Page #1
--------------------------------------------------------------------------
________________ Rong Rong Rong Rong Rong Rong Rong Rong Ting Ting Ting Ting Ting Ting Ting Ting Ting वाध्याय कला : 2 (साधु-क्रियानां सूत्रो, दशवैकालिक सूत्र) प्त * पुस्तक : स्वाध्याय कला : 2 (चार प्रकरण, त्रण भाष्य, छ कर्मग्रन्थ) * आशीर्वाद अध्यात्मयोगी pU.A. देव श्रीमद् विजयकलापूर्णसूरीश्वरजी म.सा. * आशीर्वाद : अध्यात्मयोगी pU.A. देव श्रीमद् विजयकलापूर्णसूरीश्वरजी म.सा. * प्रेरणा * pU.A. श्री विजयकलाप्रभसूरीश्वरजी म.सा. पू.पं.श्री कल्पतरुविजयजी ma.sA. Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Zhong Kong Kong Kong Kong Kong Kong Kong Kong Kong Kong Kong Kong Li Jing Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting * प्रेरणा : pU.A.zrI विजयकलाप्रभसूरीश्वरजी म.सा. पू.पं.श्री कल्पतरुविजयजी म.सा. * संपादन * 5. मुक्तिचन्द्रविजय गणि muniyandravijaya Le Tou Dan Dan Zan Ming Dui Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming संपादन : 5. मुक्तियद्रविजय गणि मुनियन्द्रविजय * प्रकाशन छे वांकी तीर्थ : पो. वांकी, ता. मुन्द्रा, जि. कच्छ, पीन : 370 425. * द्रव्य सहायक * नवजीवन जैन श्वेताम्बर मूर्तिपूजक संध ज्ञानखातुं लेमिंग्टन रोड, मुंबई - 400 008. 55553553555 Tejas Printers 403, VimalVihar Apartment, 22, Saraswati Society, Nr. Jain Merchant Society, Paldi, AHMEDABAD - 7. * Ph.: (079) 6601045 A Kong Li Shi Yu Ying Huan Huan Nan Wu Nan Wu Nan Ke # 61 # PROOF : 2 (DATE : 09-09-02) (PAGE : 1 To 59)
Page #2
--------------------------------------------------------------------------
________________ | सूरिभट्टारकाः एवं कथयन्ति स्म... जैनशासनशृङ्गाराः सच्चिदानन्दमयाः अध्यात्मयोगिनः पूज्यपादाः गुरुवर्याः आचार्यप्रवराः श्रीमद् विजयकलापूर्णसूरीश्वराः वांकी तीर्थ- चातुर्मास्ये (वि.सं. 2055, A. ब. 7-8-9) प्ररूपितवन्तः - . पूर्वाचार्याणां संरक्षण-विनियोगादिगुणत्वात् परम्परागतं किञ्चित् श्रुतज्ञानम् अस्माभिः लब्धम् । इयं श्रुतसमृद्धिः अस्माभिः अपि अस्मदनुगामिभ्यः देया । न दद्याम चेत् अपराधिनः वयं भाविप्रजादृष्ट्या । इतोऽपि इदं शासनं सार्धाष्टादशसहस्रवर्षाणि यावद् इह स्थास्यति तच्च श्रुतज्ञानाधारेणैव । . स्वाध्यायः किल साधूनां जीवनम् । स्वाध्यायसमये तु स्वाध्यायः करणीयः एव, किन्तु अन्तराऽपि यदा यदापि समयो लभ्येत तदा तदाऽपि स्वाध्यायः करणीयः । प्रत्येकाऽवसरेषु यथा वणिग् लाभं पश्येत् तथैव साधुरपि प्रत्येकाऽवसरेषु स्वाध्यायलाभं पश्येत् । * संवरः निर्जरा च मुक्ति-मार्गः । स्वाध्यायात् संवर-निजर भवतः । स्वाध्यायात् नवः नवः संवेगः उत्पद्यते । स्वाध्यायं विदधानः उआलसितान्तकरण: साधुः चिन्तयति भगवत्कथितानि तत्त्वानि कीरशानि अद्भुतानि ? अयं खलु संवेगः । स्वाध्यायात् भगवन्मार्गे निश्चलता उत्पद्यते । स्वाध्यायः किल महत् तपः । तपसा च निर्जरा जायते । * दानं कर्तुं कः प्रभवेत् ? धनवानेव । उपदेशं कर्तुं कः प्रभवेत् ? ज्ञानवानेव । वाचनादिपञ्चविधं स्वाध्यायं विदधाने साधी उपदेशशक्तिः स्वयमेव प्रादुर्भवति । स्वाध्यायस्य सप्तमं फलं किल परोपदेश-शक्तिः । * स्वाध्यायस्य सप्त महान्ति फलानि । तानि चेमानि - (1) आत्महितज्ञानम् । (2) पारमार्थिकः भावसंवरः । (3) नूतनज्ञानात् अपूर्वसंवेगवृद्धिः । (4) निष्कम्पत्वम् । (5) उत्कृष्टं तपः । (6) कर्म-निर्जरा । (7) परोपदेश-शक्तिः । * किञ्चिदपि ज्ञानं विनियोगार्थमेव भवति, न स्वपाश्र्वे सञ्चयनार्थमेव । अन्येभ्यः अदीयमानं ज्ञानं विनष्ट भविष्यति । धनमददानः कृपणः चेत् ज्ञानमददानः कथं न कृपणः? अन्येभ्यो दानादेव अस्मज्ञानं वृद्धि यायात् ।
Page #3
--------------------------------------------------------------------------
________________ मुनिः पठितुमागतं नाऽवगणयेत्, अपि तु वात्सल्यपूर्वकं पाठयेत् । एवंकरणात् अव्यवच्छित्तिः स्यात् । / (पञ्चवस्तुक 565-566) अहं चेत् शिष्यान् पाठयिष्यामि, तेऽपि तच्छिष्यप्रशिष्यादीन् पाठयिष्यन्ति । इत्थं सम्यक् परम्परा चलिष्यति । अतः एव सिद्भयनन्तरं विनियोग: दर्शितोऽस्ति । प्रणिधान-प्रवृत्ति-विघ्नजय-सिद्धि-प्राप्त्यनन्तरमपि विनियोगः चेत् न प्राप्तः, ज्ञानं सानुबन्धं न भवेत् भवान्तराऽनुयायि न भवेत् । न दृश्येत चेत् कोऽपि अध्ययनार्थी, स्वयमेव कमपि आहूय पाठयन्तु । पुष्पं विकासाऽनन्तरं सौरभं प्रसारयति तथा भवानपि अध्ययनानन्तरं ज्ञान-सौरभं प्रसारयतु । तच्च विनियोगादेव सम्भवति । इत्थमेव तीर्थपरम्परा चलिष्यति । जिनशासनस्य चलन्त्यां अखण्ड-परम्परायां वयं मनागपि निमित्तत्वं प्राप्नुयाम, ईदृशं भाग्यं कुतः ? बीजं स्थायि भवेत् । बीजं स्यात् चेत् वृक्षप्राप्तिः स्वयमेव भविष्यति । श्रुतज्ञानं किल बीजम् । अत्र अल्पवयसः बहवः साधवः साध्व्यश्च सन्ति । इदं श्रुत्वा अध्ययनाऽध्यापने अग्रगामिनः भवन्तः भविष्यन्ति उत सन्तोषिणः एव ? अत्र सन्तोषः खलु अपराधः । किन्तु तत् ज्ञानम् अहङ्कारं न जनयेत् इत्यत्रापि प्रतिजागरणीयम् । एतदर्थं भागवती भक्तिः उपादीयताम् । 'जिम जिम अरिहा सेवीए रे, तिम तिम प्रगटे ज्ञान' यथा यथा अर्हन् सेव्यते, तथा तथा ज्ञान प्रादुर्भवेत् । धनार्जनाऽनन्तरं तत्संरक्षणं कियत् कष्टपूर्णमेतत् चेत् भवन्तः न जानन्ति पृच्छन्तु कञ्चित् अनुभविनम् । भो दिनेशमहाभागाः ! ("दिनेश रवजी महेता, भुवड-कच्छ, सम्प्रति मद्रास" इति परिवारद्वारा तदानीं उपधानाऽनुष्ठानं चलद् आसीत् वांकी तीर्थे ) सत्यमिदं खलु ? मनाग् अनवधानतायामेव धनं विनश्यति । ज्ञानेऽपि एवमेव । ज्ञानार्जनाऽनन्तरमपि तत्संरक्षणं किल कष्टपूर्णम् । ज्ञान - संरक्षणमिच्छन्ति चेत् भवन्तः अन्यान् पाठयन्तु । अन्यान् पाठयिष्यन्ति भवन्तः चेत् भवन्त एव पुनः पठिष्यन्ति । भवतां ज्ञानं सुरक्षितं भविष्यति । अहमपि वाचनादिषु यत् कथयामि तदेव ज्ञानं तिष्ठति, अवशिष्टं विनश्यति । इह वयं 110 साधु-साध्व्यः स्मः । 15-20 वृद्धान् विहाय अन्ये तु अध्ययनाऽध्यापनक्षमाः सन्ति एव । इत्थम् अध्ययनाऽध्यापनकरणात् किं प्राप्नोति मुनिः तत् जानन्ति भवन्तः ? तीर्थकरनामकर्माऽपि स बध्नीयात् इति हरिभद्रसूरयः कथयन्ति । (कहे कलापूर्णसूरि-1, पृ. 407 --- 421)
Page #4
--------------------------------------------------------------------------
________________ वर्षत्रितयात् पूर्व वांकीतीर्थे पूज्याचार्याः ईदृशीं दिव्यां वाणी वर्षयन्ति स्म । वयं तत् वाणी-वारि अवतारयामः स्म । (तदानों वयं न ज्ञातवन्त: यत् इत्थं लिखितमिदं 'कहे कलापूर्णसूरि' नामक पुस्तकं भविष्यति आराधकानां च कृते तत् अमूल्यः अलङ्कारः भ्विस्स्य्ति। वयं तु यथावत् सहजरूपेण लिखामः स्म । प्रारम्भे एकस्य 'noTa'sya 50-100 वा प्रतिकृतयः (झेरोक्ष) कारिताः, किन्तु तासु निष्ठितासु 500 प्रतयः मुद्रिता: कारणीयाः, इति चिन्तितम् किन्तु 500 पुस्तकेभ्यः 1000 पुस्तक मुद्रणे न महार्धानि भविष्यन्ति इति केनचित् तज्लेन कथितं श्रुत्वा 1000 पुस्तकानि मुद्णीयानि इति निश्चितम् किन्तु मनसि भयमासीत् यत् सूरिभटकानाम् ईदृशीं तत्त्वगम्भौरवाणी कः पठिष्यति । किन्तु अद्य वयं पश्यामः द्वयोः आवृत्त्योः जातयोरपि अद्यापि लोकाः तत् कामयन्ते । इदानीं (वर्षामेडी, वै. शु. 13) 'कुमारपाल वी. शाह' इत्यतैः महानुभावैः कथितम् - 'कहे कलापूर्णसूरि' पुस्तकप्रकाशनेन भवद्भिः अत्युत्तमं कार्य कृतम् । अहं लेखनीमादाय अधोरेखां (अन्डरलाइन) कर्तुमुद्यतः, किन्तु कुत्र अधोरेखां कुर्याम् ? सर्वमेव पुस्तकम् अधोरेखा-योग्यम् । / इदानीं वयं वांकीतीर्थस्य तस्मिन् एव त्रिशलाभवने उपविष्टाः स्मः, यस्मिन् सूरिपादैः वाणी-भागीरथी प्रवाहिता आसीत् (भयङ्करभूकम्पेन परितः भद्रेश्वर - वडाला - गुंदाला - लुणी - गोअरसमा - मुन्द्रादि ग्राम - नगर - जिनालयेषु ध्वस्तेषु अपि वांकीतीर्थस्य विशाल: जिनालयः अखण्ड अस्ति|) श्रीचरणानां विद्यमानतायाम् इह दर्शनार्थिनां महान् सम्मर्दः आसीत् । अधुना नीरवा शान्तिरस्ति तथापि सूरिदेवानां साधना-परमाणवः अस्मिन्नेव क्षेत्रे भ्राम्यन्तः सन्ति, ये अद्यापि साधक-साधनायां वेगमापूरयन्ति ईदृशः अनुभवः वांकीतीर्थाऽऽगमनाऽनन्तरं जायते एव सहदय-साधकानाम् । आचार्यपादानां स्मरणार्थ प्रकाश्यमानस्य 'स्वाध्याय कला' इत्यस्य पुस्तकस्य प्रस्तावनाऽपि पूज्याचार्याणां साधना-स्थलीरूपे वांकी-तीर्थे पूज्याचार्याणामेव गुरुमंदिरस्य शिलान्यास-प्रसङ्गे लिख्यते, इत्यपि एका आनन्दप्रदा घटनाऽस्ति । विद्यार्थिषु विज्ञप्तिः अस्मिन् पुस्तके प्रत्येकप्रकरण-प्रारम्भे प्रत्येकगाथानामाद्याक्षराणि न्यस्तानि । तानि कण्ठस्थीकृत्यैव यदि तत्तत्प्रकरणादिकं प्रारभ्येत चेत् विद्यार्थिभिः अनेकलाभाः प्राप्स्यन्ते इति वयं विश्वसिमः । / अस्माकं श्लोकादिकण्ठस्थकर्तृणामयमनुभवः यत् गाथास्तु वयं स्मरामः किन्तु गाथा-क्रम-स्मरणे स्खलनामनुभवामः । आद्याक्षर-कण्ठस्थीकरणात् इयं समस्या निरस्ता भविष्यति ।
Page #5
--------------------------------------------------------------------------
________________ इमां पद्धतिमवलम्ब्य भवद्भिः गाथाः कण्ठस्थीकृताः चेत् वर्षाणि यावत् भवन्त: ता: गाथा: न विस्मरिष्यन्ति । अन्तरा कुत्रचित् एकाऽपि गाथा अर्दवितर्दा न भविष्यति । किञ्च, 25 तमी 47 तमी वा गाथा का ? इति शोधनमपि सरलं भविष्यति । यतः पञ्चानां पञ्चानामेव गाथानाम् आद्याक्षराणि संगृह्य तानि न्यस्तानि सन्ति । परावर्तनारूपस्वाध्याये एका गाथाऽपि न लुप्ता भविष्यति । आहत्य सा लुप्ता स्यात् चेत् झटिति भवन्तः ज्ञास्यन्ति अस्मिन् स्थाने इयं गाथा स्रस्ता विस्मृता वा । मा मन्यन्तां भवन्त: यत् इयं नवीना पद्धतिरस्ति इति । इयं तु प्राचीना एव पद्धतिः पूर्वाचार्यैः आचीर्णा च । चैत्यवन्दन-भाष्यग्रन्थादिषु सम्पदाऽविस्मरणार्थ पद्धतिमिमां प्रयुक्तवन्तः एव तत्कर्तारः श्रीदेवेन्द्रसूरयः । यथा-द्वादशाऽधिकाराः कथं स्मरणीयाः? नमु जे अ अरिहं लोग सव्व पुक्ख तम सिद्ध जो देवा; उज्जि चत्ता वेआ-वच्चग अहिगार पढम पया । / (चैत्यवन्दनभाष्यम् 42) (अत्र द्वित्राणि अक्षराणि गृहीतानि एतावानेव विशेषः । यतः अस्माभिः अकारं विहाय एकमेवाक्षरं गृहीतम् । ) 'नमु' तः 'नमुत्थुणं' "जे अतः 'जे अ अईआ' 'अरिहं' तः 'अरिहंत-चेइआणं' 'लोग' तः 'लोगस्स उज्जोअगरे' इत्यादिकम् । इमामेव पद्धतिमत्र वयम् दशित । प्रारम्भसमये विचित्ररूपेण दृश्यमानानानाम् एषां पदानां कण्ठस्थीकरणे प्रयासः सम्भवेत् तथापि स प्रयास: नैव व्यर्थतां गमिष्यति अपितु तत्तत्प्रकरणादिकस्य अधिकदृढीकरणे अत्यन्तं सहायकं भविष्यति । सकृत् प्रयोगे कृते भवन्तः ज्ञास्यन्ति । अनया पद्धत्या स्तवन-स्वाध्याय (सज्झाय)-चैत्यवन्दनादीनि कण्ठस्थीकृतानि भविष्यन्ति चेत् वर्षाणि यावत् भवन्तः तानि न विस्मरिष्यन्ति । अधिक समयाऽभावे एषाम् आद्याक्षरपदानां पुनरावर्तनमात्रेण तत्तत्प्रकरणपुनरावर्तनतुल्यः लाभ: भविष्यति । अस्माभिस्तु एकस्मिन् laghu'noTabuke' चतु:प्रकरणादीनाम् आद्याक्षराणि केवलं लिखितानि तद्द्वारा च कार्य निर्वहामः । अनया पद्धत्या नूतनाः विद्यार्थिनस्तु लाभान्विताः भविष्यन्ति एव, किन्तु पुराणा: विद्यार्थिन: अपि केवलं आद्याक्षराणि कण्ठस्थानि करिष्यन्ति चेद् विस्मृतसूत्राणि पुनः स्मृतानि कर्तुं प्रभविष्यन्ति । अत्र मनागेव प्रयासः आवश्यकः । अस्माभिः अयं प्रयोग: विहितः । नूतनविद्यार्थिनः अपि अस्मिन् प्रयोगे अस्माभिः नियोजिताः सन्ति । अस्मिन् बहवः लाभाः अस्माभिः दृष्टाः । अन्येऽपि एतान्
Page #6
--------------------------------------------------------------------------
________________ लाभान् प्राप्नुवन्तु इति भावनया अस्मिन् स्वाध्याय-पुस्तके एव प्रकरणादीनां प्रारम्भे आद्याक्षराणि न्यस्तानि । सूचना : 'a'taH आरभमाणानां गाथानां द्वे अक्षरे गृहीते । यथा - 'अब्भय तुरी उसं' अस्याः गाथायाः 'अब्भ' इति गृहीतम् । एषां सूत्राणां स्वाध्यायद्वारा सर्वे स्वाध्यायार्थिनः मनःशुद्धिम् आत्मशुद्धि च प्राप्य स्वजीवितं प्रसन्नतापूर्ण विदधतु इति आशास्यते । - पं. मुक्तिचन्द्रविजयः - गणिः मुनिचन्द्रविजयश्च वांकी तीर्थम्, त्रिशला भवनम् ता. मुन्द्रा, जी. कच्छ पिन : 370 425. वि. सं. 2058, वै. ब. 6 दि.1-6-2002, शनिवासरः, पू. कलापूर्णसूरि-गुरुमंदिर शिलान्यास-दिनम् ।
Page #7
--------------------------------------------------------------------------
________________ * साधु साध्वी योग्य आवश्यक क्रियानां सूत्रो * 1 श्री करेमि भंते करेमि भंते सामाइयुं, सव्व सावजर्ज जोग पच्चकखामि, जावजीवाए, तिविहं तिविहेणं, मणेणं वायाए काणुं, न करेमि कारमि, करसंपि अन्न न समणुजाणामि, तस्म भंते ! पडिफकमामि निंदामि गरिफामि अप्पाणे वोसिरामि. 3 दैवसिक अतिचार ठाणे कमणे चंकमणे, आउट्ट अणाउट्ट हरियकायसंघटे, बीयकास घट्ट, टासकायसंघट्ट, थावरकायसंघट्ट, छप्पइयासंघट्ट, ठाणाणो ठाणुं संकामिआ, देहरे गोचरी बाहिरभूमि मार्गे जातां आवतां स्त्री तिर्यंचतणा संघट्ट परिताप उपद्रव हुआ, दिवसमांहि चार वार सजझाय, सात वार चैत्यवंदन कीधां नहीं, प्रतिलेखणी आघी पाछी भणावी, अस्तव्यस्त कीधी, आर्तध्यान रौद्रध्यान ध्यायां, धर्मध्यान शुकलध्यान ध्यायां नहीं, गोचरीतणा बेंतालीश दोष उपजतां जोया नहीं, पांच दोष मांडलीतणा टाल्या नहीं, मात्र अणपुंजे लीधुं, अणपुंजी भूमिकाए परठव्युं, परठवतां अणुजाणह जसुग्गहो कीधो नहि, परठव्या पूंठे वार त्रण vosire vosire कीधुं नहीं. देहरा उपाश्रयमांहि पेसतां निसरतां निसिथी आवस्सही कहेवी विसारी, जिनभवने चोराशी आशातना, गुरु प्रत्ये तेत्रीस आशातना कीधी होय, अनेरो जे कांई दिवस संबंधी पाप दोष लाग्यो होय, ते सवि हुं मने, वचन, कायाए करी तस्स मिच्छा मि दुककडुं. 2 इच्छामि श्रमि इच्छामि ठामि काउस्सग्ग, जो मे देवसिओ ऐयारो कओ, काईओ, वाईओ, माणसिओ, उसुत्तो उम्मग्गो, एकप्पो, अकरणिज्जो , दुझाओ, दुध्विचिंतिओ, अणीयारो अणिच्छिअवो, असमणपाउग्गो नाणे दंसणे चरित्ते, सुए सामाइए, तिहुं गुत्तीर्ण, चउए कसायाणं, पंचप्युं महेन्रयाणं छाणं जीवनिकायाणं, सत्तपंपिंडेसणाणे, अठठुं पवयणमाऊणे, नवटुं बंभर्चरगुत्तीर्ण, दसविहे, समणधर्मो, समणाणे जोगाणुं, जे खंडिये जं विराहिय, तस्स मिच्छा मि दुककड. इच्छाकारेण संदिसह भगवत् देवसिअं आलौं ? इच्छे आलोएमि जो मे देवसिओ ऐयारो कओ. (बाकी उपर प्रमाणे.) 4 रात्रिक अतिचार संथाराविट्टणकी, परिणकी, आउटणकी पसारणकी, छप्पइयसंघट्टणी, (अचकखु विसय हुओ), संथारो, उत्तरपट्टोटलो अधिको उपगरण वापर्यो. शरीर अणपडिलेह्युं
Page #8
--------------------------------------------------------------------------
________________ हलाव्युं, मात्रु अणज्र्युं लीधुं, अणपुंजी भूमिए परठव्युं, परठवतां अणजाणह जसुग्गहो कीधो नहीं, परठव्या पुंठे वार त्रण vosire vosire कीधुं नहीं, संथारापोरिसी भणाव्या विना सूता, कुस्वम लाधुं, सुपनांतरमांहि शियलनी विराधना हुइ, मन आहट्टदोहट्ट चिंतव्युं, संकल्पविकल्प कीधो, रात्रि संबंधी जे कोइ अतिचार लाग्यो होय ते सवि हुं मन, वचन, कायाए करी तस्स मिच्छामि दुककडं. 5 श्री श्रमणसूत्र नमो अरिहंताणं0 करेमि भंते सामाइअं0 चत्तारि मंगलं0 इच्छामि पडिकमिउं जो मे देवसिओ0 इच्छामि पडिकुकमिवुं इरियावहिआए इच्छामि पडिफेकमिउं, पगामसिक्काए निगाम सिजजाए संथारा उल्वट्टणाए परिअट्टणाए आउटणाए पसारणाए छप्पइय संघट्टणाए कूइए कफकराइए छीए जेभाईए आमोसे ससरखामोसे आउलमाउलाए सो अणवरिआए इन्जीविपूरिआसिआए दिढिविष्परिआसिआए मणविपूरिआसिआए पाणभोअणविध्वरिआसिआए जो मे देवसिओ ऐआरो कओ, तस्स मिच्छा मि दुककर्ड, पडिफकमामि गोखरचरिआए भिखायरिआए उग्वाडकवाड-उग्धाडणयाए साणा-वरच्छा-दारा-संघट्टणाए मंडीपाहुडिआए बलिपाहुडिआए ठवणापाहुडिआए संकिए सहसागारिए अणेसणाए पाणेसणाए पाणभोअणाए बीअभो अणाए हरिअभो अणाए परच्छकम्पिओए पुरे कम्पिओए अदिठहडाए दगसंसठहडाए रयसंसठहडाए पारिसाडणिआए पारिठावयणिआए ओहासणभिखाए जे उग्नमेणं उष्मायणेसणाए अपरिसुद्ध परिग्गतिए परिभुत्त वा जे न परिकृविए तस्स मिच्छामि दुककडे. पडिफकमामि चाउफकाल सजझायस्स अकरणयाए, उभओ काले भंडोवगरणस्स अप्पडिलेहणाए , दुप्पडिलेहणाए अप्पमजजणाए दुप्पमजजणाए ऐकुकमे वैकमे ऐयारे अणीयारे जो मे देवसिओ ऐयारो कओ, तस्स मिच्छा मि दुककडे. पडिफकमामि एगविहे असंजमे, पडिफकमामि दोहि बंधणेहि रागबंधणेणुं दोसबंधणेणं, पडिकमामि तिहि दहिं मणदंडेणे वयदंडेणे कायदेणं, पडिफकमामि तिहिं गुत्तीहि मणगुणीए वयगुत्तीए कायगुत्तीए, पडिकमामि तिहिं सलएण्हिं मायासलेणे नियाणसल्लेणे मिच्छादंसणसल्लेणं, पडिकमामि तिहि गारवेहि इडूढीगारवेणे रसगारवेणं सायागारवेणे पडिओ तिहिं विराहणाहिं नाणविराणाए दंसणविराहणाए चरित्तविरोहणाए, पडि) चौहिं कसाहिं कोहकसाएणे माणकसाएणे मायाकसाएणे लोभकसाएणं, paDiO चौहिं सन्नाहिं आहारसन्नाए भयसन्नाए मेहुणसन्नाए परिग्रुहसन्नाए, पडिओ चौहिं विकताहिं इत्थीकहाए 13
Page #9
--------------------------------------------------------------------------
