Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
MĀNIKACHANDRA D. JAINA GRANTHAMĀLĀ: NO. 50
SRNGĀRĀRNAVACANDRIKĀ
(Alankarasamgraha)
of
VIJAYAVARNI
Edited by
Dr. V. M. Kulkarni, M. A., Ph. D.
1
Published by
BHARATIYA JŇANAPITHA
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Mānikachandra D, Jaina Granthamālā General Editors : Dr. H. L. Jain and Dr. A. N. Upadhye
Published by Bhāratiya Jõānapitha Head office 9, Alipur Park Place, Calcutta-27 Publication office Durgakunda Road, Varanasi-5 Sales office 3620127 Netaji Subhas Marg, Delhi-6
First Edition V. N. S. 2495 V. S. 2026 A. D. 1969
Price Rs. 3
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
General Editorial
Introduction
www.kobatirth.org
CONTENTS
Acharya Shri Kailassagarsuri Gyanmandir
1. Critical Apparatus
2. The Personal History of Vijayavarṇī
3. Date of King Kāmirāja
4. Vijayavarni's Poetry
5. The Title of the Present Work
6. A Brief Summary of the Contents of Śṛngārārṇavacandrikā
7. Sources of Srigārārṇavacandrikā 8. Acknowledgement
Detailed Table of Contents
Text
Appendix - A अकाराद्यनुक्रमेण पद्यसूची Appendix-B-C List of passages in the textderived from earlier Alamkara Works
Appendix-D Sṛngārārṇavacandrikā and
Alamkara-samgraha.
Appendix - E विशेषपदानि Appendix-F References
For Private and Personal Use Only
...
...
...
9.0
vii
1-22
1122
3
6
8
10
21
23-66
1-97
121
141
156
160
172
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
General Editorial
It gives us great pleasure to present to Indologists an edition of the Srngārārņava-candrikā, a hither-to unpublished work on Sanskrit poetics. Vijayavari, a disciple of Munîndra Vijayakirti, composed this work at the request of King Kāmirāja of Bangavādi.(in Karnāțaka) who flourished, it is believed, towards the close of the 13th century. A. D. The work deals with various aspects of poetics. It commemorates the glory of King Kāmirāja by means of the examples with which the author illustrates the different points of poetics. In this respect the work is akin to the Rasagangādhara of Jagạnnātha, Ekāvali of Vidyadhara and Pratāparudra-yaśo-bhūşaņa of Vidyānātha in which all the examples are composed by the authors themselves and contain panegyrics of their patrons.
The present edition of the Sủngārârnava-candrikā is based on a single Ms. which fell into the hands of Dr. A. N. Upadhye who entrusted it to Dr. V. M. Kulkarni for authentically editing it. No other Ms. is reported from any other source. Dr. Kulkarni, who is a very keen student of Sanskrit poetics, has spared no pains in presenting the text as faithfully as was possible in the circumstances. He has added a learned and critical Introduction to the text wherein he has discussed various relevant topics, such as the personal history of the
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
viii
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
author, his age, his poetry, the title of the work, a summary of its contents and its sources. He has also added at the end various useful Appendices. All this material, so carefully presented, it is hoped, will be of great use to readers in appreciating the contents of this new work on Sanskrit poetics.
Jabalpur Kolhapur
This Granthamālā has done signal service to the cause of Jaina literature by bringing to light many unpublished works in Sanskrit and Prakrit. We are grateful to Shriman Shanti Prasadaji and to his enlightened wife Smt. Ramaji for so generously shouldering the responsibility of this Granthamālā. It is both an opportunity and a challenge to all earnest workers in the field of Jaina literature. Many small and big works in Sanskrit, Prakrit, Apabhramsa etc. still lie neglected in old Bhandaras; and we earnestly appeal to our scholars to edit them and present them in a neat form, so that the cultural heritage of our land is properly appreciated. Our thanks are due to Dr. V. M. Kulkarni for his kindly editing this work for our Granthamālā.
