Book Title: Tarksangrah Vyakhya Nyay Bodhini
Author(s): 
Publisher: 
Catalog link: https://jainqq.org/explore/020808/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथतर्कसंग्रहव्यारव्यान्यायबोधिनीपारभ्यते For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir न्या-बो॥श्रीगणेशायनमः॥श्रीगोपीजनवल्लभायनमः॥अरिवलागमसंचारिश्रीकृष्णारज्यं परमहःगध्या 1 वागोवर्धनसाधीस्तनतेन्यायबोधिनी ॥१॥चिकीर्षितस्यग्रंथस्यनिर्विघ्नपरिसमाप्त्यर्थइष्टदेवता, नमस्कारात्मकंमंगलंशिष्यशिक्षार्थयथादौ निवभाति॥निधायेति॥अथपदार्यान्विभजतेपद व्येनि तत्रसप्तग्रहणंपदार्थत्वेद्रव्यादिसप्तान्यतमत्वव्याप्यमितिव्याप्तिलाभाय॥ननशक्तिपदा र्थस्यअष्टमस्यसत्वातकासनैवेति। तथाहिन्हिसंयुक्तधनादौसत्यपिमणिसंयोगदाहोनजागा ति। तच्छून्येनतुजन्यते॥अतोमणिसमवधानेशक्तिनश्यति॥मण्यभावदशायांदाहानकूलाश तिरुत्पद्यतेतिकल्प्यते। तस्माच्छत्तिरतिरिक्तपदार्थ तिचेनामणे प्रतिबंधकलेनमण्यभोवस्या कारणत्वेनैवनिवेहिमणिसमवधानासमवधानाभ्योअनैतशक्तितत्तध्वंसनत्तत्यागभावकल्सनायाः अन्याय्यत्वात्। तस्मात्सप्पैवेतिसिगद्रव्याणिविभजते पृथिवीतिनन्धकारस्यदशमद्रव्य राम स्यसत्वातकथनवैवेति। तथाहि ॥नीलंतमश्चलतीनिमतीतेनलिस्माश्रयत्वेनकियाश्रयत्वेनच ? For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्रव्यत्त्वंसिर्छ। नचलतव्येष्वंतर्भावात कुनोदशमदव्यत्वमिति वाच्यं॥आकाशादिपचनीरूपत्वा तवायोश्चनीस्मत्तान्ननेषतविः॥तमसोनिर्गधत्वान्नपृथिव्यामंतर्भावः॥ जलतेजसोःशीतोष ष्णस्पर्शविरहान्नतयोरेतर्भावः। तस्मात्तमसोदशमद्रव्यत्वंसिमिनिचेन्न॥तेजोभावेनैवोपप तौअतिरिक्तकल्पनायांमानाभावात्॥नचविनिगमनाविरहातेजससवतमोऽभावस्वरूपतास्त्वि तिवाच्या तेजसो भावस्वरूपत्वेसर्वानुभूतोष्णस्पर्शाश्रयद्रव्यांतरकल्पनेगौरवात उष्णस्पर्श पगुणाश्रयतयानेजसोव्यत्वेसिडूंतमसिरूपम नीतिस्तुभ्रांतिरेवादी पापसरणक्रियायार वनत्रभानातागंधवतीतिगंधवत्वपृथिव्यालसणं॥ लक्ष्यापृथिवी // पृथिवीलक्ष्यतावच्छे दयस्पर्मावच्छिन्नलक्ष्यसधर्मोलस्यतावच्छेदकः॥योधर्मीयस्यामवच्छेदकः नविच्छिन्ना लक्ष्यता नयाचलस्यनावच्छेदकंपृथिवीत्वचेल्लस्यतापृथिवीलावच्छिन्ना // एवेशीतस्पर्शादिर लक्षणेषुजलादीनालक्ष्यताजलत्वारीनालक्ष्यतावच्छेदकत्वबोध्यं // एवं पृथिव्यादित्रिकंनिध्य For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या-बो. वारंनिरूपयति रूपरहितेति ॥रूपरहितत्वेसतिस्पर्शवत्वं वायोलक्षणं // सतिसप्तम्यानिशिश 2 र्थकतपारुपरहितत्व विशिष्ट स्पर्शवत्वंवायोलेसणं // विशेषणानुपारानेस्पर्शवत्तमात्रस्यलसण विपृथिव्यादित्रिकेअतिव्याप्तिः। तत्रापिस्पर्शवत्वस्यसत्तादतउक्तंरूपरहितैति // विशेष्यानुपादा नेआकाशादिपचकेचातिव्याप्तिरतउक्तंस्पशेति ॥अतिव्याप्तिमि॥ अलक्ष्येलसणगमन / / यथा // गोःशृंगित्वलक्षणमुक्तंचेदलत्यभूनगोभिन्नमहिष्यादावति व्याप्तिस्तत्रापि,गित्वस्य विद्यमानत्वात् // अन्याप्तिनमि // लक्ष्यैकदेशावृत्तित्वं // यथा ॥गोर्नीलस्वत्वंलक्षणमुक्त तलस्यतावच्छेदकाश्रयीभूतश्वेनगविनीलरूपाभावात् // 2 // असंभवोनामलस्यमानेकुत्रा पिलसणाभावः यथागोरेकशफवत्वंगोसामान्यस्य शिवत्वेनएक शफववाभावात् अति च्याप्त्यव्यास्यसंभवानां निष्कष्टलक्षणानि // अतिव्याप्तिस्तरस्यतावच्छेदकावच्छिन्नम राम तियोगिताकभेदसामानाधिकरण्यं ॥अव्याप्तिस्त // लक्ष्यतावच्छेदकसमानाधिकरणात्यता For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावप्रतियोगित्वं ॥असंभवस्त॥लस्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वं ॥भाकाशंल सायति // शब्दराणकमिति ॥५॥गुणपदमाकाशेशब्दसवविशेषगुणतिद्योतनाय॥नत्वति | व्याप्तिवारणायासमवायेनशब्दवत्वमात्रस्यसम्यक्त्वात् // तच्चैकमिति॥ भनेकवेमानाभा वादितिभावः॥विभ्विति // सर्वमूतद्रव्यसंयोगित्वं विभुत्वं ।।मूर्तवंचक्रियावत्वं पृथिव्यसेन वायुमनांसिमूर्तानि॥ पृथिव्यप्तेजोवावाकाशादिपंचभूतपदेवाच्यंभूनत्त्वं नामबहिरदिया। ग्राह्यविशेषगुणवत्वं कालं लक्षयति ॥अतीतेति ॥६॥व्यवहारहेतुत्वस्यलक्षणत्वेव्यवहारहे। तुभूतघरादावतिव्याप्तिस्तहारणाय अतीतेतिविशेषणोपादान।दिशोलक्षणमाहामाच्यति। उदयाचलसन्निहितायासादिक्याची॥मेरोः संनिहितायादिक्साउदीची मेरोय॑व हिनायादि कसाभवाची आत्मानं निरूपयति सानाधिकरणमिति अधिकरणपदंसमवायेनज्ञानाश्रयत्वला भार्थ॥९॥ मनोनिरूपयति ।सुरवादीति उपलब्धिनमिसाक्षात्कारः॥तथाच सुखदुःरवादिसा|| For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या-बोक्षात्कारकारणत्वेसतिइंद्रियवंमनसोलक्षण इंद्रियत्वमात्रोक्तौचमुरादावतिव्याप्तिः।। आत्मर 3 नोज्ञानादिकंप्रतिसमवायिकारणत्वात् ॥अतः इंद्रियत्वोपादानं॥ लक्षयति // चसुरितिगच सुत्रियाह्यत्तविशिष्टगुणत्वंरूपस्यलक्षणं विशेष्यमात्रोपादानेरसादावतिव्याप्तिः॥अनः चक्षत्रियाहात्वविशेषणं / तावन्मात्रीपादानेरूपत्वेऽनिव्याप्तिः // योगुणोयहिंद्रियमाहास्त निष्ठाजातिस्तदिद्रियग्राह्यतिनियमात तहारणायविशेष्योपादाने ॥सुर्मात्रग्राह्यत्वनाम चक्षभिनेद्रियायाालेसतिचसुर्यास्यत्वं // मात्रपदानुपादानेसंख्यादिसामान्यगुणे तिव्याप्तिः से ज्यादा व पिच ग्राह्यत्वविशिष्टगुणत्वस्यसत्वात् ॥