________________ भत्तकाए देसकहाए रामकहाए, पडिओ चौहि झाणेहि अणे झाणेणे रुद्रदेणे झाणेणं, धमेणं झाणेणं, सुफकेणुं झाणेणं, पडि0पंचहिं किरिआलिंकाइआए अहिंगरणियाए पाउसिआए पारितावणिआए पाणाइवायकिरिआए, paDiO पंचहिं कामगुणेहिं सर्ण रूवेणे रसेणे गंधणं फासणं, paDiO पंचहिं महद्गुएहिं पाणाइवायाओ वेरमणुं, मुसोवायाओ वेरमणुं, अदिन्नादाणाओ वेरमण, मेहुणाओ वेरमण, परिग्रहाओ वेरमण, पडिफकमामि पंचहि समिईहि इरियासमीए भासासमीए एसणा समीए आयाणभंडमत्तनिकुखेवणासमीए-उच्चारपासवणखेलजल्ल-सिंघाणपारिट्रावणिआसमीए, पडिकमामिछहिं जीवनिकाएहि पुढविकाएणे आउकाएणे तेउकाएणे वाउकाएणे वणसईकाएणे तसकाएणं, पडिकुकमामि हिं लेसाहि किहलेसाए नीललेसाए काउलेसाए तेउलेसाए पहलेसाए सुककलेसाए, पडिकुकमामि सत्तहिं भयठाणेहि, अदृहिं मयठोसेहि नवहिं बंभर्चरगुत्तहिं, दसविहे समणधर्मो, इगारसहिं उवासगपडिमाहि बारसहिं भिक्षुपडिमाहिं, तेरसहिं किरिठाणेहिं, चौदसहि भूअगामेहि, पन्नरसहिं परमाहमिहिं, सोलसहि गाथासोलसहि, सत्तरसविहे असंजमे अट्टारसविहेअखंभे, एगूणवीसाए नायजझयहि वीसाए असमाहिट्टाणेहिं, इफकवीसाए सबलेहि बावीसाए परीसहहिं, तेवासाए सुअगडजझयणेहिं चलवीसाए देवेहि, पणवीसाए भावाहिं, छव्वीसाए दसाकप्पववहाराणुं उद्देसणकालेहि, सत्तावीसाए अणगारगुणेहि, अठावीसाए आयारप्पकआहिं, एगूणतीसाए पावसुअप्पसंगेहि, तीसाए मोहणीअठाणेहि, इगतीसाए सिद्धाइगुणेहिं, बत्तीसाए जोगसंगहहिं तित्तीसाए आसायणाए, अरिहंताणं आसायणाए 1 सिद्धाणं आसायणाए. 2 आयरिआणं आसायणोए. 3 उवजझायाणं आसायणाए. 4 साहूणं आसाणाए. 5 साहूणीर्ण आसायणाए. 6 सावयाणुं आसाणाए. 7 सावियाण आसायणोए. 8 देवाणं आसाणा. 9 देवीणे आसायणाए. 10 इहलोगर्स आसाणाए. 11 परलोगस्स आसायणाए. 12 केवलि पन्नत्तस्य धम्मस्स आसायणाए. 13 सदेवमणुआसुर लोगस्स आसायणाए. 14 सव्वपाणभूअ-जीव-सत्ताणुं आसायणाए. 15 कालस्स आसायणाए. 16 सुअस्स आसायणाए. 17 सुअदेवयाए आसोयणाए. 18 वायणायरिअल्स आसायणाए. 19 जे वाइद्ध. 20 वरामेलिअं. 21 हीणफखर. 22 अ खर. 23 पयहीणुं. 24 विणहीणुं. 25 घोसहीणुं. 26 जोगहीणुं. 27 सुटहूदिनं. 28 दुपडिविच्छए. 29 अकाले कओ सजझाओ. 30 काले न कओ सजझाओ. 31 असजझा(I)e सजझाइए. 32 सजझा (i)e न सजझाइए. 33 15
Page #10
--------------------------------------------------------------------------
________________ अनिआणो, दिठिसंपन्नो, मायामोसविवन्जिओ, अढाईजेसु दीवसमुसु, परससु कम्मभूमीसु, जावंत केवि साहू, यहरण-गुच्छ पडिग्नेह-धारा, पंचमहल्वयधारा अठारससहस्ससीभंगधारा अनुयायीरचरित्ता, ते सर्वे सिरसा मणसा मथएणे वंदामि. खामेमि सव्व जीवे, सव्व जीवा खमंतु मे; मित्ती ए सव्वभूसु, वेरे मजझ न केणई एवमां आलोइए, निदिना गरहिए दुगंछिए सम्म; तिविहेण पडिझंतो, वंदामि जिणे चउव्वीस ॥ 2 ॥ तस्स मिच्छामि दुककडे. नमो चलवीसाए तिवैयराणुं उसभाईमहावीरपजवसाणाणुं, इणमेव निम्नथुं पावयणुं सच्चे अणुत्तरे, केवलि, पडिपुन्न, नेआउए संसुद्ध, सल्तगत्तर्ण, सिद्धिमम्म, मुत्तिमग्ग, निजजाणमम्म. निवाणमष्म, अवितहम-विसंधि सवदुखप्पाहीणमग्ग, इन्दु ठिआ जीवा सिझंति, बुजझंति, मुत्यंति, परिनिवायंति, सल्वदुफखाणमां करंति, ते धर्मो सदहामि पत्तिआमि रोएमि फासेमि पालेमि अणुपालेमि, ते धर्मो सद्धांतो पत्तिअंतो, रोअंतो, फासंतो, पालतो, अशुपालंतो, तस्य धम्मक्स केवलिपन्नत्तस्स अभुक्रिओ मि आरोहणाए, विरओ मि विराणाए, असंजमं परिणामि, संजमं उवसंपन्जामि. अखंभे परिआणामि, baME उवसंपन्जामि, अकम्प्स परिआणामि, कष्प उवसंपदजामि, अमाणे परिआणामिनाणुं उवसंपन्जामि, अकिरिए परिआणामि, किरिए उवसंपन्जामि, मिच्छत्त परिणामि, सम्मां उवसंपन्जामि, अबोहिं परिआणामि, बोहि उवसंपन्जामि, अमन्ग परिआणामि, मग्ग उवसंपन्जामि, जे संभरामि, जं च न संभरामि, जै पडिककमामि, जं च न पडिकमामि, तस्य सव्वस्य पदेवसिअस्स ऐआरस्स पडिकमामि, समणो हं संजय-विरह-पडिहय-पच्चकखाय-पावकमे, ' राई वखते 'राईअस्स' अने पफखी वखते "पंइअस्स' इत्यादि बोलवुं. 6 पाक्षिक अतिचार नाणूमि दंसणंमि a, चरणंमि तवंमि तह य वीरियंमि; आयरणे आयारो, इय एसो पंचहा भणिओ. ज्ञानाचार, दर्शनाचार, चारित्राचार, तपाचार, वीर्याचार, ए पंचविध आचारमांहि अनेरो जे कोइ अतिचार पक्ष दिवसमांहि सूक्ष्म बादर जाणता अजाणतां हुओ होय, ते सवि हुं मने वचन कायाए करी मिच्छा मि दुककर्ड. 1 तत्र ज्ञानाचारे आठ अतिचार-काले विणए बहुमाणे, उवहाणे तह अनिच्वणे; वंजण अत्थ तदुभए अर्कविहो नाणमायारो. ज्ञान कालवेलामांहे par3हयो गण्यो परावर्यो नहि, अकाले पत्यो, विनयहीन बहु मानहीन योगोपधानहीन पड्यो, अनेरा कन्डे पढयो, अनेरो गुरू 17
Page #11
--------------------------------------------------------------------------
________________ कह्यो, देववंदण वांदणे पडिक्कमणे सझाय करतां पढतां गुणतां कूडो अक्षर काने माटे आगलो ओछो भण्यो गयो, सूत्रार्थ तदुभय कूडां कह्यां, काजो अणउद्धर्यो, डांडो अणपडिलेह्यो, वसति अणशोध्यां, अणपतेयां, असजझाई अणोज्जा कालवेलामांहि श्री दशवैकालिक प्रमुख सिद्धांत पड्यो, गुच्यो परावर्यो, अविधिए योगोपधान कीधां कराव्यां. ज्ञानोपगरण पाटी, पोथी ठवणी, कवली, नोकारवाली, सापडा, सापडी, दस्तरी वही, कागलीआ ओलिओ प्रत्ये पग लाग्यो, थुंक लाग्यो, थुंके करी अक्षर भांज्यो, ज्ञानवंत प्रत्ये द्वेष मत्सर वह्यो, अंतराय अवज्ञा आशातना कीधी, कुष्णहि प्रत्ये तोतडो बोबडो देखी हस्यो, वितर्यो, मतिज्ञान, श्रुतज्ञान, अवधिज्ञान. मन:पर्यवज्ञान, केवलज्ञान, ए पांच ज्ञानतणी असद्दतणी आशातना कीधी, ज्ञानाचार विषइओ अनेरो जे कोई अतिचार0 2. | दर्शनाचारे आठ अतिचार-निसंकिअ निष्फखिए, निब्रितिगिच्छा अमूढदिकी a; उववृहथिरीकरणे, वरछल्ल पभावणे अठ. देव, गुरु धर्मतणे विषे निसंकपणुं न कीधुं. तथा एकांत निश्चय धर्यो नहीं, धर्म संबंधीआ लतणे विषे निसंदेह बुद्धि धरी नहीं, साधु साध्वीतणी निंदा जुगुप्सा कीधी, मिथ्यात्वीतणी पूजा प्रभावना देखी मूढदृष्टिपणुं कीधुं, संघमांहि गुणवंततणी अनुपबृहणा कीधी, अस्थिरीकरण अवात्सल्य अप्रीति अभक्ति निपजावी, तथा देवद्रव्य, गुरुद्रव्य, साधारण द्रव्य भक्षित उपेक्षित प्रज्ञापराध विणास्यो, विणसंतो उवेख्यो, छती शक्तिए सारसंभाल न कीधी, ठवणायरिय हाथथकी पाड्या, पडिलेहवा विचार्या, जिनभवनतणी चोराशी आशातना, गुरु प्रत्ये तेत्रीश आशातना कीधी होय, दर्शनाचार विषइओ अनेरो जे कोई अतिचार03. चारित्राचारे आठ अतिचार-पणिहाणजोगजुत्तो, पंचहिं समिईहिं तीहिं गुत्तीहिं; एस चरित्तायारो, अर्णविहो होई नायवो. इर्यासमिति, भाषासमिति, एषणासमिति, आदानभंडमत्तनिक्षेपणासमिति, पारिष्ठापनिकासमिति, मनोगुप्ति, वचनगुप्ति, कायगुप्ति, ए अष्ट प्रवचनमाता रूडीपरे पाली नहीं, साधुतणे धर्मे सदैव, श्रावकतणे धर्मे सामायिक, पोसह लीधे जे कांई खंडना विराधना कीधी होय, चारित्राचार विषइओ अनेरो जे कोइ अतिचार 0 5 | विशेषतश्चारित्राचारे तपोधनतणे धर्मे, वयछफर्क कायछकुके, अकष्पो गिहिमायण, पलिअंक-निसिज्जाए, सिणाणुं सोभवन्जर्ण. 6. व्रत षटके,पहिले महाव्रत प्राणातिपात सूक्ष्म बादर त्रस थावर जीवतणी विराधना हुई. बीजे महावते क्रोध लोभ भय हास्य लगे जूठुं बोल्या, त्रीजे अदत्तादानविरमण महाव्रते सामीजीवादां, तिस्थयादत्त तहेव य गुरूहिं; एवमदत्त चौहा, पर्णओं वीयराएहिं, 1 स्वामी अदत्त, 18 19
Page #12
--------------------------------------------------------------------------
________________ जीव अदत्त, तीर्थकर अदत्त, गुरु अदत्त, ए चतुर्विध अदत्तादानमांहि जे कांई अदत्त परिभोगव्युं. चोथे महाव्रतवसहिकनिसिन्जिदिय, कुतिरपुवकीलिए पणिए, ऐमायाहारविभूसणी य नव बंभर्चर गुत्तीओ. 1 ए नववाडी सूधी पाली नहीं, सुहणे स्वमांतरे दृष्टिविपर्यास हुओ. पांचमे महाव्रते धर्मोपगरणने विषे इच्छा मूछ गृद्धि आसक्ति धरी, अधिको उपगरण वावर्यो, पर्व तिथिए पडिलेहवो विसाय, छ रात्रिभोजन विरमण व्रते असूरो भात पाणी कीधो, छारोद्गार आव्यो पात्रे पात्र बंध तक्रादिकनो छांटो लाग्यो, खरड्यो रह्यो, लेप तेल औषधादिक तणो संनिधि रह्यो. अतिमात्राए आहार लीधो, ए छए व्रत विषइओ अनेरो जे कोई अतिचार 06 कायषके, गामतणे पैसारे नीसारे पग पडिलेहवा विसार्या. mATI mIThuM खडी धावडी अरणेटो पाषाणतणी चातली उपर पग आव्यो, अकाय वाघारी फूसणा हुवा. विहरवा गया, उलखो हाल्यो, लोटो ढोल्यो, काचा पाणीताणा छांटा लाग्या, तेउकाय वीज दीवतणी उजेणी हुइ, वाउकाय उघाडे मुखे बोल्या, महावाय वाजतां (वातां) कपडां कांबळीतणा छेडा साचव्या नहीं, डुंक दीधी. वनस्पतिकाय नीलकुल सेवा थड फल फूल वृक्ष शाखा प्रशखातणा संघट्ट परंपर निरंतर हुवा, त्रसकाय बेइंद्री तेइंद्री चौरिद्री पंचेंद्री काग बग उडाव्या, ढोर त्रासव्यां, बालक बीहराव्यां, पकाय विषइओ अनेरो जे कोई अतिचार 0 7 अकल्पनीय सिज्ज वस्त्र पात्र पिंड परिभोगव्यो, सिज्जातरतणो पिंड परिभोगव्यो, उपयोग कीधा पाखे विहर्यो, धात्रीदोष त्रसबीजसंसक्त पूर्वकर्मी पश्चात्कर्म उद्गम उत्पादनादि दोष चितव्या नहीं. गृहस्थतणो भाजन भांजो, फोड्यो, वळी पाछो आप्यो नहीं. सूतां संथारियां उत्तरपट्टो टलतो अधिको उपगरण वावर्यो. देशतः स्नान कीधुं, मुखे भीनो हाथ लगाड्यो, सर्वतः स्नानतणी वांच्छा कीधी, शरीरतणो मेल फेड्यो, केश रोम नख समार्या, अनेरी कांई राढाविभूषा कीधी, अकल्पनीय पिंडादि विषइओ अनेरो जे कोइ अतिचार 08 आवस्मयसजझाए, पडिलेहजझाणभिखभत्त; आगमणे निष्णमणे, टाणे निसीअणे तुअट्ट1 आवश्यक उभयकाल व्याक्षितचित्तपणे पडिकमणुं कीधुं, पडिफकमणामांहि उंघ आवी, बेठां पडिकुकमणुं कीधुं, दिवस प्रत्ये चार वार सजझायसात वार चैत्यवंदनन कीधां, पडिलेहणा आघी पाछी भणावी, अस्तव्यस्त कीधी, आर्तध्यान रौद्रध्यान ध्यायां, धर्मध्यानशुकलध्यान ध्यायां नहीं, गोचरी गया बेंतालीस दोष उपजता चिंतव्या नहीं, पांच दोष मांडलीतणा टाळ्या नहीं, छती शक्तिए पर्वतिथिए उपवासादिकतप कीधो नहि, देहरा उपासरामांहि पेसतां निसहि, नीसरतां आवस्यही कहेवी विसारी, इच्छामिच्छादिकदशविधचक्रवाल सामाचारी साचवी
Page #13
--------------------------------------------------------------------------
________________ नहि, गुरूतणो वचन तहत्ति करी पडिवो नहि, अपराध आबे मिच्छामि दुक्कडं दीधां नहि. स्थानके रहेतां हरियकाय बीयकाय कीडीतणांनगरांसोध्यां नहीं, ओधो मुहपत्तिचोलपट्टो उल्लंघट्या, स्त्री तिर्यचतणा संघट्ट अनंतर परंपर हुवा, वडा प्रते पसाओ करी लहुडां (लघु) प्रते इच्छाकार इत्यादिकविनय साचव्यो नहि, साधुसामाचारी विषइओ अनेरो जे कोई अतिचार पक्ष दिवसमांहि सूक्ष्म बादर जाणता अजाणतांदुओ होय, ते सवि हुं मन वचन कायाए करी मिच्छामि दुक्कडं. 9 7 पाक्षिक सूत्र तिर्थंकरे आ तिर्थे, अतिस्थसिद्ध अ ति-सिद्ध e; सिद्ध जिणे रिसी मह-रिसी य नाणुं च वंदामि. 1 जे आ इम गुणरयण-सायरमविराहिऊण तिष्णसंसारा; ते मंगल करित्ता, अहमवि आराहणाभिमुहो. 2 मम मंगलमरिहंता, सिद्धा साहू सुयं च धम्मो a; खंती गुत्ती मुत्ती, अजवया मदव चेव. 3 लो अग्मि संजया जे, करिंति परमरिसिदेसिअमुआर; अहमवि विद्धिओ ते, मन्वयौच्चारणे काउं. 4 से किं ते महब्रूय उच्चारणा ? महवयौच्चारणा पंचविहां पर्णत्ता, राईभोअणवेरमण छठ्ठी, ते जहा सव्वाओ पाणाइवायाओ वेरमणे 1 सेवाओ मुसावायाओ वेरमणे र सवाओ अदिआदाणाओ वेरमणे 3 सवाओ मेहुणाओ वेरमणे 4 सवाओ परिश्महाओ वेरमणे 5 सवाओ राईभोअणाओ वेरमणे. 6 तत्थ खलु पढमे भंते ! महबूए पाणाइवायाओ वेरमणं, सव्व भंते ! पाणाईवाय पच्चकखामि, से सुहमं वा बायर वा, सं वा थावर वा, नेव सयं पाणे अठवाएज्जा, नेवहिं पाणे अठवायाविज्जा, पाणे ऐवायते वि अन्ने न समणुजाणामि, जावजजीवाए तिविहं तिविहेणुं मणेणे वायाए काणुं न करेमि न कारवेमि, करंत पि अन्न न समणुजाणामि, तस्म भंते पडिकुकमामि निंदामि गरिहामि अप्पाणे वोसिरामि. से पाणाइवाए चउविहे पन्नते, ते जहा-दध्वओ खित्तओ कालओ भावओ. दध्वओ शुं पाणाइवाए छसु जीवनिकाए सु खित्तओ शुं पाणाइवाए सव्वलोए, कालओ पाणाइवाए दिआ वा राओ वा, भाव पाणाइवाए रागेण वा दोसण वा. जे मुए इमस्त धम्मक्स केवलियम्स अहिंसालखणस साहिढिअस्स विणयमूलस्स खंतिष्पहाणस्स अहिरण्यसोवनिअस्स उवसमपभवस नवबंभर्चरगुप्तस्स अपमाणस्स- भिखावित्ति(a)स्स कुमिसंबलस्स निरग्निसरणस्स संपखालिअस्स चत्तदोसस गुणज्ञाहिअल्स निविआरस निवित्तिलखणस्मा पंचमहल्वयजुत्तस्स असंनिहिसंचयस्त अविसंवाइअस्स संसारपार-गामिअल्स निवाणगमणपजजवसाणफलस्स, 23
Page #14
--------------------------------------------------------------------------
________________ पुथ्वि अशाणयाए असवणयाए अबोहि(A)e अणभिगमणुं अभिगमण वा प्रमाणे रागदोसपडिबद्धयाए बालयाए मोहयाए मंदयाएकिड्डयाए तिगारवगरु(a)याए चौकसाओवरएणे पंचिंदिओवणुं पप्पभारियाए सायासुखमणुपालचंतेणे इहं वा भवे असु वा भवग्रहणेसु, पाणाइवाओ कओ वा, काराविओ वा, कीरतो वा परेहि समणुन्नाओ, ते निंदामि गरिहामि तिविह तिविहेणुं मणेणं वायाए काएणं, अइअं निंदामि, पडुप्पन्न संवरेमि, अणागय पच्चक् खामि सव्व पाणाइवायुं जावजीवाए अशिस्तिओ हं नेव सर्य पाणे अठवाइ नेवसैहिं पाणे अठवायाविज्जा , पाणे अठवायंते वि अन्ने न समणुजाणिज्जा (णामि). ते जहा अरिहंतसखिए, सिद्धसखिए, देवसम्बिए, अप्पसखिए, एवं भवै भिख्खुं वा भिखुणी वार संजय-विरय-पडिहयपच्चकखाय-पावकमे दिआ वा राओ वा, एगओ वा परिसागओ वा, सुत्ते वा जागरमाणे वा, एस खलु पाणाइवायस्स वेरमणे हिए सुहे खमे निसेसिए आणुगामिए पारगामिए सव्वसि पाणाणं, सलएण्सिं भूयाण, सलएण्सिं जीवाणुं, सल्वेसि सत्ताणुं, अदुफखणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपीडणयाए अपरिवणयाए अणुदवयाए महत्वे महागुणे महाणुभावे महापुरिसाणुचि परमरिसिदेसिए पसत्ये, तुं दुफखफखयाए कम्मफखयाए मोफखयाए बोटिलाभाए संसात्ताणाए त्ति कटु उवसंपत्त्वित्ता विहरामि पढम भंते महध्वए उवओइ मि सव्वाओ पाणाइवायाओ वेरमणे 1 अहावरे दोए भंते!महवए मुसावायाओ वेरमणे, सवं भंते ! मुसावायुं पच्चकखामि से कोहा वा 1 लोहो वा 2 भया वा 3 हासा वा 4 नेव सयं मुसं वएज्जा, नेवहि मुसं वायावेज, मुसं वतंते वि अने न समणुजाणामि, नवजीवाए तिविहं तिविहेणुं महेणुं वायाए काएणं, ने करेमि न कारवेमि, करसंपि अन्न न समणुजाणामि तस भंते !पडिकमामि निंदामि गरिहामि अध्धाणं वोसिरामि. से मुसावाए चउविहे पन्नत्ते, ते जहा-दवओ 1 खित्तओ 2 कालओ 3 भाव 4 दबूओ णं मुसावाए सबूदबेसु, खित्तओ णं मुसावाए लोए वा अलोए वा, कालओ णं मुसावाए दिआ वा राओ वा, भाव शुं मुसावाए रागेण वा दोसण वा. जे मए इमस्त धम्मक्स केवलियशास्स अहिंसालखणस्स साहिढियस्त विर्णयमूलस्स खंतिप्पहाणस्स अरिष्णसोवाइस्स उवसपभवम्स नवबंभर्चरगुत्तस्य अपायमाणस्स भिखावित्ति(a)स्स कुखिसंबलस्स निरग्निसरणम्स संपकुखालिअस्स चत्तदोसस्त गुणाहियस निविआरस्ट निवित्तिल 25
Page #15
--------------------------------------------------------------------------
________________ कुखस्स पंचमहायास्त असंनिहिसंचयस्त अविसंवाइअस्त संसारपारगामिअल्स निव्वाणगमणपजजवसाणफेलस्स मुवि अज्ञाणयाए असवणयाए अबोहि(A)e अणभिगमेणे अभिगमेण वा पमाणे रागदोसपडिबद्धयाए बालयाए मोयाए मंदयाएकियाए ति-गारवगरु(a)याए चौकसावगएणे पंचिंदिओवसट्रेणं पड्डप्पन्नभारियाए सायासुफखमणुपालचंतेणे इहेवा भवे, असु वा भवष्णहणेसु, मुसावाओ भासिओ वा भासाविओ वा. भासिजर्जतो वा परेहि समणुनाओ, ते निंदामि गरिहामि तिविहं तिविहेणुं मणेणं वायाए काणुं अइअं निंदामि, पडुप्पन्न संवरेमि, अणागयुं पच्चक्खामि सवं मुसावायुं, जावजीवाए अणिसिंओ हं नेव सयं मुसं वएजजा, नेवहिं मुसं वायावेजा, मुसं वयंति वि अने न समणुजाणिजजा (खामि). तंजहाअरिहंतसम्बिअंसिद्धसम्बिए साहुष्मिए देवलखिए अप्पसखिए, एवंभवै भिखूवाभिखुणी वासंजय-विरह-पडिहयपच्चकखाय-पावकमेदिआवाराओ वा, एगओवा परिसागओवा, सुवा जागरमाणेवा. एस खलु मुसावायस्स वेरमणे हिए सुहे खमे निसेसिए आणुगामिए पारगामिए सवएण्सिं पाणाणे सवएण्सिं भूयाणुं सलएण्सिंजीवाणंसलएण्र्सिसत्ताणुं अदुकुखणयाए असोअणयाए अजाणयाए अतिप्पणयाए अपीडणयाए अपरि आवणयाए अणुदवणयाए महत्वे महागुणे महाभुभावे महापुरिसाणुचिपरमरिसिदेसिएपसन्थ, तंदुफखकुखयाए कम्मखियाए मोखियाए बोकिलाभाए संसारुत्ताणाए त्ति कट्ट उवसंपन्जिराणुं विहरामि, दोए भंते ! महाए विद्धिओ मि सव्वाओ मुसावायाओ वेरमणं 2. अहावरे ए बंने ! महल्वेए अदिन्नादाणाओ वेरमणुं ! सवं भंते ! अदिआदाणं पच्चकखामि से गामे वा नगरे वारणेवा, अर्पवा बहुवा, अणुं वायूलंवा, चित्तमंत वा अचित्तमंत वा नेव सयं अभिन्न गिहिज्जा, नेवहिं अदिष्ण गिहाविजजा, अदिष्ण गिहत वि अने न समणुजाणामि, जावजीवाए तिविहंतिविहेणं मणेणं वायाए काएणे न करेमि, नकारमि, करंत पिअन्ननसमणुजाणामि, तस्य भंते!पडिक्रमामिनिंदागिरिआमिअध्धाणं वोसिरामि. से अदिआदाणे चउविहे पन्नत्ते, ते जहा-दवओ खित्तओ कालओ भावओ daOo शुं अदिशादाणे गहणधारणिजेसु दसु, खित्तओर्ण अदिनादाणे गामे वा नगरेवारणे वा, कालओर्ण अदिनादाणे दिवाराओ वा, भाव णे अदिन्नादाणे रागेण वा दोसण वा. जे मए इमल्स धम्मक्स केवलिपत्तस्य अहिंसालकुखणस साहिट्रिअन्स विणचमूलस्स खंतिष्पहाणस्स अहिरण्यसोविल्शिअस्स उवसमपभवन्स नवबंभर्चरगुज्ञस्स अपमाणस्स भिकुखावित्ति(a)स्स कुखिसेबलस्स
Page #16
--------------------------------------------------------------------------
