 13 vyAkhyAnato vizeSapratipatti- [ ] 310 yAni strIpusaliGgAni [ 267 / vyAparibhyo ramaH [pA0 suu01|3|83 ] 79 236 rakSo'surA dvitIye / zarIranivAsayoH kazcAdeH [ kA0 sU0 4 / 5 / 35 ] rasAsRgamAsamedo'sthi- [ aSTAGgaha0 1513 ] 95 154 rAgAdINamaHgupyA [ zArIramAnasAgantu- [ yaza0 u0 pR. 323 ] 5 ] 247 zukrasiMghANakazleSma- [ ] rUpyaM suvarNa vajraM ca [ 95 ] zraddhA tuSTirbhakti- [ yaza0 u0 pR0 404] 257 zroNimArdavabhItatva- [ ] 266 lakSamekamazItizca [ ] | zrautAnumitayoH zrautasambandho [ ] 219 lokamUle ca pArzveSu [ ] 112 logAgAsapadese [ go0 jI0 gA0 588] 209 ghusra druRcchagamRsapR gatau [ ] 212 113 saMte vi dhammadavve [ tattvasA0 gA0 71] 323 vakturvivakSitapUrvikA zabdArtha- [ 231 saGkhyayA ajahorantyasvarAdi- [ ] 137 vajizra ThANacaukkaM [ ] 26 / saGgha cAnauttarAdharSe [ kA0 sU0 4 / 5 / 36 ] 154 vatsA suvatsA mahAvatsA sattAI aTTatAcchaNa- [ ] 20 [hari0 5 / 247] . 129 sattAlocanamAtramityapi [ pratiSThA0 260 ] 86 vaprA suvaprA mahAvaprA [ hari0 5 / 251, 130 / sattve sarvatra cittasya [ yaza0 u0 pR0 323] 5 vartamAne zatRta [ kA. sU0 4 / 4 / 2] 239 | sadAgatitrayaM tasmAd [ ] 112 vardhante mAtarizvAna [ ] 112 saptottAnazayA lihanti divasAn yavahAruddhAraddhApallA [ triloka0 gA0 93 ] 152 [sAgAradha0 2168 ] 126 vikahA taha ya kasAyA [ paMcasaM0 1115] 238 samavapravibhyaH vikahA tahA kasAyA [ go0 jI0 gA0 34 ] 259 [kA0 sU0 3 / 2 / 42 dau0 vR0 14] 76 vijayA vaijayantI ca [ hari0 5/263 130 samudAyeSu nivRttAH zabdAH[ ] 168 vidyAvRttasya sambhUti- [ ratnaka0 zlo0 32 / 228 | sammatte sattadiNA virada- [ paJcasaM0 1 / 205] 50 viyalidiyesu sIdi [ ]: 36 | samyagdarzanazuddhAH [ ratnaka0 zlo0 35] 308 viyojayati cAtubhirna ca .. sarasaM virasaM tIkSNaM [ ] 141 [ dvAtriMdvA0 3 / 16] 238 sarUpANAmekazeSaH [ pA0 sU0 1 / 2 / 64 ] 72,199 vivaNe virasaM viddha- [ yaza0 u0 pR0:404 ] 256 / dvandvavinimukto [ nItisArazlo0 17] 87 For Private And Personal Use Only Page #648 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthasUtrANAmakArAdikozaH sarvazAstrakalAbhijJo [nItisAra zlo0 18 ] 87 / so Natthi ko paeso [ paramAtma0 1 / 65 ] 88 savvaM hi logakhenaM [bArasaaNu0 26] 88 / solasagaM cadubIsaM tIsaM [ ] ___ 18 savvA paDiTTidiyo [ bArasa0 gA0 38] 91 | stenAantalopazca [ ] 231 savve vi puggalA khalu [bArasaaNu0 25 ] 88 | sthitijanananirodhalakSaNaM sahasrANi tu saptaiva [ ] 112. [bRhatsva0 zlo0 114] 201 sAkSAnmokSakAraNaM nirgranthaliGgam [ ] 316 svarzano lokazikhare [ ] 112 sAgaradazabhAgAnAM [ ] 120 svayamevAtmanAtmAnaM [ ] 96,239 sAdhyAhArANi vAkyAni bhavanti [ ] 297 svaravRhagamigrahAmala [ kA0 sU0 4/5/41] 207 sAdhyarcitaprazasteSu [ ] ___ 14 svarAdyaH [ kA0 sU0 4 / 2 / 10] sAyAramaNAyArA [ ] 321 svarUpametatpavamAnagocaram [ ] sArvavibhaktikastas ityeke [ ] 276 svarbhogavargaprasitAkSavargosAhAraNamAhAro sAhAraNa [prati0 sA0 2 / 121] 108 [paJcasaM0 1182] siddhe satyArambho niyamAya [ ] 64,199 sila aTTikaTThavette [ go0 jI0 gA0 284 ] 267 silapuDhavibhedadhUlI [go0 jI0 gA0 . 