Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala
Catalog link: https://jainqq.org/explore/020759/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ShriMahiyeJain ArachanaKendra NAANANAPNAANAANAANAANAANANANAANAANAANANANAR श्रीस्तोत्ररत्नाकरद्वितीयभागः सटीकः। ONARTANJANAANANAD न श्रीजिनवल्लभसूरिकृतेन प्रश्नोत्तरैकषष्टिशतेन श्रीजयतिलकसूरिकृतैश्चतुर्हारावलीचित्रस्तवैः, पूर्वसूरिविहितप्रश्नावल्या, श्रीपार्श्वचन्द्रकविकृतमहावीरस्तोत्रेण श्रीवर्द्धमानस्तोत्रद्वयेन श्रीपार्श्वजिनस्तोत्रषट्केन संगृहीतःश्रीनेमिस्तवेन विहरमाणस्तवेन एकाक्षरविचित्रकाव्येन षट्श्लोकीचतुःश्लोकीस्तुतिभ्यां च मिलितः। प्रसिद्धक:-श्रीयशोविजयजैनसंस्कृतपाठशाला-म्हेसाणा इदं पुस्तकं शाह वेणिचन्द सुरचन्द, सेक्रेटरी श्रीजैनसंस्कृतपाठशाला इत्यनेन निर्णयसागरमुद्रणालये कोलभाटवीथ्यां २३ तमे गृहे रामचंद्र यशवन्त शेडगेद्वारा मुद्रयित्वा प्रकाशितम् प्रति ५००. All Rights Reserved. Price Annās. वीरसंवत् २४४० विक्रमसंवत् १९७० ईखी १९१४ NURUNUMURUMUNUMUNUNUNUNUNUNUNUR DANANAWARANAMANNA For Private And Personlige Only Page #2 -------------------------------------------------------------------------- ________________ hahanan Acharyashnasagan Gyaan For Private And Personlige Only Page #3 -------------------------------------------------------------------------- ________________ उपोद्घातः। वन्दे वीरम् सुधारसतिरस्कारिणा साहित्यरसेन आत्मबलं परिपोप्य परिपोप्य परमकाष्ठां सम्पादनीयमित्येतत्सिद्धान्ते अन्यसाहित्यदिदृक्षोपशमनपरिपोषणयोरभ्युपायतया, कृतितत्कर्तृगौरवप्रख्यापनकवीजतया च अलब्धव्यावहारिकरूपत्वात् खल्पप्रचारां शास्त्रमात्राधारां भूयिष्ठसिद्धान्तरत्नगर्भा आर्यावर्तीयप्राचीनार्वाचीनबहुसंख्यकदार्शनिकसंख्यावत्सत्कृता, देशान्तरीयैरपि विद्वद्भिः समाहृतां कोमलालापां श्रुतिप्रियां शब्दसंक्षेपेऽपि गम्भीरार्थी कामदुघाकल्पां, गीर्वाणगिरं कोषवर्धनद्वारा समुपासितुकामतया च वाचनाध्ययनमननादिभिः सर्वोऽपि वाचकवर्गः शब्दरचनार्थयोजनागोचरव्युत्पत्तिभाग् भवतु इति धिया च शब्दार्थतदुभयालङ्कारैरलङ्कतान् रमणीयार्थान् कतिपयान् पुरातनेदानीन्तनग्रन्थान् यथासंभवटीकानुवादकलितान् मुद्रयित्वा प्रकाशपथमानेतुं धृतहस्तकार्यभाराः वयं यथाशक्ति प्रयतामहे । श्रीमन्त इव तदितरेऽपि बद्धसाहित्य-| प्रेमाणः साहित्यविनोदात् वञ्चिता मा भूवन् इतिविचार्य स्वल्पमूल्यता निर्मूल्यता च व्यवस्थापिता बर्तते ॥ | भिन्नभिन्नाचार्यप्रणीतभक्तिरसमूर्तिभूतानेकस्तोत्रसङ्घहरूपे स्तोत्ररत्नाकरद्वितीयभागनामधेये अस्मिन् पुस्तकरले यानि यावन्ति याशि च स्तोत्राणि सङ्गृहीतानि सन्ति तानि सर्वाण्यपि सादरं विलोकन्तां प्रेक्षावन्तो वाचका इत्यतोऽधिकं किञ्चिदपि नतरां समीहामहे । अस्मिन् स्तोत्रसङ्घहद्वितीयभागनामके पुस्तके खोपज्ञटीकोपेतः चैत्यवासीयश्रीजिनेश्वरसूरिशिष्यश्रीमदभयदेवपादच्छात्रखरतरगच्छीयश्रीमजिनवल्लभरिप्रणीतःप्रश्नोत्तरैकषष्टिशतकनामकः ग्रन्थः प्रथमतया निवेशितश्चकास्ति, यदीयास्सर्वेऽपि श्लोकाः प्रश्नमयास्सन्ति, उत्तराणि तु टीकायां संक्षेपेण एकैकस्मिन् । For Private And Persons Only Page #4 -------------------------------------------------------------------------- ________________ ShriMahanuarJain.ArachanaKendra hchyan lagun Gym उपोद्घातः RECESSA प्रश्नशतक. पदे योजितानि, तानि च पदानि शृङ्खलाकमलादिचित्रालङ्कारचित्रितचित्रकाव्यरूपाणि सन्ति । तानि तानि च सर्वाणि चित्राणि ग्रन्थादौ दृष्टि- पथमायास्यन्ति । निभालनीयं निष्णातानां नितरामत्र प्रान्ते श्रीमद्भिरेव ख्यापितं श्रीमदभयदेवगुरोविद्यार्थित्वमात्रं शिष्यत्वं तु श्रीजिनेश्वराणामिति । ॥१॥ Pएवमागमिकगच्छीयश्रीजयतिलकसूरिविनिर्मितः खोपज्ञटीकासंबलितः चतुर्हारावलीचित्रस्तवः द्वितीयतया स्थापितोऽस्ति, यस्मिन् अतीतानाग तवर्तमानविहरमाणशाश्वतजिनानां चतस्रश्चतुर्विंशतिका विद्यन्ते, प्रत्येकं श्लोके च द्वयोयोस्तीर्थकृतोरतिभक्तिभरेण चमत्कारकारिणी स्तुतिदरकारि, पादचतुष्टयायन्ताक्षरग्रहणेन पुनः स्तूयमानयोराद्यन्तयोः प्रभवोर्नाम्नी अपि अभिव्यज्यते । तथा पूर्वसूरिविरचिता प्रश्नावलिः खोपः ज्ञावचूरिशालिनी तृतीयतया पनिवेशिता, मौलिकं वस्तु नाममात्रादेव स्पष्टं उत्तराणि पुनस्सविशेषतया द्वादशाक्षर्यामेव गुम्फितानि, तदर्थः । पुनः क्लिष्टतया खयमेव स्फारितोऽस्ति । तथा आदिपदव्यपदेश्यं गयरायंस्तोत्रं सावचूरिक चतुर्थतया न्यधाथि, तच्च संस्कृतव्याख्याभागि प्राकृतमयं यमकपदसंनिवेशितं बहु रमणीयमस्ति । तथा पूर्णिमागच्छीयश्रीभावप्रभकृतटीकाकलितं श्रीपार्श्वचन्द्रग्रथितं महावीरस्तोत्रं पञ्चमतया खिरीकृतं वरीवर्ति, तत्पुनः सारस्वतसंज्ञाधिकारसूत्रसंकलितपदमयं समस्ति । तथागयकलहादिपदतया गयकलहनामकं महावीर| स्तोत्रं प्राकृतमयं संस्कृतावचूरिशालितं षष्ठतया, सटीकं पुनः नेमिजिनस्तोत्रं नमरूपनिजद्वयक्षरमात्रखचितं सप्तमतया, टीकासंटकितं पार्श्वजिनसमस्यामयं स्तोत्रं पुनरष्टमतया, टीकासंयुक्तं एकाक्षरविचित्रकाव्यं यदीयस्य एकैकस्य काव्यस्य अरनाथब्रह्मविष्णुमहेश्वरपराः चत्वारोऽर्थाः समुल्लसन्ति तत् नवमतया, टीकासहिता द्विखरत्रिव्यञ्जनाश्रिता श्रीमद्भगवत्स्तुतिरूपा षट्-श्लोकी पुनर्दशमतया, यमकालङ्कारमयी तीर्थकरस्तुतिभूता सटीका चतुःश्लोकी पुनरेकादशतया च संकलितास्सन्ति । तथा श्रीमच्चारित्रोदयवाचनाऽऽचार्यविनेयश्रीसूरचन्द्रउपनिबद्धः | सटीकः श्रीवर्द्धमानजिनस्तवः श्रीफलवद्धिपार्श्वनाथजिनस्तवश्च द्वादशत्रयोदशतया विनिहितोऽस्ति । तथा श्रीपार्श्वजिनस्तवत्रयी टीका C RECAREE For Private And Personal use only Page #5 -------------------------------------------------------------------------- ________________ ShriMahanuarJain.AraddhanaKendra Achana Shaun Gym सहचरिता चतुर्दशतया, विहरमाणजिनस्तुतिश्च पञ्चदशतया प्रापितस्थाना विद्यते, तदेवं संस्कृतव्युत्पित्सूना विद्याप्रेम्णां भूया समुपकार जनयितुमलंभवन्तः लघवो लघुतराश्च किन्तु प्रचुराश्चर्यजनकशब्दसंघटनप्रकारार्थयोजनक्रमाभ्यामतिरुचिराः ग्रन्थाः समय संशोध्य पाकाश्य | नीयन्ते । मुद्रणसंशोधनप्रमादाद्यायातं दूषणं यदि कश्चिदपि विपश्चित् सूचयिष्यति तदा द्वितीयस्थामावृत्तौ तन्निराकृत्य मुद्रणं कारयिष्यते । अस्स ग्रन्थस्य मुद्रणे पुस्तकप्रदानेन मुनिश्रीभक्तिविजया यन्त्रालयप्रेषणोचितपुस्तकादर्शनिरीक्षणेन मुनिश्रीकल्याणविजयाः महाशस्य च |साहायकं दत्त्वा मुनिपदसमुचितं ज्ञानार्चनं बहुमानपुरस्सरं कृतवन्तस्ते अस्मान् सततमुपकृतिपथे निवेशयन्तेतराम् । निवेदकाः-प्रसिद्ध कर्तारः। For P e And Person Use Only Page #6 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Actuarya-ShakalthssagarsunGyanmandir प्रश्वशतक. अनुक्रम णिका. ॥२॥ श्रीस्तोत्ररत्नाकरस्यानुक्रमणिका । नामवर्गः पत्राः नामवर्गः उपोद्घातः ७ श्रीनेमिजिनस्तवः जातिचक्रादियन्त्राणि ८ श्रीसमस्यामयपार्श्वजिनस्तवः १ श्रीजिनवल्लभसूरिकृतप्रश्नशतम् २ श्रीजयतिलकसूरिकृतचतुर्हारावलिचित्रस्तवः ९ एकाक्षरविचित्रकाव्यम् ३४-५४ १ वर्तमानजिनचतुर्विशतिका १० द्विखरत्रिव्यञ्जनयुक्तषट्श्लोकी २ अतीतजिनचतुर्विशतिका ११ चतुःश्लोकीस्तुतिः ३ अनागतजिनचतुर्विंशतिका १२ श्रीवर्द्धमानजिनस्तवः (निर्वर्यः) ४ विहरमाणशाश्वतजिनस्तुतिः १३ श्रीफलवद्धिपार्श्वजिनस्तवः ३ प्रश्नावलिः ४ गयरायस्तवः १४ श्रीपार्श्वजिनस्तवः (वरसंवरसं) ५९ ५ श्रीपार्श्वचन्द्रकृतं महावीरस्तवनम् १५ श्रीपार्श्वजिनलघुस्तवः भावप्रभविरचितटीकासहितम् १६ श्रीशद्धेश्वरपार्श्वजिनस्तवः ६ श्रीगयकलहंमहावीरस्तवः ६५ । १७ श्रीविहरमाणविंशतिजिनस्तवः For Private And Personlige Only Page #7 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharya h a nya ॥ प्रश्नकषष्टिशतकान्तर्गत जातिचक्र संग्रहः॥ श्लोक ६ । वी झावि हुँदै ति पा' शृंवलाजातिः श्लोक १२ मन्धानजाति: श्लोक १४ अष्टदलकमलम् श्लोक २० विपरीतमष्टदलकं श्लोक १० मन्थानजाति: वि स्ना ग या न | ता म स | बा For Private And Personlige Only Page #8 -------------------------------------------------------------------------- ________________ जाति श्लोक २६/ पद्मजातिः द्वादशपत्रं कमलं संग्रहः चक्र ॥७॥ श्लोक ३६ ग्रा हत्या) ना श्लोक ३२ मन्थानान्तरजाति: श्लोक ४७ व्यस्तं कमलमष्टदलम्. म न | ता अष्टदलं कमलं For And Persone ly Page #9 -------------------------------------------------------------------------- ________________ ShriMahiyeJain ArachanaKendra Acharyashnasagan Gyaan लोक ५८-५९ षोडशदलं कमल विपरीत मुगलस्थापनम् कजाक्षीबाचास्मानइहसहसाचुक्षभदरे। श्लोक ६३ श्रृंखलाजातिः सरि मार मयले नै मनोनः श्लोक ६९ मन्थानान्तरजातिः श्लोक १ श्रृंखलाजातिः भाभारत सनि ले मनासि श्लोक ७४ मन्थानान्तरजातिः श्लोक ६१ सामन्धानजातिः नी शा की | 4 For Private And Personlige Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जाति चक्र ॥ ८ ॥ श्लोक ७७-७८ स्प ता क्ष ते ल मा षोडशदलं कमलं विपरीतं श्लोक ११८ ह तू कृ ले लो www.kobatirth.org अष्टदलं विपरीतं कमलं ४ श्लोक १३२ मायान म दनदा का म्य या मन्थानजातिः For Private And Personal Use Only श्लोक १३३ 뇌쇠적 석회에 ये रता जि नमते मन्थानजातिः Acharya Shri Kallissagarsun Gyanmandir संग्रहः Page #11 -------------------------------------------------------------------------- ________________ श्लोक १३८ श्लोक १९ श्लोक१४३ श्लोक१४५ 의사의 tot सा तागल मरक सामधा रि मा त्वया कालिदास कविना हसा) 44 मो या मा तां मन्थानजातिः मन्थान जातिः मन्थानान्तरजातिः पद्मजातिः Page #12 -------------------------------------------------------------------------- ________________ ShriMahiyeJain ArachanaKendra टीकान्तरे - सा | मन्थानान्तरजाति मन्थानान्तरजातिः जातिचक्र ॥९॥ ___ श्लोक १५२ मन्थानजातिः संग्रहः | तामसहसा श्लोक १९७ मा पद्मजातिः श्लोक १४७ पद्मजातिः श्लोक १५४ मन्थानान्तरजाति: For Private And Personlige Only Page #13 -------------------------------------------------------------------------- ________________ ShriMahiyeJain ArachanaKendra Acharyashnasagan Gyaan चतुर्हारावली चित्रस्तवान्तर्गतजातिचक्रम्. प्रथमहारावली श्लोक १३ पद्मजातिः द्वितीय हारावली श्लोक १३ स्वस्तिक जाति नमस्त के न सीFAL/ न 298A 되니 ननतातीम्यमा नरानराणामम 여 १/ SA NEB 사 이 न ते न तो For Private And Personlige Only Page #14 -------------------------------------------------------------------------- ________________ ShriMahiyeJain ArachanaKendra संग्रहः जातिचक्र ॥१०॥ तृतीय हारावली श्लोक १३ बजबन्ध विचित्र जानिः चतुर्थ हारावली श्लोक १३ बन्धुक स्वस्तिकचित्र स्थापना. च्या जि ना मे अभवं रास्थियेन स्थिभदाशदेपत्तो J रेसुय: शिल्प ) al (पाव्य से जब दार/ना दिधर्मा न्वित धी न भाभि For Private And Personlige Only Page #15 -------------------------------------------------------------------------- ________________ ॥ श्रीजिनवल्लभसूरिविरचितम् ॥ ॥ प्रश्नशतम् ॥ SABASSAGAR ॥सावरिकम् ॥ स्वस्तिश्रीपार्श्वमानम्य, धनकान्तिविराजितम् । पङ्कमातङ्गपश्चास्य, नमामि पुण्यभास्करम् ॥१॥ क्रमनखदशकोटीदीप्रदीप्तिप्रतान-दशविधतनुभाजामुज्वलं मोक्षमार्गम् । पृथगिव विदिशन्तं पार्श्वमानम्य सम्यक्, कतिचिदबुधबुये वच्यहं प्रश्नभेदान् ॥१॥ __ अवचूरिः-अहं श्रीजिनवल्लभसूरिः, कतिचित्प्रश्नभेदान्, वच्मि कथयिष्यामि । वर्तमानायां भविष्यतीरूपं । किं कृत्वा ? पाच पार्श्वनाथमानम्य सम्यक् नत्वा । कथं ! सम्यक् चारु यथा स्यात्तथा। किं कुर्वन्तं पाई ? दशविध For Private And Personale Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जिनवल्लभ॥ १ ॥ www.kobatirth.org तनुभाजां भवनपतिव्यन्तरज्योतिष्कवैमानिकदेवं तिर्यमनुष्याणां पुंस्त्रीनपुंसक रूपाणा पृथग् मेदानामुजवलं निर्मलं, मोक्षमार्ग मुक्तिपथं पृथगिव भिन्नमिव विदिशन्तं प्रकाशयन्तं । कैः कृत्वा १ क्रम० क्रमाणां चरणानां नखाः क्रमनखाः, दश च ते क्रमनखाश्च तेषां कोटी अग्र, दीप्राणि च तानि दीप्तीनां प्रतानानि क्रम० तैः कृत्वेत्यथः । क्रमाणामित्यत्र बहुवचनं पूज्यत्वसूचकं । यथा कल्याणमन्दिरस्तोत्रे - 'यद्यस्ति नाथ भवदङ्घ्रिसरोरुहाणां' इतिवचनात् तीर्थकृतां पादाः सर्वेषां पूजनीया इति भावः । इति प्रथमश्लोकार्थः ॥ १ ॥ कीपुस्तनुभृता मैथ शिल्पिशिक्य- देहानुदाहरति काध्वनिरत्र कीदृक् ? | काश्चारुचन् समवसृत्यवनौ भवाम्बु- मध्यप्रपातिजनतोद्धृतिरज्जुरूपाः १ ॥ २ ॥ अव० – “जिनर्दन्तरुचैयः” । तनुभृतां शरीरिणां वपुः शरीरं कीदृक् स्यात् ? जिनत्, हानिं गच्छत् । ज्या हानौ धातुः । शतृ प्र० नाविकरणे गृहिज्यावयीत्यादिना ( ४-१-७१ ज्यान्येव्यधिव्यचिव्यथेरिः ) संप्रसारणं । तद्दीर्धेत्यादिना ( ४-१-१०३ दीर्घमवोऽन्त्यम् ) दीर्घत्वं । प्वादीत्यादिना ( ४-२-१०५ प्वादेईस्वः ) ह्रस्वत्वं । क्यादीत्यादिना ( ४-३-९४ इडेत्पुसि चातो लुक् ) आकारलोपः । रुश्च चश्च यश्च रुचयाः तेऽन्ते यस्य काध्वनेः । ततो यथा| क्रमं कारु काच काय इति भवति । अईद्दशनदीप्तयः ॥ २ ॥ १ कारुः शिल्पी, काचः शिक्यं, कायो देहः । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir प्रश्नशतम् ॥ १ ॥ Page #17 -------------------------------------------------------------------------- ________________ ShriMahavir JanArchanaKendra Acharshagan Gyaan C सश्रीकं यः कुरुते स कीह-गित्याह जलचरविशेषः । अप्सु ब्रुडन् किमिच्छति,' कीहक्कामी च किं वाञ्छेते ? ॥३॥ अव०-"समुद्रतरण" सह मया लक्ष्म्या वर्तत इति समः, तं करोतीति णिज् । ततः क्विप् सम् । उद्रः कश्चिजलचरजीवविशेषः, हे उद्र।तरणं प्लवनं। सह मुदा हर्षेण वर्तते यः स समुत् कामी । रते मोहने रणं युद्धं रतरणम् ॥३॥ कीहक् पुष्पमलिब्रजोन भजते?वर्षासु केषां गति-न स्यादध्वनि ?कं श्रितश्च कुरुते कोकं सशोकं रविः । लकेशस्य किल खसारमकरोद्रामानुजाकीदृशी?, केषां वा न मनो मुदे मृगदृशःशृङ्गारलीलास्पृशैः || | अव०-"अपरागमनंसी" द्विळस्तसमस्तजातिः । न विद्यते परागः किञ्जल्को यस्मिंस्तदपरागं । अनसां शकटानां । अपरस्यां दिशि योऽगः पर्वतः सोऽपरागस्तं । अनसां नासारहितां न विद्यते नासा यस्याः सा । नासिकाया नम् बहुव्रीही आप च । अपगतो रागो मनसि चित्ते येषां, अपगतरागं मनो येषां इति वा तेऽपरागमनसस्तेषां ॥४॥ प्रभविष्णुविष्णुजिष्णुनि, युद्धे कर्णस्य कीदृगभिसन्धिः? । नकुलकुलसंकुलभुवि, प्रायः स्यात्कीदृगहिनिर्वहः ? ॥ ५॥ * जलचरविशेषः प्रश्नं कुरुते सश्रीकं यः कुरुते स कीदृक् इति, तत्र जलचरामन्त्रणेन प्रश्नोत्तरं वाच्यं यथा-हे उद्र! जलचरविशेष इति टीकान्तरम् । -04-RRICCCCESSORSCISCRESS For Private And Personlige Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जिनवल्लभ॥२॥ www.khatirth.org अव० – “विलसदनरतः " द्विः समस्तः । अः विष्णुः, नरः अर्जुनः, अश्च नरश्च अनरौ, विलसन्तौ च तौ अनरौ च विलसदनरौ, तौ तस्यति (स्यामि) क्षयं नयती (यामी) ति, धातुत्वान्न दीर्घः । वि (बि) लसदनरतः छिंद्रगृहासक्तः॥५॥ तो ब्रह्मस्मरौ' के रणशिरसि जिताः ? केन जेत्राह विद्रों - १ द्यानं स्यान्न की जलधिजलमहो कीदृशं स्यान्न गम्यम् ? | को मां वक्त्याह कृष्णः ? क्व सति पटु वचः ? स्यादुतः केन वृद्धिस्त्याज्यं कीदृक् तडागं ? नतिमति लघुका किं करोत्युत्कटं किं ? ॥६॥ अव०—“वीराज्ञा विनुदति पापं” शृङ्खला जातिः ( वी -वीरां राज्ञा-ज्ञावि विनु- नुदै- दैति - तिपा-पापम् । १० ) उश्च इश्च वी हे वी। वीराः सुभटाः । केन जेत्रा ? राज्ञा भूपेन । जानातीति ज्ञः हे ज्ञ । न विद्यन्ते वयः पक्षिणो यत्र तत् अवि उद्यानं न भवति । विगता नौर्वेटिका यत्र तत् विनु । नौतीति नुत्, हे अ विष्णो, यस्त्वां नौति स वक्ति । दति दशने सति पटुवचनो भवतीत्यर्थः । दन्तस्य दतृ इति दत् । तिपा तिप्प्रत्ययेन उतो वृद्धिरित्यादिना ( ४-३-५९ उत + बिलगृहनिवासी । * ब्रह्मकामौ पृच्छां कुरुतः केन जेत्रा रणसीम्नि के जिता इति, उत्तरं ब्रह्मकामामन्त्रणपूर्व वाच्यं हे वी राज्ञा वीराः, उर्ब्रह्मा इः कामः ततो द्वन्द्वे वी, एवमन्यत्रापि ब्रूते पृच्छति अप्राक्षीत् प्राहेत्यादिषु पृच्छा कर्तृसंबोधनपूर्वमेवोत्तरं देयं इति टीकान्तरम् । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir प्रश्नशतर ॥ २ ॥ Page #19 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArarthanaKendra Acharya Shri Ganand और्विति०)। अपगता आपः पानीयानि यत्र तत् पापं, वष्टीत्यादिनाऽलोपः (वष्टि भागुरिरल्लोपमवाप्योः उपसर्गयोः) वीराज्ञा विनुदति पापं श्रीमहावीरस्याज्ञा पापं विनुदति प्रेरयति ॥६॥ दृष्ट्वा राहमुखग्रस्य-मानमिन्दं किमाह तद्दयिता ?। असुमेतिपदं कीह-कामं लक्ष्मीच बोधयति?॥७॥ अव०"अवत मस" अवत रक्षत मसं चन्द्रं । उश्च अश्च तश्च मश्च सश्च वतमसाः, न विद्यन्ते वतमसा यत्र तत् अवतमसं, ततो" हे ए काम ! हे इ लक्ष्मि ! इति भवति ॥ ७॥ कमभिसरति लक्ष्मीः ? किं सरागैरजव्यं?, सकलमलविमुक्तं कीदृशं ज्ञानमुक्तम् । सततरतविमर्दे निर्दये बद्धबुद्धिः, किमभिलपति कान्ता ? किं च चक्रे हनूमान् ?॥८॥ अव०-"अक्षरणं" ( अ-अक्ष-अक्षर-अक्षरण-अक्षरणं ) चलद्विन्दुजातिः । अं विष्णुं । अक्ष इन्द्रियं । अक्षरं न |क्षरति न चलतीत्यक्षरं केवलज्ञानमित्यर्थः । अक्षरणं वीर्याच्युति । अक्षेण रावणसुतेन रणं सङ्ग्राम, अक्षैः पाशकैर्वा रणं दावलक्षणं ॥८॥ भूरापृच्छति किल चक्रवाकमेषोऽपि भूमिमप्राक्षीत् । पीतांशुकं किमकरोत्कुत्र? क नुमाइशांवास?॥९॥ . + असुमेतिपदात् व ( उअ ) तमसापहारे 'ए इ' इत्यवशिष्टम् । For Private And Person Use Oy Page #20 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArarthanaKendra Acharya Shri Ganand प्रश्नशतम् बल्लभनगला अव.-"कोकनदे"(को कनत्-ए १ कोक नदे २) द्विर्गतजातिः । हे'को पृथिवि । अकनत् अशोभत् । ए विष्णौ । हे कोक चक्रवाक ! नदे हृदे । कनै दीप्तिकान्तिगतिषु ॥९॥ RI हरिरतिरमा यूयं कान किं कुरुध्वमदोऽक्षरं?, किमपि वदति भेजे गीतश्रियापि च कीदृशा ? | जिनमतजुषां का स्यादस्मिन् कियच्चिरमङ्गिनां?,गतशुभधियां कास्यात् कुत्राभियोगविधायिर्नाम?॥१०॥ अव०-“यानताम स, समतानया, विभुता सदा, दासता भुवि" मन्थानजातिः। ईश्च इश्च अश्च याः तान्। अताम गच्छाम । हे स । अदोऽक्षरं । हरिःई लक्ष्मी, रतिः ई कामं, लक्ष्मीः अं विष्णुं यातीत्यर्थः । समः तानो यस्यां सा समताना तया । विभुता नायकत्वं । सदा सर्वकालं । दासता कर्मकरत्वं । भुवि पृथिव्याम् ॥ १०॥ प्रतिवादिद्विरदभिदे गुरुणेह किमक्रियन्त के कस्य? उरशब्दः कल्याणदबलहिमशृङ्गान वदति कीहक्?११ अव०-"आदिश्यन्त रवविशिखा नुः” व्यस्तसमस्तजातिः । आदिश्यन्त आदिष्टाः, रवविशिखाः शब्दबाणाः, नुः पुरुषस्य । न विद्यते उर्यत्र सः अनुः । आदौ शिः, अन्तरे मध्ये वश्च विश्च शिश्च खश्च यस्य स चासौ अनुश्च स तथा । ततः शिवरः शिविरः शिशिरः शिखरः॥११॥ * भूश्चक्रवाकमाच्छति-पीतांशुकं कुत्र किमकरोदिति । सोऽपि भूमि पृच्छति स्म, मादृशां क वास इति । अत्रोत्तरं । ECSCARRIERS SESSSSSSSS ॥ ३ ॥ For Private And Person Use Oy Page #21 -------------------------------------------------------------------------- ________________ हरति क इह कीदृक् कामिनीनां मनांसि'?, व्यरचि सचिवभावः केन धूमध्वजस्यै ? । क्षयमुपगमिता रुक् कीदृशेनातुरेण?, प्रसरति च विबाधा कीदृशीहार्शसानाम् ?॥ १२ ॥ अव०-"ना युवा, वायुनो, जायुपा, पायुजों" मन्थानजातिः। ना पुरुषो युवा तरुणः । वायुना वातेन । जायु औषधं पिबति विच जायुपा तेन । पायौ अपाने जाता पायुजा ॥१२॥ वाजिबलिवर्दविनाशसुष्टुनिष्ठुरमुरद्विषो यमिह । प्रश्नं विदधुर्वपुषस्तस्मिन्नेवोत्तरमवापुः ॥ १३ ॥ __ अव०-"हेतुरङ्ग मोक्षान्तसुखराजिनयेकः" समवर्णप्रश्नोत्तरजातिः । मोक्षान्तं च तत् सुखं च मोक्षान्तसुखं तस्य | राजिः श्रेणिस्तस्या नये प्रापणे । हे अङ्ग शरीर । हेतुः कः । तुरङ्गमश्च अश्वः, उक्षा च बलीवर्दः, अन्तश्च अवसानं, सु च सुष्टु, खरं च अतिकठिनं, अश्च विष्णुः, ते तथा सम्बोधनं हे तुरङ्गमोक्षान्तसुखरा जिन एकः ॥ १३ ॥ क्रव्यादां केन तुष्टिर्जगदनभिमता को रिपुः ? कीदृगुः ?, कं नेच्छन्तीह लोकाः ? प्रणिगदति गिरिर्वृश्चिकानां विषं क । कुत्र क्रीडन्ति मत्स्याः प्रवदति मुरजित्कापिले भोगभाकः?, कीहा कीदृशेन प्रणयभृदपि चालिङ्गन्यते न प्रियेणे? ॥ १४ ॥ AKAARCORRESSORROCESC For And P on Use Page #22 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArarthanaKendra Acharya Shri Ganand प्रश्नशतम् जिनवल्लभ- | अव०- अनातास्त्रीमङ्गलेप्सुना"(९)अष्टदलकमलं। अस्ना मासेन । अता अलक्ष्मीः । अस्त्रं विद्यते यस्यासौ अस्त्री | शस्त्रवान् । अमं रोगं । हे अग पर्वत । अले पुच्छे । अप्सु पानीयेषु । हे अ विष्णो । ना पुरुषः । अस्माता अकृतस्नाना ॥४॥ मङ्गलेप्सुना मङ्गलं वाञ्छता पुरुषेणेति शेषः॥ १४ ॥ है कीदृश्यो नाव इष्यन्ते, तरीतुं वारि वारिधेः ?।अशिवध्वनिराख्याति, तिर्यग्भेदं च कीदृशः ?॥१५॥ । अव०-"अपराजयः” द्विः समस्तः । अपगता राजयः छिद्राणि यासु ता अपराजयः । अकारात्परोऽच् इकारः |अपराच् तस्यायः क्षयो यत्राशिवध्वनौ स तथा ( अशिवशब्दादकारेकारक्षये ऽश्वेति स्थितं)॥१५॥ पी कुचकुम्भलुभ्यन् किमाह भगिनीं स्मरातुरः कौलाहरनिकरपथवः-सृष्टिवाचि नर्नगपदं कीदृग्?१६ | अव०"भव मा स्वसा दिश स्तन" (भवमास्वसादि, शस्तनं ) द्विर्गतजातिः । स्वसा भगिनी मा भव, स्तनं दिश प्रयच्छ । शस्तौ लुप्तौ नौ यत्र तत् शस्तनं । भश्च वश्च माश्च स्वश्च सश्च भवमास्वसाः, ते आदौ यस्य लुप्तनकारद्वयस्य नर्नगपदस्य तत् भवमास्वसादि, तच्च तत् शस्तनं च, (एतावता) भर्ग १ वर्ग २ मार्ग ३ स्वर्ग ४ सर्ग (इति हरादिशब्दवाचि पदं)॥१६॥ * दारिद्य ।+ नकारद्वयं । For Pavle And Person Use Oy Page #23 -------------------------------------------------------------------------- ________________ नाभ्यम्भोजभुवः स्मरस्य च रुचो विस्तारयेति श्रियः, पत्युः पत्युपदेशनं कथमथो पत्नीष्यते कीदृशी? इत्याख्यत् कमला तथाकलियुगेकीहक्कुराज्यस्थितिः?,कीदृश्याऽहनि चण्डभास्करकरेनक्षत्रराज्याऽजनि? अव०-"विभा वितानयां" गतागतद्विर्गतः। (या नता विभौ इ २ विभाविताऽनयाः ३ विभावितानया ४) विभा ६ |वितानय उश्च इंश्च वी तयोर्योः भा दीप्तयः विभाः ताः, वितानय विस्तारय । हे अ विष्णो। या पत्नी नता विभौ। हे हैं। विभावितः प्रकटितोऽनयो यस्यां सा । विगतो भाया वितानो विस्तारो यस्याः सा तथा तया ॥१७॥ प्रभुमाश्रित्य श्रीदं,किमकुर्वन् के कयौ समं लक्ष्मि!?। कह केरिसया के मरण-मुवगया लुद्धयनिरुद्धा? १८ ___ अव.-"समगंसताऽसां मयाँ" द्विर्गतभाषाचित्रकजातिः ( समग-सतासा-मया) समगंसत संगं गतवन्तः । असाः3 भलक्ष्मीकाः । मया लक्ष्म्या । समग एककालं । ( सतासा ) सत्रासाः। ( मया ) मृगाः ॥१८॥ वसुदेवेन मुररिपुहिँसाहेतुतां श्रियां पृष्टः । तेणं तेहिं चिय अक्खरेहिँ से उत्तरं सिट्ठ ॥ १९॥ अव०-“तायऽकमऽनयंत रयं" भाषाचित्रसमवर्णप्रश्नोत्तरं । ताः लक्ष्म्यः , हे अ, के (पुरुष) अनयन्त नीतवत्यः, १ ब्रह्मा । २ कामदेवः ३ लक्ष्मि । For And Persone ly Page #24 -------------------------------------------------------------------------- ________________ प्रश्वशतम् जिमवल्लभ- रय क्षयं, इति प्रश्नः । इदमुत्तरं हे तात क्रमनयौ कुलधौं तयोरन्ते क्षये विनाशे रतं आसक्तं पुमांसं पुरुषं ॥१९॥ किं प्राहुः परमार्थतः कमृषयः?किं दुर्गमं वारिधे-विद्याकंन भजन्ति? रागिमिथुन कीक्किमध स्मृतम?।। रक्षांसि स्पृहयन्ति किं?, तनुमंतां कीहक् सुखार्थादिक?,कीहक्कय्कलोकहर्षजनक नव्योम वर्षास्वपि? २० | अव०-"विगतजलदपटलं" विपरीतमष्टदलकं । किं प्राहुः कमृषयः ? बिलं विवरं, गलं कण्ठं प्राहुः कथयन्ति स्म । तलं मध्यभूतलं । जलं (डं ) मूर्ख । ललं विलासयुक् । दलं खण्डं । पलं मांसं । टलं चञ्चलं ॥ २० ॥ अभिसारिकाह कांश्चित्तरुणा:किं कुर्वतेत्र के कस्याः?ारतिसागरे मृगदृशः, किं किमकार्षीत्कथंकामो?२१ | अव०-“समयं ते अधरदलं" समस्तव्यस्तजातिः । अभिसारिकाह काँश्चित् तरुणाः समयन्ते समागच्छन्ति समयं सङ्कतं ते तव अधरदलं ओष्ठपुटं अधरत् भृतवान् अलं अत्यर्थं ॥२१॥ कामाः प्राहुरुमापते! तव रुषःप्रागत्र कीदृग सती, का केषां किमकारि वारितनुदे रत्या खचेतो मुदे। पश्चादुद्भवजानुसंभवनरान् दैत्यान्त्यदंष्ट्राङ्गजान मन्दंच क्रमशोमुजध्वनिरगात् कीदृक्क्क कस्मिन्सति२२, का अव०-"अजा मदहतभा पूर्वो मेने” द्विः समस्तजातिः । हे अजाः कामाः। मेने मनिता । का? पूः शरीरं । कीदृक् ? मदहतभा मया अहताः भाः प्रभाः यस्याःसा । केषां ? वो युष्माकं । अश्च जाश्च मश्च दश्च हश्च तश्च भाश्च - CG For Private And Persone ly Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org अजामदहतभाः, ते पूर्वे यस्य स तथा । मुजशब्दसंबन्धि मकारे नकारे सति अनुज १ जानुज २ मनुज ३ दनुज ४ हनुज ५ तनुज ६ भानुजा ७ इति भवति ॥ २२ ॥ जलस्य जारजातस्य, हरितालस्य च प्रभुः । मुनिर्यं प्रश्नमाचष्टे, तत्रैव प्रापदुत्तरम् ॥ २३ ॥ अव० – “का कुलालेन मृद्यते ? ” ( काकुलालेन मृद्यते ) समवर्णप्रश्नोत्तरजातिः । कं च अकुलश्च आलश्च काकुलालाः तेषां इनः स्वामी ( स तथा ) तस्य सम्बोधनं हे काकुलालेन एतय (द्य) तेर्विशेषणं । मृद् मृत्तिकां ॥ २३ ॥ ब्रूते पुमांस्तन्वि ! तवाधरं कः ?, क्षिणोति को वा मनुजब्रजच्छित् ? । प्रिये ! स्वसान्निध्यमभ्युपेते, किमुत्तरं यच्छति पृच्छतः श्रीः १ ॥ २४ ॥ अव० - " नारदः " त्रिर्गतः । हे नः पुरुष । रदः दशनः । रो रे लोपमित्यादिना दीर्घः । नराणां समूहो नारं, तत् द्यति खण्डयति यः स तथा । न आरत् नागतः । ऋशृगतावित्यस्य ह्यस्तनी प्रथमपुरुषैकवचने वृद्धौ च रूपं । अः विष्णुः ॥ २४ ॥ किमिष्टं चक्राणां वदति बलमर्कः किमतनोत्?, जिनैः को दध्वंसे ? विरहिषु सदा कः प्रसरति ? भरं धौरेयाणां निरुपहतमूर्तिर्वहति कः ?, सुरेन्द्राणां कीदृग् भवति जिनकल्याणक महः १ ॥ २५ ॥ १ स्पष्टतायै टीकान्तरपाठोऽत्र लिख्यते - जलजारजातहरितालखामिनो मुनिश्च का कुलालेन मृद्यते ? इति यं प्रश्नं चक्रुः, तत्रैवोत्तरं ते प्रापुः । यथा— हे केन, हे अकुलेन, हे आलेन, हे यते । मृद् मृत्तिका ॥ २३ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmander Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जिनवल्लभ॥ ६ ॥ www.khatirth.org अव० – “असममोदावहः” मञ्जरीसनाथजतिः । अहः दिनं । हे सहः बल सह श (सहः श ) बलवाचकः । महः तेजः । मोहः । दाहः विरहसमुद्भवं दहनं । वहः गलप्रदेशः । असमं असदृशं मोदं प्रमोदं आवहति बिभर्ति ॥ २५ ॥ प्राह दिजो गजपतेरुपनीयते का?, पात्री प्रभुश्च जिनपक्रिवाचि कीदृक् ? । are वनिता नृपतेरदृश्या?, प्रस्थास्नुविष्णुत नुरेक्षत कीदृशी च ? ॥ २६ ॥ अव० - "विप्र विधा विना विद्या विप्रधानाग्रा" पद्मजातिः । हे द्विज विप्र । गजपतेः हस्तीन्द्रस्य का उपनीयते । विधा हस्त्याहारविधिः । अवतीति क्विपि ऊः रक्षिका, इना स्वामिनी, ऊश्च इना च विना । विग्रा विगतनासिका ? विः पक्षी प्रधानं अग्रे यस्याः सा तथा ॥ २६ ॥ वदति विहगहन्ता कः प्रियो निर्धनानां ?, भणति नभसि भूतः कीदृशः स्यादिसर्गः ? | वदति जविनशब्दः कीदृशः सत्कवीन्द्राः ?, कथयत जनशून्यं कज्जलं भर्त्सनं च १ ॥ २७ ॥ अव० – “व्यन्तरादिव्यस्तः” व्यस्त समस्तजातिः । हे व्यन्त पक्षिहन्तेः । रा द्रव्यं । दिवि भवो दिगादिद्वारेण यः प्रत्ययः दिव्यः तस्य संबोधनं । सकारं तस्यतीति स्तः क्विप् । विश्व अं च तच व्यंतरः, एते आदौ यस्य । विः अस्तः क्षिप्तो यत्र जविनशब्दे । स चासौ व्यस्तश्च स तथा । ततो विजनं अञ्जनं तर्जनं चेति भवति ॥ २७ ॥ १ अहः, सहः, महः, मोहः, दाहः, वह इति । २ पक्षिविनाशकः । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir प्रश्नशतम् ॥ ६ ॥ Page #27 -------------------------------------------------------------------------- ________________ ShriMahiyeJain ArachanaKendra Acharyash agan Gyaan HOMEMORRECORDC वीतस्मरः पृच्छति कुत्र चापलं, स्वभावजं ? कः सुरते श्रियः प्रियः । सदोन्मुदो विन्ध्यवसुन्धरासु, क्रीडन्ति काः कोमलकन्दलासु ? ॥२८॥ अव.-"अने कपाव ऽलयः" पूर्वोक्तेयं जातिः (अनेकपावलयः)। न विद्यते इ. कामो यस्यासी अनिः तस्य संबोधनं क्रियते हे अने अकामिन् । कपी वानरे। अस्य विष्णोर्लयः संश्लेषः । अनेकपा हस्तिनस्तेषामावलयः श्रेणयस्तथा ॥ २८॥ मूषकनिकरः कीदृक्, खलधान्यादिधामसु ? । भीरुः संभ्रमकारी च, कीगम्भोनिधिर्भवेत् ? ॥२९॥ अव०-"विलसद्मकरः” द्विः समस्तः । बिलान्येव सद्मानि गृहाणि बिलसमानि तानि करोतीति बिलसझकरः विलसन्तो मकरा मत्स्या यत्र स विलसद्मकरः ॥२९॥ किं लोहाकरकारिणामभिमतं ?सोत्कर्षतर्षातुराः, किंवाञ्छन्ति ?हरन्ति के च हृदयंदारिद्यमुद्राभृताम् । स्पर्धावद्भिरथाहवेषु सुभटैः कोऽन्योऽन्यमन्विष्यते?जैनाज्ञारतशान्तदान्तमनसः स्युःकीदृशा साधवः१३०४ I अव०-"अपराजयः" मञ्जरीसनाथजातिः। अयो लोहं । पयः पानीयं । रायो द्रव्याणि । जयो विजयः । न विद्यते परेषु आजिः संग्रामो येषां तेऽपराजयः॥३०॥ पापं पृच्छति विरतौको धातुः कीदृशःकृतकपक्षी ? उत्कण्ठयन्ति के वा,विलसन्तो विरहिणीहृदयम्?३१ For Private And Personlige Only Page #28 -------------------------------------------------------------------------- ________________ जिनवल्लभ प्रश्वशतम् अव.-"मल यम ऽरुतः” व्यस्तसमस्तजातिः। हे मल पाप । विरतौ यम् धातुः। न विद्यते रुतं शब्दितं यस्य स तथा । मलयस्य मलयपर्वतस्य मरुतो वाता मलयमरुतो दक्षिणानिलाः॥ ३१ ॥ केनोदहन्ति दयितं विरहे तरुण्यः?, प्राणैः श्रिया च सहितः परिपृच्छतीदम् । तार्क्ष्यस्य का नतिपदं ? सुखमत्र कीदृक् ?, किं कुर्वताऽन्यवनितां किमकारि कान्ता? ॥३२॥ ___ अव०-"मनसाविनता” मन्थानान्तरजातिः । मनसा, सानम, विनता, तानवि, नमता, असावि । मनसा हृदयेन । आनाः प्राणाः मा लक्ष्मीः, सह आनमैर्व (नमेन व) तत इति सानमः तस्य संबोधनं हे सानम । विनता गरुडजननी । तनोर्भावस्तानवं, तानवं विद्यते यस्य तत्तानवि । अन्यकान्तायाः नमता प्रणाम कुर्वता । असावि प्रसववती कृता ॥ ३२॥ भवति चतुर्वर्गस्य, प्रसाधने क इह पटुतरःप्रकटः? पृच्छत्यगावयवः कः, पूज्यतमस्त्रिजगतोऽपि? ३३ | अव०-"नाभेयः” वर्धमानाक्षरजातिः । ना पुमान् । हे नाभे अङ्गावयव । नाभेय आद्यजिनः ॥ ३३ ॥ वैदिकविधिविशस्तबस्तामिषमदतां स्वर्गदं दिजं, जैनादिः किमाह साक्षेपं सासूयं सकाकु च? कीहक् ।। प्रतवातपरितापम्लेच्छोपास्तिनुतिगृहक्रीडा-होमविश्ववेगवतो जल्पति पवदनदपदम् ? ॥ ३४॥ १ नकारस्थानेऽकारः चिन्त्यंचेदम् For Private And Personale Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org. अव० - “पाप दयसे स्तभदेहभुजा दिवि पदं” द्विर्गतजातिः । हे पाप अधम, दयसे ददासि स्तभस्य बस्तस्य देहः कायस्तस्य भुक् तया, दिवि स्वर्गे, पदं स्थानं । पाश्च पश्च दश्च यश्च सेश्च स्तश्च भश्च देश्व हश्च भुश्च जश्च ते आदिर्यस्य, दश्च दश्च दौ, पश्च दौ च पदाः, विगताः पदा यस्मात्तत् विपदं तच्च तत् पवदनदपदं च । एतावताऽयमर्थ:- पावन १ पवन २ दवन ३ यवन ४ सेवन ५ स्तवन ६ भवन ७ देवन ८ हवन ९ भुवन १० जवन ११ एतान् शब्दान् वदति ॥ ३४ ॥ औषधं प्राह रोगाणां, मया कः प्रविधीयते । जामातरं समाख्याति, कीदृशो वठरध्वनिः ? ||३५|| अव०—“अगद शमः” । हे अगद औषध । शम उपशमः । न विद्यते गकाराद्दशमः ठकारो यत्र सोऽगदशमः, ततो वर इति भवति ॥ ३५ ॥ अग्रे गम्येत केन ? प्रविरलमसृणं किं प्रशंसन्ति सन्तः ?, पाणि जटी कं प्रणमति ? विधवा स्त्री न कीदृक् प्रशस्या ? । क्ति स्तेनः क वेगो ? रणभुवि कुरुतः किं मिथः शत्रुपक्षाबुद्वेगावेगजातारतिरथ वदति स्त्री सखीं किं सुषुप्सुः ? ॥ ३६ ॥ अव० – “हला संस्तरं सारयेतः" अष्टदलं कमलं । हला व्यञ्जनेन । हसं ईषद्धसितं । हे हस्त कर । हरं शम्भुं । For Private And Personal Use Only Acharya Shri Kalissagarsun Gyanmandr Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जिनवल्लभ॥ ८ ॥ www.kobatirth.org. हसतीति हसा । हे हर चौर। हये अश्वे । हतः हन् हिंसागत्योः वर्तमाना तसि रूपं । हेला सखि संस्तरं शयनीयं सारय प्रगुणीकुरु सज्जीकुरु इतः स्थाने ॥ ३६ ॥ व्यथितः किमाह सदयः, क्षितकं श्रुत्क्षामकुक्षिमुद्रीक्ष्य ? । दारुणधन्वनि समरे, कीहक्कातर नरश्रेणिः ? ३७ अव० -- " हा वराक निरशन" गतागतः । हा खेदे हे वराक तपस्विन् निरशन गतभोजन । न शरनिकरं बाणसङ्घातं आवहति या सा तथा ॥ ३७ ॥ चन्द्रः प्राह वियोगवानकरवं किं रोहिणीं प्रत्यहं ?, शम्भोः केन जवाददाहि सरुषा कस्याङ्गयष्टिः किल ? । शीघ्रं कैः पथि गम्यते ?ऽथ कमला बूते मुहुर्वल्लभं ध्यानावेश शादलाभि पुरतः कैर्वैश्वरूपं मम ? ३८ ॥ अव० - "मयैः " चतुः समस्तः । हे म चन्द्र, ऐः अगाः त्वं इण गतौ ह्यस्तनी सि विकरणलोपे अवर्णस्याकार इति वृद्धौ रूपं । मया एः कामस्य । मयैः उष्ट्रैः । हे मे ऐः वैष्णवैः ॥ ३८ ॥ गुरुरहमिह सर्वस्याग्रजन्मेति भट्ट, समदममदयिष्यन् कोऽपि कुप्यन् किमाह ? | त्वमलदयपदं वा आश्रयाभावमूर्छा-कटकन गविशेषान् कीदृगामन्त्रयेत ? ॥ ३९ ॥ अव० - "आ विप्र वमाद्यत्वमदं" द्विर्गतजातिः । आः खेदे हे विप्र द्विज वम मुझ आद्यत्वमदं प्रथममदं अह१ हण्डे हजे हलाऽऽहाने नीचां चेटीं सखीं प्रति इति वचनात् सखीं प्रति संबोधनवाचकोऽयमत्र हलाशब्दः ततश्च “हला" इत्यस्य हे सखि इत्यर्थः । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir प्रश्नशतम् ॥ ८ ॥ Page #31 -------------------------------------------------------------------------- ________________ SCHO O NHUSIAIAIS कारं । आश्च विश्च प्रश्च वश्च मश्च आविप्रवमाः, आविप्रवमा आदौ यस्य त्वमलदयपदस्य तत्तथा । न विद्यते त्वश्च द्रमश्च दश्च यत्र तत् अत्वमदं । आविप्रवमादि च तत् अत्वमदं च तत् आलय १विलय २ प्रलय ३ वलय ४ मलय ५ एते शब्दाः संबोधनान्ता आश्रयादिवाचकाः॥