________________ निरग्निसरणेम्स संपकुखालिअस्त चत्तदोसस्स गुणगाहिअल्स निविआरस्त निविनिलकुखणस्स पंचमहवयाआस असंनिफिसंचयस्स अविसंवाइअस्स संसारपारगामिअल्स निवाणगमण-पजजवसाणफलस्ट पुथ्वि एशाणयाए असवणयाए अबोहि(A)e अणभिगमेणं अभिगमणवापमाएणे रागदोसपडिबद्धयाए बालयाए मोहयाए मंदयाए कियाए तिगारवगण्याए चौकसावगएणे पंचिंदिओवसट्टणे पडुप्पभारियाए सायासु कुखमणुपालचंतेणुं इ वा भवे, असु वा भवग्गहणेस, अदिआदाणं गहिअंवा गाहाविसंवाधिप्पत, वा परेहि समणझाय, ते निंदामि गरिहामि तिविहं तिविहेणुं मणे वायाए काणुं, अइअं निंदामि पडुप्पन्न संवरेमि, अणगयुं पच्चखामि सवं अदिन्नादाणं, जावजीवाए अशिस्तिओ हं नेवसय अदिन्नगिहिजजा, नेवहिं अभिन्न गिहाविज्जा, अभिन्न गिहत वि अन्ने न समणुजामिज्जा(णामि). तंजहाअरिहंतसम्बिअंसिद्धसम्बिए साहुष्मिए देवसम्बिए अप्पसखिए एवं भवै भिखूवाभिखुणी वासंजय-विरय-पडिहय-पच्चकखाय-पावकमेदिआवाराओ वा एगओ वापरिसागओ वा, सुवा जागरमाणे वा, एस खलु अदिआदाणस वेरमणे हिए सुहे खमे, निसेसिए आणुगामिए पारगामिए सव्वर्सि पासाणं सवएण्सिं भूर्ण सवएण्सिंजीवाणंसलएण्सिसत्ताणुं अदुफखणयाए असोणियाए अजूरणयाए. अतिप्पणयाए अपीडणयाए अपरिआवणयाए अणुदवणयाए महत्ये महागुणे महाभुभावे, महापुरिसाशुचिष्णुपरमरिसिदेसिएपसन्थ, तंदुखिखियाए कम्मफखयाए मुखियाए बोहलाभाए संसात्ताणाए त्ति टु उवसंपजित्ताणुं विहरामि त भंते ! महाए उवद्धिओमि सवाओ अदिन्नादाणाओ वेरमणा 3 ॥ अहावरे चौल्य भंते ! महबूए मेहुणाओ वेरमणे, सवं भंते ! मेहुर्ण पच्चखामि; से दिव्यं वा माणस वा तिरिकखजोणिए वा, नेव सय मेहुर्ण सेविजज्जा, नवहिं मेहुर्ण सेवाविजा, मेहुर्ण सेवंतेवि अने न समणुजाणामि जावजजीवाए तिविहं तिविहेणुं मणेणं वायाए काएणे न करेमि, न कारवेमि, करंत पि अन्न ने समणुजाणामि, तस्म "ते ! पडिक्षकमामि निंदामि गरिहामि अध्धाणं वोसिरामि. से मेहणे चउविहे पन्नत्ते, ते जहा दबइओ खित्तओ कालओ भावओ, दाओ णं मेहुणे रूवेसु वा रूवसहगसु वा, खित्तओर्ण मेहुणे उडूढलोएवा अहोलोएवा तिरियलोए वा, कालओ णं मेहुणे दिआ वा राओ वा, भाव मेहुणे रागेण वा दोसण वा. जे मने इमल्स धम्मस्स केवलिपष्णास्स अहिंसालकुखणस साहिट्रिअन्ट्स विणचमूलस्स खंतिष्पहाणस अहिरसोवशिअस्स उवसमपभवन्स 29
Page #17
--------------------------------------------------------------------------
________________ नवबंभर्चरगुत्तस्स अप माणस्स भिखावित्ति(a)स्स कुर्मिसंबलस्सनिरग्निसरणस्स संपकुखालिअस्सचत्तदोस्त गुणज्ञाहिअल्स निब्रिआरस्त निद्वित्तिलकुखणस्स पंचमहल्वयजुत्तस्स असंनिसिंचयस्स अविसंवाइएस्स संसारपारगामिअल्स निवाणगमण-पजजवसाणफेलस मुवि अशाणयाए असवणयाए अबोहि(A)e अणभिगमेणं अभिगमणवापमाएणे रागदोसपडिबद्धयाए बालयाए मोहयाए मंदयाए कियाए तिगारवगरु(a)याए चौकसावगएणे पंचिदिवसट्टणे पडुप्पन्नभारियाए सायासुकुखमणुपालचंतेणे इहं वा भवे, असु वा भवग्रहणेस, मेहुर्ण सेवि वा सेवावि वा सेविजर्जत वा परेहि समणुशाय, ते निंदामि गरियामि, तिविहं तिविहेणुं मणेणं वायाए काणुं, ऐयं निंदामि, पडुपन्न संवरेमि, अणागचंपच्चकखामिसळंमेहुर्ण जावजजीवाए अणिर्सीइओ नेव सय मेहुर्ण सेलिज्जा, नेवहिं मेहुर्ण सेवाविजजा, मेहुर्ण सेवंते वि अने न समणाणिज्जा . तंजहा-अरिहंतसद्धिअंसिद्धसखिसाहसम्बिए देवसखिए, अप्पसखिए एवं भवै भिखुवा भिखुणी वा संजय-विरय-पडिहय-पच्चकखाय-पावकमे दिआ वा राओ वा, एगओ वा परिसागओ वा, सुरे वा नगरमाणे वा, एस खलु मेहुणस्स वेरमणे हिए सुहे खमे निसेसिए आणुगामिए पारगामिए सवएण्सिं पाणाणे सवएण्सिं "आणं सवएण्सिंजीवाणुं सन्वेसिसत्ताणुं अदुफखणयाए असोणियाए अजूरणयाए अतिप्पणयाए अपीडणयाए अपरिआवणयाए अणुदवणयाए महत्वे महागुणे महाभुभावे महापुरिसाणुचि परमरिसिदेसिएपसन्थ, तंदुफखखयाए कम्मफखयाए मुकुखयाए बोकिलाभाए संसात्ताणाए त्ति टु उवसंपश्वित्ताणं विहरामि, चौल्य भंते ! महबूए विओइ मि सव्वाओ मेहुणाओ वेरमणे. 4 अहावरे पंचमे भंते ! महबूए परिश्महाओ वेरमणं, सव्व भंते ! परिश्महं पच्चकखामि, से अच्छुं वा बहुं वा अणुं वा यूल वा, चित्तमंत वा अचित्तमंत वा; नेव सय परिग्सह परिगिहिजजा, नेवहिं परिग्रुह परिगिहाविजज्जा, परिग्रह परिगिहतेवि अने न समणुजाणामि, जावजजीवाए तिविहं तिविहेणुं मणेणुं वायाए काएणे न करेमि, न कारवेमि, करसंपि अन्न न समणुजाणामि, तस्म भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणे वोसिरामि, से परिग्नहे चउविहे पत्ते. ते जहा दव्वओ खित्तओ कालओ भावओ दाओ शुं परिग्रुह सचित्ताचित्तीसेसु daOsu खित्तओ शुं परिग्गहे सवलोए कालओ शुं परिग्रहे दिआ वा राओ वा भाव शुं परिग्रहे अप्पषे वा महधे वा, रागेण वा दोसण वा. जे मए इमल्स धुम्मस्स केवलियशास्त अहिंसालखणस्स sAhithrianTsa viNayamUlassa 30 31
Page #18
--------------------------------------------------------------------------
________________ खंतिष्पहाणस अहिरष्णसोवशिअस्स उवसमपभवस्स नवबंभर्चरगुस्स अपमाणस भिखावित्ति(a)स कुखि-संबलस्स निरग्निसरणस्स संपर्फखालिअस्स चत्तदोस्त गुणज्ञाहिअल्स निविआरस्ट निवित्तिलकुखणस्म पंचमहायजात्तस्स असंनिसिंचयस्त अविसंवाइअस्स संसारपारगामिअल्स निवाणगमणपजवसाणफलस पुथ्वि अनाणयाए असवणयाए अबोहि(A)e अभिगमणे अभिगमेण वा प्रमाणे रागदोसपडिबद्धयाए बालयाए मोहयाए मंदयाए कियाए तिगारवगरु(a)याए चौकसावगएणे पंचंदिओवसट्टणुं पडुप्पन्नभारियाए सायासुफखमणुपालचंतेणे इहेवा भवे, असु वा भवग्रहणेसु, परिग्नहो गहिओ वा गोहाविओ वा धिमएण्तो, वा परेहि समणुन्नाओ, ते निंदामि, गरियामि, तिविहं तिविहेणुं मणेणं वायाए काणुं ऐए निंदामि पडुप्पन्न संवरेमि, अणागय पच्चकखामि सव्युं परिग्नेह, जावजीवाए अशिस्तिओ हं नेव सयं परिश्मां परिगिणिहज्जा, नेवहिं परिग्सह परिगिहाविजज्जा, परिग्सह परिगिहंते वि अन्ने न समणुजाणिज्जा (णामि). तंजहा-अरिहंतसद्धिअंसिद्धसद्धिअंसाहुसद्धि देवसद्धि अप्पसद्धिए, एवंभवै भिफखूवा भिक्षुणी वा संजय-विय-पडिहय-पच्चकखाय पावकर्मे दिआ वा राओ वा, एगओ वापरिसागओ वासुजो वा जागरमाणे वा, एस खलु परिग्रहस्स वेरमणे हिए सुहे खमे निसेसिए आणुगामिए पारगामिए सवएण्सिं पाणाणुं सलएण्र्सि भूआणं सवएण्सिं जीवाणुं सवएण्सिंसत्ताणुं अदुखणयाए असोणियाए अजूरणयाए अतिप्पणयाए अपीडणयाए अपरिआवणयाए अणुदुंदवणयाए महत्वे महागुणे महाणुभावे महापुरिसाणुचि परमरिसिदेसिए पसत्ये तुं दुखखयाए कम्मखियाए मुफखयाए बोहिलाभाए संसात्तारणाए त्ति कटु उवसंपत्तिआ णं विहरामि, पंचमे भंते ! महाए उवठ्ठिओ मि सवाओ परिग्रहाओ वेरमणे. 5 अहावरे छठे भंते ! ए राईभोअणाओ वेरमां, सघं भंते ! राईभोअर्ण पच्चकखामि, से असणं वा पाछुं वा खाईम वा साईम वा नेव सयं राई भुजूइजा, नवहि राई भुंजाविजजा, राई भुजंते वि अने न समणुजाणामि, जावजजीवाए तिविहं तिविहेणुं मणेणं वायाए काणुं न करेमि, न कारवेमि, करंत पि अन्न न समणुजाणामि, तस्म भंते ! पडिकमामि निंदामि गरिफामि अप्पाणे वोसिरामि, से राईभोअणे चउविहे पत्ते, ते जहा दबूओ खित्तओ कालओ भाव, दवूओ णे राईभोअणे असणे वा पाणे वा खाईम वा सामे वा, खित्तओ णे राईभोअणे समयखि, कालओ शुं राईभोअणे दिआ वा राओ वा, भाव णं राईभोअणे तिजो वा कडुए वा कसाए वा अंबिले वा महुरे वा लवणे वा रागेण वा दोसण वा. 32 33
Page #19
--------------------------------------------------------------------------
________________ जे मने इमल्स धुम्मस केवलिपत्तस अहिंसालकुखणस्स सच्चाहिट्रिअन्स विणयमूलस्स खंतिप्पहाणस अहिरण्यसोवशिअस्स उवसमपभवस्स नवखंभचेरगुरस्स अपमाणस भिकुखावित्ति(a)स्स कुखिसं बलस्स निरग्निसरणस्स संपकुखालिअस्त चत्तदोस्त गुणज्ञाहिअल्स निविआरस्त निवित्तिलकुखणस पंचमहेश्वयजुत्तस्स असंनिहिसंचयस्स अविसंवाइअस्त संसारपारगामिअस्स निवाणगमण-पजवसाणफलस्ट पुथ्वि अथाणयाए अवणयाए अबोहि(A) ए अणभिगमेणं अभिगमणवापमाएईरागदोसपडिबद्धयाए बालयाए मोहयाए मंदयाएकिड्डयाएतिगारवगरु(a)याए चौकसाओवगएणे पंचिदिवसट्टणे पडुप्पन्नबारिआए सायासुकुखमणुपालचंतेणे इहं वा भवे, असु वा भवहणेस, राईभोअर्णभुत्तवा, भुंजविएण्वा, भुंजीतवा परेहि समणुझाय, ते निंदामि गरिहामि तिविहं तिविहेणुं मणेणे वायाए काणुं, अइअं निंदामि, पडप्पन्न संवरेमि, अणागये पच्चक्खामि सव्व राइभोअर्ण, जावजजीवाए अशिस्तिओ हं नेव सयं राई भुज्जिजा, नेवहिं राइ भुंजाविजा राईं भुजेते विअनसमणुजाणिज्जा (णामि). तजहा-अरिहंतसस्मिअंसिद्धसद्धिअंसाहुसक्रिए देवसद्धि अप्पसस्मिए, एवंभवै भिखूवा भिखुणी वा संजय-विय-पडिहय-पच्चकखाय पावकर्मे दिआ वा राओ वा, एगओ वा परिसागओ वा, सुजो वा जागरमाणे वा, एस खलु राईभोअणस्स वेरमणे हिए सुहे अमे निसेसिए आणुगामिए पारगामिएसवएण्सिंपाणाणंसलएण्सिं भूआखुं सेवेसि जीवाणुं सर्वेसि सत्ताणुं अदुखणायाए असोअणयाए अजाणयाए अतिप्पणयाए अपीडणयाए अपरिवणयाए अणुद्दवणयाए महत्वे महागुणे महाभुभावे महापुरिसाणुचि परमरिसिदेसिए पसत्ये, ते दुखखयाए कम्मखयाए मुखयाए बोहिलाभाए संसारुत्ताणाए त्ति कटु उवसंपजित्ता णं विहरामि छ "ते ! वए उवद्धिओमिसवाओ राईभोअणाओ वेरमण, 6 इएइआइं paMcamahatvayAOM राइभोअणवेरमण छठ्ठाईं अत्तहिअठयाए उवसंपजित्ताणुं विहरामि. * आघाक्षरो * 'अप्पतिउसई (5), 'aidaMEEE (10), ठंडंआआआ (15), आआआआसा (20), 'aNa'dodukite (25), मचचपंप (30), chachasapi'aTha" (35), 'अठननौसआए (42) अप्पसत्यो य जे जोगा, परिणामां य दारुणो; पाणाइवायस्स वेरमणे एस वत्ते ऐफकमे. तिध्वरागा य जा भासा, तिवदोसा तहेव य; मुसावायस्स वेरमणे, एस वत्ते अईकुकमे. उग्रुह से अजाईत्ता, अविदिने य उग्नहे; अदिशादाणस्स वेरमणे, एस वत्ते ऐकुकमे. 34 35
Page #20
--------------------------------------------------------------------------
________________ 19 सद्दा रूवा रसा गंधा-फासाणं पवियारणा; मेहुणस्स वेरमणे एस वत्ते ऐफकमे. इच्छा मुच्छा य गेही य, कंखा लोभे य दारुणे; परिग्रहस्स वेरमणे, एस वत्ते ऐफकमे. ऐमत्ते अ आहारे, सूरखित्तेमि संकिए; राईभोअणस्स वेरमणे, एस वत्ते ऐकुकमे. दंसणनाणचरित्ते अविराजित्ता ठिओ समणधमे; पढमं वयमयुरकुखे, विरयामो पाणाइवायाओ. दंसणनाणचरित्त, अविराहित्ता ढिओ समधमे; बीअ वयमयुरकुखे, विरयामो मुसावायाओ. दंसणनाणचरित्त, अविराहित्ता ढिओ समधमे; तईए वयमथुरफखे, विरयामो अदिशादाणाओ. दंसणनाणचरित्त, अविराहित्ता ढिओ समधमे; चौल्थ वयमथुरफखे, विरयामो मेहुणाओ. दंसणनाणचरित्त, अविराहित्ता ठिओ समणधर्मे; पंचमुं वयमथुरखे, विरयामो परिग्रहाओ. 11 दंसणनाणचरित्त, अविराहित्ता ठिओ समणधर्मे; छठुं वयमयुरकुखे, विरयामो राईभोअणाओ. 12 आलयविहारसमिओ, जुत्तो गुज्जो ठिओ समणधर्मे; पढमं वयमथुरखे, विरयामो पाणाइवायाओ. 13 आलयविहारसमिओ, जुत्तो गुज्जो ठिओ समणधर्मे; बीअ वयमथुरखे, विरयामो मुसावायाओ. 14 आलयविहारसमिओ, जुत्तो गुज्जो ठिओ समणधर्मे; तइअं वयमथुरकुखे, विरयामो अदिन्नादाणाओ. 15 आलयविहारसमिओ जात्तो गुज्जो ठिओ समणधर्मे; चौल्थ वयमयुरकुखे, विरयामो मेहुणाओ. 16 आलयविहारसमिओ जुत्तो गुज्जो ठिओ समणधमे; पंचमुं वयमथुरकुखे, विरयामो परिश्महाओ. 17 आलयविहारसमिओ, जुत्तो गुज्जो ठिओ समणधर्मे; छ वयमयुरकुखे, विरयामो राईभोअणाओ. 18 आलय विहारसमिओ जुत्तो गुज्जो ढिओ समणधर्मे; तिविहेण अप्पमत्तो रकुखामि महाए पंच. सावजजजोगमेगं, मिच्छत्त एगमेव अन्नाखुं; परिवर्जतो गुत्तो, रकुखामि महाए पंच. 20 अणवजजजोगमेग, सम्मत्त एगमेव नाणुं तुं; उवसंपन्नो जुत्तो, रफखामि महबूए पंच. दो चेव रागदोसे, दुन्नि य झाणाइ अट्टरुदाइ; परिवर्जतो गुत्तो, रफखामि महाए पंच. दुविहं चरित्तधर्मो, दु इय झाणाई धुम्मसुकाई; उवसंपन्नो जुत्तो, रफखामि महबूए पंच. 23 किहा नीला काऊ, तिनि य लेसाओ अप्पसत्थाओ; परिवर्जतो गुत्तो, रखामि महद्गुए पंच. तेऊ पप्पा सुकका, तित्रि य लेसाओ सुध्वसत्थाओ; उवसंपन्नो जुत्तो, रफखामि महबूए पंच. 25
Page #21
--------------------------------------------------------------------------
________________ मणसा मणसविऊ, वायासएण करणसण; तिविहेण वि सच्चवि6, रफखामि महत्वए पंच. 26 चत्तारि य दुहसिजजा, चीरो सना तथा कसाया य; परिवर्जतो गुत्तो, रफखामि महबूए पंच. 27 चत्तारि य सुहसिजजा, चउवि संवर समाप्ति च; उवसंपन्नो जुत्तो, रफखामि महाए पंच. पंचे य कामगुणे, पंचे य आहवे महादोसे; परिवतो गुत्तो, रफखामि महबूए पंच, पंचिंदियसंवरणे तहेव पंचविहमेव सजझाय; उवसंपन्नो जुत्तो, रफखामि महबूए पंच. 30 छजजीवनिकायवहं प्रिय भासाओ अप्पसत्थीओ; परिवर्जतो गुत्तो, रफखामि महबूए पंच. 31 छब्रिहमभितरय बजझ पि य छविहं तवोकम्म; उवसंपन्नो जात्तो कुखामि महद्गुए पंच. सत्त य भयठाणाइं, सत्तविहं चेव नाणविभंग; परिवजर्जतो गुत्तो, रफखामि महबूए पंच. 33 पिडेसण पाणेसण, उग्नेह सत्तिफक्या महजझयणा; उवसंपन्नो जुत्तो, रफखामि महबूए पंच. 34 अठ्ठ य मयठाणाइं, अट्ट य कम्माईं तेसिं बंध च; परिवर्जतो गुत्तो, रफखामि महाए पंच. 35 अठ्ठ य पवयणमाया, दिठ्ठा अट्टविहनिऐहि; उवसंपन्नो जात्तो, रफखामि mahaOe पंच. 36 नव पावनिआणाइ, संसारत्था य नवविहा जीवी; परिवजर्जतो गुत्तो, रफखामि महत्वए पंच. नव बंभर्चरगुज्जो, दुनिवविहं बंभचेरपरिशुद्ध; उवसंपन्नो जुत्तो, रफखामि महबूए पंच. उवघायं च सिविहं, असंवर तह य संकिलेस च; परिवर्जतो गुत्तो, रफखामि महद्गुए पंच. सच्चसमाहिट्टाणा, दस चेव दसाओ समणधर्मो च; उवसंपशो जुत्तो, रफखामि महबूए पंच. आसायणं च सव्व, तिगुणं इफकारनुं विवर्जतो; उवसंपन्नो जुत्तो, रफखामि महबूए पंच. 41 एवं तिरंडविओ, तिगरणसुद्धो तिसलुनीसल्लो; तिविहेण पडितो, रफखामि महबूए पंच. 42 इग्रेइअं महल्वय-उच्चारणे थिरत्त सलूद्धरणुं धीबल ववसाओ साहणो पावनिवारणे निकायणा भावविसोही पडागाहरणे निजधूहणाराहणा गुणाणुं संवरजोगो pasaFjhANo-वत्तिया जुत्तयाय नाणे परमठो उत्तमट्टो, एस खलु तिर्थंकरहिं रैरागदोसमहणेहि देसिओ पवयणस्स सारो छजजीवनिकायसंजमं उवएसिए तेलुकसकयुं ठाणे अभुवगया. नमोजु ते सिद्ध बुद्ध मुत्त नीरय निसंग माणसूरण गुणरयणसायरमहंतमप्पमे, नमोल्यु ते महैमहावीरवद्धमाणसामिन्स, नमोह्युं ते अरहओ, नमोह्युं ते भगवओ त्ति कटु, एसा खलुं 38 39
Page #22
--------------------------------------------------------------------------
________________ महव्वय-उच्चारणा कया. इच्छामो सुत्तकिरणे काउं. नमो तेसिं खमासमणाणुं जेहि इमं वाइए छब्रिहमावस्मय भगवंत, ते जहा सामाइअं 1, cauvIsaFo 2, वंदणय 3, पडिकमणुं 4, काउस्सग्गो प, पच्चखाणुं 6, सलएण्हिं पि एअमि छविहे आवस्सए भगवंते ससुरे सत्ये सगंथ नित्तिए ससंगणिए जे गुणा वा भावा वा अरिहंतेहिं भगवंतेहि पष्णत्ता वा परूविआ वा, ते भावे सद्गहाम पत्तियामो रोएमो फातेमां पालेमो अणुपालेमो, ते भावे सदहंतेहि पत्तिअंतेहि रोअंतेहि फासंतेहि पालतेहिं अशुपालंतेहि, अंतापखिस्स जं वाइ पढिए परिअड्रिए पुष्णुइए अणुपेहि अशुपालिए ते दुखखियाए कम्मखियाए मुखयाए बोकिलाभाए संसारुतारणाए त्ति कटु उवसंपजित्ता विहरामि अंतोपखस्स जे न वाइए, न पढि, न परिअट्टिए, न पुच्छि, नाणुपेहिअं, नाणुपालिए, संते बले, संते वीरिए संत पुरिसकारपरकम, तस्स आलोएमो पडिकमामां निंदामो गरिणामो विउट्टमो विसोहेमो अकरणयाए अभुठेमो अहारिहं तवोक... पायछित्त पडिवन्जमो, तस्स मिच्छा मि दुककडं. नमो तेसि खमासमणाणुं, जेहि इमं वाइ अंगबाहिरे उकालिए भगवंते ते जहा, दसआलिए 1, कप्पिआकप्पिए 2, चुल्लकप्पसुए 3, महाकप्पसुए 4, उववाइअं 5, रायपूसेणिए 6, जीवाभिगमो 7, पष्णवणा 8, महापन्नवणा 9, नंदी 10, अणुओ दाराइ 11, deviMdaWo 12, तंदुलविआलिए 13, चंदाविझय 14, पमायप्पमाय 15, पोरिसिमंडल 16, मंडलप्पवेसो 17, गणिविज्जा 18, विज्जाचरणगिणिच्छओ 19, झाणविभत्ती 20, मरणविभत्ती 21, आयरिसोहि 22, संलेहणासुए 23, वीयरासुए 24, विहारकप्पो 25, चरणविही 26, आउर-पच्चकखाणुं 27, महापच्चकखाण 28, सलएण्हिं पि एअमि अंगबाहिरे उकालिए भगवंते ससुरे सार्थे सगंथे सनिजुत्तिए ससंगहणिए जे गुणा वा भावा ता अरिहंतेहि भगवंतेहि पत्ता वा परूविआ वा, ते भावे सदहामो pattiono romemo phAtemA पालेमो अणुपालमो, ते भावे सदहहिं पत्तिअंतेहिं रोअंतेहि फासंतेहिं पालतेहिं अशुपालतेहि अतोपखस्स जे वाइअं पढिए परिअर्टिए पुष्णुइए अणुपेहिए अणुपालिए ते दुकुखखयाए कम्मखायाए मुखियाए बोकिलाभाए संसारुत्ताणाए त्ति कटु उवसंपजित्ताणं विहरामि, अंतोपखस्स न वाइए, न पढिए, न परिष्टिए, न पुच्छिखं, नाणुपेहिअं, नाणपालिए, संते बले, संते वीरिए, संत पुरिसकारपरकम, तस्स आलो एमो पडिकमामो निंदामो गरिणामो विउट्टमो विसोहेमो अकरणयाए अभुमो अहारिहं तवोकर्मो * उववाइए इति ना पाठ : 40 41
Page #23
--------------------------------------------------------------------------
________________ पायछित्त पडिरज्जामां तस्स मिच्छा मि दुक्कडं. | नमो तेसिं खमासमणार्ण जेहिं इमं वाइअं अंगबाहिर कालिए भगवंत ते जहा-उत्तरझयणाइ 1, देसाओ 2, कप्पो 3, ववहारो 4, इसिभासिआइ 5, निसीहं 6, महानिसीहं 7, जंबुद्दीनपत्ती 8, सूरपन्नत्ती 9, चंदपन्नत्ती 10, दीवसागर पत्ती 11, खुफियात्रिमाणपविभत्ती 12, महल्लिआविमाणपविभत्ती 13, अंगचूलिआए 14, वग्गचूलिआए 15, विवाहचूलिआए 16, अष्णोववाए 17, वरुणोववाए 18, गलोववाए 19, (धरणोधवाए) वेसमणोववाए 20, वेलंधरोववाए 21, देविंदोववाए 22, उठाणसुए 23, समुद्ठाणसुए 24, नागरिआलिआणे 25, निरियावलिआणे 26, कप्पिआणे 27, कवडियाणुं 28, पुष्क्रिआणुं 29, पुष्फचूलिआणुं 30, (वहिआणं) वहिदसाणं 31, आसीविसभावसाणं 32, दिर्टिविसभावणार्ण 33, चारण (सुमिण) भावणार्ण 34, महासुमिणभावणार्ण 35, तेअग्विनि-सम्माण 36, सलएण्हिं पि एअम्मि अंगबाहिरे कालिए भगवंते ससु अत्ये सगंथे सनिजजुत्तिए ससंगहणिए जे गुणा वा भावा वा अरिहंतेहि भगवंतेहि पन्नत्ता वा परूविआ वा, ते भावे सद्दहामो पत्तिओमां रोएओ फासमो पालेमो अणुपालेमो ते भावे सदहतेहि पत्तिअंतेहि रोयंतहिं फासंतेहिं पालतेहि अशुपालतेहिं अंतोपखस्स जे वाइ पढि परिअड्रिए पुच्छि अणुपेहि अशुपालिए, ते दुकुखखयाए कम्मखयाए मुफखाए बोकिलाभाए संसारुत्ताणाए त्ति कर्यु उवसंपजिजत्ता छुं विहरामि अंतोपखस्स जे नुं वाइअं न पढिएनपरिअसिं न पुच्छिदं नाणुपेहि नाणुपालिए, संते बले संते वीरिए संत पुरिसकारपरकम तस्स आलोएमो पडिफकमामो निंदामो गरिणामो विट्टमो विसोहेमो अकरणयाए अभुटडेमो अहारिहं तवोक... पायत्ति पडिरज्जामां तस्स मिच्छामि दुक्कड. नमो तेसिं खमासमणार्ण जेहिं इमं वाइअं दुवालसंग गणिपिडां भगवंत, ते जहा-आयारो 1, सूअगडो 2, ठाणुं 3, समवाओ 4, विवाहपत्ती (विआहपन्नत्ती) 5, नायाधम्मकहाओ 6, उवासगदसाओ 7, अंतगडदसाओ 8, अणुत्तरोववा-ईअदसाओ 9, पहावागरणुं 10, विवागसुए 11, दिविआओ 12, सलएण्हिं पि अंमि दुवालसंगे गणिपिडगे भगवंते ससुत्ते समृत्ये सगंथे सनिजुत्तिए ससंगहणीए जे गुणा वा भावा वा अरिहंतेहिं भगवंतेहि पन्नत्ता वा परूविआ वा, ते भावे सद्दहामो परिआमो रोजेमो फासमो पालेमो अणुपालमो, ते भावे सदहतेहिंपत्तिअंतेहिं रोयतेहि फासंतेहि पालतेहिं अणुपालतेहि अंतोषकुखस्स जे वाइअं पढिए परिअट्टि पुष्णुइए अणुपेहिए अणुपालिए ते दुखफखयाए 43
Page #24