83] 267 / hitaM na yAt mitaM brayAt [ ] 305 seyaMvaroM ya prAsaMvaro[ ] 258 hetau prayojane vAkye [ ] 4 207 108 271 For Private And Personal Use Only Page #649 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttigatAH kecid viziSTAH zabdAH 149 mr rr pR0 50 pRSTha paMkti pRSTha paMkti aithUlathUlathUla atiduHSamA apadhyAnalakSaNa 244 16 akkiriyANaM 259 5 atrANabhaya 228 10 aparavideha 127 29 akriyAvAdi 258 18 adRSTarUpatA 148 1 aparadhAtakIkhaNDa akSa 56 24 addhA aparAjitA 130 7 akSINamahAnasa adhigamaja apayAMti 271 21 akSINamahAnasarddhi 149 1 anakSara 196 aparimitakAla 300 2 akSINAlaya anagArakevalI 312 28 apahRtasaMjJaka 285 11 akSINAlayarddhi 149 ananugAmI 72 5 apUrvakaraNa 281 18 aguptibhaya 228 10 anantacatuSTaya 249 apratiSThAna agurulaghuguNa 182 12 anantAnanta 183 20 / apratyavekSitanikSepAdhikaraNa 218.4 agurulaghutva 208 13 anavasthita 72 6 | apratyAkhyAnakriyA 214 26 agnizikhAcAraNatva 147 11 anAkAGkSA kriyA 214 24 | apramattasaMyata 281 18 agrAyaNIpUrva 66 3 anAdeya 271 22 aprazastavihAyogati 271 4 aGgapraviSTa 67 11 ! anAbhogakriyA 214 20 ! abuddhipUrvA 288 10 aGgabAhya 67 10 | anAmoganikSepAdhikaraNa218 5 / abhASAtmaka 152 20 anivRttibAdara abhinnAkSaradazapUrva 315 25 acakSurdarzanAvaraNa 264 15 sAmparAya 281 18 ! abhyantara upakaraNa 97 11 acitta 102 28 anitthaMlakSaNa abhyantara nivRtti acittoSNavivRta 102 28 aniHsaraNAtmaka 108 12 amanaka 113 22 acetanatva 208 13 anukampA 5 1. amUhadaSTitA 228 13 ajaghanyotkRSTa anugAmI 72 5 amUrtatva 208 13 ajJAna 258 19 211 14 : amRtAsAvI 148 27 ajJAnanAza 58 21 / anubhavasthAna munnii 292 1 ajJAnika 258 18 anubhAga ambAmbarISa aJjana 164 25 anubhAgasthAna 10 22 / ambubahula 113 8 aJjanA 113 / 13, 11417 anubhUtatva 57 22 270 23 aNucaTana 167 21 anumAnita 302 16 ayaza kIrti 271 23 aNuvrata 232 18 antakRddaza ayogijina 282 10 aNimA 147 19/20 antara | ayodhyA 126 / 5, 130 8 aNDa 103 27 antaradvIpondrava aNDAyika 65 14 | antarmuhUrta 32 17 ariSTA 113 / 14, 114 7 atadguNa 7 8 andha 114 aruNavara 122 20 atithi 246 9 | annapAnasaMyogAdhikaraNa 218 7 | artha 4 14 anubhaya amla ariSTa For Private And Personal Use Only Page #650 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 539 271 tattvArthavRttigatAH kecid viziSTAH zabdAH pRSTha paMkti pRSTha paMkti / pRSTha paMkti arthacara 155 14 AtApanAdi 303 8 | ujjayinI 251 30 arthanaya 6 AdhikAriNikI kriyA 214 15 | ujjvalita ardhanArAcasaMhanana 250 2 / Amla utkara 197 21 alokAkAza 185 8 Ara 114 2 utkRSTa 183 6 alpabahutva ArakSika 155 8 uttarakuru 122 / 24, 127/26 alpasAvadyakArya ArambhopadezanAmA 244 27 | uttaraguNanivaavakrAnta AvatA 128 25 tanAdhikaraNa 218 2 avadhidarzanAvaraNa 264 Avali 33 uttara guNabhAva 314 26 avadhyA 130 AvalikA utpAda avarNavAda 222 24 AvAsapradAna 246 12 utpAdapUrva avasthita Astikya utsarpiNIkAla aviSAka 276 AsyaviSa 148 20 uddhAra avyakta 302 24 AsaMvaro 258 23 | udbhadima azItikA 67 21 AhAra udbhrAnta azubha AhAraka 21146,269/7 upakaraNabakuza 316 5 aSTaka AhArakamizra 211 upakaraNavitaraNa 113 23 9 246 12 asaGghATa upakaraNasaMyogAdhikaraNa 218 asatya 7 AhArakazarIrabandhana 269 19 211 .13 AhArakazarIrasaMghAta asamprAptA upagUhana 266 21 upacayazarIra sapATikAsaMhanana 270 4 AhArakazarIrAGgopAGga 266 9 160 14 upapAdima asambhrAnta 113 20 ikSuvara 122 18 upabhoga asAvadyakamArya 149 17 107 10 ikSvAkuvaMza 149 / 19; 272 / 3 asikamArya 144 12 upazamakazreNi itthaMlakSaNa asUyo 247 upazAntamoha 237 upAdhyAya 87 10 astinAstipravAdapUrva 66 5 indraka asthira upAsakAdhyayana 271 21 164 10 asayatasamyagdRSTi 81 15 indraka vimAna 162 / 6, 164/25 upekSA ___58 20 ahamindra 162 17 165 24 upekSAsaMjJaka 