H.L. Jain A. N. Upadhye
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रधान सम्पादकीय
शृङ्गारार्णव-चन्द्रिका के इस सम्पादन को भारतीय विद्या के प्रेमियों के समक्ष प्रस्तुत करते हुए हमें बड़ी प्रसन्नता हो रही है। यह रचना संस्कृत काव्यशास्त्र विषयक है जो अभी तक अप्रकाशित थी। इसके कर्ता मुनीन्द्र विजयकोति के शिष्य विजयवर्णी थे और उन्होंने इसे कर्नाटक प्रदेशीय वंगवाडि के कामिराज नामक नरेश की प्रार्थना से बनाया था। ये नरेश १३वीं शती के अन्त में हुए माने जाते हैं। ग्रन्थ में काव्यशास्त्र विषयक अनेक बातों का समावेश है जिनके उदाहरणों में राजा कामिराज के यश का वर्णन किया गया है। इस सम्बन्ध में यह रचना जगन्नाथकृत रसगंगाधर, विद्याधरकृत एकावली तथा विद्यानाथकृत प्रतापरुद्रयशोभूषण से समानता रखती है क्योंकि उनमें भी समस्त उदाहरण उनके कर्ताओं द्वारा स्वयं रचित हैं और उनमें उनके संरक्षकों का यशोगान भी पाया जाता है.। ..
शृङ्गारार्णव-चन्द्रिका का प्रस्तुत संस्करण केवल एक मात्र प्राचीन प्रतिपर आधारित है जो डॉ० आ० ने० उपाध्ये को हस्तगत हुई थी और जिसे उन्होंने प्रामाणिक रीति से सम्पादन हेतु डॉ० व्ही० एम० कुलकर्णी के. सुपुर्द की थी। इसकी अन्य किसी प्राचीन प्रति का कहीं से अभी तक पता नहीं चल सका है। डॉ० कुलकर्णी संस्कृत काव्यशास्त्र के बड़े लगनशील अध्येता है और उन्होंने वर्तमान परिस्थितियों में जहां तक सम्भव था वहाँ तक ग्रन्थ को उसके यथार्थ स्वरूप में प्रस्तुत करने में कोई कोरकसर नहीं रखी। उन्होंने ग्रन्थ की विद्वत्तापूर्ण आलोचनात्मक प्रस्तावना भी लिखी है, जिसमें उन्होंने ग्रन्थकर्ता का इतिहास, रचनाकाल, काव्यस्वरूप, ग्रन्थनाम तथा संक्षिप्त विषय-वर्णन एवं उसके स्रोतों आदि अनेक
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
उपयोगी विषयों का विवेचन किया है। उन्होंने ग्रन्थ के अन्त में अनेक उपयोगी परिशिष्ट भी जोड़े हैं । यह सब सामग्री बड़ी सावधानी से प्रस्तुत की गयी है और आशा की जाती है कि वह इस काव्यशास्त्र विषयक रचना के विषयों को समझने में पाठकों को बहुत उपयोगी सिद्ध होगी। - प्रस्तुत ग्रन्थमालाने संस्कृत और प्राकृत भाषाओंके अनेक अप्रकाशित ग्रन्थों को प्रकाश में लाकर जैन साहित्य की स्मरणीय सेवा की है। हम श्रीमान् शान्तिप्रसाद जी और उनकी विदुषी पत्नी श्रीमती रमाजी के बहुत कृतज्ञ हैं कि उन्होंने इस ग्रन्थमाला के भार को बड़ी उदारतापूर्वक अपने कन्धोंपर वहन किया है । उनका यह कार्य जैन साहित्य के क्षेत्र में उत्साहपूर्ण कार्यकर्ताओं के लिए एक सुअवसर और चुनौती भी है। संस्कृत, प्राकृत, अपभ्रंश आदि भाषाओं में लिखित अनेक छोटी बड़ी रचनाएं अभी भी प्राचीन भण्डारों में उपेक्षित पड़ी हुई हैं । हमारा अपने विद्वान् बन्धुओं से आग्रहपूर्वक निवेदन है कि वे इन रचनाओं को स्वच्छ रूप में सम्पादित कर प्रस्तुत करें जिससे हमारे देश का सांस्कृतिक दाय यथोचित रीति से समझा व सम्मानित किया जा सके। हमारी ग्रन्थमाला हेतु कृपापूर्वक इस ग्रन्थको सम्पादित करने के लिए हम डॉ० कुलकर्णी के बहुत कृतज्ञ हैं।
-हीरालाल जैन ___ -आ० ने० उपाध्ये
For Private and Personal Use Only
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मूलग्रन्थस्य विषयानुक्रमणिका
१. वर्णगणफलनिर्णयः । २. काव्यगतशब्दार्थनिश्चयः । ३. रसभावनिश्चयः । ४. नायकभेदनिश्चयः। ५. दशगुणनिश्चयः । ६. रीतिनिश्चयः । ७. वृत्तिनिश्चयः । ८. शय्यापाकनिश्चयः। ९. अलङ्कारनिर्णयः। १०. दोषगुणनिर्णयः ।
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION
1. CRITICAL APPARATUS Śrngārārņavaca ndrikā (ŚC) of Vijayavarņi is being published for the first time from the only available MS. Dr. A. N. Upadhye to whose efforts I owe this MS. could not get any other MS. of Vijayavarņi's workperhaps it does not exist. This MS. on which the text is based, is in the saina Siddhānta Bhavana, Arrah, (Bihar). In Prasastisangraha* Pt. K, Bhujabali Sastri describes it : Manuscript No. 231 Śrngārārņavacandrikā