--------------------------------------------------------------------------
________________ कम्मखियाए मुफखयाए बोहिलाभाए संसारुरूआरणाए त्ति कटु उवसंपन्जिना नुं विहरामि. अंतोषकुखस्स जे न वाइअं न पढिए न परिट्टिए न पुच्छिए नाणुपेहि नामुपालिए, संते बले संते वीरिए संत पुरिसकारपरफेकमे. तस्स आलोएमो पडिफकमामां निंदामो गरिहामो विउट्टमो विसोहेमो अकरणयाए अभुठेमो अहारिहं तवोकमे पायच्छित्त पडिवामां तस्स मिच्छा मि दुक्कडं. | नमो तेसिंखमासमणाण जेहिं इमं वाइअंदुवालसंग गणिपिडां भगवंत ते जहा सम्म काएणे फासंति पालंति पूरति तीरंति किट्टुति सम्म आणाए आरारंति, अहं च नाराहमि, तस्स मिच्छामि दुक्कडुं ॥ 8 ॥ सुअदेवया भगवै, नाणावरणीअकस्मघाय; तेसिं खवेल समय, जेसि सुअसायरे भरी । 1 / मणसा मत्यएण वंदामि. 1 (गुरुवाक्यम) तुमेहि सम. इच्छामि खमासमणो ! पुल्वि चेइआइ वंदित्ता, नमंसित्ता, सुभहं पायमूले विहरमाणेणं, जे के बहुदेवसिया साहुणो दिठा समाणा वा वसमाणा वा गामाणुगाम दुइजजमाणा वा, राइणिया संपुरष्कृति, ओमराईणिया वंदंति, अर्जया वंदेति, अजियाओ वंदति, सावया वंदंति, सावियाओ वंदंति, अहंपि निस्सल्लो निफकसाओ त्ति कटुं सिरसा मणसा मयूएण वंदामि. 2 (गुरुवाक्यम्) अहमवि वंदामि चेइआइ. इच्छामिखमासमणो ! उवढिओह, (अद्भुठिओह) तुभडुं, संति, अहाकपुं वा, वल्थ वा, पडिग्गह वा, कंबलुं वा, पायपुर्ण वा (यहरणुं वा) अखरुं वा पड्युं वा गाउं वा, सिलोगं वां, (सिलोगद्ध वा) आवा, हेलुं वा, पसिण वा, वागरणुं वा, तुम्भहिं चिअण दि, मए अविणाइण पडिच्छिए, तस्स मिच्छामि दुक्कड । 3 ॥. (गुरुवाक्यम) आयरियसंतिए. इच्छामि खमासमणो ! अहमपुल्वाई, कयाई च मे, की-कम्माइ, आयारमंतरे, विणयमंतरे, सेहिओ सहाविओ, संगठिओ, विष्णहिओ, सारिओ, वारिओ, चोइओ, पडिचोइओ, चिअत्ता मे पडिचोयणा, (अभुठिओह) उवढिओह, तुभहं, सामष्णस्म, तवतेयसिरीए, इमाओ चारितसंसार कंताराओ, साहटुं niWrissAmi त्ति क, 45 8 श्री पाक्षिकखामणा * आधाक्षरो , पियू "अह" इच्छामि खमासमणो ! पिए च मे जे भे, हठ्ठाणुं तुठाणुं, अप्लायंकाणुं, अभग्गजोगाणं; सुसीलाणं सुवयाणं, सायरियौवजझायाणं, नाणेणं दंसणेणं, चरित्तेणं, तवसा अप्पाखं भावेमाणाणे, बहुसुभेण be divaso posaho, pakukho vairkato; anno ya be kalyANeNaM pannuvaddhio, sirasA 44
Page #25
--------------------------------------------------------------------------
________________ सिरसा मणसा मत्यएण वंदामि. 4 (गुरुवाक्यम्) नित्थारपारगा होह. 9. साधुने दैवसिक अने रात्रिनी प्रतिक्रमणमां अतिचारनी आठ गाथाने स्थानके गणवानी अर्थ सहित एक गाथा. सयणासणन्नपाणे, चेइय जै सिज्ज काय उच्चारे; समी भावणा गुत्ती, वितहायरणे य ऐयारो 1 * अर्थ : शयन-आसन, आहार-पाणी, चैत्य, साधु, वसति, मात्रु, चंडिल, समिति, भावना अने गुप्ति ए विषयमां जे जे विपरीत अयोग्य आचरण कर्युं होय ते ते अतिचार जाणवो. (1) आ गाथा गणतां तेमां कहेल बाबतो संबंधी जे कांई अतिचार लाग्या होय ते साधुए संभारीने याद करवा. सामान्य साधु करतां गुरुने (आचार्यन) अल्प व्यापार होवाथी gurue be वार आ गाथा अर्थ साथे विचारवी. मांडला 1 आघाडे आसन्ने उच्चारे पासवर्ण अणहियासे. 2 आघाडे आसन्ने पासवर्ण अणहियासे. 3 आघाडे मजझे उच्चारे पासवणे अणहियासे. आघाडे मझे पासवणे अणहियासे. आघाडे दूरे उच्चारे पासवणे अणहियासे. 6 आघाडे दूर पासवणे अणहियासे. बीजा छ मांडलामां अणहियासे ने बदले "अहियासे' कहेवुं. त्यार पछी बीजा बार मांडलामां आघाडे ने बदले अणावाडे कहेवुं. बाकी उपर प्रमाणे ज कहेवुं, एकंदरे 24 मांडला करवां. आघाडे = आगाढ कारणे. अणहियासे = सहन न थई शके तो. आस = नजीकमां. मझे = वच्चे. उच्चारे = वडी नीति. दूर = छेटे. पासवर्ण = लघुनीति. अहियासे = सहन थई शके तो. 11 संथारा पोरिसिनो विधि. रात्रे एक पहोर रात्रि पर्यत सजझाय ध्यान कर्या पछी संथारो करवाने अवसरे खमा, इच्छा, 'बहु डिपुन्ना पोरिसि' कही खमासमण दई इरिवहीथी लोगस्स सुधी कही, खमाइ इच्छा "बहु पडिपुन्ना पोरिसि राइय संथारए कामि' इच्छ, कही चौकसाय0 नमुत्युई0 जवंति) खमा जावंत namoDarDaOuvasaggaharaMane जयवीयरायपूरा कही खमाळ इच्छा संथारा विधि भणवा मुहपत्ति पडिलेहुं? इच्छ. कही 47 46
Page #26
--------------------------------------------------------------------------
________________ मुहपत्तिपडिलेहीनेनिसीहि-निसीहिनिसीहिनमो खमासमणाणुं गोयमाइणुं महामुणीर्ण आटलो पाठ, नवकार तथा करेमिभंते-एटलुं त्रण वार कहे, पछी नीचेना सूत्रो बोलवा. * आद्याक्षरो * 'अश्रु' 'अश्रु 'संजच (5), चचपाक (10), एएस अरिखसज्ज (17) अणुजाणह जिओइज्जा, अणुजाणह परमगुरु; गुरुगुणरयणेहिं मंडियसरीरा; बहुपडिपुणा पोरिसि, राइयसंथारए ठामि अणुजाणह संथार, बाहूवहाणेण वामपासेणुं; कुकुडिपायपसारण, अतरंत पमज्जए भूमि संकोइअ संडासा, उदंते अ कायपडिलेहा; दवाइ उवओर्ग, ऊसासनिरुंभणा लोहे जई में ज्ज पमाओ, इमस्ट देहस्लिमाइ रयणीए; आहारमुवहिदेहं, सव्व तिविहेण वोसिरिअं चत्तारि मंगलं, अरिहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलिपन्नत्तो धम्मो मंगल चत्तारि लोगुत्तमा, अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा केवलिपन्नत्तो धम्मो लोगुत्तमो ॥ 3 ॥ 114 11 || 6 || चत्तारि सरणं पवज्जामि, अरिहंते सरण पवज्जामि, सिद्धे सरणे पवामि, साहू सरणे पवज्जामि, केवलिपन्नां धम्म सरणे पवज्जामि 48 ॥ 1 ॥ ॥ 2 || // 4 // 7 || | || पाणाइवायमलिएं, चोरिक्युं मेहुर्ण इविणमुच्युं; कोहं मारूं मार्च, लोभ पिज्युं तहा दोस कलहुं अभाणुं, पेसुत्रं रइअरइ समाउत्त; परपरिवार्य माया - मोसं मिच्छत्तसल्लुं च वोसिरिस इमाइ, मुखमग्गसंसविग्धभूआइ दुर्गाइनिबंधग्2आइ, अट्कारस पावठाणाऊ एगोहं नस्थि मे कोइ, नाहमन्नस्स कस्सइ; एवुं अदीणमणसो, अप्पाणमणुसासइ एगो मे सासओ अप्पा, नाणदंसणसंजीओ; सेसा मे बाहिरा भावा, सव्व संजोगलणा ॥ 12 ॥ संजोगमूला जीवेण, पत्ता दुखपरंपरा; तन्हा संजोगसंबंध, सव्व तिविहेण वोसिरिअं॥ 13 ॥ अरिहंतो मह देवो, जावजीवं सुसाहुणो गुरुणो; जिणपत्रतं तां, इअ सम्मत्त मए गहिअं ॥ 14 ॥ खमिस खमाविअ, मै खमह सव्वह जीवनिकाय; सिद्धह साख आलोयणह, मुजझह वैर न भाव ॥ 15 ॥ सव्व जीवा कम्मवस, चौदह राज भमंत; ते मे सव्व खमाविआ, मुजव तेह खमंत ॥ 16 | हुं जे मणेण बद्ध, जे जे वाएण भासिऐ पावुं; हुं जे काएण कर्युं, मिच्छामि दुक्कडं तस्क ॥ 17 ॥ (चौदमी गाथा त्रण वार कहेवी. पछी त्रण नवकार गणवा. पछी छेल्ली त्रण गाथा कहेवी.) 49 ॥ 8 ॥ ॥ 2 || || 10 || || 11 ||
Page #27
--------------------------------------------------------------------------
________________ 12 स्थापनाचार्यनी पडिलेहणाना बोल 1शुद्धस्वरूपना धारक गुरु, 2 ज्ञानमय, 3दर्शनमय, 4 चारित्रय, प शुद्ध श्रद्धामय, 6 शुद्ध प्ररूपणामय, 7 शुद्ध स्पर्शनामय, 8 पंचाचार पाळे, 9 पळावे, 10 अनुमोदे, 11 मन गुप्ति, 12 वचनगुप्ति, 13 कायगुप्तिए गुप्ता. चरण सित्तरी 5 10 17 10 वय समणधम्म संजम, वयावच्चे च बंभगुत्तीओ; 3 12 4 नाणाइतिय तव, कोह-निग्नहाइ चरणमेय .॥ 1 ॥ करणसित्तरी 4 5 12 12 5. पिंडविरोही समिई भावण पडिमा य इदियनिरोहो, 25 3 4 पडिलेहणुं गुत्तीओ, अभिग्गा चेव करणं तु ॥ 2 ॥ 13 मुहपत्तीना पच्चास बोल 1 सूत्र अर्थ तत्त्व करी सद्दहुं, 2 सम्यकत्व मोहनीय, 3 मिश्र मोहनीय, 4 मिथ्यात्व मोहनीय परिहरूं, 5 कामराग, 6 स्नेहराग, 7 दृष्टिराग परिहरूं, 8 सुदेव, 9 सुगुरू, 10 सुधर्म आदरूं, 11 कुदेव, 12 कुगुरू, 13 कुधर्म परिहरूं, 14 ज्ञान, 15 दर्शन, 16 चारित्र आदरूं, 17 ज्ञान विराधना, 18दर्शन विराधना, 19 चारित्र विराधना परिहरूं, 20 मन गुप्ति, 21 वचन गुप्ति, 22 कायगुप्ति आदरूं, 23 मन दंड, 24 वचन दंड, 25 कायदंड परिहरूं, 26 हास्य, 27 रति, 28 अरति परिहरूं, 29 भय, 30 शोक, 31 डुगंरच्छा परिहरूं, 32 कृष्ण लेश्या, 33 नील लेश्या, 34 कापोत लेश्या परिहरूं, 35 रस गोरव, 36 ऋद्धि गारव, 37 साता गारव परिहरूं, 38 माया शल्य, 39 नियाण शल्य, 40 मिथ्यात्व शल्य परिहरूं, 41 क्रोध, 42 मान परिहरूं, 43 माया, 44 लोभ परिहरूं, 45 पृथ्वीकाय, 46 अकाय, 47 तेउकायनी रक्षा करूं, 48 वाउकाय, 49 वनस्पतिकाय, 50 त्रस कायनी रक्षा करूं. छींकना काउस्सग्न पछी बोलवानी गाथा' सर्वे यक्षाम्बिकाद्या ये, वैयावृज्यारा जिने; (सुरा:) I शुद्रोपद्रवसंघात, ते द्रुतं द्रावयन्तु नः ॥ 1 ॥ भुवन देवतानी स्तुति ज्ञानादि-गुण-युतानां, नित्य स्वाध्याय-संयम-रतानाम् । विदधातु भुवनदेवी, शिव सदा सर्व-साधूनाम् ॥ 1 / क्षेत्रदेवतानी स्तुति यस्याः क्षेत्रे समाश्रिय, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्य, भूयाः सुखदायिनी ॥ 1 | pa0
Page #28
--------------------------------------------------------------------------
________________ // श्री श्रुतकेवलि-श्रीशध्यम्भवसूरिसंदेब्धम् II - II श्री दशवैकालिक सूत्रम् II * ॥ 1 ॥ द्रुमपुष्पिकाध्ययनम् ॥. (अनुष्ट्रबुवृत्तम्) * आद्याक्षरो * धज एवम (5). धम्मो मंगलमुकिढ, अहिंसा संजमो तवो । देवा वि त नमंति, जल्स धम्म सया मणो ॥ 1 | जहा दुम पुओण्सु, भमरो आवियै रसी ण य पुरूं किलामेइ, सो अ पीणेइ अप्पय ॥ 2 ॥ एमेए समणा मुत्ता, जे लोए संति साहुणो । विहंगमां व पुओण्सु, दाणभरूसणे रया ॥ 3 ॥ वयं च वित्ति लब्बामो, न य कोइ उवहम्मद । अहागडेसु रीयंते, पुओण्सु भमरा जहा ॥ 4 ॥ महुगारसमां बुद्धा, जे भवंति अणिस्सिया । नाणापिंडरया दंता, तेण वुति साहुणो त्ति बेमि । 5 ॥ | ई दुमपुफियनाम पढमं अजझयणुं सम7 ॥ कहं नुं कुजा सामणुं, जो कामे न निवारए . पए पए विसीमंतो, संकष्पक्स वसे गओ वत्वगंधमलंकार, इत्थीओ सयणाणि अने अजींदा जे न भुजंति, न से चाइत्ति वच्चै । 2 ॥. जे अ कंते पिए भोए, लद्ध वि पिट्टि कुबूइ । साहीणे चै भोए, ते हु चाइ त्ति वच्चै ॥ 3 ॥ (उपजातिवृत्तम) समाइ पहाई परिव्रयतो, सिआ मणो निस्सरै बहिद्धा! न सा मों नोवि अहंपि तीसे, इच्चेव ताओ विणइज्ज राग आयावयाति, चय सोगमच्, कामे कमाणी, कमिअं खुदुख झिंदाहिदोस, विणइज्ज राग, एवं सुही होहिसि संपराए (अनुष्ट्रबवृत्तम्) पकनंदे जलिए जोइ, धूमकेलुं दुराय T नेच्छति वंतयं भीनुं, कुले जाया अगंधणे ॥ 6 ॥ धिरत्यु तेजसोकामी, जो ते जीविय कारणो । वंत इच्छसि आवेलुं, सेय ते मरणं भवे अहं च भोगरायम्स, त च सि अंधगवहिणो । मा कुले गंधणा होमो, संजमं निहुओ चर ॥ 8 | जै ते काहिसि भाव, जा जा दिच्छसि नारीओ । वायाविधुर्व हडो, अट्रिअप्पा भविस्ससि ॥ 9 | तीसे सो वर्ण सोच्चा, संजयाई सुभासिया अंकुण जहा नागो, धम्म संपडिवाइओ । 10 | | 2 श्रमण्यपूर्विकाध्ययनम् । * आधाक्षरो छे कवजेसा (5), padhi"ahaM"jatIe (11)
Page #29
--------------------------------------------------------------------------
________________ एवं करंति संबुद्धा, पंडिया पविअखणा । विणिअट्टुति भोगेस, जहा से पुरिसुत्तमो त्ति बेमि । 11 ॥ ॥ ई सामन्नपुल्वियनाम बीयं अजझयणे समै /. ॥ 3 ॥ शुल्लकाचाराध्ययनम् ल्ल् * आधाक्षरो , saMusaM'aThAsi (5), गिमूसोधूस (10), पंआपदुख (15) (अनुष्ट्रबवृत्तम्) संजमे सुअइप्पाणे, विष्पमुककाण ताइणुं । तेसियेअमणाइन्न, निगूंथाणुं महेसिणुं उसिय कीयगड, नियाग-महिडाणि या राइभत्ते सिणाणे य, गंधमले य वीयणे ॥ 2 ॥ संनिही गिहिमत्ते a, रायपिंडे किमिरछुए । संवाहणा दंतपोयणा a, संपुरस्कृणा देहपलोयणा all all. अठावए आ नालीए, छत्तस्स य धारणढाए । तेगिच्छ पाणा पाए, समारंभे च ओइणो ॥ 4 ॥. सिज्जायरपिंड च, आसंदि-पलिअंकए निरंतरनिसि%A य, गायत्सुब्रट्टणाणि य ॥ 5 ॥ गिहिणो आवडियुं, जे य आजीववत्तिया । तत्तानिवुडभोइत्त, आउरस्मरणाणि अ ॥ 6 ॥ मूलए सिंगबेरे य, उच्छखंडे अनिव्रुडे कंदे मूले य सच्चित्ते, ले बीए य आम ॥ 7 ॥. सोवच्चले सिंधवे लोणे, रोमालोणे य आम । सामुद्दे पंसुखारे य, कालालोणे य आमए ॥ 8 ॥ धूवणेत्ति वमणे a, वत्थीकम्म-विरेयणे ! अंजणे देतवणे a, गायाभंग-विभूसणे सवमयमणाइन्न, निगूंथाणुं महेसिणुं । संजमंमि अ जुत्ताणुं, लहुभूयविहारिणुं ॥ 10 ॥ पंचासवपरिश्माया, तिगुत्ता छसु संजया । पंचनिष्णहणा धीरा, निगूंथा उजुदंसिणो ॥ 11 ॥ आयावयंति गिमहेसु, हेमंतेसु अवाउडा । वासासु पडिसलीणा, संजया सुसमाविया ॥ 12 ॥ परीसह-रिऊ-दंता, धूअमोहा जीदिआ। सवदुकख-स्पृहीणठ्ठा, पफकमंति महेसिणो । 13 / दुक्कराई करित्ताणुं, दुस्सहार्द सहेतु अने के अन्य देवलोएस, केइ सिझंति नीरया ॥ 14 ॥ खवित्ता पुवकम्माइ, संजण तवेण य । सिद्धिमग्नमणुप्पत्ता, ताइणो परिनिवुडे त्ति बेमि । 15 ॥ / ई खुठ्ठियायार कहानाम तैयं अजझयणे समै ॥ । 4 ॥ छजीवणियण II * आधाक्षरो : सुकैतपु (5), आतेवावत (10) 0 सुए मे आउस ! तेणे भगवया एव-मखाय, इह खलु छजजीवणिआनामजझयणुं समणेणं भगवया 55
Page #30
--------------------------------------------------------------------------
________________ महावीरेणुं कासवेलुं पवेइआ, सुअक्खाया, सुपज्ञत्ता, सेअं मे अहिउइं अल्झयणुं धम्मपन्नत्ती ॥ 1 ॥ कयरा खलु सा छवणिआ नामझयणुं, समणेणं भगवया महावीरेणं, कासवेलुं पवेइआ, सुअक्खाया सुपन्नत्ता; सेअं मे अहिउइं अल्झयणुं धम्मपत्ती इमा खलु सा छज्जवणिआ नामजझयणुं, समणेणं भगवया महावीरेणुं कासवेलुं पवेइआ, सुअआया सुपज्ञत्ता; सेअं मे अहिउइं अल्झयण धम्मपन्नत्ती तुं जहा-पुढविकाइआ, आउकाइआ, तेउकाइ वाउकाइओ, वणस्यैकाइओ, तसकाइ पुढवी चित्ततंत-माया, अणुग-जीवा पुढो-सत्ता, अन्नत्यं सत्य-परिणएणे आउ चित्तमंतमाया, अणुगजीवा पुढो-सत्ता, अन्नत्थ सत्य-परिणएणे तेउ चित्तमंत-माया, अणुगजीवा पुढो-सत्ता, अन्नत्यं सत्य-परिणएणे वाउ चित्तमंत-माया, अणुगजीवा पुढो-सत्ता, अन्नत्य सत्य-परिणएणं वणसइ चित्तमंत-मक्खाया, अणुग-जीवा पुढो-सत्ता, अन्नत्यं सत्य-परिणएणं प । ॥ 2 ॥ ॥ OM || || 4 || || 5 || || 6 || || 7 || || 8 || || 9 || तंजहा-अगबीआ, मूलबीआ, पोरबीआ, खंधबीआ । बीअरुहा, संमुच्छिमा तणलया, वणस्यैकाइ, सबीआ, चित्तमंत-माया अणुगजीवा; पुढो-सत्ता, अन्नत्यं सत्य-परिणएणे ॥ 10 ॥ से जे पुण इमे अग्रेगे बहवे तसा पाणा, तं जहा अंडया पोयया जराउआ रसया संसेइमा संमुच्छिमा उब्मि उववाईआ, जेस केसिंचि पाणाणुं अभिष्कृत डिफ्कत संकुचिए पसारिए रुए भंते तसिअं पलाइए आगै-गइविज्ञाया जे अ कीडपयंगा, जा य थुपिपीलि, सर्वो बेइंदिआ, सव्वु तेइंदिया, सव्व चर्रिदिआ, सव्व पंचिंदिया, सव्वुतिरिक्खजोणि, savve neraiA, savve मणुआ, सळे देवा, सव्वे पाणा परमाहम्पिआ एसो खलु छठ्ठो जीवनिकाओ तसकाउ त्ति, पवुइ (सूत्र0 1) इस्चेसि छए जीवनिकायाणं नेव सयं दंड समारंभिआ, नेवहिं दंड समारंभाविआ, दंड समारंभंते वि अन्ने न समणुजाणामि, जाववाए तिविहं तिविहेणुं मणेणं वायाए काएणुं न करेमि न कारवेमि, करतुं पि अन्न न समणुजाणामि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणे वोसिरामि (सूत्र0 2) पढमे भंते ! महत्वए पाणाईवायाओ वेरमां, सर्वां भंते ! पाणाइवायुं पच्चक्खाईम, से सुहुर्म वा बायरुं वा, तसं वा थावरुं वा, नेव सयं पाणे ऐवाइज्जा, नेवहिं पाणे 57
Page #31
--------------------------------------------------------------------------
________________ अठवायाविज्जा, पाणे अठवायते वि अन्ने नसमणुजाणामि, जावजजीवाए तिविहं तिविहेणुं महेणुं वायाए काएणे न करेमि नकारवेमि करतं पि अन्न न समणुजाणामि, तस्म भंते पडिक्रमामि निंदामि गरिहामि अप्पाणे वोसिरामि पंढमे भंते ! महाए विओइमि सव्वाओ पाणाइवायाओ वेरमणुं ॥ 1 ॥ (सूत्र 3) - अहावरे दुए भंते ऽमहबूए मुसावायाओ वेरमण, सवं भंत ! मुसावायुं पच्चकखामि, से कोहो वा, लोहा वा, भया वा, हासा वा, नव सयं मुसं वैजा, नेवहिं मुसं वायाविज्जा, मुसं वयेते वि अन्ने न समणुजाणामि, जावजजीवाए तिविहं तिविहेणुं मणेणं वायाए काएणे नुं करेमि न कारवेमि करतं पि अन्न न समणुजाणामि, तस्म भंते !पडिकुकमामिनिंदामि गरिहामि अप्पाणे वोसिरामि, दुए भंते ! महबूए उवद्धिओमि सेवाओ मुसावायाओ विरमणुं ॥ 2 ॥ (सूत्र04) अहावरे तच्चे भंते ! महबूए अदिनादाणाओ वेरमणं, सवं भंते ! अदिशादाणुं पच्चकखामि, से गामे वा नगरे वा रणे वा अप्प वा बहुं वा अणुं वा शूलं वा चित्तमंत वा अचित्तमंत वा नेव सयुं अभिन्न गिहिजजा, नेवहि अभिन्न गिहाविजा, अदिन्न गिहतेवि अने न समणुजाणामि, जावजीवाए तिविहं तिविहेणुं मणेणे वायाए काएणे न करेमि न कारवेमि करतंपि अन्न न समणुजाणामि, तस्म भंते ! पडिफकमामि निंदामि गरिहामि अप्पाणे वोसिरामि, वच्चे भंत ! महबूए उवओइमि, सवाओ अदिन्नादाणाओ वेरमणुं ॥ 3 ॥ (सूत्र 5) अहीवरे चौल्य भंते ! महबूए मेहुणाओ वेरमणे, सवं भंते ! मेहुणे पच्चखामि, से दिवं वा माणस वा तिरिफखजोणिए वा नेव सय मेहुणे सेलिज्जा, नेवहिं मेहुर्ण सेवावि, मेहुर्ण सेवंते वि अन्ने न समणुजाणामि, जावजीवाए तिविहं तिविहेणुं मणेणं वायाए काणुं न करेमि न कारवेमि करतुं पि अन्न न समणुजाणामि, तस्म भंते !पडिफकमामि निंदामि गरिहामि अध्धाणं वोसिरामि, चौल्थ भंते ! महबूए उवठिओमि, सवाओ मेहुणाओ वेरमण । 4 / (सू) 6) अहावरे पंचमे भंते ! महद्गुए परिग्रहाओ वेरमणं, सव्व भंते ! परिग्रह पच्चकखामि, से अच्छुं वा बहुं वा अणुं वा शूलं वा चित्तमंत वा अचित्तमंत वा नेव सय परिग्रह परिगिहिजजा ने वशेहि परिग्रह परिगिहाविज्जा, परिग्रह परिगिहत वि अन्ने न समणुजाणामिआवजीवाए तिविहंतिविहेणं मणेणं वायाए काएणे न करेमि न कारवेमि करतं पि अन्न न समणुजाणामि, तस्य भंते ! पडिक्रमामि निंदामि गरिफामि अय्याण वोसिरामि, पंचमे भंते महध्वए विओइमि, सवाओ परिग्रहाओ वेरमणुं । 5 ॥ (सूत्र7). 59
Page #32