285 11 aMtamahattaM 33 4 indriya 28 8 ubhaya 211 13 Akampita indriyAsaMyama 259 10 / uSNa 102 / 25, 195 / 26 Akasmikabhaya 228 10 irAvAn 125 23 270 22 AkAzagatA cUlikA 70 1. iSugati | ussAso AkAzagAmitva 147 18 iSvAkAra RtuvimAna 164 10 AgamadravyajIva ihalokabhaya 228 RddhiprApta 146 27 AgamabhAvajIva 8 3 / 4 IyA 214 16 RddhiprApti 107 27 AcArAGga 68 3 IpithakriyA 214 14 Rddhirahita 146 28 AcArya 87 8 | Izitva 147 24 ekAnta 258 19 AjJAmada 229 26 ugratapaH 1488 ekendriyajAti 266 2 AjJAvyApAdana kriyA 214 23 'ugravaMza 149 / 22, 272 4 / evambhUtanaya 184 26 228 13 For Private And Personal Use Only Page #651 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Mu 246 12 259 128 270 540 tattvArthavRttigatAH kecid viziSTA zabdAH pRSTha paMkti pRSTha paMkti pRSTha paMkti aizvaryamada 229 29 | kAyanisargAdhikaraNa 218 8 | kSIravara 122 17 audArika 21118, 269 / 7 kAyabalI 148 14 | kSIrasAgara audArikamizra 291 8 kAyayoga 211 7 / kSIrasrAvI 148 24 audArika zarIrabaMdhana 269 18 - kAyikI kriyA 214 15 kSudrabhava kArmaNa 211 / 6, 266 / 7, kSudrahimavat audArikazarIrasaMghAta 269 22 kArmaNazarIrabandhana 269 19 kSetra audArika zarIrAGgopAGga 269 8 kArmaNazarIrasaMghAta 269 22 kSetra parivartana 88 11 aupapAdikadaza 68 15 kSetraprarUpaNA kAlaparivartana 88 24 auSadha kSetrAya 147 1 kAlalabdhi 146 25 khaDa 114 2 auSadharddhi 148 18 kAlasvarUpa khaDakhaDa 114 3 auSadhavizrANana kAlAsura khaGgA 1308 kacchakAvatI 128 kAloda 122 khaNDa 197 21 kiriyANaM kharakSmAbhAga kIlikAsaMhanana kaTu 126 kubjasaMsthAna 269 26 gajadanta 128 4 kaTuka 270 23 gaNadharavarakevalI kumudA 129 28 312 28 kapATasamuddhAta gandhamAdinI 130 5 kuruvaMza 149120, 272 / 3 karkaza 165 / 25, 270 / 22 gandhA kulamada 226 28 gandhilA karma 13. 5 kuzalamUlA 288 10 garimA 147 21 karmadravyaparivartana 87 19:26 kRtikarma karmadhArayasamAsa 178 7 71 / 18, 155/15 kRSikArya 149 13 karmapravAdapUrva gumasthAneSu satprarUpaNA 15 20 1108, 195/27 karmabhUmyudbhava 195/25, 270 / 22 kRSNalezyA gurudattapANDavAdi 110 6 kalpa vimAna kRSNavarNa 270 25 gRhAGga kalpavyavahAra 67 17 kalyAkalpa 67 18 kevalajJAnakalyANa 241 gomUtrikA 101 9 kalyANapUrva 69 13 / kevaladarzanAvaraNa 264 16 ghana 167 3 kaSAya 165 / 26, 26013 koTTapAla 155 14 ghanavAta 11 18 2388,270 / 23, 315 / 7 | komala . 270 ghanodadhivAta 111 18 kapAyAvyavasAya 60 11 | koSThabuddhi dharmA kANAda 66 8 kriyA 147 / 1, 18213 ghATa 113 23 kApotalelyA 84 28 kriyAvizAlapUrva 69 15 ghRtavara 122 18 kAmarUpitva 148 klezavaNijyA 244 20 | ghoraguNabrahmacArI kAyagupti 283 23 kSapakazreNi 281 20 | ghoratapa 148 6 kAyaduHpraNidhAna 253 10 / kSINamoha 282 8 ghoraparAkrama 148 13 ketu 159 26 gotrabhid mom For Private And Personal Use Only Page #652 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir " 0 . 9 tata tattvAvRttigatAH kecid viziSTAH zabdAH 541 pRSTha paMkti pRSTha paMkti pRSTha paMkti cauridiyavisayacalacAraNatva 147 12 tejolezyA 84 28 ___ kammapAuggaM 180 5 | jalagatAcUlikA 70 6 tejasa cakravarti 65/14, 126/6 | jallamalasavauSadharddhi 264 23 taijasazarIrabandhana 266 19 140 / 21, 237123 / jAtyArtha 146 - 18 tejasazarIrasaGghAta 266 22 cakrA 130 8 | jina 306 12 trasareNu 152 17 cakSurdarzanAvaraNa 264 15 | jihva 113 23 trasita 113 21 caturAnana 66 8 jihvaka trasta 113 20 caturindriyajAti 269 2 