अतस्तहारणायमात्रपदं ॥संख्यादे नशभिन्नत्वगिंद्रियग्राह्यत्वातचक्षुत्रियाह्यत्वनास्तिानी द्रियगुरुत्वादावतिव्याप्तिवारणा यचक्षायेति ॥अचलसणेग्राह्यत्वनामप्रत्यक्षविषयत्वं ॥अग्राह्यत्वेनामत विषयत्वं ॥तथा राम चत्वक साक्षात्काराविषयत्वेसतिचाक्षपप्रत्यक्षविषयत्वेसतिगुणत्वमितिफलितोर्थःननुम 3 For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाभित्तिसंयोगेतिव्याप्ति तस्यचक्षत्रिया ह्यगुणत्वादितिचेन्न॥गुणपदस्यविशेषगुणपरम त्वात् ॥नचैवं विशेषगुणवघटितलक्षणेसरन्यादावतिव्यास्यभावान्मात्रपदवैय्यर्थ मिति वा च्याजेलमात्रवत्तिसासिद्धिकद्रवते तिव्याप्तिवारणायतदुपादानात्॥अथवाचक्षत्रियाह्य जातिमगुणवस्यलक्षणत्वान्नप्रभाघटसंयोगेरुपलक्षणस्यातिन्याप्तिः॥संयोगत्वजा तेश्चम त्रियाह्यत्वाभावात् परपर संयोगस्यत्वगिंद्रियग्राह्यत्वात्तगतजारपित्यागींद्रिययाह्यता त्॥अत्रजातिपतितलक्षणेगुणत्वानुपादानेचक्षत्रियाह्यजालिमनिसुवर्णादावतिव्याप्ति तस्तहारणायतदुपादानं / एवरसादिलक्षणेविशेषणानुपादानेलस्यभित्रगुणादावतिच्या तिः॥ विशेष्यानुपादानेलक्ष्यमात्र तिरसत्वगंधत्वादावतिव्याप्तिः॥अतोविशेषणविशेष्य योरुपादानं। स्पर्शलक्षयतित्वगिंद्रियमात्रग्राहोति॥अत्रापिमात्रपदंसंख्यादिसामान्यां णादावतिव्याप्तिवारणाय अन्यविशेषणकृत्यपूर्वव होध्यंाग्रात्यत्वपदार्थोपि पूर्ववदेवबो For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या बो-ध्यः॥रूपादिचतुष्टयंपृथिव्यांपाकजमिति एतत्तत्त्वनिर्णयश्वेस्थापाकोनामविजातीयनेजःसंयो ४गः॥सचनानाजातीयः॥रूपजनकोविजातीयतेजःसंयोगः॥ तदपेक्षयारसजनकोविजातीयः॥ एवंगंधजनकोपिएवंस्पर्शजनकोपि तथा ॥स्वंप्रकारेण भिन्न भिन्नजातीयाःपाका कार्यबलस यिनकल्पनीयाः। तथाहि // तृणपुंजनिक्षिप्तेआम्रादौउष्णत्वलसणविजातीयतेजःसंयोगात पूर्वहरितरूपनाशेरुपांतरस्यपीतादेरुत्पत्तिः॥ पूर्वरसस्याम्लस्यैवानुभवात् कनित्पूर्वहरितरूप पसत्वेपिरसपरारत्तिदृश्यते // विजातीयतेज-संयोगरूपपाकवशात्यूर्वत नाम्लरसनाशेमधुर रसस्यानुभवात् तस्माद्रूपजनकापेक्षयारसजनकोविलक्षणए वांगीकार्यः॥ एवंगधजनकोवि लसणएव ॥रूपरेसयोरपेराहत्तावपिपूर्वगंधनाशविजातीयपाकवशात्करभिगंधोपलब्धः। वस्पर्शजनकोपिपाकवशात्कठिनस्पर्शना शेमृदुस्पानुभवानस्माद्रूपादिजनकाविजातीया|| रामएवपाकाः ॥अतएवपार्थिव परमाणू नांए कजातीयत्वेपिपाकमहिम्नाविजातीयद्रव्यांतरान 4 For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवः यथागोभुक्ततणादी नामापरमावतभेगेतणारंभकपरमाणुषुविजातीयनेजःसंयोगात्म, विरूपादिचतुष्टयनाशेतदनतरंदुग्धेयाशरूपादिकंवन्तेताहशरूपरसगंधस्पर्शजनका तेज संयोगाजायते // तदुत्तरंतादृशींपादयउसद्यते। तादृशमादिविशिष्टपरमाणुभिर्दुग्धपण कमारभ्यते॥ ततःत्र्यणुकादिक्रमेणमहादुग्धारंभकै परमाणुभिरेवध्यारभ्यते। सवध्यारंभ किरेवपरमाणुभिर्नवनीतादिकमितिदिद // 4 // विभागलमयति।संयोगेति ॥संयोगनाशकत्व विशिष्टगुणत्वंविभागस्यलक्षणविशेषणमात्रोपादाने क्रियायामपिसंयोगनाशकत्वसत्वातत्रा तिव्याप्तिवारणायगुणत्वविशेष्योपादानं ।गुरुत्वलक्षयति आयेति // द्वितीयादिपतनक्रिया यांवेगस्यासमवायिकारणलानवातिव्याप्तिवारणायाद्येतिउत्तरवस्पंदनेआद्यविशेषणम पिपूर्ववदेवयोजनीयं ॥स्नेहलक्षयति ॥चूर्णादीति ।।चूर्णादिपिडीभावहेतुलेसतिगुणत्वस्ने हस्पलक्षणंपिंडीभावोनामचूर्णादेरिणाकर्षणहेतुभूतोपिलक्षणसंयोगः ताशसंयोगे For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या-बो. स्नेहस्यैवासाधारणकारणत्वं ॥नतुजलादिगतद्रवत्वस्य / तथासतिद्रुतसुवर्णा दिसंयोगेचून दिःपिंडीभावापनेः। अतःस्नेहस्येवासाधारणकारणत्वं विशेषणमात्रीपादानेकालादावति व्याप्तिरतस्तदारणायविशेष्योपादान। वस्तुतस्तु द्रुतजलसंयोगस्यैव पिंडीभावहेतुत्वं स्नेह स्यपिडीभावहेतुत्वेमानाभावात् ॥जलेद्रुतत्व विशेषणात्करकादिव्यावृत्तिः॥१२॥शब्दलायो तिायोनेति॥शब्दत्वे तिव्याप्तिवारणाय गुणपदपादावतिव्याप्तिवारणाय श्रोत्रेति। सत्रिविधा संयोगजोविभागजःशब्दजश्चेति॥भेरी देडसंयोगजोमृदंगादशब्दः॥वैशेपास्यमानेदलहयवि भागजश्चटचटशब्दः॥शब्दोत्पत्तिमारभ्यश्रोत्रदेशपर्यंत निमित्तपवनेनशब्दधाराजायते / |तत्र उत्तरशब्दे पूर्वशब्दाकारणं॥बुद्धलक्षणमाह। सर्वव्यवहारेति॥व्यवहार-शब्दप्रयोग ज्ञा नविनाशब्दप्रयोगासंभवात् शब्दप्रयोगरूपव्यवहारहेतुत्वं ज्ञानस्यलक्षणं॥बुद्धिं विभजते साहिविधेति॥स्मृतिलक्षयति // संस्कारेति // बहिरिट्रियाजन्यत्त्वविशिष्टसंस्कारजन्यत्त्वविशिष्ट For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ज्ञानत्वं स्मृते लक्षणं॥ विशेष्यमात्रोपादानेप्रत्यक्षानुभवेतिव्याप्तिःतहारणायविशेषणोपादान संस्कारध्वंसेतिव्याप्तिवारणायविशेष्योपादानं॥ध्वंसंप्रतिप्रतियोगिनःकारणत्वातसंस्कारध्वी सेपिसंस्कारजन्यत्वस्यसत्वात् प्रत्यभिज्ञायामतिव्याप्तिवारणायमात्रपदं अनुभवलक्षपति तभिन्नमिति तङ्गिनवं नामस्मृतिभिन्नत्वं स्मृतिभिन्नत्वविशिष्टज्ञानत्वंअनुभवस्य लक्षणं // तत्रविशेषणानपादानस्मृतावतिव्याप्तिः॥विशेष्यानुपादानेघनादावतिव्याप्तिः अतस्तहारणा पविशेषणविशेष्ययोरुभयोरुपादानं॥अनुभविभजते।सद्विविधति॥पथार्थानभवलक्ष|| यनिनिहनीति॥