--------------------------------------------------------------------------
________________ अहावरे chaE भंते ! वए राइभोयणाओ वेरमां, सवुं भंते ! राईभोयणुं पच्चकखामि, से असणं वा पाछुं वा खाईम वा साइमं वा नेव सयं राई भुजिज्जा, नेवहिं राइ भुंजाविज्जा राइ भुजेते वि अने न समणुजाणामि, जावजीवाए तिविहं तिविहेणुं मणे वायाए काएणुं न करेमि न कारवेमि करतंपि अन्न न समणुजाणामि, तस्म भंते !पडिफकमामि निंदामि गरिहामि अध्धाणं वोसिरामि, छद्दे भंते ! वए उवद्धिओमि, सवाओ राइभोयणाओ वेरमणुं ॥ 6 ॥ (सूत्र 8) इईयाइ पंच महत्वया राइभोअणवेरमण-छठ्ठाई अत्तहियठ्ठयाए उवसंपत्त्वित्ता णं विहरामि. (sU09) से भिखू वा भिखुणी वा संजय-विरयपडिहय पच्चक्खाय-पावकर्मे दिआ वा राओ वा, एगओ वा परिसागओ वा, सुजो वा जागरमाणे वा, से पुढवि वा भित्ति वा, सिल वा लेलुं वा, ससरखे वा कार्य ससरफखं वा वत्थ, हस्थेण वा पाण वा कण वा किलिंचण वा अंगुलिआए वा सिलागए वा सिलागहस्थेण वा न आलिहिजजा न विलिहिजा न घटिक्का न भिदिज्ज, अन्न न आलिहाविन्ज न विलिहाविजा न घट्टाविजा न भिदाविज्जा, अन्न आलिहत वा विलिहंत वा घट्ट वा भित वा न समणुजाणामि, जावजजीवाए तिविहं तिविहेणुं मणेणं वायाए काणुं न करेमि न कारवेमि करतं पि अन्न न समणुजाणामि, तस्म भंते ! पडिफकमामि निंदामि गरियामि अप्पाणे वोसिरामि ॥ 1 ॥ (सूत्र 10) से भिखू वा भिखुणी वा संजय-विरय-पडिहयपच्चखाय-पाकमे दिआ वा राओ वा, एगओ वा परिसागओ वा, सुत्ते वा जागरमाणे वा ए उदगं वा संवा हिम वा महिए वा करगं वा हरितणुग वा सुद्धोदगं वा उदउल्ल वा कार्य उदउल्लेवा वत्थ ससिणिद्ध वा कार्य सिणिद्ध वा वत्थ न आमुसिजजा न संफुसिजजा, न आवीलिजजा, न पवीलिजजा, न अकुखोडिजा न पकुखोडिजजा, नुं आयाविजजा न पयाविज्जा अन्न न आमुसाविजा न संकुसाविजा न आवीलाविजजा पवीलाविजजा, ने अखोडाविजा न पखोडाविजजा, न आयाविजज्जा न पयाविजजा, अन्न आमुसंत वा संफुसंत वा, आवीवंत वा पवीलंत वा, अखोडंत वा पखोर्डत, वा आयावंत वा पयावंतवा, नसमणुजाणाणि जावजीवाए तिविहंतिविहेणं, मणेणं वायाए काएणे, न करेमि न कारवेमिकलंपि अन्न न समणुजाणामि, तस्म भंते ! पडिकमामि निंदामि गरिहामि अप्पाणे वोसिरामि । 2 ॥ (सूत्र 11) से भिखू वा भिखुणी वा संजय-विरय-पडिहयपच्चकखाय-पावकमे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जीगरमाणे वा से अगणि वा ईंगाल वा मुम्मर वा अग्नि वा जाउं व अलाय वा सुद्धागणि वा E0
Page #33
--------------------------------------------------------------------------
________________ upharka vA na उजेज्जा, न घट्टज्जा, (न बिंदा ) न उजालेज्जा (न पन्नालेन्जा) न निवावेज्जा, अन्न न उजवेज्जा नघट्टावेज्जा (नबिंदाविज्जा) न उजालाविज्जा (न जिन्जालाविज्जा) ननिवाविज्जा, अन्न उर्जत वा घट्टत वा, (बिंदेतं वा,) उज्जालंत वा, (पन्जालंत वा) निवावंत वा नसमणुजाणामि, जावजजीवाए तिविहं तिविहेणुं मणेणं वायाए काणुं न करेमि न कारवेमि करत पि अन्न न समणुजाणामि तस्म भंते ! पडिकनमामि, निंदामि गरिवामि अप्पाणे वोसिरामि ॥ 3 | (सूत्र 12) से भिखू वा भिखुणी वा, संजय-विरय-पडिहयपच्चक्खाय-पावकमे, दिआ वा, राओ वा, एगओ वा, परिसागओ, वा सुत्ते वा जागरमाणे वा, से सिएण वा, विहुयणेण वा, तालिएटेण वा, पण वा, पत्तभंगेण वा, साहाए वा, साहाभंगेण वा, पिहुणेण वा, पिहुणहत्येण वा, चेलेण वा, चलकच्छेण वा, हस्थेण वा, महेण वा, अप्पणो वा काय. बाहिरे वावि पुग्गलं; न फुमेजा, न वीएजन्जा; अन्न न फुमावेज्जा न वीआवेजजा, अन्न फुमते वा वीअंत वा न समणुजाणामि, जावजजीवाए तिविहं तिविहेणुं मणेणं वायाए काणुं न करेमि न कारवेमि करत पि अन्न न समणुजणामि, तस्म भंते पडिकुकमामि निंदामि गरिहामि अध्धाणं वोसिरामि ॥ 4 ॥ (सूत्र 13) से भिक्खू वा भिक्षुणी वा संजय-विरय-पडिहय पच्चकखाय-पावकमे, दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सुजो वा, जागरमाणे वा, से बीएसु वा, बीअआइठेस वा, रूढसु वा, रूढपईसु वा, जाएसु वा, जायपइसु वा, हरिएसु वा, हरिअपैठेस वा, छिन्नेस वा, छिन्नपइसुवा, सचित्तेसुवा, सचित्तकोलपडिनिस्सिएस वा, न गच्छजजा, न चिजा , न निसीएज्जा, न तुअट्टजजा, अन्न न गच्छावेज्जा, न चिढावेज्जा, न निसीआद्जजा, नतुअट्टावेजा, अन्नगरष्ठतवा, चिढंतवा, निसीमंत वा, tura~ta वा, न समणुजाणामि, जावजीवाए तिविहंतिविहेणुं मणेणं वायाए काणुं नकरेमि, नकारकेमि, करंत पि अन्न न समणुजाणामि, तस्म भंते ! पडिकमामि निंदामि गरिफामि अय्याण वोसिरामि । 1 ॥ (सूत्र014) से भिखू वा भिखुणी वा संजय-विरय-पडिहयपच्चक्खाय-पावकमे, दिया वा, राओ वा, एगओ वा, परिसागओ वा, सुजो वा, जागरमाणे वा, से कीड वा, पयंग वा, कुंथुं वा, पिपीलीवा, हत्यंसि वा, पायसि वा, बाहुसि वा, ऊसि वा, उदरंसि वा, सीसंसि वा, वत्यंसि वा, पडिगहंसि वा, कंबलंसि वा, पायपुछणंसि वा, यहरणंसि वा, गोरछगंसि वा, उंडगंसि वा, दंडगंसि वा, पीढगंसि वा, फलसि वा, सेन्संसि वा, संथारगंसि वा, अयरेसि वा, तहप्पगारे उवगरणजाए तओ संजयामेव पडिलेहिए पडिलेहिए, पमस्जिअ पमस्जिअ एगंतमवर्णज्जा, नोखुं संघायमावजेज्जा । 6 ॥ (सूत्र) 15)
Page #34
--------------------------------------------------------------------------
________________ (अनुटुंबवृत्तम्) * आधाक्षरो "अज' , चचिआसमुं (प), 'aja'kajasapa (10), सोजा जजज (15), 4 - 5, पुनिचम्स (20), ज - 5, धुसलोक (25) अजय चरमाणो उं, पाणभूयाई हिंसैई बंधै पावयं कम्म, ते से होइ कडुए फल अजये cir3हमाणो उं, pANabhUyAOM हिंसइ बंधै पावयं कम्म, ते से होइ कडुए फलं ॥ 2 ॥ अजय आसमाणो उं, पाणभूयाइ हिंसा । बंधै पावयं कम्म, ते से होइ कडुए फलं ॥ 3 ॥ अजय सयमाणो उं, पाणभूयाइ हिंसइ । बंधै पावयं कम्म, ते से होइ कडुए फलं ॥ 4 ॥ अजय भुजमाणो उं, पाणभूयाई हिंसइ । बंधै पावय कर्मो, ते से होइ कडुए फल अजय भासमाणो उं, पाणभूयाइ हिंसैई बंधई पावय कर्मो, ते से होइ कडु फल । 6 ॥. कहे चरे ? कहं चि ? कहमासे ? कहे ए ? कहं भुजंतो भासंतो, पाद् कर्म न बंधई ? । 7 ॥ जय चरे जय चि, जयपासे जयं सए । जय भुंजतो भासंतो, पार्व कर्मो न बंधई ॥ 8 ॥. सवभूय-प्पभूअस्त, सम्म भूयाइ पासओ । पिहिआसवस देतम्स, पाव कर्म न बंधई । 9 ॥ पढमं नाणे तेओ दया, एवुं चिठ्ठइ सव्व-संजएट्. अन्नाणी किं काही ? किं वा नाहीइ छेअ-पावर्ग ? । 10 | सोच्चा जाणई कल्याण, सोच्चा जाणइ पावगं । उभयंपि जणइ सोच्चा, जं (छ)सेए ते समायरे ॥ 11 ॥ जो जीव वि न थाणेद, अजीवे vi yANaUT जीवा-जीवे अयाणंतो, कहे सो नाहीइ संजमं ॥ 12 ॥ जो जीव वि वियाणेइ, अजीवे वि वियाणइ 1 जीवाजीने वियाणंतो, सो हुं नाहीइ संजमं । 13 ॥ जया जीवमजीवे य, दो वि एए वियाणइ । तया गइ बहुविहं, सव्वजीवाण जाणइ ॥ 14 ॥ जया गइ बहुविहं, सवजीवाण जाणई । तया पुर्ण च पावं च, बंध मोक्खं च जाण ॥ 15 / जया पुष्णु च पाव च, बंध मोकख ए जाणैई तया निद्विदए भोए, जे दिच्चे जे आ माणसे ॥ 16 ॥ जय निविदए भोए, जे दिव्ये जे ए माणसे । तया चयै संजोग, सर्भितर-बाहिरे ॥ 17 ॥ जया चयै संजोग, सबिभतर-बाहिरे । तया मुंडे भविज्ञाणुं, पवइए अणगारिअं । 18 ॥ जया मुंडे भविज्ञाणुं पवइए अणगारिअ । तया संवरमुठुइं , धम्म फासे अणुत्तर ॥ 19 ॥ 64 5
Page #35
--------------------------------------------------------------------------
________________ जया संवर-मुर्किट्ठ, धम्म फार्स अणुत्तर । तया धुणै कम्मरयं, अबोहि-कलुसं करुं जया णइ कम्मरयं, अबोहि-कलुसं करुं । तया सव्वत्तगुं नाणुं, देसणुं चाभिगच्छइ जया सव्वत्तगुं नाणुं, देसणुं चाभिगच्छइ । तया लोग-मलोगं च, जिणो जाणइ केवली जया लोग-मलोगं च, जिणो जाणइ केवली । तया जोगे निभित्ता, सेलेर्सि डिवज्जइ जया जोगे निभित्ता, सेलेर्सि पडिवज्जइ तया कम्मे खवित्ताणुं, सिद्धि गच्छइ नीरओ जया कर्मां खवित्ताणुं, सिद्धि गच्छइ नीरओ । तया लोग-मत्थयत्नो, सिद्धो हवै सासओ चांगीतिवाळु ॥ 20 ॥ ॥ 21 || || 22 || || 23 || || 24 || || 25|| सुहसायगस्स समणस्स सायाउलगस्स निगामसाइस्स । उच्छोलणापहोअस्स, दुल्ला सुगै तारिसगस्स ॥ 26 ॥ तवोगुण-पहाणस्स, उर्जामै - खंति-संजम-2यस्स । परीसहे जिष्णतस्स, सुलहा सुगै तारिसगस ॥ 27 ॥ पछा वि ते पयाया, खिरूं गच्छति अमर-भवणाइ । जेसि पिओ तवो संजमो a, खंती अ बंभर्चर च ॥ 28 ॥ इच्चेअं छज्जवणिअं, सम्मदिठ्ठी सया जए । दुल्लहुं लहित्तु सामत्रं, कम्मुन्ना न विराहेआसि त्ति बेमि ई चउन्हें छजीवणिआ नामझयणुं समस्तुं। 4 / पंचमज्जीयणुं पिंडेसणाए ॥ पढमो उद्देसओ ॥ आद्याक्षरो संसेपुओप (5), taInana'aNNA' (10), tasA'aNu'da (15), 25सागोनी (20), जए asaM'aIta (25), दतआसंसा (30), पुएर्गे असं" (35), संक्रुडुडुति (40), तंथतंत्रंद (45), तुं 'असत 'asa'tuM (50), 'asa'ta'asa'taMu (55), u'asa'taM'asa'te (90), 'asa'taMaitahu (65), निदुएक (70), taviba'alpe'ta (75), jeajI'thotaMta (80), esi'aNu'tAM (85), एसिविआउ (90), na'ahIM'navIsA (95), 'अह ti'ara'uMdu (100) संपत्ते भिक्षकालंमि, असंभंतो अमुच्छिओ । इमेण कमजोगुण, भत्तपाणं गवेसए से गामे वा नगरे वा, गोअरग्न-गओ मुणी । चरे मंदमणुव्विग्गो, अव्यक्खिन्नेण चेअसा पुरओ आगमायाए, पेहमाणो महिं चरे । वर्जातो बीअरिआइ, पाणे अ दगट्रिअं ओवायं विसमं खाणुं, विजलं परिवज्जुए संकमेण न गच्छेजा, विज्जमाणे परक्क्मे पवडंते व से तत्थ, पक्षलंते व संजए हिंसेज्ज पाणभूआइ, तसे अदुव थावरे तन्हा तेण न गच्छिज्जा, संजए सुसमाहिए I सइ अन्नण मन्गेण, जयमेव परमे 67 ॥ 1 ॥ ॥ 2 // || OM || || 4 || || 5 || || 6 ||
Page #36
--------------------------------------------------------------------------
________________ इंगाल छारिए रार्सि, तुसरासिं च गोमय ! ससरफखेहिं पाएहिं, संजओ ते नैकुकम ॥ 7 | न चरेन्ज पासे वासंते, महिआए व पडंतिए ! महावाए व वायंत, तिरिच्छ-संपाइमेसु वा ॥ 8 ॥. न चरेन्ज वेस-सामंते, बंभर्चर-वसाणु(ण)e । बंभयारिस्स देतम्स, हुजा तत्व विभुत्तिओ ॥ 9 ॥ अणायणे चरंतस्म, संसग्गीए अभिखणुं हुजज वयाणुं पीला, सामग्रंमि अ संसओ ॥ 10 ॥ तेम्या ए विआणित्ता, दोसं दुगै-वक्र्णी वज्रए वेस-सामंत, मुणी एगत-मस्सिए । 11 ॥ साणं सूर्य गावि, दित्त गोण हयुं गयुं । संडिंभे कलह जाद्ध, दूर परिवक्तए । 12 ॥ अणुए नावणए, अप्पहिद्दे अणाउले ! इंदिआणि जहाभार्ग, दमैत्ता मुणी चरे ॥ 13 ॥ दवदवस न गच्छा , भासमाणो अ गोअरे ! हसंतो नाभिगच्छिज्जा, कुल उच्चावय सया । 14 ॥ आलोए थिग्गल दार, संधेइ दगभवणाणि अने चरतो न विनिजझाए, संक-ट्टाणे विवजए । 15 ॥. रो गिहवैणे च, रहस्सा-रखिआण य । संकिलेलकर ठाणुं, दूरओ परिवज्जए ॥ 16 ॥ पडिकुटं कुल न पविसे, मामगं परिवक्तए I अचिअत्त कुलुं न पविसे, चिअत्त पविसे कुल । 17 ॥. साणी-पावार-मिहिअं, अप्पणी नावपंगुरी कवाड नो पणोलेज, ओग्महंसि अजाई ॥ 18 ॥ गोबरग्न-पविठ्ठो a, वच्च-मुत्त न धारए ॥ ओगासं फासुए ना, अणुविए वोसिरे ॥ 19 ॥ नीअ-दुवार तमस, कोढंग परिवजजए अचकखुविसओ जल्थ, पाणा दुप्पडिलेहगा ॥ 20 ॥ जल्थ पुष्काईं बीआइ, विप्पैसाईं कोट्टए । अहुणोवलित्त उल्ले, दहूर्ण परिवजुए ॥ 21 ॥ एलग दारग साणं, वच्छगे वा वि कुए । उल्लंधि न पविसे, विहित्ताण व संजए ॥ 22 ॥ असंसत्त पलोइजजा, नाइदूरावलोअए. उखुल्लुं न विनिजझाए, निअस्जि अयपिरो ॥ 23 ॥. ऐभूमि नुं गच्छज्जा, गोअरग्न-गुओ मुणी । कुलस्य भूमि जाणित्ता, मिए भूमि परफेकमे ॥ 24 ॥ तत्थव पडिलेहिज्जा, भूमिभागे विअखणो । सिणाणस्स य वच्चस्स, संलोग परिवजए ॥ 25 ॥. दग-मट्टिअ-आयाणे, बीयाणि हरिआणि अने परिवर्जतो चिआइ , सब्रिदिअ-समाहिए ॥ 26 ॥ तत्व से चिठ्ठमाणम्स, आहरे पाण-भोअणुं अकप्तिए न गणिहा , पडिगाणिज्ज कप्तिए II 27 ॥ आहती सिआ तत्व, परिसाडिज भोयणुं । दितिए पडिआइकुखे, न मे कम्पइ तारिस । 28 ॥.
Page #37
--------------------------------------------------------------------------
________________ || 29 || || 30 || || 31 || || 32 || संमदमाणी पाणाणि, बीआणि हरिआणि ए असंजमकर ना, तारिसिं परिवजए साह निकखवित्ताणुं, सचित्त घट्टिआणि आ तहेव समणकाए, उदगं संपन्नुल्लि ओगाहइत्ता चलैत्ता, आहरे पाण-भोअणं । दिंतिए paDiAiO, न मे कप्पइ तारिसं पुरैकम्मेण हत्थण, दन्वीए भायणेण वा । दिंतिए पडिआइकखे, न मे कप्पइ तारिसं (एवुं) उदउल्ले ससिणिद्धे, ससर ट्टिआउसे I हरिआले हिंगुलए, मणोसिला अंजणे लो ॥ 33 ॥ गेरुअ वशिअ सेढिअ - सोरओइअ पि*कुकुसकए य उड्किट्ट-मसंसओ, संसओ चेव बोद्धत्त्वे ॥ 34 ॥ असंसओण हत्थण, दन्वीए भायणेण वा । दिज्जमाणुं न इच्छिज्जा, पच्छाकमांं जहिं भवे ॥ 35 ॥ संसओण य हस्थेण, दग्वीए भायणेण वा । दिज्जमाणुं pa'icchijjA, जे तत्थसणिअं भवे ॥ 36 ॥ दुष्यं तु भुंजमाणाणुं, एगो तत्क्ष निमंतए I दिज्जमाणे न इच्छिज्जा, छंद से पडिलेहए ॥ 37 ॥ दुष्यं तु भुंजमाणाणं, दो वि तत्य निमंतए दिज्जमाणुं pa'icchiA, जे तत्थसणिए भवे ॥ 38 ॥ गुव्विणीए उवर्णीर्त्य, विविहं पाण-भोअणुं । भुजमार्ण विवज्जिज्जा, भुत्तसेसं पडिच्छए ॥ 39 ॥ 70 ॥ 42 // न सिआ य समणढाए, गुव्विणी कालमासिणी । उओइआ वा निसीइज्जा, निसन्ना वा पुन्नुढ्ढए ॥ 40 ॥ तुं भवे भन्नपाणं तु, संजयाण अकप्पिओ । दिंतिअं पडिआइम्बे, न मे कप्पइ तारिसं थणगं पिज्जुमाणी, दारगे वा कुमारिए I तं निक्खिवित्तु रोअंत, आहरे पाणभोअणं तुं भवे भत्तपाणं तु, संजयाण अकप्पिरुं । दिंतिरुं पडिआइखे, न मे कप्पइ तारिसं जे भवे भत्तपाणं तु, कप्पाकष्पमि संकिरूं दिंतिअं पडिआइखे, न मे कप्पइ तारिसं दगवारेण पिहिअं, नीसाए पीढएण वा । लोढेण वा वि लेवेण, सिलेण व केणै ॥ 45 ॥ तं च मिदिउं दिज्जा, समढाए व दावए । दिंतिअं पडिआइखे, न मे कप्पइ तारिसं ॥ 46 ॥ असणं पाणगं वा वि, खाइमं साइमं तहा । जे जाणिज्ज सुणिज्जा वा, दाढा पगर्ड इमुं ॥ 47 ॥ तुं भवे भत्त-पाणुं तु, संजयाण अकप्पिअं । ईतां पडिआइखे, न मे कप्पइ तारिसं असणं पाणगं वा वि, खाइमं साइमं तहा । जे जाणिज्ज सुणिज्जा वा, पुण्णढा पगर्ड इमं ॥ 49 ॥ तं भवे भत्त-पाणं तु, संजयाण अकप्तिए I दिंतिअं पडिआइक्षे, न मे कप्पइ तारिसं ॥ 48 ॥ ॥ 50 || 31 || 41 || || 43 || 118811
Page #38
--------------------------------------------------------------------------
________________ असणं पाणगे वा वि, खाइम साइम तणा । जे जाणिजज सुणिज्जा वा, वणिमट्टा पगडे इमं । 51 |. ते भवे भत्त-पाणे तु, संजयाण अकप्तिए ! दितिए पडिआइफखे, न मे कम्पइ तारिस ॥ पर ॥ असणं पाणगे वा विखाइम साइम तदा । जे जाणिज सुणिजन्झा वा, समणठ्ठा पग इमं । pa3 ॥ ते भवे भरूपाणं तुं, संजयाण अप्रि । दितिए पडिआइकुखे, न मे कै तारिस ॥ 54 ॥ उसि कीअगडुं, पूईकम् च आहर्ड । अझोयर-पामिर्च, मीसजाय विवजजए । pa5 ॥ उष्णमं से ए पुच्छिआ , कत्सा केण वा कर्ड सुच्चा निसंकिए सुद्ध, पडिगाहिज संजए ॥ pa6 ॥ असणं पाणगे वा वि, खाइम साइम तथा । पुरूंसु हुन्ज उम्मीस, बीएसु हरिएसु वा ॥ pa7 ॥ ते भवे भरपाणे तु, संजयाण अकप्पिआ दितिए पडिआइकखे, न मे कम्पइ तारिस । pa8 ॥ असणं पाणगे वा वि, खाइम साइमं तहा । उदगंम हुक्ल निखित्त, उरिंग-पणगेसु वा ॥ 59 ॥ ते भवे भत्त-पाणे तु, संजयाण अकप्टेइएट् दितिए पडिआइकखे, न मे कम्पइ तारिस ॥ 60 ॥ असणं पाणगे वा वि, खाइम साइम तथा । तेउम्मि हुक्त निस्मित्त, ते च संघट्टिआ दए ॥ 61 ॥. ते भवे भत्तपाछुं तुं, संजयाण अकप्तिएट् दितिए पडिआइफखे, न मे कम्पइ तारिस ॥ 62 ॥ एवं उस्सक्रिआसक्किआ, उल्कालिआपजजालिआनिवाविआ । उसिचिया निसिचिया उध्वत्तिया ओयारिया दए । 63 / ते भवे भत्त-पाणे तु, संजयाण अकप्पिअं । दितिए पडिआइफखे, न मे कम्पइ तारिस । 64 ॥ हुज्ज kaOM सिल वा वि, इट्टाल वा वि एगया । कविए संकमठ्ठाए, ते च होस्ज चलाचल ॥ 65 ॥ न तेण भिखुं गच्छिजजा, दिठो तत्य असंजमो । गंभीर झुसिर चेव, सविदिअ-समाहिए । 66 ॥ निसेर्णि फ्लेग पीढुं, उस्सविराण-मारुहेट् मंच कीले च पासाय, संमणट्टी एव दावए ॥ 67 ॥ दुरूहमाणी पवडिजजा, haEUR पाये वे लूसए I पुढविजीवे विहिंसिक्का, जे ए तक्रिस्सिआ जगे ॥ 68 / एयारिसे महादोसे, जाणिऊण महेसिणो तमहा मालोद भिख, न पडिगिहति संजया ॥ 69 . कंद मूल पलंब वा, आम छिन्न व सन्निर । तुंबागे सिंगबेर च, आमगे परिवज्जए ॥ 70 तहेव सस्तु-चुम्ब्राइ, कोल-चुम्ब्राईं आवणेट् संकुलि फाणिए पूए, अन्न वा वि तहाविहं ॥ 71 ॥ विफायमाणे पसढ, रण परिफासिट्. दितिए पडिआइकुखे, न मे कम्पइ तारिस ॥ 72 ॥. 72
Page #39
--------------------------------------------------------------------------