jainAgama 306 11 trIndriyajAti 269 2 caturthakAla 65 26 jJAtRkathA 68 10 thUla 180 caturdazamArgaNAnuvAda 6 16 | jJAyakazarIra 7 23 thoo 33 2 candraprajJapti jyotiraGga 127 6 dakSiNApathAgata 252 1 cAraNa 323 28 daNDa 152 / 14, 152 / 21 cAraNavidyAdhara 323 28 167 3 daNDakapATapratarapUraNa 183 6 cAritrArya 1466 tattva daNDasamuddhAta cikurAna 152 18 tatsevI 302 24 darzanakriyA 214 17 citta 301 23 tadvyavahAranaya 184 26 dazavaikAlika citravajrapaTala 183 10 tanuprabhAsa dIpAGga citrAbhUmi 141 12 tanuvAta 111 18 dIptatapaH 148 10 cUrNa 167 21 tantucAraNatva 147 14 dIpti 166 26 cUrNikA 167 21 tapaRddhi durabhi 195 27 68 14 cUlikA tapana 113 270 durabhigandha 24 ceSTopadeza tapas 147 1 dubhaga 271 16 chagaNa 302 20 tapita duSpratilekhitachamastha 266 tapomada 226 26 nikSepAdhikaraNa chAyA 180 tapta duHzruti jaghanya 183 taptatapaH duHSamasuSamA 139 2 jaGghAcAraNatva tama duHSamA 139 2 jaGghAdicAraNatva tamaka 147 duHsvara 271 17 tamisra jambAlabahula tApana 148 22 jambUdvIpa tAra 114 2 deva 323 28 jambUdvIpaprajJapti 68 tikta 165 / 26, 270123 | devakuru 127 29 jambUvRkSa 122 24 | tiryaggati 268 22 devagati 268 26 jayantI 130 7 tiryaggatiprAyogyAnupUrvya 270 23 devagatiparivartana 89 26 jaratkumAra 110 11 tiryagbhava 86 20 devagatiprAyogyAnupUrvI 270 26 jarAyika 65 17 tiryagvaNijyA 244 21 | devacAraNavidyAdhara 323 28 jarAyu 103 25 | tIrthaGkara 109 / 7, 128 / 1 devAraNya 128 21 180 5. 140 20 dezavirata 281 16 264 Worwaa 23. 147 113 25 | dRSTiviSa 122 10 jala For Private And Personal Use Only Page #653 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSTha paMkti / 258 122 - tattvArthavRttigatAH kecid viziSTAH zabdAH pRSTha paMkti / pRSTha . paMkti dezAvadhi 72 17 nirvicikitsatA 228 12 | pANimuktA 101 8 drava nizcayanaya 192 1 pANDukavana 124 24 dravyajIva 7 20 niSkuTakSetra 101 18 | pAtAlasajJaka dravyaparivartana 87 19 nisargakriyA 214 22 pAda dravyamanaH 92 / 1, 180 / 14, nisargaja pApabandha 277 17 191 17 nikAGkitatva 228 12 pApopadeza 244 18 dravyanaya 181 niHzreyasa 249 9 pArigrAhikI kriyA 214 26 dravyalezyA 84 26 niHsaraNAtmaka 108 12 pAritApikI ,, dravyavAka 190 27 nIla 195 27 / pIta 195 27 dravyasaMvara nIlalezyA 84 28 pItavarNa 270 -25 dravyArthika 6 / 1, 784 nIlavarNa 270 25 puDhavI 180 5 dvIndriyajAti 266 2 | naiyAyikamata 77 10 puNDarIka 67 dvIpasAgaraprajJapti | naisargika puNyapApapadArthadvaya dvaiyAka 18218 noAgamabhAvajIva 8 7 puNyabandha 277 16 dhanazrI 239 26 nokarma puruSAdyarakSaNa 228 9 dharaNendra 237 23 nokarmadravyaparivartana 87 19 puSkaravara dharAiya 180 8 nyagrodhapari puSkaravRkSa 123 6 dhAtakIkhaNDa 122 15 maNDalasaMsthAna 269 24 | puSkalA 128 25 dhAtakIvRkSa paJcendriyajAti 269 3 puSkalAvatI 128 25 dhArApurIlaGghana 251 30 paNao puSpacAraNatva 147 13 nandanavana 124 23 patracAraNatva puSpaprakIrNaka nandIvara 122 16 padmakAvatI narakagati 268 22 pUrvakoTIpramANa pAlezyA narakagatiparivartana 89 14 pUrvagata 68 19 pamA 129 28 narakagatiprAparakRta pUrvadhAtakIkhaNDa 145 21 yogyAnupUrvya 270 26 / paranimitta 182 pUrva videha 65/26, 127 / 28 narakanAmA paramAvadhi 72 pRthaktva 18 1 nalinA 129 29 | paramukha 275 9 pota 103 28 nAthavaMza 146 / 21, 272 / 3 paralokabhaya potAyika 65 15 nAmakarma . ___7 6 parasthAnavihAra 26 4 | prakRti nAmajIva __7 17, parArtha prakRtipuruSa 