ततीत्यत्रसप्तम्यर्थोविशेष्यकत्वं // तच्छब्देनकारीभूतोधर्माधर्तव्यः॥ त याच तद्विशेष्यकत्वेसति तरकारकत्वेसतिअनुभवत्वंयथार्थानुभवस्यलक्षण।।उहाहरणे॥ रजतेइदरजतमि तिज्ञानं रजतत्त्ववाहिशेष्यकत्वसतिरजतत्वप्रकारकत्वानहन्निष्ट विशष्यः तानिरूपित ननिष्ठ प्रकारता निरुपितकारिताशाल्पनुभवत्वमितिफलितोर्थः॥अन्यथायथा / For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth org Acharya Shri Kailassagarsuri Gyanmandir न्या वो भनेरंगरजतयोरिमेरजतरंगेहत्याकारकसमूहालेबनम्रमेतिव्याप्तिः। तत्रापिरजतत्ववहिशेष्यका त्वरजतत्वप्रकारकत्वयोःसत्वात् ॥रंगविशेष्यकत्वरंगत्वप्रकारकत्वयोश्रसत्वात्।।उक्तनिष्क र्षितुर्शितभ्रमेनातिच्याप्तिः॥समूहालंबनभ्रमस्यरंगाशेरजतत्वावगाहिंत्वेनरजतांशेरंगत्वाव गाहित्वनचरजतत्वप्रकारतायाः रजतत्ववाहिशेष्यतानिरूपितत्वाभावात् एवंरंगत्वप्रकारता या रैगलवहिशेष्यनानिरूपितत्वाभावाञ्चेति। अयथार्यानुभवलक्षयति॥तेदभाववतीति। त्रापिपूर्ववतनदभाववन्निष्ठ विशेष्यतानिरूपिततनिष्टपकारतानिरूपितमकारिताशाल्यनुभ वत्वं विवक्षणीये।अन्यथारंगरजतयोरिमेरंगरजतेइत्याकारकसमूहालेवनप्रमायामतिव्यातिः एतत्स महालंबनस्यरंगरजतोभयविशेष्यकत्लेनरजतत्वरंगत्वोभयमकारकत्लेनलताशेजतत्वावगाहित्लेनरेगोशेरं गत्तावगाहित्वेनरजतत्वप्रकारतायाः रजतत्ताभाववद्रंगविशेष्यतानिरूपितत्वाभावात् एवं राम रंगत्वप्रकारतायारंगत्वाभाववजनविशेष्यतानिरूपितत्त्वाभावान्नातिव्याप्तिः उदाहरण। 6 For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथाशुक्कानिदरजतमितिज्ञानं // यथार्थानुभवं विभजते॥यथार्यानुभव इति॥तत्करणमिति // फलीभूतप्रत्यक्षादिकरणंचतुर्विधमित्यर्थः प्रत्यक्षादिचतुर्विधप्रमाणानांप्रमाकरणत्वंसामान्य लक्षणं॥सकैकपमाणलसणेतवस्यने प्रत्यक्षज्ञानेत्यादिनाकरणलक्षणमाह॥असाधारण | मिति व्यापारवदसाधारणकारणंकरणमित्यर्थः असाधारणत्वंचकार्यत्वातिरिक्तधर्मावच्छिन्न कार्यतानिरूपितकारणताशालित्वमित्यर्थः॥यथादंडादेर्घटादिकंप्रत्यसाधारणकारणत्वं कार्य त्वातिरिक्तघटत्वादिरूपधर्मस्तदवच्छिन्नकार्यताघटेतन्निरूपितकारणता दंडे॥ अनोपदंपति दंड: असाधारणकारणंभवनि ॥भ्रम्यादिस्ताव्यापारवत्वाच्चकरण साधारणकारणत्वं कार्यन्वा विच्छिन्नकार्यतानिरूपितकारणताशालिवेईश्वरादृष्टादे कार्यत्वा वच्छिन्ने प्रत्येवकारणवा त्साधारणकारणत्वं // नियतत्वविशेषणानुपादानेपूर्ववर्तिनोरासभादेरपिघतादिकारणत्वेस्या ताअतोनियतेति // नियतपूर्ववर्तिनोदेडरूपादेरपिघटकारणत्वंस्यात् / / अतोनन्यथामि For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या-चो पदमपिकारणलक्षणेनिवेशनीयं / / दंडरूपादीनांतुअन्यथासिदत्वात्।कार्यलक्षयति॥ कार्यमिति॥प्रागभावप्रतियोगित्वकार्यस्यलक्षण।कार्योत्पत्तेःपूर्वेइघटोभविष्यतीतिप्रतीर तिर्जायते तत्प्रतीतिविषयीभूतोयोऽभावस्तत्प्रतियोगिघटादिरूपकायाकारणविभजकारण त्रिविधमिनि ॥समवापिकारणेलायति // यत्समवेतमिति॥ यस्मिन्समवेतसत्समवायेनसेब ईसत्कार्यमुत्पद्यतेतत्समवायिकारणमित्यर्थः उदाहरणयथातंतवइति तंतुषुसमवायेनसंबर सत्सवात्मक कार्यमुत्पद्यतेतत्समगायिकारणमित्यर्थः ॥सामान्यलक्षणंतुसमवायसंबंधावच्छि नकार्यतानिरूपिततादात्म्यसबंधावच्छिनकारणत्वंसमवायिकारणत्वंसमवायसंबंधेनघटा) धिकरणेकपालादोकपालादेः तादात्म्यसंबंधेनैवसत्वातासमवायसंबंधावच्छिन्नघटत्वावच्छि| नकार्यतानिरूपिततादात्म्यसंबंधावच्छिन्न कारणनायाकपालादौसत्वाल्लसणसमन्वयः॥ज राम न्यभावत्वावच्छिन्नप्रतिनादात्म्यसंबंधेनद्रव्यस्यैवहेतत्त्वार॥जन्यभावेषुद्रव्यगुणकर्मसुत्रिष|| 7 For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्रव्यमेनसमवायिकारणद्रव्येअवयवाःसमवायिकारणं॥अतोरणादावपिद्रव्य मेवसमवायि कारणमित्याशयेनाहपरवस्वगतरूपादेरिति॥समवायिकारणमित्पनुषज्यते॥असमवायिका रणलक्षयतिकार्येणेति ॥असमवायिकारण हि विधंगकार्पणसहकस्पिनर्थेसमवेतसत्यत्कार तरसमवायिकारणमित्यर्थः ॥कारणेनसहैकस्मिन्नर्थसमवेतसत्कारणसमवायिकारणमित्य परमित्यर्थः॥अत्रकारणेनेत्यस्यस्वकार्यसमवापिकारणेनेत्यर्थः ।जन्यद्रव्यमाअवयवसंयोगा मवापिकारणत्वासात्मककारे संयोगस्यैवासमवायिकारणत्वं दर्शयन्प्रय ममुदाहरति / यथातंतुसंयोगः परस्येति / परात्मक कार्यणस हैकस्मिन्नर्थततौसमवायसंबंधे नविद्यमानत्वेसतिकारणत्वात्सदात्मक कार्यप्रतितंतुसंयोगो समवापिकारणमित्यर्थः॥हितीयमा दाहरतिगतरूपमिति ॥कारणेनस्वकार्यकारणीभून पदेनसहएकस्मिन्नतेतीसमवेतंसत्सम वायसंबंधेनवर्तमानंसततंतुरूपंपरगतरूपतिकारणभवतिअनोसमवायिकारणतंतुरूपंपर For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या-बो गतरूपस्य॥सामान्यलक्षणंतुसमवायसंबधावच्छिन्नकार्यतानिरूपितायासमवायस्वसमवा यिसमवेतत्वान्यतरसंबंधावच्छिनाकारणतानदाश्रयत्वं ॥द्रव्यासमवायिकारणीभूतावयवस बंधेतुसमवायसंबंधावच्छिनघटत्वावच्छिन्नकार्यतानिरूपितसमवायसंबंधावच्छिन्नाकपाल हयसयोगत्वावच्छिन्नाकारणताकपालयसंयोगवर्नतेएवंआद्यपतनक्रियायांआद्यस्यंदन। क्रियायांचगुरुत्वद्रवत्तेअसमवायिकारणेभवतः आद्यपतनक्रियांप्रतिआद्यस्यंदनक्रियापति चनयोःसमवायसंबंधेनैवकारणत्वात् अवयविगुणभूतपरपररूपादौत्ववयवगुणभूतकपा लतंतुरूपादे स्वपदग्राह्यकपालतंतुरूपादिसमवायिकपालतंवादिसमबैतत्वसंबंधेनैवका रणत्वात्तत्संबंधावच्छिन्नकारणताश्रयत्वे अवयवगुणभूतकपालरूपतंतुरूपादीवन्त इतिल |क्षणसंगतिः॥