३९॥ कीदृग्मया सहरणे,दैत्यचमूरभवदिति हरिःप्राह?लोको वदति किमर्थ?, का विदिता दशमुखादीनाम् ? ___ अव०-"क्षीणारिहयवाहनाज" गतागतः । क्षीणानि अरीणां हयवाहनानि यस्यां सा तथा।हे अज हरे।हे जन लोक, आहवाय सङ्घामाय, हरिणाक्षी सीता ॥ ४०॥ दृष्ट्वाग्रतः किल कमप्यवसादवन्तं, खामी पुरः स्थितनरं किमभाषतकम् ? । कश्चिद्रवीत्ययि जिगीषुनृपा अकार्षीत् , किं कीदृशो वदत राजगणोऽत्र केषाम् ?॥ ४१ ॥ अव०-"अयं सीदति रे को नः” द्विर्गतजातिः।रे हे नः पुरुष अयंकः सीदति । अयंसीत् हतः,अतिरेकोऽधिकोनोऽस्माकम् ॥ सीरी पार्णिक धत्ते ? ऋतुरथ मुदगात्स्यात्कया देहिनां भीबूंतेऽश्वः कारि विष्णुळधृत सविधगं हन्तुकामः किमाह ?। शम्भुं नन्तं गजं द्राक् सदय ऋषिरगात् किं तु काका तथास्मिन् , हारं किं नापिधत्से ? विरहिणि नभसीत्यूचुषीं सा वदेत् किम् ? ॥ ४२ ॥ For Private And Persone n Page #32 -------------------------------------------------------------------------- ________________ www.kothahrth.org प्रश्नशतम् जिनवल्लभ-ला ___ अव०-"हलेवर्षयायस्तेम्भोदेहारस्तीतः” द्वादशपत्रमिदं पद्मं । हले लाङ्गले । हे हव क्रतो। हे हर्ष मुत् । हत्या ब्राह्मणादिघातेन । हे हय अश्व । हस्ते करे । हम्भो आमन्त्रणे । हदे पुरीपोत्सर्ग करोमि, हदि पुरीपोत्सर्गे इति ॥९ ॥ धातोः। हहा अयं दयाप्रकाशकः । हे हर शङ्कर । हस्ती गजो हतो विनाशितः । हले सखि वर्षति वृष्टिं कुर्वति आयस्ते विस्तीर्णे अम्भोदे (मेघे) हारस्तीतः आर्द्रभावं गतः॥४२॥ मधुरिपुणा निहते सति , दनुजविशेषे तदनुगताः किमगुः ।। अभिदधते च विदग्धाः, सत्कवयः कीदृशीर्वाचः ॥४३॥ अव०-"अमृतमधुराः” द्विर्गतजातिः। अमृत प्राणत्यागं कृतवान् , मधुर्दानवः आः खेदे। अमृतवन्मधुराः॥४३॥ ब्रूते पुमान मुरजिता रतिकेलिकोपे, सप्रश्रयं प्रणमता किमकारि का कम ? । दुःखी सुखाय पतिमीप्सति कीदृशं वा?, कामी कमिच्छति सदा रतये प्रयोगम् ? ॥४४॥ अव०-"नरनारीप्रियंकर"। हे नः पुरुष, अनारि नीता नृ नये इति धातुः, का?ई:श्रीः, कं? प्रियं प्रणयं (मीः) संपदादित्वात् क्विप् । के सुखं राति ददाति करःतं पुमांसं । नरश्च नारी च तयोः प्रीतिं करोति यःस तथा तं ॥४४॥ १ अत्र हलाशब्दस्य सखीवाचकत्वं न तु तां प्रति संवोधनवाचकत्वं तेन आमन्त्रणे “एदापः" इत्येत्त्वं यत्र तु संबोधनवाचकत्वं तत्र नैतत् यथा "हला संस्तरं सारयेतः” इत्यत्र । परं हलाशब्दष्टावन्तोऽपि सखीपयर्थः" इति व्याख्यासुधावचनादुभयं रम्यमेव. ॥ ९ ॥ For Private And Personale Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org यूयं किं कुरुत जनाः, खपूज्यमिति शिल्पिसुतखगौ ब्रूतः । स्मरविमुखचित्तजैनः, कथमाशास्ते जनविशेषम् ॥ ४५ ॥ अव०—“संनमाम कारुकुमारवी" गतागतः । कारुकुमारश्च विश्व कारुकुमारवी तयोः संबोधनं हे कारुकुमारवी संनमाम प्रणमामहे । हे वीर मा कुरु काममानसं ॥ ४५ ॥ सुभटोsहं वच्मि रणे रिपुगलनालानि केन किमकार्षम् ? | चेटीप्रियो ब्रुवेऽहं किमकरवं काः स्वगुणपाशैः ? ॥ ४६ ॥ अव०—“असिनादासीः” द्विर्गतजातिः । असिना खड्डेन अदासीनवान् । पक्षे असिनाः अवनाः, काः ? दासीः पिञ् बन्धने ह्यस्तनी सिः ॥ ४६ ॥ भूषा कस्मिन् सति ? स्यात्कुचभुवि मदिरा वक्ति ? कुत्रेष्टिकाः स्युः ?, कस्मिन् योधे जयश्रीर्युधि ? सरति रतिः प्राजने कुत्र नोक्ष्णः ? । कामद्वेषी तथोर्वदति दधि भवेत् कुत्र ? किं वा वियोगे, दीर्घायाः ? कोऽपि पीनस्तनघनघटितप्रीतिरन्यं ब्रवीति ॥ ४७ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #34 -------------------------------------------------------------------------- ________________ 4 जिनवल्लभ ॥१०॥ AKADCASEASEASEACEBCARO अव०-हासुस्तनीसायताक्षीरे" व्यस्तं कमलमष्टदलं । हारे । हे सुरे मदिरे । स्तरे भिसत्के । नितरामतिशयेने-18| प्रश्नशतम् रयति रिपून् क्षेपयति यः स नीरस्तस्मिन् । सह आरया वर्तते सारस्तस्मिन् । ए: कामस्य अरिः शत्रुः यरिः तस्य संबोधनं हे यरे । हे तारे नक्षत्र । क्षीरे । हा खेदे सुस्तनी शोभनकुचा सा आयताक्षी दीर्घनेत्रा रे कुत्र गतेति शेषः॥४७॥ किं कुर्याः ? कीदृक्षौ, रागद्वेषौ समाधिना त्वमृषे!। कीदृक्षः कक्षे स्यात्, किल भीष्मग्रीष्मदवदहनः ४८ । अव०-"तृणहानि कारी" द्विर्गतजातिः । कस्य सुखस्य अरी कारी, तृणहानि हन्मि, तृहि हिसि हिंसायां, पञ्चमी आनि । शेषं स्पष्टम् ॥४८॥ शुभगोरसभूमीरभि, किमाह तज्ज्ञः स्मरश्रीपृष्टः ?। विरहोदिमः कामी, निन्दन दयितां किमभिधत्ते? ४९ | अव०-"क्षीरादि मनोहारीमासु" गतागतजातिः। शुभगोरसभूमीः आश्रित्य क्षीरादि मनांसि हरतीत्येवंशीलं मनोहारि, इश्च मा च समाहारे इमं तस्य संबोधनं हे इम, आसु भूमिषु । सुष्टु अत्यर्थं मारी मारणात्मिका हा खेदे नोsस्माकं मदिराक्षी ॥४९॥ इह के मृषाप्रसक्ता, नरनिकराः? इति कृते सति प्रश्ने । यत्समवर्णं तूर्णं, तदुत्तरं त्वं वद विभाव्य ५०॥ १ स्मरश्रिसंपृष्टः । ॥१०॥ Page #35 -------------------------------------------------------------------------- ________________ CA अव०-"केऽलीकरता मनुजनिवहाः” समवणप्रश्नोत्तरं। के अलीकरता मनुजनिवहाः पुरुषसङ्का ? इति प्रश्ने केलीका रस्य भावः केलीकरता, तां अनु तामाश्रित्य जनिं उत्पत्तिं ये वहन्ति ते जनिवहाः ॥५०॥ बभ्रुः प्रभूततुरगान स्वजनास्तवेति, राज्ञोदितः कृपणकोऽपलपन किमाह ? । पीत्वा छलेन दशनच्छदमुग्रमानां, भर्ता किमाह दयितां किमपि बुवाणाम् ? ॥ ५१ ॥ अव०-"अधरं तवाहमपिबंधवोनमे" द्विर्गतजातिः। न अधरन्त न भृ(धृतवन्तः, वाहमपि अश्वमपि, बन्धवो है मम । तव अधरं ओष्ठपुटं अहं अपिबं, धवो भर्ता त्वं न मे, साहङ्कारं ॥५१॥ श्रीराख्यदहं प्रियमभि, किमकरवं? काच कस्य जनयित्री?। अदिवारीशब्दोवा,कैस्त्यक्तःपाह अव०-"यैः” त्रिः समस्तः । ए (इ) लक्ष्मि, ऐः अगच्छस्त्वं । या लक्ष्मी एः कामस्य । इश्च ईश्च अश्च याः तैः यैः मुक्तो द्वार इति भवति ॥५२॥ कीहक सरः प्रसरदम्भसि भाति काले ?, भुक्त्यर्थतेह विहिता कतमस्य धातोः । उत्कण्ठयेदिरहिणं (णीं) क इह प्रसर्पन , ब्रूते शिफाधनिरथ श्रियमत्र कीदृक् ? ॥ ५३॥ अव०-"विशदपञ्चमः" व्यस्तद्विःसमस्तः । विशन्त्यः प्रविशन्त्यः आपो यत्र तत्तथा । चमः चमू अदने इत्यस्य । विशदपञ्चमः निर्मलपञ्चमरागः। विगतः शकारो दकाराच्च पञ्चमः फकारो यत्र स तथा, या इति भवति ॥ ५३॥ Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जिनवल्लभ॥ ११ ॥ www.kobarth.org वदति मुरजित् कुत्राता च प्रिया वरुणस्य का ?, स च भणति यः क्रुद्धो नैव द्विषः परिरक्षति । दशमुखचमूः काकुत्स्थेन व्यधीयत कीदृशी?, खरवकवर्णाली कीदृग्ब्रवीति गतारतिः ॥ ५४ ॥ अव० - " अपरावणा" वर्धमानाक्षरजातिः । हे अ विष्णो । तथा हे अप कुत्सितं पातीति अपः, कुत्सितार्थे नञ् । अपरा पश्चिमा । न परान् अवतीति अपरावस्तस्य संबोधनं हे अपराव हे परमारक । अपगतो रावणो यस्यां सा तथा । अकारात् परा अपरा अकारपूर्वा, तथा वकारयोः स्थाने णौ यत्र सा वणा चेति, ततो (s) रणरणक इति भवति ॥ ५४ ॥ | निःस्वः प्राह लसद्विवेककुलजैः सम्यग्विधीयेत को?, मुग्धे ! स्त्रिग्धदृशं प्रिये किमकरोः? किं वातदोष्ठं व्यधाः ? लोकैः कोऽत्र निगद्यते वलिवधूवैधव्यदीक्षागुरुः?, कीदृग्भूमिशुभासशब्द इह भो विश्रम्भवाची भवेत् ? ५५ अव०—“अतनवमदशमः” द्विर्न्यस्तसमस्तः । न विद्यते ता लक्ष्मीर्यस्यासावतः, तस्य संबोधनं हे अत । नवश्चासौ मदश्च तथा तस्य शमः । अतनवं विस्तारितवती । अदर्श अधर चुम्बनमकरवं । अः विष्णुः । न विद्येते तकारान्नवमदशमौ यत्र स तथा ततश्च विश्वास इति भवति ॥ ५५ ॥ शशिना प्रमद परवशः, पृच्छति कः स्वर्गवासमधिवसति । च्युतसत्पथाः किमाहुलौकिकसन्तो विषादपराः अव० - "मयानंदवश नाकी" गतागतः । मसा चन्द्रमसा आनन्दः मयानन्दः तेन वशः परवशः तस्य सम्बोधनं मयानन्दवश । नाकी देवः । कीनाशवदनं याम ॥ ५६ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsun Gyanmandir प्रश्नशतम् ॥ ११ ॥ Page #37 -------------------------------------------------------------------------- ________________ %AE% उष्टः पृच्छति किंचकार महते कस्मिन् शमीवृक्षकः?, कीहक सन्नधिकं स्वभक्ष्यविरहे दुःखी किलाहं ब्रुवे ? यूनःप्राह सरोजचारुनयना सम्भोगभङ्गि(गी)क्रमे, प्रारब्धेऽधरचुम्बने मम मुखं यूयं कुरुध्वे किमु?॥५७॥ अव०-"हेमयाननंन्द वने चलोऽलमक" गतागतः।हे मय उष्ट्र, आननन्द समृद्धिं गतवान् , वने, चलश्चञ्चलोऽलमत्यर्थ, न विद्यते के सुखं यस्यासौ अकः तस्य संबोधनं हे अक सुदुःख । हे कमललोचने वदनं नयामहे ॥ ५७॥ चक्री चक्र क धत्ते ? कसजति कुलटा ? प्रीतिरोतो व ? कस्मै, कूपं(प.)खन्येत राज्ञां ? कच नयनिपुणेर्नेत्रकृत्यं निरुक्तम् । कन्दपीपत्यमूचे रणशिरसि रुषा ताम्रवर्णः क कर्णश्चक्षुश्चिक्षेप ? विष्णुर्वदति वसु पुरस्तेन किं त्वं करोषि ? ॥ ५८॥ युज्यन्ते कुत्र मुक्ताः ? क च गिरिसुतयाऽसञ्जि ? कस्मिन्महान्तो, यत्नं कुर्वन्ति ? चौर्य निगदति विदिता कैकदिक् तिग्मधारा? कस्मिन्दृष्टे रटन्ति कच सति करभाः ? पक्ष्मलाक्ष्या किलोक्तः, कश्चिक्किं वा ब्रवीति स्मरशरनिकराकीर्णकायः सदेश्यान् ? ॥ ५९॥ ECEKACTECCC Page #38 -------------------------------------------------------------------------- ________________ ShriMahiyeJain ArachanaKendra Acharyash agan Gyaan प्रश्नशतम् जिनवल्लभ-- अव०-"कजाक्षी वाचाऽस्मानहह सहसाऽचुक्षुभदरे" षोडशदलं कमलं विपरीतं युगलस्थापनं । करे हस्ते । जारे पर- स्त्रीलम्पटे । क्षीरे दुग्धे । वारे पानीयाय । वार् इत्ययं शब्दः पानीयवाचकः। चारे चरे राजानो हि चरनेत्राः। स्मरस्थापत्यं स्मारिः तस्य संबोधनं हे स्मारे । नरे अर्जुने । हे हरे विष्णो । हरे हुजू हरणे इति धातुः वर्तमाना एरूपं चोर यामीत्यर्थः । ५८ । सरे हारे । हरे शङ्करे । सारे प्रधाने वस्तुनि । हे चुरे चौर्य । क्षुरे नापितोपकरणे । भरे बाह्यदि द्रव्ये । दरे भये सति । कजाक्षी स्त्री वाचा वचनेन अस्मान् कर्मतापन्नान् अहह सहसा अचुक्षुभत् क्षुभितवती, क्षुभ सञ्चलने पुषादिद्वारेणाण ॥ ५९॥ जलनिधिमध्ये गिरिमभिवीक्ष्य, क्षितिरिति वदन किमाह विवादे । स्निग्धस्मितमधुरं पश्यन्ती, हरति मनांसि मुनीनामपि का ? ॥ ६॥ अव०-"नाचलोऽङ्ग रसा" गतागतः । न अचलः पर्वतः, अङ्ग इति कोमलामन्त्रणे, रसा पृथ्वी । सारङ्गलोचना सारङ्गा हरिणास्तद्वल्लोचने यस्याः सा तथा ॥६॥ SESUASAASAASAAC ॥ १२॥ १ प्रतिभातीदमशुद्धम् यतः "णिश्रिद्रुनुभ्यः कर्तरि चङ्' इति ण्यन्तादुचितोऽत्र चङ् । द्वित्वाभावः पुषाद्यङि स्वादन्यथा । अविषयस्तु न कणोऽपि प्रसङ्गस्य । For Private And Persons Only Page #39 -------------------------------------------------------------------------- ________________ ShriMahiyeJain ArachanaKendra Acharya Shn a garson Gyaman ******* धर्मेण किं कुरुत काः क नु यूयमार्याः?, कीदृश्यहिंसनफलेन तनुः सदा स्यात् ?। पुंसां कलौ प्रतिकलं किल केन हानिः ?, कीदृग्व्यधायि युधि कार्जुनचापनादैः ? ॥ ६॥ ___ अव०-"सारतादिना, यामतागवि" मन्थानजातिः । याम ता गवि, विगतामया, सारतादिना, नादितारसा । याम गच्छाम, ताः लक्ष्मीः कर्मतापन्नाः, गवि देवलोके । विगतामया गतरोगा । सारतादिना प्रधानत्वादिना । नादिता शब्दिता, रसा भूमिः॥ ६१॥ 18कीदृशः स्यादविश्वास्यः ?, स्निग्धबन्धुरपीह सन् । नस्थातव्यंचशब्दोऽयं, प्रदोषं प्राह कीदृशः?॥६२|| अव०-"वितथवचनः" । वितथं अलीकं वचनं यस्यासौ वितथवचनः । तश्च थश्च वश्च चश्च नश्च तथवचनाः, विगताः तथवचना यत्र स तथा, सायमिति सिद्धम् ॥ ६२॥ नृणां का कीगिष्टा वद ? सरसि बभुः के ? स्मरक्रीडितोष्टाः, साधुः श्रीशश्च सर्वे पृथगभिदधतो बोधनीयाः क्रमेण। कुर्वेऽहं ब्रह्मणे किं ? वदति मुनिविशेषोऽथ कीदृक् समग्रः?, स्याकिंवा पङ्कजाक्षीसुखविमुखमना भुक्तभोगोऽभिदध्यात् ॥ ६३ ॥ अव०-“सा रामा रमयते न मनो नः" शृङ्खलाजातिः। सा लक्ष्मीः । सारा । रामाः सारसाः। हे मार काम । PASARARIS For Private And Personal use only Page #40 -------------------------------------------------------------------------- ________________ Acharyash agan Gyaan जिनवल्लभ प्रश्वशतम् ॥१३॥ हे रम क्रीडित । हे मय उष्ट्र । हे यते । तायाः लक्ष्म्याः इनः स्वामी तस्य संबोधन हे तेन । नम नमस्कार (कुरु)।। हे मनो ऋषे । न ऊनः नोनः ॥ ६३ ॥ वजनः पृच्छति जैनैरघस्य कः कुत्र कीदृशे कथितः? कथयत वैयाकरणाः,सूत्रं कात्यायनीयं किम् १६४ अव०-"बंधोऽधिकरणे” त्रिः समस्तसूत्रोत्तरजातिः।हे बंधो स्वजन । बंधः, कुत्र ? अधिकरणे पापव्यापारे, किंविशिष्टे ? अधिकरणे अधिक रणं सङ्गाम(मो) यत्र तत्तथा तस्मिन् । अधिकरणे ॥ ६४ ॥ ब्रवीत्यविद्धान गुरुरागतः कौ ?, सावित्र्युमे किं कुरुतः सदैव ? । आशैशवात् कीदृगुरभ्रपोतः ?, पुष्टिं च तुष्टिं च किलानुवीत ॥६५॥ अव०-"अविदूसरतः" । वेत्तीति वित्, न वित् अवित् तस्य संवोधनं हे अवित् अज्ञ । उश्च उश्च ऊ ब्रह्ममहेश्वरौ कर्मतापन्नौ प्रति, सरतः गच्छतः। अवेगडुरिकायोः दूसं दुग्धं तत्र रतः स तथा ॥ ६५ ॥ तन्वि! त्वं नेत्रतूणोद्गतमदनशराकारचञ्चकटाक्ष लक्ष्यीकृत्य स्मरार्तान् सपदि किमकरोः सुभ्र! तीक्ष्णैरभीक्ष्णम् ? । १ चरमप्रश्नोत्तरमिदं-सा रामा नः अस्माकं मनो न रमयते (एकवचनप्रक्रमे "अविशेषणे द्वौ चास्मदः" इति श्रीसि० २-२-१२२इति बहुतेनः इति)। २ अविद्वान् ब्रवीति, साविज्युमे गुरुरागतः गुरुश्चासौरागश्च गुरुरागः तत, महता रागेणेत्यर्थः, सदैव कौ कर्मतापन्नौ किं कुरुतः इति प्रश्ने कृते उत्तरमुच्यते, हे अबित् ऊ सरतः । SOESCENEMASALASEARCHECAUS For Private And Person Use Only Page #41 -------------------------------------------------------------------------- ________________ ShriMahiyeJain ArachanaKendra Acharya:shnkantissagarsunGyanmandir किं कुर्वाते भवाब्धि सुमुनिवितरणादायकश्रावको द्राक् ? श्रद्धालुः प्राप्तमंत्रायचितविधि परःप्रायशः कीदृशः स्यात् ? ॥ ६६ ॥ | अव०-"अविध्यंतरतः" । अविर्य व्यध ताडने इत्यस्य देवादिकस्य ह्यस्तन्यमि रूपं । तरतः पारं गच्छतः। अविधेरन्तो विनाशस्तत्र रतः स तथा ॥६६॥ कीदृगनिष्टमदृष्टं नुः, स्यादित्यक्षकीलिकाब्रूते। भणइ पिया ते पिययम,कए कहिं अभिरमइ दिछी॥६७॥ ६ अव०-"मुद्धेतुहरमणे" । मुदो हर्षस्य हेतवः तान् हरतीति मुद्धेतुहरं । अणे शकटकीलिके । हे मुग्धे तुह तव रमणे सुरतव्यापारे ॥ ६७॥ कीदृग्जलधरसमयजरजनी?, पथिकमनांसि किमकरोत्कस्मिन् ? । मधुरस्निग्धविदग्धालोकं, स्त्रैणं कीदृग भ्रमयति लोकम् ? ॥ ६॥ ___ अव०-"सज्जघनस्तननाभिनदध्वनि" । सजं घनस्य मेघस्य स्तननं शब्दितं यत्र सा तथा, अभिनत् भेदितवती, अध्वनि मार्गे । नाभिरेव नदः । सन्तः जघनस्तननाभिनदध्वनयो यस्य तत् ॥ ६८॥ पद्मस्तोमो वदति कपिसैन्येन भोः कीदृशा प्राक् ?,सिन्धौ सेतुर्यरचि? रुचिरा का सतां वृत्तजातिः?। को वा दिक्षु प्रसरति सदाकण्ठकाण्डात् पुरारेः?, किं कुर्याः कं रह इति सखीं पृच्छती स्त्री किमाह ॥१९॥ For Prve And Personal use only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जिनवल्लभ ॥ १४ ॥ www.khatirth.org अव० –“मन्थानान्तरजातिः, “नालिन, नलिना, मालिनी, नीलिमा, नामानि इनं, आलि" । नलिनानां पद्मानां समूहो नालिनं, तस्य संबोधनं हे नालिन । नलिना नलो विद्यते यत्र इन् ( प्रत्ययः ) तेन नलिना सैन्येन । मालिनी | छन्दोभेदः । नीलिमा कार्ण्य । नामानि पूजयामि, इनं स्वामिनं, हे आलि सखि ॥ ६९ ॥ | पथि विषमे महति भरे, धुर्याः किं स्म कुरुथ कां कस्य? | अत्यम्लतामुपगतं, किं वा के नाभिकाङ्क्षन्ति ? ७० अव० – “ दधिमधुरमनसः” दधिम भृतवन्तः, परोक्षापरस्मैपदोत्तमपुरुषबहुवचनं, स्तादिनियमादिट् । धुरं । अनसः शकटस्य । दधि कर्मभूतं । मधुरं (रे) मनो येषां ते तथा ॥ ७० ॥ भानोः केष्येत भैरुडु वदति पदं ? पप्रथे किं सहार्थे ?, कामो वक्ति व्यवायोऽपि च पदनिपुणैः पञ्चमी केन वाच्या ? | सप्राणः प्राह पुंसि क सजति जनता ? भाषतेऽथार्द्रभावः, कुर्वेऽहं क्लेदनं किं ? कच न खलु मुखं राजति व्यङ्गतायाम् ? सत्यासक्तं च सेर्ष्याः किमथ मुररिपुं रुक्मिणीसख्य आख्यन् ? ॥ ७१ ॥ १ अत्र चरमे प्रश्नोत्तरे "लिनानि, इनं, आलि” इति पदानि निष्कास्य "हे आलि, इनं, लिनानि, आश्लिष्यामि" इत्येवंरूपोऽर्थः टीकान्तरकृतो दृश्यते । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir प्रश्नशतम् ॥ १४ ॥ Page #43 -------------------------------------------------------------------------- ________________ ShriMahiyeJain ArachanaKendra Acharya:shnkantissagarsunGyanmandir * SASSASSASSASSA अव०-भामारतसानतेमनसि” शृङ्खलाजातिः। भा प्रभा। हे भ नक्षत्र । अमा एतत्सहार्थे पदं । हे मार* कन्दर्प । हे रत । तसा तसूप्रत्ययेन। सहानेन प्राणेन वर्तते इति सानस्तस्य संबोधनं हे सान।नते नये । हे तेम आर्द्र|भाव । मन अभ्यस, मन अभ्यासे इत्यस्य भौवादिकस्य पञ्चम्या रूपं । नसि नासिकायां । हे भामारत सत्यासक्त | विष्णो सा रुक्मिणी न ते मनसि ॥ ७१ ॥ तरुणेषु कीदृशं स्यात् किं कुर्वत्कीदृगक्षि तरलाक्ष्याःसा जोवणं भयंती,भण मयणं केरिसं कुणइ ? ७२|| | अव०-"उवलद्धबलं”। किं कुर्वत् ? च(व)लत् । कीदृक् स्यात् ? अवतीति उ रक्षक, स्वरो इस्व इत्यादिना इस्वत्वं, नपुंसकत्वादक्षिशब्दस्य । वलद्विवर्तमानं, धवलं । उपलब्धं बलं येन स तथा तं ॥ ७२ ॥ सत्यक्षमातिहर आह जयद्रथाजौ, पार्थ! त्वदीयरथवाजिषु का किमाधात् ? । अप्पोवमाइ किर मच्छरिणो मुणंति, किंरूवमिच्छ(त्थ)सुअणं भण के र(केरि)संति ? ॥७॥ अव०-"सच्छमतुच्छमच्छरसरिच्छं"। सत् सत्यं, शमः क्षमा, तुदतीति तुत् क्विप् अतिः, सच्च शमश्च तुच्च ते सच्छमतुदः, तान् शमयति (श्यति) हरति यः स तथा तस्य संबोधनं हे सच्छमतुच्छ । मम शरा मच्छरास्तेषां सरित् १ प्रीतीदं । RISASIRIRICAISSAIS For Private And Persons Only Page #44 -------------------------------------------------------------------------- ________________ प्रश्नशतम् जिनवल्लभ- नदी धोरणिरितियावत् । तथा शं सुखं आधादिति संबन्धः। सच्छरूपं(च्छं) स्वच्छस्वभावं संतं प्राणिनं,अतुच्छः प्रभूतो | मत्सरो यस्य स तथा तेन सदृशम् ॥ ७३ ॥ कीदृक्षः कथयत दोषिकापणः स्यान् ?, ना केन व्यरचि च पट्टसूत्ररागः ? । क्षुद्रारिर्वदति किमुत्कटं जिगीषोः ?, किं जघ्ने शकरिपुणेति वक्ति रङ्कः ?॥७४॥ अव०-मन्थानान्तरजातिः । “शाटकी, कीटशा, कंटक, कटकं, शाकं, कीकट"। शाटका विद्यन्ते यत्र स शाटकी। 18| कीटान् श्यति कीटश् तेन कीटशा।हे कण्टक क्षुद्रारे। कटकं सैन्यं । शकानां राज्ञां समूहः शाकं । हे कीकट रङ्क ॥७॥ ब्रह्मास्त्रगर्वितमरिं रणसीम्नि शत्रु-खड्गाक्षम हरवितीर्णवरः किमाह ?। कामी प्रियां भणति किं त्वरितं रतार्थी ?, वस्त्रं परास्यसहसादयितेभवाधः॥७५॥ अव०-वृत्तमध्यस्थितोत्तरा द्विर्गतजातिः । उः ब्रह्मणोऽस्त्रं, परस्य असिं खङ्गं न सहते यः स परास्यसहः तस्य |संबोधनं हे परास्यसह, तं प्रति, सादयिता खंड(डन)शीलः, इभवाधः हरः इभं बाधते इति कृत्वा । वस्त्रं वसनं परास्य त्यक्त्वा हे दयिते भार्ये अधो भव ॥ ७५ ॥ प्रत्याहारविशेषा व-दन्ति नन्दी निगद्यते कीदृक् ? आपृच्छे गणकोऽहं,किमकार्ष ग्रहगणान् वदत ? ७६ १ विनाशको भावीत्यर्थः। NCE ॥१५॥ For Prve And Use Only Page #45 -------------------------------------------------------------------------- ________________ www.kokhabrih.org USNESSOCIEOCOMROSAROADSAROSAMS अव०-"अजगणः” त्रिः समस्तः। अच् च अक् च अण् च अजगणः, तेषां संबोधनं हे अजगणः । अजस्य हरस्य गणः प्रमथः । अजगणः गणितवान् , गण संख्याने इत् सि अद्यतनी चणि अजगण इत्यद्भावे रूपं ॥ ७६ ॥ कीदृक्षे कुत्र कान्ता रतिमनुभवति ? ब्रूत वल्लीं क मे मुत् ?, पाहर्षिः कोऽत्र कस्याः स्मरति गतधनः श्रीतया पृच्छयतेऽदः ?। क स्यात्पीतिस्तृतीयं वदति युगमिह ? कोद्यमी कामशत्रुः ?, कामी रज्येत् प्रियायाः क च ? नयविनयी कुत्र पुत्रः प्रतुष्येत् ? ॥७७॥ स्पृहयति जनः कस्मै नास्मिन् सुखे वद कीदृशे?, प्रसजति सुधीः स्यात्कीदृक्षे क वा वपुरव्यथम् ? सुदृशमभितः पश्यन् कामी किमाह सुखी युवा?, तरलनयना मामत्रेयं स्मितास्यमितीक्षते॥७८॥ युगलं ___ अव०-“पादोत्तरं, षोडशदलं कमलं विपरीतं । तते विस्तीर्णे । रते क्रीडने । हे लते वीरुत् । नते प्रणते । हे यते । ना पुरुषः। ते तव । माया लक्ष्म्या भावो माता हे माते । मतेऽभिमते । हे त्रेते तृतीययुग । ए: कामस्य | अंते यंते । स्मिते ईषद्धसिते। ताते पितरि ॥ ७७ ॥ षोऽन्तकर्मणि स्यतीति स्वत् तस्मै स्यते विनाशाय । मिते १ पश्यां पश्यन् किमाह सखीन् युवा इति वा पाठः । For Private And P onse Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जिनवल्लभ॥ १६ ॥ www.khatirth.org स्तोकेऽल्पे । तीतेऽतीते, क्षते व्रणादौ । तरलनयना चञ्चनेत्रा मां कर्मतापन्नं अत्र प्रदेशे इयं स्मितास्यं यथा भवति तथा ईक्षतेऽवलोकयति ॥ ७८ ॥ राजन् ! कः समरभरे, किमकारयदाशु किं रिपुभटानाम् ? | कुच्छ अविलास पभण, केरिसं पिसुणजणहिययं ? ॥ ७९ ॥ अव०—“अहमलीलवंकं” भाषा चित्रकद्विर्गतः । अहं कर्ता, अलीलवं लूनवान्, के मस्तकं । अधमा कुत्सिता लीला यस्य स तथा हे अधमलील कुत्सितविलासिन्, वङ्कं कुटिलम् ॥ ७९ ॥ अ सुमुखि ! सुने सुनु सुश्रोणि मुग्धे, वरतनु कलकण्ठि खोष्ठि पीनस्तनि त्वम् । वद निजगुणपाशैः किं करोषीह केषां ?, सुगुरुरपि च दद्यात्कीदृशां मन्त्रविद्याम् ? ॥ ८० ॥ अव० - " नाहंयूनां " द्विर्गतः । नह बन्धने नाहं बन्धनं, यूनां तरुणानां पुंसां । नाहंयूनां अनहङ्कारिणामित्यर्थः ॥ ८० ॥ पृच्छामि जलनिधिरहं, किमकरवं सपदि शशधराभ्युदये ? | अलमुद्यमैः सुकृतिना - मित्युक्ते कीदृशः कः स्यात् ? ॥ ८१ ॥ अव० - “समुदलसः " द्विर्गतः सम् सामस्त्येन उत्प्राबल्येन अलसः शब्दितवान्, 'तुस इस लस शब्दे' ह्यस्तनी सिपि रूपं । समुत् सहर्षः, अलसः आलस्योपहतः ॥ ८१ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir प्रश्नशतम् ॥ १६ ॥ Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. वदति हरिरम्भोधिं पाणिं श्रियः करवाणि किं ?, किमकुरुत भो यूयं लोकाः सदा निशि निद्रया ? ।। | मुनिरिह सतां वन्द्यः कीदृक् तथास्मि गुरुर्बुवे?, तव जडमते तत्त्वं भूयोऽप्यहं किमचीकरम् ? ॥ ८२॥ अव० – “असस्मरः ” वर्धमानाक्षरजातिः । हे अ हरे, त्वं अस प्राप्नुहि अस दीयादानयोश्चेति (त्यस्य ) रूपं । असस्म सुप्तवन्तः पस स्वप्ने ह्यस्तन्यां मे रूपं । सह स्मरेण वर्तते सस्मरः, न सस्मरोऽसस्मरः । स्मारितवान् स्मृ ध्यै चिन्तायां इञः अद्य० सित्वांरिदित्वात् अभ्यासस्य ( णिगः अद्यतनीसि त्वरादित्वादति अभ्यासस्य ( उपान्त्यस्य ) ॥ ८२ ॥ तये किमकुर्वतां परस्परं दम्पती चिरान्मिलितौ । मोक्षपथप्रस्थितमतिः, परिहरति च कीदृशीं जनताम् ॥ ८३ ॥ अव० –“ अतत्त्वरतां” द्विर्गतः । कामाय शीघ्रीभवतः । अतत्त्वे रताऽतत्त्वरता तां अतत्त्वरताम् ॥ ८३ ॥ हे नार्यः किमकार्षुरुद्गतमुदो युष्मद्वराः काः किल?, कुद्धः कामरिपुः स्मरं किमकरोदित्याह कामप्रिया ? | इच्छुर्लाभमहं मनोगृहगतं रक्षामि शम्भुं सदाऽपीति खं मतमूचुषे किल मुनिः कामाशिषं यच्छति ॥ ८४ ॥ अव० – “उपायंसतनोतुभद्रते" व्यस्तसमस्तजातिः । उपायंसत परिणीतवन्तः, नोऽस्मान् । अतुभत् विनाशितवान्, हे रते कामप्रिये, णभ तुभ हिंसायां अद्यतनी पुषादित्वादन् । उपायं स महेश्वरः तनोतु विस्तारयतु भद्र! ते तव ॥ ८४ ॥ १ सि, त्वरादित्वात् अत अभ्यासस्य इति शुद्धं प्रतिभाति । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #48 -------------------------------------------------------------------------- ________________ प्रश्नशतम् जिनवल्लभ-सरभसमभिपश्यन्ती, किमकार्षीःकंमम त्वमिन्दुमुखिानयनगतिपदं कीहक्,पूजयतीत्यर्थमभिधत्ते?८५ ॥१७॥ अव०-"अपप्रथमंगजं" द्विर्गतः। अपप्रथं विस्तारितवती अङ्गजं कामं । न विद्येते पकारात् प्रथमौ नकारौ यत्र | तत्तथा, गस्य जकारो यत्र तत् गजं, ततो यजतीति भवति ॥ ८५॥ विधुन्तुदः प्राह रविं ग्रहीतुं, कीदृक्षमाहुः स्मृतिवादिनो माम् । का वा न दैवज्ञवरै स्तुतेह, प्रायेण कार्येषु शुभावहेषु ?॥८६॥ | अव०-"राहोनिशविरलगम" गतागतः । हे राहो । अनिशि अरात्रौ अविरलो गमो यस्य स तथा तं, निशाया है निश् । मङ्गलरविशनिहोरा रविरादिभ्यः ( रवेरारभ्य ) होराशब्दः प्रत्येकं, प्रश्नस्तावत् ॥ ८६ ॥ ___ अमिज्वालादिसाम्याय, यं प्रश्नं श्रीरुदीरयत् । तेनैव समवर्णेन, प्रापदुत्तममुत्तरम् ॥ ८७॥ __ अव०-"कोपमानलाभाये" समवर्णप्रश्नोत्तरजातिः। का उपमा सादृश्यं अनलाभाये वस्तुनि अनलस्येव अग्नेरिव आभा च्छाया आद्या प्रथमा यस्मिन् तत् अनलाभाचं तत्र । उत्तरमाह-कोपमानलाभाद्या हे इ लक्ष्मि कोपश्च मानश्च लाभश्च कोपमानलाभाः ते आद्या यस्यां उपमायां सा तथा । अयमत्र भावः-अग्निज्वालासदृशः कोपः, आदिशब्दा-14 त्पर्वतादिः, ततः पर्वतसदृशो मानः, खञ्जनसदृशो लोभ इत्यर्थः । उत्तरेऽनुक्कापि आद्यशब्दात् माया लभ्यते, तया सहशा गोमूत्रिका अतीव वक्रा ॥८७॥ ॥१७॥ Page #49 -------------------------------------------------------------------------- ________________ ShriMahiyeJain ArachanaKendra Acharya:shnkantissagarsunGyanmandir कीदृक्षोऽहमिति ब्रवीति वरुणः?काप्याह देवाङ्गना,हंहो लुब्धक को निहन्ति हरिणश्रेणी वनान्याश्रिताम? कान्तन्यस्तपदं स्तने रमयति स्त्री किं विधिर्वक्त्यदः, किं अन्नोन्नविरोहवारणकए जति धम्मत्थिणो।८८॥ अव०-"अवरोप्परंभेमच्छरोनखमो” भाषाचित्रकजातिः । अपो जलं पातीति अप्पः तस्य संबोधनं हे अप्प वरुण (अवरः)अवरदिग्वती अवरस्यां दिशि यतो वसति।हे रम्भे देवाङ्गने,मम शरो मच्छरः। नखं नखक्षतं कारणे कार्योपचारात्। उब्रह्मा तस्य संबोधनं हे ओ। भे भवतां परस्परं मच्छरं ( मत्सरः ) न खमो न युक्तः ॥ ८८ ॥ | खड्डश्रियोर्यमब्रवीत् , प्रश्नं मुनिः किल स्वकम् । उत्तरं प्राप तत्रैव, कामेसिसेविषायते ॥८९॥ __ अव०-"श्लोकमध्यस्थितसमवर्णप्रश्नोत्तरजातिः" । असिः खड्गः सा लक्ष्मीस्तयोः संबोधने हे असिसे का मे मम विषायते विषवदाचरति (इति प्रश्नः । अथोत्तरं ) हे यते कामे कामविषये सिसेविषा सेवितुमिच्छा ॥ ८९॥ कीदृग्भवेत्करजकर्तनकारि शस्त्रं ?, काकारि किं रहसि केलिकलौ भवान्या । कश्चित्तरुः प्रवणयश्च पृथग्विबोध्यौ, किंवा मुनिर्वदति बुद्धभवखभावः ॥ ९०॥ अव०-"नखलुभवेकोपिशमितोत्र" व्यस्तसमस्तजातिः । नखान् लुनातीति नखलु । भवे हरे । अकोपि कुपिता । हे शमि वृक्षविशेष । हे तोत्र । नैव खलु निश्चयेन अत्र भवे कोऽपि शमित उपशान्तः॥९॥ १ अवरः पश्चिमापतिः इति टीकान्तरं । SACRECORECAREERSCIENCE For Private And Persons Only Page #50 -------------------------------------------------------------------------- ________________ ShriMahiyeJain ArachanaKendra Acharyashagan Gyaan प्रश्नशतम् जिनवल्लभ- कुमुदैः श्रीमान कश्चि-द्दपात्रं प्रश्नमाह यं भूमेः। तत्रैवोत्तरमलभत् , कैरवनिवहैरमामत्र ॥ ९१॥ ॥१८॥ | अव०-"श्लोकमध्यस्थितसमवर्णप्रश्नोत्तरजातिः।" कैः बहै वहामि हे अवनि पृथ्वि रमां लक्ष्मी अत्र जगति, वह पापणे पञ्चमी ऐप् । अमा रोगास्तेषां अमत्रं भाजनं तस्य संबोधनं हे अमामत्र कैरवनिवहैः पद्मसमूहैः । अयमत्र भावः-यः किल कुमुदैः श्रीमान् स तैरेव लक्ष्मीमावहति ॥९१॥ सदाहिताः क विभाव्यते का ?, प्रावृष्युपास्ते शयितं क का कम् । दीर्घक्षणा वक्ति पुर:स्थिताऽप्यह-मवीक्ष्यमाणा प्रिय ! किं करोमि कम ?॥ ९२॥ अव०-"आयतनेत्रेतापयसिमा” व्यस्तसमस्तजातिः। आयतने गृहे । त्रेताऽग्नित्रितयं । पयसि जले । मा लक्ष्मीः। PS विष्णुं । हे आयतनेत्रे तापयसि मां कर्मभूतं ॥ ९२ ॥ लक्ष्मीर्वदति बलिजितं, त्वमीश! किं पीतमंशकं कुरुषे । अपरं पृच्छामि प्रिय!, किं कुर्वेऽहं भवच्चरणौ ?९३ अव०-"सेवसे" गतागतः। हे से लक्ष्मि । वसे परिदधामि, बस आच्छादने वर्तमाना ए। सेवसे सेवां कुरुषे ॥१३॥ प्रवीरवरशू(स)दकं किल जगुर्जनाः कीदृशं?, पयो वदति कीदृशीं नृपततिं श्रयन्त्यर्थिनः । । चकार किमगं हरिर्वदत विस्मये किं पदं ?, निनीषुरमृतास्पदं कथमिहाह जैनो जनान् ?॥९॥ अव०-"सदाजिनवरागमंबुधनरामुदासेवत” व्यस्तसमस्तजातिः। सदा नित्यं । आजिषु सङ्ग्रामेषु नवो नूतनो रागो REACHERSALASAHEB 45OROADCCC ॥१८॥ For Private And Personal use only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra प्र० ४ www.khatirth.org यस्यासौ तथा तं । हे अम्बु जल । धनं राति ददाति धनरा क्विप् तां धनरां धनदायिकां । उदासे उत्पाटितवान् उत्पूर्वोऽसू क्षेपणे परोक्षा ए। बत । हे बुधनराः पण्डितमनुष्याः ! सदा नित्यं जिनवरागमं जिनेन्द्रसिद्धान्तं सेवत मुदा हर्षेण ॥ ९४ ॥ का दुरितास दूषण - सान्त्वक्षतिभूमिरिति कृते प्रश्ने । यत्तत्समानवर्णं तदुत्तरं कथयत विभाव्य ॥ ९५|| अव० - "कामलालसामहेला" समवर्णप्रश्नोत्तरं । मलो दुरितं, आलं अविद्यमानदूषणं, साम समतां हन्ति सामहः, मलश्च आलश्च सामहश्च ते तथा तेषामिला भूमिः का ? इति प्रश्नः । अथोत्तरं - कामलालसा महेला मारलम्पटा स्त्री ॥ ९५ ॥ हंहो शरीर कुर्याः, किमनुकलं त्वं वयोबलविभाद्यैः ? | मदनरिपोर्टकीह-ग्जैनः कथमुपदिशति धर्मम् ? ९६ अव० - " जिनान्यजध्वंसदा" व्यस्तसमस्तः । जिनानि हानिं यानि वयोबलादिभिः । अजः कामस्तस्य ध्वंसं ददाति या साऽजध्वंसदा । जिनान् यजध्वं पूजयध्वं सदा नित्यम् ॥ ९६ ॥ विधत्से किं शत्रून् युधि नरपते वक्ति कमला ?, वराश्वीयं कीदृक् ? क्व च सति नृपाः स्युः सुमनसः ? । विहङ्गः स्यात्कीहरू ? क्व रजति रमा पृच्छति हर - प्रतीहारी ? भीरो किमिह कुरुषे ब्रूत मदनम् १९७ अव० – “विजये” गतागतचतुर्गतः । विजये विपूर्वी जि जये वर्तमाना ए, 'विपराभ्यां जेः' ( पा०१-३-१९ ) For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जिनवल्लभ ॥ १९ ॥ www.kobarth.org ( श्रीसि० परावेर्जेः ३-३-२८ ) इत्यात्मनेपदं । याः श्रीः तस्याः संबोधनं हे ये । जवो वेगो विद्यते यस्य तज्जवि । विशेषेण जयः परेषां हननं तस्मिन् विजये सति । वेः पक्षिणो जातो विजः । अः विष्णुस्तस्मिन् ए । हे विजये शङ्करप्रतीहारि । विजे भयं करोमि, ओविजी भयचलनयोः वर्तमाना ए । इः कामस्तस्य संबोधनं हे ए ॥ ९७ ॥ की भाति नभो ? न के च सरुजां भक्ष्या ? नृपः पाति कं ?, वादी पाशुपतो विवाद उदयदुःखः शिवं वक्ति किम् ? | निर्दम्भेति यदर्थतः प्रणिगदेद्रूपं विपूर्वाच्च तत्, मीनातेः कमपेक्ष्य जायत इति क्त्वाप्रत्ययः पृच्छति ? ॥ ९८ ॥ अव० – “भवद्यवादेशं” व्यस्तं द्विः समस्तं । भं नक्षत्रं विद्यते यत्र तत् भवत् । यवाः । देशं । हे भव शङ्कर द्य खण्डय वादे पक्षप्रतिपक्षपरिग्रहरूपेऽशं दुःखं । भवतस्तव क्त्वाप्रत्ययस्य यवादेशो भवद्यवादेशः तं इदं क्त्वाप्रत्ययं प्रत्युत्तरदातुर्वचनं । अयमत्र भावः - याद्दशं निर्दम्भशब्देनार्थतो रूपमभिधीयते, तादृशं विपूर्वस्य मीनातेः क्त्वाप्रत्ययस्य यत्रादेशे सति भवति । तथाहि — निर्दम्भशब्देन निर्गतमाय उच्यते, अनेनापि विमाय इति स एवार्थः ॥ ९८ ॥ स्मृत्वा पक्षिविशेषेण, जग्धं कमपि पक्षिणम् । वृष्णिवंशोद्भवो लक्ष्मी -मप्राक्षीत् किं समोत्तरम् ? ॥९९॥ १ बिभेमि इति टीकान्तरपाठः साधुः । For Private And Personal Use Only Acharya Shri Kalissagarsun Gyanmandir प्रश्नशतम् ॥ १९ ॥ Page #53 -------------------------------------------------------------------------- ________________ www.kobabirth.org RECACARRORGACASS अव०-"यादवकङ्कः” व्यस्तसमस्तः । हे इ लक्ष्मि आद भक्षितवान् बकं पक्षिणं कः इति प्रश्नः । प्राह-हे यादव वृष्णिवंशोद्भव कङ्कः पक्षिविशेषः ॥ ९९ ॥ प्रपञ्चवञ्चनचणं, ध्यात्वा कमपि देहिनम् । विश्वम्भरा यदनाक्षी-ततः प्राप तदुत्तरम् ॥१०॥ अव०-"कोनालीकः” समवर्णजातिः। को ना पुरुषोऽलीकः ?। हे को पृथ्वि नालीको मूर्खः ॥१०॥ जात्यतुरगाहितमतिर्लक्ष्मीपतिमप्सरो विशेषपतिः। यैर्वर्णैर्यदपृच्छत्तैरेव तदुत्तरं प्रापत् ॥ १०१॥ अव०-"मेनकाजानेययुता" पूर्वोक्ता जातिः । माया इनो मेनः तत्संबोधनं हे मेन लक्ष्मीपते का आजानेययुता कुलीनाश्वयुता ? | उत्तरं-मेनका जाया यस्य स मेनकाजानिस्तस्य संबोधनं हे मेनकाजाने अप्सरोविशेषपते ययुता| ययोर्भावो ययुता अश्वता, जायाया जानिरिति विशेषलक्षणात् ॥ १०१॥ केन केषां प्रमोदः स्या-दिति पृच्छन्ति केकिनः।संगीतके च कीदृक्षाः, प्राह शंभुर्न भान्ति के ॥१०२॥ अव०-"नीरवाहरवेणवः” द्विर्गतः। नीरं जलं वहतीति नीरवाहो मेघो जीमूतस्तस्य रवः शब्दस्तेन वो युष्माकं । नीरवा निर्गतरवा अशब्दा वेणवो वंशा हे हर शङ्कर ॥ १०२॥ १ द्यूतकृत् इति टीकान्तरम् । २ घोटिकासमूहः इति टीकान्तरम् । For Private And Persons Only Page #54 -------------------------------------------------------------------------- ________________ प्रश्नशतम् जिनवल्लभ- कश्चिदैत्यो वदति दनुजान मन हरे! किं किमाधाः?, शक्रात्याहुः पृथगुदधिजाकान्तवैवखतान्ताः क्षिप्तः कश्चित् किल ललनया मन्मथोन्माथदुःस्थः,सख्या चख्ये कथमथ मनःखेदविच्छेदहेतोः॥१०३॥ ॥२०॥ | अव०-"कसमानमायमकालावसान" गतागतजातिः। हे कंस, मानं पूजा, आर्य लेभे इण् गतावित्यस्य शस्तन्या अमि वृद्धौ सत्यां रूपं । हे अ विष्णो, हे काल, हे अवसान । साऽबला स्त्री कामयमानं अभिलषन्तं आस चिक्षेप के न ? अपि तु सर्वमपि क्षिप्तवती ॥ १०३ ॥ जननीरहितनरोद्भवलक्ष्मीः सितकुसुमभेदगतबुद्धिः। सधीची यदपृच्छत्तदुत्तरं प्राप तत एव ॥१०॥ | अव०-"प्रसूनपुञ्जेनवमालिका" समवर्णप्रश्नोत्तरजातिः। प्रसूनपुञ्जे कुसुमनिकरे, अनवमा प्रधाना, हे आलि सखि,8 का ? इति प्रश्न उत्तरं-प्रसूर्माता तया ऊनः प्रसूनः जननीरहित इत्यर्थः, स चासौ पुमांश्च प्रसूनपुमान् , तस्माज्जाता प्रसूनपुञ्जा, सा चासौ ईश्च लक्ष्मीश्च तस्याः संबोधनं हे प्रसूनपुजे जननीरहितपुरुषोद्भवलक्ष्मि नवमालिका नवा चासो मालिका च नवमालिका ॥ १०४॥ ६ देवीं कमलासीना-मन्तकचिरनगररक्षकः स्मृत्वा। यदपृच्छत्तत्रोत्तर-मवाप कालीयमानवपुरत्र॥१०५॥ । अव० श्लोकमध्यस्थितसमवर्णजातिः' । का लीयमानवपुः श्रीयमाणशरीरा अत्र जगति ? इति प्रश्ने उत्तरं-काली देवता, यमस्य अनवं पुरातनं यत्पुरं नगरं तत्रायते यः स तथा तस्य संबोधनं हे यमानवपुरत्र ॥ १०५ ॥ AIHIERA ॥२०॥ ** * Page #55 -------------------------------------------------------------------------- ________________ ShriMahiyeJain ArachanaKendra woinw.kohatirth.org सैन्याधिभूरभिषिषणयिषुस्त्वदीयः, किं किं करोति विजयी नृपते! हठेन ? । कीदृक् च मन्मथवतः प्रतिभाति कान्ता, पत्नीहितो वदति चेतसि कस्य पुंसः?॥ १०६ ॥ अव०-"मदनमञ्जरीगृह्यते” द्विर्गतः। मम न नमतीति मदनमः यो मत्प्रणामं न करोति तं, जरीगृह्यते अत्यर्थं गृह्णाति । गृहाः कलत्राणि तासां (तेषां) हितो गृह्यः तस्य संबोधनं हे गृह्य पत्नीहित ते तव मदनस्य मन्मथस्य मञ्जरीव मदनमञ्जरी तद्वदाभासत इत्यर्थः ॥ १०६ ॥ कीदृक्षाकिं कुरुते, रतिसमये कुत्र गोत्रभिदि भामा? कस्मैचन रोचन्ते,रामायौवनमदोद्दामाः११०७ ___ अव०-"भवदरतीरमतये" पूर्वोक्ता जातिः भवन्ती अरतिर्यस्याः सा भवदरती सती, रमते, ए विष्णौ । भवाहरो भवदरः तस्य तीरं मोक्षस्तत्र मतिर्यस्य स तथा तस्मै मोक्षार्थिने इत्यर्थः ॥१०॥ सिन्धुः काचिद्वदति विदधे किं त्वया कर्म जन्तो?, यज्वा कस्मिन सजति?हरिणाः कोल्लसत्युदिजन्ति? ब्रूते वज्रं पदमुपमितौ किं रविः पृच्छतीदं?, देहिन् ! बाधाभरविधुरितः कुत्र त्वं किं करोषि ?॥१०॥ अव०-"रेमेसदपवाभदेवे" मञ्जरीसनाथजातिः । हे रेवे नर्मदे । मेवे बद्धवान् । सवे यज्ञे । दवे दावानले । हे द |पवे । वाशब्दो विकल्पार्थोपमयोरितिवचनात् । हे अवे आदित्य, 'अवयः शैलमेषार्का' इतिवचनात् । भवे संसारे । देवे शुचं करोमि, 'देवृड्' देवने इतिवचनात् ॥ १०८॥ CCCCESCAREE स ॐॐॐ For Private And Persons Only Page #56 -------------------------------------------------------------------------- ________________ Acharya sama graneparmanar जिनवल्लभ सन्तो कम्मि परम्मुहा ? घरमुहे सोहा कहिं कीरए ?,रूढे कम्मिरसंति दुट्टकरहा ? कम्मि बहत्तं ठियं । प्रश्नशतम् ॥२१॥ दिटे कत्थ य दूरओ नियमणे कत्थुल्लसंते दुअं, के मुंचंति धणुद्धर त्ति भणिरं मजायमामंतसु ॥१०९॥3 | अव०-रेमेसदपवाभदेवे" विपरीतमञ्जरीसनाथजातिः । वेरे वैरे । देरे द्वारे । भरे भारे । वारे सङ्घाते । परे ६ वैरिणि दृष्टे सति दरे भये उल्लसति । शरे शरान्मुञ्चति । हे मेरे मर्यादे ॥ १०९॥ मिथ्याज्ञानग्रहयस्तैः, किं चक्रे व किलाङ्गिभिः काभीष्टे का भवेत्कीह-गिति जैन ! वद क्षितेः॥११०॥ त्रिभिः कुलकम् ॥ ___ अव०-"रेमेसदपवाभदेवे" गतागतः । रेमे रमितं । पुनातीति पवा पवित्रा, न पवाऽपवाऽपवित्रा, सा चासावाभा च अपवाभा, सती विद्यमाना अपवाभा यस्य स तथा, स चासो देवश्च स तथा । वेदेऽभीष्टे भवापत्संसारापत् | असमाऽनन्यतुल्या, हे इरे भूमे, 'इरा भूवाक्सुराः स्युरितिवचनात् ॥ ११॥ भाद्रपदवारिवद्धं, सितशकुनि विराजितं वियदीक्ष्य। कं प्रश्नं सहशोत्तर-मकष्टमाचष्ट विस्पष्टम् ॥११॥ __अव०-"नभस्यकनद्धबलाका" । नभसि आकाशे अकनत् शुशुभे धवला का? । नभस्यं भाद्रसंबन्धि तच्च तत् के ॥२१॥ लाच पानीयं च, तेन नद्धो बद्धः तस्य संबोधनं हे नभस्यकनद्ध । बलाका ॥ १११॥ भूरभिदधाति शरदिन्दुदीधितिः केह भाति पुष्पभिदा प्रथमप्रावृषि वर्षतिजलदे कः कुत्रसंभवति ? ११२| 5 For And Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra **** www.kobarth.org अव० - " वनिनवमालिका " गतागतः । हे अवनि पृथ्वि, नवा चासौ मालिका च सा तथा । कालिमा कृष्णता, कस्मिन् ? वननिवहे ॥ ११२ ॥ कीदृक्षः सन्निहपरभवे कीदृशः स्याद्धितैषी ? कीदृक्का स्यादद गदवतामत्र दोषत्रयच्छित् ? | का कीदृक्षा पुरि न भवतीत्याहतुर्वारिभृङ्गौ? कीदृश्यो वा कुवलयदृशः कामिनः कीदृश स्युः ? ॥ ११३ ॥ अव०- “सदयः, मधुरता, विपण्यावली, गौरवपुषः” । सदयः सह दयया वर्तत इति सदयः । इहभवे परभवे च सन् शोभनोऽयो लाभो यस्यासौ तथा । मधुरता माधुर्यं । मधुनि रता मधुसक्ता । मधुरसंबन्धि माधुर्य दोषत्रयापहारि भवतीत्यर्थः । विपण्यावली आपश्च अलिश्च अवली तयोः संबोधनं हे अबली जलमधुकरौ संबोधने द्विवचने तद्रूपं । विपण्या विक्रेयद्रव्यरहिता विपण्यावली हट्टपङ्किः विक्रेयद्रव्यरहिंता न भवतीत्यर्थः । गौरवपुषः गौरं वपुर्यासां ता गौरवपुषः । गौरवं पुष्णन्तीति गौरवपुषः ॥ ११३ ॥ मुदा श्रयति कं ब्रूते, वर्णः कोऽपि सदैव का ? । ध्वान्तेऽन्ययाऽन्वितं वीक्ष्य, प्राहोमा किं हरं रुषा ? ॥ ११४ ॥ अव० - "अंधकारे" चतुर्गतः। अं विष्णुं । हे धकार । ईर्लक्ष्मीः । अन्धकारे तमसि । अन्धको नाम दानवस्तस्यारिर्महेश्वरस्तस्य संबोधनं हे अन्धकारे हे महेश्वर । लोचनरहित । का रे ॥ ११४ ॥ For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. जिनवल्लभ-भूमी कत्थठिया भणेइ गणिया ? रन्नो पहुत्तं कहिं ?, केली कत्थ करेसि किं हरिणहे दिट्ठे ? कहिं तक्खणं ? 1 आमंतेसु करेणुअं पभणए नक्खत्तलच्छी कहिं?, लोआ विंति कयेत्तणं? भण कहिं मुद्धे धरेमो मणं ॥ ११५ ॥ ॥ २२ ॥ अव०- - "सेवे देहतपावभवावासे” मञ्जरीसनाथजातिः। सेसे शेषे नागराजे । हे वेशे ( वेश्ये ) । देशे जनपदे । हसे हास्ये । तसे त्रसे, तसी त्रसी उद्वेगे उद्विजे । पाशे बन्धने । हे वशे करेणुके । "वैसा (शा) श्चत स्त्री वन्ध्या गौः मतार्यः (र्या च ) करेणुका" इति । भं नक्षत्रं सा लक्ष्मीः तयोः संबोधनं हे भसे लक्ष्मीनक्षत्रे । वासे व्यासे, व्यासः तालीं दत्वा कवित्वं करोतीत्यर्थः । वासे मते जिनादौ ॥ ११५ ॥ । किं कुरुषे कौ जन्तो ?, विष्णुः प्राह व कर्मविवशस्त्वम् ? | का क्रियमाणा की ?, कुत्र भवेदक्ति करवालः १ ॥ ११६ ॥ युगलकम् ॥ अव०—“सेवेदेहतपावभवावासे" गतागतः । अहं सेवे देहतपौ अनुभवामि, देहश्च तपश्च तप धूप संतापे तपतीति तपः इ (अ)च् । हे अ विष्णो हरे, भवावासे । सेवा, अवा रक्षिका अवतीति अवा, भवे पातं हन्ति भवपातहः, स चासौ देवश्च स तथा तस्मिन् । हे असे खड्ग ॥ ११६ ॥ १ कइतणं । २ अयं पाठोऽशुद्धः प्रतिभाति अथ कथंचित्संगमनीयस्तदा " वशाः नाम वशाशब्दवाच्याः चतस्रः ता एवाह बन्ध्या, गौः, मातार्या करेणुका, इति, मतार्या च आदेशकारिणी स्त्री । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir प्रश्नशतम् ॥ २२ ॥ Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org कपटपटुदेवताच, बुद्धिप्रभुतोद्भवो नरः स्मृत्वा । समवर्णवितीर्णोत्तर - मकष्टमाचष्ट के प्रश्नम् ? | ११७॥ अव० - "कं समायंध्यायतिजनः” । कं देवविशेषं समायं सह मायया वर्तत इति समायः मायायुक्तस्तं ध्यायति पूजयति, जनो लोकः ? इति प्रश्नः । कंसं मीनाति हिनस्ति कंसमायः, कर्मण्यण, मीनातीत्यादिनाऽकारप्रत्ययः, माय इति सिद्धं, कंसमायं विष्णुं । धीर्बुद्धिः आयतिदीर्घता प्रभुतेत्यर्थः । ततो दीर्घस्य भाव इति कृत्वा ध्यायती, ताभ्यां जातः ध्यायतिजः, स चासौ ना च पुरुषश्च तस्य संबोधनं हे ध्यायति जनः ॥ ११७ ॥ भृङ्गः प्राह नृपः क्व रज्यति बत? स्थैर्यं न कस्मिन् जने ?, युद्धं वक्ति दुरोदरव्यसनिता कुत्र ? क्व भूम्म्रा गुणाः ? | कस्मिन् वातविधूनिते तरलता ब्रूते सखी कापि मे?, कोद्गच्छत्यभि वल्लभं विलसतोऽसङ्कोचने लोचने १९१८ अव० - " अवलोकनकुतूहले" अष्टदलं विपरीतं कमलं । हे अले भ्रमर । बले सैन्ये । लोले चञ्चले । हे कले युद्ध । नले राजनि । कुले प्रधानकुले । तूले । हले सखि । अवलोकन कौतुके उद्गच्छति सति ॥ ११८ ॥ कीदृक्षमन्तरिक्षं स्या - नवग्रहविराजितम् ? । हनूमता दह्यमानं, लङ्कायाः कीदृशं वनम् ? ।। ११९ ॥ अव० – “गुरुशिखिविधुरविज्ञशि (सि) तमंदारागुरुचितं” । गुरुर्बृहस्पतिः । शिखी केतुः । विधुः सोमः । रविः आदित्यः । ज्ञो बुधः । शि ( सि ) तः शुक्रः । मन्दः शनैश्वरः । आरो मङ्गलः । अगू राहुः । तैः रुचितं दीप्तं । For Private And Personal Use Only Acharya Shri Kaliassagarsun Gyanmandr Page #60 -------------------------------------------------------------------------- ________________ ShriMahiyeJain ArachanaKendra Acharya Shn a garson Gyaman जिनवल्लभ- प्रश्वशतम् SCALCULARLALAM गुरुविस्तीर्णः शिखी वह्निस्तस्य विधुरो व्यसन, तत्र विज्ञाः, ते च ते सिता मन्दाराश्चागुरवश्च, तैश्चितं संभू (भृ ) तं गुरुशिखिविधुरविज्ञसितमन्दारागुरुचित॥ ११९ ॥ श्रुतिसुखगीतगतमनाः,श्रीसुतबन्धनवितर्कणैकरुचिः। प्रश्नं चकार यं किल,तदुत्तरं प्रापतत एव॥१२०॥ | अव०-"काकलीभूयमनोहरते" समवर्णप्रश्नोत्तरजातिः। का कलीभूय कोमलीभूय मनो हरते ? काकली गीतं, ईर्लक्ष्मीस्तस्या भवतीति ईभूः तस्य यमनं बन्धनं, तस्मिन् अहो वितर्कस्तत्र रतिर्यस्य स तथा तस्य संबोधनं हे ईभूयमनोहरते ॥ १२०॥ स्मरगुहराधेयान किल, दृष्ट्याऽग्रेऽङ्गारशकटिकापृच्छत् । किं शत्रुश्रुतिमूलं, प्रश्नाक्षरदत्तनिर्वचनम् ॥१२॥ | अव०-"इहारिकर्णजाहसन्तिके" । इहात्र । हे अरिकर्णजाह शत्रुकर्णमूल सन्ति विद्यन्ते के ? उत्तरं-इ. कामः, हरस्यापत्यं हारिः कार्तिकेयः, कर्णजः कर्णसुतः, ते सन्ति, अग्रे हे हसन्तिके अङ्गारशकटिके ॥ १२१ ॥ जन्तुः कश्चन वक्तिका करमते?प्रोचुःकचान कीदृशान्,ब्रह्मादित्रयमत्र कः कृशयति?वेडागमःस्याजने? किं वाऽनुक्तसमुच्चये पदमथो धातुश्च कोभर्त्सने?,किं सूत्रं सुधियोऽध्यगीतबुधा विश्रान्तविद्याधराः?१२२ ___ अव०-"झध्येकाचोवशः स्ध्वोश्च भए" । हे झषि शफरि । ईलक्ष्मीः, ए विष्णौ । के मस्तकमश्चन्ति पूजयन्तीति १ मदनः । For Private And Personal use only Page #61 -------------------------------------------------------------------------- ________________ काचः शसन्तस्य रूपमिदं । उब्रह्मा, उः शंकरः, अः विष्णुः, उश्च उश्च अश्च वाः तान् श्यति तनूकरोति वशः। सकारध्वप्रत्यययोरिड् जनेः स्ध्वोश्चेत्यनेन । चकारः। भए भर्त्सने इति वचनात् । अध्येकेत्यादि विश्रान्तविद्याधरा व्याकरणसूत्रं, सूत्रोत्तरजातिः ॥ १२२॥ याञ्चार्थविततपाणिं, द्रमकं स्मृत्वा सदर्थलोभेन । यैवर्णेर्यदपृच्छत्तैरेव तदुत्तरं लेभे ॥ १२३ ॥ हा अव०-"तत्वाययाचकरङ्कः" । तत्वा विस्तार्य करं हस्तं ययाच याचितवान् कः ? । उत्तरं-तत्वाय लाभाय लाभनिमित्तं याचकश्चासौ रङ्गश्च स तथा ॥ १२३ ॥ मानं कुत्र ? क भाण्डे नयति ? लघु(सु)धामाप्तिराहानुकम्पा?, शैत्यं कुत्र? क लोको न सजति ? तुरगः क्वार्च्यते ? क व्यवस्था ? । श्रीब्रूते मुत् क पुंसां ? क च कमलतुला ? मूलतः काशुचित्वं, कस्मै सर्वोऽपि लोकः स्पृहयति पथिकैः सत्पथे किं प्रचक्रे ? ॥ १२४ ॥ | अव०-"मेनेमदतोक्षरनयशकारातेये” मञ्जरीसनाथजातिः । मेये द्रव्ये । नेये नेतव्ये । मये उष्ट्र। हे दये अनुकम्पे । तोये पानीये । क्षये विनाशे । रये वेगे । नये नीती। या लक्ष्मीः तस्याः संबोधनं हे ये ए विष्णौ । शये पाणी Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जिनवल्लभ॥ २४ ॥ www.khatirth.org कमलबद्धस्त इति दर्शनात् । काये शरीरे । राये द्रव्याय । तेये गतं । अय वय तय मयेत्यादिना गतौ ॥ १२४ ॥ प्रश्नशतम् किं चक्रे रेणुभिः खे ? क सति निगदति स्त्री रर्तिः कानुरक्ता ?, काक्रोधः ? क्रूरताsa क च वदति ? जिनः कोऽपि लक्ष्मीश्च भूश्च । विष्णुस्थाण्वोः प्रिये के ? परिरमति मतिः कुत्र नित्यं मुनीनां?, किं चक्रे ज्ञानदृष्ट्या ? त्रिजगदपि मयेत्याह कश्चिजिनेन्द्रः ॥ १२५ ॥ अव० - "मेने मदतोक्षरनयशकारातेये" विपर्यस्तमञ्जरीसनाथजातिः । येमे परोक्षायां रूपं उपरतं । तेमे आर्द्रभावे सति । हे रामे स्त्रि । कामे मन्मथे । शमे उपशमे । यमे कीनाशे । हे नमे जिन । हे रमे लक्ष्मि । हे क्षमे पृथ्वि । ता लक्ष्मीः, उमा गौरी, ता च उमा च तोमे । दमे शमे । ममे आकलितं । हे नेमे जिनेन्द्र ॥ १२५ ॥ किमकृत कुतोऽचलक्रमविक्रमनृप आह सुभगतामानी कश्चिदलं खं । कस्मै स्त्रीणां किं चक्रे का कस्मात्कस्य वद मत्कुण मम त्वम् ? ॥ १२६ ॥ अव ० - "मेनेमदतोक्षरनयशकारातेये" गतागतः, त्रिभिर्विशेषकं । मेने मनितं । मदतोऽहङ्कारात् । अक्षरोऽचलो नयो नीतिर्यस्यासावक्षरनयः, शको राजा तस्यारातिर्वैरी विक्रमः शकारातिः, ततोऽक्षरनयश्चासौ शकारातिश्च स तथा १ अयि वयि तयि इतिधातोः परोक्षा ए इत्यादिरूपं इति टीकान्तरम् । Acharya Shri Kallissagarsuri Gyanmandir For Private And Personal Use Only ॥ २४ ॥ Page #63 -------------------------------------------------------------------------- ________________ ShriMahiyeJain ArachanaKendra Acharyashagan Gyaan तस्य संबोधनं हे अक्षरनयशकाराते । अये कामाय, इ. कामः चतुर्थ्येकवचनम् । डोडेरनेनैकारः अय् । अहङ्कारात् || स्वं द्रव्यं स्त्रीणां कामार्थ हे राजन् अलं अत्यर्थं तेन सुभगतामानिना कृतं, अक्षरनयेत्यादिना अचलक्रमत्वं सूचित|मित्यभिप्रायः । येते यत्नं कृतवती, यती प्रयले परोक्षायां । रांका पूर्णमासी तस्या रात्रिः शयनरक्षतो निद्रारक्षणात् दमने मे मम ॥ १२६॥ पाता वः कृतवानहं किमु ? मृगत्रासाय कः स्यादने ?, कोऽध्यास्ते पितृवेश्म? कःप्रमदवान ? काप्रीतये योषिताम् । हृद्यः कः किल कोकिलासु ? करणेषूक्तः स्थिरार्थश्च को ?, दृष्टे क प्रतिभाति को लिपिवशादर्णः? (ोऽ) पुराणश्च कः? ॥ १२७ ॥ अव-"आदशकंधरवधेनवः" मञ्जरीसनाथजातिः । आवः रक्षितवान् पाता सन् त्वं अस्मान् रक्षितवानित्यर्थः । अव रक्ष पालने ह्यस्तन्यां सिवि रूपं । दवो दावानलः । शवः मृतकं । के सुखं वाति गच्छति कंवः। धवः भर्ता । रवः शब्दः । ववः यः कृष्णचतुर्दश्यां भवति सिद्धान्तप्रसिद्धः, तत्र हि बवे कार्यमारब्धं स्थिरं भवतीत्यर्थः । धकारे दृष्टे वकारः। नवः अपुराणः ॥ १२७॥ १राका रजस्वला कन्या कर्तृ, कस्मात् शयनरक्षत इत्यादि टीकान्तरमतम् । 25+ CACHICROSSACROCOACREDIC %ASS For Private And Persons Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जिनवल्लभ ॥ २५ ॥ www.kobatirth.org. लङ्केश्वरवैरिवैष्णवाः केऽप्याहुः प्रीतिरकारि केन केषाम् ? । किमकृत के विक्रमासिकालः ? क्ष्माधरवारुणबीजगाव आख्यन् ॥ १२८ ॥ अव० –“आदशकंधरवधेनवः” युगलकं । आ समंतादशकन्धरस्य रावणस्य वधः स तथा तेन वो युष्माकं हे लङ्केश्वरवैरिवैष्णवाः तद्वधेन भवतां समन्तात्प्रीतिरुत्पादितेत्यर्थः । आद भक्षितवान् शकं राजानं । हे घर पर्वत, बं वारुणबीजं मान्त्रिकप्रसिद्धं धेनवः गावः ॥ १२८ ॥ प्राह रविर्मदिरहे, कैस्तेजः श्रीः क्रमेण किं चक्रे ?। कीदृशि च नदीतीर्थे, नावतितीर्षन्ति हितकामाः ? १२९ अव० –“अहिमकर भैरवापे" । हे अहिमकर आदित्य भैर्नक्षत्रैः अवापे लब्धा । अहिमकरैभैरवा भीषणा आपः पानीयानि यत्र तीर्थे तत्तथा तस्मिन् ॥ १२९ ॥ स्थिरसुरभितया ग्रीष्मे, ये रागिष्ठा विचिन्त्य तान्प्रश्नम् । यं चक्रे करिपुरुष - स्तदुत्तरं प्राप तत्रैव ॥ १३० ॥ अव ० "केसराग जनरुचिताः” । सह रागेण वर्तन्त इति सरागाः, ते च ते जनाश्च तेषां रुचिताः के ? इति प्रश्नार्थः । उत्तरं — केसरा बकुलाः गजस्य ना पुरुषः गजना तस्य संबोधनं हे गजनः हे हस्तिपक, उचिताः प्रशस्याः ॥ १३० ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir ७७ प्रश्नशतम् ।। २५ ।। Page #65 -------------------------------------------------------------------------- ________________ प्रणतजनितरक्षं कीदृगर्हत्पदाब्जं ?, वदति विगलितश्रीः कीदृशं कामिवृन्दम् ? । प्रणिगदति निषेधार्थ पदं तन्त्रयुक्त्या, कृतिभिरभिनियुक्तं किं किलाहं करोमि ? ॥ १३१ ॥ अव०-"नत्वमसि'।(द्विः समस्तः) नमतीति नत् विप् तगागमः पञ्चमलोपश्च नत् तं अवति रक्षति नतूः | संप्रसारणं, नपुंसकत्वे नतु । न विद्यते मा लक्ष्मीर्यस्यासी अमस्तस्य संबोधनं हे अम गतलक्ष्मीक । सि सह इना कामेन वर्तत इति सहस्य सादेशे सति से इति भवति, ततः स्वरो इस्व इति इस्वः । कोऽर्थः ? कामेन सह वर्तत द्र इत्यर्थः । हे नकार त्वमसि निषेधार्थः॥१३१॥ दम्पत्योःकाकीहक्के कं भेजुरिति सुनृपते! ब्रूहि?|मुक्ताः कयाद्रियन्ते,वदत्यपाच्यश्च मदनधुक् कीदृक् ?१३२ अव०–मन्थानजातिः, "मायानमदनदा, दानदमनयामा, हारदामकाम्यया, याम्यकामदारहा” । माया निकृतिः 15/न मदनदा न कामदा । दानदमनया मा मां नृपतिं दानं च दमश्च नयश्च ते दानदमनयाः कर्तारो मां कर्मतापन्नं दश्रयन्ति, मय्याश्रिता भवन्तीत्यर्थः । हारदामकाम्यया हारयष्टिवाञ्छया मौक्तिकहाराभिलाषेण मुक्ताफलानि आद्रि यन्त इत्यर्थः। यमस्येयं यामी तस्यां भव आगतो वा याम्यस्तस्य संबोधनं हे याम्य दाक्षिणात्य, कामदार मन्मथभायी ४ाहन्ति कामदारहा मन्मथकलत्रविनाशकः ॥ १३२॥ १ कामदारान् इति स्यात् कलत्रवाचकदारशब्दस्य नित्यबहुवचनान्तत्वात् । Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जिनवल्लभ ॥ २६ ॥ www.kobarth.org ते (के) कीदृशाः क कृतिनो ? व्यञ्जनमाह रिपवोऽनमन् कस्मै ? | कां पातीन्द्रः पट्टो ब्रवीति ? कीदृक् क भूः प्रायः ? ।। १३३ ।। अव०—–मन्थानजातिः, “ये रता जिनमते, तेमनजितारये, लेखराजिमासन, नसमाजिराखले” । ये रता अभियुताः जिनस्य मतं जिनमतं तस्मिन् । हे तेमन व्यञ्जन जिता अरयो येन स तथा तस्मै । लेखराजं लेखश्रेणिं पातीत्यर्थः, हे आसन पट्ट । न समाजिरा समप्राङ्गणा खलें ॥ १३३ ॥ वर्षाः शिखण्डिकलनादवतीर्विचिन्त्य, शैलाश्ववक्त्रदहनाक्षरवावदूकान् । लक्ष्मीश्च नष्टमदनश्च समानवर्ण - दत्तोत्तरं कथय किं पृथगुक्तवन्तौ ? ॥ १३४ ॥ अव० - "कदागमयुरगादिनः केकास्तेनिरे” । कदा कस्मिन् काले । अगः पर्वतः । मयुरश्ववक्त्रं । रो दहनाक्षरो मान्त्रिकप्रसिद्धः । गदतीति गादी वावदूकः । अगश्च मयुश्च रश्च गादी च अगमयुरगादिनः तेषां संबोधनं हे अगमयुरगादिनः । के कर्तारः, काः कर्मतापन्नाः, तेनिरे विस्तारितवन्तः इति प्रश्नार्थः । उत्तरं कं पानीयं तद्ददातीति कतो मेघः, तस्यागमः स तथा तस्मिन् । उरगान् सर्पानदन्तीति उरगादिनो मयूराः कर्तारः । केका मयूरध्वनयः ( ताः ) | कर्मतापन्नाः । ता लक्ष्मीः तस्याः संबोधनं हे ते लक्ष्मि । इः कामः, निर्गत इः कामो यस्यासौ निरिः कामर १ देवश्रेणिम् । २ वक्त्रः इति स्यात् मयुशब्दपर्यायस्य अश्ववक्त्रशब्दस्य किंनरवाचकत्वेन नित्यपुंल्लिङ्गत्वात् । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir प्रश्नशतम् ॥ २६ ॥ Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org हितस्तस्य संबोधनं हे निरे निष्काम । कदागमे घनागमे सति उरगादिनो मयूराः केका मयूरध्वनीन् विस्तारयन्ति | स्मेत्यर्थः ॥ १३४ ॥ संबोधयार्धमहिमांशुकरैः स्वभावं कुर्वे कि (क) मित्यभिदधाति किलार्द्रभावः ? । शान्ति वद प्रहरमाह्वय पृच्छ पुच्छं, ब्रूयास्तनूरुहमुदाहर मातुलं च ॥ १३५ ॥ अव० - "नेवस्तेशयालुलोमाम" मञ्जरीसनाथजातिः । हे नेम अर्ध, वम त्यज, हे स्तेम आर्द्रभाव, तिम तीम ष्टिम टीम आर्द्रभावे । आदित्यकरेषु सत्सु आर्द्रभावो न भवतीत्यर्थः । हे शम उपशम हे याम प्रहर । हे लूम पुच्छ । हे लोम रोमराजे । हे माम मातुल ॥ १३५ ॥ किं कुर्या हरिभक्तिमाह कमला कुत्र च्युते चाटुभिः ?, कीदृक्षे किल शुकशुक्ल वचसी कञ्चित्खगं प्राहतुः ? । ज्ञानं कीदृशि मोहभूरुहि भवेदिभ्यैः क्व चारुह्यते ?, वक्त्यार्कः क चुरा चकास्ति विमले कस्मिन्सरोजावली ? ।। १३६ ।। अव० – “ नेवस्तेशयालुलोमाम” विपर्यस्तमञ्जरीसनाथजातिः । मने मनिता । मानेऽहङ्कारे च्युते सति । हे इ कमले हरेः संबन्धिभिर्बहुभिः चाटुकारैः अहङ्कारे माने च्युते व्यतीते सति हरेर्विष्णोः संबन्धिनीभिर्भक्तिभिः त्वया For Private And Personal Use Only Acharya Shri Kalissagarsun Gyanmandir Page #68 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra जिनवल्लभ- प्रश्नशतम् ॥२७॥ CRACKASEOCOCCAL मने मनिता इत्यर्थः । लेन लकारेण ऊने लोने खगे इति शुक शुक इत्यर्थः । लूने छिन्ने । याने वाहने । हे शने शनैश्चर । स्तेने चौरे । वने पानीये ॥ १३६ ॥ किं कुरुथः के कीदृशको, वामलसौ पृच्छति तनूरुहरोगः । छेत्तुमवाञ्छन् वरमारामं, केनाप्युक्तः कोऽपि किमाह ॥ १३७ ॥ ___ अव०-"नेवस्तेशयालूलोमाम" गतागतः। त्रिभिरेकमुत्तरं।न इवः न गच्छावः, इण गतौ वर्तमानावसिरूपं । ते लक्ष्म्यौ कत्र्यौं । शयालू आलस्येन शयालू शयनशीलौ कर्मतापन्नी, आलस्येन शयनशीलौ भव(न्त्यौ)न्तौ कर्मतापन्नौ लक्ष्म्यौ कत्र्यौं नाश्रयत इत्यर्थः । लोम्नां आमः रोगः लोमामः तस्य संबोधनं हे लोमाम । मम मे अलोलूया अल|वितुमिच्छा, शस्ते, वने ॥१३७॥ का कीदृक्षा जगति भविनां वक्ति मृत्यूनरोगः?, शोचत्यन्तः किल विधिवशात्कीदृगियुत्तमा स्त्री। गम्भीराम्भःसविधजनता कीदृशी स्याद्भयार्ता ?,ब्रूते कोऽपि स्मरपरिगतोऽरक्षि का भूरिभूपैः॥१३॥ अव०-मन्थानजातिः,"तागत्वरीमरक, करमरीत्वगता, सारतरीपरमा, मारपरीतरसा"।ता लक्ष्मीः गत्वरी हे मरकाकर ASCENCC-SCRESSESCORRIST ॥२७॥ १दासभावम् । For Private And Persons Only Page #69 -------------------------------------------------------------------------- ________________ ShriMahiyeJain ArachanaKendra Acharya:shnkantissagarsunGyanmandir मरीत्वं गता सती शोचति । सारा चासौ तरी च सारतरी तस्यां परमा प्रधाना । हे मारपरीत मन्मथायत्त, रसा भूमिः॥ १३८॥ सान्त्वं निषेधयितुमाह किमुग्रदण्डः?, स्वामश्रियं वदति किं रिपुसाचिकीर्षन । नम्रः स्थिरो गुरुरिहेति वदन किमाह ?, ये द्यन्ति शत्रुकमलां किल ते किमूचुः ? ॥ १३९ ॥ अव०-"मन्थानजातिः, "साम धारि मा त्वया, यात्वमाऽरिधाम सा, नेह गरिमोद्यातां, तां द्यामोऽरिगहने"। साम नीतिः धारि मा त्वया सामनीतिस्त्वया न धरणीयेत्यर्थः। धृञ् धारणे अद्यतनी भावे तनि तमामेत्यादिनाऽट् प्रतिषेधः। यातु प्रजत, अमाऽलक्ष्मीः , अरिधाम शत्रगृहं, सा प्रसिद्धा । न इह गरिमा गुरुत्वं उद्यातां धावतां चपलानामित्यर्थः । तां कमलां द्यामः खण्डयामः अरिगहने शत्रुगहने सिद्धाम् ॥ १३९ ॥ का स्त्री ताम्यति कीदृशा स्वपतिना ? विद्या सदा किंविधा ?, सिध्येद्भक्तिमतोऽथ लोकविदिता का कीदृगम्बा च का? किम्भूतेन भवेद्धनेन धनवान सांख्येन पुंसेष्यते ?, कीदृक्षा प्रकृतिर्वसन्तमरुतोत्कण्ठा भवेत् कीदृशा ? ॥ १४०॥ १ विश्रान्तविद्याधरीयं (कातन्त्रीयम् )।२ सांख्यैश्च इति वा पाठः । ३ दधे इति वा पाठः । ESCARSCRECENECARRORE For Private And Personal use only Page #70 -------------------------------------------------------------------------- ________________ जिनवल्लभ- अव०-"मयाध्यासामासयुवाता" मञ्जरीसनाथजातिः । मताऽभिमता, याता बहिर्गच्छता । यदा भर्ता बहिर्ग-5 प्रश्न च्छति तदाऽभिमता स्त्री ताम्यतीत्यर्थः । ध्याता सती। सा लक्ष्मीः, ता श्रीः अथवा अता चञ्चला इति विदितेत्यर्थः । ॥२८॥ माता जननी । सता विद्यमानेन । युता सहिता आत्मना सहिता प्रकृतिः सांख्यैः इष्यते । वाता कम्पिना ॥ १४०॥ केष्टा विष्णोर्निगदति गदः प्राह सव्येतरोऽथ, श्रीरुद्राण्योः कथयत समाहारसंबोधनं किम् ? । प्राहर्जुः किं जिगमिषुमिनं वक्ति कान्ताऽनुरक्ता, सान्त्वं धूम्र प्रहरमपि संबोधयानुक्रमेण ॥ १४१॥ | अव०-"मयाध्यासामासयुवाता" विपरीतमञ्जरिजातिः। ता लक्ष्मीः। हे अम रोग । हे वाम सव्येतर । ईश्च उमा च युमं तत्संबोधनं हे युम । हे सम ऋजो। मा अम मा गच्छ । हे साम समते।हे ध्याम धूम्र । हे याम प्रहर ॥१४१॥ भण केन किं प्रचक्रे, नयेन भुवि कीदृशेन का नृपते ?। काः पृच्छति तरलतरः, के यूयं किं कुरुत सततम् ?॥ १४२ ॥ अव०-"मयाध्यासामासयुवाता" गतागतः त्रिष्वेकमुत्तरं । मया, अवतीति क्विपि तृतीयैकवचने उवा रक्षकेण, है ता राज्यादिलक्ष्मीः, अध्यासामासे । हे वायुसम हे तरलतर, ता लक्ष्मीः, असा निर्धनाः सन्तः, ध्यायाम (1)॥१४२॥ १ कम्पमानेन । KATSASAASAASAASAASAASAASAIS For Prve And Person Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra * % www.khatirth.org लोन किलाssपि कान्तकविता ? कीदृग्महावंशजा, श्रेणिः ? श्री सुरयाज्ञिकेन्द्रियजया बोध्याः समाहारतः । दुष्प्रतिप्रदानक कुतः का पात्रदात्रोर्भवेत् ?, कीर्तिर्यस्य किलोत्तरं तमखिलं प्रश्नं सुरायै वद ॥ १४३ ॥ अव० – “मन्थानान्तरजातिः, “कालिदासकविना, नाविकसदालिका, तामरसविदम, मदविसरमता” । कान्तकविता मनोज्ञकाव्यकरणप्रावीण्यं केनापि प्राप्तं ? कालिदासकविना कालिदासाभिधपण्डितेन । महावंशजा श्रेणिः कुलीन| जनश्रेणिः सतां पङ्किः कीदृशी ? नौतीति परगुणान् स्तौतीति नाविका स्ताविका सदालिः सच्छ्रेणिर्यस्यां सा नाविकस| दालिका, भावे कः । अथवा न नैव अविकसन्ती अवृद्धिमती आलिः परम्परा यस्याः सा नाविकसदालिका, किं तर्हि ? | विकसदालिका भवति । श्रीश्च सुरश्च याज्ञिकश्च इन्द्रियजयश्च श्रीसुरयाज्ञिकेन्द्रियजयाः समाहारतो बोध्याः संबोध| नीयाः । उत्तरं तामरसविदम ता च अमरश्च सवी च याज्ञिकः दमश्च समाहारद्वन्द्वे तामरसविदमं तत्संबोधने हे तामरसविदम । दुष्प्रव्रजिते प्रदानकं कुत्सितदानं दुष्प्रव्रजितप्रदानकं तत्संबोधनं हे दुष्प्रब्रजितप्रदानक, पात्रदात्रोः ग्राहकदायकयोः कुतः का भवेत् ? उत्तरं - मदविसरमता मत्तो मत्सकाशात् अविरेडकः, सरमः श्वा, अविश्च सरमश्च अविसरमौ तयोर्भावः अविसरमता, कुपात्रदानात् ग्राहकस्य एडकता दातुश्च श्वता स्यात् इत्यर्थः । यस्य प्रश्नस्य कीर्ति - For Private And Personal Use Only Acharya Shri Kaliassagarsun Gyanmandir Page #72 -------------------------------------------------------------------------- ________________ ShriMahiyeJain ArachanaKendra Acharyashnasagan Gyaan प्रश्नशतम् जिनवल्लभ-रित्युत्तरं भवति तमखिलं प्रश्नं सुरायै मदिरायै वद । हे सरक सुरे विदां पण्डिताना' अविदलिता अखण्डिता का? कीर्तिः, नामशब्दः प्राकाश्ये ॥ १४३ ॥ ॥२९॥ तमालव्यालमलिने, कः क प्रावृषि सम्भवी?| आख्याति मूढः कारूढे-निस्तीर्णस्तर्णमर्णवः? ॥१४॥ __ अव०-"तेपोनवजलवाहे” गतागतः। प्रावृषि वर्षाकाले क्व कस्मिन् कः सम्भवी भवेत् । किंभूते व ? तमालास्तापिच्छा व्यालाः सर्पा गजा वा तद्वन्मलिने श्यामे तमालव्यालमलिने । उत्तरं-तेपः क्षरणं नवजलवाहे नूतनजीमूते तेपो जलस्य क्षरणं भवतीत्यर्थः, अथवा तेपो दर्दुरः।मूढ आख्याति क्वारूढैर्जनैरर्णवोऽब्धिस्तूर्णं शीघ्र निस्तीर्णः । |हे बाल मूढ जवोऽस्यास्तीति जवनः, लोमपादादिभ्यो मत्वर्थीयोऽनः, जवनश्चासौ पोतच जवनपोतस्तस्मिन् जवनपोते वेगवद्वाहनारूढैः समुद्रः पाथोधिः शीघ्रं तत्कालं तीर्यत इत्यर्थः ॥ १४४ ॥ ध्वान्तं ब्रूतेर्हतां का ? तृणमणिषु खगः कश्चिदाख्याति केन ?, प्रीतिर्मेऽथाह कर्म प्रसभकृतमहो दुर्बलः केन पुष्येत् ? । कामध्रुग्वक्ति कात्र प्रजनयति शुनो युद्धहृत्पूर्वलक्ष्मीः?, सत्तासन्दिग्धबुद्धिः कथमथ कृतिभिः शश्वदाश्वासनीयः॥ १४५॥ ॥२९॥ For Private And Personal use only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अव० - " तामस समता, सारस सरसा, साहस सहसा, मारस सरमा, समरहर, तासासामास" पद्मजातिः । हे तामस अन्धकार, समता । हे सारस, सरसा सरोवरेण । हे साहस अपर्यालोचितकर्म, सहसा बलेन । मारं कामं स्यति तनूकरोतीति मारसः तत्संबोधनं हे मारस । सरमा शुनी । समरं सङ्ग्रामं हरतीति तत्संबोधनं हे समरहर । ता लक्ष्मीः । सा सा सैव । मा आस मा चिक्षेप ॥ १४५ ॥ किमभिदधौ करभो, सततगतिं किल पतिः स्थिरीकर्तुम् ? | जननी पृच्छति विकचे, कस्मिन् सन्तुष्यते भ्रमरः ? ।। १४६ ॥ अव० - " मातरम्भोरुहे" द्विर्गतः । मा अत मा गच्छ, रम्भावत् ऊरू यस्याः सा तथा तस्याः संबोधनं रम्भोरु, हे । हे मातर्जननि अम्भोरुहे पद्मे ॥ १४६ ॥ प्राधान्यं धान्यभेदे क ? कथयति वयः कीदृशी वायुपत्त्री ?, नक्षत्रं वक्ति कुर्वे किमहमिनमिति प्राह शैत्रोपजीवी ? | ब्रूहि ब्रह्मखरं च क्षितकमभिगद प्रोल्लसलीलमञ्ज लापामामन्त्रय स्त्रीं व सजतिन जनः प्राह कोऽप्यम्बुपक्षी ॥ १४७ ॥ १ टीकान्तरे मन्थानान्तरजातिः । २ तत्स्तोत्रजीवी इति वा पाठः । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #74 -------------------------------------------------------------------------- ________________ जिनवल्लभ-भा अव०-पद्मजातिः, "कलमे, मेलक, करता, तारक, कवसे, सेवक, कराव, वराक, कलरवरामे, तासेवक" RI कलमे शालौ। हे मेलक वयः। के वायौ रता करता । हे तारक नक्षत्र । कवसे स्तौषि । हे सेवक । कस्य ब्रह्मणो रावः शब्दः करावस्तस्य संबोधनं हे कराव । हे वराक क्षितक । कलो रवो यस्याः सा तथा, सा चासौ रामा च साल तथा, तस्याः संबोधनं हे कलरवरामे । तां लक्ष्मी स्यतीति तासः तस्मिन् । हे बक ॥ १४७ ॥ कीदृक्षं लक्ष्मीपतिहृदयं? कीदृग्युगं रतिप्रीत्योः कः स्तूयतेऽत्र शैवैर्गुणवृद्धी वाऽज्झलौ कस्य ?॥१४॥ ___ अव०-"स्युः" । सह या लक्ष्म्या वर्तते इति सि, सह ई इति स्थिते सहस्य सभावः, अवर्ण इवणे ए, स्वरो इस्वो नपुंसके, सि । सह इना कामेन वर्तते इति सि, अत्रापि इस्वत्वं । रतिप्रीती कामभार्ये । ततश्च कामेन सह वर्तते रतिप्रीतियुगं इति भावः । उः शङ्करः । अआर्लक्षणगुणवृद्धी अचूहलौ स्वरव्यञ्जनरूपे कस्य धातोः स्यातां ? उः |ऋकारस्य, (ऋद्धी)ऋतो दुर्, उरादेशे दित्यन्त्यहस्वादेः ऋलोपे उः इतिरूपसिद्धिः ॥ १४८ ॥ कुत्र प्रेमममेति पृच्छति हरिः ? श्रीराह कुर्या प्रियं, किं प्रेम्णाहमहो गुणाः कुरुत किं यूयं गुणिन्याश्रये? किं कुर्वेऽय॑महं ?प्रगायति किमुद्गाताह सीरायुधः?, किं प्रेयः प्रणयास्पदं स्मरभवः पर्यन्वयुलामयम् ?१४९॥ ___अव०-"यायमानसारादहेम” मञ्जरीसनाथजातिः । ईलक्ष्मीः तस्यां यां हे अ विष्णो, ई इति (शब्दस्य) सप्तम्येकवचनान्तरूपं । हे इ लक्ष्मि अम गच्छ, ई इति स्थिते संबोधने, इस्वत्वे च सति रूपं । माम सम्पूर्ण तिष्ठाम, RESSESASARAN रतिप्रीतियुग इतिह इना कामेन वर्तते इति इति सि, सह ई इति स्थित सवरणवृद्धी वाऽज्झलौ कस्य १॥ For Prind Persons Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra प्र० ६ www.kobarth.org मा माने पञ्चमी आम नम प्रणम । साम सामवेदं । हे राम । दं कलत्रं । एः कामस्यापत्यं अः, अपत्येऽणि इवर्णेत्यादिना इलोपे प्रत्ययमात्रावस्थानं, तत्संबोधनं हे अ कामसुत । हे अम रोग ॥ १४९ ॥ विकरुण ! भण केन किमाधेया ?, का रज्यते च केन जनोऽयम् ? । कार्या च का वाणिज्या ?, का धर्मे नेष्यते ? कयाsरञ्जि हरिः ? ॥ १५० ॥ अब ० - "यायमानसाराद हेम" विपरीतमञ्जरीसनाथजातिः । मया हेया दया मया दया त्याज्येत्यर्थः । राया द्रव्येण । सह आयेन लाभेन वर्तते या सा साया नया वाणिज्या | माया निकृतिः । यया लक्ष्म्या ॥ १५० ॥ काः कीदृशीः कुरुध्वे किं ?, तोषाभिनर्षयो यूयम् । किमहं करवै मदनभयविधुरितः कान् कया कथय ? । १५१ । अव० –“यायमानसारादहेम" गतागतः । त्रिष्वेकमुत्तरं । या लक्ष्मीः, अमानसारा अपूजाप्रधानाः । दहेम दह भस्मीकरणे सप्तमी याम । मह पूजय । एः कामात् दरो भयं तं अस्यन्ति क्षिपन्ति ये ते इदरासास्तान् । अमायया छद्माभावेन ॥ १५१ ॥ कृषीवलः पृच्छति की गार्हतः ?, क केन विद्वानुपयाति हास्यताम् ? । सुरालय क्रीडनचचुरुच्चकै युतिक्षणे शोचति निर्जरः कथम् ? ।। १५२ ॥ अव० - मन्धानजातिः “हालिक, कलिहा, नालिके, केलिना, नाककेलि हा" । हे हालिक कृषीवल । कलिं युद्धं For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जिनवल्लभ. ॥ ३१ ॥ www.batirth.org हन्ति कलिहा । केलिना हास्येन । नालिके मूर्खे । नाकस्य देवलोकस्य केलिः नाक केलिः, हा इति खेदे । ता स्मृत्वेत्यमुना प्रकारेण शोचतीत्यर्थः ॥ १५२ ॥ कं कीदृक्षं स्पृहयति जनः शीतवाताभिभूतः ?, कश्विदृक्षो वदति पलभुग्मांससत्के व रज्येत् ? । हेतु परिवहति का स्थूलमुक्ताफलाभां ?, यव्यक्षेत्रक्षितिरिह भवेत् कीदृगित्याह काकः ? ॥१५३॥ अव० - " कंबलं, केसर, कारक, सयवा," गतागतचतुष्टयं । कंबलं लंबकं स्वार्थे कः विस्तीर्णमित्यर्थः । हे केसर बकुल । रसके मांससंबन्धिनि रसे, वह्निसंयोगे यः क्षरति तस्मिन् । हे कारक हेतो । करका मेघोपलाः । सह यवैवर्तत इति सयवा । हे वायस काक ॥ १५३ ॥ श्रीचित्ते प्रियविप्रयोगदहनोऽहं कीदृशे किं दधे ? प्रेम्णा किं करवाण्यहं हरिपदोः पप्रच्छ लक्ष्मीरिति ? ।। | कस्मै चिक्किशुरङ्गदादिकपयः? क्वानोकहे नम्रता?, कस्मै किं विदधीत भक्तविषय त्यागादिकर्माऽर्हतः ११५४ अव० - " से तप, पतसे, सेतवे वेतसे" मन्थानान्तरजातिः । अहं प्रियविप्रयोगदहनः रमणवियोगधनञ्जयः श्रीचित्ते रमाहृदये कीदृशे किं दधे किं कुर्वे ? सेतप सह एन विष्णुना वर्तते सं तस्मिन् से, सहस्य सभावे नपुंसके सप्तम्येकवचने रूपं, तप सन्तापं कुरु । अहं प्रेम्णा स्नेहेन हरिपदोः कृष्णपादयोः किं करवाणि १ इति लक्ष्मीः पप्रच्छ | अप्राक्षीत् । हे से लक्ष्मि पत प्रणामं कुरु । अङ्गदादिकपयः वनौकसः कस्मै किमर्थं चिक्लिशुः क्लेशं चक्रुः ? सेतवे For Private And Personal Use Only Acharya Shri Kallissagarsuri Gyanmandir प्रश्नशतम् ।। ३१ ।। Page #77 -------------------------------------------------------------------------- ________________ ShriMahanuarJain AradhanaKendra Acharya Shn a garson Gyaman AAAAAAAAAAX सेतुबन्धाय । क कस्मिन् अनोकहे वृक्षे नयता नम्रत्वं? वेतसे जलवंशे । भक्तविषयत्यागादिकर्मा भक्तियुक्तत्यागा-- |दिकर्मा पुमान् अर्हतः तीर्थकरस्य संबन्धिने कस्मै किं विदधीत कुर्वीत ? तपसे तपःकर्मणे सेवेत तपःसेवां कुवींतेत्यर्थः॥१५४॥ हिमवत्पत्नी परिपृच्छति कः, कीदृक् कीदृशि कस्याः कस्मिन् ? । केन न लभ्या नृसुरशिवश्री-रित्याख्यकिल कोऽपि जिनेन्द्रः ? ॥ १५५ ॥ अव०-"मेनेपिनाकीवक्तावाननेतेविनये" गतागतः। हे मेने हिमाचलभार्ये । पिनाकी हरः शङ्करः । वक्ता वचनशीलः । वन षण संभक्तौ (वन्नन्तः,) ततो वानयतीति वाननः संभक्तिकारकः तस्मिन् वानने विभागवति ।। विनये । ते तव । येन पुंसा । वितेने विस्तारिता । नैव । वाक् वचनं । तावकीनाऽपि तव संबन्धिन्यपि । हे नेमे | नेमिजिनेश्वर ॥ १५५॥ तणजलतरुपुन्नं वाहसुन्नं पि रनं, भण हरिणकुलाणं केरिसं केरिसं नो ?। प्रलयपवनवेगप्रेरणात् कीदृशेऽन्धौ, सतततदधिवासं व्यूढमैक्षं तकं वा ? ॥ १५६ ॥ अव०-"बहुलहरितरच्छाकुलचलच्छंखेमकरं"। बहुलाः प्रभूता हरयः सिंहाः, ते च तरछाश्च रिञ्छाः तथा, तेषां ACCH CRESCRSANE For Private And Personal use only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जिनवल्लभ ॥ ३२ ॥ www.kobarth.org कुलानि तेषां चलन्ति अक्षीणि यत्रारण्ये तत्तथा । क्षेमकरं शुभकरं बह्वयः प्रचुराश्च ता लहर्यश्च तासु तरन्तः शाकुला जीवविशेषाः, चलन्तश्च शङ्खा यत्राब्धौ स तथा तस्मिन् । मकरम् ॥ १५६ ॥ | कोधर्मः स्मृतिवादिनां? दधति के द्विः सप्तसंख्या मिह ?, प्रार्थ्यन्ते च जनेन के भवभवाः ? पुंसां श्रियः कीदृशः ? | के वाऽभ्रङ्कषकोटयः शिखरिणां रेजुस्तथा कांचन, श्रीरस्मानजनिष्ट नाङ्गजमिति प्रोक्तान् वदेत्किं स्मरः १ ॥ अव० –“मामसूतसानवः” मञ्जरीसनाथजातिभेदः । मनोः ऋषेः अयं मानवः, अणि रूपं । मनवः मनुशब्देन चतुर्दशाभिधीयन्ते । सूनवः पुत्राः । तनवः तुच्छाः । सानवः प्रस्थाः । मां स्मरं असूत जनितवती सा लक्ष्मीः, न नैव वो युष्मान् । यदा केचनैवं वक्तारो भवन्ति यदुत “श्रीलक्ष्मीरस्मानेव जनितवती नाङ्गजं कामदेवं” तदाङ्गजः कामदेव स्तान्प्रतीति प्रतिपादयेत् इत्यर्थः ॥ १५७ ॥ | पाके धातुरवाचि कः ? क भवतो भीरो! मनःप्रीतये?, सालङ्कारविदग्धया वद कया रज्यन्ति विद्वज्जनाः ? । | पाणौ किं मुरजिद्दिभर्ति ? भुवि तं ध्यायन्ति वा के सदा?, के. वा सद्गुरवोऽत्र चारुचरणश्रीसुश्रुता विश्रुताः ? अव ०—“श्रीमदभयदेवाचार्याः” । श्री पाके इतिवचनात् श्रीधातुः । ममाभयं ददातीति मदभयदस्तस्मिन् यो मदभयं ददातीति तत्र मम मनः प्रीतियुक्तं भवतीत्यभिप्रायः । वाचा वचनेन । अरा विद्यन्ते यत्र तदरि चक्रं । ए विष्णौ भक्तिर्येषां ते आः वैष्णवाः, तत्र भक्तिरित्यण ॥ १५८ ॥ For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir प्रश्नशतम् ॥ ३२ ॥ Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कः स्यादम्भसि वारिवायसवति ? क दीपिनं हन्त्ययं ?, लोकः (कं) ? प्राह हयः प्रयोगनिपुणैः कः शब्दधातुः स्मृतः ? । ब्रूते पालयिताऽत्र ? दुर्धरतरः कः क्षुभ्यतोऽम्भोनिधे-- ? ब्रूहि श्रीजिनवल्लभस्तुतिपदं कीदृग्विधाः के सताम् ? ॥ १५९ ॥ अव० – “मद्गुरवोजिनेश्वरसूरयः” । मदुर्जलवायसः तस्य रवः शब्दः । अजिने चर्मणि, निमित्तात्कर्मसंयोगे सप्तमीत्यनेन अजिने इत्यत्र सप्तमी । हे अश्व । रस् लस् शब्दे इतिवचनात् । हे ऊ रक्षक, अवतीति क्विप्, अव्यचीत्यादिना ऊटि रूपं । रयो वेगः । मम जिनवल्लभस्य गुरवो मद्गुरवः । एवंविधाः सन्तः के ? जिनेश्वरसूरयः सतां शिष्टानां स्तुतिपदमित्यर्थः ॥ १५९ ॥ प्रत्येकं हरिधान्यभेदशशिनः पृच्छन्ति किं लुब्धक ?, त्वं प्राप्तं कुरुषे मृगजमथो खादगृहीताऽवदत् । कीदृग्भाति सरोऽर्हतश्च सदनं? किं चाल्पधीर्नाभुवन् पृष्टः प्राह तथाच केन मुनिना प्रश्नावलीयं कृता १९६० अव० - "जिनवल्लभेन" गतागतद्विर्गतः । हे जिन विष्णो । हे वल भो धान्यभेद । भं नक्षत्रं तस्य इनः तस्य संबोधनं हे भेन इन्दो । नभे हन्मि णभ हिंसायां तस्य वर्तमाना एरूपं । त्रयाणामपि संबोधनं । अत् खादत् लाति For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #80 -------------------------------------------------------------------------- ________________ प्रश्नशतम् जिनवल्लभ-- गृह्णाति अल्लः, अद प्सा भक्षणे, अत्तीति अत् क्विप् , अतं लातीति अल्लः, रा लाऽऽदाने आतोऽनुपसर्गात्कः इति डः(कः) पररूपे संबोधने हे अल्ल । वनजि वनं पानीयं तत्र जातं वनजं कमलं तद्विद्यते यत्र तत्तथा । तथा जिनो विद्यते 18| यत्र अर्हत्सदने तत् जिनवत् । लभे प्राप्नोमि, न नैव । जिनवल्लभेन नाम्ना ॥ १६ ॥ किमपि यदिहाश्लिष्टं क्लिष्टं तथा विरसं कचित् , प्रकटितप(म)थानिष्टं शिष्टं मया मतिदोषतः। तदमलधिया बोध्यं शोध्यं सुबुद्धिधनैर्मनः, प्रणयविशदं कृत्वा धृत्वा प्रसादलवं मयि ॥ १६१ ॥ अव०-अश्लिष्टं अर्थेन अनालिङ्गितं । क्लिष्टं अगम्या । अनिष्टं असंमतं । शिष्टं निर्दिष्टं । विमलमत्या पूर्व बोध्यं । पश्चात् शोध्यम् ॥ १६१॥ ॥ इति श्रीखरतरगच्छीयश्रीजिनबल्लभसूरिविरचितमेकषष्ट्यधिककाव्यशतनिबद्धं प्रश्नशतं सावचूरिकम् ॥ ॥३३॥ Pablished by Venichand Surehand, Secretary Jain Sanskrit Pathashala, Mhesana Printed by R. Y. Shedge at the "Nirmaya-sagar Press," 23, Kolbhat Lane, Bombay. For PrivAnd Persons Only Page #81 -------------------------------------------------------------------------- ________________ ShriMahanuarJain AradhanaKendra Acharyashnasagan Gyaan AGRICOMCOCOCCCCC ॥ श्री जयतिलकसूरिकृता॥ विहरमाणशाश्वतजिनचतुर्विंशतिका । (सटीका) ध्यात्वाहतं महत्तेजः, सुखव्याख्यानहेतवे । चतुर्हारावलीचित्र-स्तवटीका करोम्यहम् ॥ इह तावद्वर्तमानातीतानागतविहरमाणशाश्वतजिनानां चतस्रश्चतुर्विंशतिका वर्तन्ते । पादस्याद्यन्तयोहारानुकारविन्यस्तैर्जिननामवणश्चत्वारः स्तवाः । तत्रासन्नोपकारित्वात्प्रथमं तावद्वर्तमानजिनस्तवं व्याचिख्यासुः पूर्वपश्चिमजिननामाक्षरहारनिबद्धं जिनद्वयस्तवरूपं प्रथमं वृत्तमाह-स्थापना चेयं For Private And Personal use only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जयतिलक ॥ ३४ ॥ www.bbatirth.org श्री | नाभिसुनो जिनसार्वभौ वृ षध्वज त्वन्नतये ममे ष जीवरक्षापर देहि दे भचितं स्वं पदमाशु वी म, हा । वी र ॥ १ ॥ व्याख्या - हे श्रीनाभिसूनो, हे जिनसार्वभौम सामान्य केवलिचक्रवर्तिन् वृषध्वज वृषभाङ्क । त्वन्नतये भवन्नमस्काराय मम मे ईहा वाञ्छा वर्तत इति संबन्धः । श्रीनाभिसूनुस्तावदन्योऽपि कोऽपि भविष्यतीति आशंसानिरासार्थ ( जिनसार्वभौमेति पदं ) । जिन सार्वभौमाः सर्वेऽप्यर्हन्तः, अतः प्रथमजिननिर्धारणाय वृषध्वजेति पदं । इति पूर्वाधेनाद्यं जिनं स्तुत्वा परार्धेन पश्चिमजिनस्तवमाह - हे षड्जीवरक्षापर पृथिव्यप्तेजोवायुवनस्पतित्रसलक्षणाः षड्जीवास्तेषां रक्षा पालनं तत्परः षड्जीवरक्षापरः तस्य संबोधनं । हे वीर वर्धमान । त्वं आशु शीघ्रं स्वं निजं पदं मोक्षलक्षणं स्थानं देहि वितर । किंविशिष्टं पदं ? देवी भर्त्रर्चितं देव्यो देवाङ्गनास्तासां भर्तारो देवास्तैरचितं पूजितं तैरप्याराधितं सर्वोत्कृष्टत्वादित्यर्थः ॥ १ ॥ For Private And Personal Use Only Acharya Shri Kallissagarsun Gyanmandir चतुर्विंश. ॥ ३४ ॥ Page #83 -------------------------------------------------------------------------- ________________ ShriMahiyeJain ArachanaKendra wownw.kobabirth.org Acharya Shn a garson Gyaman अथ द्वितीयत्रयोविंशतितमजिनस्तवमाह-स्थापना नन्दनाद्या व्यथयन्ति पा | पा, अवाप्त देवाजित मां सुपा | च । | नाङ्गिनां रोगततिर्विली | ना, त | वाभिधानादपि पार्श्वना | थ ॥२॥ व्याख्या हे आप्त हितकारिन् देव अजित श्रीनन्दनाद्याः कामक्रोधलोभमानहर्षाः पापाः पापिष्ठा मां व्यथयन्ति |पीडयन्ति । त्वं अव रक्ष । हे सुपार्श्व सुष्टु शोभनं पा समीपं यस्य तस्यामन्त्रणं सुपार्श्व शोभनसमीप । अथ द्वितीयार्धव्याख्या हे पार्श्वनाथ ! जिन अङ्गिनां शरीरिणां रोगततियाधिपरंपरा तव भवतोऽभिधानान्नामतोऽपि विलीना विलयं जगामेत्यर्थः ॥२॥ अथ तृतीयद्वाविंशतितमजिनस्तवमाह-स्थापना सारपारोऽजनि मेऽद्य जा | ने, वत्पदौ संभव यद्यजा | मि । श्याः वयं ते मदमोहमा | ना, अ नङ्गभङ्गे सति नेमिना | थ ॥३॥ For Private And Personal use only Page #84 -------------------------------------------------------------------------- ________________ Acharya Shn a garson Gyaman जयतिलक व्याख्या-सम्भव तृतीयजिनपते अहमिति जानेऽवगच्छामि । अद्य में मम संसारपारोऽजनि भवसमाप्तिर्बभूव । | चतुर्विंश18| यद्यस्मात्कारणात् भवत्पदी त्वचरणौ यजामि पूजयामि। अथापरार्धव्याख्या हे नेमिनाथ ? द्वाविंशतितमजिन अनङ्गभङ्गे कामजये सति मदमोहमानाः स्वयमात्मना वश्या वशत्वं ययुरित्यर्थः ॥३॥ अथ चतुर्थंकविंशतितमजिनस्तवमाह-स्थापनाभि | देलिमैना अभिनन्दने | न, नं| द त्वमंही तव पूजया | मि । द या दरिद्रेऽपि नृपे समा | ना, न | मे कथं ते मयि सा न ना | थ ॥४॥ व्याख्या-हे अभिनन्दनेन हे अभिनन्दनस्वामिन् त्वं नन्द समृद्धिं भज । किंविशिष्टस्त्वं ? भिदेलिमैना भिदेलि-1 x ॥३५॥ मानि भेदेन निर्वृत्तानि एनांसि पापानि यस्य स तथा । विसर्गलोपे सन्धिनिषेधः । तथाऽहं तव भवतः अंही पादौर पूजयामि अर्चयामीति । अथोत्तरार्धव्याख्या हे नमे ! एकविंशतितमजिनेन्द्र नाथ स्वामिन् ते तव दया कृपा नृपे ACASTECRECHAR For Private And Personal use only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org राज्ञि दरिद्रेऽपि समाना तुल्या वर्तते । तर्हि सा दया मयि विषये कथं न ? यदि सा दया मयि विषये भवति, तदाऽहं तया संसारवासान्मुक्तो भवामीत्यर्थः ॥ ४ ॥ अथ पञ्चविंशतितमजिनस्तवमाह — स्थापना - खन्डवत्तापहरा शिव | श्री श्री सु सु । खाय गीते मुमते प्रजा हस्तु ते सुत्रतदेव ती तिरस्क्रियाकृत्तमसोऽपि ता म व्र त ॥ ५॥ व्याख्या - हे सुमते पञ्चमजिनपते ते तव गीर्वाणी प्रजासु लोकेषु शिवश्रीसुखाय मोक्षलक्ष्मीशर्मणे वर्तते । किंवि| शिष्टा गीः ? तापहरा बाह्याभ्यन्तरसन्तापापहारिणी । किंवत् ? श्रीखण्डवत् चन्दनवत् । अथोत्तरार्धव्याख्या -तुः पुनरर्थे । हे सुत्रतदेव हे मुनिसुव्रतस्वामिन् ते तव महस्तेजोऽपि तमसः पाप्मनः तीव्रतिरस्क्रियाकृत् अत्यर्थतिरस्कारकारि, किं पुनस्तव दर्शनमिति ज्ञेयं । हे तात हे जगत्पितः इत्यामन्त्रणं सुव्रतस्येत्यर्थः ॥ ५ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #86 -------------------------------------------------------------------------- ________________ ShriMahanuarJain AradhanaKendra Acha Shragarsun Gym जयतिलक अथ षष्ठकोनविंशयोर्जिनेन्द्रयोः स्तुतिरूपं वृत्तमाह चतुर्विंश ॥ ३६॥ प | मप्रभाक्षिद्वयमंहसा । द्म र मुदे ते स्थिरपक्ष्मव | ल्लि । प्र भो प्रभा ते भुवि दीप्यमा | नाभ जद्यमीत्वं जिन मल्लिना | थ ॥६॥ **98**SASSASSA व्याख्या-हे पद्मप्रभ षष्ठजिनपते ते तव अक्षिद्वयं लोचनयुगलं मुदेऽस्तु प्रमोदाय भवतु । कथंभूतं ? अंहसां है पापानां अमरं भक्षणशीलं । पुनः कथंभूतं ? स्थिरपक्ष्मवल्लि स्थिरा निश्चला पक्ष्मवल्ली पक्ष्मलता यस्य तत्तथा । ध्यान स्तिमितत्वान्निश्चलपक्ष्मलताकमित्यर्थः । अथोत्तरार्धव्याख्या-हे प्रभो स्वामिन् मल्लिनाथ जिन ते तव प्रभा कान्तिहाभुवि पृथिव्यां दीप्यमाना इतस्ततो दीव्यन्ती यमीत्वं यमुनात्वमभजदशिश्रियत् । नीलवर्णत्वाद्यमुनाप्रवाहानुकार चकारेत्यर्थः॥६॥ ॥३६॥ R For Private And Personal use only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ०७ www.kobatirth.org अथ सप्तमाष्टादशजिन युगलस्तनमाह श्री | मान् सुपार्श्वोऽपि हि निस्तमा मत्सुखं देशनया चका पातकवहरी सु पा रंगतः मं जनं चारपतिः पुना अ र । प ति ॥ ७ ॥ व्याख्या — श्रीमान् तीर्थकरलक्ष्मीवान् सुपार्श्वः सप्तमो जिनः निस्तमा अपि निर्मोहोऽपि हि निश्चयेन देशनया धर्मोपदेशदानेनं असुमत्सुखं सर्वप्राणिसौख्यं चकार कृतवानित्यर्थः । अथोत्तरार्धव्याख्या -चः समुच्चये । अरपतिररनाथो जनं लोकं पुनाति पवित्रयति । कथंभूतोऽरपतिः ? पारंगतः संसारसमुद्रपारं प्राप्तः । अपरं कथंभूतः १ पातकवल्लरीपर्श्व पातकान्येव वह्नर्यः, पर्शोरनं पर्श्वयं, पातकवल्लरीणां पर्श्वग्रं पापलताकुठाराग्रं, इदमाविष्ट - लिङ्गमित्यर्थः ॥ ७ ॥ १ पुनः शब्दार्थे अन्धकारेण सर्वत्राऽपरशब्द एवं व्यवहृतः इति न परावर्त्यते । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #88 -------------------------------------------------------------------------- ________________ www.kobatrih.org चतुविश. जयतिलक अथाष्टमजिनसप्तदशजिनस्तवमाह॥३७॥ चं | द्रप्रभाणोर्हर मेघशं | कुं, द्रष्टाऽस्मि हृत्ते समकुम्भिकुंथु। बालतां मुञ्चति नाप्ययं | क्तः सुवर्णे त्वयि कुन्थुना | थ!॥८॥ व्याख्या हे चन्द्रप्रभ ! अष्टमजिनपते ! त्वं मे मम अणोर्दुर्बलस्य अघशङ्ख पापशङ्का (शल्यं) हर उद्धर । यतोऽस्म्यहं ते तव हृच्चेतः समकुम्भिकुन्यु द्रष्टाऽवलोकयिता कुम्भी च कुन्थुश्च कुम्भिकुन्थू, समौ निर्विशेष स्थितौ कुम्भिकुन्थ ★यत्र तत्तथा। किमुक्तं भवति ? भगवन् तव कुम्भिनि कुञ्जरे कुन्थौ च सूक्ष्मजीवविशेषे समाना मैत्री, अतो मम दुर्ब लस्य व्यथाकारिपापशल्यापहारं कुर्विति। अथोत्तरार्धव्याख्या हे कुन्थुनाथ !सप्तदशजिनेश्वर ! अयं मल्लक्षणो ना पुमान् त्वयि भवति सुवर्णे शोभनवणे भक्तोऽपि भक्तियुक्तोऽपि प्रवालतां प्रकृष्टमूर्खतां न मुश्चति न त्यजति । अन्यो यः। सुवर्णे शोभनाक्षरे मन्त्रे भक्तो भवति स मूर्यो न स्यात् , अहं पुनरद्यापि ज्ञानवान्न भवामीति भावार्थः॥ ८॥ ३७॥ For Private And Personal use only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org ★百分百 अथ नवमपोडशजिनस्तवमाह - श्री | रङ्गजा ते सुविधे सदा शां धांशुगौरी विशदीकरो वैकवन्द्योऽसि मृगाङ्क ना नोषि कोकानपि शान्तिना ना, थ! ॥ ९ ॥ व्याख्या - हे सुविधे ! नवमजिनेन्द्र ! ते तवाङ्गजा शरीरसंभवा श्रीः कान्तिः सदाशां साधुकामनां अविशदामपि | विशदां करोति विशदीकरोति निर्मलीकरोतीत्यर्थः । किंविशिष्टा श्रीः ? सुधांशुगौरी चन्द्रधवला । अथोत्तरार्धव्याख्याहे शान्तिनाथ ! षोडशजिनेन्द्र ! मृङ्गाक मृगलाञ्छन त्वं विश्वैकवन्द्योऽसि विश्वजनैकवन्दनीयोऽसि । न केवलं विश्वैकवन्द्यः ( किं पुनः १ ) नानाऽनेकप्रकारान् कोकान् विचक्षणानपि धिनोषि प्रीणासि । अन्यो यो मृगाङ्कः स विश्वैकवन्द्यः, परं कोकान् चक्रवान् न धिनोति । परं भवान् मृगाङ्कोऽपि विश्वैकवन्द्यः कोकप्रीतिकार - कश्चापीत्यर्थः ॥ ९ ॥ For Private And Personal Use Only Acharya Shri Kalissagarsun Gyanmandir Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जयतिलक ॥ ३८ ॥ www.khatirth.org शी अथ दशमपञ्चदशजिनस्तवनगर्भ वृत्तमाहश्री | शीतल त्वां जितमोहयो ध, लाढ्य याचे जिनराज श मे । व स्वरूपं हृदि संदधा यं लभन्ते त्वयि धर्मना त ना. ल थ ॥ १० ॥ व्याख्या - हे श्रीशीतल ! दशमजिनपते ! जितमोहयोध निर्जितमोहमल्ल शीलाढ्य शीलघनेश्वर अहं त्वां भवन्तं जिनराजशर्म तीर्थकर सौख्यं याचे मार्गयामि । अथापरार्धव्याख्या - हे धर्मनाथ ! पञ्चदशजिनेन्द्र ! जीवास्तव स्वरूपं भवतो वीतरागत्वं हृदि हृदये संदधाना ध्यायन्तः त्वयि भवति लयं लभन्ते स्थानं प्राप्नुवन्ति इत्यर्थः ॥ १० ॥ अथैकादश चतुर्दश जिनस्तवमाह - श्री वत्सिनि श्रीर्हृदि तावके श्रे यांस सक्ता नितरामहो यां मे निजां देहि वदान्य दी समीक्ष्य वीराग्रिम मामनं For Private And Personal Use Only श्री अ । नं, त ॥ ११ ॥ Acharya Shri Kassagarsuri Gyanmandir चतुर्विंश. ॥ ३८ ॥ Page #91 -------------------------------------------------------------------------- ________________ व्याख्या-अहो इति संबोधने । श्रीश्रेयांस! एकादशजिनपते !। अः विष्णुः, अइव अः, लुप्तोपमत्वाद्विष्णूपमः, तस्य संबोधनं अहो अ अहो श्रेयांसविष्णो । ओदन्तनिपातत्वादसन्धिः। तावके भवदीये हृदि हृदये श्रीर्लक्ष्मीः नितरामतिशयेन सक्ताऽऽसक्ता वर्तते। किंविशिष्टे हृदि ? श्रीवत्सिनि श्रीवत्सयुक्ते । अथापरार्धव्याख्या-हे अनन्त ! चतु- देशजिनपते ! वीराग्रिम युद्धदानधर्मवीरशिरोमणे वदान्य दानशूर प्रियवाक्य । इमानि त्रीण्यामन्त्रणपदानि । मां दीनं| दुःस्थं समीक्ष्य विलोक्य मे मह्यं निजां स्वां यां लक्ष्मी देहि वितरेत्यर्थः॥ ११ ॥ अथ द्वादशत्रयोदशजिनस्तवनमाहग्वासुपूज्यागमिकी श्रुति | श्री खं कषन्ती भवताऽभ्यसा | वि । | र्णा ममाशा विमलाद्य ना | म, ज्य | या समं लीनशिरो नतोड | लं ॥१२॥ व्याख्या-वासुपूज्य !द्वादशजिनपते ! आगामिकी आगामिसंबन्धिनी वाग्वाणी भवता त्वया अभ्यसावि अभिसुषुवे।। किं कुर्वती ? श्रुतिश्रीसुखं कपन्ती वेदलक्ष्मीसुखं विनाशयन्ती वेदमार्गोच्छेदिकेत्यर्थः । अथोत्तरार्धव्याख्या-नाम For PrivAnd Persons Only Page #92 -------------------------------------------------------------------------- ________________ Acharyash agan Gyaan जयतिलकासंबोधने हे विमल! त्रयोदशजिनपते ! अद्य ममाशा पूर्णा मनोरथोऽपूरि। अहं ज्यया पृथिव्या समं लीनशिरो यथा| चतुर्विंश. ॥ ३९॥ भवति एवमलमत्यर्थ नतोऽस्मि क्षितितलनिहितोत्तमाङ्गः यथा भवति एवं प्रणतोऽस्मीत्यर्थः ॥ १२॥ - अथ हारे सर्वोत्कृष्टो नायकमणिः स्यात्, अतस्तत्स्थाने चतुर्विंशतिपत्रप्रतिबद्धपद्मबन्धेन सर्वजिनस्तुतिमाह नवीनपीनखनमानगानकि-नराननानय॑नवेन मानसे । नमानधा नम्रनरेनका नता, नवं नवं न स्वनता न जैनपाः॥१३॥ | व्याख्या-जिनो देवता येषां ते जैना अर्हद्भक्ताः, तान् जैनान् पान्ति रक्षन्ति ये देवास्ते जैनपा जिना इत्यर्थः । मयेत्यध्याहार्य । मया जैनपा जिना नवं नूतनं नवं स्तवं स्वनता ब्रुवता न न नताः, अपि तु नता नमस्कृता एव । द्वौ नौ प्रकृतमर्थ गमयत इति । किं विशिष्टा जिनाः ? मानसे चित्ते नमानधा मानं दधतीति मानधा नमानधा मानरहिता इत्यर्थः । केन ? नवीनपीनस्वनमानगानकिन्नराननानयनवेन, कोऽर्थः? उच्यते-नवीनं नूतनं पीनं पीवरं |स्वनानां स्वराणां मानं प्रमाणं यत्र तानि नवीनपीनस्वनमानानि एवंविधानि गानानि येषु किन्नराननेषु तानि नवीन ॥ ३९॥ किन्नराननानि तेषामनयॊ महा? योऽसौ नवः स्तवः तेन, मानं न कुर्वन्तीत्यर्थः । अपरं किंविशिष्टाः ? नम्रनरेनकाः। १ ( आगमभूतः स्यादेश्च नेति नणः) RECER ) For Private And Personal use only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नराणामिनाः स्वामिनो नरेनाः, नम्राणि नमनशीलानि नरेनानां कानि मस्तकानि येषां ते नम्रनरेनकाः नम्रनरेश्वरमौलय इत्यर्थः ॥ १३ ॥ अथ स्तवसमाप्तिचित्रनामार्थान्तरेण कविः स्वनामकथनाय सर्वदेवस्तुतिरूपं वृत्तमाह इत्थं नायकपद्मरागरुचिरा सत्कण्ठभूषाकरी, येषां नाममयी सुवर्णमणिभिर्हारावली निर्मिता । | चारित्रप्रभदीक्षितस्तुतपदा देयासुरुचैर्जिनाः, श्रीशत्रुञ्जयशेखरद्युतिभृतः सर्वेऽपि ते मङ्गलम् ॥ १४ ॥ व्याख्या - इत्थममुना प्रकारेण येषां नाममयैः सुवर्णमणिभिः शोभनाक्षरमणिभिः हारावली हारयष्टिः निर्मिता निर्ममे । किंविशिष्टा ? नायकपद्मरागरुचिरा नायकस्थाने तरलमणिपदे चतुर्विंशतिदलपद्मं तस्य रागेण रुचिरा प्रधाना। अपरं किंविशिष्टा ? सत्कण्ठभूषाकरी सतां कण्ठाः सत्कण्ठास्तेषां भूषां शोभां करोतीति सत्कण्ठभूषाकरी । अन्याऽपि या हारावली भवति सा नायकपद्मरागरुचिरा सत्कण्ठभूषाकरी भवति सुवर्णमणिभिर्निमयते । अत एषाप्येवं । ते सर्वेऽपि जिना मङ्गलं देयासुः वितीर्यासुः । उच्चैरतिशयेन । किंविशिष्टा जिनाः ? चारित्रप्रभदीक्षितस्तुतपदाः चारित्रे चरणे प्रभा येषां ते चारित्रप्रभाश्चारित्रिणः, ते च ते दीक्षिताश्च चारित्रप्रभदीक्षिताः साधवः, तैः स्तुताः पदा येषां ते तथा । अपरं किंविशिष्टाः ? श्रीशत्रुञ्जयशेखरद्युतिभृतः श्रीशत्रुञ्जयो विमलाचलः, तस्य शेखरद्युतिं मुकुटकान्तिं विश्वति पुष्णन्तीति श्रीशत्रुञ्जयशेखरद्युति भृतः श्रीशत्रुञ्जयमुकुटतुल्या इत्यर्थः । अथवा ते सर्वे जिना अमङ्गलं पापं उच्चैरति For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #94 -------------------------------------------------------------------------- ________________ चतुविश. जयतिलक॥४०॥ शयेन देयासुः छिन्द्यासुः । दोऽवखण्डने अस्य धातोः प्रयोगः । खण्डयन्त्वित्यर्थः । किंविशिष्टममङ्गलं ? श्रीशत्रु लक्ष्मीवैरिणं । किंविशिष्टा जिनाः ? जयशेखरद्युतिभृतः जयशेखरकवेद्युतिं कान्ति बिभ्रति पुष्णन्तीत्यर्थः । अपरं किंविशिष्टाः? चारित्रप्रभदीक्षितस्तुतपदाः चारित्रप्रभनामगुरोदीक्षितःशिष्यः तेन स्तुतपदा नुतांहयः। इत्यर्थान्तरेण कवि-14 नामप्रकाश इति वृत्तार्थः ॥ १४ ॥ ॥ इत्यागमिक-श्रीजयतिलकसूरिकृता हारावलीप्रथमचित्रस्तवटीका ॥ SAKSARANG ॥४०॥ For And Pony Page #95 -------------------------------------------------------------------------- ________________ ShriMahanuarJain AradhanaKendra Acha Shragarsun Gym HARUCAUSSSS अथ द्वितीयातीतचतुर्विंशतिकास्तवं व्याचिख्यासुः प्रथमं वृत्तमाह के | केवलज्ञानिजिनं शिव | श्री, व | रं न याचन्त इहात्मभा | सं । ल | सन्त्यलं सम्प्रतिदेवदी प्र ज्ञा| नार्णवे कच्छपवजगं | ति ॥१॥ व्याख्या-के जीवाः? इह संसारे केवलज्ञानिजिनं अतीतचतुर्विंशतिकायाः प्रथमतीर्थङ्करं आत्मभासं परमात्मकान्ति न | याचन्ते? काका, अपितु सर्वेऽपि याचन्ते मार्गयन्ति।किंविशिष्टं जिनं ? शिवश्रीवरं मुक्तिलक्ष्मीकान्तं । अथापरार्धव्याख्यासम्प्रतिदेवदीप्रज्ञानार्णवेऽतीतचतुर्विंशतिकापश्चिमजिनदीपनज्ञानसागरे। जगन्ति विश्वानि कच्छपवत् जलचरा इव लस|न्तीत्यर्थः । सर्वत्रापातनिका पूर्ववत् ॥१॥ अथ द्वितीयवृत्तस्थापना नी | ता न निर्वाणपदं जनाः । श्रीनिर| वाणिना के न विनैव दा | स्यं । वा । णी तव स्यन्दन सौख्यकं | णी | धातुवत्प्राप्तिवदा न किं न ॥२॥ 1 . द. For Private And Personal use only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जयतिलक ॥ ४१ ॥ www.khatirth.org व्याख्या - अत्र संसारे श्रीनिर्वाणिना द्वितीयजिनेन दास्यं विनैव दासत्वमन्तरेणैव के जना ? निर्वाणपदं न न नीता | मोक्षस्थानं नो नो प्रापिताः ? अपि तु नीता एवेत्यर्थः । अथापरार्धव्याख्या - हे स्यन्दन ! त्रयोविंशजिनपते ! हे सौख्यकन्द सर्वसुखमूल तव वाणी सरस्वती न न प्राप्तिवदा ? अपि तु प्राप्तिवदैव । किंवत् ? णीधातुवत् णीञ् प्रापणे णीधातुः प्राप्तिं ब्रूते, तथा तव वाणी सर्वस्यापि प्राप्तिं वदतीत्यर्थः ॥ २ ॥ अथ तृतीयवृत्तस्थापना श्री | सागरस्त्वं कुरु मे विना | शि सा रं सुखं सागरदेवदे व ! । क, ग रिष्ठतां को गदितुं शशा र सज्ञया ते शिवकृज्जिता र ॥३॥ व्याख्या - हे सागरदेवदेव ! त्वं मे मम अविनाशि अविनश्वरं सारं सर्वोत्कृष्टं सुखं शर्म कुरु । किंविशिष्टस्त्वं ? श्रीसागरो लक्ष्मीसमुद्र इत्यर्थः । अपराधर्थः - हे शिवकृत् ! शिवकर हे जितार ! निर्जितशात्रवसमूह ते तव गरिष्ठतां रसज्ञया जिह्वया गदितुं वक्तुं कः शशाक ? अपि तु न कोऽपीत्यर्थः ॥ ३ ॥ For Private And Personal Use Only Acharya Shri Kalissagarsun Gyanmandir चतुर्विंश. ॥ ४१ ॥ Page #97 -------------------------------------------------------------------------- ________________ अथ चतुर्थवृत्तस्थापना SAMACHAR For म | हायशस्तीर्थपते त्वया | शु, स्यादिषट्वं विजितं विशु शो दिशस्ते निखिला जगा| म, शा | र्वाङ्गरुक् शुद्धमतेऽस्तरी | ति ॥ ४॥ SROSCORRESE व्याख्या हे महायशस्तीर्थपते ! हे विशुद्ध निर्मल त्वया भवता आशु शीघ्रं हास्यादिषट् हास्यरत्यरतिभयजुगुप्साशोकलक्षणं पटुं विजितं विजिग्ये । अथोत्तरार्धव्याख्या-हे शुद्धमते ते तव यशो निखिला, समस्ता दिशो जगाम । किंविशिष्टं यशः ? शार्वाङ्गरुक् शर्व ईश्वरस्तस्येदं शार्व शावं च तदङ्गं च शाङ्गिं शार्वाङ्गवत् रुक् कान्तिर्यस्य तत् शार्वाङ्गरुक् ईश्वराङ्गधवलं । अपरं किंविशिष्टं ? अस्तरीति अस्ता क्षिप्ता रीतिर्मर्यादा येन तदस्तरीति निर्मा-| दमित्यर्थः ॥ ४ ॥ For Private And Personal use only Page #98 -------------------------------------------------------------------------- ________________ ShriMahanuarJain AradhanaKendra Acha Shragarsun Gym जयतिलक चतुार्वैश ॥४२॥ अथ पश्चमवृत्तमाह-स्थापनाश्री | मन्नत! त्वां विमलाब्जरा | जि. वि | राजितं को विमलं न मे | ने । नोरथं कस्य भवान्न वि | श्व क्ष्मीपते! देव जिनेश्वरा | र ॥५॥ व्याख्या-हे श्रीमन्नत! श्रीमद्भिर्नतो नमस्कृतः श्रीमन्नतस्तस्यामन्त्रणं हे विमल जिन त्वां भवन्तं विमलं निर्मलं को न मेने ? अपि तु सर्वः कोऽपि ज्ञातवान् । किंविशिष्टं त्वां? अब्जराजिविराजितं कमलश्रेणिशोभित। अथापरार्धव्याख्याहे जिनेश्वर देव हे विश्वलक्ष्मीपते समस्तकमलास्वामिन् भवान् कस्य मनोरथं न आर ? न जगाम ? इत्यर्थः ॥ ५॥ अथ षष्ठवृत्तस्थापनास | र्वानुभूते! तव केवल | श्री गीशवाचामपि चित्रता | तिस्तवैषा पुनरुक्तिभू | योऽर्थिता यत्क्रियते कृता | र्थ ॥६॥ ॥४२॥ For Private And Personal use only Page #99 -------------------------------------------------------------------------- ________________ www.kothahrth.org व्याख्या हे सर्वानुभूते ! तव केवलश्रीः केवललक्ष्मीः, वागीशवाचामपि बृहस्पतिवाणीनामपि, चित्रताकृदाश्चर्यकारिणी। अथापरार्धव्याख्या-हे कृतार्थ ! यत्ते भूयोऽर्थिता अत्यर्थार्थवत्त्वं, क्रियते निर्मीयते, एषा तव नुतिः स्तुतिः, पुनरुक्तिभूता चर्वितचर्वणरूपेत्यर्थः ॥६॥ अथ सप्तमवृत्तमाह लत्रिभागे न तुलामिया श्री | श्रीधरस्यापि भवान् हिमां | शो !। ध | मंद्रुमाराममिदं प्रबो | ध र | म्यं श्रयामीति यशोधरो | ः॥७॥ व्याख्या हे हिमांशो!चन्द्र, भवान् , श्रीश्रीधरस्य जिनस्य, तिलत्रिभागेऽपि तुलां न इयाय साम्यं न प्राप । एतावता सौम्यतया हिमांशोरपि श्रीश्रीधर उत्कृष्ट इत्यर्थः। द्वितीयार्धव्याख्या-अहमिति कारणात्, यशोधरोरः यशोधरवक्षः, श्रयामि भजामि । इतीति किं ? यत इदं धर्मदुमारामं धर्मवृक्षोद्यानं । किंविशिष्टं १ प्रबोधरम्यं प्रबोधः प्रकृष्टो बोधो विकाशश्च तेन रम्यं मनोहरमित्यर्थः ॥ ७॥ For Private And Personal use only Page #100 -------------------------------------------------------------------------- ________________ winw.kobabirth.org चतुर्विंश. जयतिलक॥४३॥ Ꭸ अथाष्टमवृत्तमाहद | त्तक्रमौ विश्वतमोलता | अ श्चन्द्रसूर्याविव रुक्चये | न । | वो मुदे वोऽस्त्वनलो विशा | ल व | क्षा विपक्षागवानल | श्रीः॥८॥ व्याख्या-दत्तक्रमौ दत्तजिनपादौ, रुक्चयेन कान्तिसमूहेन, विश्वतमोलता जगत्पातकवल्लरीः, अत्तः भक्षयतः। काविव ? चन्द्रसूर्याविव । अथापरार्धव्याख्या-अनलो देवो, वो युष्माकं, मुदेऽस्तु । किंभूतः १ विशालवक्षा विस्तीर्णहः| दयः। अपरं कथंभूतः?विपक्षागदवानलश्रीः विपक्षावैरिणस्त एवागा वृक्षास्तेषां दवानलश्रीः वनवहिलक्ष्मीः भस्महेतुरित्यर्थः। अथ नवममाह| मोदरे यः प्रणतिं तता | न हं विजित्याशु स मोक्षगा | मी। दाति भक्ताय नमीश्वरोड र त्नादिलक्ष्मीः शिवमप्युदा | रः॥९॥ |॥४३॥ For Private And Personale Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.bobatirth.org व्याख्या - दामोदरे जिने, यः प्रणतिं ततान नमस्कारमकार्षीत् स आशु शीघ्रं, मोहं विजित्य, मोक्षगामी मुक्ति यास्यति । अपरार्धव्याख्या -नमीश्वरो जिनो भक्ताय जनाय अश्वरलादिलक्ष्मीर्ददाति । तथा न केवलमश्वरलादिलक्ष्मीर्ददाति, शिवमपि मोक्षमपि वितरतीत्यर्थः । किंविशिष्टः १ उदारः दानशौण्डः ॥ ९ ॥ श्री दशमवृत्तमाह मान् सुतेजाः परमोन्मना खक्षयायास्तु नयैकशा रे त्वयाऽस्ताघ! भवार्णवोऽ त्याकुलोsस्ता सज्जड अ स्ता । घ श्रीः ॥ १० ॥ जा व्याख्या - श्रीमान् सुतेजा जिनः, असुखक्षयाय दुःखविनाशायास्तु । किंविशिष्टः १ परमं प्रकृष्टं उद्गतं मनो यस्य स तथा । अपरं किंविशिष्टः ? नयानामेकोऽद्वितीयः शास्ताऽनुशासकः स तथा । अथापरार्धव्याख्या - हे अस्ताघ जिन त्वया भवार्णवो भवसमुद्रस्तेरेऽतारि । किंविशिष्टः १ अघजात्याकुलः अघानां पापानां जातयोऽघजातयः । समु For Private And Personal Use Only Acharya Shri Kalissagarsuri Gyanmandir Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जयतिलक॥ ४४ ॥ www.kobatirth.org | द्रपक्षे तु अघात् पापाज्जातिर्जन्म येषां ते मकरकच्छपादयस्तैराकुलो व्याप्तः स तथा । अपरं किंविशिष्टः १ अस्ताघा महती लसन्ती जडानां मूर्खाणां श्रीलक्ष्मीर्यत्र स तथा । समुद्रपक्षे डलयोरैक्ये प्रकटार्थ एव ॥ १० ॥ अथैकादशं वृत्तमाह श्री स्वा स्वामिवक्त्राजमलीन् विका मोद पूरेण समाजुहा मांसते कः शिवगत्यां चैर्लयं यः श्रुतिषु प्रया शि व । For Private And Personal Use Only JT ति ॥ ११ ॥ मु व्याख्या - श्रीस्वामिवक्राजं श्रीस्वामिजिनमुखकमलं, स्वामोदपूरेण निजपरिमलसम्भारेण, अलीन् भ्रमरान् समाजुहावामन्त्रयामास । किंविशिष्टं वक्त्रानं ? विकाशि विकस्वरं । द्वितीयार्ध व्याख्या - यत्तदोर्नित्यमेव संबन्धः । तं | शिवगत्यपाङ्गं शिवगतिजिननेत्रपर्यन्तं, को मीमांसते को विचारयति । यः शिवगत्यपाङ्गः उच्चैरतिशयेन श्रुतिषु कर्णेषु लयं प्रयाति गच्छति । श्लेषे श्रुतिषु वेदेष्वित्यर्थः ॥ ११ ॥ Acharya Shri Kassagarsun Gyanmandir चतुर्विंश. ॥ ४४ ॥ Page #103 -------------------------------------------------------------------------- ________________ अथ द्वादशवृत्तमाहश्शक्तिरासीन्मुनिसुव्रत | श्रीतोऽपि ते सद्वतखण्डना भो यथा विश्वविसारधा | म, | थाऽतिविश्वं सुमतिर्दधा | ति ॥ १२॥ व्याख्या-हे मुनिसुव्रत जिन ! श्रीसुतोऽपि कामोऽपि, ते तव, सद्वतखण्डनासु प्रधाननियमभङ्गेषु, निःशक्तिरासीत् अक्षमो बभूव । अथ द्वितीयार्धव्याख्या-ब्रनो रविर्यथा येन प्रकारेण विश्वविसारि जगद्व्यापि धाम तेजो दधाति धारयति, तथा तेन प्रकारेण सुमतिर्जिनः अतिविश्वं विश्वातिगं धाम दधातीत्यर्थः॥ १२॥ अथ पदकस्थाने स्वस्तिकचित्रमाहनरानराणाममरासुरेन-नवीनलक्ष्मी ददतो नतेनानमाम्यतीताननघाननेन,नवेन नुत्वा न न मस्तकेन१३ व्याख्या-अतीतान् अनघान् जिनान् , अनेन नवेन स्तवेन, नुत्वा स्तुत्वा, मस्तकेन शिरसा, न न नमामि । द्वौ नौ प्रकृतमर्थ गमयतः। अपि तु नमाम्येव । किंविशिष्टान् ? नतेन नमनेन नरानराणां नरा मनुष्या अनरा देवाः, For Private And Persone ly Page #104 -------------------------------------------------------------------------- ________________ S चतुर्विंश. जयतिलक- नराश्चानराश्च नरानरास्तेषां । अमरासुरेननवीनलक्ष्मी अमरा देवा अमुरा (श्च ) भवनपतयः तेषा (इना इन्द्राः तेषां) नवीना प्रत्यग्रा लक्ष्मीः कमला तां ददतो वितरत इत्यर्थः ॥ १३ ॥ ॥४५॥ अथ चतुर्दशं वृत्तमाहहूँ| इत्थं स्वस्तिकनायकेन रुचिरा सत्कण्ठभूषाकरी, येषां नाममयैः सुवर्णमणिभिर्हारावली निर्मिता। चारित्रप्रभदीक्षितस्तुतपदा देयासुरुच्चैर्जिना-स्ते श्रीसूरिपदाजयादितिलकस्यास्यापि मे मङ्गलम् ॥१४॥ | व्याख्या-पादत्रयार्थः पूर्ववत् । चतुर्थपादो व्याख्यायते-ते जिनाः, अस्य मे मम सूरिपदानन्तरं जयादितिलकस्य जयपूर्वतिलकस्य जयतिलकस्येत्यर्थः, मङ्गलं कल्याणं, देयासुर्वितीर्यासुः । अपिशब्दादन्येषामपीत्यर्थः ॥ १४ ॥ ॥ इत्यागमिकश्रीजयतिलकसूरिकृताऽतीतचतुर्विंशतिकाजिनद्वितीयहारावलिचित्रस्तवटीका ॥ NESCOREGIMARC%ACCROCKS ॥४५॥ For Private And Personal use only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अथानागतचतुर्विंशतिकाहारावलीतृतीयचित्रस्तवं व्याचिख्यासुः प्रथमं वृत्तमाहभ!, झ ना प झा दुरापा तव पद्मना तेव शब्दादिगता जिनें द्र | थोऽङ्गनां भद्रकृदातगी: भ वेन्दिराया इव साध्वहो व्याख्या - हे पद्मनाभ जिनेन्द्र ! तव पद्मा लक्ष्मीर्दुरापा दुष्प्रापा वर्तते इत्यध्याहार्य । केव ? शब्दादिगता झतेव यथा शब्दादौ 'झ' इति संयुक्ताक्षरं दुर्लभं । अथोत्तरार्धव्याख्या - हे भद्रकृत् चरमजिनपते ! । अहो इति संबोधने । त्वं साधु सम्यक्प्रकारेण, अङ्गिनां प्राणिनां नाथो भव । किंविशिष्टस्त्वं ? आप्तगीः कृत् आगमवाणीविधायकः । क इव ? अ इव विष्णुरिव । यथा विष्णुरिन्दिराया लक्ष्म्या नाथो बभूवेत्यर्थः, सर्वत्रापातनिका पूर्ववत् ॥ १ ॥ कृत्, अः ॥ १ ॥ www.bbatirth.org सू र to द्वितीयवृत्तमाहरादिदेवाभ्युदयं जनी वेरिवेच्छामि तवेह ता शे क्व ते संगम एष भा रेण्यपुण्यातिरनन्तवी For Private And Personal Use Only नं, त ! | वी, ये ! ॥ २ ॥ Acharya Shri Kassagarsuri Gyanmandir Page #106 -------------------------------------------------------------------------- ________________ जयतिलक॥४६॥ HAMALACHERECACADA व्याख्या हे सूरादिदेव सूरदेव ! तात इहास्मिन् संसारे तवाभ्युदयमिच्छामि वाञ्छामि, किंविशिष्टं ? जनीनं जनेभ्यो|चतुविश. हितं । कस्येव ? रबेरिव सूर्यस्येव, यथा रवेरभ्युदयमिच्छामीत्यर्थः। द्वितीयार्धव्याख्या-हे अनन्तवीर्य जिन! एष तव सङ्गमः क्व देशे भावी भविता ? । किंविशिष्टः ? वरेण्यपुण्याप्तिः वरेण्येन प्रधानेन पुण्येन सुकृतेनाप्तिः प्राप्तिर्यस्य स तथा इत्यर्थः ॥२॥ तृतीयवृत्तस्थापनाश्री | भाजि ते पादपयोज | दे, पार्श्व भृङ्गामि कदा मुदै | श्वे न दोषास्तव सन्ति वा | दे. पूर्वशब्दा इव देवदे | व!॥३॥ व्याख्या-हे सुपार्श्व ! जिन, ते तव, पादपयोजवृन्देऽहं कदा मुदैव हर्षेणैव भृङ्गामि भृङ्गवदाचरामि । कदाकोंन | ॥४६॥ वेति (५-३-८) वर्तमाना। किंविशिष्टे ? श्रीभाजि लक्ष्मीजुषि । अथापरार्धव्याख्या-हे देवदेव तव पार्श्वे दोषा न सन्ति । कस्मिन् के इव । वादे चंपूर्वशब्दा इव यथा वदने चपूर्वाः शब्दा न भवन्तीति भावः ॥३॥ MALSCRICK For Private And Persone ly Page #107 -------------------------------------------------------------------------- ________________ ShriMahanuarJain AradhanaKendra Acha Shragarsun Gym LCSEARCAMERICASSES अथ चतुर्थवृत्तस्थापनायंप्रभ प्राभवमस्तु का | मतुस्तवोल्लचितमोहम भो! पतन्तं प्रबले प्रमा भ | व्यं जनं प्रोद्धर मल्लदे | व!॥४॥ व्याख्या हे स्वयंप्रभ! उल्लवितमोहमल्ल तव प्राभवं प्रभुत्वमस्तु । कथंभूतस्य तव ? कामयन्तुः मदनविजेतुः। अथोत्तरार्धव्याख्या-प्रभो स्वामिन् मल्लदेव भव्यं जनं प्रबले प्रमादे पतन्तं प्रोद्धर देशनादानेन निवारयेत्यर्थः॥४॥ अथ पञ्चमवृत्तस्थापनार्वानुभूते ! तव भाविनी | श्रीचंयमैरत्र न कैरना | वि?। नो नियत्या शुभयार्थपुं | जभू | ताय ते श्रीविजय स्तवा | य॥५॥ For Private And Personal use only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जयतिलक ॥ ४७ ॥ www.khatirth.org व्याख्या - हे सर्वानुभूते ! तव, भाविनी भविष्यन्ती, श्रीलक्ष्मीरत्र संसारे कैर्वाचंयमैर्नानावि न तुष्टुवे । अथोत्तराधव्याख्या - श्री विजय जिन ! अहं, शुभया नियत्या, भव्येन पुराकृतकर्मणा, ते तव, स्तवाय स्तवनाय, नुन्नः प्रेरितः । किंभूताय स्तवाय ? अर्थपुञ्जभूताय अर्थोत्कररूपायेत्यर्थः ॥ ५ ॥ अथ षष्ठवृत्तस्थापना रस्कुरु त्वं कमनीयका देवश्रुतारीनधकौशिकां चो विपक्षोऽपि यशोधरा त्वा न कर्ता तव हेतुसा व य!, शो ! । For Private And Personal Use Only धः, रं ॥ ६ ॥ व्याख्या - हे देवश्रुत जिन ! हे कमनीयकाय मनोहरशरीर ! हे अधकौशिकांशो पापोलूकरवे ! त्वं अरीन् शत्रून्, तिरस्कुरु विनाशयेत्यर्थः । अपरार्धव्याख्या - हे यशोधर जिन ! विपक्षोऽपि वैर्यपि, तव वचः श्रुत्वा, नाधः कर्ता न निराकर्ता, किंविशिष्टं वचः ? हेतुसारं दृष्टान्तैः सवलमित्यर्थः ॥ ६ ॥ Acharya Shri Kassagarsuri Gyanmandir चतुर्विंश. ॥ ४७ ॥ Page #109 -------------------------------------------------------------------------- ________________ ShriMahanuarJain AradhanaKendra Acharya Shn a garson Gyaman श्राः ।सं। ASSASSINADAS3345 अथ सप्तमवृत्तस्थापनामस्युदेष्यत्युदयोडुप काश्चकोरा रचयन्तुला धाति ते संवर ! सूरतै | व, य | था प्रभामेधि तथाप्रका | रः॥७॥ व्याख्या-उदयोडुपश्रीः उदयजिनचन्द्रलक्ष्मीः, तमसि अज्ञानरूपे, उदेष्यति उदयं यास्यति। चकोरा दक्षा, लासं रचयन्तु हर्ष नाटयन्तु । किंविशिष्टाः ? उत्का उत्कण्ठिताः । अविवक्षितत्वादसन्धिः । अथापरार्धव्याख्या-हे संवर जिन ! यथा ते तव सूरतेव प्रभां दधाति धारयति त्वं तथाप्रकार एधि तथाप्रकारो भवेत्यर्थः ॥ ७॥ अथाष्टमवृत्तस्थापनाश्री | रागमिश्रो भविताऽत्र यः | श्रीढाल कैस्ते ध्वनिराप्यते वानराप्यत । सः?। कस्वराभं भुवि यस्य ना | माक्ष्मीप्रयाणे स जिनः समा | धिः॥८॥ For Private And Personal use only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जयतिलक ॥ ४८ ॥ www.khatirth.org ल श्रीः व्याख्या - हे पेढाल जिन !, अत्र संसारे, ते तव, यः श्रीरागमिश्रो ध्वनिर्भविता स ध्वनिः कैराप्यते ? अपि तु न चतुर्विंश. कैरपीत्यर्थः । अथापरार्धव्याख्या -यस्य जिनस्य नाम, भुवि भूमौ, अलक्ष्मीप्रयाणे अश्रीनिर्गमे, ढाक्कस्वराभं ढक्काया अयं ५ ढाक: ढाक्कश्चासौ स्वरश्च ढाकस्वरस्तद्वदाभा शोभा यस्य स तथा तं ढक्कास्वरसमानमित्यर्थः । समाधिनामा जिनो वर्तत इतिवृत्तार्थः ॥ ८ ॥ अथ नवमवृत्तमाह ता द्विषः पोहिल ! भान्ति के ड्डा इवार्कस्य रुचौ तवा यं जना नामनि ये तवा सेवते तानिह चित्रगु चि त्र । गुः प्त ! ॥ ९ ॥ व्याख्या— हे पोट्टिल जिन !, अत्रास्यां रुचौ तव भवतः प्रभायां केचित् द्विषः शत्रवः, पोता इव पोता लुप्तोपमत्वाद्वाला इव, भान्ति शोभन्ते । के इव ? टिड्डा इव यथाऽर्कस्य रुचौ टिड्डा भान्ति तथेत्यर्थः । अथापरार्धव्याख्या - चित्रगुप्त जिन !, ये तव नामनि लयं अगुरगमन् इहास्मिन् संसारे, श्रीलक्ष्मीः, तान् सेवते भजत इत्यर्थः ॥ ९ ॥ For Private And Personal Use Only Acharya Shri Kalissagarsun Gyanmandir ॥ ४८ ॥ Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra सि त सु 旺可可 मे | म श्रीः ॥ १० ॥ व्याख्या - हे सितादिकीर्ते ! सितकीर्ते जिन ! तव 'कीर्तनानि' नामग्रहणानि 'लोके' लोकमध्ये 'सुविशुद्धकर्म' निर्मलं कर्म 'तन्वन्ति' विस्तारयन्तीत्यर्थः । अथापरार्धव्याख्या - हे निर्मम ! तव 'परा' प्रकृष्टा कीर्तिर्देहिनां प्राणिनां अर्तिध्वान्तं पीडातमोऽस्यात्-क्षिपेत् (क्षिप्यात्) किंविशिष्टा कीर्तिः ? चन्द्ररुक् श्रीः चन्द्रकान्तिव्रत् श्रीः शोभा यस्याः सा चन्द्ररुक्श्रीरित्यर्थः ॥ १० ॥ अथैकादशवृत्तस्थापना - श्री सुव्रतस्यार्हति यः पदा मास्तस्य गृहे पु ते मनोवृत्तिरिहास्त्वलो वोपदेशं दिश निष्पुला व्र www.khatirth.org त अथ दशमवृत्त स्थापना तादिकीर्ते ! तव कीर्तना न्वन्ति लोके सुविशुद्धक र्तिः परा निर्मम ! देहिना ध्वान्तमस्यात्तव चन्द्ररुक् For Private And Personal Use Only नि, पुः । ला, क ! ॥११॥ Acharya Shri Kalissagarsun Gyanmandir Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जयतिलक ॥ ४९ ॥ www.kobatirth.org व्याख्या - यो जनः श्रीसुव्रतार्हतः 'पदानि' पादुका 'अर्हति' पूजयति तस्य 'गृहे' मन्दिरे 'सुरद्रुमाः' कल्पवृक्षाः 'पुपुष्पुः ' ||पुष्पितवन्तः । अथापरार्धव्याख्या - हे निष्पुलाक जिन ! ममेत्यध्याहार्य मम मनोवृत्तिर्व्रते चारित्रेऽलोला स्थिराऽस्तु भवतु । त्वं मे तत्त्वोपदेशं 'दिश' अतिसर्जयेत्यर्थः ॥ ११ ॥ अथ द्वादशचित्रस्थापना खण्डचर्थ्यानि पदानि ता हम्यहं तेऽमम ! दत्तनि मास्त्वखण्डा त्वयि भक्तिरे हामुनीनामिन ! निष्कषा श्री अ • म म नि, ष्क ! | For Private And Personal Use Only षा, य! ॥ १२ ॥ व्याख्या - हे अमम जिन! दत्तनिष्क दत्तं निष्कं सुवर्ण येन स तथा तस्यामन्त्रणं, अहं ते तव तानि सर्वलोकप्रसिद्धानि 'पदानि' पादुका 'अर्हामि' पूजयामि । किंविशिष्टानि ? श्रीखण्डचर्थ्यानि चन्दनलेप्यानि । अथापरार्ध व्याख्या - हे निष्कषाय जिन ! हे महामुनीनां इन स्वामिन् ! एषा मम भक्तिस्त्वयि विषयेऽखण्डाऽत्रुटिताऽस्तु भवत्वित्यर्थः ॥ १२ ॥ Acharya Shri Kassagarsuri Gyanmandir चतुर्विंश. ॥ ४९ ॥ Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org अथ नायकस्थाने वज्रबन्धविचित्रस्थापना - भाव्या जिना मेऽत्र भवन्तु तुल्य- श्रियः सुरेनवजसेव्यपादाः । दानादिधर्मान्वितधौततत्त्वो-पदेशदानस्थितये स्थिराभाः ॥ १३ ॥ व्याख्या- 'अत्र' संसारे 'भाव्या' भविष्यन्तो जिना 'मे' मम 'दानादिधर्मान्वितधौत तत्त्वोपदेशदान स्थितये भवन्तु' दानमादि येषां ते दानादयः, ते च ते धर्माश्च दानादिधर्माः तैरन्वितानि धौतानि निर्मलानि तत्त्वानि तेषामुपदेशास्तेषां दानं तस्य स्थितिस्तस्यै सन्तु । किंविशिष्टाः ? 'तुल्यश्रियः' समानलक्ष्मीकाः । अपरं किंविशिष्टाः ? 'सुरेनत्रज| सेव्यपादाः' अमरस्वामिसमूहाराध्यचरणाः । अपरं किंविशिष्टाः ? 'स्थिराभा' निश्चलकान्तयः । इति वृत्तार्थः ॥ १३ ॥ अथ समाप्तिवृत्तमाह- इत्थं नायकवज्रबन्धरुचिरा सत्कण्ठभूषाकरी, येषां नाममयैः सुवर्णमणिभिर्हारावली निर्मिता । चारित्रप्रभदीक्षितस्तुतपदा देयासुरुच्चैर्जिना-स्ते श्रीसूरिपदाज्जयादितिलकस्यास्यापि मे मङ्गलम् ॥१४॥ व्याख्या -- पूर्ववत् ॥ १४ ॥ ॥ इत्यागमिकश्रीजयतिलकसूरिकृता हारावलीतृतीयचित्रस्तवटीका ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #114 -------------------------------------------------------------------------- ________________ www.kobabirth.org चतुर्विश. जयतिलक॥५०॥ म । घ । अथ विहरमाणशाश्वतजिनहारावलिचित्रस्तवं चतुर्थं व्याचिख्यासुः प्रथमवृत्तमाह-स्थापना सी | मन्धरः पूर्वविदेहभू | श्री गल्यचित्रोऽस्तु मुदे प्रजा | सु । में दिशन् सम्प्रति पक्कबि | बा र | ताधरोऽसौ जयतात्सुबा | हुः ॥१॥ व्याख्या-सीमन्धरो जिनः प्रजासु' लोकेषु मुदेऽस्तु।किंविशिष्टः? 'पूर्व विदेहभूश्रीमङ्गल्यचित्रः' महाविदेहभमिलक्ष्मीमशल्यतिलकः । अथापरार्धव्याख्या-असी सुबाहुर्जिनः सम्प्रत्यधुना धर्म दिशन् जयताजयतु । किविशिष्ट पकबिम्बारक्ताधरः' पक्वबिम्बवदारक्तोऽधरो यस्य स तथा । इति वृत्तार्थः॥१॥ अथ द्वितीयवृत्तस्थापनायु | गन्धर ! त्वं जय चक्रवा धेन संप्रीणितभव्य, मद्विषोऽर्कान् असतेऽत्र बुं बार | वं वितन्वन् युगबाहुरा | हुः ॥२॥ ग ॥५०॥ For Private And Personal use only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra व्याख्या - हे युगन्धर ! त्वं जय । किंविशिष्टः ? 'चक्रवायुगन्धेन संप्रीणितभव्यभृङ्गः' मुखपवनपरिमलेन तृप्तिकृतभव्य भ्रमरः । अथापरार्धव्याख्या- 'युगबाहुराहुः' युगबाहुरेव राहुः सैंहिकेयो 'धर्मद्विषो' धर्मवैरिणः ( अर्कान् ) सूर्यान् 'अत्र' संसारे ग्रसते । किं कुर्वन् ? बुम्बारवं वितन्वन् जितं जितमिति कोलाहलं कुर्वन् । कोऽर्थः ? राहुसमानो जिनः अर्कसमा द्वेषिणः, सबलत्वाद्राहोरुपमा ॥ २ ॥ अथ तृतीयवृत्तस्थापना -- जात! तीर्थङ्कर निर्विका गर्षि येषां हृदि तैरपा नोतु भङ्गं मम कर्मव क्षावलीनां स रविप्रभे सु जा www.kobatirth.org त ट प्र भः ॥ ३ ॥ व्याख्या - हे सुजात तीर्थङ्कर ! हे निर्विकार ! येषां हृदिवं 'जागर्षि' स्फुरसि तैरपावि पवित्रैर्जातं । अथापरार्धन्याख्या- स जगत्प्रसिद्धो 'रविप्रभेभः' रविप्रभनामहस्ती मम 'कर्मवप्रवृक्षावलीनां' कर्मतटद्रुमश्रेणीनां 'भङ्ग' विनाशं तनोतु करोत्वित्यर्थः ॥ ३ ॥ र, वि । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #116 -------------------------------------------------------------------------- ________________ Achayasamatamagraneyamona जयतिलक चतुर्विंश. a ॥५१॥ # न CHAKALAKAR चतुर्थवृत्तस्थापनाण्णामृतूनां समकालभा | विवाः श्रितास्त्वां वृषभानने | शाः। वर्ण्यते कैस्तव हे विशाल!, वाम्बुजन्यासभवा पद | श्रीः॥४॥ व्याख्या-हे वृषभानन !षण्णामृतूनां ईशाः स्वामिनस्त्वां श्रिताः। किंविशिष्टा ? 'समकालभाविभावाः' युगपसंपद्यमानस्वस्वपुष्पोद्गमादिभावाः। अथापरार्धव्याख्या-हे विशाल जिन ! 'नवाम्बुजन्यासभवा पदश्रीः' नवकमलन्यसनोत्पन्ना चरणलक्ष्मीः कैर्न वर्ण्यते ? अपि तु सर्वैरपि वर्ण्यते ॥ ४ ॥ अथ पञ्चमवृत्तस्थापनायंप्रभ !त्वं जय दुष्टभा त्रोपमो मोहमहीध्रव | ज। सन्नगम्भीरपदाः, प्रबो | घव्या गिरो वज्रधरश्चका | र॥५॥ व ॥५१॥ For Private And Pesso Page #117 -------------------------------------------------------------------------- ________________ ShriMahanuarJain AradhanaKendra Acharya Shn a garson Gyaman SHRSCORDA . व्याख्या-हे स्वयंप्रभ जिन ! त्वं 'जय' नन्द। किंविशिष्टस्त्वं? 'दुष्टभावयन्त्रोपमः' दुरध्यवसाययन्त्रसमानः। हे |'मोहमहिध्रवज्र' हे मोहपर्वतपवे । अथापरार्धव्याख्या- वज्रधरो जिनः प्रसन्नगम्भीरपदा गिरश्चकार । किंविशिष्टाः? 'प्रबोधभव्याः' प्रकृष्टो बोधः प्रबोधः तेन भव्या इत्यर्थः॥५॥ अथ षष्ठवृत्तस्थापनाअ | नन्तवीर्यस्य जिनस्य वा | चं, दिप्रदात्रीं ब्रुवते मुनी वापि चन्द्रानन ! चिन्निधा | न, | लस्य पारं न विदन्त्यमा | न॥६॥ व्याख्या-'मुनीन्द्रा' गणधरा अनन्तवीर्यस्य 'वाचं' वाणी नन्दिप्रदात्री 'ब्रुवते' कथयन्ति । अथा परार्धव्याख्या- हे| चन्द्रानन ! हे चिन्निधान ! ज्ञानशेवधे 'अमान' अकलनीय । अपिः समुच्चये। तव बलस्य पारं 'न विदन्ति' न जानन्ति अनन्तवीर्यत्वादित्यर्थः ॥६॥ 4 RNAKAR For Private And Personal use only Page #118 -------------------------------------------------------------------------- ________________ ShriMahanuarJain AradhanaKendra Acharya Shn a garson Gyaman चतुर्विंश 44.64 जयतिलक अथ सप्तमवृत्तस्थापना गन्ति को यस्य पदा न या ॥५२॥ जङ्गदेवं तमहं नमा | मि । भारिसेव्यातिशयप्रदी । | प्र! ग वीह नेमिप्रभ ! मेऽस्तु ला | भः॥७॥ व्याख्या-यस्य पदाश्चरणा याने गमने 'को' पृथिव्यां 'न लगन्ति'नस्पृशन्ति, अहं तं भुजङ्गदेवं 'नमामि नमस्करोमि । अथोत्तरार्धव्याख्या-तवेत्यध्याहार्य। हे नेमिप्रभ जिन! इहास्यां 'गवि' भूमौ 'में मम तव 'लाभ'प्राप्तिरस्तु। हे CIजम्भारिसेव्य ! शक्राराध्य । हे अतिशयप्रदीप्र! चस्त्रिंशदतिशयदीप्तिमन् इति सम्बोधनपदद्वयं इत्यर्थः ॥७॥ अथाष्टमवृत्तस्थापनावी | रासनं क्षीरविशुद्धवा | चं, रा | त्रौ दिवा च स्मर भो वितं | द्रः। नातनं राज्यमिहाविलं न | तो ददाति प्रभुचन्द्रबा | हुः॥८॥ ACCOUSACREARS ॥५२॥ बा For Private And Personal use only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra व्याख्या - भो इत्यामन्त्रणे हे जन ! त्वं वितन्द्रः सन् सोद्यमः सन् रात्रौ दिवा च वीरासनं जिनं स्मर। किंविशिष्टं ? 'क्षीरविशुद्धवाचं' दुग्धनिर्मलवचसं । अपरार्धव्याख्या- 'प्रभुचन्द्रबाहुः' प्रभुश्चासौ चन्द्रबाहुश्च तत्पुरुषः । ' इह' संसारे 'अविलम्बानतो' दुतं प्रणतः 'सनातनं' शाश्वतं 'राज्यं' साम्राज्यं 'ददाति' वितरतीत्यर्थः ॥ ८ ॥ अथ नवमवृत्तस्थापना नमा ईश्वरं तीर्थकरं शा भवामो वयमप्यदे सन्ति जीवा ब्रुवति त्वयी वे महाभद्र ! जिनेन्द्रचं श्व www.kobatirth.org. र म, हाः । भ द्र ! ॥ ९ ॥ व्याख्या - अपिश्चार्थे । वयं श्रीईश्वरं तीर्थकरं जिनं 'नमामो' बन्दामहे । ततोऽदेहा- अशरीरा 'ईशा' ऐश्वर्यशालिनो भवामः । अथापरार्धव्याख्या - हे महाभद्र ! जिनेन्द्रचन्द्र त्वयि ब्रुवति सति 'जीवाः' प्राणिनः 'श्वसन्ति' प्राणधारणं कुर्वन्ति जीवन्तीत्यर्थः, किंविशिष्टे त्वयि ? 'इभरवे' गजवद्गम्भीरस्वरे इत्यर्थः ॥ ९ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #120 -------------------------------------------------------------------------- ________________ जयतिलक चतुर्विंश. अथ दशमवृत्तस्थापना पुष्कराधैं प्रणमाम्यमं| दे, | हं पदे तेऽजितवीर्यदे | व!। | नो यकान् देवयशा इया | य, | एव रम्या जगतीह दे | शाः॥१०॥ व्याख्या-हे अजितवीर्यदेव! अहं श्रीपुष्करार्धे पुष्करवरद्वीपार्धे 'ते' तव 'पदे' पादुके प्रणमामि। किंविशिष्टे ? अमन्दे अजिझे । अथापरार्धव्याख्या-देवयशा जिनो 'यकान्' यान् देशान् 'इयाय' जगाम, 'इह जगति' विश्वे त एव देशा | रम्या रमणीया इति वृत्तार्थः॥१०॥ अथैकादशवृत्तस्थापनाश्री | सिद्धचैत्येष्वृषभस्य से ध्या महत्या विबुधैरका डर्धसंख्येऽत्र जगत्यशे व्यानतो नन्दतु वारिषे | णः ॥ ११ ॥ Stest ॥५३॥ Sikas For Private And Personale Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.batirth.org चं द्रा न व्याख्या – 'श्रीसिद्धचैत्येषु' सिद्धायतनेषु विबुधैर्देवैर्महत्या प्रौढया, ऋद्ध्या समृद्ध्या, ऋषभस्य शाश्वतजिनस्य, सेवा पर्युपास्तिरकारि चक्रे । अथापरार्धव्याख्या - वारिषेणो जिनः अत्र 'पडर्धसंख्ये' षण्णामधे पडधै त्रयः तत्समाना संख्या यस्य तत्तथा ( तत्र ) त्रैलोक्य इत्यर्थः । जगति विश्वे । अशेषे समस्ते । भव्यानत आसन्नसिद्धिकैर्नतो नमस्कृतः । नन्दतु समृद्धिं भजत्वित्यर्थः ॥ ११ ॥ अथ द्वादशवृत्तस्थापना-द्राननार्केन्दुमहांसि या गोsस्तु तावत्त्वमे पर मोऽस्तु ते शाश्वतचैत्यभू व र्द्ध ! । मा न नाग्यपुण्ड्राय च वर्धमा न ॥ १२ ॥ व्याख्या—हे चन्द्रानन जिन ! 'यावदर्केन्दुमहांसि' सूर्यचन्द्रतेजांसि वर्तन्ते । हे परर्द्ध ! परः प्रकृष्ट क्रुद्धः परर्द्धस्तस्यामन्त्रणं हे परर्द्ध! | 'मे' मम 'त्वयि भवति 'तावत्' तावन्तं कालं 'रागोऽस्तु' भक्तिर्भवत्वित्यर्थः । अथापरार्धव्याख्या - हे वर्धमान जिन ! ते तुभ्यं नमोऽस्तु । किंविशिष्टाय तुभ्यं ? 'शाश्वतचैत्यभूमाननाःयपुण्ड्राय सिद्धायतनभूमिश्रीमुखप्रधानतिलकाय इति वृत्तार्थः ॥ १२ ॥ For Private And Personal Use Only Acharya Shri Kissagarsuri Gyanmandir Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जयतिलक॥ ५४ ॥ www.batirth.org अथ नायकस्थाने बन्धुकस्वस्तिक चित्रस्थापना तातोपमा मानविहीन देहा, हावादिना नाकिनराबलाभिः । भिन्ना न येऽये स्वबलैरमेया, याचे रमामादरभाविनीं तान् ॥ १३ ॥ व्याख्या - ये जिना नाकिनराबलाभिरमर्त्यमर्त्य नायिकाभिः 'हावादिना' हावभावविकारेण 'न भिन्ना' न मनागपि क्लिन्नाः । किंविशिष्टाः ? 'तातोपमाः' पितृतुल्याः । अपरं किंविशिष्टाः ? मानविहीनदेहा अभिमानवर्जितदेहाः । अये इत्यामन्त्रणे । अपरं किंविशिष्टा ? स्वबलैरमेयाः निजवीर्यैरप्रमेयाः । तान् जिनान् अहं 'रमां' लक्ष्मीं 'याचे' मार्गयामि । किंविशिष्टां रमां ? 'आदरभाविनी' आदरेण तपोविधानध्यानलक्षणेन भवतीत्येवंशीला आदरभाविनी तां मुक्तिलक्षणामित्यर्थः ॥ १३ ॥ अथ चतुर्थचित्रस्तवसमाप्तिवृत्तमाह इत्थं बन्धुकनायकेन रुचिरा सत्कण्ठभूषाकरी, येषां नाममयैः सुवर्णमणिभिर्हारावली निर्मिता । | चारित्रप्रभदीक्षितस्तुतपदा देयासुरुच्चैर्जिना-स्ते श्रीसूरिपदाज्जयादितिलकस्यास्यापि मे मङ्गलम् ॥१४॥ व्याख्या - पूर्ववत् ॥ १४ ॥ ॥ इत्यागमिकश्रीजयतिलकसूरिकृता विहरमाणशाश्वतजिन चतुर्विंशतिकाहारावलीचतुर्थचित्रस्तवटीका ॥ For Private And Personal Use Only Acharya Shri Kissagarsuri Gyanmandir चतुर्विंश. ॥ ५४ ॥ Page #123 -------------------------------------------------------------------------- ________________ Acharya h isagarsun Gyanmar AKARSAROKAISEAR । श्रीमुनिचन्द्रसूरिकृता (?) ।प्रश्नावलिः । (सावचूरिः) मगुस्त्री परिपृच्छतीदमुदिता ब्रह्मांगजा कीदृशी?, प्रश्नं व्याहरतो भुवावपशदे रम्येह का केकिनाम् ? कामश्चक्रयुगं च पृच्छति बकं कःप्साति पक्षी हठा-दालानां वद मातृकोपरि कथं पापठ्यते संहतिः॥१॥ अव०-"ककोकि की, कुकू के कै, (ए)कोको कंकः"।द्वादशवर्गा(ण)णामक्षरगमनिकामात्रं लिख्यते। यथा-मद्गुर्ज|लकाकः तस्य स्त्री इदं पृच्छति-ब्रह्मणः मुता कीदृशी उच्यते ? काकः प्रत्युत्तरं दत्ते तां प्रति-हे ककाकि!की सरस्वती कथ्यते, कं जलं तत्र काकी तस्याः संबोधनं हे ककाकि, को ब्रह्मा तस्यापत्यं “इणत" (६-१-३१ अतइञ्पा०)इप्रत्ययः, नदादित्वात् ई की। अपशदे कुत्सिते भुवौ पृथ्व्यौ प्रश्नं व्याहरतः पृच्छतः-इह भुवि केकिनां मयूराणां का रम्या मनोज्ञा | उच्यते ? हे कुकू केका कुश्च कुश्च कूसरूपाणामेकः शेषः कु, अग्रे प्रथमा औ,इदुतोऽस्त्रेरीदूत् (१-४-२१) इत्यनेन ऊ For Pale And Peso Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनिचं० ॥ ५५ ॥ www.batirth.org कू, कुत्सिते कू कुकू, केका मयूरध्वनिविशेषः । कामः - स्मरः चक्रवाकद्वयं च पृच्छति — कः पक्षी बकं प्साति भक्षयतीति । हे ए काम हे कोकौ ! कंकः पक्षी वर्क अत्ति । बालकानां मातृकायां का वर्णसंहतिर्भण्यते ? इति काव्यार्थः ॥ १ ॥ का वर्णद्वितयी त्रिविष्टपधुनीं ब्रूते युता बिन्दुनो ? कीदृक्षं शिवयोर्युगं ? तरुढया ब्रूयुः क्व पूर्वे सति ? अर्थान् कांश्चिदनुक्रमेण चतुरैः शैलश्च कामस्तथा, कीदृक्षो हिमवानिति प्रवदतो वर्ग (र्ण) स्तृतीयश्च केः २ अव० – “गर्गा, गि गी गुगूंगे ऽगै, गोगोगंग: "” । गगावर्णद्वयी बिन्दुना सहिता सती त्रिविष्टपधुनीं गंगां ब्रूते । शिवश्च शिवा च तद्युगं कीदृशं उच्यते ? । अगि अगः पर्वतः विद्यते यस्य तत् । तरुदयाश्चत्वारो वर्णाः कस्मिन्नक्षरे पूर्वे सति चतुरोऽर्थान् ब्रूयुः ? गोगुगूगे एभिर्वर्णैः पूर्वस्थितैः गीतगुरुगूढगेयलक्षणान् चतुरोऽर्थान् ब्रूयुः । शैलः पर्वतः कामश्च पृच्छति - हिमवान्-हिमाचलः कीदृक्षः ? हे अग हे ए ! गोगोगंगः प्रणिगद्यते, गां गच्छतीति गोग ईश्वरः, अव रक्ष पालने अव (बु), गोगमवतीति क्विप् मव्यवि सिवि ( श्रिवि) ज्वरित्वरे रुपांत्येन ( ४-१-१०९ ) अनेन व ऊः, अवर्णात् ऊटो वृद्धि: (१-२-१३ ऊटा ) औ, गोगौः गंगा यत्रेति व्युत्पत्त्या । वर्ग (र्ण) स्ततीयः कः कथ्यते ? इति ॥ २ ॥ कीदृग्भूरिसरारि राजति सरो' ? वृत्तान्यवत् पृच्छेति ?, द्वित्वं प्राप्तमवोचदव्ययपैदं ? किंचित्तथा श्रीरपि । शोकः किंप्रभवो वदन्ति कमलारक्षित्वमुक्तं च किं पश्चाच्चन्द्रकलामितः स्वरततेर्वर्णश्च वर्गश्च कः ॥३॥ अव० - "ततति तीतु तू ते तैतोऽतीत तः” । भूरिसरारि ! सरः कीदृग् भाति ? तताति तता आतयो जलजीवविशेषा यत्र तत्, आटिरातिः सराति (रि) श्चेत्येकार्थाः । वृत्तान्यवत् किंचित पृच्छति, तथाऽव्ययपदं द्वित्वं प्राप्तं For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir प्रश्नावलिः ।। ५५ ।। Page #125 -------------------------------------------------------------------------- ________________ www.kothabrih.org -किंचिदवोचत् , तथा श्रीश्च । त्रयाणामुत्तरं दत्ते-हे तीतु, हे तू , हे ते, तैतः शोको भवेत् , तीतान्यतीतानि अवतीति क्विप् , मव्यवीत्यनेन व ऊः, अवर्णादूटो वृद्धिः औ, क्लीवे इस्वः । तुश्च तुश्च तू । हे ते हे लक्ष्मि ! । तीताद्भवस्तैतः । तामवतीति तौः तावो भावः तत् तौता (तं), भावे तलू प्रत्ययः (७-१-५५- भावे त्वतल ), स्त्रियामादा (२-४-१८ आत् ) आ इस्वत्वं, न तोतं अतीतं । षोडशो वर्णः वर्गश्च कः ? तः॥३॥ न पृष्टा मिथुने मनोभवसुखं स्याद्रंगवत्कीदृशे', स्वामित्रं कुलमाह कीदृशि भवेद्वाक्ये वितर्कच्युतिः। विष्णोरन्य उवाच किं कुगतये पूर्णस्य संबन्धि कि, वाच्यं वक्ति नरस्तथा स्वरयुतोविंशोऽथ वर्णश्च कः ४ ___ अव०-"न नानिनी(इ) नु नेऽ'ने (ए)नो ऽनौ नं नः" । हे न। नानिनि इः कामो विद्यते यस्य तत् इन् इवर्णावर्णयोः (७-४-६८ अवर्णेवर्णस्य) इति इलोपः तस्मिन् इनि, न इनि अनिनि, न अनिनि नानिनि, द्वौ नौ प्रकृत्यर्थं गमयतः, | सकामे मिथुने रंगवत् सुखं स्यात् । इन अवतीति हे इनु ! नुना ऊने नूने वाक्ये वितर्काभावः । अः विष्णुः, न अः अनः हे अन । एनः पापं । उनाद्भवं औनं, न औनं अनौनं । हे नः पुरुष । न इत्ययं विंशो वर्णः॥४॥ सवर्णःकश्चिदुवाच निर्दयकुलं कीदृक् तथा प्यायतेः,स्वांगेते किमु कीदृशं गुरुवर्चःप्रायः क्व भक्ष्ये रुचिः। कीहवैष्णववर्जितोत्र विषयः श्रीदक्षिणात्कीदृशो,देशोऽन्योऽयं वदैकविंशतितमो वर्गश्च कः कथ्यताम्५| अव०-"प पापि पी पु पूंपे ऽपैपो ऽपीपंपः" । हे पवर्ण !। पापि पापयुक्तं । प्यायतेर्धातोः पीभवति । पुना SAMACARACKS For Price And Person Use Only Page #126 -------------------------------------------------------------------------- ________________ ShriMahiyeJanAradhanaKendra Achana San Maragarsun Gyanmar श्रीमनितीति पू: क्विप् , क्लीबे इस्वः, पु पवित्रं । पूपे पोलिकायां । ई पातीति ईपः विष्णुः, ईपो देवता येषां ते ऐपाः |वैष्णवाः, अपगता ऐपा वैष्णवा यस्माद्देशात् सः अपैपः। पां पाने, पा पानं, पाविच , पां अवतीति पौ, पौ च पंपाच ॥५६॥ सरः पौपंपा (पं) न विद्यते पौपंपा (पं) यत्र सोऽपौपंपः । एकविंशो वर्णः पः॥५॥ का स्यालक्ष्या निशायामुडुतनयभयानङ्गमेतद्रवीति, ध्वान्तं धिष्ण्यं च वक्ति प्रवर इह गमः कथ्यते का सुधीभिः। छायासंत्रायिढकः कथय किल कथं पूरुषो भाषणीयो, जैनी संख्यां प्रपन्नो वद विबुध ककालेखके को वर्णः॥६॥ अव०-"भभा, भिभी(इ)भु भूभे, भैभो' भौभंभैः” । भाना नक्षत्राणां भा कान्तिः भभा। उडुतनयश्च भयं चानगश्च तत् समाहारत्वादेकत्वं नपुंसकत्वं च, एतत्रयं पृच्छति। भस्यापत्यं भिः, इणत (अत इञ्) इप्रत्ययः, इवर्णावर्णश्च है(अवर्णेवर्णस्येति ) अलोपः भिः । भीर्भयं । ई लक्ष्मीस्तस्या भवतीति ईभूः कामः। भिश्च भीश्च ईभूश्च भिभीभु इस्वत्वं । भुवो भा भूभा छाया ध्वान्तं तस्याः संबोधनं हे भूमे। हे भ नक्षत्र । इभानामयं ऐभः। भां अवतीति भौः |भौ भंभा यस्य स भौभंभः। जैनी संख्या २४ रूपां भो वर्णः प्रपन्नः ॥६॥ कस्य व्याधिसमेत ! कीदृशमिह ब्रूहि त्वमास्ते वपुः, को धातुर्गमने जंजांद्यगसुता लक्ष्मीविहीनः स्मरः । RAAAAAACARSEX ॥५६॥ For Prate And Person Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.batirth.org संबोध्यो हिमरुग्गमैव वदनं पश्यन् हरः किं श्रमं न प्राप्नोति ? शशी ब्रवीति विदितो वर्गान्त्यवर्ग (र्ण) व कः ? ॥ ७ ॥ अव॰—“मममि मीम्रै मूँमे मै", मी मी "मं मः । हे व्याधिसमेत कस्य कीदृशं वपुरास्ते ? मम संबन्धि, अमि, अम रोगे अमनं अमः, अमो विद्यते यत्र तत् । अम द्रम हम्म मीमृ गम गतौ । मीमृ धातुर्गमने । अब्जजांदि । अति अदि बन्धने, ब्रह्मबन्धकं कुलं मव्य मव बन्धने, मव, उं ब्रह्माणं मवतीति क्विप्, मव्यवीत्यनेन वः स्थाने ऊ उमू । हे उमे गोरि । दीर्घात्परश्च (स्य लोपः । न विद्यते मा लक्ष्मीर्थस्य सोऽमः, हे अम । हे ए काम । मसोऽमः गमः मोऽमः, हे मोडम । उमाया इदं औमं । हे मः चन्द्र । म इत्ययं प्रान्तवर्गाक्षरः ॥ ७ ॥ के विष्णुप्रणतिप्रियोः स्वरपुराद्धातोरिवर्णो भवेत्, किं युक्तादिरुवाच कामयुगलं कामावितृ श्रीस्तथा । चक्रेऽस्मिन् किल किं कुविन्दनिकरैः पुण्यं पुनः क्व श्रिया, रेमे का जनवल्लभाः क्व मवचो वर्णेऽश्ववक्त्रं वदेत् ॥ ८ ॥ कोपायंस्त कैमुग्रव, प्रसिद्धः कीदृशो जने । षड्विंशतितमो वर्ग (र्ण):, कः ककालेखके वद ॥ ९ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनिचं० ॥ ५७ ॥ www.kobatirth.org अव० - "ययां यियी यु यूयेऽ"ये यो" "यो "यं यैः " अ अग्रे स्, सो रुः, अ उ, अवर्णस्येवर्णादिनँदोदरल अनेन अस्य ओ ओ देवता येषां रागान्नक्षत्रअणुतस्थालोप्यादीर्घत्वे ? आः वैष्णवाः, ये आः, ए अय्, रोर्यः यत्वं ययाय् । इय् । इश्व इश्च ई, प्रथमा औ औकारः, पूर्व औकारस्य इदीर्घत्वे ई कामयुग्मं । इं अवतीति क्विप्, मव्यवीति वः ऊ, इकारस्य यत्वे यू, स्वरो ह्रस्वो यु कामरक्षकं कुलं । ईर्लक्ष्मीः ऊये ईकारस्य यत्वे यूये । हे अय, 'अयः शुभावहो विधिः । ए विष्णो । ई प्रथमा जस् ईकारस्य यत्वे यः लक्ष्म्यः । मवर्णः कस्मिन् वर्णे अश्ववक्त्रं किन्नरं वदेत् ? यौ, मपूर्वः युशब्दः किन्नरवाची ॥ ८ ॥ का कं परिणीतवान् ? ईः अं । उम्र ईश्वरः, ई कामं असूच् क्षेपणे अस्यतीति क्विप् यत्वे यः । षडिशो यवर्णः ॥ ९ ॥ कीदृग् नामिपरा विसर्ग विहतिर्विदन् !? हरेः किं करे ?, को धातुर्वद रेषेणे ! मृगयुगं ब्रूतेऽथ का निष्फलम् । वाच्या चेष्टनमंबुभूचं गदितः कीदृक् क्व चोचस्थिते?, न श्रेयः कमुपैति सर्वविधिभिर्जातो विसर्गः कुतः ? सप्तविंशत्तमः ख्यातो, वैंगों (ण) वर्ग (र्ण) विशारदैः । दुर्भेदोऽयं स्वभावेन, प्रश्नः स्मृत्वा वदोत्तरम् ||११|| अब ० –“ रेरा ऽरि रौ रुरु रे रैरो डरार रेः” । रं रेफ रातीति ररा। अरि अरा विद्यन्ते यत्र तत् अरि चक्रं । री रेपणे रीधातुः, रुरुश्च रुरुश्च हे रुरू, सरूपाणामेकशेषः । रेरा इत्ययं शब्दो निष्फलं चेष्टनं वक्ति । इरा जलं तत्र भवः ऐरः । अरौ शत्रौ । र् पश्चमी ङसि रः सकाशादुत्पन्नो विसर्गो रं प्राप्नोति ॥ १० ॥ सप्तविंशो वर्गः (र्णः ) रेफः ॥ ११ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir प्रश्नावलिः ॥ ५७ ॥ Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org की कामिकुलं लवग्रहवतीं ब्रूते ? तथा कीदृशो व्यापारः सुदृशां मनोभवकरः ? पुंसु क्व कृष्णो गुणः ? । कंको वर्णमवाप्य कोविद ! भवेत्क्रीडार्थधातुर्वदेत्, कोष्टाविंशतया प्रसिद्धिमगमद्वर्गः (र्णः) ककॉलेख के ? अव॰—“ललालिंलीलु लूले लै लो ऽली ललः । ललालिलील लल ईप्सायां ललू ललन्तीति अच् लला ललन्त्यो या आलयः सख्यस्तासां लीलामवति यत्कुलं तत् । लूले लुवं लातीति लूला तस्याः संबोधने हे लूले । लीलायां भवो लैलः । अलौ भ्रमरे । ( लं वर्णमवाप्य ) लस श्लेषण क्रीडनयोः लस् लसतीति क्विप् प्रथमा सि, व्यञ्जनाच्च सिलोपः, हे लः । अष्टाविंशो वर्गों (र्णो ) लः ॥ १२ ॥ वायुः किं विदेधे स्वतत्त्वपरमः ? कामांडजौ पृच्छकौ, ब्रह्मोपेन्द्रपमोह कंबुसयोरंसौ तथान्त्येतरौ । रक्षा पक्षित इच्छतो वद रवः कः ? प्राहुः क्व स्तवः ? केषां क्वाग्निरथाविका च जननी यस्येह वाच्यःस किम् ? अन्तस्थास्वन्त्यवर्ग (र्ण)श्च, कः प्रसिद्धो महीतले । प्रज्ञालोचनमुन्मील्य, निभालय निभालय ॥ १४ ॥ * कम्बुबुसयोरिति पाठः शुद्धः प्रतीयते, व्याख्या त्वेवं-कंबुबुसशब्दयोरन्त्येतरौ अंशौ भागो को कंबुशब्दस्यान्त्यः बुसशब्दस्य च इतरःआद्यः भागः कः इति प्रश्नः अत्रोचरं त्वेवं वू इति वुश्च वुश्चेत्युभयोरन्त्येतरावंशौ बवयोरैक्याद्वत्वं यद्वा कंवु-वुसयोरिति वोपान्ताद्यौ पठ्यौ, शब्दमात्रस्यात्र प्रयोजनविषयत्वात् । * आः इति सान्तः अव्ययः आक्रोशप्राकाश्यसंबोधनादिषु वर्त्तते For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनिचं० ।। ५८ ।। www.bobatirth.org अव० - "वव विवी वु वे ऽवै वो ऽवौ वंवः” । ववौ वाति स्म । इश्व विश्व इः कामः विः पक्षी हे इवी ! उर्ब्रह्मा उरुपेन्द्रः उश्च उश्च सरूपाणामेकशेषः ऊ, अवतीति क्विप् मव्यवीति व्स्थाने ऊ ऊकारस्य वत्वे वू, स्वरो इस्वो, हस्वत्वं, हे बु । वुश्च वुश्च वू । हे वे पक्षिन् त्वं मां अब । ए विष्णौ । वो युष्माकं । अवौ ऊरणकें, तद्वाहनत्वादग्नेः । अवतीति ऊः, ऊ रक्षिका अंबा यस्य उकारस्य वत्वे वंवः ॥ १३ ॥ अन्तस्थासु अन्त्यवर्गो ( र्णो ) वः ॥ १४ ॥ कीदृक्षं मृगयोः कुलं वद सुधीः ? शीले शुभे चाक्षरं, शुचाशेखरयोस्तथा शशिनि यत्पूर्वं समाहारवत् । ब्रूते शंभरुचिर्जनः किमुदितो ? विष्णुश्च वनन् बलि, sts स्मिंस्त्रिंशतया जने निगदितो वर्गः (र्णः ) कका लेखके ? ॥ १५ ॥ अव० -- “ शशांशिशी शुशुशेशैशी शौशशः " । मृगयोर्लुब्धकस्य कुलं शशान् अश्नातीति एवंशीलं शशाशि । शीलशुभशूचा शेखरशशिनः एषां पदानां यत् यत् पूर्वमक्षरं तस्य समाहारे शीशुशुशेश संबोधनं । ईशो देवताऽस्य ऐशः । अं विष्णुं शो तनूकरणे श्यति इति आतोऽनुपसर्गाडू डः (५-१-७६ आतो डोऽह्वावामः ) आलोपः, अशं अवतीति वित्रप्, मव्यवीति व्स्थाने ऊ, उपधया सह अवर्णादूटो० औ अशावः, शं सुखं शस् हिंसायां क्विप्, प्रथमा सि, व्यञ्जनाच्च सिलोपः, अशौशंशः विष्णुः । त्रिंशो वर्गः (र्णः) शः ॥ १५ ॥ इति द्वादशवर्गस्यावचूरिः ॥ इति प्रश्नावलिः ॥ For Private And Personal Use Only Acharya Shri Kaliassagarsun Gyanmandir प्रश्नावलिः ॥ ५८ ॥ Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org ॥ अथ स्तवः ॥ Ansigt ( गयरायं ) गयरायं गयरायं गयरायं दुक्खरुक्खउक्खणणे । विरयमयं विरयमयं विरयमयं जिणवरं वंदे ॥ १ ॥ अव० - गतरागं वीतरागं । गदा रोगास्तेषां रा दीप्तिः स्फूर्तिरितियावत् तां द्यति खंडयति गदरादस्तं । अथवा अय वयेति दंडकधातो रयधातुर्गत्यर्थः । ततो रयनं (णं ) रायो गमनं, गदानां रायो विगमो यस्मात् स तथा तं । गजराजं गजेन्द्रं । क ? दुःखवृक्षोत्खनने । तथा विरतमदं निवृत्तजात्यादिमदं । विरजोमतं विरजस्कं मतं शासनं यस्य स तथा तं । विगतं रतं संभोगो यस्य स विरतस्तं । अजं जन्मरहितं जिनवरं वन्दे ॥ १ ॥ सुहरयणं सुहरयणं सुहरयणं नाह तुह कहं कइया । वयणमहं वयणमहं वयणमहं सच्चविस्सामि ||२|| For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra गयरायं. ॥ ५९ ॥ www.khatirth.org अव० – तव वदनं कथं कदा अहं द्रक्ष्यामि ? । दृशेः सच्चवि आदेशः । कीदृशं ? शुभरदनं प्रशस्तदन्तं । सुखं रचयति करोतीति कर्तर्यनटि सुखरचनं । सुधाऽमृतं तस्य ( तस्या ) रयः प्रवाहः सुधारयः तद्वदणः शब्दो यत्र वदने तत्तथा, अमृतपूरमधुरस्वरमित्यर्थः । अथवा शोभना भा दीप्तिर्येषां ते शुभा रदना दन्ता यत्र । तथा शुभरत्नं कल्याणहेतुरलभूतं वदनमिति व्याख्येयं । वचनं प्रकरणात्त्वदाज्ञां महन्ति पूजयन्ति वचनमहाः त्वद्भक्तास्तेषामंचकानि नेत्राणि तेषां ण इति प्रकटो मह उत्सव इव तत् । 'णकारः प्रकटे बन्धे' इति वचनात् ण इति प्रकटवाची व्याख्यातः ॥ २ ॥ भद्दवयं भद्दवयं भद्दवयं सुकयवल्लिपल्लवणे । जयसरणं जयसरणं जयसरणं ( सरह) जिणवसहं ॥ ३ ॥ अव०--भद्रवतं । भद्रो वृषभस्तद्वत् व्रजति गच्छतीति भद्रवजस्तं । भाद्रपदं सुकृतवल्लीपल्लवने इति स्पष्टं । जगतः प्राणिवर्गस्य शरणं त्राणं । जयस्य भावारिजेतृत्वस्य शरणं गृहं । यजन्ति यजाः पूजयितारस्तैः कर्तृभिः स्मरणं यस्य कर्मतापन्नस्य स तथा तं । जिनवृषभं जिनेन्द्रं ॥ ३ ॥ सुमहिं समणेहिं सुमणेहिं पूइओ सि जिणनाह !। पुन्नेहिं पुन्नेहिं पुन्नेहिं पूरियंगेहिं ॥ ४ ॥ अव० - सुमनोभिः शोभनचित्तैः । सुमनोभिर्देवैः कर्तृभिः । सुमनोभिः पुष्पैः करणभूतैः पूजितोऽसि त्वं नाथ ! | कीदृशैर्देवैः ? पूरितांगेः ? । कैः कृत्वा ? पुण्यैः पवित्रैः । पूर्णैरखंडेः । पुण्यैः भाग्यैः ॥ ४ ॥ १ स्मरथ । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir स्तवः ।। ५९ ।। Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अपमायं अपमायं अपमायं तुह मणं व जिण ! चरणं । सत्ताणं सत्ताणं सत्ताणं भवभए हवइ ॥ ५ ॥ अव० - हे जिन ! तब त्वदुपदिष्टं चरणं चारित्रं । सत्त्वानां भवभये सति । सच्छोभनं त्राणं भवति । कथंभूतानां सवानां ? स्वार्त्तानां सुष्ठु अतिशयेन आर्त्ताः पीडितास्तेषां । कीदृशं चरणं अप्रमादं प्रमादरहितं । अपमायं । बाहुलकान्नपस्य वः । अप्रमां तत्स्वपरिच्छेदाभावं द्यति अप्रमादं । अप्रमः प्रमाणरहित आयो लाभो यस्मात्तत्तथा । किमिव ? मन इव त्वच्चेत इव ॥ ५ ॥ अणवरयं अणवरयं अणवरयं तं नमंति जे नाह ! | कल्लाणं कलाणं कल्लाणं ताण साहीणं ॥ ६ ॥ अव० -- अनवरतमश्रान्तं त्वां ये नमन्ति । हे नाथ ! । कीदृशं ? न नवे स्तवे रतोऽनवरतस्तं सर्वैः स्तुत्यत्वादस्तोतारं । 'अण' इत्ययं निषेधे, 'अणणा न इत्यर्थे' इतिवचनात्, न वरदं ब्रह्महरिहरादिवत् न वरदातारं त्वद्भक्त्या स्वत एव तेषां मनीषितप्राप्तेः, चिन्तामण्यादिवत् तेषां कल्याणं श्रेयः । कल्याणं स्वर्ण च । स्वाधीनं हस्तवर्ति भवतीति गम्यते । तेषां कीदृशां सतां ? कल्यानां नीरोगाणां प्रवीणानां वा ॥ ६ ॥ ओसरणं ओसरणं ओसरणं तुह जिनिंद ! दुरियाणं । रायनयं रायनयं रायनयं कस्स न हुइई ॥७॥ अव० -- ओसरणं समवसरणं । तव जिनेन्द्र ! अपसरणं दुरितानां अपसरत्यस्मादित्यपसरणं तत् । कस्य न शरणं For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #134 -------------------------------------------------------------------------- ________________ ShriMahiyeJanAradhanaKendra Acharyashnasagaran Gyaan गयरायं. ORGANISAACAASARAMOCRACK इष्टं ? अपितु सर्वस्यापि । राजनतं राजभिः सुरनरेन्द्रनमस्कृतं । रातो दत्तो नयो न्यायः सदाचारो येन, अर्थाद्भव्येभ्यःस्तवः राजन्नगं 'अन्त्यव्यञ्जनस्य' इति तलोपः त (य ) था सभिक्खू सद्भिक्षुः । राजन् शोभमानो नगो वृक्षोऽशोकाख्यो यत्र तत् राजन्नगं ॥७॥ एवं जमयपरहि, संथुय चेयकम्मलेव जिणदेव!। सिसिरितिलय पैंसीयसु, अजमभयं मह पयं देसु ॥८॥ अव०-न विद्यते यमभयं यत्र तत् , अजरामरपदमित्यर्थः ॥ ८॥ १ यमकपदैः। २ च्युतकर्मलेपः । ३ हे शिवश्रीतिलकः। १ प्रसीद । ॥ इति स्तवः॥ For Prate And Person Use Only Page #135 -------------------------------------------------------------------------- ________________ । श्रीपार्श्वचन्द्रकविकृतम्। ।महावीरस्तवनम्। (श्रीभावप्रभसूरिकृतया टीकया संवलितम् ) स्तुत्यं सारस्वतं बीजं, बीजं सज्ज्ञानसंपदाम् । नयाम्यहं स्तुतेर्माग, मनोमन्दिर दीपकम् ॥१॥ कविना पार्श्वचन्द्रेण, वीरस्तोत्रमकारि यत् । सारस्वतस्य संज्ञाधि-कारसूत्रपदाङ्कितम् ॥ २॥ श्रीपूर्णिमागणाधीशः, श्रीभावप्रभसूरिराट् । कुर्वे तस्याधुना टीका-माथिशिशुयाचया ॥३॥ तत्राद्यपद्ये कविर्महावीरजिनमभिष्टौति कल्याणमालामणिसन्निधानं, श्रीगौतमाद्यैर्मुनिभिः प्रधानम् । यशोगुणैः संप्रति वर्धमानं, स्तवीमि भक्त्या जिनवर्धमानम् ॥१॥ १ बीजं मूलमंत्रम्. २ पंडितानां ज्ञानीनां बीजं कारणम्. प्र०११ For And Pony Page #136 -------------------------------------------------------------------------- ________________ ShriMahiyeJanAradhanaKendra winw.kobabrith.org Acharya Shangan Gyaan श्रीपार्श्वच.. व्याख्या०- अहं पार्श्वचन्द्रनामा कविः । भक्त्या-परमसेवया कृत्वा जिनवर्धमानं स्तवीमि-सुतिगोचरीकरोमिवीरस्तवनं. इत्यन्वयः । किंविशिष्टं जिनवर्धमानं ? कल्याणेति, कल्याणानां मङ्गलानां माला श्रेणिस्तस्या मणयो रत्लानि तेषां सन्निधानं-शुभनिधि कोशं। एतद्विशेषणेन प्रभोर्मङ्गलमयत्वं प्रोक्तं । पुनः किंविशिष्टं जिनवर्धमानम् ? श्रीगौतमाद्यैः मुनिभिः प्रधानमग्रेसरं । पुनः किंविशिष्टं ? यशोगुणैः कीर्त्या औदार्यादिभिगुणैः (च) । संप्रत्यद्यापि वर्धमानमेधमानं । एतद्विशेषणद्वयेन शालिक्षेत्रशालिवृत्तिशुभभङ्गत्वं प्रोक्तं (2)॥