179 6 nArada 140 25 parikarma prajvalita 113 25 nArAcasaMhanana 270 2 paricitatva 57 21 pratara 23 / 23, 167121 nAlI parimitakAla pratikramaNa 113 25 parItAnanta 183 20 pratibhA nidAnazalya paropadezapUrvaka 258 16 prativAsudeva 140 19 nirvANakalyANa 249 9 paryAyArthika 9 / 1, 78 / 4 pratisevanA 315 7 6 68 18 13-14 . W nidAgha For Private And Personal Use Only Page #654 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttigatAH kecid viziSTAH zabdAH pRSTa paMkti / 228 Gm buddhi budha pRSTha pakti / pratyavekSita 253 19 balamada 226 26 bhrAnta pratyAkhyAnapUrva 66 10 balarddhi 148 13 madhavI 113314, 114/7 pratyutpanna 323 23 / bahujana 302 13 maGgala 156 25 prathamasamyaktva 66.12, 2814 bAdara 271 / 16,302220 maGgalAvatI 126 13 prathamAnuyoga 68 19 | bAdarakAyayoga 313 1 | madhura 195 / 26, 270 / 23 pradeza 90 20 / bAdarakiTTi 316 46 madhvAsnAvI 148 25 prabhAvanA bAhya upakaraNa 67 6 manaka 113 22 prabhAsaMjJa 164 14 : bAhyA nivRtti manuSyagati. 268 27 pramatta 238 3 bIjacAraNatva 147 14 manuSyagatipramattasaMyata 281 16 bIjabuddhi 147 3 prAyogyAnupUrvya 270 27 pramANaganyUti 152 15 147 1 manuSyajIva pramANa nirmANa 266 manuSyabhavaparivartana 86 25 pramANayojana 152 buddho 258 23 manogupti 83 23 pramANAmula 152 156 23 manoduHpraNidhAna pramAdacarita 244 bRhaspati 159 24 manonisargAdhikaraNa 218 8 pramArjita bauddha manobalI 148 13 prayogakriyA 214 brahmahRdaya 165 7 manoyoga 211 7 pravacanamAtRkA ____315 28 bhaTTAraka 87 14 manyAkheTAvasthita 251 26 prazama bharataputra 258 17 marIci 258 17 prazastavihAyogati 271 4 bhavaparivartana 89 13 maSikarmArya 146 13 praznavyAkaraNa bhAjanAGga 127 11 | mahAkacchA 128 24 prAkAmya 147 23 bhAvajIva mahAkalpa prANAtipAtikI kriyA 214 16 bhAvaparivartana mahAtapaH 148 7 prANAvAyapUrva 66 14 bhAvamanaH 9212, 180 / 14 mahApadmA 126 28 prANyasaMyama 2596 191 16 mahApuNDarIka prAtyAyikI kriyA 214 19 bhAvalezyA 84 26 prAdoSikI kriyA 214 14 mahAyojana bhAvavAk 190 27 152 23 bhAvasaMvara mahAvatsA 276 5 126 12 prAmRta 66 22 bhAvasvarUpa mahAvanA prAyaH 301 23 bhAvinoAgamadravya jIva 7 mahAvrata 232 18 prAyogika 166 / 26, 1971 bhASAtmaka 196 17 mahimA 147 20 prAyogikI 164 23 / bhikSAdAna 246 12 mAdhavara prArambhakriyA bhUtAnugrahatantra 323 23 mAdhavI 113 / 14, 11417 prIti 58 16 bhUtAraNya 130 6 mAnavayojana 152 22 phalacAraNatva 147 13 bhUSaNAGga 127 4 mAnuSakSetra 147 1 bhojanAGga 127 10 mAnuSottara 74|4, 15110 balabhadra 140 21 bhrama mAyAkriyA EE: . 6. 2 3 4 5 * 23s prApti 1147 16 s @ R F For Private And Personal Use Only Page #655 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttigatAH kecid viziSTAH zabdAH lavo lezyA 166 30 ] vAruNIvara medhA mAyAgatA cUlikA 70 10 rUkSa 195 / 26, 270 / 22 / vardala 114 4 mAyAzalya 242 12 | rUpagatA cUlikA 70 10 vardhamAna mAra 114 2 | rUpamada 229 29 vazitva 147 24 mAraNAntika 26 4 roruka 113 19 vasunRpa mAlyavAn 130 15 | laghimA 147 21 vastrAGga 127 12 mAlyAGga 127 5 laghu 195 / 26, 270 / 22 vAggupti 283 23 mithyAtva kriyA 214 12 lallaka 114 5 | vAgduHpradhiNAna 253 10 mithyAdarzana kriyA 214 28 33 2 vAgyoga 211 7 mithyAdarzanazalya 242 12 | lavaNoda 122 vAgviSa 148 20 mithyA dRSTi 281 2 lAGgalAvartA 128 25 vAnisargAdhikaraNa 218 7 mizraguNasthAna 281 11 lAGgalikA vAtsalya 228 16 mImAMsakamata 77 12 lAntava