निमित्तकारणलसयनितदुभयभिन्नमिति समवायिकारण भिन्नत्वेसति अस|| राम मवायिकारणभिन्नत्वेसतिकारणत्वं निमित्तकारणस्यलक्षणमित्यर्थः॥करणलसणमुपसंहर For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ति॥ तदेतदिति॥यदसाधारणमिति ॥व्यापारवत्वेसतीत्यपिपूरणीयं ॥भन्यथातंतुकपालसंयो। गयोरतिव्याप्तिः॥तंतुकपालसंयोगयोरपिकार्यत्वातिरिक्तपरत्वघटत्वावच्छिन्नंप्रतिकारणत्व मिस्त्येवेति अतस्तत्रकरणत्ववारणायव्यापारवत्वेसनीतिकरणलक्षणेविशेषणंदेयाच्यापारवत्वं वनजन्यत्वेसतितजन्यजनकत्वंभवनिहिरंडजन्यतेसनिदंडजन्यघटजनकत्वाइम्यादेरतो दंडव्यापा रत्वंएवंकपालतंतुसंयोगादेरपिकपालतंनुव्यापारत्वं कपाल नुजन्यत्वेसनिकपालतंतुज|| न्यपरपटजनकत्वात्।करणलक्षणे साधारणत्वानुपादानेश्वरारशदेरपिल्यापारवत्त्वाकरपल स्यान्तत्रातिल्याप्तिवारणायासाधारणेतिविशेषणं॥षडिफेंद्रियभूनमत्यसप्रमाणस्यलक्षणमाह। नतिप्रमाभूतेषुप्रत्यक्षात्मकंज्ञानंचाक्षुषादिप्रत्यक्षतेन प्रतिव्यापारवदसाधारणकारणमिट्रिप भवति ॥अनःप्रत्याज्ञानकरणत्वं प्रत्यसस्यलक्षणं॥आयसन्निकर्षातिरिक्तचतुर्विधसन्निकर्ष णांसमवायरूपत्वेनेंद्रियजन्यत्वाभावाद्यापारत्वंनसंभवति ॥इंद्रियमनःसंयोगस्यैवबाह्य प्रत्या For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या-बो सेजननीयेइंद्रियव्यापारतावोध्या। मानसपत्यसेतुआत्ममनःसेयोगस्यैवसाबोध्या।प्रत्य 9 सप्रमाणलसणमुलाप्रत्यक्षप्रमालक्षणमाहु॥ज्ञानाकरणमिति॥प्रत्यक्षप्रमालसणं॥व्याप्ति ज्ञानसादृश्यज्ञानपदज्ञानंचतदेवकरणं येषांतैअनुमित्युपमितिश ब्दाः तभिन्नत्वंप्रत्यक्षस्यमा प्रत्यक्षेइंद्रियस्यैवकरणत्वंनतुज्ञानस्यकरणत्वंलक्षणमीश्वरपत्यासाधारणं॥ईश्वरसः त्यक्षस्याजन्यत्वात्जन्यप्रत्यसस्यैवलक्षणाभिप्रायेणोत्तरमाह। इंद्रियार्थसनिकर्षतिजन्यप त्यसस्यैवलक्षणत्वाभिप्रायेणेलसणं विभजतेनिर्विकल्पकमिति॥ तलायति॥निष्प्रकारकमिति प्रकारतासन्यज्ञानत्वमेवनिर्विकल्पकत्वमित्यर्थः निर्विकल्लकेचतुर्थविषयतास्वीक्रियते॥त्रिविधा विषयतामध्येएकापितत्रनास्त्यतीविशेष्यताशून्यज्ञानत्वंसंसर्गलाशून्यज्ञानत्वमित्यपिलसा णसंभवति ॥सविकल्पकंलक्षपनि।समकारकमिति विषपनायाज्ञाननिरूपितत्वाज्ञानस्य राम विषयतानिरूपकत्वेनपकारनानिरूपकज्ञानत्वंसविकल्पकस्यलक्षणं स्वं विशेष्यतानिस्तक 9 For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानत्वंसंसर्गतानिरूपकज्ञानत्वमित्यपिलक्षणसंभवति।उदाहरणंयथेति"दत्वावच्छिन्न विशेष्यतानिरूपकंडित्यत्वप्रकारकज्ञानंस विकल्पकमित्यर्थः॥चायुषादिप्रत्यक्षकारणीभ तान षडिधसंन्निकर्षान्तिभजते।संयोगदत्यादिनाव्यत्तिलौकिकाविषयतासंबंधेनचाक पत्वावच्छिन्नंप्रतिचक्षःसंयोगःकारणं॥द्रव्यसमवेतरत्तिलौकिकविषयतासंबंधेनचाक्षुषत्वाव च्छिन्नंप्रतिचसुःसंयुक्तसमवायस्यहेतुत्वं॥द्रव्यग्राहकाणींद्रियाणित्रीण्येव॥चसुस्त्वड्मनी सि। अन्यानिघाणरसनश्रवणानिगुणग्राहकाणि॥ अतस्त्वगिद्रियस्छलेद्रव्यरत्तिलौकिकवि षयतासंबंधेनत्वाचप्रत्यसत्वावच्छिन्नंप्रतित्वक्सयोगस्यहेतुताएवंद्रन्यसमवेतत्वाचा | त्यसत्वावच्छिन्नप्रतित्वक्सयुक्तसमवायस्यहेतुना॥द्रव्यसमवेतसमवेतोष्णत्वशीत्तत्वा दिजातिस्पर्शनप्रत्यक्षेसंयुक्तसमवेतसमवायस्यहेतुता॥एवमात्ममानसप्रत्यक्षेमनःसंयो |गस्यहेतुता॥आत्मसमवेतसुरवादिप्रत्यक्षेमनःसंयुक्तंसमवायस्यहेतुता॥ आत्मसमवेतस For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या-बो मवेतसरवत्वादिप्रत्यक्षेमनःसंयुक्तसमवेतसमवायस्यहेतुता॥रसनप्राणयोस्त रसगंधनगतजा 1. निगारकत्वेनाहितीयनतीययोःसंचिकर्मयोरेवरसगंधारिडेततावाच्या॥श्रवणेंरियस्याकाशरूप वेनशब्दस्याकाशगुणवेनश्रवणेंद्रिपेणचसमंशब्दस्यसमवायःसत्रिकर्षः॥शब्दत्तिशब्दत्वा कवादिजातिविषयकश्रावणप्रत्यलेसमवेतसमवायस्यहेतुता॥अभावप्रत्यक्षतिविशेषणति शिष्यभावोनामविशेषणतासन्निकर्षः॥ पंचसैनिकर्षेषुमध्येसयोगमछानेसंयुक्तपदेपटयित्वासमा वायस्थानेसमवेतपदंघटयित्वाअभावस्थलेनिर्वाह्य तथाहिल्याधिकरणकाभावपत्यसेसे युक्तविशेषणताव्यसमवेताधिकरणकाभावप्रत्यक्षेइन्द्रियसंयुक्तसमवेतविशेषणता॥ट्रव्य समवेतसमवेताधिकरणकाभावप्रत्यसेइंद्रियसंयुक्तसमवेतसमवेतविशेषणतातघरेपत्ता भावःसंयुक्तविशेषणतयागृह्यते॥घटसमवेतपरखापृथिवीवाभावः संयुक्तसमवेतविशेष राम णतया गृह्यता घटसमवेतसमवेतालादौनीलवाभावश्चसंयुक्तसमवेतसमवेतविपोषणत 10 For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यार ह्यतइतिससेपः // इतिप्रत्यसपरिच्छेद-समाप्तः॥ अनुमानलमयति // अनुमितिकरणमि ति॥अनुमितौव्याप्तिज्ञानकरणं // परामर्शव्यापारः // अनुमितिः फलं॥ परामर्शस्एव्याप्तिज्ञान न्यत्वेसतिव्याप्तितानजन्यानमितिजनकत्वाततज्जन्यलेसतितजन्यजनकत्वरूपव्यापारत्वमुपपने अनुमि तिकरणत्वमनमानस्यलक्षणं॥अनुमानंव्याप्तिज्ञानएतस्पपरामर्शरूपव्यापारद्वाराअनुमिति प्रत्यसाधारणकारणतयाअनुमितिकरणलमुपपन्न।परामर्शजन्यमिति ॥परामर्शजन्यत्वविशि रज्ञानत्वमनुमितेर्लक्षणं॥ अत्रज्ञानत्वमानोपादानेप्रत्यक्षादावतिव्याप्तिर तस्तहारणायपराम जिन्यत्वेसतीतिविशेषणोपादानं।