________________ बहुअद्धिए पुग्गलं, अणिमिस वा बहुकंट्य । अस्थिय हिंदुये बिल्लुं, उष्णुखंड व सिवलि । 73 / अच्छे सिआ भोअणजाए बहूझियमिए । दितिए पडिआइफखे, न मे कम्पइ तारिस ॥ 74 | तहेवुच्चावयं पाछुं, अदुवा वारधोअर्ण । संसेइम चाउलोदगं, अहुणाधोए विवजजए ॥ 75 ॥. जं जाणेजज चिराधोय, मइए दंसणण वा । पडिपुरिच्छऊण सुच्चा वा, जे च निसंकिजं भवे ॥ 76 ॥ अजीव परिणय ना, पडिगाहिज संजए । अह संकिय भविज्जा , आसाइत्ताण रोयए । 77 ॥ थोमासायणट्टाओ, हत्यगंमि दलाहि मे । मा मे अचंबिलुं पूछ्युं, नालं तणह विणित्तओ ॥ 78 ॥ ते ए अचंबिल पूछ्युं, नालं तहं विणित्तए । दितिए पडिआइफखे, न मे कम्पइ तारिस ॥ 79 ॥ ते च होन्ज अकामेणं, विमणेण पडिच्छिई ते अप्पणा न पिबे, नो वि अन्नक्स दावए ॥ 80/. एगंत-मवकूकमित्ता, अचित्त पडिलेहि । जय परिव्रुविज्जा, परिट्टप्प पडिकमे । ॥ 81 ॥ सिआ अ गोयरग्न-गओ, ईच्छिज्जा परिभुनुए (भुजिउं) कढगं भित्तिमूल वा, पडिलेहित्ताण फासुए ॥ 82 ॥ अणुविजु महावी, परिच्छन्नमि संवुडे । हत्यगं संपमजित्ता, तत्य भुजिज्ज संजए ॥ 83 ॥. 74 तत्व से भुजमाणस्म, अश्केइए केटओ सिआ। तणकएण्सफकर वा वि, अन्न वा वि तहाविहं ॥ 84 ॥ ते उम्मिवि न निम्बिवे, आसएण न छट्टए । हत्येण ते गहेऊणे, एगंत-मवकुकमे ॥ 85 / एगंत-मवमित्ता, अचित्त पडिलेहि जय परिव्रुविज्जा, परिक्रुष्प पडिकमे सिआ य भिकबू इच्छिज्जा, सिन्धमागम्म भग् । सपिंडपाय-मागम्म, उड्डय पडिलेकिआ ॥ 87 ॥ विणएणे परिसित्ता, सगासे गुणो मुणी । इरियावहिय-मायाय, आगओ य पडिकुकमे ॥ 88 ॥ आभोइत्ताण नीसेस, ऐआर जहफकम गमणागमणे चेव, भत्त-पाणे व संजए ॥ 89 ॥ उजजुपड्यो अणुविन्गो, अव्वस्मित्तेण चेअसा । आलोए गुसगासे, जे जहा गहिए भवे ॥ 90 ॥ न सम्ममालोइयं हुजा, पुल्लि पच्छा व जे कई । पुणो पडिकमे तस्स, वोसट्टो चिंतए इमं ॥ 91 / अहो जिर्णहिं असावज्जा, वित्ती साहूण देसि । मुफख-साहण-हेल्सि , साहु-देह धारणा । 92 ॥ नमुक्कारेण पारित्ता, करित्ता जिणसंघवी सजझाय पट्टवित्ताणुं, वीसमेन्ज खणुं मुणी ॥ 93 ॥ वीसमंतो इमं चित, हियमदं लाभमठिओ जै मे अणुग्गहं कुजजा, साहु हुमि तारिओ ॥ 94 ॥ 75
Page #40
--------------------------------------------------------------------------
________________ साहवो तो चिअत्तेणं, निमंतिज्ज जहष्कर्म । जै तत्य केइ इच्छिज्जा, तेहिं सद्धि तु भुंजए । 95 ॥ अह कोइ न इच्छिआ, तओ भुंजिज्ज एगओ । आलोए भायणे साहू, जयं अपरिसाडिये ॥ 96 ॥ तित्तर्ग व कडुच्चुं व कसायं, अंबिलं व महुर्र लवणुं वा एअं लद्ध-मन्नत्थ-पौत्त, महुधयं वर्भुजिज्ज संजए 97 ॥ (अनुष्टुपवृत्तम्) अरसं विरसं वा वि, सूइएं वा असूइएं । उल्ले वा जै वा सुक्के, मैथु-कुम्मास-भोअ । / 98 ॥ उप्पणुं नाहीलिज्जा, अप्पे वा बहु फासुए मुहालद्ध मुहाजीवी, भूजिज्जा दोसवज्जिअं दुल्लहा उ मुहादाई, मुहाजीवी वि दुल्लहा । मुहादाईमुहाजीवी, दोडवि गच्छतिसुग्गऊतिबेमि 100 ॥ 99 ॥ ॥ ई पिंडेसणाए पढमो उद्देसो समत्तो II पंचमज्जीयणुं बीओ उद्देसओ * आघाक्षरो : पसंतकाऽअका'(5), सतगो agna'sa (10), तंवपौतं (15), उतंसातत (20), तत-तस (25), 'adI'basaIjja (30), si'atta'sijApU (35), सुषिवनिआ (40), खेततएआ (45), तलतस (50) 76 ॥ 1 ॥ || 2 || 11 3 11 || 5 || पडिग्गहं संलिहित्ताणुं, लेवमायाए संजए । दुर्गंध वा सुगंध वा, सव्व भुंजे न छ उए सेज्जा निसीहियाए, समावशो य गोअरे । अयावयका भुच्चा छुं, जै तेणुं न संघरे तओ कारणमुप्पशे, भत्त-पाणं गवेसए । विहिणा पुळ्वउत्तेण, इमेणुं उत्तरेण य कालेण निक्षमे भिकबू, कालेण य पिंडेक्कमे I अकालं च विवज्जिआ(त्ता), काले काले समायरे ॥ 4 ॥ अकाले चरसि भिक्ख, कालं न डिलेटिस I अप्पाणं च किलामेसि, संनिवेसं गरिसि सइ काले चरे भिक्ख, मुज्जा पुरिसकारां अलाभुत्ति न सोएज्जा, तवोत्ति अहिआसए । / 6 / / तहेवुच्चावया पाणा, भत्तढाए समागया । तें उर्जाएं न गच्छिज्जा, जयमेव परक्कमे गोयरग्न-पविट्ठो a, न निसीएज्ज कर्त्यै । कहुं च न पबंधिज्जा, चिद्वित्ताण व संजए अग्नल फलिहं दार, क्वार्ड वा वि संजए I अवलंबिआ न चिट्रिओज्जा, गोयरग्ग-गओ मुणी ॥ 9 ॥ समणुं माणुं वावि, किविमांं वा वणीमर्ग । उवसंकमंत भत्तका, पाणढ्ढाए व संजए ॥ 10 ॥ तें ऐकिंमत्तु न पिवसे, न चि चक्षुगोयरुं । एगंत-मवमित्ता, तत्थ चिओइज्ज संजए ॥ 11 ॥ ॥ 7 ॥ || 8 || 77
Page #41
--------------------------------------------------------------------------
________________ वणीमगस्स वा तरू, दायगसुभयस्स वा । अप्पत्तिए सिआ हुक्ला, लधुत्त पवयणस्स वा ॥ 12 | पडिसेहिए व दिशे वा, तओ तमि नियत्तिए . उवसंकमिज भट्टा, पाणट्टाए व संजए ॥ 13 ॥ उप्पल पउमे वा वि, कुमुए वा मगदंतिए अन्न वा पुसच्चित्त, त च संलुचिओ दए । 14 / ते भवे भत्त-पाणे तु, संजयाण अकप्रिए 1 दितिए पडिआइकुखे, न मे कै तारिस ॥ 15 ॥ उप्पलुं पउमे वा वि, कुमुए वा मगदंतिए । अन्न वा पुष्फ-सच्चित्त, ते च संमदिआ दुए ॥ 16 ॥ ते भवे भत्त-पाणुं तु, संजयाण अकप्रिएट् दितिए पडिआइकुखे, न मे कम्पइ तारिस ॥ 17 ॥ सालुय वा विरालिय, कुमुए उप्पल-नालिएट् मुणालिए सासव-नालिए, उच्छु-खंड अनिवुड । 18 ॥ तरुणगे वा पवालुं, कुखस्स तणगस्स वी ) अन्नस्स वा वि हरिअल्स, आमां परिवर्जए ॥ 19 ॥ तरुणिए वा छिवार्डि, आमिए भजूइए सदै । दितिए पडिआइफखे, न मे कम्पइ तारिस । 20 ॥ तथा कोल-मणुस्सिन्न, वेलुए कासव-नालिअं । तिल-पप्पडगे नीम, आमां परिवर्जए । 21 ॥ तहेव चाउल पिठुं, विअर्ड वा तत्तनिवुड तिलपिठ-पूइपिन्नाग, आमां परिवर्जए ॥ 22 ॥ कविअ माउलिंग च, मूलग मूलगत्ति । आम असत्यपरिणय, मणसा वि न पत्थए ॥ 23 ॥ तहेव फल-मणि, बीअमथुणि जाणिअने बिहेलां पियाल च, आमां परिवर्जए ॥ 24 ॥ समुआणे चरे भिखु, कुलमुच्चावयं सया । नीय कुल-मईकम्म, ऊसढे नाभिधारए ॥ 25 ॥ अदीणो वित्तिमसिज्ज, न विसीइज्ज पंडिए . अमुच्छिओ भोअणंमि, मायणे एसणा-रए ॥ 26 / बहुं परघरे अस्थि, विविहं खाइम-साइम । न तत्व पंडिओ कुखे, इच्छा दिन्ज पर न वा । 27 ॥ सयणासण-वत्थ वा, भत्त-पाणे व संजए । अदितस न कुध्धिजा , पच्चकुखे वि अ दीसओ ॥ 28 ॥ इन्धिए पुरिस वावि, डहरे वा महलुगं ॥ वंदमाणे न जइज्जा, नो अ फर्स वए । ॥ 29 ॥ जे न वंदे न से कुष्प, वंदिओ न समुक्कसे . एव-मसमाणम्स, सामष्ण-मणुचिठइ ॥ 30 ॥ सिआ एगइओ लधुं, लोभेण विणिगृहइई मामेय दाइयं संत, हूणं सयमायए ॥ 31 ॥ अत्तढा गुरुओ लुद्धो, बहुं पाव पकुबूइ ! दुत्तोस अ सो होइ, निव्वाणं च न गच्छइ ॥ 32 ॥ सिआ एगइओ लधुं, विविहं पाण-भोअणुं । भदुर्ग भदुर्ग भुच्चा, विव विरसमाहरे ॥ 33 ॥ 79 78
Page #42
--------------------------------------------------------------------------
________________ || 34 || || 35 || || 37 || || 38 || जाणंतु ता इमे समणा, आययी अयं मुणी । तो सेवए खेत, भूविनी तोम पूअणका जसोकामी, माण-सम्माण-कामए बहुं पसवै पावुं, मायासल्लुं च कुव्वै सुर वा मेरगं वा वि, अन्न वा मज्जगं रस । ससठ् न पिबे भिक्ख, जसं सारर्ख-मप्पणो ॥ 36 ॥ पिया एगइओ तेणो, न मे कोइ विआग्रै। तस्स पस्सह दोसाऊ, निडिं च सुणेह मे वज्रइ सुंडिआ तस्स, मायामोसं च भिक्षुणो । अयसो अ अनिव्वाणुं, सयं च असाहु निएण्ंग्विग्गो जहा तेणो, अत्तकम्पेहि दुम्मै । तारिसो मरणंते वि, न आराहेई संवर आयरिए नाराहेइ, समणे आवि तारिसे । गिहत्थावि णुं गरिहंति, जेण जाणंति तारिसं॥ 40 ॥ एवं तु अगुणप्तेही, गुणाणं च विवज्जुओ । तारिसो मरणंते वि, न आराहेइ संवर तवं कुव्वै महावी, पणीए वज्जए 2सं । मज्ज-प्पमाय विरओ, तवस्सी ऐउसो ॥ 42 ॥ तस्स पस्सह कल्लाणुं, अणेग-साहु-पूइएं । विउल अत्च-संजीत्त, कित्तैस्सुं सुणेह मे एवं तु सगुणपेही, अगुणार्ण विवज्जुओ । तारिसो मरणंते वि, आराहेइ आ संवर्ग ॥ 39 ॥ ॥ 41 || || 43 || // 44 // 80 आयरिए आराहेइ, समणे आवि तारेइसे । गिहत्था वि णुं पूयंति, जेण जाणंति तारिसं तव-तेणे वय-तेणे, रूव-तेणे अ जे नरे । आयार-भावतेणे a, कुव्वै देवकिक्वसं लतूल वि देवां, उववशो देवकिविसे । तत्था वि से न याणाइ, किं मे किच्चा इमं फलं ॥ 47 ॥ तत्तो वि से चैत्ताणुं, लल्मिही एल-मूअर्ग । नरयं तिरिक्खजोणि वा, बोही जत्थ सुदुल्ला 5 48 ॥ एअं च दोसं दां, नायपुत्तेणं भासिरूं । अणुमायं पि मेहावी, मायामोर्स विवज्जए ॥ 49 ॥ 118411 || 6 || महाचारकथाध्ययनम् ॥ आद्याक्षरो ॥ 46 ॥ (काव्यम्) सिक्खिऊण भिसण-सोहिं, संजयाण बुद्धाण सगासे । तत्व भिखू सुप्पणिहि-इंदिए, तिव्वलज्ज-गुणवं विहरिज्जासि त्ति बेमि ॥ 50 ॥ ॥ ई पंचमं पिंडेसणानामयणं समत्ते ॥ नारातेहेन (5), सदवतजा (10), sa'appa'mucita (15), 'aba'mUbilorja (20), nasa'aho'saMu (25), एपुषुत (30), आतापा (35), ta'agni'tAjaMta (40), ववततत (45), 81
Page #43
--------------------------------------------------------------------------
________________ तापिजेत (50), कंसीपआना (55), gaMgovi'aguti (60), वासंतसिन (65), विविखस (29) नाण-दंसण-संपन्न, संजमे अ त रय . गणि-मागम-संपन्न, उजाणमि समोसढ रायाणो रायमा य, माहणा अदुव खत्तिओ । पुच्छति निहुअप्पाणो, कहं भे आयारगोयरो ? ॥ 2 | तेसिं सो निहुओ देतो, सवभूख-सुहावरो । सिफखाए सुसमाउत्तो, आयखै विअखणो ॥ 3 ॥ हंदि धुम्मस्थ-कामाणे, निगूंथाणे सुह मे । आयारगोअर भीम, सयल दुरहिद्धि ॥ 4 ॥ नक्षत्थ एरिसं वां, जे लोए परमदुरे । विउठ्ठाणभाइन्स, न भूए न भविस्सइ ॥ 5 ॥. सखुफुग-विअत्ताणुं, वाहिआणं च जे गुणा । अखंडडिआ कायवा, ते सुणेह जहा तहो ॥ 6 ॥. दस अद्दे य ठाणाइं, जाई बालोवरजझई । तत्व अयरे ठाणे, निगूंथत्ताउ भरूइ ॥ 7 ॥ (वयछक कायछके अकप्पो गिणि-भायखुं । पलियंक निसेन्जा य, सिणाणे सोहवन्जर्ण) ॥ 8 ॥ तस्थिम पढमं ठाणं, महावीरेण देसिअंते अहिंसा निउणा दिठा, सवभूसु संजमो ॥ 9 ॥ जावंति लोए पाणी,तसा अंदुव थावरा । ते जाणे-अजाण वा, न हणे नो विघायए ॥ 10 ॥ सर्वे जीवा वि इच्छुंति, जीविलुं न मरिन्जिउं ! तख्ता पाणिवां घोरे, निगूंथा वज्जयंति शुं ॥ 11 ॥. अप्पणट्टा पट्टा वा, कोहा वा जै वा भया । हिंसगं न मुसं बुआ, नोवि अन्न वयावए । 12 ॥ मुसावाओ उ लोगमि, सव्वसाहिं गरिहिओ । अविस्सासो अ भूआणं, तन्हा मोस विवश्वए ॥ 13 / चित्तमंत-मचित्त वा, अप्प वा जै वा बहुं दंत-सोहण-मित्त पि, उग्नहंसि अजाइया ॥ 14 ॥ ते अप्पणी न गिल्डंति, नो वि गिहावए परे ! अन्न वा गिहमाणे पि, नाणुजाणंति संजया ॥ 15 ॥ अखंभचरिए घोर, पमाय दुट्रिहिट्रिअं. नायरति मुणी लोए, भेआयण-वन्जिणो ॥ 16 ॥ मूलमय-महम्मस, महादोस-समुस्सया तमहा मेहुण-संसर्ग्यु, निगूंथा वज्जयंति शुं ॥ 17 ॥ बिड-मुमेइम लोणुं, तिल्ले सम्पि च फाणि । न ते संनितिमिरधृति,नायपुर-वओ-रया ॥ 18 ॥ लोहस्सेस अणुव्हासे, मने अक्षयरामविआ जे सिआ सन्निहिं कामे, गिही पवइए न से । 19 ॥ जे पि वत्थ व पाये वा, कंबल पायपुंछणुं ते पि संजम-लज्जठा, धारीत परिहिति अ । 20 ॥ न सो परिग्रहो वृत्तो, नायपुर्ण ताइणा । मुठ्ठा परिग्रहो वृत्तो, ई वृत्त महेरिणा ॥ 21 ॥
Page #44
--------------------------------------------------------------------------
________________ सवत्थवहिणा बुद्धा, सरखण-परिग्रहे ! अवि अप्पणोवि देहमि, नायरति ममाइयं ॥ 22 / अहो निच्चे तवोकमे, सवएण्बुधेहि वष्णि । जा , लजजा-समा वित्ती, एगभां च भोअर्ण ॥ 23 ॥ संतिम सुहुमां पाणा, तला अदुव थावरा । जाइ राओ अपासंतो, कहमेसणिए चरे ? ॥ 24 ॥ उदउल्लु बीअ-संसत्त, पाणा निवडिया महि । दिआ ताइ विवजिजजा, राओ तत्व कहे चरे ? ॥ 25 ॥ ए च दोसं दकुणे, नायपुत्तेणे भासि । सवाहारे न भर्जति, निगूंथा राइभोअणुं ॥ 26 ॥ पुढविकायुं न हिंसंति, मणसा वयसा कायसा ॥ तिविहेण करणजोएण, संजया सुसमाहित्य ॥ 27 ॥ पुढविकायं विहिसंतो, हिंसई उ तस्सिए । तसे अ विविहे पाणे, चकखुले ए अचनु? ॥ 28 ॥ तम्या एए विआणित्ता, दोसुं दुगै-वक्र्णी पुढविकाय-समारंभ, जावजीवाइ वज्जए । 29 / आउकायुं न हिसति, मणसा वयसा कायसा । तिविहेण करणजोएण, संजया सुसमाहिआ । 30 ॥ आउकायं विहिंसंतो, हिंसइ उ तस्मिए 1 तसे अ विविहे पाणे, चकुनुसे ए अचखुसे ॥ 31 ॥ तख्ता एअं विआणित्ता, दोए दुग्गइ-वहूर्ण आउकाय-समारंभं, जावजीवाई वजजए ॥ 32 ॥. जयतेए न इच्छति, पावर्ग जलैत्तओ । तिकुखमयर सत्य, सवओ वि दुरासय ॥ 33 ॥ पाईनुं पडिर्ण वा वि, उढ अणुदिसामवि. अहे दाहिणओ वा वि, दहे उत्तर वि अ 34 ॥ भूआण-मस-माधाओ, हवूवाहो न संसओ । ते पैव-पयावठा, संजया किंचि नारभे ॥ 35 ॥ तहा ए विआणित्ता, दोसं दुग्गइ-वहूणं . तेउकाय-समारंभं, जावजीवाई वजए ॥ 36 ॥ अणिलस्स समारंभ, बुद्धा मन्नति तारिसट्. सावज्ज-bahule ce, nee tAihi sevie // 37 // तालिअंटण परेण, साहा-विहुअण वा । न ते वीइउमिरओति, वेआवेऊण वा पर ॥ 38 ॥ जे पि वत्थ व पाये वा, कंबल पायपुंछणुं । न ते वायमुइरंति, जय परिहरति अ ॥ 39 ॥ तहा ए विआणित्ता, दोसं दुग्गइ-वर्ण वाउकाय-समारंभे, जावजीवाई वक्तए ॥ 40 ॥ वणस्सईं न हिंसंति, मणसा वयसा कायसा । तिविहेण करणजोएण, संजया सुसमाहित्य ॥ 41 ॥ वणस्सईं विहिंसंतो, हिंसइ उतयसिएट्. तसे अ विविहे पाणे,चकुनुसे आ अचकुनुसे ॥ 42 / तेम्या ए विआणित्ता, दोसं दुग्गइ-वठ्ठणुं । वणसइ-समारंभ, जावजीवाई वजजए ॥ 43 ॥
Page #45
--------------------------------------------------------------------------
________________ || 46 || || 47 || तसकायं न हिंसंति, मणसा वयसा कायसा । तिविहेण करणजोएण, संजया सुसमाहिआ तसकायं वहिंसंतो, हिंसइ उ तयस्सिए I तसे अ विविषे पाणे, चक्षुसे अ अचक्षु ॥ 45 ॥ तन्हा एअं विआणित्ता, दोसं दुर्गाइ-वठ्ठां । तसकाय-समारंभ, जावजीवाइ वज्जए जाइ चत्तारिभुजाइ, इसिणा-हारमाइणि । ताइ तु विव ंतो, संजयं अणुपालए पिंडे सिज्ज च वत्थ च, चौत्नुं पायमेव य । अकप्पिरुं न इच्छिज्जा, पडिंगाहिज्ज कर्पाइए ॥ 48 ॥ जे निआणं ममायंति, कीअ-मुद्देसि-आहडं वहं ते समणुजाति, ई वृत्त महेसिणा तम्हा असण-पाणाऊ, कीअ-मुद्देसि-आहडं । वज्जयंति ठिअप्पाणो, निग्रंथा धम्मजीविणो ॥ 50 ॥ कंसेस कंसपाएस, कुंडमोएस वा पुणो । भुंजंतो असण-पाणाऊ, आयारा परिभसइ सीओदग-समारंभे, मत्तधोअणु-छणे । ॥ 49 ॥ । 11 || जाइछिन्नति (छिप्पति) भूआइ, दितत्थासंजमो 52 ॥ पछाकमांं पुरेकमांं, सिआ तत्व न कप्पइ। एएमट्युं न bhuM"ti, निगूंथा गिहि-भाय ॥ 53 ॥ आसंदी-पलिअंकेसु, मंच-मासालएस वा । अणायरिअ-माणं, आसइत्ति सइत्तु वा 1188 11 1148 11 || 11 || || 57 || || 58 || नासंदी-पलिअंकेसु, न निसिज्जा न पीढए निगूंथापडिलेहाए, बुद्ध-वुत्त-महिट्टगा गंभीरविजया एए, पाणा दुप्पडिलेगहगा । आसंदी पलिअंको a, एअमद्न विवज्जिआ ॥ 56 ॥ गोअरग्न-पविम्स, निसिज्जा जस्स कप्पइ। इमेरिस-मणायारुं, आवज्जइ अबोहिअं विवत्ती बंभर्चरस, पाणाणं च वहे वहो । वणीमग-पडिग्याओ, पडिकोहो अगारिण अगुत्ती बंभर्चरस, इन्थीओ वा वि संकणुं । कुसील-वठ्ठणुं ठाणुं, दूरओ परिवज्जुए ॥ 59 ॥ तिष्णमन्नयरागस्ट, निसिआ जस्स कप्पइ। जराए अभिभूअस्स, वाहिअस्स तवर्सिणो ॥ 60 ॥ वाहिओ वा अरोगी वा, सिणाणुं जो उ पत्थए वुक्युंतो होई आयारो, जढो हवै संजमो संतिमे सुहुमा पाणा, घसासु भिलुगासु अ । जे आ भिख्खु सिन्नायंतो, विअडेणुप्पलावए ॥ 62 ॥ तम्हा ते न सिणायंति, सीएण उसिणेण वा जावजीवं वयं घोर, असिणाण-महिओगा सिणाणुं अदुवा कक्के, लुद्धे पउमगाणि अ I गायसुव्वट्टणठ्ठाए, नायरति कयाइ वि नोंगणक्स वा वि मुंडक्स, दीह-रोम-नहंसिणो मेहुणा उवसंतस्स, किं विभूसाइ कारिए ? ॥ 61 ॥ ॥ 63 || 87 / || 64 || || 65 ||
Page #46
--------------------------------------------------------------------------
________________ विभूसा-वत्तिए भिफखू, कम्म बंधई चिक्कर्णा संसार-सायरे घोरे, जेणे पडै दुत्तरे विभूसा-वत्तिए चेकं, बुद्धा मन्नति तारिसं. सावज-बहुल चेअ, नेय ताइहि सेविअं ॥ 67 ॥ (काव्यमुं). खवंति अप्पाण-ममोहदैसिणो, तवेरयासंजम-अज्जवे गुणे धुणंति पावाइ पुरेकडाइं, navAOM पावाइ न ते करति ॥ 68 | सओवसंताएममाअकिंचणा, सविस्ज- विज्राणुगयजसंसिणो ऊम्पस विमले व चंदिमां, सिद्धि विमाणाइ उर्वेति ताइणो त्ति बेमि ॥ 69 | इति महाचारकथानं (धमर्थकामाख्यानं)षष्ठमध्ययनं समाप्त . अच्चमोए सर्च च, अणवर्ज-मककस । समुपेह-मसंदिद्ध, गिर भासिज्ज पन्नव ॥ 3 ॥ एए च अठमन्न वा, जे तु नामे सासर्यां स भासं समोसं पि, ते पि धीरो विवजजए । 4 | वितहं पि तहामुत्ति, जे गिर भासए नरो । तष्ठा सो पुठो पावेणं, किं पुणे मुसं वए ? ॥ 5 | तेहा गच्छामो वखामो, अमुगं वा णे भविस्युइ T अहं वा करिस्सामि, एसो वा शुं करिस्सइ ॥ 6 ॥ एवमाइ उ जा भासा, एसकोलंमि संकिया । संपया-इअ-मटे वा, ते पि धीरो विवज्जए ॥ 7 ॥ अइअंमि अ कालमि, पचुप्पक्ष-मणागए । जमतु न जाणिज्जा, एवम ति नो वए ॥ 8 ॥ अइअंमि अ कालमि, पच्चप्प-मणागए । जल्थ संका भवे ते तु, एवम ति नो वए । 9 / अइअंमि अ कालमि, पच्चप्पन्न-मणागए । निसंकिए भवे जे तु, एवमेए ति निदिसे ॥ 10 ॥ तहेव फसा भासा, गुरु-भूओवघाइणी । सच्चा वि सा न वावा, जुओ पावर्सी आगमो । 11 ॥ तहेव काणुं काणेत्ति, पंडगं पंडगे त्ति वा । वाहिए वा वि रोगित्ति, तेणे चोरे त्ति नो वए ॥ 12 / एएणण अठेणं, परो जेणुवहम्मै । आयर-भाव-दोसकू, न ते भासिज्ज पद् ॥ 13 ॥. ॥ 7 || सुवाक्यशुद्धयाख्युं सप्तमं अध्ययनम् । - आद्याक्षरो छे. चन्ना अस' एवि (5), तए 'aIaI"aI' (10), ततत 'अन्जि' (15), hanA"ajja हैना (20), पंतपतजी (25), ta'alaMpIAta (30), wta असंतरू (35), तसंतबत (40), सुपसससु (45), 'appa'tabanAde (50), वातांतसुभाप (57). चहिं खलु भासाण, परिसंखाय पन्नवी दुहं तु वयं सिकखे, दो न भासिज्ज सव्वसो ॥ 1 ॥ जा अ सच्चा अवावा, सामोसा ए जा मुसा । जा ए बुधिहिणाइष्णा, न ते भासिजज पन्नव । 2 ॥ 89
Page #47
--------------------------------------------------------------------------
________________ तहेव होले गोलित्ति, साणे वा वसुलि त्ति अने दुमए दूहए वा वि, नेवे भासिज्ज पन्नव । 14 | अन्जिए पन्जिए वा वि, अम्मो माउसिउत्ति अ । पउस्सिए भायणिज्जत्ति, धूए नगुणिअत्ति अ ॥ 15 ॥ हले हलित्ति अक्षित्ति, भट्टे सामिणि गोमिणि । होले गोले वसुलित्ति, इन्दिए नेवमालवे ॥ 16 ॥ नामधिजजेण णे बूआ, इन्दीगुण वा पुणो । जहारिह-अभिगिजझ, आलविज्ज लविज्ज वा ॥ 17 ॥ अजजए पजुए वा वि, बप्पो चुल्लपिल त्ति अने माउलो भाइणिज्वत्ति, पुणे नजुणिए त्ति अ । 18 ॥. हो हलि त्ति अग्नित्ति, भट्ट सामिय गोमिए । होल गोल वसुलि त्ति, पुरिस नेव-मालवे । 19 ॥. नामधिजण बूआ, पुरिसगुल्लेण वा पुणो । जहारिह-मभिगिजझ, आलविज्ज लविश्व वा ॥ 20 ॥ पंचंदिआण पाणाणे, एस इन्धी अयं पुमी. जाव छुं न विजाणिज्जा, ताव जाइ त्ति आलवे ॥ 21 ॥ तहेव माणस पसुं, पफिखे वा वि सरीसर्व । यूले पमेइले वजझे, पायमित्ति अ नो वए ॥ 22 ॥ परिवृढ त्ति हुं बूआ, बूआ उवचिए त्ति अने संजाए पीणिए वा वि, महाकायत्ति आलवे । 23 ॥ तहेव गाओ दुझाओ, दम्मां गोरहग त्ति अने वाहिमा रहोगि त्ति, नेवुं भासिजज पन्न ॥ 24 ॥ जुवं गवित्ति णे बूआ, धणुं रसदय त्ति अने रहस्से maha@e वा वि, वए संवहणि त्ति अ ॥ 25 II तहेव गंतुमुजजाणुं, पवयाणि वणाणि अने खा महल्ल पहाए, नेवुं भासिजज पर्व ॥ 26 | अलं पासाय-खंभाणुं, तोरणाणुं गिहाण अने फलिहम्मल-नवाणुं, अलं उदग-दोणिणुं पीढए चंगबेरे a, नंगले मैये सिआ। जेतलठी व नाभी वा, गंडिआ व अल सिम ॥ 28 ॥ आसणुं सर्ण जाणे, हुजा वा किंचुस्सए । भूओवघाइणि भास, नेवे भासिज्ज पन्नव । 29 ॥ तहेव gaMtumujawANuM, पवयाणि वणाणि अने सखा महल्ल पहाए, एवुं भासिज्ज पन्नव ॥ 30 जाइमता इमे रुकुखा, दीहवट्टा महालया । पयायसाला विडिमा, वए दरिसणि त्ति अ ॥ 31 ॥. तही फलाईं पका, पायखजाइ नो वए । वेलोइयाइ टालाइं, वेहिमाइ ति नो वए ॥ 32 ॥. असंयडा इमे अंबा, बहुनिवडिमा फला वैजज बहु संभू, भूअरूव त्ति वा पुणो ॥ 33 ॥ तहोसहिओ पक्काओ, नीलिआओ छवाइ अ । लाइमा भन्जिमाउ त्ति, पिहुखर्ज त्ति नो वए ॥ 34 ॥ रूढा बहुसंभू, थिरा ओढा वि अने गल्मिआओ पसूआओ, ससाराउ त्ति आलवे ॥ 35 ॥ 9o 91
Page #48