vAditrAGga 127 2 muhuta likSA 152 19 vAmana saMsthAna 269 27 muhUrta 32 18 122 16 mUlaguNanivartanAdhikaraNa218 loka 26/3, 169/2, 184 / 16 vAsadeva 140 21 195 25 / lokanADI 12 10 vikatA 238 8 61 8 lokapUraNa 23 / 24, 183 / 9 ! vikrAnta 113 21 meru 122 / 24, 124/21 | lokabindusArapUrva 69 16 vikriyA 147 1 183 10 lokAkAza vikRtavAn 127 23 mokSa 1217, 2 / 9, 83.9 lokAnuyoga vijayA 113 23 | vi vijayAca mleccha 149 27 vijayAddhaparvata 125 26 loluka mlecchakhaNDa 134 17 yava 152 20 lohita vitasti yAdava 152 21 149 22 vakrAnta 113 yuktAnanta 18: 20 214 22 vidAraNakriyA vakSAranAmA 128 raktavarNa 270 25 vacobalI vidyAkArya 148 149 14 vidyAdhara vajranArAcasaMhanana 323 27 vajravRSabhanArAcasahanana 269 28 vidyAnupravAdapUrva rathareNu 152 17 vaNikkamArya vinaya 258 16 ramaNIyA 129 13 vatsakAvatI viparIta 258 16 ramyakA vatsA 126 12 viparyaya 129 13 vadhakopadeza 244 vipAkasUtra 68 17 rasa 147 1 vandanA vibhaGganadI 128 17 rasAyika vaprakAvatI vibhaGgA rAhu 159 27 vaprA . 130 4 vibhrAnta vi 114 2 vRta 102 27 moha lola 195 27 / vitata 6 152 | varcaska For Private And Personal Use Only Page #656 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vizeSa saMkhyA vItarAga vIrAGgajAnta vIryAnupravAdapUrva vRSabha giri vRSabhanAmA vRSabhasena vaijayantI vainayika vaibhASikamata vaizrasika vaizramikI vaMza vaMzA vyavahAra zaGkhA zani vRSya veNayiya zratamada - vedanAbhaya zreNi zreNicAraNatva vaikriyika vaikriyikamizra vaikriyikazarIrabandhana 266 16 zvetasiddhArtha 211 8|zreNivimAna vaikriyikazarIrasaGghAta 269 21 vaikriyikazarIrAGgopAGga 269 8 130 7 67/14, 258/16 zabdanaya zabdavAn zabdAkulita zarIravakuza zalAkA puruSa zAlmali vRkSa zilA zilpakarmArya zIta 20 5 12 zuddhi zailA zrIdevI 3+ zukra zukla tattvArthavRttigatAH kecid viziSTAH zabdAH 8 zuklavarNa vyavahArapalyasvarUpa vyAkhyAprajJApti 68/6, 68/20 65 26 66 4 130 18 126 7 zrIvarddhamAna 65 28 | zrutake valI 254 13 | zrutajJAnin 259 6 228 10 21118, 266/7 www.kobatirth.org zrIbhadrazAlavana sacita satya sannikarSa 102/27, 165/6 197 1 samavAyAGga 164 23 samAdAnakriyA 113 12 samprajvalita 114 7 sambandhAhAra 15.2 6. sambhrAnta 15.2 11 sammUrchima SaDAvazyakaparihANi samyaktvakriyA samyaktvArya 129 20 15.6 26 GE 6 samyagIryAsamiti 126 10 302 22 samyagutsargasamiti 316 5 samyageSaNAsamiti 141 27 samyagbhASAsamiti 123 5 sayogijina 114 7 sarAga 146 15 saritA 113/13, 114/7 samyagAdAna - sarpirAsrAvI 270 22 sarvajJavItarAga 159 24 sarvAdhi 165 27 vipAka 270 25 sahasA nikSepAdhikaraNa 218 259 11 sAkSara se 6 samantAnupAtanakriyA 214 16 surabhi nikSepasamiti Acharya Shri Kailassagarsuri Gyanmandir sAGkhyamata 132 16 sAdhAraNazarIra 124 22 | sAdhu 326 6724, 31017 1 sAmAyika 189 10 sAsAdanasamyagdRSTi 229 26 | siddhakUTa 20110, 100|3 | sindhu sAvadyakamArya 68 8 surabhigandha 214 13 114 1 254 8 113 284 284 284 1 284 1 284 1 282 9 suvatsA suvaprA 20 95 25 | suSamA 214 11 suSira 146 [ suhuma For Private And Personal Use Only suSamaduHSamA suSamasuSamA 29 1 suhumathUla 1 suhumasuhuma sUkSma kAyayoga sUkSma kiDDi sUkSmatva sUkSmasAmparAya 4 26 129 29 148 27 189 9 sUryavaMza 72 17 seyaMbaro 276 5 somavaMza sUtra sUtrakRtAGga sUryaprajJapti 545 126 5 sItAnadI 147 10 128 14 162 sImantaka 7 113 19 152 16. sukacchA 128 24 130 5 291 26 sugandhA 102 26 sudarzana 124 21 211 126 28 16 | supadmA 58 3 bhaumabrahmadattApavartyAyuH 110 J 166 18 77 271 887 J 1 2 2 2 2 5 302 180 12 180 313 316 6 67 149 281 7 12 12 135. 