परामर्शजन्यत्वमात्रोतोपरामर्शध्वंसेतिव्याप्तिरतस्तहारणी यज्ञानत्वोपादानं॥अनुमितिलक्षणघरकीभूतपरामर्शलक्षणमाचरे।व्याप्ति विशिष्टेति // व्याप्ति विशिष्टंचतत्परधर्मताज्ञानंचेतिकर्मधारयः ॥अत्रविशिष्ट पदस्यप्रकारतानिरूपकपरत्वात्पक्षधम तायाज्ञानमित्यत्रषष्ट्या विषयत्वबोधनात् ॥धर्मतापदस्यसैबंधार्थकत्वात्॥कर्मधारयसमा For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या-बो सेनसमस्यमानपदार्थयोरभेदसंसर्गलाभाच्चव्याप्तिप्रकारकाभिनयत्यक्षसंबंधविषयकज्ञानंतर 11 रामर्शनिलभ्यते।एवंसतिधूमोचन्हिव्याप्यः आलोकवानपर्वतइत्याकारकसमूहालंबनेप्युक्त परामर्शलक्षणमस्तीत्यतिव्याप्तिस्तहारणायपक्षनिष्ठविशेष्यतानिरूपितहेतुनिष्ठेपेकारतानिरूपि तव्याप्तिनिष्ठप्रकारतानिरूपितप्रकारिताशालिज्ञानंपरामर्श इति निष्कर्षः कर्तव्यः॥सताहशपराम जिन्यत्वेसतिज्ञानत्तमनुमितेलक्षणं॥अनुमितिपरामर्शयोविशिष्यकार्यकारणभावश्वेस्थावहिन वारच्छिन्नसंयोगसंबंधावच्छिन्नविधेयनानिरूपितपर्वतत्वावच्छिन्नोद्देश्यनाशाल्यनुमितित्वावच्छिन्नेपनिवह्नि त्वावच्छिन्नप्रकारता निरूपितव्याप्तित्वावच्छिन्नप्रकारता निरूपितधूमत्वावच्छिन्नप्रकारतानिरू पितपर्वतत्त्वावच्छिन्नविशेष्यतानिरूपितविशेष्यिताशालिनिर्णयकारणं॥वन्हित्वावच्छिन्नप्रका रतानिरूपितच्यातित्वावच्छिन्नविशेष्यताया:धूमत्वावच्छिन्नविशेष्यतानिरूपितव्याप्तित्वावच्छि राम ||न्नप्रकारता याश्चाभेदानंगीकमतेवन्हित्त्वावच्छिन्नप्रकारनानिरूपितविशेष्यत्वावच्छिन्नव्या 11 For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मित्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वावच्छिन्नधूमत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वान छिन्नविशेष्यतानिरूपित विशेष्यिताशालिनिर्णयःकारणमितिवाच्यासचनिर्णयः वन्हि व्याप्य धूमवान्पर्वत इत्याकारकोबोध्य यत्रयत्रेनियत्रपदचीशाधूमाधिकरणेयावतिवन्हिमत्त्वलाभा यायावत्वमहिम्नावन्हेधूमव्यापकत्वंलब्धातथाचधूमव्यापकवन्हिधूमवतीत्यर्थः।तदेवस्या ष्यति।साहचर्यनियमति ॥नियनसाहचर्यच्याप्तिरित्यर्थः॥नियतत्वव्यापकत्वं साहचर्य सामा नाधिकरण्यातथाचधूमनियतपन्हिसामानाधिकरण्यव्याप्तिरित्सर्थः॥चन्हेधूमव्यापकत्वंचधूमस मानाधिकरणात्संताभावप्रतियोगितानवच्छेदकधर्मवत्वं तथाहि॥धूमाधिकरणेचवरमहानसारी वर्ततेयो भाव घटत्वाद्यवच्छिन्नप्रतियोगिताकाभावःननुबन्हित्वावच्छिन्नप्रतियोगिताकाभाव कुतः चत्वरमहानसादौवन्हेःसत्वाताएवंसतिधूमाधिकरणेपर्वतचत्वरादीवर्तमानस्यघटाय भारस्य प्रतियोगितावच्छेदकंघरबादिकमनबल्लेदकंवन्हित्वंतत्वंवन्हीवर्तते तोधूमव्यापक For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या-बो त्वंवन्हीवर्तते।तथाचधूमव्यापकवन्हिसामानाधिकरण्यव्याप्तिरितिफलिताइतीयमन्वयज्याप्तिः 12 सिद्धांतानुसारेणापूर्वपक्षव्याप्तिस्तसाध्याभाववत्तित्व।साध्यतावच्छेदक संबंधावच्छिन्नसा ध्यतावच्छेदकावच्छिन्नप्रतियोगिताकप्रतियोगितावच्छेदकसंबंधावच्छिन्न प्रतियोगिताक्छेद कावच्छिनवैयधिकरण्यावच्छिन्नाभाववनिरूपितहेतुतोरच्छेदकसंबंधावच्छिन रत्तित्वत्ता विच्छिन्न प्रतियोगिताकाभावोव्याप्तिरित्यर्थः॥ तच्चकेवलान्वयिन्यव्याप्तमितिसिद्धांतानुसरणं॥ नुमा विभजते॥स्वार्थमिति स्वार्थानुमाननामन्यायाप्रयोज्यानुमान। नत्रयोज्यानुमानंपरा थानमान॥न्यायत्वंचप्रतिज्ञाद्यवयवपंचकसमुदायत्वं अवयवत्वंचप्रतिज्ञायन्यतमत्वंशी न्वयेनेति ॥साध्यसामानाधिकरण्यरूपान्वयव्याप्तिमानित्यर्थः॥व्यतिरेकेणेति॥ व्यतिरेकोना |माभावः। तथाचसाध्याभावहे त्वभावयोातितिरेकव्याप्तिः॥अयंचहेतुर्यत्रयत्रबन्यभा, राम वस्नत्रधूमाभाव इति॥यत्रपदवीप्सयावन्त्यभावव तियावतिधूमाभावग्रहणेयायत्वस्यव्यापं 12 For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassa garsuri Gyanmandir कत्वपरतयाधूमाभावेवन्त्यभावव्यापकत्वलभ्यतावन्यभावेधूमाभावव्यापकत्वलभ्यतेवन्यभावनिष्ठव्या प्यत्वंचस्वाश्रयवन्त्यभावव्यापकीभूताभावप्रतियोगित्सेबंधनधूमनिष्टनयागृहानति व्यतिरेकल्याति मत्वेनान्वयव्याप्तिमत्वेनचान्नयव्यतिरेकित्वेनचगीयतेव्यतिरेकपरामर्शाकारश्चान्यभावव्यापकीभू ताभावप्रतियोगिधूमवानिति केवलान्नायिनोलक्षणमाह॥ अन्वयेतिव्यतिरेकच्यातिशून्य। बेसत्यन्वयव्याप्तिमेवं केवलान्वयित्वं॥अथवाकेवलान्वयिसाध्यकत्वंतताएतच्चलक्षणहेतों य॑तिरेकित्वेऽपिसंगच्छते। साध्यस्यकेवलान्वयित्वादेशान्न यव्याप्नेरभावादन्वयमात्र पाप्तिक केवलान्चपीतिमूलोक्तलक्षणमुपपन्न।अत्यंताभावाप्रतियोगित्वेकेवलान्वयित्न चैवमा काशाभावेसंयोगाभावेचाव्याप्तिरितिवाच्यंास्वविरोधिरनिमदत्पत्याभावाप्रतियोगित्वस्यै वतदर्थत्वात् / तथाचत योरेकजातीयसंबंधेनसर्वत्रविद्यमानत्वान्नाव्याप्तिः॥केवलव्यतिरे किणोलक्षणमाहव्यतिरेकेति॥ निश्चितान्वयल्यातिशून्यत्वेसतिन्यतिरेकन्याप्तिमत्वं केवलव्य For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatith.org Acharya Shri Kailassagarsuri Gyanmandir न्यानोतिरेकित्वं यथेनिभित्रपृथिचीत्वावच्छिन्नपक्षः॥पृथिवीतरजलादिभेदःसाध्यं गंधवत्वहेतुः। 13 अत्रयाँधवत्तरितरेभ्योभियनेयथेत्यन्वयदृष्टांताभावाइंधव्यापकेतरभेटुसामानाधिकरण्यरू पान्नयव्याप्तिग्रहासंभवः॥