--------------------------------------------------------------------------
________________ तहेव संखडि ना, किन्च कर्ज ति नो वए । तेणनुं वावि वझित्ति, सुतित्येइ त्ति अ आवगा ॥ 36 ॥ संखडुइं संखडि बुआ, पणिअठे ति तेणगं. बहुसमाणि तिस्थाणि, आवगाणुं विआगरे ॥ 37 ॥ तहा नइओ पुख्खाओ, कायतिन्द्र त्ति नो वए . नावाहिं तारिमाओ त्ति, पाणिपिन्ज त्ति नो वए ॥ 38 ॥ बहुबाहडा अगाही, बहुसलिलुम्पिलोदगा। बहवित्थडोदगा आवि, एवुं भासिज्ज पन्न ॥ 39 / तहेव सावजजे जोगं, पराए निट्रिअं । कीरमाणे ति वा ना, सावर्क्स नाल मुणी ॥ 40 ॥ सुकडित्ति सुपकत्ति, सुच्छि सुहडे मडे ! सुनिढिए सुलठत्ति, सावज्ज वजूए मुणी । 41 ॥ (काव्यम) पत्तपर्युके (फक) त्ति व पकुकमालवे, पत्तछिन्न त्ति व छिन्नमालवे । पत्तल i(ठ) त्ति व कम्महेउए, पहारगाढ त्ति व गाढमालवे ॥ 42 ॥. (अनुटुंबवृत्त) सवुफकस परग्ध वा, अकलुं नत्थि एरिस अविक्किआमवत्तवुं, अविअत्त चेव नो वए ॥ 43 ॥ सल्वमे वैस्लामि, सल्वमेए ति नो वए । अणुवीइ सवं सवस्थ, एवुं भासिज्ज पन्नव ॥ 44 /. सुकीए वा सुविफकीए, अकिर्ज किजजमेव वाट् इम गिणह इमं मुंच, पणीय नो विआशरे । 45 ॥ अप्पषे वा महषे वा, कए वा विकए वि वा । पणिअ समुप्प, अणवर्ज विआगरे ॥ 46 ॥ तहेवासंजय धीरो, आस एहि करेहि वा । सय चिट्टे वयादि त्ति, नेवुं भासिज्ज पक्षवे ॥ 47 ॥ बहवे ईम असाहू, लोए वुति साहुर्णा न लवे असादुं साहुत्ति, साहुं साहुत्ति आलवे ॥ 48 ॥ नाण-दंसण-संपर्श, संजमे तवे रयुं । एवं गुण-समाउत्त, संजय साहुमालवे ॥ 49 ॥ देवाणं ममुआणुं च, तिरिआणं च वगहे ! अमुगाणुं ज होइ, मा वा हौ त्ति नो वए ॥ pa0/ वाओ पुरुं च सीउठुं, खेम धाय सिव ति वा । कया शु हुज्ज एआणि ? मा वा होइ त्ति नो वए ॥ 51 ॥ (काव्यमु) तहेव मेह व नह व माणवुं, न देवदेव त्ति गिर वैज्जा । समुच्छिए उन्नए वापओए, वैज्जवा वट्ट बलाहयेत्ति॥ पर ॥ (अनुष्ट्रबवृत्तम्) अंतलिख त्ति णे बूआ, गुझाणुचरिअ त्ति अने रिद्धिमंत नर दिल्स, रिद्धिमत ति आलवे ॥ pa3 ॥ (काव्य) तहेवसावजगुमोअणी गिरा, ओहारिणी जायपरोवघाइणी से कोह लोह भय हास माणवो, न हासमाणो विगिर वैजा ॥ 54ll 92
Page #49
--------------------------------------------------------------------------
________________ सुवर्कसुद्धि समुपेहिआ मुणी, गिर च दुकुं परिवजजए सया मिअं अदुअ अणुवीई भासए, सयाण मजझे लहई पसंसर्ण । pa5 ॥ भासाइ दोसे आ गुणे ए जाणिओ, तीसे आ दु परिवजजए सया । छसु संजए सामणिए सया जए, वैज्ज बुद्ध हिअमाणुलोमिअं ॥ pa6 ॥ परिफखभासी सुसमाहि-इंदिए, चौकसाया-वगए अणिक्सिए । स निष्फणे धुन्नमल पुरेकर्ड, आराहए लोगमिणे तहां पर त्ति बेमि ॥ pa7 II ॥ इति सुवफकसुद्धीनाम सत्तममझयणे समै II पुढवी-दग-अगणिमासी, तण-कुख-सबीयगा। तसा ए पाणी जीव त्ति, ई वृत्त महेसिणा ॥ 2 | तेसिं अच्छण-जोएण, नि होअवयं सिआ । मणसा काय-वफकेणं, एवुं हवै संजए । 3 ॥. पुढवि भित्ति सिल लेलुं, नेव बिंदे न संलिये ॥ तिविहेण करण-जोएण, संजए सुसमाहिए ॥ 4 ॥ सुद्धपुढविए न निसीए, ससरकखंमि अ आसरे ! पमन्जिनु निसीइजज्जा, जाइत्ता जस्स उग्न ॥ 5 ॥ सीओदगं न सेलिज्जा, silAvuOM हिमाणि अने उसिणोदचं तत्त-फासुए, पडिगाहिक्क संजए ॥ 6 | उदउल्लं अप्पणो कायुं, नेव पुछे न संलिहे ते समुखेह तहाभूअं, नो शुं संघट्टए मुणी । 7 ॥ इंगालुं अगणि अग्नि, अलाय वा सजोइअं । न उजिजजा न घट्टिज्जा, नो निवावए कुणी II II तालिएटेण पण,साहीविहुयणेण वा न वीइजज अप्पणो काय, बाहिरे वा वि पुग्गल । 9 ॥ तणख न छिदिज्जा, फलुं मूलं च कस्सइ आमां विविहं बीए, मणसा वि न पत्यए । 10 ॥ गणेसु न चिढिआ , बीएसु हरिएसु वा । उदगंमि तथा निच्चे, उरिंग-पणगेसु वा ॥ 11 ॥ तसे पाणे न हिसिज्जा, वाया अद्भव कम्मुणा । उवरओ सवभूएस, पासेन्ज विविहं जग ॥ 12 ॥ | । 8 || आचार-प्रसिधिनाममध्ययनम् । आधाक्षरो आपुतेपुसु (प), सीउईतात (10), गत aTha'kasi (15), एवूपब (20), सुनिनसंलू (25), कनु 'अत्यं""ati'na (80), se'aNA "amo"adhu"ba (35), कोकौंको (40), रानिकोईह (45), na'apu"aL'diA (50), na'a#*विजचि (55), हविअंविधु (to), wtasase (24) आधार-प्पणिहि लखुं, जहा कायव्य भिखुणा । ते बे उदाहरिस्सामि, आणुपुल्वेइ सुणेह मे ॥ 1 ॥ 94
Page #50
--------------------------------------------------------------------------
________________ अठे सुहुमाइ पहाए, जाईं जाणिग् संजए ! दयाहिगारी भूसु, आस चिठ सहि वा । 13 ॥ kyarAOM अर्ह सुहुमाइं, जाईं पुच्छिजज संजए ॥. इमाइ ताईं महावी, आइखिज्ज विअकुखणे ॥ 14 / सिमेहं पुष्कसुहुर्म च, पाणुत्तिगं तहेव य । पणां बीए-हरिए च, अंडसुहुमं च अठ्ठम ॥ 15 ॥ एवमेआणि जाणित्ता, सव्वभावेण संजए अप्पमत्तो जए निर्च, सद्विदिअ-समाहिए ॥ 16 ॥ धुवं च पडिलेहिजजा, जोगसा पायकंबल । सिज्ज-मुच्चारभूमिं च, संथारे अदुवासणुं । 17 ॥ उच्चार पासवर्ण, खेल सिंघाण-जल्लिई फासुए पडिलेहिरा, परिट्टाविन्ज संजए । 18 ॥ पविसितु परागार, पाणठ्ठा भोअणस्स वा । जय चिठे मिअं भासे, न य रूवेसु मर्ण करे 19 ॥. बहुं सुणेहि कहिं, बहुं अच्छीहिं पिच्छध । न य दिठे सुए सव्व, भिक्खू अकुखाउमरिहई । 20 ॥ सुए वा जै वा दिठं, न लविजजोवघाइए न य केण उवाएणे, गिणिजोगं समायरे । 21 ॥. निठाणे रसनिन्जाढ, भदुर्गा पावर्ग ति वा । पुठ वा वि अपुठो वा, लाभालाभ न निदिसे ॥ 22 ॥ न य भोअणंमि गिद्धो, चरे उछुं अचंपिरो । अफासुए न भुजिज, कीय-मुसिआहर्ड ॥ 23 ॥ संनिहिं च न कुत्रिज्जा, अणुमाय पि संजए । मुहजीवी असंबद्ध, हविजज जगनिस्टिए ॥ 24 ॥ लूहवित्ती सुसंतु, अप्रिए सुहरे सिआ। आसुरत्त न गच्छिजा , सुच्चा णे जिण-सासणं ॥ 25 | कन्नसुफखेहि सहिं, पेमे नाभिनिवेसए I दारुणे कफकस फास, काण अहिआसए खुहं पिवास दुस्लिजजे, सी-उर्ड अरई भय T अहिआने अवहिओ, देहदुफखुं महाफल ॥ 27 ॥ अत्यंगयमि आइए, पुरस्था अणुग्गए ! आहार-माइयं सबं, मणसा वि न पत्य । 28 / अतितिणे अचवले, अप्पभासी मिआणे । हविज्ज उअरे दंते, थोडं लधुं न खिसए ॥ 29 ॥ न बाहिरे परिभव, अत्ताणं समुकसे .. सुअलाभ न मजिजजा, जग्या-तवस्ति-बुद्धिए । 30 ॥ से जाणमजाणुं वा, कटु आहमिअं पयट् संवरे खिप्पमख्वाणुं, बीए ते न समायरे । 31 ॥ अणायारे परकम्म, नेव गृहे न निन्दवे । सुइ सया वियडभावे, असंसत्ते जीदिए ॥ 32 ॥ अमोहं वयणे कुजजा, आयरिअल्स महप्पणो . ते परिगिजझ वायाए, कम्पणा उववायए । 33 ॥ अधुवं जीविए नचा, सिद्धिमष्म विआणि । विणिअट्टिजज भोगेसु, आउं परिमिअमप्पणो ॥ 34 ॥ (CE
Page #51
--------------------------------------------------------------------------
________________ बले थामं च पहाए, सद्धा-मारुग्ग-मप्पणो । खित्त काले च विज्ञाय, तहप्पार्ण निजजए । 35 ॥ जरा जाव न पीडइ, वाही जाव न वध । जाविदिओ न हायंति, ताव धर्मो समायरे ॥ 36 ॥ कोहं माणं च माय च, लोभे च पाव-वठ्ठणुं वमे चत्तारि दोसे उं, इच्छतो हिअ-मुप्पणो ॥ 30 ॥ कोहो पीईं पणाइ, माणो विणय-नासणो ! माया मित्ताणि नासेइ, लोभो सव्व-विणासणो ॥ 38 ॥ उवसमेण हणे कोहं, माणे मद्वया जिणे । माय चन्द्रव-भावेण, लोभे संतोसओ जिणे । 39 ॥. (काव्यमु) कोहो ए माणो आ अणिग्गहीआ, माया अ लोभो अ पवठ्ठमाणा चत्तारि एए कसिणा कसाया, सिचंति मूलाइ पुणभवम्स । 40 ॥ रामाणिएसु विणयं पौंजे, धुवसीलयं सयय न होवैजा । कुम्भव अल्लीण-पलीण-गुत्तो, परफकमिजजा तव-संजमंमि ॥ 41 ॥ (अनुष्ट्रबुवृत्तयुं) निद् च न बहुमक्सिज्जा, सप्टहासं विवजए । मिहो कहाहि न रमे, सजझायमि रओ सया ॥ 42 ॥. जोगं च समणधर्मोमि, जांजे अणलसो धुवं । जुत्तो आ समणधर्मोमि, आ लहई अणुत्तर ॥ 43 ॥. इहलोग-पारश्-हिअं, जेणं गच्छइ सुग्गइ . बहुस्मां पजजुवासिज्जा, पुरिच्छजजस्थविणिच्छयटी 44ल्ल् हत्ये पाय च कार्य च, पणिहाय जीदिए . अलीण-गुत्तो निसिए, सगासे गुणो मुणी ॥ 5 | न पखुओ ने पुरओ, नेव किचाण पिठ्ठओ । न य ऊरुं समासिज्ज, चिन्जि गुरूषंतिए II 46 II अपुरिच्छओ न भासिजजा, भासमाणस्स अंतरा । पिट्रिमंस न खाइजजा, मायामोस विवजजए ॥ 47 ॥ अप्पत्तिए जेण सिआ, आसु कुध्धिजज वापरो । सवसो ते न भासिजजा, भास अहिअगामिर्णि ॥ 48 ॥ दिठुं मिअं असंदिद्ध, पडिपुन्न विए जिअं । अयंपिर-मणुविष्णु, भास निसिर अत्तव ॥ 49 ॥ आयार-पत्ति-धरे, दिट्रिटेवाय-महिजजंग । वायविफखलिए ना, न त उवहसे मुणी ॥ 50॥ नखत्त सुमिणे जोग, निमित्त मंत-भेसर्जा गिहिणो ते न आइफखे, भूआहिगरणे पयं ॥ 51 ॥ अन्नए पगडुं लयणुं, भइज्ज सयणासण ॥ उच्चार-भूमि-संपन्न, इन्दी-पसु-विवर्जिअ ॥ पर । विवित्ता अ भवे सिजजा, नारणे न लवे कही गिहि-संथवुं न मुज्जा, मुज्जा साहूहिं संथवुं । pa3 / जहा कुककुड-पोअस्स, निच्चे कुलओ भय ॥ एवं पु बंभयारिस्स, इत्थी-विग्रह ओ भये ॥ pa4 ॥ 99 98
Page #52
--------------------------------------------------------------------------
________________ विरायै कम्म-धर्णमि अवगए, कसिणभ-पुडावगमे व चंदिम त्ति बेमि ॥ 64 I. | इति आयारपणिहीनामथ्रेममझयणे समै ॥ ॥ 9 / विनयसमाधिनामाध्ययने प्रथम उद्देशकः । आधाक्षरो गंजीपजेआ (5), जोसिझोसिआ (10), जजलजजम (16) (काव्यम) चित्तभित्ति न निजझाए, नारि वा सु-अलंकिए । भफखरे पिव दटर्ण, दिद्धि पडिसमाहरे ॥ पप . हत्य-पाय-पडिच्छिन्न, कन्न-नास-विगंइअं । अवि वासये नारि, अंभयारी विवजजए ॥ pa6 ॥ विभूसा इन्दि-संसच्चो, पणीए रसमोअण । नरस्मत्त-गवेसिस विसे तालौर्ड जहा ॥ pa7 ॥ अंग-पचंग-इठाणुं, चारुल्लविअ-पेहि । इन्दीर्ण ते न निजझाए, कामराग-विवढणुं ॥ pa8 ॥ विसएसु मणुसु, पेमे नाभिनिवेसए । अणिए तेसिं विनाय; परिणामे पुग्गलाणुं य । 59 ॥ पुग्गलाणं परिणामे, र्सि नुच्चा जहा तेहा । विणीअ-तहो विहरे, सीइभूएण अप्पणा ॥ 60 ॥ जाइ सद्धाइ निफखंतो, परिआय-ठाण-मुत्तम । तमेव अशुपालिज्जा, गुणे आयरिअ-संमए । 61 ॥ (काव्य) तवं चिमं संजम-जोगय च, संजझायजोगं च सया अहिए सुरे वसेणाई समत्तमाकहे, अलप्पणो होइ अलं परेर्सि । 62 ॥. सजझाय-सजझाण-रयस्स ताइणो, अपाव-भावस्य तवे रयम्स विसुझई जे सि मल पुरेकर्ड, समीरिए रुप्पमलुं व जोइणा से तारिसे दुफखसहे जीदिए, सुएण जात्ते अमने अकिंचणे 100 । 1 ॥ थंभा व कोहो व मयप्पमाया, गुस्सगासे विणयुं न सिखे सो चेव उ तस्स अभूइभावो, फले व कीअस्त वहाय होई जे आवि मंदित्ति, गुरुं विदत्ता, डहरे इम अप्पसुअत्ति ना । हीलंति मिच्छु पडिवर्जीमाणा । करंति आसायण ते गुरूर्ण पगैइ मंदा वि भवंति एगे, डहरा वि अ जे सुअबुधोवआ । आकारमंता गुणसुअइप्पा, जे हीलिआ सिदिरिव भास कुक्का जे आवि नाग डहर ति ना, आसायए से अहिआय होइ । । 2 ॥ । 3 ॥ 101
Page #53
--------------------------------------------------------------------------
________________ एवायरिए पि हु हीलयंतो । निअच्छइ जाइपरूं खु मंदो आसीविसो या वि परं सुरुओ, किं जीवनासाउ पर नु कुजा । आयारिअपाया पुण अप्पसन्ना, अबोहि-आसायण नर्त्यि मुखो जो पावर्ग लिअ-मवर्कोमा, आसीविसे वा वि हुं कोवैज्जा । जो वा विसे खायै जीविअट्ठी, एसोवमासायणया गुरूवं सिया हु से पावय नो डहेज्जा, आसीविसो वा कुविओ न भखे I सिया विर्स हालहल न मारे न यावि मोक्षो गुरु-हीलणाए जो पव्वयं सिरसा भेन्नु-मिच्छे, सुत्त व सीहं डिबोहएज्जा । जो वा दए सत्ति-अगे पहार, एसोवमासायणया गुरूर्ण सिया हु सीसेण गिअइ पि भिदे, क्री सिया हु सीहो कुविओ न भक्ते; सिया न भिदिजज व सत्ति-अग्ग, न यावि मोक्षो गुरु-हीलणाए 102 ॥ 4 ॥ ॥ 5 || || 6 || || 7 || 6 || 8 || || 9 || आयरिय-पाया पुण अप्पसन्ना, अबोहि-आसायण नर्त्यि मुखो । तन्हा अणाबाह-सुहाभिकंखी; गुरुप्पसाया-भिमुहो 2मेज्जा जहाहिअग्गी जलणुं नमंसे, नाणाहुइमंत-पया-भिसित्ते। एवायरिय उवचिद्धिएज्जा, अणंतनाणोवगओ वि संतो जसंतिए धम्मपयाइ siO, तस्कृतिए वेणइयं पौंजे । सक्कारए सिरसा पंजलीओ, काय-ग्गिरा भो मणसा य निच्च लज्जा दया संजम बंभर्चरुं, कल्लाण-भागिक्स विसोहि-ठाणुं । जे मे गुरू सयय-मणुसासयंति, ते N गुरुं सययं पूययामि जहा निसंते तवणश्चिमाली, पभासइ केवल-भार N तु । एवायरिओ सुय-सील-बुद्धिए, विरायै सुरमर्झे व इंदो जहा ससी कोमुइ-जोग-जीत्तो, नखत्त-तारागण-परिवुडप्पा । 103 ॥ 10 ॥ || 11 || || 12 || || 13|| || 14 ||
Page #54
--------------------------------------------------------------------------
________________ खे सोहै विमले अल्बमफके, एवं गणी सोहै भिकुखमजझे 15 ॥ महागरा आयरिया महेसी, समाहि-जोगे सुय-सील-बुद्धिए । संपाविक-कामे अणुत्तराइ, आराहए तोसइ धम्मु-कामी । 16 ॥ सुचाण महावि-सुभासियाइ, सुसूसए आयरिअप्पमनो आराहइत्ताण गुणे अणगे, ते पावै सिद्धिमणुत्तर त्ति बेमिआ 17 II । | ई विणयसमाहीए पढमो उओ समरो । 1 / । 9 | विनयसमाध्यध्ययने द्वितीय उद्देशः ॥ 2 ॥ * आधाक्षरो , मूजीवित (5), ततैतत (1o)तजेऽअआजेते (15), किनीसंदुआका (20), विजेनि (23) (काव्यमुं) मूलाउ खंधप्पभवो दुम्मस्ट, खंधाउ परछा समुर्वेति साहा साहप्पसाहा विरुहंति पत्ता, तओ ए पुरूं च फलुं रसो य (अनुष्ट्रबुवृत्त) एवं धुम्मस्स विणओ, मूल परमो से मुफखो ! जेण कित्ति सुखं सिग्ध, नीसेस चाभिग7I ॥ 2 ॥. जे य चंडे मिए थधे, दुव्राइ नियडी सढे ॥ गुजझई से अविणीयप्पा, क सोयगयुं जहा ॥ 3 ॥ विषय पि जो उवाणुं, चोइओ कुप्पइ नरो । दिवं सो सिरिमिक्युंति, दंडेण पडिलेहए ॥ 4 ॥ तहेव अविणीअप्पा, उवजझा हया गया । दीसंति दुहमेहंता, आभिओग-मुवयिआ ॥ 5 ॥ तहेव सुविणीअप्पा, उववझा हया गया दसंति सुहमेहंता, इअइ पत्ता महायता तहेव अविणीअप्पा,लोगंसि नर-नारिओ । दीसंति दुहमेहंता, छाया विगलिओंदिया दंड-सत्य-परिस्सा , असभ-वणेहि थी. कलुणा विव-छंदा, खुण्यिवासा-परिगया ॥ 8 ॥ तहेवे सुविणीअप्पा, लोगंसि नर-नारिओ दीसंति सुहमेहता, इढि पत्ता महायसा । 9 / तहेव अविणी अप्पा, देवा जखो य गुजझगाओ दीसंति दुहमेहंता, आभिओग-मुवढिया ॥ 10 ॥ तहेव सुविणीअप्पा, देवा जफखा अ गुजझगो । दीसंति सुहमेहंता इढि पत्ता महायसा ॥ 11 ॥ जे आयरिय-उवजझायाणं, सुसूसा-वयणेकरा । तेसि सिफखा पवहेंति, जलसित्ता इव पामवा ॥ 12 ॥ अप्पट्टा पट्टा वा, सिप्पा नेउणियाणि यट् गिहिणो उपभोगट्टा, इहलोगस्स कारणा ॥ 13 ॥ जेण बंध वहं घोर, परिवं च दारुष्ण । सिफखमाणी नियस्कृति, जुत्ता ते ललीदिआ ॥ 14 ॥ 104 105
Page #55
--------------------------------------------------------------------------
________________ तेवि ते गुरुं पूयंति, तस्स सिम्पस कारणा । सकारेंति नर्मसंति, तुढ्ढ निद्स-वत्तिणो ॥ 15 / किं पण जे सुअगाही, अर्णत-हियकामां आयरिया जे वए भिकुख, तम्या ते नाइवत्तए ॥ 16 ॥ नीए सेजर्ज गइ ठाणे, नीयं च आसणाणि यी नीयं च पाए वंदिजा, नीयं कुजा अंजलि ॥ 17 ॥ संघट्टइत्ता काणुं तथा उवहिणामवि । खमेह अवराहे मे', वैजज 'न पुण' त्ति अ ॥ 18 ॥ दुग्गओ वा पओएणे चोईओ वहै रही एवं दुबुद्धि किआणुं, वृत्तो गुज्जो पकुव्वै ॥ 19 / (आलवंते लवंत वा, न निमिजाइ पडिस्कुणे । मुहूर्ण आसर्ण धीरो, सुसूसाए पडिस्कुणे II) कार्ल छंदोवियारे च, पडिलेहित्ताण हेउहिं तेण तेण उवाएणे, ते ते संपडिवायए ॥ 20 ॥ विवरी अविणीयस, संपत्ती विणियस्स अ । जसेय दुहओ नायु, सिक्खं से अभिगच्छइ ॥ 21 ॥ निदेसवत्ती पण जे गुरूछुं, सुयत्व-धम्मा विणमि कोविआ। तरितु ते ओहमिणे दुत्तर, खविजु कर्मो गैकुत्तम गये ॥ त्ति बेमि ॥ 23 ॥ ॥ इति विषयसमाहिअजयणे बीओ उद्देशो समरो । । 9 | विनयसमाध्यध्ययने तृतीय उद्देशः ॥ * आधारो .. आआराऽअन्नाऽसं (5), samusa'ava'alo (10), गुतजेतेगु (15) (काव्यमु) । 1 ॥ आयरिय अग्नि-मिवाहिअग्नी, सुस्ससमाणो पडिजीगरिजी । आलोइयं इंगिअमेव नच्चा, जो छंदमाराहयै स पुजे आयामढा विणय पज्जे, सुसूसमाणो पिरगिजश्2अझ वफर्क । जहोवइअ अभिकंखमाणो, गुरुं तु नासायै स पुर्जा राइणिएनुं विणय paEje, डहरा वि य जे परियाय-जेट्टा । नियत्तणे वट्टै सचवाई, ओवायव वककरे स पुज्जो । 2 ॥ (काव्यम) जे आवि चंडे मै-इढि-गारवे, पिसुणे नरे साहस-हीणपणे; अदिढ-धमे विणिए अकोविए, असंविभागी न हु तस्स मुफखो 106 । 20 ॥ ॥ 3 || 10
Page #56
--------------------------------------------------------------------------