१॥ अथ द्वितीयपद्ये वीरशासनवर्तिजनलक्षणं दर्शयन्नाह __ अइउऋलसमानाः सन्ति लोका इदानी-मघनसरलभूता वक्रभावप्रभूताः। कथमिह हि लभन्ते प्राभवं शुद्धमार्ग, प्रचुरतरविशस्ते तेन तुच्छा नु चित्रम् ॥२॥ व्याख्या-इदानी-संप्रतिकाले लोका-जना अइउऋलसमाना-अकारादिभिः पञ्चभिः स्वरैः सदृशाः सन्तीत्यन्वयः। एतत्सादृश्यं विशेषणद्वारा स्पष्टयति-किंलक्षणा लोकाः? अघनेति, न घना अघनाः, स्तोकाः, सरलभूता ऋजुप्रायाः, टायेषु ते । अथवा सरला ऋजवः भूता जीवा येषु ते । अकारादिस्वरपञ्चकपक्षे अघनः स्तोक एक एवाकारः सरलप्रायो येषु ते । पुनः किंलक्षणा लोकाः बक्रेति, बक्रभावा अनृजुस्वभावाः प्रभूता बहवो येषु ते । अकारादिस्वरपञ्चकपक्षेत्र ॥ ६१॥ एकेनाकारेण वर्जिताः सर्वेऽपि इकारादिचतुःस्वरा वक्रभावा बहवो येषु ते इति स्थितं । हि इति निश्चितं । इह कलि १ अथवा छन्दःशाख लघवः सर्वेऽपि सरला. २ ऋजब ऋजुसदृशाः. For Prate And Person Use Only Page #137 -------------------------------------------------------------------------- ________________ ShriMahiyeJanAradhanaKendra woinw.kobathrith.org Acha Shn a garson Gyarmand काले तेन वक्रादिभावेन हेतुना । तुच्छा अगभीराशयाः। एवं विधास्ते प्रसिद्धाः । प्रचुरतरविशः बहुतराः । प्राभवं 8/शुद्धमार्ग कथं लभन्ते ? अपि तु न प्राप्नुयुः । प्रभोर्जिनस्यायं शुद्धमार्गः प्राभवः तं जैनं शुद्धमार्गमिति । नु इति वितर्के । अत्र किं चित्रं आश्चर्य? न किमपीत्यर्थः॥२॥ | अथ सर्वेषां तीर्थकराणां वर्णकद्वारेण श्रद्दधानतया स्तुतिमाह| लक्ष्मवर्णादयोऽनेके, वार्द्धिपक्षमिताहताम् । हवदीर्घप्लतभेदाः, सवर्णा इति मे मतिः॥३॥ व्याख्या-हे वीरजिन ! मे मम मतिर्ज्ञानं इति एवंप्रकारा वत्तते, त्वदुक्तं सर्वमेतत् ईदृशं श्रद्दधामीत्यर्थः। इतीति किं ? यत् वार्द्धिपेति० वार्धीनां समुद्राणां पक्षः सादृश्यधर्मस्तेन मितास्तुलिता अर्हन्तः गुणवर्णनादीनामपारत्वात् ते. षामहतां जिनानां अनेके बहवः लक्ष्मवर्णादयः पदार्थाः सन्ति इत्यन्वयः। कोऽर्थः ? लक्ष्माणि चिह्नानि यथा वृषो |गजोऽश्वः प्लवग इत्यादीनि ऋपभादिजिनानां क्रमेण ज्ञातव्यानि । लक्ष्मीवणां इति पाठे लक्ष्मीः संपत् यथा यीरस्य चतुर्दशसहस्रमितमुनीनां संपत् प्रोक्तेति । वर्णाः कायकान्तयः रक्तौ च पद्मप्रभवासुपूज्यौ इत्यादि । आदिशब्दोऽत्र प्रकारार्थः, तेन जिनानां शरीराणि आयूंषि इत्यादयः पदार्था गृह्यन्ते । कथंभूता लक्ष्मवर्णादयः ? हस्पेति, ह्रस्वेन लघुना, दीर्पण गुरुणा, प्लुतेन गुरुतरेण, भेदाः भिन्नाः । अथवा ह्रस्वादयो भेदा येषु ते। कोऽर्थः? प्रथमं लक्ष्मापेक्षया नेमिचिहं शंखो इस्वः, हस्ती पीढः, वृषभो मध्यम इत्यादि लोकरूढितः। अथ वर्णेन द्वौ जिनी श्वेती, द्वौ पीती च १ मनुष्यो मानुषो ना विद इति हैमः. C-RECRACHCROCECRECRACT For Pe And P use Only Page #138 -------------------------------------------------------------------------- ________________ वीरस्तवन श्रीपार्श्वच. हस्वशब्देन संगृहीतौ । अन्यरक्तादिवर्णेन यो वर्णः श्वेतादिः आच्छाद्यते स वर्णः इस्व इति तात्पर्य, इति इस्वाः।। दीघौं रक्तौ । प्लुतौ नीलौ कालौ च एकपदाश्रितौ तरतमयोगेन विवक्षितौ, रक्तौ च । अथ शरीरेण वीरस्य सप्तहस्त॥६२॥ तनुरिति इस्वो लघुः । द्वाविंशति तीर्थकराणां तरतमयोगेन शरीरोच्छ्यो दीर्घः गुरुः इति । ऋषभजिनस्य पञ्चशत धनुःशरीरसमुच्छ्यः प्लुतो गुरुतरो बृहत्तरकाय इत्यर्थः । एवं जिनानामायुःपदे इस्वदीर्घदीर्घतरस्थितयो ज्ञेयाः। पुनः कथंभूता लक्ष्मवर्णादयः? सवर्णाः वर्णैः कण्ठादिस्थानोद्भवैः द्रव्यश्रुतलक्षणः सह वर्तन्ते सवर्णाः तीर्थकरैरुच्चार्यमाणा देशना तात्कालीनं द्रव्यश्रुतं । एतेन शिरोरन्ध्रोत्थध्वनिमानिनो दिगम्बरस्य मतं निरस्तं । अथवा सवर्णाः समानाः द्वौ |जिनौ रक्तकान्त्या सदृशौ, द्वौ शुक्लकान्त्या, द्वौ कृष्णकान्त्या, द्वौ नीलकान्त्या, षोडशजिनाः सुवर्णकान्त्या सदृशाः। |अथवा सवर्णाः तीर्थकरत्वेन सर्वेऽपि सदृशा इति ॥३॥ | अथ स्ववक्तृत्वमिषेण वीरशासनं स्तौतिप्राप्तासन्धि बुधा एऐ-ओऔसंध्यक्षराणि च । व्याकुर्वन्ति यथा भावं, तथाऽहं वीर ! दर्शनात् ॥४॥ | व्याख्या०-यथा बुधाः-शाब्दिकजना एऐओऔ इति चत्वार्यक्षराणि संध्यक्षराणि संध्यक्षरसंज्ञकानि व्याकुर्वन्ति-कथय४ान्ति।चकारग्रहणादत्र पूर्वकाव्योक्तानपि अइउल इति पञ्च वर्णान् समानसंज्ञकान् व्याकुर्वन्ति। कथं ? प्राप्तासंधि प्राप्तः असंधिः यस्यां क्रियायां तत् इति क्रियाविशेषणं प्रसिद्धमिति । हे वीर ! तथाऽहं दर्शनात् तव सम्यक्त्वात् शासनाद्वा भावं पडूद्रव्यात्मकं व्याकुर्वे कथयामि । कथं ? प्राप्तः असन्धिः यत्रेति क्रियाविशेषणं । कोऽर्थः ? यद्यपि धर्मास्तिका SCARSANGACACANCIEOCOMSACS RECENCE ॥६२॥ For Price And Use Only Page #139 -------------------------------------------------------------------------- ________________ ShriMahiyeJanAradhanaKendra Acharya Sh cagarsun Gyarmand ACCAMERA Mयादिपदार्थाः संमिलिताः सन्ति, परं सूक्ष्मदृष्टयाऽसंमिलिता एव ते सन्ति(न्तो) लक्षणेन ज्ञायन्ते 'चलणसहावो धम्मो' इत्यादिवचनात् । अथवा 'कस्यापि नाहं, ममापि केऽपि न सन्ति' इति भावं स्वाभिप्रायं कथयामि इत्यादि ॥४॥ अथ निर्मलमत्याऽऽराधकत्वं दर्शयति जैना अजैना उभये स्वरायं, संगृह्य मह्यां च विराधकाः स्युः। __ आराधका वा जिनपर्युपास्ते-स्तदन्तरं शुद्धधिया कृतायाः॥५॥ व्याख्या हे वीर ! जिनो देवो येषा ते जैनाः तद्विपरीताः शैवादयः । एते उभये च मह्यां पृथिव्यां विराधकाः त्वद्धर्मदूषकाः । वाऽथवा आराधकाः त्वद्धर्मोपासकाः स्युः। किं कृत्वा ? स्वरायं संगृह्य स्वराः शब्दास्तेषामायो ला-1 भस्तं गृहीत्वा शब्दज्ञानं ज्ञात्वा इत्यर्थः। तेषां मध्ये ये पठितमूर्खास्ते विराधकाः, ये च पण्डितपण्डितास्ते आराधकाः "शब्दब्रह्मणि निष्णातः परब्रह्माधिगच्छति" इति वचनात् । अथवा स्वरायमितिपदस्य द्वितीयमर्थमाह-स्वं नि रायं द्रव्यं संगृह्य तपोयोगशमादिक धर्मिजनानां द्रव्यं तत् गृहीत्वा । यदुक्तं हैमकोषे-"निर्ग्रन्थो भिक्षुरस्य स्वं, तपोयोगशमादयः" इति । अत्र किं भिन्नत्वं? तत आह-हे वीर ! जिनपर्युपास्तेः त्वादृशजिनानां सेवाया द्रव्यभावभेद-18 पूजायाः सकाशात् । कथंभूतायाः जिनपर्युपास्तेः कृताया निर्मापितायाः । कया? शुद्धधिया-निर्मलबुद्ध्या तस्याः सकाशात् तदन्तरं तेषां भिन्नत्वं वर्तते इति । अत्र लुम्पकादिमतमपि निरस्तमिति ॥ ५॥ For Prate And Person Use Only Page #140 -------------------------------------------------------------------------- ________________ श्रीपार्श्वच. वीरस्तवनं. अथाशीारेण वीरप्रसादं स्तौतियावन्तः सन्ति विख्याता, अवर्जा नामिनः प्रभो । तावन्तः शत्रवो दूरं, भूयासुस्त्वत्प्रसादतः॥६॥ व्याख्या हे प्रभो ! हे वीर ! विख्याताः-प्रसिद्धायावन्तो-यावत्संख्याकाः। अवर्जा-अकाररहिता एवंविधा नामिनो |-नामिसंज्ञकाः स्वराः सन्ति सारस्वतमते इउऋलएऐओऔ इत्यष्टौ नामिनः सन्तीति । तावन्तस्तावत्संख्याकाः शत्रवो ज्ञानावरणीयादिकर्मरूपा अष्टौ त्वत्प्रसादतो दूरं भूयासुरिति स्पष्टम् ॥ ६ ॥ अथ तपोद्वारेण ऋषभमहावीरौ स्तौति आद्यन्ताभ्यामर्हतां सुप्रसिद्धौ, यो चक्राते वार्षिकं सामिवर्षम् । विश्वाधीशौ वन्दनीयौ जनानां नित्यं वन्दे तावहं भक्तियुक्तः॥७॥ व्याख्या-अर्हता-जिनानां आद्यन्ताभ्यां कृत्वा । सुप्रसिद्धौ-विख्याती आदिनाथमहावीरौ । वार्पिक-वर्षपर्यन्तं तपः सामिवर्ष-पाण्मासिकं तपश्चक्राते इत्यन्वयः। सामीति खण्डार्थमव्ययं । ऋषभस्य वार्षिक वीरस्य पाण्मासिकमिति । भक्तियुक्तोऽहं तो जिनी नित्यं वन्दे इत्यन्वयः। कथंभूतौ तौ ? विश्वाधीशी-त्रिजगत्स्वामिनी । पुनः कथंभूती एतौ | जनानां वन्दनीयौ इति स्पष्टम् ॥ ७॥ SCIENCRECCA-NCCESCALCHITECE ॥ ६ ॥ Page #141 -------------------------------------------------------------------------- ________________ Shri Mahay Jain Aradhana Kendra www.bobatirth.org अथ वीरवाचा वर्णयति— भूयांसीहाने हसां व्यञ्जनानि, भुक्त्वा भुक्त्वा भूयसा नैव तृप्तिम् । याता जीवास्तत्प्रभो तावकीनां श्रुत्वा वाचं वीतरागा बभूवुः ॥ ८ ॥ व्याख्या - इह संसारे जीवाः प्राणिनः भूयसाऽनेहसा-बहुना कालेन व्यञ्जनानि भुक्त्वा तृप्तिं संतुष्टिं नैव याता:नैव प्राप्ताः इत्यन्वयः । व्यञ्जनानीति कोऽर्थः ? अन्नपूर्वकं व्यञ्जनं भवति । अतोऽन्नानि शल्यादीनि व्यञ्जनानि शा कानि भुक्तवा ( स्वेत्या ) द्यं योज्यं । अथ द्वितीयोऽर्थः - वि इति विशिष्टानि अञ्जनानि कज्जलानि नेत्रेषु येषां तानि व्यञ्जनानि कलत्राणि । विशेषणशक्त्या विशेष्यः प्रतीयते । तानि भुक्त्वा इत्यादि पूर्ववत् । अथ तृतीयोऽर्थः - वि इति विविधानि च तानि अञ्जनानि च पुण्यापुण्यकर्माणि भुक्त्वा इत्यादि पूर्ववत् । हे प्रभो ! तत्तस्मात् कारणात् ते प्राणिनस्तावकीनां तवेयं तावकीना तां तव वाचं श्रुत्वा वीतरागाः - सहजसंतुष्टा बभूवुः ॥ ८ ॥ अथ वीतरागस्वरूपस्य दौर्लभ्यमाह स्वामिन्मे सर्वपापानां कार्यायेत्संज्ञया समम् । ज्ञायते यदि सामर्थ्यं, त्वत्स्वरूपं लभेत्तदा ॥ ९ ॥ १ परस्मैपदं चिन्त्यम् (आत्मनेपदम नित्यमिति न्यायात् ) For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #142 -------------------------------------------------------------------------- ________________ ShriMahiyeJanAradhanaKendra winw.kobabrith.org Achana San Maragarsun Gyanmar श्रीपार्श्वच. वीरस्तवनं. ॥६४॥ MAKALOCALCALCREASEAX व्याख्या-हे वीर ! हे स्वामिन् । मे-मम सर्वपापानां सामर्थ्य कर्तृपदं । कार्याय कार्य कृत्वा इत्संज्ञया समं-तुल्यं | यदि जायते-संपद्यते । एति कार्यं कृत्वा गच्छतीति इत् तस्य संज्ञा तया समं । कार्यादनन्तरं पापानां सामर्थ्य विलयं याति, अनुबन्धरहितं स्वरूपहिंसात्वादित्यर्थः । अथवाऽत्र प्रतिलोमार्थोऽपि, यतः, सर्वपापानां कार्याय मे मम सामर्थ्य यदि इत्संज्ञया समं जायते, कार्य कृत्वा सामर्थ्य नष्टं, परिणामशीलत्वेन बन्धाभावादित्यर्थः । तदा मल्लक्षणो जनः त्वत्स्वरूपं लभेदिति । ( अत्र श्लोके ) 'स्वामिन्में' इत्यत्र संबोधनपदाने आदेशश्चिन्त्यः ॥९॥ ___ अथ जिनस्य लोकोत्तरवैद्यत्वं दर्शयति आमाः शृण्वन्तु मोहाद्या, अरेदोन्नामिनो गुणः। यथाऽऽयुर्वेदिनो जन्तो-स्तथा वीरोमयेक्षितः॥१०॥ ___ व्याख्या-अरे मोहाद्या आमा रोगाः! भवन्तः शृण्वन्तु । यथा आयुर्वेदिनो वैद्यात् जन्तोर्जीवस्य गुणो नीरोगलक्षणो गुणो भवति । कथंभूतस्य जीवस्य ? अरेदो इति अरे इति पीडया शब्दं ददाति भाषितः सन् प्रत्युत्तरं जल्पति इति अरेदो रोगयुक्तः, उत् ऊर्च नमतीत्येवंशील उन्नामी प्रबलपीडया उच्छलच्छरीरः। अरेदश्चासौ उन्नामी च अरेदोन्नामी इति कर्मधारयः, तस्यारेदोन्नामिनः रोगाभिभूतस्येत्यर्थः श्लेषार्थत्वात् जन्तोः, कस्य इव ? नामिन इव, यथा| नामिनः स्थानका वर्णा अर एत् ओत् इति गुणसंज्ञका भवन्ति । आमशब्दस्यापि अरेदोन्नामिन इति विशेषणं । यथा |किंभूता आमाः? अरे इति पीडया शब्दं रोगिणां ददति कथापयन्ति तेऽरेदाः, उन्नामयन्ति ऊर्ध्वमुच्छालयन्ति रोगिण ॥ ६४॥ For Prate And Person Use Only Page #143 -------------------------------------------------------------------------- ________________ Acharya Sh Kasagarton Gyarmande | इति उन्नामिनः, अरेदाश्च (ते ) उन्नामिनश्चेति कर्मधारयः। अथवा आयुर्वेदिनोऽपि अरेदोन्नामिन इति विशेषणं । | यथा अरे इति पीडाशब्दं द्यति खण्डयतीति अरेदः, उत्प्राबल्येन नामयति नाशयति रोगानित्युन्नामी (ततः पूर्ववत् कर्मधारयः) तस्मात् अरेदोन्नामिन इति सिद्धं । तथा मया भवान् वीर ईक्षितो दृष्टः अगदङ्कारतुल्य इत्यर्थः । मम मोहाद्याः कर्मरोगा नाशं गमिष्यन्तीति परिमलः॥१०॥ __ अथाशीर्वादद्वारेणोपसंहारमाह एवं कल्याणनिर्वाण-कल्याणिकतपोऽहनि । संस्तुतः पार्थचन्द्रेण, श्रीवीरो दिशतु श्रियम् ॥ ११ ॥ ___ व्याख्या--श्रीवीरः श्रियं दिशतु । किंभूतो वीरः । श्रीपार्श्वचन्द्रेण संस्तुतः । एवममुना प्रकारेणेति ? कस्मिन् कल्याणेत्यादि-कल्याणं मङ्गलमयं यत निर्वाणकल्याणिकंतपोऽहः तस्मिन् दीपालिकादिने इत्यर्थः॥११॥ ॥ इति श्रीपूर्णिमागच्छीयभट्टारकश्रीभावप्रभसूरिविरचिता श्रीमहावीरस्तोत्रटीका ॥ For Price And Person Use Only Page #144 -------------------------------------------------------------------------- ________________ ShriMahiyeJanAradhanaKendra winw.kobabrith.org Acharyshn a garsun Gyaan श्रीवीरस्त.. गयकलहं. । अथ महावीरस्तवः। (गयकलहं) गयकलहं गयकलहं गयकलहं कुनयभंजणे वीरं। न वसुरयं नवसु रयं नवसुरयंतरणमभिवंदे ॥१॥ | अवचूरिः-नष्टयुध्धं । गतेन गमनेन कलभं हस्तिपोतकं । कुनया (गा ) एव को पृथिव्यां नगा वृक्षास्तेषां भञ्जने गजकलभं । न द्रव्यरतं । ब्रह्मचर्यगुप्तिषु रतं । नूतनसुरतस्य अन्तरणं आच्छादनं स्तुवे ॥१॥ दिअरायं दिअरायं दिअरायं वालमउलणे पह तं । नित्तासं नित्तासं नित्तासंबुअसुभगमीले ॥२॥ अव०-खण्डितरागं । द्विजैर्दन्तै राजते। विराजं (पक्षिराज)। बाला एव व्यालास्तेषां मउलणं छेदस्तत्र प्रभुः समर्थः। प्राकृतत्वादनुस्वारलोपः। तं कोऽर्थः । त्वां । निस्त्रासं गतभयं (नित्यासं )। नेत्रास्यांबुजसुभगं । स्तुवे ॥२॥ अणवरयं अणवरयं अणवरयं पिहजणं विवाहेइ । अमयहरं अमयहरं अमयहरं नाह! तुह वयणं॥३॥ RECECARRORCHAR For Prate And Person Use Only Page #145 -------------------------------------------------------------------------- ________________ ShriMaharjainAradhanaKendra अव०-निरन्तरं । न विद्यते नवं रजः पापं यत्र । अस्तवेन रतं, कोऽर्थः ? कस्यापि प्रशंसां न करोति । अमृ|तगृहं सुखदत्वान्मोक्षगृहं । कुमतहरं ॥३॥ अचाए अच्चाए अच्चाएणं तुम उवासीणो (पवटुंतो)। कल्लाणी कल्लाणी कल्लाणोओ हवइ निवई ॥४॥ अव०-कस्यां पूजा ? अर्चायां प्रतिमायां । कस्य प्रतिमा ? तव । कस्या अत्याग ? अर्चायाः पूजायाः। केन? अत्यागेन प्रवर्तमानः सेवमान इत्यर्थः । मङ्गलवान् । स्वर्णवान् । कल्पानीकः प्रधानकटकः। एवंविधो भवति नृपतिः॥४॥ सप्पणयं सप्वणयं सप्पणयंगीकयन्नगिहवासा । सकइणो सकइणो सकइणो तं थुर्णति जई ॥५॥ ___ अव०-सप्रणयं सादरं। सद्भिः प्रणतं । सर्पन्यायेनाङ्गीकृतोऽन्येषां गृहावासो यैः । सुकृ ( सत्कृ) तं पुण्यं विद्यते एषां । सत्कृतं पूजा विद्यते येषां, देवानामपि पूज्यत्वात्। त्वां स्तुवन्ति मुनयः॥५॥ सुपवयणं सुपवयणं सुपवयणं मंदधम्मिणं चइ । निचरणा निचरणा निचरणा तह भमंति भवे ॥६॥ ा अव०-शोभनं प्रवचनं सिध्धान्तं । शोभनैः प्रधानपुरुषैः गणधरादिभिः प्रकर्षण बीज (वृद्धिलक्षणेन उच्यते । मन्दधर्मिणां । सुपवयणं सुप्रेरकमित्यर्थः, अर्थात्तदुक्तधर्मानुष्ठानकरणे इति शेषः। त्यक्त्वा । चारित्ररहिताः । नित्ययोध्धारः। निर्गतं चरणं भक्षणं येषां ते निश्चरित्रा दरिद्रा इत्यर्थः । अथवा निश्चरणा पादरहिताः "टुंटा" इत्यर्थः। तव । परिभ्रमति ॥ ६॥ RECR-ACCRACANCER For Prate And Person Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीवीरस्त. ॥ ६६ ॥ www.bobatirth.org Acharya Shri Kalissagarsun Gyanmandir | सहसरका सहसरका सह सरका संधुणंति असुरेहिं । गोविंदा गोविंदा गोविंदाखित्तचित्ताणं ॥ ७ ॥ गकलहं अव० – इन्द्राः । सह हसेन विकाशेन वर्तन्ते यानि तानि सहसानि सविकाशानि अक्षीणि येषां ते तथा । साक्षात् त्वयं ( स्वयं ) संस्तुवन्ति । गोपेन्द्राश्चक्रवर्तिनः । गोपेन्द्राः शेखराजिभ्यः सकाशात् इन्दन्ति परमैश्वर्यवन्तो भवन्ति | इति गोपेन्द्राः । गोवृन्दैः ॥ ७ ॥ ओसरणं ओ सरणं ओसरणं अस्मिरीइ तुह सहह । रयणमओ रयणमओ रयणमओ जत्थ पायारो ॥ अव० — ओसरणं समवसरणं । ओ संबोधने । शरणं त्राणं । अपसरणं व्यावर्तनं । अलक्ष्म्याः । तव शोभते । रलमयः । रजोनमकः रजोनिर्वर्तकः । रचनेन मतोऽभीष्टः । यत्र समवसरणे प्राकारो वर्तते ॥ ८ ॥ सिरिसयणे सिरिसयणे सिरिसयणे तुह हरी किरइ जम्मे । समहुवयं समहुवयं समहुवयं सं कुसुमपयरं ॥९॥ अव० - श्रिया उपलक्षिते शयने गृहे । श्रिया युक्ताः स्वजना ज्ञातयो यत्र । श्रिया युक्त बहुमूल्यं शयनं शय्या यत्र । तव जन्मनि । किरति इन्द्रः । सह मधुत्रजेन भ्रमरसमूहेन वर्तते । सह मधुत्रजेन मकरन्दवजेन ( प्रसिध्धः | हरिर्नु वर्तते ) वसंतावतंसं । कुसुमसमूहं ॥ ९ ॥ परमोहं परमोहं परमोहं भवनईइ तं दितो । सत्ताणं सत्ताणं सत्ताणं जिणवइ करेसु ॥ १० ॥ अव० – परत्र परस्मिन् भवे मा लक्ष्मीस्तस्या ओघं समूहं ददत् । प्रकृष्टमोहं द्यन् खंडयन् । भवनद्याः पुरं केवटनं (लं ) ओघं द्यन् । त्वं । सत्त्वानां प्राणिनां । शोभनं त्राणं जिनपते ! कुरु ॥ १० ॥ इति श्रीवीरस्तोत्रावचूरिः ॥ For Private And Personal Use Only ॥ ६६ ॥ Page #147 -------------------------------------------------------------------------- ________________ ShriMahiyeJanAradhanaKendra winw.kobabrith.org Acharyashnasagaran Gyaan RSS । अथ श्रीनेमिजिनस्तवः। मानेनानूनमानेन, नोन्नमुन्नामिमाननम् । नेमिनामानममम, भुनीनामिनमानुमः ॥१॥ टीका-आनुमः स्तुमः । के कर्तारः वयं । के कर्मतापन्नं ? मुनीनां इन मुनीन्द्रं । किमभिनामानं ? नेम्यभिधानं नेमिनामानं जिनं । पुनः किंविशिष्टं ? "उदै क्लेदने” इत्यस्य धातोः न उन्नं न क्लिन्नं नाक्रान्तमित्यर्थः । केन ? मानेन अहङ्कारेण । किंविशिष्टेन ? अनूनमानेन अतुच्छप्रमाणेन । पुनः किंभूतं ? उन्नामिमाननं उन्नामिनी उत्सर्पिणी |मानना पूजा यस्य । पुनः किंभूतं ? अममं निर्मममित्यर्थः॥१॥ नानाऽमानामनिम्नाना-ममानानामनामिनाम् । नामिने नामिनामोमे(मे), नेमिनाम्ने नमो नमः॥२॥ | टीका-नमस्कारोऽस्तु प्रकर्षेण,वीप्सायां(द्वित्वं)। कस्मै ? नेमिनाने नेमिस्वामिनेऽभिधानाय(नेम्यभिधानाय स्वामिने)। दिनामिने न्यकरणशीलाय । केषां नानाऽमानां नानाविधा अमा व्याधयस्तेषां। किंविधानां ? अनिम्नानां उत्कटानां । CRS प्र०१२॥ For Prate And Person Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahay Jain Aradhana Kendra श्रीनेमि० ॥ ६७ ॥ www.bobatirth.org पुनः किंविधानां ? अमानानां । पुनः किंविधानां १ अनामिनां नामयितुमशक्यानां । किंविधाय ? “अव रक्षणे" इत्यस्य धातोः ओमे (ने) रक्षकाय । केषां ? नामिनां प्रणतानामित्यर्थः ॥ २ ॥ माने नोन्नामिनं नाम, न नानिम्नममानने । ननु नेमिममी मेना - मोमानामनमन्निनाः ॥ ३ ॥ टीका - अनमन् नमस्कुर्वन्ति स्म । के कर्तारः १ अमी इनाः स्वामिनः । कं ? नेमिं । ननु इत्यादि पक्षे । कासामिनाः ? मेनामोमानां मेना मेनकाख्याप्सराः, मा लक्ष्मीः, उमा गौरी तासां पुरन्दरश्रीपतिशङ्करा इति भावः । किंविशिष्टं नेमिं ? न उन्नामिनं न उत्सितं । क ? माने पूजायां । नामेति प्रकाशे । पुनरपि किंविधं ? न न अनिम्नं अपि तु अनिम्नमेव अदीनमेव । क्व ? अमाननेऽपूजायामित्यर्थः ॥ ३ ॥ मिन्नमन्मनमामानि - मानिनीमाननोन्मनाः । ना नानाऽमीमनन्नेमिं मनोममिममानिनाम् ॥ ४ ॥ टीका - ना पुरुषः । नानाप्रकारं । अमीमनत् मानयामास पूजयामास । कं कर्मतापनं १ इमं नेमिं । किंप्रकारं ? मनोमं "अम द्रम" इत्यस्य धातोः मनः कर्मतापन्नं अमति गच्छतीति हृदयवर्तिनां । केषां ? आनिनां आनाः प्राणा विद्यन्ते येषां प्राणिनां । ना किंविधः ? मिन्नेत्यादिपूर्वार्ध-मां लक्ष्मीं मन्यन्ते मामानिन्यः, अतश्च मिन्नानांस्निग्धानां मन्मनानां - अव्यक्तं लपन्तीनां (व्यक्तमलपन्तीनां ) मानिनीनां - मनस्विनीनां माननं - अनुभवनं तत्र उन्मनाउत्कण्ठित इत्यर्थः ॥ ४ ॥ For Private And Personal Use Only Acharya Shri Kalassagarsun Gyanmandir 1-%** स्तवः ॥ ६७ ॥ Page #149 -------------------------------------------------------------------------- ________________ ShriMahiyeJanAradhanaKendra winw.kobabrith.org Acharya Sh cagarsun Gyarmand मनोमुन्निननं नून-मुन्नमन्माननोननम् । नुन्नमेनोऽमुना नेमि-नाम्नाऽम्नानेन मामनु ॥५॥ टीका-“णुद प्रेरणे" इत्यस्य धातोः नुन्नं क्षिप्तं । किं तत् ? एनः पापं । केन ? अमुना नेमिनाम्ना। आम्नानेन आम्नानं अभ्यसनं पुनः पुनः उच्चारणं तेन । कथं ? अनु लक्षीकृत्य । कं? मां । एनः किंविधं ? मनोमुन्निम्ननं मनसो मुदू हर्षः तं निम्नयति अल्पं करोति । पुनः किंविधं? उन्नमन्माननोननं उन्नमन्ती उत्सर्पन्ती मानना पूजा तां ऊनयति लयतीत्यर्थः॥५॥ | नोनमुन्मानमानेन, मुनीनानेममाननम् । मीनानमिं नमन्नेमि-अनूनामामिमीम माम् ॥ ६॥ टीका-पुनः “अम द्रम” इत्यस्य धातोः आमिमीम आजगाम प्राप । कां ? मां लक्ष्मी । किंविशिष्टां ? अनूनां परिपूर्णा किं कुर्वन् ? नमन् नमस्कुर्वन् । के ? नेमि । किंविधं ? न ऊनं न रहितं । केन ? उन्मानमानेन “जलदोण|मद्धभारं, समुहासिओ य जो नव उ ( अट्ठसयमुच्छिओ य माणवओ)। माणुम्माणपमाणं, इय भणियं जिणवरिंदेहिं ॥१॥” इतिवचनात् प्रमाणविशेषेण । किंविधं ? मुनीनानेममाननं मुनीनां सप्तर्षीणां इनः स्वामी चन्द्रस्तद्वत् अनेमाऽखण्डा मा लक्ष्मीर्यस्य तत् , एवंविधं आननं यस्य मुनीनावेममाननं । तथा “मीङ् हिंसायां" इत्यस्य धातोः मीनानं हिंसन्तं ।। के ? ई काममित्यर्थः ॥ ६ ॥ | मुनीनमेनोमीनानां, निमाने नेमिमानिनम् । नेमिनामानमानाना-ममोमानममुं नम ॥७॥ SERRURECHERPESIS For Prate And Person Use Only Page #150 -------------------------------------------------------------------------- ________________ श्रीनेमि स्तवः ॥६८॥ टीका-अK नेमिनामानं मुनीनं नम त्वमिति संबोधनं । तथा एनांसि कल्मषाण्येव मीना मत्स्यास्तेषां । निमाने हनने । नेमि चक्रधारामात्मानं मन्यते (एनोमीनानां निमाने नेमिमानिनं) । पुनः किंविधं ? "मुम बन्धने" इत्यस्य धातोः अमोमानं अबन्धकं । केषां ? आनानां दशविधप्राणानां, क्षीणकर्मत्वादित्यर्थः॥७॥ । नेमीनमननं नेमि-नमनं नेमिमाननम् । नेमिनाम्नो न नाम्नान-माना नूनममी मम ॥८॥ | टीका-नूनं निश्चितं मम अमी आनाः प्राणाः जीवितमिति तात्पर्य । तत् किं ? नेमीनस्य नेमिस्वामिनः मननं स्मरणं नेमीनमननं । तथा नेमेनमनं नतिस्तत् नेमिनमनं । तथा नेमाननं पूजनं नेमिमाननं । तथा द्वौ नौ प्रकृत्य(तम)) गमयत इति नेमिनाम्नः आम्नानं पुनः पुनरभ्यसनं उत्कीर्तनमित्यर्थः ॥८॥ इति स्तुतिं ये पुरतः पठन्ति, नेमेनिजव्यञ्जनयुग्मसिद्धाम । श्रीवर्धमानोदयशालिनस्ते, स्युः सिद्धिवध्वाः परिभोगयोग्याः॥९॥ ॥ इति श्रीनेमिस्तवः सटीकः॥ ॥६८॥ For Price And Person Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org । अथ श्रीपार्श्वजिनस्तवः । ( सटीकः ) श्रीपार्श्वनाथं तमहं स्तवीमि त्रैलोक्यलोकं पृणघामधाम । सामोदमुद्भासि यदीय कीर्ति - रामामुखं चुम्बति कार्तिकेयः (स० ) ॥ १ ॥ टीका - अहं श्रीपार्श्वनाथं स्तवीमि । कथंभूतं ? त्रैलोक्यस्य लोकः तं पृणातीति त्रैलोक्यलोकंपूणं, त्रैलोक्यलोकंपूणं यद्धाम तेजः त्रैलोक्यलोकंपूणधाम, तस्य धाम गृहं त्रैलोक्यलोकंपृणधामधाम । तं कं ? यदीयकीर्तिरामामुखं कार्तिकेयशुम्बति । सामोदं सहर्षं । उद्भासत इत्येवंशीला उद्भासिनी, उद्भासिनी चासौ यदीया कीर्तिश्च उद्भासियदीयकीर्तिः, सा एव रामा तस्या मुखं कार्तिकेयः स्पृशति ॥ १ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री पार्श्व० ॥ ६९ ॥ www.kobatirth.org तैर योगेन विवेकसेक - मुक्तास्ति या सापि जिनावतंस ! | विलोकिते कान्तिकत्व दास्य - चन्द्रोदये नृत्यति चक्रवाकी (स० ) ॥ २ ॥ टीका - चन्द्रोदये चक्रवाकी नृत्यतीति समस्या । हे जिनावतंस ! सापि चक्रवाकी नृत्यति । क्व सति ? कान्तिकलत्वदास्यचन्द्रोदये विलोकिते सति-कान्त्या कलं मनोहरं कान्तिकलं यत्त्वदास्यं कान्तिकलत्वदास्यं तदेव चन्द्र|स्तस्योदयस्वस्मिन् विलोकिते सति । का सा ? या विवेकसेचनं तेन मुक्तास्ति । केन ? तैरश्ययोगेन तिर्यग्भावेन ॥ २ ॥ पुरः प्रकीर्णानि कपोलपाली - तले तवास्ये प्रतिबिम्बितानि । • निभालय संदेग्धि बुधो जनः किं, चन्द्रस्य मध्ये कदलीफलानि (स० ) ॥ ३॥ टीका—हे देव ! इत्यध्याहारः । बुधो जन इति संदेग्धि संदेहं करोति - किं चन्द्रस्य मध्ये कदलीफलानि १ । किं कृत्वा ? निभालय दृष्ट्वा । कथंभूतानि ? पुरोऽग्रतः प्रकीर्णानि विस्तारितानि । तवास्ये निर्मले कपोलपालीतले गल्लस्थलप्रदेशे प्रतिविम्बितानि संक्रान्तानि दृष्टा । भगवतो मुखं चन्द्रोपमं तत्र निभाव्य संदेग्धि इति युक्तमेव ॥ ३ ॥ यैर्निर्जितैः पञ्चशरेण चके, कण्ठे कुठारः कमठे ठकारः (स० ) अकीर्तिनाट्यस्य च वादितोऽलं, साम्यं क तेषां सदां त्वयाऽस्तु ॥ ४ ॥ टीका- कण्ठे कुठारः कमठे ठकारः इति समस्या । हे देव ! त्वया सह घुसदां देवानां सादृश्यं व कुतोऽस्तु ? । For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir स्तवः ॥ ६९ ॥ Page #153 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Acha Shri S an Gyanmar -SARLASSAULASRUSA तेषां केषां ? यैः पञ्चशरेण निर्जितैः कदन्ण जितैः । कण्ठे स्कन्धप्रदेशे कुठारश्चक्रे कृतः। च पुनः । अकीर्तिनाव्यस्य ठकारः ठणकारः कमठे कमठदैत्ये अलमत्यर्थं वादितः। कमठेन भगवत उपसर्गाः कृताः, तेन जनमध्येऽद्यापि कमठस्याकीर्ति पटहो वाद्यति । तेषां देवानां त्वया सह साम्यं कथमस्तु ? न कथञ्चिदपीत्यर्थः ॥ ४ ॥ अभव्यदौर्भव्यतयाऽङ्गभाजां, येषां त्वदास्ये सुभगेऽपि दृष्टे । संतापसंपत्तिरुदेति तेषा-मयं शशी वह्निकणान् प्रसूते (स.)॥५॥ है टीका-अयं शशी वह्निकणान् प्रसूते इति समस्या। हे देव ! येषामङ्गभाजां त्वदास्ये त्वन्मुखे सुभगेऽपि दृष्टे सति । पसंतापस्य संपत्तिः संतापसंपत्तिरुदेति उत्पद्यते । कया? अभव्यदौर्भव्ययोर्भावः अभव्यदौभव्यता तया । तेषामगिनां अयं शशी वह्निकणान् प्रसूते । भगवतो मुखं चन्द्रोपमं, अतो युक्तमेवेति ॥५॥ त्वदानलीलादलितप्रतापो, देव ! युकुम्भस्तव शक्तिमातुम् । भृगोः पतन्नादमिमं तनोति, ठठंठठंठंठठठंठठंठः (स०)॥६॥ टीका-ठठंठठंठंठठठंठठंठः इति समस्यापदं । हे देव ! धुकुम्भः कामकुम्भः । इमं नादं तनोति विस्तारयति ।। कथंभूतः ? त्वद्दानस्य लीला त्वद्दानलीला तया दलितो निराकृतः प्रतापो वाञ्छापूर्तिरूपो यस्य स त्वद्दानलीलादलितप्रतापः। किं कर्तुं ? तव शक्ति दानसामर्थ्य । आप्तुं लब्धं। किं कुर्वन् ? भृगोः पर्वतशृङ्गात् पतन् । इति | NAGAROOPERATORS For Pavle And Person Use Only Page #154 -------------------------------------------------------------------------- ________________ श्रीपार्श्व स्तवः शब्द ठठंठठठं० इत्यादि करोति । अन्योऽपि यः कश्चित् केनापि जितो भवति सोऽपि पर्वते आरुह्य भैरवझम्पादिक करोति, तस्य जयार्थं । एषोऽपि कामकुम्भो भगवत्सांवत्सरिकंदानेन जितः, ततो भगवद्दानशक्तितुल्यां दानशक्ति प्राप्तुं तपोरूपां भृगोः पतनं करोति ॥ ६॥ जनिमहे जनिते स्नपनोदकैः, प्रसृमरैरमरेश्वरभूधरे । विदलितेषु नगेषु किलाभव-नुपरि मूलमधस्तरुपल्लवाः (स.)॥७॥ टीका-उपरि मूलमधस्तरुपल्लवा इति समस्या । हे जिन ! उपरि मूलमधस्तरुपल्लवा अभवन् संजाताः । केषु सत्सु नगेषु वृक्षेषु विदलितेषु उन्मूलितेषु । कैः कृत्वा ? स्नपनोदकैः स्नानोदकैः । कथंभूतैः प्रसृमरैः प्रसरणशीलैः । किलेत्याप्ते (त्याप्तोक्तौ ) क ? मेरुपर्वते । कस्मिन् जनिमहे जन्ममहोत्सवे ॥ ७ ॥ रसना स्तवने नयनं वदने, श्रवणं वचने च करो महने । तव देव ! विशां कृतिनां सततं, रमते रमते रमते रमते ( स०)॥८॥ टीका-रमते रमते रमते रमते इति समस्या ।हे देव ! विशां मनुष्याणां । कृतिनां पुण्यवतां । सततं रसना जिह्वा । तव स्तवने स्तोत्रे रमते संतोष करोति । तव वदने आनने लोचनं रमते । श्रवणं कर्णः तव वचने रमते ।। है करो हस्तः तव महने (पूजने ) रमते ॥ ८॥ ॥७ ॥ For And Pesuse Page #155 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Acha Shri S an Gyanmar SAR विश्वकनायक ! कला न हि या त्वदर्हा, कार्ये न या च कविता भवतः स्तवाय । लमो न यस्त्वयि भवो विभवश्व सा किं,सा किंस किंस किमिति प्रवदन्ति धीराः (स०) ॥९॥ टीका-सा किं स किं स किमिति प्रवदन्ति धीराः इति समस्या । हे विश्वैकनायक ! विश्वस्य जगत्रयस्य एकोडद्वितीयो नायको विश्वकनायकः तस्य संबोधनं हे विश्वकनायक !। या कला यद्विज्ञानं । त्वदर्हा कार्ये त्वद्योग्या । न हि न भवति । सा कला किं ? न किञ्चित् । पुनः हे देव! या कविता भवतः स्तवाय स्तोत्राय न भवति, सा कविता |किं ? न किञ्चित् । पुनर्यो भवो जन्म त्वयि भगवति न लग्नः न व्यापृतः, स किं? न किमपि । कोऽर्थः ? नृजन्म | प्राप्य भवद्विषये पूजाभत्त्यादिकं न कृतं, स भवः किं ? न किञ्चिदित्यर्थः । च पुनः विभवो द्रव्यं त्वयि न लग्नः त्वत्कार्ये न समायातः स विभवः किं ? न किश्चिदित्यर्थः । इति इत्थं पूर्वोक्तप्रकारेण धीराः प्रवदन्ति ॥९॥ अहीशेऽधस्तात्त्वामुपनमति जेतुं दितिसुतं, समादाय क्रोधान्मणिमधुपकान्तं किल धनुः । अधोधो मेनाकं चरति जगतीनाथ! समभूत्, धनुः कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः(स०)॥१०॥ टीका-हे जगतीनाथ ! धनु:कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः धनुषः कोटिरग्रं तत्र भृङ्गो भ्रमरस्तस्योपरि गिरि|स्तदुपरि जलधिरिति समभूत् संजातं । क सति ? अहीशे धरणेन्द्रे त्वामधस्तानीचैरुपनमति सति प्रणमति सति ।। पुनः क्व सति ? मेनाकं पर्वतं अधोऽधो नीचैनींचैश्चरति गच्छति ( सति ) किं कर्तुं ? दितिसुतं कमळं दैत्यं जेतुं । किं R ORRY For Pavle And Person Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir in Aach enden Acharya Sh a ron Gyarmand स्तवः ॥ ७१ ॥ श्रीपार्श्वकृत्वा ? किलेति सत्ये । धनुः कोदण्ड क्रोधात् समादाय । किंभूतं ( धनुः) ? मणिमधुपकान्तं मणिना निर्मितो यो 8 सौ मधुपो भ्रमरस्तेन कान्तं सुन्दरं एवंविधं धनुर्गृहीत्वा जलधिमध्यवर्तिन मेनाकं अधोऽधो गच्छति सति “धनु:कोटी०" इत्यादि समभूत् । कोऽर्थः ? धरणेन्द्रकोदण्डाग्रे मधुपो वर्तते, एवैविधं कोदण्डं लात्वा मेनाकमधो गतः (धरणेन्द्रः) तदा मधुपोपरि पर्वतो जातः पर्वतोपरि (च) जलर्जाितः ॥१०॥ जगच्चविंश्चक्रे चरणपरिचर्येकरुचिना-ऽमुना त्वदासेन स्वमनसि समन्तानिगमनम् । त्वदन्यो देवस्त्वां तुलयति विभो! चेद्भुवि भवेत्, धनु कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः(स०)॥११॥ टीका-अत्रान्वयेन समस्या पूरिता । “धनु:कोटौ.” इत्यादि समस्यापदं । हे जगच्चक्रिन् !हे देव ! जगति विश्वे चक्रीव चक्री जगच्चक्री तस्य संबोधने हे जगच्चक्रिन् ? अमुना मल्लक्षणेन त्वद्दासेन त्वत्सेवकेन स्वमनसि स्वचित्चे समन्तात्सर्वप्रकारैनिंगमनं निश्चयः चक्रे । कथंभूतेन ? चरणपरिचयॆकरुचिना तव चरणयोर्या सेवा चरणपरिचर्या तत्रैकाऽद्वितीया रुचिरभिलापो यस्यासौ चरणपरिचर्येकरुचिस्तेन । इति निगमनं चक्रे-वदन्यो त्वत्तोऽन्यो देवश्चेद्यदि त्वां तुलयति सदृशो भवति, तदा भुवि धनुःकोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः भवेत् जायेत् । कोऽर्थः। नान्यो देवो वीतरागसदृशो भवति, न च पृथिव्यामेवं भवतीति ॥ ११ ॥ प्रीतां रूपवती सती जिनपतेऽहलक्ष्मीलीलावती, हित्वा रूपरसोज्झितां रमयसे यन्मुक्तिसीमन्तिनीम् । MAHARASTROGRESCARS ॥७१ For And Person Use Only Page #157 -------------------------------------------------------------------------- ________________ RESS तन्नूनं भवतापि तीर्थपतिना चैतत्स्फुटं निर्ममे, युक्तायुक्तविचारणा यदि भवेत्स्नेहाय दत्तं जलम् (स०) १२ | टीका-युक्तायुक्तविचारणा यदि भवेत् स्नेहाय दत्तं जलं इति समस्या । जिनपते ! यत्त्वं अहलक्ष्मीलीलावतीं जिनविभूतिस्त्रियं । कथंभूतां ? प्रीतां प्रीतिपरां, रूपवती सुरूपां सती विद्यमानां, हित्वा त्यक्त्वा । रूपरसोज्झितां रूपं च रसः शृङ्गारादिस्ताभ्यामुज्झिता रहिता तां सीमन्तिनी रमयसे क्रीडयसि । तन्नूनं निश्चितं भवतापि तीर्थपतिना स्फुटं प्रकटं एतन्निर्ममे एतत् कृतं । एतत् किं ? चेद्यदि युक्तायुक्तविचारणा भवति, तदा स्नेहाय दत्तं जलं जलाञ्जलिर्दत्तः। एवंविधां निःशेषां जिनर्द्धिस्त्रियं त्यक्त्वा मुक्तिस्त्रियं रमयसे युक्तायुक्तविचारणा भवति तदैतत् निर्ममे१२ इत्थं योगीन्द्रचेतःकमलकमलभूर्मुक्तिकासारहंसः, कल्याणाङ्करकन्दः शिवमहिमरमामञ्जरीवल्लरीश्रीः। मन्त्रद्न्मेषबीजं भुवनजनवनोल्लासलीलावतंसः श्रीपाश्वः स्यात्समस्यास्तवकुसुमकृताभ्यर्चनोऽभीष्टलब्ध्यै ॥ १३॥ टीका-श्रीपार्श्वनाथोऽभीष्टलब्ध्यै अभीष्टलाभाय स्वात् भवेत् । किंभूतः । इत्थममुनाप्रकारेण । समस्यास्तवकुसुमकृताभ्यर्चनः समस्यास्तव एव कुसुमं तेन कृतं अभ्यर्चनं पूजनं यस्य स तथा। पुनः किंविशिष्ट ? योगीन्द्रचेतःकमलकमलभूः योगीन्द्राणां चेतांसि योगीन्द्रचेतांसि, योगीन्द्रचेतांस्येव कमलानि, तेषु कमलभूः ब्रह्मा इव ब्रह्मा । पुनः Page #158 -------------------------------------------------------------------------- ________________ स्तवः श्रीपार्श्व किंविशिष्टः मुक्तिकासारहंसः मुक्तिरेव कासारः सरोवरं तत्र हंस इव हंसः पुनः किंविशिष्टः? कल्याणाङ्करकन्दः कल्या दाणान्येवाळूराः तेषां कन्द इव कन्दः। पुनः किंविशिष्टः १ शममहिमरमामञ्जरीवल्लरीश्रीःशम उपशमः महिमा माहात्म्य ॥७२॥ तयो रमा लक्ष्मीः सैव मञ्जरी तत्र वल्लरीश्रीः लतालक्ष्मीः। पुनः किंविशिष्टः मन्त्रद्रून्मेषबीज मन्त्रा एव द्रवः वृक्षास्तेषां उन्मेष उद्गमनं तत्र बीजमिव बीजं ? पुनः किंविशिष्टः ? भुवनजनवनोल्लासलीलावतंसः भुवनानां जना भुव|नजनाः, ते एव वनानि, तेषामुल्लासलीला विकाशलीला तत्रावतंस इवावतंसः।एवंविधः पार्थेऽभीष्टलब्ध्यै स्यात् ॥१३॥ ****SAAXASSES ॥ इति श्रीसमस्यामयः पार्श्वजिनस्तवः सटीकः ॥ ॥७२॥ * For And Persons Use Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २० १३ www.kobatirth.org । अथ एकाक्षरं विचित्रकाव्यम् । (रोरारे० काव्यम् ) ॐ नमः श्रीपार्श्वनाथाय । श्रीमदरस्वामिने नमः । अस्मिन्नपारसंसारसागरे निमज्जतां जन्तुव्रजानां पोततुल्यस्य जगत्रयी लोकनिर्मापितातुल्यवात्सल्यस्य भगवतः श्रीअरनाथस्य स्फुरदष्ट महाप्रातिहार्यलक्ष्मीसनाथस्य सप्तमसमग्रभरतभूचक्रिणः अष्टादशधर्मचक्रिणः कश्चिद्विपश्चित् कुलालङ्कारावचूलो विज्ञातसर्वतत्त्वातत्त्वविवेकमूलो भगवतोऽनन्तातिशयैश्वर्य सद्भावेऽपि मौलपूजाज्ञानापायापगमवचोरूप चतुरतिशयप्रकाशनपूर्व तस्यैव भगवतो नाममन्त्राक्षरसः क्षैरेवैतत्स्तुतिवृत्ताक्षरैः स्तुतिसमुद्भूतप्रभूतसुकृतप्राग्भारसमुपार्जनायानेनैव शब्दचित्रेण स्वख्यातिप्रख्यापनप्रसिद्धये चेमां स्तुतिं तस्यैव भगवतश्चर्करांचकार इति स्तुतिसमुत्पत्ति संबन्धः ॥ रोरारेरां ररीरीर, रैरीरा रैरुरीररं । रुरोररुरु रे रोर - रुरोऽरा रिरुरारिर ॥ १ ॥ व्याख्या - अथेदं पद्यमेकाक्षरं प्रत्यक्षरं व्याख्यायते । तथाहि —उ हे श्रीअर ! इति संबोधनं प्रथमपादस्थं । इरां भूमिं For Private And Personal Use Only Acharya Shri Kalasagarson Gyanmandr Page #160 -------------------------------------------------------------------------- ________________ Shri.Mahavir Jain ArachanaKend एकाक्षरं. ॥७३॥ न अर्थात् भूमिसाम्राज्यं कर्मतापन्नं प्रथमपादस्थमेव । अराः प्रादाः इति चतुर्थपादस्थं । कस्मिन् ? उ इत्यव्ययं संबोधनार्थे विचित्रका. रो नरस्तत्र रे नरे इति तृतीयपादस्थं । इति कर्तृकर्मादिसंबन्धः।हे रोर! तीक्ष्णकोपोक्तित्यजक रा तीक्ष्णा या उ रोपोक्तय 'उ' इत्यव्ययं रोपोक्तिवाचि ता रहति त्यजति यस्तस्य संबोधनं स तथा। "रह त्यागे” इति धातुः। हे अर! इति जिनसंबोधनं । इरां भूमिमिति कर्म । पुनः किंविशिष्टः? रः कामो रीश्च भ्रान्तिस्तयोः ईरिणी क्षेपिणी इरा वाणी यस्य स तथा तस्य संबोधनं हे ररीरीर !। अनेन विशेषणेन वचोऽपायापंगमातिशयद्वयं सूचयांचके । रशब्देन कामः, कामश्चाभिष्वङ्गात्मा रागः, स च द्वेष विना न भवतीति द्वेषाव्यभिचारी । यस्य च रागो नास्ति, तस्य द्वेषोऽपि। यस्य चैतद्वयं नास्ति तस्यान्येऽपि क्रोधमानमायालोभमुख्या अपरेऽपि शत्रवोऽन्तरङ्गा निर्मूलं व्यपगता एव । एतेन विशेषणपदांशेन भगवतः श्रीअरनाथस्य सर्वान्तरङ्गारिविजयमाह । रागादिक्षेपिणी च यस्य वाणी विद्यते तस्य कृतरागादिक्षयस्य स्वयं वागतिशयपरमैश्वर्यं अनिवारितप्रसरमेव । पुनः किंविशिष्टस्त्वं? रैरीराः रो वजं, आ समन्तात् । ईयते क्षिप्यते शत्रु प्रति यैस्ते रैरिणो वज्रिणः तेषां संबन्धिनी या ई लक्ष्मीस्तां राति (ददाति) इति क्विपि रैरीराः। पुनः कीदृक्षलक्षणस्त्वं ? रैरुरीः राः स्वर्ण, रुः सूर्यः, तयोर्द्वन्द्वः, तद्वत् 'रौश' गतिरेषणयोरिति धातुः, अनेकार्थत्वाद्धातूनां कान्त्यर्थोऽपि रीधातुर्द्रष्टव्यः, ततः क्विपि रीः कान्तिर्यस्य स रैरुरीः, स्वर्णवर्णत्वात् जगन्नाथस्यारस्वामिनः ।। 1 ॥७३॥ अरं शीघ्रमिति क्रियाविशेषणं । पुनः किंविशेषणविशिष्टस्त्वं ? रुरोदैत्यविशेषस्य अरुः व्रणरूपः शल्यरूप इत्यर्थः, दैत्यविशेषोऽपि च देव एव, देवश्च प्रभासादीश्वरः, तस्य च चक्रवर्ती समुद्रादिमध्यस्थितः शरक्षेपकाले शल्यरूपो भवत्येव । + For And Person Use Only Page #161 -------------------------------------------------------------------------- ________________ ACANCEROSCHESSOCCASEX अनेन च विशेषणेन परमेश्वरस्य चक्रित्वावस्थाय बाह्यशत्रूणामपि विजयः प्रादुष्कृतो भवति । कस्मिन् ? उ रे नरे उ |संबुद्धौ । पुनस्त्वं किंभूतः ? रोराणां दरिद्राणां यद् रुः भयं तस्माद्रक्षतीति रोररुरः। अरा इति क्रिया व्यतारीत्। पुनः। है किंस्वरूपस्त्वं ? रिः “राक् दाने” इत्यस्य धातोः कस्यचिदादानेऽपीष्टत्वात् राति गृह्णाति सर्वद्रव्यपर्यायान् इति धातोरर्थे । कि.(इ) प्रत्यये "इडेत्पुसि चातो लुक्” (४-३-९४) इत्यनेन चातो लोपेच रिःज्ञानं, ज्ञानज्ञानवतोरभेदोपचाराच्च भग| वानपि ज्ञानमेवेति ज्ञानवानित्यर्थः । अनेन च विशेषणेन भगवतो ज्ञानातिशयः प्रतिपादितः । पुनस्त्वं कीदृक् ? हेउर! उना शम्भुना पूजार्थं रप्यते जप्यते इति उरः तस्य संबोधनं हे उर । उश्चोपलक्षणं सर्वदेवानां हरिहिरण्यगर्भपुरन्दरादीनां । ततः सर्वदेवपूज्यस्त्वं, वीतरागत्वादित्यर्थः। अनेन च संबोधनविशेषणेन परमेश्वरस्य पूजातिशयः प्रोक्तः। पुनस्त्वमवे विशिष्यते-हे अरिर अराश्चकाङ्गं विद्यन्ते यत्र तदरि, अरिणा चक्रेण राजते इत्यरिरः, तस्य संबोधनं अरिर । अनेन च संबोधनपदेन जगदीशितु विन्यामपि धर्मचक्रित्वपदव्यां पूर्व षट्खण्डभूखण्डसाम्राज्यलक्ष्मीपदव्यपि लक्षयांचक्रे ॥ इति श्रीमदरनाथस्यैकाक्षरस्तुतिगर्भवृत्तस्यार्थसमर्थनप्रकारो लेशतः प्रकटीचक्रे । इत्यरनाथस्तुतिः ॥१॥5 अथ तीर्थान्तरीयजनमनःप्रीतथे तेषामुपादेयतासिद्धये च देवतान्तरहिरण्यगर्भहरिहरपक्षाश्रितोऽप्यर्थः प्रस्तूयते रोरारेरार रीरीर, रैरीरा रैरुरीरं । रुरोररुरुरेरोर-झरो रारिरु रारिर ॥२॥ व्याख्या-कश्चन नरः श्रीब्रह्मलब्धप्रसादो जगत्कारं तमेव ब्रह्माणं भक्तिप्राग्भारभावितस्वान्तोऽभितुष्टाव । हे| | आःब्रह्मन् ! भवान् उरो-हृदयं आर-प्राप अर्थात् सुकृतिनां इति कर्तृक्रियादिसंबन्धः । अथ प्रत्यक्षरं योजना विधीयते । For And Pesuse Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra एकाक्षरं. ॥ ७४ ॥ www.kobatirth.org हे शेर ! रक्षतीति यः सरो य उः ईश्वरः तत्र पूजनार्थ रङ्गति गच्छतीति "क्वचिद्” (५-१-१७१) इति उभयत्रापि डे रोरः तस्य संबोधनं हे रोर । “रगु गतौ” इति रगुधातुः । आर प्राप इति क्रिया । न चेश्वरपूजनं ब्रह्मणोऽयुक्तमिति वाच्यं, यत उक्तं - "कोमलमर्चति कंसस्तावीशं न तु तावीशः । तस्मात्तमहमर्चामि शङ्करं विश्वशङ्करम् ॥ १॥ इति” । हे इरार इरां भुवं स्वप्रणतेभ्यो राति ददातीति हे इरार । हे रीरीर ! रीर्भ्रान्तिः विपर्ययेण वस्तुस्वरूपपरिज्ञानलक्षणा तस्याः क्षेपिणी इरा वाणी यस्य तस्य संबुद्धौ हे रीरीर । यदुक्तमनेकार्थनामकोशे - “इराम्भोवाकुसुराभूमिषु" इति इराशब्देन वाणी । किंविशिष्टस्त्वं ? रैरीः रैवत् कनकवत् रिणाति शोभते इति “रींशू गतिरेषणयोः” इति धातुः रैरीः । आः ब्रह्मन् इति | संबोधनं । किंविशिष्टः ? रैरुः रैवत् मेघवत् रुः शब्दो वेदोच्चारसमये यस्य स तथा । पुनः किंविशिष्टस्त्वं ? ईईर् ई इत्यव्ययं प्रकोपार्थे तं ईर्ते “ईरिक् गतिकम्पनयोः " कम्पयतीति ईर् दीर्घत्वं । अरं लघु इति क्रियाविशेषणं । रुवन्तीति क्विपि रुवः शब्दायमाना ये रोरा दरिद्वास्तेषां यत् रुर्भयं तस्य यत् रु रक्षणं तत् रचयतीति रुरोररुरुर संबुद्धौ । ई लक्ष्मीं रमते इति कृत्वा ईरो विष्णुस्तत्र वसतीति वसे: क्विपि कः ईरोः, ब्रह्मणो विष्णुनाभिभूतत्वात् । पुनः कीदृक् ? “ऋश" गतौ इति धातुः सर्वे गत्यर्था ज्ञानार्था इतिवचनात् ऋणाति जानाति अर्थात् सर्ववस्त्विति विचि गुणे च अर् इति सिद्धं । उरो हृदयं कर्मतापन्नं । पुनस्त्वं कीदृक् ? रस्य कामस्य अरिः वैरी, जितकन्दर्पत्वात् । पुन कीदृक्षः ? उ रारिर उ इत्यव्ययं संबोधनार्थे । रं तीक्ष्णं अरि चक्रं येषां ते रारिणः चक्रिणो जनार्दनादयस्तै राजते इति रारिरस्तस्य संबोधनं । इति ब्रह्मपक्षाश्रितोऽर्थः ॥ २ ॥ For Private And Personal Use Only Acharya Shri Kalassagarsun Gyanmandr विचित्रका. ॥ ७४ ॥ Page #163 -------------------------------------------------------------------------- ________________ ShriMahavir Jain ArachanaKendra Acha Shri S an Gyanmar अथ विष्णुलक्ष्मीपक्षाश्रितोऽर्थः प्रकाश्यते रोरारेरा रीरीर-रैरीरारैरुरीररम् । रुरोररुरुरे रोरु-रुरो रारिरुरा रिर ॥३॥ व्याख्या-कश्चिन्नरो विष्णुं प्रपूज्य तमेव जगन्निवासं स्तुतिगोचर्यचरीकारीत् । हे इ ! लक्ष्मि ए: विष्णोस्त्वं उरः ऐःप्रापः । लक्ष्मीः किंविशिष्टा ? रोरारेरा रोराणां दरिद्राणां यदारं दारिद्यादिशत्रुसमूहस्तं (तत्) ईरयतीति क्षेपयतीति अचि रोरारेरा । पुनः सैव विशिष्यते-रं तीक्ष्णं यत् रीरीवत् दीप्यमानं रो वज्रं तदेव रा धनं यस्य स रीरीररा इन्द्रस्तत्र प्रणामार्थ ज्येष्ठत्वात् रिणातीति "रींशू गतो" इति. धातोर्गच्छतीति क्विपि ररीरीररैरीः तस्याः संबोधनं हेररीरीररैरि । हे इ लक्ष्मि । पुनः किंभूता? इराऽरा इर इति शब्दः समीपवाची देशीयः इरे अराः शीघ्रगाः "अरं चक्राङ्गे शीघ्रशीघ्रगयोरपि" इत्यनेकार्थवचनात् नरा यस्याः सा तथा। ऐःप्रापः क्रिया। उरी विस्तारो.दिव्यर्खास्तत्र ऋणातीति क्विपि "ऋतां क्डिन्तीर" (४-४-११६) इति इरादेशे उरीर् । पुनस्त्वं कीदृशी? रुरोदैत्यविशेषस्य अरुः व्रणः शल्यरूपा सानागा (समरा)ङ्गणे नानादैत्यानां भेदकत्वात् । इयमेव विशिष्यते-उरून् गुरून् समृद्ध्या स्वभक्तान् नरान् करोतीति क्विपि उर् । ए: विष्णोः षष्ठयन्तं पदमेतत् । पुनः सा कीदृशी? राजेते इति डे रौ शोभायमानौ ऊरू यस्याः सा तथा । उरो हृदयं कर्मतापन्नं, विष्णुकलत्रत्वेन तस्यास्तदुरोनिवासो युक्त एव । पुनः किंविशिष्टा ? अरारिरुरा अरं शीघ्रं यदरीणां भयं तस्मात् रक्षतीति अरारिरुरा । ऋशब्दोऽव्ययः कुत्सावाची, इकारश्चाव्ययः खेदवाची, ततः क कुत्सितो य इ खेदस्तं रहति त्यजति यत् हृदयं तस्य विशेषणमिदं तद् रिरं । अत्रानुस्वारो For Pave And Person Use Only Page #164 -------------------------------------------------------------------------- ________________ एकाक्षरं. विचित्रका. ॥७५॥ सन्नपि श्लोके चित्रत्वेऽध्याहारादोषात् द्रष्टव्यः । इति लक्ष्मीविष्णुपक्षाश्रितोऽयमर्थों लेशतो दर्शितः ॥६॥ अथ कश्चिदन्ययूथ्यःस्वमानसान्तरप्रथमानासमानभक्तिव्यक्तिः स्वकीयदैवतं शम्भु पर्यष्टोत इति शम्भुपक्षाश्रितोऽर्थः प्रकाश्यते रोरारेडरा रीरी र-रेरीरारैरुरीरम् । रुरोररुरु रे रोरु-रुरो रारिरुरारिर ॥ ४॥ ब्याख्या-ओ उ इत्यव्ययं संबुद्धौ ओ हे शम्भो त्वं ईर्लक्ष्मीः कर्मतापन्नाः रे नरेऽर्थात् स्वभक्तेऽराः प्रायच्छः इति कादिसंबन्धः। हे रोरारे! रोरा दरिद्रा आरस्य ईः लक्ष्मीर्यस्य तस्य संबोधनं तथा। अराः लक्ष्मीः। किंविशिष्टाः ? रं कामं रिणन्ति गच्छन्तीति ररीः कामार्थसहिता इत्यर्थः। ईः लक्ष्मीः पुत्रमित्रकलनधनधान्यसमृद्धिरूपाः कर्म । हे ररैरीर रं वजं तदेव रा द्रव्यं यस्य स इन्द्रस्तस्य री_न्तिरज्ञानविपर्ययज्ञानलक्षणा तां ईरयति निराकरोतीति अचि हे रैरीर । पुनः किंविशिष्टस्त्वं? आ समन्तात् यो राः स्वर्ण तस्य रुः रक्षणः (कः) । पुनः कीदृग्लक्षणलक्षितस्त्वं ?ई प्रत्यक्षार्थेऽव्ययं, ई प्रत्यक्षं अर्थात् स्वर्गक्षितिपातालरूपत्रैलोक्यस्य ऋणाति प्रयातीति क्विपि ईर् । अरं शीघं । पुनस्त्वं कीहक् ? रुः रक्षकः अर्थात् संसारभयस्य हे ओ शम्भो इति संबोधनं । पुनस्त्वं कथंभूतः? अररुः न विद्यते ररुर्भयं यस्य स तथा । उ कस्मिन् लक्ष्मीस्त्वमरा उ इति संबुद्धौ रे पुरुषे । त्वं किंभूतः ? रः तीक्ष्ण उरुविशालो रुः सूर्यः तद्वद्रोचते दीप्यते स्वकान्त्या यः स रोरुरुरः । पुनः कीदृक् ? रारिः कामस्यारिः। हे उरारिर उं ईश्वरं रपन्तीति उरा ईश्वरपानामग्राहिणः एवंविधा येऽरिणश्चक्रिणो रावणादयस्तान् रक्षति परेभ्य इति उरारिरः तस्य संबोधनं हे उरा रिर । इति शम्भुपक्षाश्रितोऽप्यर्थप्रथनप्रकारप्रकटनप्रकारः॥४॥ ॥ इत्येकाक्षरं विचित्रकाव्यम् ॥ IOCHAKANCIALCARCIRCARAM ॥७५॥ For And Personen Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॐ । द्विस्वरत्रिव्यञ्जनयुक्ता षट् श्लोकी । स रसासारसंसारं, संसारं तरसा रसात् । ततार तरसा तारं ससतां तारसारराः ॥ १ ॥ टीका - हे "तारं ससतां तारसारराः” तारमतिशयेन, ससतां सत्येन सह वर्तन्त इति ससन्तस्तेषां ससतां सम्यक् - तत्त्ववतां पुरुषाणां परमपुरुषनयनस्य तारः कनीनिका तद्रूपं सारं न्याययुक्तिसङ्गतोऽर्थः तदेव रा धनं यस्य तस्यामत्रण हे तारं ससतां तारसारराः । “सः" सकलाबालगोपालप्रसिद्धो भवान् (भगवान्) "तरसा" वेगेन । "तरसा " बलेन निरवधिध्यानरूपेण । ( रसात्) यज्जातनिर्वृतिरूपनियतानुयोगात् । "संसारं" भवं वार्धिवदगाधस्वरूपं । "ततार" तीर्णवान् । किंभूतं संसारं ? "रसासारसंसारं" रसै रौद्रादिभिः असारोऽनुत्तमः संसारः संसरणं परिभ्रमणं यत्र तं रसासारसंसारम् ॥ १ ॥ तान्तासात रसं तान्ता - सातान्तं संततातत । सारसारसतारान्त- रससारसरः सताम् ॥ २ ॥ For Private And Personal Use Only Acharya Shri Kalasagarson Gyanmandr Page #166 -------------------------------------------------------------------------- ________________ Acharya Shresgarten Gyaan काव्यम्, षट्श्लोकी. टीका-हे "संतत” सं शोभनार्थे विशिष्टवीर्यविज्ञानादिभिः तत व्याप्त, 'सं अव्ययं शोभनार्थे इत्यनेकार्थः । हे "तान्त" ता लक्ष्मीरन्ते समीपे यस्य स हे तान्त । भवान् । “सता” सजनानां । "रसं" निरुपमं परमामृतस्वादं । ॥७६॥ "असात" अदात् । अत एव "तान्तासातान्तं" "अतत” अतनोत्, तान्तं विस्तीर्ण असातं दुःखं तस्य अन्तं नाशं कृत-17 वानित्यर्थः । कथंभूतः सः? “सारसारसतारान्तरससारसरः” सारं बलं तदेव सारसश्चन्द्रः, तारान्ताः रूप्यावयवाः, दरसः पारदः, तद्वदुज्वलं विमलं सारं जलं तस्य सरस्तडागः अतुलबहलबलाधार इत्यर्थः ॥२॥ सारतां रसता तार, तारताररसारत । तातारारसतां तात-तारातरसतः सतः॥३॥ टीका-हे "तारताररसारत" तारा नक्षत्राणि, तारा निर्मलमौक्तिकानि, रसो जलं, तद्वन्निर्मलं अरतं ब्रह्म यस्य |तस्थामन्त्रणं हे तारताररसारत । हे "ताततारातः" ताताः अनुकम्स्या: सत्त्वाः तेषां तां लक्ष्मी रातीति राता तस्याम त्रणं हे ताततारातः। हे "तात" भवता करुणारसलालसेन । "सतः” विदुषः । “असतः” मूर्खानपि अधिलक्ष्य (न त्यजति)। "तारं" उच्चतरस्वरं । सारतां परमधर्मश्रेष्ठतां सिद्धान्तमुखेन "रसता" कथयता । अहमज्ञोऽपि “अरसतां" नीरागतां । “आर" प्राप ॥३॥ रसरासासरसासा-सारसारससारसं । रसासाररसासारं, रसं सरससारसम् ॥४॥ टीका-हे "रसरासासरस" रसः शान्तरसः,रासा भाषाशृङ्खलकानि विविधभाषाचित्राणि तेषां आस उपवेशनं यत्र | ॥ ७६॥ For Pale And Pen Use Only Page #167 -------------------------------------------------------------------------- ________________ सा रसरासासा एवंरूपा रसा जिह्वा यस्य तस्यामन्त्रणं हे रसरासासरस! भगवन् भवान् । “रसं" रागं अरिरूपं । | "आस" निराकृतवान् । किंभूतं ? “असारसारससारसं” असारं अयुक्तं न्यायान्यायोपार्जिता सा लक्ष्मीः सैव रसो जलं तत्र सारसं कमलं । पुनः किंभूतं ? "रसासाररसासारं रसायां जगत्यां असारोऽस्थिरो रसः शृङ्गारः स एव 8 | असारो बलप्रसारो यस्य स तं रसासाररसासारं । पुनः किंभूतं? “सरससारसं” रसेन देहधातुविशेषेण सह सारो, मज्जा (तां) स्यतीति । यतो रागात्मनां कामिनां देहधातुवीर्यादि सर्व क्षीयते इति । अयमत्र भावः-रागः शत्रुराजः | शृङ्गारबलप्रसारेण जगद्विद्रवन् भगवता निरासितः॥४॥ रसासारं सतां तार-रतं संसरतां सताम् । संसारान्तररं सात-ततारं सारसं ततः॥५॥ टीका-हे "साततत" सातेन परमसुखेन तत व्याप्त । तत आदौ अस्मिन् भवे गत्याभोगात् अहं त्वां परमदैवतं | "आरं" प्रापं। किंभूतं ? "रसासारं" रसाया वसुधाया आसारो मेता (घः) अथोत्रिजगत्या (त्याअ) पि । पुनः किंभूतं ? "सतां ताररतं" सतां साधूनां ताराय तारणाय रतं सत्र (यस्य तं सतां साररसं)। किंभूतानां सतां 15 "संसारान्तः संसरतां" सतां, भवमध्ये भ्राम्यतां सतां । पुनः किंभूतं त्वां ? "अरं" अत्यर्थं । "सारसं" सारा स्थिरा सा लक्ष्मीर्यस्य तम् ॥५॥ सान्तांतराररारारा, रसारसस संतत । सान्तरान्तरान्तान्तं तं, रससारतरान्तर ॥६॥ For And Person Lise Page #168 -------------------------------------------------------------------------- ________________ Acha Shnagan Gyaan चतुःश्लो. ॥७७॥ टीका-हे “सान्तान्तराररार” अन्तेन सह वर्तत इति सान्तो विनाशशीलोऽन्तर्मध्य आरो वैरिगणस्तस्य ध्वंसाय, |रा तीक्ष्णा रा शस्त्री (यस्य) तस्यामन्त्रणं हे सान्तान्तराररार। हे "रसारसस" रसो विषं तद्रूपा अरसास्तुच्छरसाः शृझारादयस्तान् स्यतीति क्षयं नयतीति व्याख्यामुखेन । हे "संतत" हे "रससारतरान्तर" रसः शान्तरसः स एव सारतरः श्रेष्ठतरः अन्तरः आत्मा यस्य तस्यामन्त्रणं हे रससारतरान्तर । हे विभो त्वं भव्यानां "तं" सकलाप्तप्रतीतं । “सान्तरान्तरान्तान्तं” सान्तरः सविशेषः अन्तरः अन्तरङ्गः अन्तः स्वरूपं तस्य अन्तं निश्चयं सकलजगज्जन्तुजातजीवान् ददा (सि)ति स्मेति ॥ ५॥ ॥ इति षट्श्लोकीविवरणम् ॥ । अथ चतुःश्लोकी स्तुतिः। सहसा महसा सहसा महसा, महता परमं महताऽपरमम् । शमितवमृतं शमितवमृतं, गवि तीर्थकरं गवि तीर्थकरम् ॥ १॥ व्याख्या-सहसाऽतर्कितं । महत पूजयत । तीर्थकरमिति संबन्धः । किंभूतं ? परमं प्रकृष्टं । केन ? सहसा बलेन, तथा महसा उत्सवेन, महसा तेजसा । महतेति त्रयाणामपि विशेषणं । अपरमं निवृत्तकामं, "रमः कान्ते रक्ताशोके, मन्मथे च रमा श्रियां" इतिवचनात् रमो मन्मथः । शं सुखं इतं प्राप्ठं स्वमृतं प्रधानमोक्षो येन तं । शमितं निवर्तितं RSACREARREARRESS ॥७७॥ For Private And Person Use Only Page #169 -------------------------------------------------------------------------- ________________ स्वस्यात्मनो मृतं मरणं येन सः। गवि भूम्यां । तीर्थस्य सङ्घस्य के सुखं रातीति । गवि, स्वर्गे च यतः सम्यग्ज्ञानदर्शनगुणालतत्वेन अविरतगुणस्थानवर्तित्वेन च सम्यग्दृष्टिदेवदेवीनां शङ्करत्वात् ॥१॥ रुचिरारुचिरा रुचिराजिघना, जनका जनका जनकामभिदः। महितामहिता महिता दधता-मतमामतमा मतमामरुहाः॥२॥ | टीका-रुचिरा मनोज्ञा रुचिमनोरथस्तां रान्ति ये ते । रुचिराजी प्रभाशोभी घनो देहो येषां ते। जनकाः पितृतुल्याः। तथा जनकाः । कस्याः जनानां कामस्य भिदू भिदा तस्याः । महिः । सोत्सवा ताँ चारित्रलक्ष्मीर्येषां ते महिता आमेषु रोगेषु हिताः पथ्याः। तथा लोकोक्तिः अस्मिन् लोके (रोगे) हरीतकी हितेति आमहिता रोगहरत्वात् , महिताश्च ते आमहिताश्च महितामहिताः । महिता इन्द्रादिभिः पूजिताः । दधतां पुष्णन्तु । तमो लोभः स एवाधिव्याधिहेतुत्वात् आम इव तमामः, न विद्यते तमामो येषां ते (अतमामाः) अतिशयेन अतभामाः अतमामतमाः। मतमा सिद्धान्तलक्ष्मी अभीष्टश्रियं वा । अरुहा अर्हन्तः इति ॥२॥ शमरं शमरं दधतं दधतं, समयं समयं सदयं सदयम् । सुपदं सुपदं नुत तं नु ततं, बहुं( बहुधामहितं महितम् ॥३॥ * ता सा श्रीः कमलेन्दिरेति कलिकालसर्वज्ञपादाः. For And Person Lise Only Page #170 -------------------------------------------------------------------------- ________________ Acharya ankalamagranepamana चतुःश्लो० स्तुतिः SONASSCORECAROSAGAR टीका-नुत स्तुत तं समयं सिद्धान्तं इति योगः। किंभूतं ? दधत पुष्णन्तं । किं ? सुखं । अरं क्षिप्रं भवनकाला|दनन्तरमित्यर्थः। किंभूतं शं? शमरं कषायोपशमदं दधतं विधाणं । समयमाचारं । सदयं सकृपं । सन्विद्यमानोऽयः शुभावहो विधिर्यस्य तं । शोभनपदं । सुपदं वरव्यवसायं स्वर्गापवर्गदानुष्ठानसमर्थमित्यर्थः । न्विति पादपूरणे । ततं विस्तीर्ण । बहुधेति क्रियाविशेषणं । बहुधाम प्रचुरप्रभावं हितं अनुकूलमित्यर्थः ॥३॥ विभया सितया विभयाऽऽसितया, कलिता परदा कलितापरदा । वरदानकरा वरदानकरा, सतिगौरवमा सति गौरव मा॥४॥ टीका-विभया निभीतिः। सितया धवलया विभया कान्त्या । आसितया शरीरस्थितया । कलिता युक्ता । परदा शत्रुखण्डिका । कलितापरदा विग्रहजनितचित्तोद्वेगविलेखिनी । वरं मनोवाञ्छा, तं ददातीति वरद एवंविध (आन) स्तदभिनयसूचकः करो हस्तो यस्याः सा । वरान(न्)सम्यक्त्वाद्यवाप्त्या प्रधाना(न्)दयते पालयतीति वरदमेवंविध |कं ज्ञानं राति या सा । सती विद्यमाना गौरवस्य मा लक्ष्मीर्यस्याः। खेति मिन्नेति इस्वः (१)। सति सदाचारे । हे गौः। हे सरस्वति !। अव रक्ष । मा मामिति ॥४॥ चतसृष्वपि स्तुतिषु तोटकच्छन्दः॥ ॥ इति स्तुतिः॥ ॥ ७८॥ For Private And Personalise Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra प्र० १४ www.kobatirth.org । अथ श्रीवर्धमानजिनस्तवः (निर्वर्ग्य : ) । ( सावचूरि: ) श्रेयःशालः सहःशाली, श्रीवीरः श्रेयसां हि वः । वारंवारं वरं वारं, वासवावासवासरः ॥ १ ॥ अवचूरिः — श्रीवीरः श्रेयसां मङ्गलानां वरं श्रेष्ठं वारं समूहं वारंवारं मुहुर्मुहुः वो युष्माकं । ददातु इत्यध्याहार्य । किंभूतः ? श्रेयःशालः श्रेयसि मोक्षे शाला गृहं यस्य सः, सिद्धा (दया) वासत्वात् । पुनः कथंभूतः १ सहसा बलेन शालते शोभत इति सहःशाली । पुनः किंभूतः ? वासवावासे स्वर्गे वासमावासं स्थितिं राति ददातीति वासवावासवासरः स्वर्गवासप्रदः इति ॥ १ ॥ सहसा सार्वसिंहावा - शिवोहवैरिवीर हे । वारिवाहरव वीर, वसुसारशरीररुक् ॥ २ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #172 -------------------------------------------------------------------------- ________________ Shri Mahav Jain Aradhana Kendra श्रीवर्धमान ॥ ७९ ॥ www.kobatirth.org अव० - हे वीर ! सहसा शीघ्रं अव रक्ष मां भवभयादिति शेषः । हे सार्वसिंह जिनशार्दूल । ( सिंहेन लक्ष्मगतेन सह वर्तते यः स सिंहः ) । अशिवस्यामङ्गलस्य य ऊहः समूहस्तद्रूपो बैरी शत्रुस्तस्य पराजये वीरः यः सोऽशिवोहवैरिवीरः तस्य संबोधनं । पुनः हे मेघसमनाद ! । हे स्वर्णप्रधानकायकान्ते ! ॥ २ ॥ सुरासुरेशसंसेव्य, शम्बरारिसहोहर । श्वोवसीयस संराशि- वर्यावास वशीश्वर ॥ ३ ॥ अव० - हे सुरासुरेशसंसेव्य इति सुगमं । हे मदनारिबलहर । हे मङ्गलसमूहप्रधानगृह । हे मुनिनायक ॥ ३॥ संसारवारिराशीरा - बरोर्वसेय संवर । श्रेयःसहस्रबर्हाली - हास श्रीवासरेश्वर ॥ ४ ॥ अव० – संसारसमुद्रजलशोषणे प्रधानागस्तिसम । संवरणं संवरः, संवरो वैराग्यं ( अस्मिन् स संवरस्तस्य ) संबुद्धौ | हे संवर । मङ्गलकमलश्रेणिविकाशशोभादिनकरस्तस्य संबोधनं ॥ ४ ॥ अंहोर सारुहवार्क्ष (लोष) (लक्ष) हव्यवाह बलांसल | वारीशसूर सूरीश, सूरांशो सहसा सह ॥ ५ ॥ अव० - हे पातकवृक्षवनदाहकृशानुसमान । हे बलपुष्ट ! हे वलमयेत्यर्थः । वारीशसूर्लक्ष्मीस्तां राति ददातीति यः स वारीशसूरः तस्य संबोधनं हे लक्ष्मीप्रद । हे पण्डितजननायक । हे सूर्यसमकान्ते । हे सह ! हे समर्थ ! (सहसा - युगपत् ) सर्वाशापूरणे इति शेषः ॥ ५ ॥ हारिहारहरहास-क्षीरक्षीराम्बुसद्यशः । शिववृक्ष शिरः सार-क्षीरवाह व्यवायहृत् ॥ ६ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir जिनस्तवः ॥ ७९ ॥ Page #173 -------------------------------------------------------------------------- ________________ Acha Shnagan Gyaan अव०-हे हारिहारहरहासक्षीरक्षीराम्बुसद्यशः! हारी मनोहरो यो हारः हरहासश्चेश्वरहसनं, क्षीरं च, क्षीराम्बुश्च | क्षीरसमुद्रः, हारिहारहरहासक्षीरक्षीराम्बवस्तद्वदुज्ज्वलं निर्मलं सत् प्रधानं यशो यस्य स तथा तस्य संबोधनं । हे शिववृक्षशिरःसारक्षीरवाह ! हे मङ्गलतरुशिरःसिञ्चनप्रधानतरजलद । हे व्यवायहृत् ! हे विघ्नहर ॥ ६॥ शिवश्रीवर शौर्यर्य, विश्वविश्वालसंहर । रोषव्यूहारिसंहारिन्, शिशिरांश्वास्यसारस ॥ ७ ॥ ___ अव०-हे सिद्धिलक्ष्मीपते । हे शौर्ययं ! शौर्य विद्यते येषां ते शोथिणस्तेषामर्यः स्वामी यः स शौर्यर्यः तस्य संबोधनं हे शौर्य्यर्य हे पराक्रमवत्पते! अतुलपौरुष इत्यर्थः । हे विश्वविश्वालसंहर ! विश्वे त्रिजगति विश्वानि सम|स्तानि यानि आलानि अनास्तानि संहरति अपनयति यः स तथा तस्य संबोधनं विश्वविश्वालसंहर । हे रोषव्यूहारि|संहारिन् ! रोषः क्रोधस्तद्रूपो व्यूहो महान् योऽरिः शत्रुस्तस्य संहारो मरणं विद्यते यस्मात्स रोषव्यूहारिसंहारी तस्य संबो धनं । हे शिशिरांश्वास्यसारस! शिशिराः शीतला अंशवः किरणा यस्य स शिशिराशुश्चन्द्रस्तद्वदास्यसारसं मुखकमलं | यस्य स तथा तस्य संबुद्धौ हे शिशिरांश्वास्यसारस ॥७॥ एवं महावीरजिनेश पञ्च-वर्गाक्षरालीरहितेन सम्यक् । शं सूरचन्द्रेण मया स्तवेन, देहि स्तुतो भूतलभूषण त्वम् ॥ ८॥ अव०-एवमित्यादि कण्ट्यम् ॥८॥ ARCHESARIRCRACHAARRECEM For P l And Use Only Page #174 -------------------------------------------------------------------------- ________________ ShrimahiyeJain AradhanaKendra Acharyashnasagasun Gyaan श्रीफलव० ४ स्तोत्रम् ॥८ ॥ । अथ श्रीफलवर्धिपार्श्वस्तोत्रम् । SLCOCOCCASSESCENCE5% (सटीकम् ) नत्वा सरस्वती देवी, गुरोश्च क्रमयामलम् । स्तोत्रस्यास्य मया किञ्चि-याख्या प्रारभ्यते मुदा ॥ श्रेयोमयं ही बलमालमालमा-हादावलीदं सकरंकरं करम् । श्रेयोऽयलक्ष्म्याः प्रवरं वरं वरं, पार्श्व भजेऽहं सकलं कलंकलम् ॥१॥ व्याख्या ही इति विचित्रे (वैचित्र्ये )। ( अहं पार्श्व वामेयं सार्वीयं भजे सेवे)। कः कर्ता ? अहं । के कर्म| तापन्नं ? पार्श्व । भजे इति क्रियापदं । अथ प्रभोर्गुणगणवर्णनकरणमाह-कथंभूतं पाच ? श्रेयोमयं श्रेयः कल्याणं तदेव प्रधानं यस्य स श्रेयोमयस्तं । अत्र प्राधान्यार्थे मयट् । पुनः कथंभूतं ? बलं बलं विद्यतेऽस्मिन्नसौ बलस्तं । पुनः - For Pavle And Person Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.bobatirth.org. कथंभूतं ? आलमारः आलमनर्थः अर्थादुपद्रवस्तं मारयति निराकरोतीति आलमारः, अत्र रलयोरैक्यं, अनर्थसार्थमथक इति । पुनः कथंभूतं ? आह्रादावलीदं आ समन्तात् ह्रादस्य आनन्दस्यावली माला तां ददातीति आह्लादावलीदस्तं । सकरमित्यत्र बिन्दु च्युतकं । करयोरित्यत्र रलयोरैक्यं । करस्य कान्तेः कला शोभारूपा तया सह वर्तत इति यः स तं सकरकलं । पुनः कथंभूतं ? । करं कलं मनोज्ञं । पुनः कथंभूतं ? श्रेयोऽग्रलक्ष्म्याः श्रेयो मुक्तिस्तद्रूपाऽग्रलक्ष्मीः प्रधानश्रीः तस्याः श्रेयोऽग्रलक्ष्म्याः मुक्तिरूपप्रधानश्रियाः वरं भर्तारं । पुनः कथंभूतं ? वरं बं विमलं नैर्मल्यं अर्था| न्निष्पापत्वं राति ददातीति बरः पुण्यद इत्यर्थः तं बवयोरैक्यं । यथैकाक्षरनाममाला - " बशब्दः स्याद्विमले बिन्दु - विसर्गे च कुवले चेति” । पुनः कथंभूतं ? सकलं कलया ज्ञानकलया सहितो यः स सकलः तं । पुनः कथंभूतं ? कलं कलं कलंको लोकापवादस्तं लुनाति च्छेदयति यः स कलंकलस्तं । यो जिनं जनः स्तौति तस्य लोके लोकापवादो न भवतीत्याशयः इति ॥ १ ॥ यः शर्मदंं प्रष्ठतमस्तमस्तमः - संस्फेटनांशुर्विदरं दरंदरम् । विश्वस्य देवैर्महितं हितं हि तं पार्श्व भजेऽहं सकलं कलंकलम् ॥ २ ॥ व्याख्या — हि निश्चितं तं पार्श्वमहं भजे सेवे । तं कमित्याह यः पार्श्वः तमस्तमः संस्फेटनेऽशुर्वर्तते तमः पापमज्ञानं वा तदेव तमोऽन्धकारं तस्य तमस्तमसः सम्यक्प्रकारेण स्फेटनं दूरीकरणं तस्मिन् अंशुरिवांशुः अज्ञानान्ध For Private And Personal Use Only Acharya Shri Kaisagarsun Gyanmandir Page #176 -------------------------------------------------------------------------- ________________ Acharysnkalamagarnuncyamandi श्रीफलव० स्तोत्रम् ॥८१॥ कारहरणकरणतरणिकरणिरित्यर्थः । पुनः कथंभूतः ? यः पार्श्वः प्रष्ठतमः अतिशयेन प्रष्ठः श्रेष्ठः प्रष्ठतमः । अतिश| यार्थे तमप्रत्ययोऽत्र । कथंभूतं पाई ? शर्मदं शर्म सुखं ददातीति शर्मदस्तं । पुनः कथंभूतं ? विदरं विगतो दरो भयं| यस्मात्स विदरस्तं । पुनः कथंभूतं ? दलदलं दलानि अर्थात् कर्मबलानि तानि दलति मनातीति दलदलस्तं । अत्र रलयोरैक्यं, अत्र बिन्दुच्युतकमपि । पुनः कथंभूतं ? विश्वस्य, त्रिजगतो हितं हितकारक अर्थात् जगज्जन( राज)राजिविहितहितसन्ततिमित्यर्थः॥२॥ सभ्याजबोधे सुभगं भगं भगं-युक्तं तपोचिजिनं जिनं जिनम् । शंमारतौ वै विशदं शदं शदं, पार्श्व भजेऽहं सकलं कलंकलम् ॥३॥ व्याख्या-वै स्फुट अहं पार्श्व भजे । अन्यत्सर्व प्राग्वत् । कथंभूतं पाच ? सभ्याजबोधे भगं सभ्याः सज्जनास्तद्रुपाण्येवानानि नलिनानि तेषां बोधनं बोधस्तत्र सभ्याजबोधे भगं रविं सज्जनजनाजबोधनाजबान्धवमित्यर्थः ।। पुनः कथंभूतं पार्श्व ? सुभगं सुष्टु भगो माहात्म्यं यस्य स तं सुभगं । पुनः कथंभूतं ? भगयुक्तं भगेन ज्ञानेन युक्तं |भगयुक्तं ज्ञानसमन्वितं, अत्र बिन्दुच्युतकं । पुनः कथंभूतं ? तपोऽर्चिव्रजिनं तपसोऽर्चीपि कान्तयस्तेषां तपोऽपि व्रजः समूहो विद्यते यस्य स तथा तं तपोऽचित्रजिनं तपःकान्तिकलापसहितमित्यर्थः । पुनः कथंभूतं ? जिनं जयति कर्मशात्रवानिति जिनस्तं । पुनः कथंभूतं ? शं सुखं तद्रूपैव मा लक्ष्मीस्तया सह या रतिः संभोगसंयोगस्तत्र जिन (KACRECOCIACANCIENCEOCRORECANC For Private And Persons Page #177 -------------------------------------------------------------------------- ________________ ShrimahiyeJain AradhanaKendra Acharyashnasagaran Gyaan SACROCCOLOROSCORROCCAS कृष्णं सौख्यमुख्यलक्ष्मीभोगयोगे गदाग्रजमिवेति । पुनः कथंभूतं ? विशदं निर्मलं कर्ममलरहितमिति । यद्वा विशत् प्रविशत् अं परमब्रह्म यस्मिन्नसौ विशदस्त, परमब्रह्ममयत्वात् । यथैकाक्षरनाममालायां-“अं भवेत् परमं ब्रह्मेति" पुनः कथंभूतं ! शदं शः शान्तिशोभा उपशमरूपा तं ददातीति शदः तं । यथैकाक्षरनाममालायां-'शः परोक्षे समाख्यातः शान्तिशोभावरेण्ययोः" इति । पुनः कथंभूतं ? सदं सं श्रेष्ठं तद्ददातीति सदः तं प्रधानवस्तुस्तोमदायकमिति । अत्र शसयोरैक्यं । यथैकाक्षरनाममाला-"सकारः कीर्तितः श्रेष्ठे” इति ॥ ३ ॥ तेजोनिशान्तं तरसा रसारसा-लीलं शिवागे जलदं लदं लदम् । शिवांगनाया ह्यपतिं पति पति, पाच भजेऽहं सकलं कलंकलम् ॥ ४॥ व्याख्या-तरता शीघ्रं पार्श्वमहं भजे । अन्यत्सर्वं प्राग्वत् । कथंभूतं पार्श्व ? तेजोनिशान्त तेजसो वर्चसोऽर्थाज्ज्ञानज्योतिषो निशान्तमिव यः स तं तेजोनिशान्तं तेजःस्थानं । पुनः कथंभूतं ? रसारसालीलं रसायां पृथिव्यां ये रसा| अर्थात् स्त्रीरतरसास्तेषामाली श्रेणिस्तां लुनातीति रसारसालीलस्तं रसावशारसराशिरहितमित्यर्थः । पुनः कथंभूतं ? शिवागे जलदं शिवं मङ्गलं तद्रूपोऽगो वृक्षस्तत्र जलद इव यः स तं शिवागे जलदं, मङ्गलतरुशिरःसिञ्चनजलदपटलं ।। पुनः कथंभूतं ? लदं लो दानं अर्थादत्र दानमभयदानं तं ददातीति लदस्तं अभयदानदायकमित्यर्थः । पुनः कथंभूतं ? लदं लो व्याजः कपटस्तं द्यति खण्डयतीति लदस्तं कपटकोटिखण्डनकरमिति । यथैकाक्षरनाममाला-"ल इन्द्रे लवणे For P l And Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीफलव ० ॥ ८२ ॥ www.kobatirth.org व्याजे लश्च दाने प्रकीर्तितः” इति । पुनः कथंभूतं पार्श्व ? शिवांगनायाः पतिं " हि इति निश्चितपादपूरणासूयासु" शिवं सिद्धिस्तद्रूपा याडंगना रमणी तस्याः शिवांगनायाः पतिं भर्तारं निर्वाणवरेण्यरमणीरमण साधारणमिति । पुनः कथंभूतं ? अपतिपतिं न पतिर्विद्यते येषां तेऽपतयो निःस्वामिनस्तेषामपतीनां पतिः स्वामी तमपतिपतिं अनाथनाथं, अत्र बिन्दुच्युतकं ॥ ४ ॥ हस्त्रियामोष्णकरं करंकरं, कल्पावदं सर्वविदं विदं विदम् । कैवल्यकारं सुकुलं कुलं कुलं, पार्श्वं भजेऽहं सकलं कलंकलम् ॥ ५ ॥ व्याख्या - पुनः कथंभूतं पार्श्व ? अंहस्त्रियामोष्णकरं अंहः पातकं तद्रूपा या त्रियामा निशा तत्र अर्थात्तस्याः | स्फेटने उष्णकर इव रविरिव यः सोऽहस्त्रियामोष्णकरस्तं पातकजातकदोषापहारसूर्यानुहारमित्यर्थः । पुनः कथंभूतं ? करकरं करः शुण्डादण्डस्तदनुकारौ करौ भुजायामलं यस्य स करकरस्तं करकरं प्रशस्त हस्तिहस्तहस्त द्वैतमित्यर्थः । अत्र बिन्दुच्युतकं । पुनः कथंभूतं ? कल्पावदं कल्पा शुभा गम्भीरसान्द्रभद्रविधायिनी तां वदतीति कल्पावदस्तं कल्पावदं “मा हत मा हत" इति वचनकथनात् कल्पावदः शुभवाणीवदक इति । पुनः कथंभूतं ? सर्वे वेत्ति जानातीति सर्ववित् तं सर्वविदं सकलप्रकटाप्रकटवस्तुनातज्ञातारं सर्वज्ञमित्यर्थः । पुनः कथंभूतं ? विदं विगतं दं कलत्रं स्त्रीपरीग्रहो यस्य यस्माद्वा विदस्तं विगतपरिग्रहपरिग्रहं । यथैकाक्षरनाममालायां - "दं कलत्रं बुधैः प्रोक्तं, छेदे दाने च दातरि” इति । For Private And Personal Use Only Acharya Shri Kailassagarsun Gyanmandr स्तोत्रम्. ॥ ८२ ॥ Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पुनः कथंभूतं ? विदं विर्गमनं अत्र अर्थाच्चतुर्गतिभ्रमणकरणलक्षणं तत् द्यति खण्डयतीति विदस्तं विदं दुर्गतिविच्छेदनच्छे कमित्यर्थः । पुनः कथंभूतं ? कैवल्यकारं कैवल्यं मोक्षं करोतीति कैवल्यकारः मोक्षासंख्य सौख्यदायकमिति । पुनः कथंभूतं ? सुकुलं सुष्ठु कुलं यस्य सुकुलस्तं । सुकुलोत्पन्नत्वात् । सुष्ठु कुलमस्माद्वा सुकुलस्तं । अत एव यो जनो जिनाधिपं नमति स नीचकुले नोत्पद्यते इत्याशयः । पुनः कथंभूतं (यं) ? कुलं कु कुत्सितं लुनात्यपहरतीति कुलस्तं असद्वस्तुखण्डनकारकं । पुनः कथंभूतं ? कुलं कौ पृथिव्यां ल इवेन्द्र इव यः स कुलस्तं जगन्नायकतया भूतले सुरेश्वरतुल्यं, समृद्धत्वात्तेजोरूपभराच्चेति । यथैकाक्षरनाममाला - "कुः पृथिव्यां समाख्यातः, कुशब्दः कुत्सितेऽपि च ” इति ५ चन्द्रेन्दुकीर्ति सुमनोमनोमनो- वाञ्छाप्रदं सविनयं नयनयम् । ज्ञानखदाने धनदं नदं नदं, पार्श्वं भजेऽहं सकलं कलंकलम् ॥ ६ ॥ व्याख्या - पुनः कथंभूतं ? चन्द्रेन्दुकीर्ति चन्द्रः कर्पूरः, इन्दुश्चन्द्रः, चन्द्रेन्दुवत् कपूरपूरचन्द्रवत् कीर्तिर्यशो यस्य स चन्द्रेन्दुकीर्तिस्तं । पुनः कथंभूतं ? सुमनोमनोमनोवाञ्छाप्रदं सुष्ठु मनो येषां ते सुमनसः सज्जनाः पण्डिता वा तेषां | यानि मनांसि मानसानि सुमनोमनांसि तेषां या मनोवाञ्छा मनोरथास्ताः प्रददातीति सुमनोमनोमनोवाञ्छाप्रदस्तं । पुनः कथंभूतं ? नयनयं नयं नयाध्वानं नयति प्रापयति यः स नयनयस्तं नयमार्गप्रापकमित्यर्थः । अत्र बिन्दुच्युतिरपि । पुनः कथंभूतं ? ज्ञानस्वदाने धनदं ज्ञानं सर्वज्ञत्वं तद्रपं स्वं द्रव्यं तस्य दानं वितरणं ज्ञानस्वदानं तस्मिन् ज्ञानधनदाने धनदं श्रीदसदृशं । पुनः कथंभूतं ? नदं नो ज्ञानं तं ददातीति नदस्तं नदं । यथैकाक्षरनाममाला - " नकारः For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #180 -------------------------------------------------------------------------- ________________ ShrimahiyeJain AradhanaKendra Achana Shalagarsun Gyaman श्रीफलव० स्तोत्रम् कीर्तितो ज्ञाने, निषेधेऽपि प्रकीर्तितः” इति । पुनः कथंभूतं ? नदं नो बुद्धिरर्थात् सद्बुद्धिस्तं ददातीति नदस्तं नरें। यथैकाक्षरनाममाला-"नो बुद्धौ ज्ञानबन्धयोः” इति । एवंविधं पार्श्वमहं सद्विनय प्रवरविनयं यथा स्यात्तथा भजे इत्यादि प्राग्वत् ॥६॥ एवं पार्श्वजिनेश्वरः सुयमकैर्भक्त्या प्रशस्तःस्तुतः,श्रीमच्छीफलवर्द्धिराद सुमनसामीशैःसतां वन्दितः। चारित्रोदयपादपास्तिरसिकेन प्रातु सौख्यं मया.सद्धामात्मभवो हि विश्वशिवकन्दःसूरचन्द्रर्षिणा॥७॥ व्याख्या-पाश्चेजिनेश्वरः सतां सजनानां सौख्यं प्रातु ददातु । कथंभूतः पार्श्वजिनेश्वरः एवममुना प्रकारेण| मया सू(रि)चन्द्रर्षिणा स्तुत ईडितः । कया ? भक्त्या। कैः स्तुतः ? सुयमकैः प्रधानयमकैः । पुनः कथंभूतः ? प्रशस्तः प्रधानतमः । पुनः कथंभूतः ? श्रीमच्छ्रीफलवर्द्धिराट् श्रीविद्यते यस्यां सा श्रीमती, श्रीमती चासौ श्रीफलवर्धिश्च श्रीम|च्छ्रीफलवर्द्धिस्तस्यां राजते इति श्रीमच्छ्रीफलवर्द्धिराट् । पुनः कथंभूतः सुमनसामीशैः देवानामधिपैः सुरेश्वरैर्वन्दितः प्रणतः। पुनः कथंभूतः ? सद्वामात्मभवः सती प्रधाना या वामा तस्या आत्मा शरीरं तस्मिन् भवतीति तस्माद्भव उत्पत्तिर्यस्य स वा सद्बामात्मभवः वामाङ्गजात इत्यर्थः । पुनः कथंभूतः ? विश्वशिवकन्दः विश्वानि समस्तानि यानि |शिवानि तेषां कन्द इव यः स विश्वशिवकन्दः समस्तशस्तमूलं इत्यर्थः । कथंभूतेन मया ? चारित्रोदयपादुपास्तिरसिकेन चारित्रोदयानां या पादुपास्तिः क्रमतामरससेवा तत्र रसो विद्यते यस्य स तेन । अत एव वाचनाचार्यश्रीचारित्रोदयपादपद्मसेवाकरणतत्परेणेति मया ॥७॥ ॥ इतिश्रीफलवर्द्धिपार्श्वनाथस्तवः ॥ RCRACRORRESS For P l And Use Only Page #181 -------------------------------------------------------------------------- ________________ ShrimahiyeJain AradhanaKendra Acharyashnasagaran Gyaan । अथ पार्श्वनाथस्तवः (वरसंवरसं)। (सावरिः ) प्रवरसंवरसंवरसं वरसं-भवदं भवदं भवदंभवदम। सममासममासममासममागमभंगमभंगमभंगमभम्॥२॥ ___ अवचूरिः-वरा प्रधाना संवरस्य देहस्य संवरस्य च वैराग्यस्य सा लक्ष्मीर्यस्य स तथा तं । पुनः किंभूतं जिनं । वरसंभवदं वाञ्छितसमुत्पत्तिदायकं । पुनः भवदं भवं संसारं द्यति खण्डयतीति तं । पुनः भवर्दभवदं भवस्य जन्मनो यो दंभस्तं वदति निवेदयतीति तं । पुनः सममासं समेषु सज्जनेषु आनन्दकत्वात् मासं चन्द्रमसं, यद्वा समाः सदृशा मासा दिनानि वा यस्य स तथा तं । पुनः अमानां रोगाणामासः क्षेपो यत्र स तथा तं । पुनः अमं ज्ञानं तेन असमं असदृशं पुनः आगमे भंगा यस्य स तं । पुनः अभंगं नित्यं । पुनः अः कृष्णस्तद्वत् भा कान्तिर्यस्य स तं अभं । पुनः गम्यन्ते लाइति गमा नयविशेषास्तैर्भासत इति गमभस्तं ॥१॥ दरमंदरमं दरमंदरमं, गतरंगतरंगतरंगतरम् ।गरसंगरसंगरसंगरसंन वरं नवरं नवरं नवरम् ॥२॥ StekRSSROS C--15 For Private And Person Use Only Page #182 -------------------------------------------------------------------------- ________________ ShrimahiyeJain AradhanaKendra Achana Shalagarsun Gyaman श्रीपार्श्व० स्तव अव०-पुनः किंविशिष्टं जिनं पाच ! दर एव मन्दरो मेरुस्तं मिनाति मनातीति तथा तं । पुनः दरः ईषन्मन्देषु मूर्खेष्वपि दयावत्त्वात् अर्थात् प्रकटिता रमा लक्ष्मीर्येन स तं । पुनःगता रंगतरंगाः सांसारिकहर्षकल्लोला यस्य यस्माद्वा | |सः, अतिशयेन गतरंगतरंगः गतरंगतरंगतरस्तं। पुनःगतं शोभनगमनं तेन राजते इति गतरस्तं डप्रत्ययः। पुनःगरो विषं संगरस्य संग्रामस्य संगरः प्रतिज्ञा तयोः संगे रसो यस्य तथा तादृशं न कदापि।पुनःवरं प्रधान नवरं केवलं । नवनं नवः स्तुतिस्तेन राजते इति नवरस्तं । पुनः नवो नवीनो रः शब्दो रा दानं वा यस्य तथा तं, "रा दाने" इति वचनात् ॥२॥ रमुदारमुदारमुदारमुदा-समिनं समिनं समिनं समिनं । विदि तं विदितं विदितं विदितं,नमतेनमतेन मतेन मतेः॥३॥ अव-भो भव्याः उदारमुदाऽद्भुतहर्षेण तं ईदृशं रं पुरुषं वीतरागं नमत यूयं । कीदृशं ? उदारं उद्गतं अरीणां समूह आरं यस्मात् स तं उदारं । पुनः कीदृशं ? उदारं उत्कृष्ट, यद्वा उद्गता आरा शस्त्री यस्मात्स उदारस्तं । पुनः० असमं असदृशं अर्थविज्ञानादि वस्तु विद्यते यत्र सः असमीतं असमिनं । पुनः समिनं उपशमवन्तं, शसयोरैक्यं । पुनः समिनं समाः सजनाः सेवकत्वाद्विद्यन्ते यस्य स समी तं । पुनः० सम्यक् इनं स्वामिनं समिनं । पुनः इनः सूर्यः |तद्वत् , मतेन प्रकाशकत्वात् इष्टेन, मतेन शासनेन कृत्वा, विदि पण्डितलोके विदितं ख्यातं । पुनः विद् ज्ञानं तेन इतं प्राप्तं । पुनः विगतं दितं खण्डितं ज्ञानदर्शनादिवस्तु यस्मात्स तं । एतावता सर्वमपि शोभनं वस्तु पूर्ण लभ्यत ४ इति । मतेः सकाशात् ॥३॥ For P ale And P Use Only Page #183 -------------------------------------------------------------------------- ________________ www.kobatrth.org यतनायत नायतनायत ना-नय मानयमानयमानय माः। क्षणलक्षण लक्षणलक्षणल-क्ष रदक्षरदक्षरदक्षरद॥४॥ अव०-यतनया जीवकृपया आयत विस्तीर्ण । आयतनानि च, आयश्च, ता लक्ष्मीश्च, ता विद्यन्ते यत्र स तथा | तस्य संबोधनं । ईदृशो नेति निषेधः । हे नानय! अन्यायरहित । मानश्च, यमा नियमाश्च, तान् मानयमान् । अयं च |भाग्यं च । माः लक्ष्मीश्च । आनय । क्षणला उत्सवला क्षणा वेला यस्य स तस्य संबोधनं । लक्षणानि व्याकरणादिशास्वाणि, लक्षणानि च शरीरचिह्नानि तेषां लक्षा विद्यन्ते यत्र स तथा तस्य संबोधनं । रदेभ्यः क्षरन्ति यानि अक्षराणि | तेषु दक्षरेषु चतुरेषु नरेषु दा दानं यस्य स तस्य संबोधनम् ॥४॥ प्रमदाप्रमदाप्रमदाप्रमदा-नकरानकरानकरानकरा ()। नवमानवमानव मानवमा, नसदान सदान सदान सदा ॥५॥ अव०-प्रगतो मदो यस्मात्स प्रमदस्तत्संबुद्धौ । न विद्यते प्रमदासु स्त्रीषु प्रमदो हर्षो यस्य स तत्संबुद्धौ । अप्रमेषु बुद्धिरहितेषु नरेष्वपि दानं करोति तस्य संबुद्धौ न अकरः कान्तिरहितः अनकरः तत्संबुद्धौ । अकं दुःखं राति ददा| तीति अकरः, न अकरः अनकरः, तत्संबुद्धौ । अनकः निष्पापः राद्रव्यं यस्य सः अनकराः तत्संबुद्धौ । नवमान् नवल १ उत्सवदायिनी इत्यर्थः For Pale And Pen Use Only Page #184 -------------------------------------------------------------------------- ________________ श्रीपार्श्व स्तवः क्ष्मीकान्, तदनु अवमान् अधमांश्च । अव रक्ष । हे मानवमाः मानवेषु मनुष्येषु माश्चन्द्र इव तस्यामन्त्रणं । हे न सदान सखण्डन । हे सदान दानगुणसहित। हे सदान सत् प्रधानं आनं निःश्वासो यस्य स तथा तस्यामन्त्रणं । सदा नित्यम्॥५॥ तरसा तरसाऽतरसात रसा-दयनोदय नोऽदय नोदय नो। कदम कदमंकदमंकदम, विभवाविभवाविभवाविभ वा ॥६॥ अव०-तरसा वेगेन । तरसा बलेन । अतरं दुस्तरं सातं सुखं यस्य सः अतरसातः तत्संबुद्धी। रसात, नः अस्माकंद कदम कुत्सितरोग, नोदय दूरीकुरु । हे अयनोदय ! अयनं मार्गस्तस्य उदयो यस्मात् स तत्संबुद्धौ । पुनः हे अदय नोन विद्यते दया यस्य तादृशो न, सदयेत्यर्थः। किंभूतं कदमं? कं सुखं द्यति खण्डयति यत्तत् कदं । पुनःकिंभूतं ? अंके उत्सङ्गे समीपे दमनं दमो यस्य तत् । पुनः अङ्क कलंक ददाति यत्तत् अंकदं । हे विभो, आ सामस्त्येन, विभव वि, गतसंसार । हे अविभव निद्रव्य । वा पूरणे। अविभ विगता भा कान्तिर्यस्य सः, न विभः अविभः तस्य संबोधनम् ॥६॥ इति पार्श्वजिनेश्वर ते स्तवनं, रचितं खचितं यमकैः सुघनम् । परिरञ्जितदक्षनरप्रकर, कुरुतां शिवसुन्दरसौख्यभरम् ॥७॥ अव०-सुगमम् ॥ ७॥ ॥ इति यमकबद्धश्रीपार्श्वनाथस्तवः ॥ १ दानं खंडं तेन सह वर्तमानः सदानः अर्थात् ज्ञानादिखंडवान् , तादृशो न, संपूर्णज्ञानादियुक्त इत्यर्थः. ॥८५॥ For And Personalise Page #185 -------------------------------------------------------------------------- ________________ SASAYA ॥ अथ श्रीपार्श्वलघुस्तवः॥ (सावरिः) लक्ष्मीनिदानं गुरुकर्मदानं, सद्धर्मदानं जगते ददानम् । यक्षेशपार्धाङ्कितपादपावं, नुवामि पार्श्व भवभेदपार्शम् ॥ १॥ अवचूरिः-अहं पार्श्व नुवामि स्तौमि । कीदृशं पार्च ? लक्ष्मीर्मुक्तिरूपा तस्य निदानं कारणं । पुनः कीदृशं ? गुरूणि महान्ति कर्माणि अष्टसंख्यानि तेषां दानं छेदनं अस्ति यस्य स तं । पुनः कीदृशं ? जगते त्रैलोक्याय सत् समीचीनं धर्मदानं ददानं प्रयच्छन्तं । पुनः कीदृशं ? यक्षेशश्चासौ पार्श्वश्च यक्षेशपार्श्वस्तेनाङ्कितं चिह्नितं पादपार्श्व चरणाभ्याशभागो यस्य तं । पुनः०भवस्य संसारस्य भेदो भेदनं तत्र पार्श्वमिव पार्श्व पशुसमूहतुल्यमित्यर्थः । नुवा मीति तौदादिकात् “णु स्तवे" इत्यस्मालट् ॥१॥ BACHESTROERA%%% A ASSASALARIS sha For And Persone n Page #186 -------------------------------------------------------------------------- ________________ AcharpanMalamagranemand श्रीपार्श्व सघुस्तवः ॥८६॥ SUSCANSACANSAACADSAN स्मेरातसीसूनसमप्रभा वा-समप्रभावा भवदीयमूर्तिः। विभाति वामाप्रभव ! त्रिलोके-ऽभव त्रिलोकेनसमय॑पाद॥२॥ अव हे वामाप्रभव! वामायाः प्रभव उत्पत्तिर्यस्य तदामन्त्रणं । पुनः हे अभव! न विद्यते भवः संसारापत्तिर्यस्य तदामन्त्रणं हे मुक्ता(ना)दिविभाव । पुनर्हे त्रिलोकेनसम→पाद! तृतीयो लोकस्त्रिलोकः,पूरणप्रत्ययोऽत्र वृत्तौ गतार्थत्वान्न युज्यते । त्रिलोकस्य लोकत्रयापेक्षया स्वर्गस्य इनः स्वामी इन्द्रः तेन तस्य वा समच्यों पादौ यस्य तदामन्त्रणं। हे पार्श्वदेव! भवदीयमूर्तिः कीं। त्रिलोके विभाति शोभते इत्यन्वयः। त्रिसंख्यो लोकः "शाकपार्थिवादिः" त्रयाणां लोकानां समाहार इति द्विगौ तु ईबभावो दुर्वारः स्यात् । कीदृशी भवदीयमूर्तिः स्मेराणि विकसितानि यानि अतसीसूनानि उमापुष्पाणि तैः समा तुल्या प्रभा कान्तिर्यस्याः सा विनीलवर्णत्वादित्यर्थः । अतसीशब्देन लोकभाषया “अलसी" इत्युच्यते । पुनः कीदृशी? असम उत्कृष्टः प्रभावो यस्याः सा, यत्स्मरणेन स्वर्गादिप्राप्ते(प्ति)रिति भावः। असमेति वाशब्दात् परोऽकारश्लेषो बोध्यः । वाशब्दो निश्चये पादपूरणे वा, निपातानामनेकार्थत्वात् ॥२॥ तवेश पादाम्बुजमादरेण, हृद्यादधाना जनता दरेण। मुक्ता भवेदेकपदेऽपराया, निवेशवन सौख्यपरंपरायाः॥३॥ १ पात्रादिवजितोऽदन्तोत्तरपदेति न काऽपि शङ्कापकाविलता तथा, व्यवयवो वा लोकत्रिलोकः. For And Personalise Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org अव०—हे ईश ! हे नाथ ! । हे सौख्यपरंपरायाः सुखसन्ततेः निर्वेशवन् निर्वेश उपभोगोऽस्यास्तीति तद्वन् । कीदृश्यासौख्यपरंपरायाः ? अपराया न विद्यते परा प्रकृष्टा यस्याः सा तस्या महत्या इत्यर्थः । हे पार्श्वदेव । जनता जनस मूहः । तव पादाम्बुजं आदरेण हृदि चित्ते आदधाना बिभ्राणा सती । दरेण भवाब्धिभ्रमणजनितभयेन । एकपदे सहसा मुक्ता भवेत् विरहिता स्यादित्यन्वयः । एतेन भगवच्चरणारविन्दयोर्जगति प्राशस्त्यं प्रपूजनीयत्वं चोक्तं । एकपदे इत्यव्ययं अकस्मादर्थे ॥ ३ ॥ निःशेषभूवर्षितदानवारि, यन्मानसे त्वं प्रियसे सदैव । स एव गव्युत्तमदानवारि - प्रोच्चारितोद्दामयशाः सदैवः ॥ ४ ॥ अव० – संबोधनमध्याहार्य । हे पार्श्वदेव । यस्य पुरुषस्य मानसे त्वं सदैव निरन्तरं प्रियसे तिष्ठसि स एव पुमान् गवि पृथिव्यां सदैवो भाग्यवान् । अहमेवं तर्कयामीति शेषः । सह देवेन भाग्येन वर्तत इति सदैवः । कीदृशस्त्वं ? निःशेषभुवि समग्रभूमौ वर्षितं दानमेव वारि जलं येन सः, येन व्रतग्रहावसरेऽखिला भूमिरभीष्टदानप्रदानेन संतोषितेत्यर्थः । कीदृशः स पुमान् ? उत्तमा ये दानवारयो देवास्तैः प्रोच्चारितं प्रकटीकृतं उद्दाममुत्कटं यशो यस्य सः । प्रियसे इति "धृङ् अवस्थाने” अस्मात्तौदादिकात् कर्तरि लट् ॥ ४ ॥ देवाधिदेवाधिहरखमेव, सुज्ञान सुज्ञानभिबुद्धरूपः । सारंगसारांग वितीर्णभूयः - कल्याण कल्याणकृदङ्गभाजाम् ॥ ५ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीपार्श्व ॥ ८७ ॥ www.khatirth.org अव० - अङ्गेति संबोधने हे देवाधिदेव ! त्वं अङ्गभाजां प्राणिनां । आधिहरः आधिं मनसः पीडां हरतीति आधिहरः । असीति शेषः । पुनः हे सुज्ञान ! सुष्ठु शोभनं ज्ञानं यस्य तत्संबुद्धौ । त्वं सुज्ञानभिवुद्धरूपोऽसि सुज्ञैर्विशेषज्ञैरपि अनभिबुद्धमज्ञातं रूपं स्वरूपं यस्य सः । पुनः हे साराङ्गसार ! सारं ज्ञानं विद्यते येषु तानि साराणि " मत्वर्थे अः " तानि अङ्गानि येषां ते साराङ्गास्तेषु सारः प्रवरः तत्संबुद्धौ यद्वा साराणि श्रेष्ठानि अङ्गानि येषामिति समासः । पुनः हे वितीर्णभूयः कल्याण ! वितीर्णे दत्तं भूयः प्रचुरं कल्याणं स्वर्णादिद्रव्यं येन स याचकेभ्य इति शेषः, तत्संबुद्धौ । त्वमेवाङ्गभाजां कल्याणकृत् शिवंकरोऽसि । एतेन भगवतः सर्वोत्कृष्टत्वं सूचितम् ॥ ५ ॥ यैरर्च्यसे त्वं वरवैद्यराज!, मनोऽभिरामैः सुमनोभिरामैः । कर्माभिधैरुज्झितभूघनास्ते, विसारिलोकेश ! विसारिलोके ॥ ६ ॥ अव० - हे वरवैद्यराज रागद्वेषाद्यन्तरोपतापक्षयंकरत्वादित्युक्तिः। पुनर्हे विसारिलोकेश ! विशिष्टः सारो बलं अस्त्य - स्येति विसारी, 'अस्त्यर्थे इन्, ' लोकस्येशः लोकेशः, विसारी चासौ लोकेशश्च विसारिलोकेशस्तत्संबुद्धौ । हे पार्श्वदेव सुमनोभिः शोभनमानसैः, अत एव मनोऽभिरामैः सर्वजनमनोवल भैरित्यर्थः । एवंभूतैर्यैः प्राणिभिस्त्वमर्च्यसे । ते प्राणिनः । अस्मिन् विसारिणि विस्तारवति लोके संसारे । कर्माभिधैः आमैः कर्मरूपै रोगैः । उज्झितभूघनाः त्यक्तदेहा भवन्तीति शेषः, कर्म अभिधा नामधेयं येषां ते तैः । अर्च्यसे इति कर्मणि लट् ॥ ६ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir लघुस्तवः ॥ ८७ ॥ Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org इत्थं ते जिनपुङ्गवस्य भगवन् प्रोद्दामधामान्वितं पादानं परभागभृत्रिभुवनस्तुत्यं स्तुवन्तोऽनिशम् । दक्षं कर्मविपक्षपक्षदलने भव्या भवन्तु क्षमाः, कल्याणाश्रय मुक्तिमातुमखिलं तीर्त्वा भवाम्भोनिधिम् ॥७॥ अव० - हे भगवन् । पुनः हे कल्याणाश्रय ! हे पार्श्वदेव ! भव्या मुक्तिमपवर्ग आप्तुं प्राप्तुं क्षमाः समर्था भवन्तु । किं कृत्वा ? अखिलं भवाम्भोनिधिं तीर्त्वा । भव्याः किं कुर्वन्तः ? इत्थममुना प्रकारेण ते तव जिनपुङ्गवस्य जिनेन्द्रस्य पादाब्जं चरणारविन्दं अनिशं निरन्तरं स्तुवन्तः । कीदृशं पादाब्जं ? प्रोद्दामधामान्वितं प्रकृष्टतेजोयुक्तं । पुनः कीदृशं ? परभागभृत् गुणोत्कर्षधारकं । पुनः ० त्रिभुवनस्य स्तुत्यं स्तवनाहै । पुनः दुष्कर्मशत्रुवर्गविनाशने दक्षं चतुरम् ॥ ७ ॥ ॥ इति श्रीपार्श्वलघुस्तवावचूरिः ॥ For Private And Personal Use Only Acharya Shri Kailasagarsun Gyanmandir Page #190 -------------------------------------------------------------------------- ________________ श्रीशङ्खश्व ॥८८॥ ॥ अथ श्रीशङ्केश्वरस्तवः॥ (सावचूरि) यस्य ज्ञानदयासिन्धो-दर्शनं श्रेयसे ध्रुवम् । स श्रीमान पार्श्वतीर्थेशो, निषेव्यः सततं सताम् ॥१॥ टीका-ज्ञानस्य दयायाश्च सिन्धोः समुद्रस्य । (यस्य) पार्श्वदेवस्य । दर्शनं धवं निश्चितं श्रेयसे भवति प्राणिनामिति शेषः । स श्रीमान् पार्श्वश्चासौ तीर्थेशश्च पार्श्वतीर्थेशः । सतां प्राणिनां सतत निरन्तरं निषेव्यः सेवनीयोऽस्ति ।। “कृत्यानाम् (कृत्यस्य वा २-२-८८)" इत्यनेन कर्तरि षष्ठी ॥१॥ MI वामासूनोर्यशापुञ्जे-ग्गाधस्यानघा गुणाः। स्मर्यन्ते येन स स्मार्यों, भवेत्याचीनबर्हिषाम ॥२॥ टीका-यशःपुञ्जः कीर्तिसमूहै: अगाधस्यानन्तस्य वामासूनोः श्रीपार्श्वस्य अनघा निर्मला गुणाः येन प्राणिना स्मर्यदन्ते । स प्राणी प्राचीनबहिषां चतुःषष्टिशक्राणामपि स्मार्यो ध्येयो भवेत् ॥ २॥ विहाय विषयासक्तान, सांसारिकसुरासुरान् । सेव्यतामक्षयो धीराः, पार्श्वदेवोऽपरप्रभुः ॥३॥ ॥८ ॥ FG P And Person Lise Page #191 -------------------------------------------------------------------------- ________________ टीका–पञ्चेन्द्रियाणां विषयेषु आसक्तान्मग्नान् । संसारे भवा सांसारिकाः, ते च ते सुरासुराश्च तान् अप्राप्तपञ्चमगतिकानित्यर्थः । विहाय त्यक्त्वा । भो धीरा भो भव्या!। अक्षयः न विद्यते क्षयो यस्य सः । अत एव अपर:-न विद्यते परः प्रकृष्टो यस्मात्सः । पार्श्वदेवः प्रभुः सेव्यताम् ॥ ३॥ | जिताः सर्वार्थदानेन, येन कल्पद्रुमा अपि । भवेदभ्यर्चितो लोके, स श्रिये चामृताय च ॥४॥ टीका-येन भगवता भविकेभ्यः सर्वार्थदानेन कल्पद्रुमा अपि जिताः पश्चात्कृताः। सर्वेपामर्थानामिष्टानां दानं तेन हेतुना । इहत्यसुखहेतुत्वात् कल्पवृक्षा इष्टार्थदाः, अयं चेह लोके परत्र च सौख्यहेतुरस्ति, अतः सर्वार्थदायकः। दातेन एते जिता एवेति भावः । स पार्श्वः अभ्यर्चितः सन् लोके श्रिये इह भवे लक्ष्म्यै कीत्यै च भवेत् । अमृताय च परभवे मुक्तये भवेत् ॥ ४॥ संस्तुतो मधुरश्लोकै-जैनलाभप्रदायकः। कल्याणकारको भूया-च्छीमान् शं(मच्छ) खेश्वरप्रभुः॥५॥ टीका-मधुरश्लोकैमनोज्ञयशोभिः संस्तुतः परिचितः प्रसिद्ध इतियावत् । तथा मधुरश्लोकैर्मनोज्ञपद्यैः संस्तुतः पुनः। जैनलाभप्रदायकः जैनानां जिनधर्मिणां जैनेभ्यो(वा)बोधलाभः तं प्रददातीति जैनलाभप्रदायकः । श्रीमान् शङ्खश्वरप्रभुः कल्याणकारको भूयात् । देहिनामिति शेषः॥५॥ ॥ इति श्रीशङ्केश्वरप्रभोः स्तवः सावचूरिः॥ For And Peso Use Only Page #192 -------------------------------------------------------------------------- ________________ Achayathalagaun Gyarmat विहरमाण ॥८९॥ ARARAUNAS ॥ विहरमाणविंशतिजिनस्तवः॥ (सावचूरिः) श्रीवीतरागाय नमः॥ सीमंधराधीश महाविदेह-क्षोणीवतंसः सुमहा विदेह । भवान् भवत्ताविष वै नतेऽय-श्रीदोऽस्तु मे रुग्विषवैनतेय ॥१॥ अवचूरिः-हे श्रीसीमन्धरजिन! भवान् मे मम । अयश्रीदो भाग्यलक्ष्मीप्रदोऽस्तु भवतु। भवान् कथंभूतः ? महा| विदेहभूमिमुकुटः। पुनः किंविशिष्टः ? सुमहाः शोभनं महस्तेजो यस्य सः। हे विदेह विशिष्टो देहः शरीरं यस्य स तस्य संबोधनं । हे भवताविष! भवन् जायमानस्ताविषः स्वर्गो यस्मात्स तस्यामन्त्रणं । वै निश्चितं । कस्मिन् ? नते जने । रुग् रोगः स एव विष तस्मिन् वैनतेयः गरुडः॥१॥ ॥८९॥ For Private And Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org युगन्धर त्वं परमां प्रदेहि काम्यां मम ब्रह्मरमां प्रदेहि । दुरन्तदुष्कर्म भवाधिकार - स्करावलीभो विभवाधिकार ॥ २ ॥ अव०-हे युगन्धर ! त्वं परमां प्रकृष्टां ब्रह्मरमां मोक्षलक्ष्मी मम प्रदेहि वितर । ब्रहारमां कथंभूतां १ प्रकर्षेण देहिभिर्जन्तुभिः काम्यां स्पृहणीयां । त्वं कथंभूतः ? दुरन्तानि च तानि कर्माणि च तेभ्यो भवा उत्पन्ना याऽऽधिर्मानसी पीडा सैव कारस्करावली वृक्षावली तस्यामिभो गजः समूलमुन्मूलनकारित्वात् । विगता भवस्य संसारस्याधिकारा व्यापारा यस्मात्स तस्य संबोधनम् ॥ २ ॥ श्रीबाहुने तस्तनुतां भवस्य, दुष्कर्मबन्धात्तनुतां भवस्य । भवान्नतस्यासुमतोऽसमान गुणावले सत्सुमतोऽसमान ॥ ३ ॥ अव० - श्रीबाहुनेतः भवान् । नतस्य असुमतः प्राणिनः । दुष्कर्मबन्धात् भवस्य जातस्य । भवस्य संसारस्य । तनुतां तुच्छतां । तनुतां कुरुतामिति संबन्धः । त्वं कथंभूतः १ सतां सुष्ठु अतिशयेन मतोऽभीष्टः । सह मानेनाहङ्कारेण वर्तते यः स समानः, न समानोऽसमानस्तस्य संबोधनम् ( असमानाऽसाधारणा गुणावली यस्य तस्य संबुद्धौ इति ) ॥ ३ ॥ सुबाहुतीर्थेश नवारिदाव-नीरर्द्धिवलीवनवारिदाव । भवदपाने पततो मम त्वं नुदन्नतालीकृततो ममत्वम् ॥ ४ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #194 -------------------------------------------------------------------------- ________________ विहरमाण स्तवः ॥१०॥ अव०-हे सुबाहुजिनेश त्वं ! भवोदपाने संसारकूपे पततो मम अव रक्ष । हे नवारिदावनीर!नवाः प्रत्यग्रा येऽरयो रागादिरिपवस्त एव संतापकारित्वाद्दावो दावानलस्तस्मिन्नीर उपशमविधायकत्वात् । हे समृद्धिवल्लीवनपल्लवनमेघ । त्वं किं कुर्वन् ? नुदन् क्षिपन् । किं ? ममत्वं ममी (म) कारभावं । त्वं कथंभूतः? नतालेः कृता ता लक्ष्मीर्येन सः ॥४॥ हे पोत! संसारमहोदधाव-भितो हि ते सारमहो दधाव । देयाः शिवं वः (नः) स सुजात रूप-स्मराङ्गकान्यस्तसुजातरूप ॥५॥ अव०-हे श्रीसुजातजिन ! स त्वं वो युष्माकं (नोऽस्माकं) शिवं मोक्षं देयाः । यस्य ते तव सारमहः प्रधानतेजः हि निश्चितं अभितः समन्ततो दधाव प्रससारेति संटंकः । हे रूपस्मर! अङ्गकान्त्याऽस्तं सुष्टु शोभनं जातरूपं सुवर्ण येन स तस्यामन्त्रणम् ॥५॥ दुःखं जिनेशापनयख कान्त-युसत्कृतोद्यदिनय खकान्त । स्वयंप्रभ त्वं विनमजनानां, कृतक्षमाजीवनमजनानाम् ।। ६॥ अव०-हे स्वयंप्रभ! त्वं विनमज्जनानां दुःखमपनयस्व निराकुरु । कान्ताः प्रधाना ये द्युसदो देवास्तैः कृतो विहित | हा उद्यदिनयो यस्य स तस्य संबोधनं । हे स्वकान्त ! न विद्यते कान्ता यस्य सोऽकान्तः, सुष्टु अतिशयेन मनोवाकायैः अकान्तः । कथंभूतानां विनमज्जनानां ? क्षमा क्षान्तिः सैव शीतलत्वाज्जीवनं जलं तत्र कृतं मज्जनं स्नानं यस्तेषाम् ॥६॥ NANCIOUSTEM ॥९ ॥ * For Prve And Person Use Only Page #195 -------------------------------------------------------------------------- ________________ ShriMahiyeJain AradhanaKendra AAAA ART-५ नमोऽस्तु ते श्रीऋषभाननाय-प्रदाय शश्वदृषभाननाय । सुरासुरेन्द्रैमहिताय कामं, विनिम्नते विश्वहिताय कामम्॥७॥ अव०-हे श्रीऋषभानन! ते तुभ्यं नमोऽस्तु ते कथंभूताय ? वृषभाननाय “वृषो गव्याखुधर्मयोः श्रेष्ठे स्यात्" इत्याद्यनेकार्थवचनात् वृषा श्रेष्ठा मा कान्तिर्यस्य तत् वृषभं, वृषभमाननं मुखं यस्य स तस्मै । ते किं कुर्वते ? विनिनते हिंसते । के ? कामं मारं । काममत्यर्थम् ॥७॥ अनन्तवीर्यो वरराजितोय-वर्षे घनः संवरराजितो यः।। तनोतु संसृत्युदयासमुद्रः, श्रेयो जिनो वः स दयासमुद्रः॥८॥ अव०–स जिनो वो युष्माकं श्रेयः कल्याणं तनोतु । योऽनन्तवीर्यनामाऽर्हन् वरा वाञ्छितार्थलाभास्तेषां राजिः श्रेणिः सैव तोयं नीरं तस्य वर्षे-वर्षणे घनो मेघसदृशोऽस्ति । संवर आश्रवद्वारनिरोधरूपस्तेन राजितः शोभितः। पुनः कथंभूतः? संसृतिः संसारस्तस्या उदयमस्यन्ति क्षिपन्तीति संसृत्युदयासा अर्था द्रव्या (जीवा) स्तेषां मुदं हर्ष राति ददाति यः स संसृत्युदयासमुद्रः । दया कृपा तस्याः सागरः॥ ८॥ सूरप्रभाधीश्वर मा मुदारा-नतं ददच्छेवरमामुदाराम् ।। रक्षाक्षयज्ञानतमोहरागः-सारङ्गसिंहो गतमोहरागः ॥९॥ EASIEAA5CACA-NE प्र.१६ For Private And Pen Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra विहरमाण ॥ ९१ ॥ www.khatirth.org अव० - हे सूरप्रभाधीश्वर ! त्वं मुदा हर्षेण नतं मा मां आरात् अरीणां समूहात् रक्ष । त्वं किं कुर्वन् ? ददत् । का ? शैवरमां सिद्धिश्रियं । उदारां महतीं । अक्षयज्ञानेन तमोऽज्ञानं हरतीति स तस्य संबोधनं । यद्वा हे अक्षयज्ञान ! तमोहरेति (च) पृथक् संबोधनद्वयं । त्वं कथंभूतः ? आगोऽपराधः स एव सारङ्गो मृगस्तस्मिन सिंहः, नाशकारित्वात् । गतौ मोहरागौ यस्मात्सः ॥ ९ ॥ विशाल ! तायिन् सनय स्वराम - भेदिन् प्रबोधं जनयख राम । स्थैर्यास्त भूभृदर मे रुजन्तु - हितस्तमोजा हर मे रुजं तु ॥ १० ॥ अव० - हे श्रीविशाल ! जिन । हे तायिन् रक्षक । सह नयैर्वर्तते यः स सनयस्तस्यामन्त्रणं । स्वरेण कृत्वाऽमान् रोगान् भिनत्तीति स तस्यामन्त्रणं । प्रकृष्टं बोधं ज्ञानं जनयस्व कुरुष्व । तथा हे राम प्रधान । त्वं कथंभूतः ? स्थैर्ये - णास्तः पराभूतो भूभृद्वरो मेरुर्येन, जन्तूनां वत्सलो जन्तुहितः, ततः स्थैर्यास्तभूभृद्वरमेरुश्चासौ जन्तुहितश्चेति विशेषणसमासः ( कर्मधारयः ) । तु पुनर्मे मम तमोजां कर्मभवां रुजं रोगं हर ॥ १० ॥ आज्ञां वरां मूर्ध्नि वम धाम-नीराग यत्ते नवहेमधामन् । मानदिपे वज्रधराङ्गजारे --नव श्रिताच्चित्तधरां गजारे ॥ ११ ॥ अव०- ( हे वज्रधर ! प्रभो ) यस्मात्ते तवाज्ञां मूर्ध्नि वयं वहेम धरामः । यत्तदोर्नित्याभिसंबन्धात्तस्मादिति गृह्यते । For Private And Personal Use Only Acharya Shri Kailassagarsun Gyanmandir स्तवः ॥ ९१ ॥ Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org ततः कारणान्नोऽस्मान् । अङ्गजारेः कामशत्रोः अब रक्षेति संबन्धः । हे धामनीराग ! गृहनिरीह । नवं सद्यस्कं यद्धेम सुवर्णं तद्वत् धाम कान्तिर्यस्य तस्यामन्त्रणं । हे गजारे सिंह । कस्मिन् ? मानद्विपेऽहङ्कारकरिणि । अङ्गजारेः किंविशिष्टात् ? श्रितात् । कां ? चित्तधरां स्वान्तभूमिम् ॥ ११ ॥ भव्यास्तलोभाशममानमार, चन्द्राननार्हन्तममानमार । श्रये जिनाधीश ! सुधामनोज्ञ - वाचं भवन्तं वसुधामनोज्ञ ॥ १२ ॥ अव० - हे चन्द्रानन ! भवन्तमहं श्रये सेवे । भव्यानामस्ता लोभक्रोधाहङ्कारकामा येन स तस्य संबोधनं । न विद्यते मानं प्रमाणं यस्याः साऽमाना, सा चासौ मा च लक्ष्मीस्तां राति ददातीति स तस्यामन्त्रणम् ॥ १२ ॥ दूरीचरीकर्ति तमःसमूह, यद्वाक्चयो वर्यतमः समूहः 1 श्रीवज्रबाहोः कमलाशयस्य, तस्य क्रमौ नौम्यमलाशयस्य ॥ १३ ॥ अव० – तस्य श्री वज्रबाहोः क्रमौ चरणौ अहं नौमि स्तौमि । यद्वाक्चयः तमःसमूहमज्ञानपूरं दूरीचरीकर्ति । सं सामस्त्येन ऊहा वितर्का यस्मिन् । पुनः कथंभूतः अत्यर्थ वर्षो वर्यतमः । तस्य कथंभूतस्य ? लक्ष्मीस्थानस्य । अमल आशयश्चित्तं यस्य तस्य ॥ १३ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsun Gyanmandir Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra विहरमाण ॥ ९२ ॥ www.khatirth.org भुजङ्गभर्तर्भवतोयदस्य, भिद्युग्रवायो भवतोऽयदस्य । वचश्चयः श्रीजिनराज पातान्मां दुर्गतेर्नम्रनराज पातात् ॥ १४ ॥ अव० – श्रीभुजङ्गस्वामिन् भवतो वाक्चयो मां दुर्गतेः पातात् पतनात् पातात् रक्षतात् । हे (उम्र) वायो समीर । कस्यां ? भिदि । कस्य ? भवतोयदस्य संसारघनस्य । भवतः कथंभूतस्य ? अयदस्य भाग्यप्रदस्य । हे नम्रनर । हे अज ! न जायत इत्यजः ॥ १४ ॥ 1 व्रतं दधौ यः शुभरं विहायः, सदार्चितो भोगभरं विहाय । तमीश्वरं तीर्थकरं वाम, पञ्चेषुपंकोष्णकरं नुवामः ॥ १५ ॥ अव०—यो भोगभरं विहाय त्यक्त्वा शुभरं कल्याणदं व्रतं संयमं दधौ धृतवान्, तमीश्वरनामानं तीर्थङ्करं नुवामः स्तुवीमः । यः कथंभूतः १ विहायः सदो देवास्तैरर्चितः पूजितः । नु इति वितर्के स्तवनशक्तिसद्भावालोचनस्वरूपे । तं कथंभूतं ? वामः प्रतिकूलो यः पञ्चेषुः कामः स एव पङ्कः कर्दमः तस्मिन् उष्णकरं सूर्य, शोषकत्वात् ॥ १५॥ नमन्नमर्त्य सभाजनाय, माध्यस्थ्यचञ्चद्रसभाजनाय । नेमिप्रभाधीश्वर ! तेऽस्तु तारं, नमो बुधैर्धर्मरते तुतारम् ॥ १६ ॥ अव० - हे श्रीनेमिप्रभ ! ते तुभ्यं तारं रुचिरं नमोऽस्तु । ते कथंभूताय ? नराश्च मनुष्या अमर्त्याश्च देवास्तेषां सभाः For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir स्तवः ॥ ९२ ॥ Page #199 -------------------------------------------------------------------------- ________________ पर्षदस्तासां जनाः, नमन्तो नरामर्त्यसभाजना यस्मै तस्मै । पुनः कथंभूताय ? समतावररसपात्राय । हे धर्मरते! पुण्य, रुचे । हे स्तुत । कैः? बुधैः । अरमत्यर्थम् ॥१६॥ श्रीवीरसेनं जितमोहसेनं, मुक्तं सदा मानतमोहसेन । स्तुवन्नरः स्याद्दमदं तु दंत-पंक्त्या सुखी पुष्पमदं तुदन्तम् ॥ १७॥ अव०-श्रीवीरसेनं जिनं स्तुवन् नरः सुखी स्यादिति । जिनं कथंभूतं ? जिता मोहसेना येन स तं । सदा मुक्त। केन ? अहङ्काराज्ञानहास्येन।दम इन्द्रियनोइन्द्रियजयरूपस्तं ददातीति दमदं । श्रीवीरसेनं किं कुर्वन्तं? तुदन्तं व्यथमान। के ? पुष्पाणां कुसुमानां मदं गर्व, कया ? दन्तपङ्क्त्या । तुर्विशेषणसमुच्चये ॥ १७ ॥ मम प्रदेया वृजिनाधिराज-वे महाभद्र ! जिनाधिराज । भवभ्रमोत्थश्रमहामहीन-कीर्ते मतिं नम्रमहामहीन ॥ १८॥ अव० हे महाभद्र ! जिनेश त्वं मम भवभ्रमोत्थश्रमहां संसारपरिभ्रमणसमुत्पन्नक्लमापहां । मतिं बुद्धिं । प्रदेयाः प्रवितर । वृजिनं पापं, आधिर्मानसी पीडा, ते एव राजा चन्द्रस्तस्मिन् रवे सूर्य, निष्प्रभावत्वविधायकत्वात् । अहीन शेषनागराजस्तद्वन्निर्मला कीर्तिर्यस्य स तस्सामन्त्रणम् ॥ १८॥ For And Peso Use Only Page #200 -------------------------------------------------------------------------- ________________ ShriMahiyeJain AradhanaKendra wownw.kobabirth.org Acharyashnasagarsun Gyaman विहरमाण स्तव ॥९३॥ दद्यान्मुदं देवयशा हिमानी-हंसावलिश्वेतयशा हि मानी। कैवल्यलक्ष्मीसदनं तरङ्ग-रङ्गद्गुणालीसदनन्तरङ्गः॥ १९॥ अव.-श्रीदेवयशा जिनो मुदं प्रीतिं दद्यात् । महद्धिमं हिमानी, शेषं स्पष्टं । हि निश्चितं । मानः पूजा बोधो वाऽस्यास्तीति मानी । तरङ्गवद्रङ्गन्ती या गुणाली तस्यां सन् विद्यमानोऽनन्तोऽपर्यन्तो रागो यस्य सः ॥१९॥ यं पाददीप्त्या सुरराज राजी-वास्यं नमन्ती सुरराजराजी। तन्यान्मतं मेजितवीर्यपार-गतः स दक्षागतवीर्यपारः॥ २०॥ | अव-यं राजीवास्य कमलमुखं नमन्ती नमस्कुर्वन्ती सुरराजराजी इन्द्रश्रेणी सुरराज अतिशयेन, शोभितवती, |सोऽजितवीर्याभिधः पारगतः सर्वज्ञो मे मतमभीष्टं तन्यात् क्रियात् । स कथंभूतः १ दक्षैर्विशारदैः “सर्वे गत्यर्था ज्ञानार्थाः" इति वचनादगतोऽज्ञातो वीर्यपारो बलपर्यन्तो यस्य सः॥ २०॥ श्रेयस्करः श्रीऋषभः सदा नः, सोऽस्तु क्षमाधूर्वृषभः सदानः। जवेन कर्ता नमदगिराय-छिनत्ति पीयूषमदं गिरा यः॥ २१ ॥ अव०- स ऋषभो नोऽस्माकं श्रेयस्करोऽस्तु । कथंभूतः ? क्षमा शान्तिः सैव धूधुरा तस्यां वृषभः । सह दानेन ९३।। For And P u se Only Page #201 -------------------------------------------------------------------------- ________________ ShriMaharjain AradhanaKendra ज्ञानादिदानेन वर्तते यःसः। यो गिरा वाण्या माधुर्यादिगुणातिशयतः पीयूषमदं अमृतगर्व छिनत्ति । नमन्तश्च सेऽङ्गिहै नश्च तेषां रा द्रव्यं तस्याः कर्ता ॥२१॥ श्रीवर्धमानेशमलोभवन्तं, यः स्तौति भक्त्या विमलो भवन्तम् । सङ्गं शिवश्रीस्तरसा न तस्य, चिकीर्षते सा न रसानतस्य ॥ २२ ॥ | अव० हे श्रीवर्धमान! भवन्तं यो भक्त्या विमलः सन् स्तौति, तस्य जनस्य सङ्गं संयोगंसा जगत्प्रसिद्धा शिव-| श्रीनिर्वाणकमला न न चिकीर्षते इति, कोऽर्थः? चिकीर्यत एव " द्वौ नौ प्रकृत्यर्थ गमयतः” इतिवचनात् । भवन्तं कथंभूतं ? ईशं स्वामिनं । पुनः कथंभूतं ? न विद्यते लोभो यस्य स तं तथा । तरसा जवेन । तस्य कथंभूतस्य ? पृथ्वीस्थजननतस्य ॥ २२॥ श्रीवारिषेणं तरसा परागं, भव्यत्रजत्राणरसापरागम्। नमामि कीर्त्यस्तहरं नदीनं, गाम्भीर्यतो मोहहरं नदीनम् ॥ २३ ॥ अव०-तरसा बलेन परागं प्रकृष्टपर्वतं मेरुमित्यर्थः। भव्यबजत्राणे रसोऽभिलापो यस्य, अपगतो रागो यस्मात्, ततो भव्यबजत्राणरसश्चासौ अपरागश्चेति विशेषणसमासः (कर्मधारयः) तं । कीर्त्याऽस्तो हर ईश्वरो येन स तं । नदीनं समुद्रं । कस्मात् ? गाम्भीर्यतो गम्भीरतागुणेन ॥ २३ ॥ AUCRACNE SCIENCREACROCOCRACROCOCR For And P u se Only Page #202 -------------------------------------------------------------------------- ________________ ShriMahiyeJain AradhanaKendra विहरमाण स्तवः 5*555 ॥९४॥ गङ्गेव तापं जलतासु गौरा-च्छिनत्ति यस्यावनतासु गौरा । चन्द्राननोऽसौ धृतिलो ममाल-मस्तु श्रियेऽस्तप्रतिलोममालः ॥ २४॥ अव०-यस्य गौर्वाणी गङ्गेव जनतासु जनसमूहेषु तापं संसाराटवीपर्यटनसंभवं आच्छिनत्ति, स चन्द्राननो मम श्रियेऽलमत्यर्थमस्तु । गौः कथंभूता? गौरा निर्मला । चन्द्राननः कथंभूतः? धृति संतोष लातीति धृतिलः । अस्ता निराकृता प्रतिलोमानां प्रतिकूलानां कामारीणां माला श्रेणिर्येन सः॥ २४ ॥ कृतं यतीनां गुरुणा कृतान्तं, भवस्य नोनोम्युरुणा कृतान्तम् । कुवादिवीथीविपदाधिरोहं, प्रजाभवत्सिद्धिपदाधिरोहम् ॥२५॥ अव०-यतीनां गुरुणा तीर्थकृता कृतं कृतान्त सिद्धान्त अहं नोनोमि भृशं स्तौमि । कृतोऽन्तो विनाशो येन । कस्य ? भवस्य । गुरुणा किंविशिष्टेन ? उरुणा चतुस्त्रिंशदतिशयादिश्रिया महता । कुत्सिता वादिनः कुवादिनस्तेषां वीथी श्रेणिस्तस्याः तच्चिन्तितकुवितर्कविफलीकरणात् विपदश्च आधयश्च तान् रान्तीति कुवादिवीथीविपदाधिराः (ईदृशाः) ऊहा वितको यस्मिंस्तं । प्रजाया लोकस्य भवन् जायमानः सिद्धिपदेऽधिरोहो यस्मात्तम् ॥ २५॥ रति जिना मे सकलाः क्रियासु,शस्यासु शश्वत्सकलाः क्रियासुः। दिवाकरामानतनुप्रभा वाः-पवित्रवाक्या अतनुप्रभावाः॥२६॥ ॥९४॥ For Private And Person Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अव० - सकलाः समस्ता जिना मे मम शस्यासु प्रधानासु क्रियासु कर्तव्येषु । शश्वन्नित्यं रतिं रुचिं क्रियासुर्विधेयासुः । सह कलाभिर्वर्तन्ते ये ते सकलाः । दिवाकरः सूर्यस्तद्वदमानाऽप्रमाणा तनुप्रभा शरीररोचिर्येषां । तथा वाः पानीयं तद्वत्पवित्रं वाक्यं वचनं येषां । अतनुर्महान् प्रभावो महिमा येषां ते ॥ २६ ॥ प्रह्वाशया शासनभासनाया - हतां यशः पूर्णनभाः सना या । गीर्देवताढ्या प्रवरक्षणेन, घिनोतु वः शात्रवरक्षणेन ॥ २७ ॥ अव० - याऽर्हतां शासनभासनाय सना सदा प्रह्वाशया सावधानचित्ताऽस्ति सा गीर्देवता सरस्वती शात्रवो रिपवस्तेषां रक्षणं त्राणं तेन कृत्वा वो युष्मान् धिनोतु प्रीणातु । या कथंभूता ? यशसा पूर्ण भृतं नभो व्योम यया सा । आढ्या समृद्धा । केन प्रवरक्षणेन प्रधानो (त्सवे) न जा ( तावेक) वचनम् ॥ २७ ॥ ॥ इति श्रीसीमन्धरजिनस्तवः सावचूरिः ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir Page #204 -------------------------------------------------------------------------- ________________ ShriMaharjain AradhanaKendra शुद्धि पत्रकम्. ॥९५ ॥ SMSARANASALSARAN शुद्धिपत्रकम् acrameपत्राङ्कः पृष्ठाङ्कः पतिः अशुद्धम् शुद्धम्. पत्राङ्क: पृष्ठाङ्कः पतिः अशुद्धम् १ १ ४ धन घन. ३० २ ९ दित्य डित्य पुं-रूपाणां ३१ २ १ ता तां कृत्वेत्यथः कृत्वेत्यर्थः ३६ १ ५ मुमते सुमते! | ४ २ १ मासेन मांसेन निखिला, निखिलाः समवण. समवर्ण विस्तीर्णहः विस्तीर्णहअवेगडरिकार्याः अवेर्गडरिकायाः तेषा तेषां तृप्तिकृत- तृप्तीकृतयाञ्चा. याजा. ५२ १२ मोहमहिघ्रः मोहमहीध्र० विपरीतमञ्जरि० विपरीतमञ्जरी० स्ततीयः स्तृतीयः ३० २ ९ दुर गौरि C%%%%%*CARRIER rrorror For And P u se Only Page #205 -------------------------------------------------------------------------- ________________ ShriMahiyeJain AradhanaKendra Acharyashagan Gym पत्राङ्कः पृष्ठाङ्कः पतिः पत्राङ्कः पृष्ठा,इः पतिः अशुद्धम् शुद्धम्. ६२ १ ९ लक्ष्मीवणा लक्ष्मीवर्णा । ११ वीरवाचा वीरवाचं ६३ १ २ नेहसां नेहसा ६४ २ १२ अर अरू . अशुद्धम् शुद्धम्. परिभमति परिभमन्ति कदर्पण कन्दर्पण कल्पावदं कल्यावदं कपूर कपूर० M २ ८२ ८३१ ५ ९ Published by Venichand Sarchand, Secretary Shri Yashovijay Jain Sanskrit Pathashala, Mhesana. Printed by R. Y. Shedge at the "Nirnaya-sagar Press," 23, Kolbhat Lane, Bombay. For And P u se Only Page #206 -------------------------------------------------------------------------- ________________ www.kothahrth.org // इति श्रीस्तोत्ररत्नाकरद्वितीयभागः सटीकः // NI ONG For And Use