किंतुयत्रपत्रपृथिवीतरभेदाभावस्तत्रगंधाभावोयथाजलादिमिति। व्यतिरेकदृष्टशतेजलादावितरभेदाभावरूपसाध्याभावव्यापकतागंधाभावेशद्यते॥इममेवामिनसि निधाययदि नरेभ्योनभिद्यतेनतहधवद्यथाजसमितियथेनमूलकारोव्यतिरेकव्याप्तिमेवपदर्शित वान्॥एवंप्रकारेणव्यतिरेकल्याप्तियहानंतरमितरभेदाभावव्यापकीभूताभावपतियोगिगंधवती, पृथिवीत्याकारकन्यतिरेकपरामर्शात्पृथिवीत्वावच्छिन्नोद्देश्यतानिरूपितेतरभेदत्वावच्छिन्नवि घियताकापृथिवीइतरभेदवतीयाकारकानुमिनिर्जायतइतितत्वंयथाश्रुतमूलार्थस्तुयज्जलं इतरेभ्योनभिद्यतेइतरभेदाभाववतनतईपवनजलमितरभेदाभावव्यापकगैधाभाववतानचे राम यंतथा। इयंपृथिवी॥ननथा|गंधाभाववतीन॥किंतुतभावात्मकगंधरती॥ तस्मान्ननथा॥१३ For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |तस्यात्॥गंधाभावाभाववत्लालगंधवत्वात्।नतथा॥इतरभेदाभाववतीन॥किंतइनरभेदाभावा भाववतीदतरभेदवतीतिपर्यवसन्नइतिपक्षलक्षणमाह॥संदिग्धेनिसाध्यप्रकारकसैदेहविशे ध्यत्वपक्षबासदेहश्वपर्वतोवन्हिमानवेत्याकारकः॥इचलक्षणअनुमितेः पूर्वसाध्यसंदेहोनि. यमेनजापतइत्यभिप्रायेणप्राचीनःहतंगगगनविशेष्यकमेघपकारकसेदेहाभावद शयामपिग्रह मध्यस्थपुरुषस्यपनगर्जितश्रवणेनगगनमैघचदित्याकारकगगनबावच्छिन्नोद्देश्यनानिरूपित मेघत्वावच्छिन्नविधेयताकानुमितिदर्शनातप्राचीनलक्षणविहायनवीनरनमित्युद्देश्यत्वंपसत्व मितिस्थिरीकृतसपसलसणमाहानिवितेति।साध्यप्रकारकनिनयविशेष्यत्वंसपक्षत्वानिश्च यश्वमहानसंवन्हिमदित्याकारकः॥विपसलसणमाह। निश्चितसाध्याभाववानिति।साध्याभाव प्रकारकनिश्चयविशेष्यत्वं विपसत्वं॥निश्पश्चह्नदोवन्यभाववानियाकारकः॥सदेनूनिरूप्य हेत्वाभासान्निरूपयति॥सव्यभिचारेति हेतुवदाभासंतति हेत्वाभासाः दुटहेतवः॥ दोषाश्चय For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या-बो मिचारविरोधपतिपसा सिडिबाधाः॥एकज्ञानविषयमकतहेतुतावच्छेरकवत्वसंबंधेनैतविशिष्टा हितवइत्यर्थः।यहिषयकत्वेन ज्ञानस्यानुमितितकारणान्यतरपनिबंधकलंतत्वदोषसामान्यस्थल सणं॥हेतीदोपक्षानेसत्यनुमितिप्रतिबंधस्तत्कारणपनिबंपोवाजा यतेस्तोवानिग्रहार्थवादिनी हावितहेनौरोषोभावार्थदुष्टनिरूपणमितिभावःसन्यभिचारविभज्यदर्शयतिगसाधारणेतिम साधारणायन्यनमत्त्वसव्यभिचारसामान्यलसण।साधारणतसाध्याभाववइत्तित्त्वापर्वतोवहि मान्ममेयत्वादिति॥अत्रप्रमेयत्वहेतौबन्यभावव हत्तित्वरूपन्यभिचारेज्ञातेवन्त्यभाववदरति वरूपव्याप्तिज्ञानप्रतिबंधफलं असाधारणइति॥ सर्वसपसविपसन्यारत्तत्वं ॥साध्यवहत्ति त्वत्वावच्छिन्न प्रतियोगिताकाभावः हेतौसाध्यवदरत्तित्वेनिश्वितेसाध्यवहात्तित्वरूपज्याप्तिज्ञान || प्रतिबंधफलं॥अनुपसंहारिणलसयति॥अन्वयेति॥उभयदृष्टांताभावादन्वयन्यासिज्ञानव्यतिरे रामकव्याप्तिज्ञानोभयसामग्री नास्तीत्यर्थः ॥किंचिहिशेष्यकनियाविषयसाध्यकत्लेसतिकिंचितिशे 14 For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ष्यकनिमयाविषयसाध्याभावकत्वमेवानपसंहारित्वं एनज्ञानस्यव्याप्तिसंशयजननहाराच्या तिज्ञानप्रतिबंधफल मितिभावः॥वस्ततस्तभयंताभावाप्रतियोगिसाध्यकत्वमेवानपसंहारित्व मितिबोध्याविरुईलक्षयति॥ साध्याभावव्याप्तति साध्याभावव्याप्तिःसाध्याभावनिरूपितर व्यतिरेकव्याप्तिःसाध्यव्यापकीभूनाभावप्रतियोगित्वं ॥तथाचपसविशेष्यकसाध्याभावव्याप्यहे। तुप्रकारकज्ञानातपसविशेष्यकसाध्यप्रकारकान मितिप्रतिबंध फलंग एवंसत्यतिपक्षेपि।वि रुसत्यनिपसयोर्विशेषस्त हेतोरेकत्वेनहेनोईित्वेनचज्ञानन्यःसाध्याभावव्याप्यप्रसतहेतुर्वि रोधः॥ साध्याभावव्याप्यातिहेतुमनपसःसत्प्रतिपसइति यावत्॥विरुदेसाध्याभावसाधकोहेतु साध्यसाधकत्वेनोपन्यस्तइत्यसामर्थ्य सूचनमपिआश्रयासिइइति॥पोपसतावच्छेदकवि) रहआश्रयासिद्धिः॥ यथेति॥अत्रारविंदेगगनीयवाभावेनिश्चिले गगनीयत्वविशिष्टारविंदसौर भ्यानुमि तिप्रतिवैधःफलं // स्वरूपासिइइति।स्वरूपासिदिर्नामपक्षेहेत्वभावः। तथाचहत्व For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या-बो || भावविशिष्ट पक्षज्ञानात्पक्षविशेष्यकहेतुपकारकपरामर्शप्रनिबंधःफले / व्याप्यत्वासिति॥ 15 प्रकृतेधूमन्यापकत्वमाधनेगृहीतंचेत्यूमेआधनसंयोगव्याप्यत्वगृह्यतेएवेचन्हेरव्यापकर त्वमाधनसंयोगेगृहीतंचेइन्हौतरल्याप्यत्वं गृह्यतेन देवव्याभिचरितवं॥अर्थादुपाधिव्यभिर चरितत्वंसाधनेरहीतंचेदुपाधिभूताधनसंयोगव्याप्यधूमव्यभिचरितगृह्यनएकाअनु मानप्रकारश्चपूर्वानुमानेहेर्नुपक्षीकृत्यहिधूमव्यभिचारीधूमव्यापकाधनसंयोगव्यभिचरितत्वात्घटत्वा दिवत्योयद्यापकव्यभिचारीसर्वोपितद्यभिचारीतिवोध्यः॥एवंप्रकारेणपकतानुमानहेतुभूतपक्षेसाध्यज्यभि चारोत्यापकतयादूषकत्वमुपाधेफलातथाचधूमाभाववदलित्वाभावस्पधूमव्यभिचारगृहीनेवहौधूमाभाववदन्ति त्वस्पल्याप्तिज्ञान प्रतिबंधफलंगनचल्याप्यत्वासियभिचाराभेदतिवाच्यं धूमाभाववइतित्वाभावाभावत्वेनव्याप्य लासिइत्वधूमाभाववत्तित्वत्वेनव्यभिचारत्वमितिभेदातायस्येनि। यस्यहेतोःसाध्याभावःसाध्यबाधः॥पमा रामणांतरेणपत्यसप्रमाणेनपक्षेनिर्णीतः सबाधित इत्यर्थः तथाचप्रात्यक्षिकसाध्यबाधनिश्चयेजा 15 For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिसाध्यानमितिपनिबंधःफलंगवाधिनसाध्यकत्वाहाधिनहेतुरित्युच्यते। इत्यनुमानपरिच्छेद-स माप्तः॥ ॥उपमा लक्षयति। उपमितिकरणमिति॥उपभितिलक्षयति // संज्ञासंतीति।