________________ | 4 || || 10 || || 5 || || 11 || अनायउछुं चरै विसुद्ध, जवणठ्ठया समुयाणं च निर्च । अलधुये नो परिदेवा , लधुं न विकल्थयै स पुर्जा संथार-सेन्जा-सण-भत्तपाणे, अप्रिया ऐलाभ वि संते । जो एवमख्वाणभितोसएन्जा, संतो-पाहा-रए स पुजजो सकका सहेलुं आसाइ कंटया, अमया उच्छहया नरेणी अणाए जो उ सहेश्2a कंटए, वैमए कष्णसरे स पुज्जो मुहुत्त-दुखा उ हवंति केटया, अमया ते वि तओ सु-उद्धरा । वाया दुत्ताणि दुरद्धराणि, वेराणुबंधीणि महभयाणि समावयता वणाभिवाया, कम्प्सगया दुम्मणिय जणंति धुम्मो त्ति किस्सा परमग्नसूरे, जीदिए जो सहै स पुज्जो अवर्णवायं च पर--हस्स, पच्चकखओ पडिणीयं च भासं. ओहारिर्णि अप्पियकारिर्णि च, भासं न भासेज सया स पुजजो अलोलुए अकुहए अमाइ, अपिसु यावि अदीवित्ती । नो भावए नो विय भावियप्पा, अकौहले य सया स पुज्जो गुणेहि साहू अगुणहिसाहू, गेहाहि साहु-गुण मुंचसाहू । वियाणिया अप्पग-प्पएणं, जो रागदोसेहि समो स गुज्जो तहेव डहरे व महल्लग वा, इत्यि पुरुं पवईयं गिहि वा । नो हीलए नोवि य खिसएन्जा , थंभे चे कोहं च चए स पुजजो. जे माणिया समये माणयंति, जण कन्न व निवेसयंति । जे माणए माणरिहे तवस्सी, जींदिए सच्चरए स पुज्जो तेसि गुरूर्ण गुणसायराण, सोच्याण मेहावी सुभासियाइं । चरे मुणी पंच-रए तिगुत्तो, चौकसाया-वगए स पुज्जो । 6 ॥ । 12 ॥ || 7 | | || 13 || || 14 || 108 109
Page #57
--------------------------------------------------------------------------
________________ गुरुमिह समये पडियरिय मुणी, जिणमय-निवणे अभिगम-कुसले । युणिय यमल पुरेकर्ड, भासुर-मौल गई गया ॥ त्ति बेमि ॥ 15 II ॥ ई विणयसमाहीए तइओ उद्दे सो समरो । 3 ॥ 9 | विनयसमाध्यियने चतुर्थ उद्देशः । सुर्य मे आउस ! तेणे भगवया एवमखाय इह खल थेरेहि भगवंतेहि चत्तारि विणय-समाहिढाणा पन्नत्ता, कयरे खलुथेरेडिंभगवंतेहिंचत्तारिविणय-समाहि-ढाणापत्ता. इम खलु ते थेरेहि भगवंतहिं चत्तारि विणयसमाहिटूठाणा पन्नत्ता, ते जहा-विणयसमाही, सुयसमाही, तवसमाही, आयारसमाही. विणए सुए ए तवे, आयारे निच्च-पंडिया अभिरामयंति अप्पाणे, जे भयंति जींदिया ॥ 1 /. चउविहा खलु विणयसमाही भवै, ते जहा अणुसासिजर्जतो सुसूसइ 1, सम्म संपडिवर्जाइ 2, वयमाराहै 3, नय भवै अत्तसंपन्ग्रहिए 4, चौल्थ पय भवै, भवै य एन्थ सिलोगो. पहेइ हियाणसासणुं, सुसूसइ ते च पुणो अहिटिए नय माण-मण मजजइ, विषय-समाही आयय|i 2 ॥. चउविहा खलु सुयसमाही भवै, ते जहा सुर्य मे 110 भविस्सइत्ति अझाइयळं भवई 1, एगग्नचित्तो भविस्तामित्ति अजझाइया भवै 2, अप्पाणे ठावैस्लामित्ति अजझाइयळुं भवै 3, किओ पर ठावैस्लामित्ति अझाइयवं भवै 4, चौल्थ पयं भवै, भवै य एन्थ सिलोगो. नाणमेगग्न-चित्तो य, ठिओ य ठाइ परे ! सुयाणि य अहिजित्ता, रओ सुय-समाहिए ॥ 3 ॥ चउविहा खलु तवसमाही भवै, ते जहा नो इहलोगठयाए तवमहिट्रिज्जा 1, नो परलोगठ्ठयाए तवमहिजिजा 2, नो कित्ति-वष्ण-ससिलोगद्वैयाए तवमहिट्रिआ 3, नन्नत्य निफ्फरकैयाए तवमिहिज्जिआ 4, चौल्य पयं भवै, भवै य एन्थ सिलोगो. विविहगुण-तवो-एय निर्च, भवाइ निरासए निर्जरट्टिए तवसा धुणई पुराण-पावर्ग, जुत्तासयातव-समाहिए 4 ॥. चउविहा खेलु आयारसमाही भवै. ते जहा नो इहलोगठ्ठयाए आयारमहिआइ 1, नो परलोगढयाए आयामहिद्धिज्जा 2, नो कित्ति-वष्ण-ससिलोगद्वैयाए आयामहिट्रिक्स 3, नन्नत्थ आरहंतेहि देहिं आयारमहिजिज्जा 4, चौल्थ पयं भवै, भवै य एन्ज सिलोगो. जिणवयण-रए अतिंतिणे, पडिपृष्णायय-मायट्रिए . आयारसमाहि-संवुडे, भवै य दते भाव-संधए ॥ 5 ॥. 11 1
Page #58
--------------------------------------------------------------------------
________________ || 3 || अभिगम चरिओ समाहिओ, सुविशुद्धो सुसमाठियप्पओ. विउल-हिय-सुघवतुं पुणो, कुबूइ सो पय-खेममप्पणो ॥ 6 ॥ जाइमरणाओ मुच्चै, इत्थत्यं च चया सव्वसो ॥ सिद्ध वा भवै सासए, देवे वा अपूरए महढिए त्ति बेमि II II ॥ ई विणयसमाहीए चउत्थो उद्देसो समरो ॥ 4 / | ई विणयसमाहीनाम नवमयणे समां ॥ । 4 ॥ 5 | बीयाणि सया विवर्जयेतो, सच्चित्त नाहारए जे स भिखू वहणे तस-थावरण होइ, पूढवि-तण-क-निस्ट्रियाणुं तख्ता उसियुं न भुंजे, नो वि पए न पयावए जे स भिक्ष्म रोइयनायपुत्त-वयणे, अत्तसमे मक्सिज्ज छम्पि काए । पंच य फासे महल्वया, पंचास-संवरए जे स भिखुं चत्तारि वसे सया कसाए, धुवाजोगी हविजज बुद्धवयणे । अहणे निजजाय-रूवरयए, गिणिजोगं परिवजए जे स भिफखू सम्मदिठी सया अमूढे, अस्थि हु नाणे तवे संजमे य । तवसा धुणै पुराणपावगं, मण-वय-काय-सुसंवुडे जे स भिखू तहेव असणुं पाणगं वा, विविहं खाइम-साइम लभित्ता । होही अठो सुए परे वा, ते न निहे न निहावए जे स भिकुन् । । 10 ॥ सभिक्षुअध्ययनम् ॥ * आधाक्षरो * nipu'ani'varo (5), चसततन (10), "asa"abhi& (15), u'alonanapataM (21). निखम्ममाणाइ य बुद्धवयणे, निर्च चित्तसमाहिओ हविज्जा । इन्चीण वसं न यावि छे, वंत नो पडियायै जे स भिकखू । 1 ॥ पुढवि न खणे न खणावए, सीओदगं न पिए न पियावएट् अगणि-सत्यं जहा सुनिसियुं, ते न जले ने जलावए जे स भिक्खु अनिलेण न वीए न वीयावए, हरियाणि न छिदे न झिंदावए । 6 ॥ 7 ॥ ॥ 8 || 112 113
Page #59
--------------------------------------------------------------------------
________________ | 14 || || 15 || | 10 || | 16 || तहेव असणं पाणगं वा, विविहं खाइम-साइमं लभित्ता छंदिय साहमिआण मुंजे, भोच्चा सझायरए य जे स भिकूखू न य वर्गोहियं कहं कहेजज्जा, न य कुखे निहुइतिए पसंते । संजमे धुवं जोगण जात्ते, उवसंते अविहेडए जे स भिकखू जो सहै हु गाम-कंटए, अफकोस-पहार-तजज्जणाओ यट् भय-भेरव-सद्-सध्धहासे, सम-सुह-दुख-सहे य जे स भिखू पडियुं पडिवर्जिया मसाणे, नो भीयए भयभेरवाइ दिअस्स । विविहगुण-तवो-रए य निर्च, न सरीर चाभिकंखई जे स भिमुख असईं वोसठ-चत्त-देहे, अफकुठे व हए व लूसिए वा. पुढवि-समे मुणी विजा, अनियाणे अकोहिले जे स भिखू अभिभूय काणु परीसहाई. समुद्धरे जाइ-पहाओ अप्पय T वीग् जाइ-मरणं महमय, तवे रए सामणिए जे स भिखू हत्य-संजए पाय-संजए, वाय-संजए संजदृदिए. अजप-रए सुसमाहियप्पा, सुन्नत्यं च वियाणइ जे स भिखू विहिम्मि अमुच्छिए अगिधे, annAyaEche पुलनिप्पलाए । कय-विकय-सशिहिओ विरए, सत्व-संगावगए य जे स भिखू अलोभिकुबू न रसेसु गिधे, उछुं चरे जीविय नाभिकंखे । इड्रिढुं च सक्करण-पूणे च, चए ठियप्पा अणिये जे स भिखू न पर वएजन्जासि 'अय कसीले', जेणन्न कुपेन्ज न त वएज्जा ! जाणिय पत्तेयं पुण्य-पावे, अज्ञाणे न समुक्कसे जे स भिखू न जाइम न य रूवमत्ते, न लाभमत्ते न सुएण मा मयाणि सवाणि विवजजइत्ता, धम्मझाण-2e य जे ते भिकुन् । 11 / ॥ 17 ॥ | 12 || || 18 || | 13 || | || 19 || 114 115
Page #60
--------------------------------------------------------------------------
________________ पयए अन्न-पर्य महामणी, धम्म ठिओ ठावथै परंपिने निफखम्म वजेन्ज कुसीललिंग, न यावि हासं कुहए जे स भिखू । 20 ॥ तं देहवासं असुई असाये, सया चए निचहियठियप्पा, छिदितु जाई-मरणस्स बंधणुं, उवै भिखू अपुणागम गई त्ति बेमि । 21 ॥ ॥ ई सभिमुख-अजक्यणुं दसम समै ॥ 10 । 1 ॥ श्रीदशवैकालिके प्रथम चूलिका ॥ इह खलु भो पल्लइएणे उप्पदुकुखेण संजमे अरैसमाव-चित्तेणं ओहाणुमएण्हिणा अणहाइएणुं चेव हरसिगयंकुस-पोपडागाभूआई इमाई अठारसठाणाइ सम्म संपडिलेहिअवाई भवंति, ते जहा-हं भो दुसमाए दुप्पजीवी (1) लहुसगा इत्तरिआ गिहीणुं कामभोगा (2) भुजजो ए साइबहुला मणुस्सा (3) इमे अ मे दुःखे न चिरकालोवठाईभविसइ (4) ओमजणपुरकारे (5) वंतस्स य पडिआयखुं (6) अहरगैवासोवसंपया (7) दुलहे खलुं भो गिहीणुं धम्म गिहवासमझे वसंताणं (8) आयंके से वहाय होई (9) संकष्प से वहाय होई (10) सोवफकेसे गिहवासे, निवकेसे परिआए (11) बंगिहवासे, मुखे परिआए (12) सावजे गिहवासे, अणवजे परिआए (13) बहुसाहारणागिहीणुं कामभोगा (14) पत्तेअंपुन्नपावे (15) अणिच्चे खलु भो मणुआण जीविए कुसग्गजलबिंदुचंचले (16) बहुं च खलु भो पावुं कम् पगडुं (17) पावाणंच खलु भोकडाणं कम्माणपुल्विदुच्चिशाणंदुप्पडिकंताणे वेइत्ता mukukho, nalthi अवेइत्ता, तवसा वा झोसइत्ता (18) अठारसम पयं भवै, भवई अ इत्य सिलोगो. आधाक्षरो * ज-पांच, चओवंपूमां (प), जजपु 'अज्जद (10), अम 'धईमुंई (15), नजई (18) जया य चयै धर्म, अणजजो भोगकारणा । से तत्य मुच्छिए बाले, आइ नावबुजझै । 1 ॥. जया ओहाविओ होइ, इंदो वा पडिओ छम । सबूधम्म-परिभठो, ए पच्छा परितम्पइ ॥ 2 ॥ जया अ वंदिमो होइ, परछा होइ अवंदिमो देवया व चुआ ठाणा, स पच्छा परितम्पइ ॥ 3 ॥ जया ए पूइमो होइ, पच्छा होइ अपूइमो. राया व रजू-पभठो, स पच्छा परितम्पइ ॥ 4 ॥ जया ए माणिमो होइ, परच्छा होइ अमाणिमो । सिद्धित्व कब्बडे छूढो, स परच्छा परितप्पा । 5 ॥ जया अ थेरओ होइ, समैफर्कत-जीवणो । मच्छुं गलुं गिलित्ता, ए पच्छा परिप्पइ ॥ 6 ॥ 116 117
Page #61
--------------------------------------------------------------------------
________________ जयो कु-कुटुंबस, कुतरीहि विहम्मऊट् हथी व बंधणे बधो, स पच्छा परिपूइ ॥ 9 ॥ पुत्त-दार-परिकिशो, मोहसताण-संतओ पंकोसनो जहा नागो, स पच्छा परितप्पइ ॥ 8 ॥ अजज आहं गणी हुंतो, भाविअप्पा bahusmRo । जैहं रमतो परिआए, साम जिणसिए ॥ 9 ॥ देवलोग-समाणो e, परिआओ महेसिणुं । रयाण अरयाणुं च, महानरय-सारिसो ॥ 10 भुजितु भोगाईं पसझचेयसा, तहाविहं कटु असंजमं बहुं ! गइ च गच्छ अणभिजिझए दुहं, बोही ए से नो सुलहा पुणो पुणो । 14 ॥ इमस्त ता नेरइअस्त जंतुणो, दुहोवणीअस किलसवत्तिणो . पलिओवम झिझै सागरोपम, किमंग पुण मजझ इमं मणोदुहं । ॥ 15 ॥ न मे चिर दुकुखमिर्ण भविसइ, असाया भोगपिवास जंतुणो । न चे सरीरेण इमेणविसइ अविस्मै जीविअ-पजवेण मे । 16 | जसेवमुप्पा उ हविज्ज निच्छिओ, चइज्ज देहं न हु धम्मसासणुं । तुं तारिस नो पैलंति इंदिआ, उर्जितवाया व सुदंसणुं गिरि । 17 ॥ इच्चेव संपस्सिअ बुद्धिम नरो, आय उवाय विविहं विआणि । काएण वाया अदु माणसेणं, तिगुत्तिगुत्तो जिणवयण-महिट्टिआसि त्ति बेमि ॥ 18 ॥ ई सिरिदसयालिए इवका पढमा चूला समत्ता 1 ॥ (काव्य) अमरोवम जाणिए सुफखमुत्तम, रयाण परिआइ तहारयाणुं । निरओवम जाणिए दुफखमुत्तम, रमिज्ज तख्ता परिआइ पंडिए धम्मा भा सिरिओ अवेय, जन्नग्नि-विजझाए-मिव-प्पते हीलंति शुं दुब्रिहिए कुसीला, दाढुढिए घोरविर्स व नाग बहेव धम्मो अयसो अकित्ती, दुग्रामधिर्ज च पिहुज्जईमि । चुअस्य धम्माल अहम्मसेविणो, संभित्रवित्तस्स य हिठओ गइ 118 । 11 ॥ | 12 // | 13 || 119
Page #62
--------------------------------------------------------------------------
________________ | 8 || | 9 || // श्री दशवैकालिके द्वितीया चूलिका ॥ * आधाक्षरो छे cU'aNu aNu'ta'ani' (5), आऽअम 'नगिन (10), saMzokiMjaja"appA' (19). चूलिए तु पवफखामि, सुए केवलि-भासिकं । जे सुणिनुं सुपुष्णाणुं, धुम्म उपूजजए मंइ ॥ 1 ॥ अणुसोअ-पाइ -बहुजईमि, पडिसोअ-लद्ध-लखेणुं ! पडिसोअमेव अप्पा, दायव्यो हौ-कामेणुं । 2 ॥. अणुसोअसुहो लोओ, पडिसीओ आसवो सुविहिआणं.. अणुसीओ संसारो, पडिसोओ तस्स उत्तारो ॥ 3 ॥. तख्ता आयार-परकुकमेणं, संवर-समाहि-बहुलेणुं । चरिआ गुणा अ नियमा e, हुंति साहूण दढव्वा ॥ 4 ॥ अनिएए-वासो समुआण-चरिआ, अनाय-उछुं पठरिया अ । अप्पोवही कलहविवजजणा a, विहारचरिआ इसिणुं पसंस्था । 5 ॥ आइ-ओमाण-विवज्जणा a, ओसन्न-दिक्राहड-भत्तपणे संसट्टकम्पण चरिजज भिक्खु ताय-saMsaOM जै जइजा अम-मंसासि अमछरीआ, अभिखणुं निविगईं गया अने अभिखणुं काउस्सग्नकारी, सजझायोगे पयओ हवि7 न पडिविज्जा सयणासणाइ, सिज्ज निसिजर्ज तह भत्तपाछुं ! गामे कुले वा नगरे व देसे, ममत्तभाव न कहिं पि कुजा गिहिणो आवडिए नकुजजा, अभिवायण-वंदण-पूअणं वा असंकिलिहिं समुं वसिजजा , मुणी चरित्तस्स ज न हाणी न या भेजा निर्णि सहाय, गुणाहिए वा गुणओ समं वा । इफको वि पावाइ विवजजयंतो, विहरिजज कामसु असक्कमाणो संवच्छर वा वि पर पमाणे, बीए चे वास न तहि वसिजज । सुरस्त मग्गण चरिन्ज भिखू. सुरस्स अल्यो जह आणवेइ जो पुल्वरत्तावररत्तकाले, संपिकुखए अप्पग-अप्पगेण । किं मे कडुं किं च मे किच्चसेस, किं सक्कणिज न समायरामि । ॥ 10 ॥ | ॥ 11 | | || 12 || 120 12 1
Page #63
--------------------------------------------------------------------------
________________ गुरु-स्तुति हे गुरु ! तव मूर्ति अद्भुत, ध्यान का यह मूल है, हे गुरु ! तव चरण अद्भुत, पूजना के मूल है; हे गुरु ! तव वचन अद्भुत मंत्र के ये मूल है, कलापूर्णसूरी ! गुरुदेव ! तू अद्भुत भक्ति-फूल है । किं मे परो पासइ किंच अप्पा, किं वाहं खलिए न विवजयामि । इव सम्म अणुपासमाणो, अणागये नो पडिबंध कुजा ॥ 13 ॥ जत्थव पासे कई दुष्पत्ति, काण वाया अदु माणसेणुं । तथैव धीरो पडिसाहरिज्जा, आइत्तओ खिप्पमिव खलीप्स ॥ 14 ॥ जल्सेरिस एग जींदिअल्स, धीमओ सपुरिसम्स निर्च । तमाठु लोए पडिबुद्धजीवी, सो जीआइ संजम-जीविएणे । / 15 ॥ अप्पा खलु समय रखिएवो, सविदिएहि सुसमाहिएहि । अरश्मिओ जाइपहं उइ, सुरखिओ सल्वदुहाण मुइ त्ति बेमि । 16 ॥ ॥ ई सिरिदसआलिए विविश्चरिआ बीआ चूला समत्ता ॥ 2 / //ई दसआलिए मूलसूत्त समै II 'है तू ही ब्रह्मा तू ही विष्णु, तू ही है शंकर यहां, तू ही है परब्रह्म' गुरु की, है स्तुति यह अन्य में; पा कर तुम्हें गुरुदेव ! प्यारे ! हूं बना अतिधन्य मैं, अध्यात्मयोगी श्रीकलापूर्णप्रभु ! तुझको नमन । 'गुरु' शब्द का संदेश सुन लो : है रहस्यों से भरा, 'गु' गुणातीत 'रु' रूपातीत है प्रभु सोचो जरा; प्रभु प्राप्त करना हो अगर सेवो गुरु, गुरु द्वार है, कलापूर्णसूरि गुरुदेव को वंदन करो, उद्धार है । तू दीप है, तू देव है गुरु ! तू ही दिव्य प्रकाश है, तू मात है, तू तात है गुरु ! तू ही चित्त-उल्लास है; तू स्वर्ग है, तू मुक्ति है गुरु ! तू धरा-आकाश है, कलापूर्णगुरुवर ! तू अहो ! अद्भुत भक्ति-विकास है। 12 2
Page #64
--------------------------------------------------------------------------
________________ रोती-रोती गंगा बोली : हो गई हू~ आज मैं मैली, जल है दूषित सर्वथा मम, शुद्धि नष्ट हो गई मेरी; मत रो ओ गंगा मैया ! शुद्धि अभी सुरक्षित है, कलापूर्णसूरि नाम की गंगा, इस धरती पर बहती है। (रो रो ओ गंगामैया ! शुद्धि कभी सुरक्षित थी, कलापूर्णसूरि नाम की गंगा, इस धरती पर बहती थी.) - रचयिता : श्री मुक्ति/मुनि मां ! तूने अति वेदना प्रसव की जो भोग ली, ना गिनूं, सूखाया अपना शरीर कपर्3e धो धो उसे ना गिनूं ढोया जो नव मास गर्भ उसका भी एक कर्जा बना, पाऊं उन्नति तो भी ना भर सकू, हे मां ! तुझे वंदना. - हिन्दी अनुवाद : मुक्ति । मुनि । 'मां' : पुत्र की दृष्टि में पू. मां महाराज के कालधर्म के बाद पू.पं. कल्पतरुविजयजी का संवेदनात्मक एक पत्र... मातृवंदना आस्तां तावदियं प्रसूति-समये दुर्वार-शूलव्यथानैरुच्ये तनु-शोषणं मलमयी शय्या च सांवत्सरी । एकस्यापि न गर्भभार-भरण-क्लेशस्य यस्याः क्षमो यातुं निष्कृतिमुन्नतोऽपि तनयः तस्यै जनन्यै नमः । / - A. शंकर (शार्दूलविक्रीडितम् ) मा, ते दु:सह वेदना प्रसवनी जे भोगवी ना गणुं, काया दीधी नीचोवी ना कहुं भले ते धोई बाळोतियां; आ जे एक ज भार मास नव तें वेक्यो हुं तेनुं ऋण, पाम्यो उन्नति तोय ना भरी शकुं ते मा ! तने हुं नमुं. - शुभराती अनुवाह: म वे सादर अनुवंदना । - मां महाराज गये, भीतर के मनः-प्रदेश को भीगा-भीगा करता एक वात्सल्य-निर्झर सदा के लिए लुप्त हो गया । भले दूर हो, साथ में न हो तो भी मां का अस्तित्व मन को एक बलप्रद व आनंद-प्रद बनता अस्तित्व है। अंदाजन 3-30 से 4-30 तक शाम को हम तीनों भाई भरूच होस्पिटल में मां महाराज के पास ही थे। अंतिम सांस तक उन्हें देखते रहे । आत्मा का निर्गमन तो नहीं दिखता, लेकिन श्वास-प्राण की विदाई किस 124 125
Page #65
--------------------------------------------------------------------------
________________ प्रकार होती है, वह naz2अर के सामने देखा । मृत्यु को इतनी निकटता से देखने का यह पहला अवसर था । मां ने अंतिम सांस ली और आंखें भर गई - एकदम, हृदय गद्गद हो गया । मन के भीतर शूनकार छा गया । बंध आंखों में आंसु बहाये - भीतर अंधकार के अलावा कुछ भी नहीं था । सर्व संबंधो में सर्वोत्कृष्ट संबंध मां का है। चाहे जैसे संयोगो में मां ही ऐसी होती है जो अपने संतान का आत्यन्तिक रूप से हित ही चाहती है। मां की उपमा हम भगवान को देते है, गुरु को देते है, लेकिन मां को किसकी उपमा दी जाय ? मां को कोइ विशेषण की, उपमा की जरूरत नहीं है। मां निरुपम है। कितना कष्ट सह कर वह जन्म देती है? कितना कष्ट सह कर वह अपने संतानों का पोषण करती है। कितने कष्ट सह कर उन्हें वे आत्मनिर्भर बनाती जिनके उपकार का बदला न दिया जा सके ऐसी मां चली जाय तो किस पुत्र के हृदय को झटका न लगे? 99 दिनों में दोनों शिरछत्र चले गये । भाविभाव कौन मिटा सकता है ? वे (मां महाराज) मानो हम दोनों भाईओं की प्रतीक्षा करते ही बैठे हो, वैसे हमें देख कर एकदम प्रसन्न हुए, सुखसाता पूछी, अपनी तकलीफ की बात कही । उपयोग नवकार के श्रवण - स्मरण में ही था । हमने भी एक घंटे तक नवकार सुनाये । निर्मोही मां हमें छोर्3a कर चल बसी । बस ! अंतिम दिन में अंतिम तीन घंटे उनके पास द्रव्यतः हमारा आगमन हुआ और भावत: नवकार मंत्र का श्रवण कराया । इस प्रकार हम उनकी समाधि में सहायक बने उसका आनंद भी रहा । / आनंद और विषाद के मिश्र भावों में मन उद्विग्न - गमगीन रहा । स्वर्गस्थ पिता गुरुदेव और मां महाराज स्वर्गलोक में से हम पर कृपा - वृष्टि करते रहे और हमें संयम के मार्ग पर सत्त्व, जिम्मेदारी की समझ और शक्ति मन को निर्मलता व निश्चलता प्रदान करते रहें, इसी आंतर भावना के साथ रुकता हूं। - पं. कल्पतरूविजय हमें धर्म के संस्कार मां ने ही दिये, दीक्षा के भाव भी मां ने ही जगाये । मां ने अगर दीक्षा न ली होती तो हम कभी दीक्षा नहीं lete। 126 127
Page #66
--------------------------------------------------------------------------
________________ मां महाराज को पालखी में बिठाने का चढावा : 1,30,000/- (धीरुभाई कुबडीआ) * अग्नि-संस्कार का चढावा : 14,60,000/- (हितेशभाई गढेचा) * दूसरे 14/15 चढावे हुए । कुल Aya 18,80,000/- रू. * जीवदया का फंड : 5 लाख से उपर हुआ । कुल मिलाकर 24 लाख रूपये हुए। मां महाराज की समाधि उत्तम थी। पू. मां महाराज के पवित्र देह का भरूच पिंजरापोल के परिसर में चंदन की चिता में अग्निदाह हुआ।