12 10 4 165 27 270 24 126 12 130 4 136 2 136 1 139 1 167 3 180/7180/8 20 7 2 6 208 13 281 16 68 18. 68 4 68 20 146 / 19, 272/3 258 23 149/20, 272 / 3 Page #657 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tattvArthavRttI 124 23 .. 144 1 102 27 417, 258 / 16 saumanasavana saMkhyAprarUpaNA saMjayanta saMjvalita saMvRta saMzaya saMsAra saMharaNa sAMvyavahArika stanaka stanaloluka stavaka. sthalagatAcUlikA sthAnanirmANa 266 14 / svayambhUramaNa 122 20 sthAnAGga 68 5 svasthAnavihAra sthApanA jIva svAtisaMsthAna 266 25 sthAvara 271 14 / svAmI 87 15 sthiti 90 19 8 22 sthitikaraNa 228 20 harivaMza 146 / 21, 272 / 3 snigdha 165 / 26, 270 / 22 hariharAdika 166 23 71 22 152 14 sparzanakriyA 214 18 hima svakarakriyA 214 21 / hiMsApradAna 244 30 svakRta 323 27 hIyamAna 72 5 svanimitta 182 12 huNDasaMsthAna 266 27 svamukha 275 6 323 27 / spardhaka hasta 60 28 113 24 113 24 70 tattvArthavRttigatA granthA granthakArAzca akalaGka 13, 326 / 1 / prabhAcandra 112, 11017 / vidyAnandibhU 261 2 aSTasahasrI 8030 prameyakamalamArtaNDa 80 30 vidyAnandI 113, 276 / 2 umAsvAti pUjyapAda 112, 276 / 1, 326 / 1 | vidyAnandi deva 80 26 umAsvAmI 141, 1 / 14, 1783 / bhagavatI ArAdhanA 2856 zrutasAgara 113 2 2761 matisAgara . 80 24 zrutodanvad umAsvAmibhaTTAraka 1 5 tattvArthavRtti mahApurANa 140 17 zlokavArtika 80 29 tattvArthazlokavArtika 206 24 / yogIndra samantabhadra 326 1 devendrakIrti bhaTTAraka 80 25 | rAjavArtika 80 29 samantabhadra svAmI za15,211120 nemicandra siddhAntadeva 2064 rAjavArtikAlaGkAra 110 10 saMskRtamahApurANapaJjikA 23 32 nyAyakumudacandra 1107, 80 / 29 / vidyAdinandi 326 2 / sarvArthasiddhi 80 2 M For Private And Personal Use Only Page #658 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 240. 3 6 77 granthasaGketavivaraNam akala Ti-akalaGka granthatraya TippaNa 8 | jaine vA0-jainendra' vyAkaraNa vArtika 181 amara0 -amarakoza 4,14 / jJAnArNa 0-jJAnArNava aSTaza-aSTazatI 66 tatvasA0 gA0-tattvArthasAra 323 aSTasa0-aSTasahasrI tattvArthasA0 -tattvArthasAra aSTAGgaha-aSTAGgahRdaya 65 ta0 bhAska0-tattvArthasUtra bhAskaranandivRtti 3 abhidharma0TI0-abhidharmakozaTIkA ta0rA0,rAjavA0 -tatvArtharAjavArtika 66,110,138 AcA0ni0-AcArAGganiyukti ta0 zlo0-tattvArthazlokavArtika 206 AtmAnu0-AtmAnuzAsana 13 tiloya-tiloyapANatti 114, 115, 160 AdipurANa 297 tiloyasAra0 triloka0 -tiloyasAra 121, 141, AptamI0-AptamImAMsA 213 | trilokasA0 152, 160, 161, 165 ArAsAra-ArAdhanAsAra 66 | triloka prajJa0 vaimAnika0-trilokaprazapti aanni-aahlistuti 247 vaimAnika lokAdhikAra iSTopa0-iSTopadeza | daza0 ni0 hari0-dazavakAlikaniyukti IzAvA0-IzAvAsyopaniSat haribhadra TIkA katti0 aNu-svAmikArtikeyAnuprekSA 306 dazabha0-dazabhakti 66, 71 kammapa0-kammapayaDI 267 dravyasaM0 -dravyasaMgraha 115, 261,276 kalyANA0-kalyANAlocanA 36 | dvAtrizadvA-dvAtriMzadvAtriMzatikA 238 kAta0 u0, kA0 u0 dha0 TI0 a0-dhavalATIkA alpabahutva 41, 42, kAtantra uttarArdha 4,8,58,63,86,62,131, | 43, 45, 46, 47, 48, 46, 50 223 dha0 TI0 kA -dhavalA TIkA kAla 33, 34, 35, kA0, kAta0, kA0 sU0-kAtantra sUtra 72,67,137, / 37, 38, 36, 40 151,145,171,186,164,165,203,207, dha0 TI0 dra0 -dhavalA TIkA dravya 17,18, 16,20 21 232,237,2360TI0 bhA0-dhavalA TIkA bhAva kA0 sU0 dau0 vRta-kAtantrasUtradorgavRtti 76.131, | dha0 TI0 saM0 --dhavalA TIkA saMkhyA 68, 66, 70 US 155,181, , nAmamAlA go0 ka-gommaTasAra karmakANDa- 26, 31,256, niyamasAra 168 262, 265, 277 nItisAra 87 go0 jI0-gommaTasAra jIvakANDa 10, 11, 17, nyAyama-nyAyamaJjarI 15, 19, 20, 26, 30, 31, 32, 36,52, / nyAyasaM0 -nyAyasaMgraha 966. 