संज्ञानाम पदंासेज्ञीअर्थः। तयोःसंबंधःशक्तिः॥तथाचपदपदार्थसंबंधज्ञानमुपमितिरित्यर्थः। उपमान नामातिदेशवाक्यार्थज्ञानं अतिदेशवाक्यार्थस्मरणंव्यापारः॥उपमितिःफलं॥गोसदृशोगवयपद वाच्यइत्या कारकवाक्याडोसारश्यावच्छिन्नविशेष्यकगवयपदवाच्यत्वप्रकारकयज्ञानंजाय तितदेवकरण॥ ॥रत्युपमानपरिच्छेदःसमाप्तः॥ शब्दलमयति॥भातेति॥आप्तोचरितत्वेसति वाक्यत्वंलसणं॥प्रमाणशब्दवेलस्यतावच्छेदकं वाक्यत्वमात्रोक्तावनाप्तोच्चरितवाक्येतिव्या प्तिरतआप्तोच्चरितत्वनिवेशः तावन्मात्रोतोजवगडदशादावति व्याप्तिरतोवाक्यत्वं / आप्तत्त्वं चप्रपोगहेतुभूतयथार्थज्ञानवत्वं॥तथाचप्रयोगहेतुभूतयथार्थज्ञानजन्यशब्दत्वमिति पर्यव सन्नार्थः // वस्ततस्तपदज्ञाने करणं॥त्तिज्ञानसहरूतपदज्ञानजव्यपदार्थोपस्छि तिापा For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वो रतवाक्यार्थज्ञानेशाब्दबोधःफलंग निर्नामशक्तिलक्षणान्यनररूपाशक्तिर्नामघाट्पिदजन्यबोधविषयल 16 पकारकेश्वरसंकेतःगईश्वरसेकेनोनामईश्वरेच्छागसेवशक्तिरित्यर्थः।शक्तिनिरूपकत्वमेवपदेशक्त विषय सासंबंधेनशक्त्याश्रयत्वमर्थेशक्यत्वं शक्यसेवेधोलक्षणासाहिविधा।मौणीशुद्धाचेति गोणीनामसारश्यनि शिष्टलक्षणा यथासिंहोमाणवकइत्यादी। सिंहपदस्पसिंड्सादृश्यविशिष्टलक्षणाशुद्धाविविधाजहल्लसणाअजी हल्लपणाजहट्जहलक्षणाचेति।लक्ष्येतावच्छेदे करूपेणलस्यमात्रबोधप्रयोजिकालसणा जहलक्षणा॥य थागंगापांघोषइत्यत्रगंगापदशक्यप्रवाहसंबंधस्यतीरेसत्तात्तादशशक्यसंबंधरूपलक्षणाज्ञा नाहंगापदात्तीरोपस्छितिः॥लस्यतावच्छेदकरूपेणलस्यशक्योभयबोधप्रयोजिकालक्षणाअ|| जहल्लसणा।यथाकाकेभ्योदधिरस्पना मित्यत्रकाकपदस्यदध्युपधान केलक्षणा लक्ष्यनावच्छे| दकंदध्यपघातकलं तेनरूपेणदध्युपधान कानांसर्वेषांका कबिडालकुक्कदादीनांशकालस्याणाबो राम धात्॥शक्यतावच्छेदकपरित्यागेनव्यक्तिमात्रबोधप्रयोजिकाजहदहलसणापथातत्त्वमसी || 16 For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रसर्वतत्वकिंचिज्ञवपरित्यागेनव्यक्तिमात्रबोधनातूजहदजङ्गलक्षणाचंच लक्षणाजीव ब्रह्मणोरैक्यंवदतां वेदांतिना सिद्धांतरीत्या॥आकांसेति॥अव्यवहितोत्तरत्वादिसंबंधेनयत्सद प्रकारकज्ञानव्यतिरेकप्रयुक्तोहियाहशशाब्दबोधाभावस्तादशशाब्दबोधेतत्पदेतत्पद्वत्वमाकां क्षा॥यथाघरमित्यादिस्थ लेव्यहि तोत्तरत्वा दिसंबंधेनाम्पदंघटपदवदित्याकारकाम्पदविशे ष्यकघरपदप्रकारकज्ञानसत्त्वेघटीयकर्मत्वमितिबोधोजायते अम्घटइति विपरीतोच्चारणेनता दशज्ञानाभावात्तादृशशाब्दबोधोनजायते नस्तारशाकांक्षाज्ञानेशाब्दबोधेकारण अर्थाबाध इति।बाधाभावोयोग्यतेत्यर्थः॥अग्निनासिंचतीत्यत्रसेककरणत्वस्यजलधर्मस्यवन्हीबापनि वयसत्वान्ननाशवाक्याच्छाब्दबोधः॥सन्निधिंनिरूपयति॥असहोच्चरितानी नि॥असहोच्च हरितानिविलंबोच्चरितानि॥वैदिकमितिवेदवाक्यमित्यर्थः।इदमपलक्षणं॥ वेदमूलकस्मृत्या दीन्यपि ग्राह्याणि लौकिकेति॥ वेदवाक्यभिन्नमित्यर्थः॥ ॥तिशब्दपरिच्छेद समाप्तः॥ // For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथार्थानुभवनिरूप्यायथार्थान भविभजते॥संशयेत्यादिना एकेति / एकथर्मावच्छिन्नविशेष्या कभावाभावप्रकारकज्ञानसंशयइत्यर्थः॥भावयकोरिकसंशयाप्रसिद्ध स्थाणत्यादेःस्वाल स्लाणुत्वाभावपरुषलपुरुषत्वाभावकोटिकसंशयएवार्थः॥मिथ्याज्ञानमिति॥अयथार्थज्ञान मि त्यर्थः॥विपर्ययोनाममा व्याप्यारोयेणेतितव्याप्यस्यव्यापकस्यचबाधनियाकारणं अन्यथेष्टापनिदोषेणतकानुसतेः।।सुखंनिरूपयति॥सर्वेषामिनि॥ इतरेच्छाऽनधीनेच्छानिषा पत्वमितिनिष्कर्षः यथाश्रुतेघदोनुकूलइत्याकारकानुकूलत्वप्रकारकज्ञानविशेष्यत्तस्यपादा वपिसत्तात्तत्रातिव्याप्तिः॥सुखेच्छाधीनभोजनादावतिव्याप्तिवारणायेतरेच्छानधीनेतीच्छाविशेष णासुरखेच्छातुसुखत्वप्रकारकजानजन्यैव // दुःखंनिरूपयति।पतिकूलेति ॥अत्रापीनरदेषान धीनद्वेषविषयत मितिनिष्कर्षः // इषविषयत्वमात्रोक्तौसादावतिव्यनिस्तत्रापिढेषविषयबस राम वादतस्तत्रातिव्याप्तिवारणायेतरद्वेषानधीनेतिद्वेषविशेषणं॥सर्पजन्यदुःस्वादौदेषात्सर्पदेषई 17 For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निसर्पद्वेषस्यसर्पजन्यदुःखद्वेषजन्यत्वादन्यद्वेषाजन्यदेविषस्वरूपलक्षणस्यसपत्निाग्निच्या प्तिः॥फलेच्छाउपायेच्छापतिकारणमतः फलेच्छावशापामेच्छाभवत्येवंफलहषादुपापरेषः / / / धर्माधर्मनिरूपयति / विहितेत्यादिना // वेदविहितेत्यर्थः॥ निषिद्धेनिग वेदनिषिदेत्यर्थः।भावनां लक्षपनि ।अनुभवेनि अनुभवजन्यलेसनिस्मृतिहेतुत्वंभावनायालक्षणं॥अत्रानुभक्जन्यः त्वेसतीतिविशेषणानुपादानेआत्ममनःसंयोगेतिव्याप्तिरात्ममनःसंयोगस्यज्ञानमात्रंपस्यम मनायिकारणत्वेनस्मृतिप्रत्यपिकारणत्वादतस्तदुपादानं आत्ममनःसंयोगस्यानुभवजन्यत्वामा वान्नातिव्याप्तिानावन्मात्रेकृतेःनुभवध्वंसेतिव्याप्तिः॥ध्वंसंपतिपतियोगिनः कारगत्वेनानुभवध सस्पाप्यनुभवजन्यत्सादतःस्मृतिहेतुत्तोपासनाखनुभवध्वंसेस्मृतिहेतुत्वाभावालाविव्याप्ति नन्वत्र विशिष्टबुद्धिप्रतिविशेषणज्ञानस्यकारणतासकलतांत्रिकमतसिद्धा॥ यथारेडविशिष्ट बुद्धिप्रतिदंडज्ञानं कारणदंडविशिष्टबुद्धिनामदेडमकारकताना नयाचदंडपकारकवुद्धित्वावर For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या-बो बिनपतिरंडज्ञानलेनकारणत्वमिसापतितंगदंडप्रकारकबुडिीपुरुषहत्याकारकबुद्धिस्तत्र 18 दंडज्ञानं कारणंनहिडमजानानः पुमानदंडीपुरुषइतिप्रत्येति एवंचयत्रायदंडइतिषत्यक्षता तंतदनंतरडीपुरुषइत्याकारकप्रत्यक्षमसानत्रदंडीपुरुषस्त्याकारकपत्पतिव्याभिस्तद्धि स्वाव्यवहितपूर्वसणोत्सन्नदंडज्ञानात्मकालभवजन्यजनिष्यमाणेदंडीपुरुषइसाकारकस्मरणे कारणंचस्मृति प्रत्यनुभवस्यकारणत्वात्तथाचानुभवजन्यत्वेसनिस्मृतिहेतत्वरूपभावनाल क्षणस्पयथोक्तदंडीपुरुषड्पाकारकानुभवेविद्यमानत्वारतिव्याप्तिरितिचेन्न।अत्रमः॥अनुभ वजन्यत्वअनुभवनिष्ठ कारणतानिरूपितकार्यताश्रयत्वंनत्रकारणतायामनुभवलावच्छिन्ननि विश्यतेतथाचानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वमनुभवजन्य त्वमितिफलितमते नोक्ताति-व्याप्तिः॥तथाहि ट्रेडप्रकारकवुद्धित्वावच्छिन्नकार्यता निररूपिनदंडज्ञाननिष्ठाकारण राम तातस्परिंडानभवत्तमवच्छेदकंदंडानुभवाहडस्मरणापिडप्रकारकबुरुसत्तेर तोड 18 For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कारकबुडित्वावच्छिन्नंप्रत्यनुभवस्मरणसाधारणदेडज्ञानत्वेनैवदंडज्ञानस्यकारणतायाःस्वीक रणीयत्वेनदंडज्ञानत्वस्यैवतवच्छेदकत्वातथाचानुभवत्वावच्छिन्न कारणतानिरूपितकार्यतार श्रयत्वस्ययथोक्तप्रत्यक्षानुभवें भावान्नातिन्याप्तिःभावनायांलक्षणमिदंवर्तते तथाहिअनुभवेने वभावनारख्यसंस्कारोत्यत्साभावनात्वावच्छिन्नंप्रत्यनुभवस्यानभवत्वेनैवकारणतयाभावनात्वा वच्छिन्नकार्यतानिरूपितानुभवनिष्ठाकारणतातस्यामनुभवत्वमवच्छेदकमतोनुभवत्त्वावच्छि नकारणतानिरूपितकार्यताश्रयत्वंभावनायांवर्तततिनासंभवानन्चस्मृतिहेतुत्वविशेषणवा य्यर्थ्यमापद्यतेतस्थ्यनुभवयंसेतिव्याप्तिवारणायपाएपाहिपयोत्तानुभवजन्यत्वविवक्षार मनुभषध्वंसेतिव्याप्तिःप्रसज्यतेतथाहिध्वसत्तावच्छिन्नप्रतिप्रतियोगिनःकारणत्वंप्रतियोगित्ते नरूपेणतत्तध्वंसत्वावच्छिन्नंप्रतितनत्यतियोगिव्यक्तेस्तयक्तित्वेनचकारणत्वमित्येवध्वंस प्रतियोगिनो कार्यकारणभावस्तथाचध्वंसनिष्ठ कार्यतानिरूपितायानुभव निष्ठाकारणतात For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir न्या-बो-स्यांप्रतियोगित्वमवच्छेदकंतनद्यक्तिसंचनत्वनुभवत्वमपी निसिगनारन्यत्रदूषितत्वात्तथाचान भवत्वावच्छिन्न कारणतानिरूपितकार्यताश्रयत्वरूपानुभक्जन्यत्वविरहेणेवातिव्याप्तिपारणसे भवात्तस्मृतिहेतुत्वविशेषणेनेतिचेन्न।स्मृतातिव्याप्तिवारणायैवतहिशेषणप्रवेशात्तथा हि स्मृतिप्रत्पनुभवण्वकारणंनतुस्मृतिरप्यता घटस्मृतित्वावच्छिन्नेप्रतिघतानुभवस्यपान भवत्वेनैवकारणत्वंनतुघटज्ञानत्वेननथाचघटस्मृतिनिष्ठ कार्यतानिरूपितायापटानुभवनि कारणतातस्याघटानुभवत्वमवच्छेदकंतेनानुभवत्वावच्छिन्नकारणतानिरूपित कार्यताश्रय त्वस्यस्मृनौविद्यमानत्वान्न हिस्मृतिः स्मृतिहेतुरतोन तर पातिव्याप्तिरित्य मान्यनिरुपय तिनित्यमेकमिति नित्यत्वेसत्यनेकसमवेतत्वसामान्यलक्षणनित्यत्वानुपादानेसंयोगादाव निन्याप्तिः आकाशादावतिन्याप्तिवारणायानेकसमवेत त्वंजलपरमाणुरूपारावतिव्याप्तिरतोः रामनेकेति॥नित्यद्रव्यरत्तयति // नित्यद्रव्येषुपरमावादिषुवर्तमानाः अतएवव्यावर्तकाइतर 19 For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भानुमितिहेतवः नित्यद्रव्यरत्तित्वरूपपक्षधर्मताप्रयोज्येतरभेदानुमापकताशालिनइत्यर्थः॥ नित्यद्रव्यनिष्ठविशेष्यतानिरूपितै कमात्रवृत्तिभेदानुमितिजनकतावच्छेदकाकारताश्रयत्त्वनि शेषाणांलक्षणमितिभावः॥पार्थिवपरमाणोजलादिभेदानुमापकगंधेतिव्याप्तिवारणायैकमात्रर तित्वभेद विशेषण॥पदा दौतदिनरभेदानुमापकेन्द्र पादावति व्याप्तिवारणायनिरूपितांतंप्रका रिताविशेषणं॥रतेनव्यावर्तकाइत्यस्य नित्यद्रव्यविशेष्यकेतरभेदान मितिप्रयोजकाइत्यर्थक तयालक्षणपरत्वेन साफल्येपिनित्सव्यरत्तयतिविफलमेवस्वरूपाख्यानस्यापिकृतत्वादि तिप्रयुक्ते॥ ययोर्मध्यति॥यनिष्ठकालनिरूपिताधेयनासामान्यंयवच्छिन्नंतदभयान्यतर। त्वमयुत सिद्धत्वमित्यर्थः त्रैकालिकेति॥प्रागभावाप्रतियोगित्वेसतिध्वंसाप्रतियोगित्वेसत्य न्योन्याभावभिन्नत्वेसत्यभावत्वमत्त्यंनाभावस्यलक्षणं॥ध्वसप्रागभावान्योन्याभावाकाशा भावादीनां वारणाययथाक्रमविशेषणोपादानावस्ततस्तसंसर्गाभा वत्वेतादात्म्यभित्रसव For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या बो धावच्छिन्नप्रतियोगिताकाभावत्वंध्वंसप्रागभावयोश्चनसंसर्गावच्छिन्नप्रतियोगिताकत्वमिति तेनैवतहारणेवैकालिकेतिस्वरूपारब्यानमेवेतिबोध्यातादात्म्येति अभावत्रपवारणायविशेष शंघाभाववान्नेतिप्रतीतिविषयघटादिवारणायविशेष्यं। ननुसादृश्यादीनामतिरिक्तपदार्था नामनिरुपणेनन्यूनतेत्यतआह॥सर्वेषामिति ।तभिन्नत्वविशिष्टतगतभूयोधर्मरूपसादृश्य स्पापिघटपटादिरूपत्वेननातिरिक्तत्वमेवमन्येषामप्यूह्या कृष्णावलंबिनोगा-पुपोषगोवर्धन स्त मभ्यर्चयन् विपुलामीरसभाजनजनितबुधेद्रस्त वाभिरचनाभिः। इतितर्कसंग्रह व्यारल्या न्यायबोधिन्यारख्यासमाप्ता॥७॥ ॥वाराणसीप्रसादस्यनियोगेनप्रयत्ननः॥काशीसंस्कृतमुद्रा यामंकितोयेशिलासरैः॥१॥ श्रीकाशीजीमेज्ञानवापीकेपूर्वफाटकपरश्रीविश्वनाथजीकेपास। तमहाराजशिवलालबेजीइनके मकान मेकाशीसैस्कनमुद्रायन्त्रमेछपी जिनकोले राम नाहीयउन्होनेइस छापेखानेकेकार्यसंपादक श्रीयुत्वाबूवाराणसीप्रसादपाकचौरीगली, 20 For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only