1216 70,71, 205, 206, 256, 267, 271, paJca saM0 -paJcasaMgraha 19,32,50 / 65,85, 284, 300 238271 / 273 jambU0 50-jaMbUdIvapaNNatti 32, 143, 156, paramAtma0-paramAtmaprakAza 88,86,91,184,593, 160, 206 263 jayadha0-jayadhavalA 6, 66, 68, paribhASendu0 - paribhASenduzekhara jayadha0 pra0-jayadhavalA prathamakhaMDa .68 | pavayaNasA0 -pravacanasAra 186,232 For Private And Personal Use Only Page #659 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir granthasaGketavivaraNa 238 / vina 187 pavayaNasA0kSe0-pravacanasAra, kSepaka | vizvalo0 -vizvalocanakoza paMcAsti-paJcAstikAya vaize0- vaizeSikasUtra pA0 dhAtupA0-pANinidhAtupATha 241 zA0 vyA :- zAkaTAyana vyAkaraNa 98,123,131 pA0ma0bhA0-pAtaJjalamahAbhASya 199 | paTakhaM0 a0- SaTakhaMDAgama alpabahutva 41,42, pA0 mahA0-pAtaJjalamahAbhASya 5,62 43,44,45, 46,47,48,49,50,51. pAta-pAtaJjala mahAbhASya 136 53,54,55,56 pAta0 mahA.- pAtaJjalamahAbhASya 176 | | SaTkhaM0 kA- ghaTakhaMDAgama kAla 32,34,35,36 pA0 sU0- pANinisUtra 72,79,86,178, 37,38,39,40. __188,198,199,231,233 / ghaTakhaM0 khu0-SaTakhaMDAgama khuddaka baMdha 41 puruSArthasi0 -puruSArthasiddhathupAMya 190 SaTarkha0 khe0 -pakhaMDAgama khettANugama 23,14,25 pratiSThA0 -pratiSThApATha . 86 SaTavaNDA0- SaTakhaMDAgama 14,15,16,17,35 prati0 sA0 -pratiSThAsAroddhAra 108 | ghaTakhaM0 dra0- SaTakhaMDAgama dravya 17,18,19,21, pramANavA0 -pramANavArtika 22.13 pra0 vArtikAla0-pramANavAtikAlaGkAra 3 SaTkhaM0 dha0 TI0 khe0-pakhaMDAgama pra0 vyo0-prazastapAda vyomavatI 2 dhavalATIkA khettANugama bArasa aNa0 -cArasa aNuvekkhA 88,89,60, SaTkhaM 0 pho0 -pakhaMDAgama 91,103 phosaNANugama 26,28,29,30,31, bRhatsva0 zloka0 -bRhatsvayambhU, SaTakhaM0 bhA0- SaTakhaMDAgama bhAvANugama 52,53 zloka 201,203,211 / pada0 samu0- SaDdarzanasamuccaya 56. bodhapA-bodhapAhuDa 219,238 sammati- sammatitarka bha0 ArA-bhagavatI ArAdhanA 302, savArthaH, sa0 si0-sarvArthasiddhi 8,9,17,35, mahAbaMdha 37,54,66, mUlAcA0-mUlAcAra 8.,96,138,206,209, 220,239 yA ka0-yazastilaka kalpa 3,5,83,22,239, | saM zratabha0-saskRta zratabhakti 223 255,256,257 sAgAradha0-sAgAradhAmRta yaza0 pU0-yazastilaka pUrvArdha sAMkhyakA0-sAMkhyakArikA yogabhA0- yogabhASya siddhabha0-siddhabhakti yogasU0- yogasUtra siddhivi0 -siddhi vinizcaya ratnaka0-ratnakaraNDazrAvakAcAra 91,228,230, 245, 246,247,257,284,308 suzruta0 -suzrutasaMhitA varAGgaca0- varAGgacaritra . 114 saundara0-saundarananda kAvya vasu0 sA- vasunandizrAvakAcAra 180 hari0 - harivaMza purANa 71 .. For Private And Personal Use Only Page #660 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #661 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAratIya jJAnapITha, kAzI uddezya jJAnakI vilupta, anupalabdha aura aprakAzita sAmagrIkA anusandhAna aura prakAzana tathA lokahitakArI maulika sAhitya kA nirmANa ROBHARATIYA JNANA PITH1944 saMsthApaka seTha zAntiprasAda jaina adhyakSA zrImatI ramA jaina For Private And Personal Use Only