Kha Author ; Vijayavarņi Subject : Alankāra (poetics)
Language : Sanskrit Length : 8.5" (21.6 cm); Breadth 7" ( 17.8 cm ) Condition : Good; Manuscript : Paper manuscript; No. of lines per folio about 11; No. of letters per line : 20 to 22. The MS, opens thus :
शृङ्गारार्णवचन्द्रिके अलंकार
* Pages 73-76; published by Nirmal Kumar Jaina,
Secretary, Jaina Siddhanta Bhavana, Arrah. 1942.
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
2
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
श्री अनन्तनाथाय नमः || निर्विघ्नमस्तु || जयति संसिद्धकाव्यालापपद्माकरेयं
and ends with
.....श्रवण वेलु गुलक्षेत्र निवासि बि विजयचन्द्रेण जैनक्षत्रियेण इदं ग्रंथं समाप्तं लेखीति. मंगलमहा ॥ श्री ॥
Generally speaking, the condition of the MS. is good but, occasionally, we are faced with lacunae in it. Wherever possible I have filled up these gaps. I have corrected scribal errors; and the readings, about which I felt doubtful, I have noted in the footnotes. In some cases I have corrected the readings by referring to the passages in the books used by the author. I have spared no pains in presenting the text of SC as faithfully as was possible in the circumstances.
2. THE PERSONAL HISTORY OF VIJAYAVARNI
Nothing is known about the personal history of Vijayavarni beyond what he has himself told us in the prasasti and the puṣpikā to his work1: he was a disciple of Munindra Vijayakīrti, a devout adherent of the doctrine of Syādvāda, propounded by the great Jinas. 2 In the course of a literary discourse he was once asked 1. इति परम जिनेन्द्रवदनचन्दिर विनिर्गतस्याद्वादचन्द्रिका चकोरविजयकीर्तिमुनीन्द्रचरणाब्जचञ्चरीक विजयव णिविरचिते नरेन्द्रशरदिन्दुसंनिभकीर्तिप्रकाशके
श्रीवीरनरसिंहकामिराजवङ्ग
2. स राजा काव्यगोष्ठीषु सभाजनविभूषितः ।
अपृच्छद्वितीयं नाम्ना कविताशक्तिभासुरम् ॥ I. 19
It appears, Vijayavarņi was also known as Dvitiya.
******
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION
by King Kāmirāja of Bangavādi to explain the various aspects of poetics. At the King's request he composed Alamkārasamgraha called Śrígārārņavacandrikā (ŚC). 3 This work, while elucidating the different topics in poetics, sings the glory of King Kāmirāja through the examples with which he illustrates the different points. 4 In the introduction to his work he particularly refers to the poetry of Karnāta poets like Gunavarrnan. This reference would lead us to believe that he had himself studied thier poetry. A perusal of this SC would reveal that he had studied the standard works on poetics namely, those of Dandi, Bhoja, Dhananjaya, Mammaţa and the like. Vijayavarṇī was in personal association with King Kāmirāja. Naturally, his date depends on that of King Kāmirāja.
3. DATE OF KING KAMIRAJA In his Prasasti the author gives the geneology of his patron; and according to Pt. Bhujabali Sastri and Dr. Nemnicandra Sastri, our author's information does not conflict with historical facts. Viranarasimha ruled at Bangavādi (1157 A. D.). He had a brother called
3. Vide footnote No. 1, supra. 4. gtauffe afzmalat afe :
gronfang auf 19ccifu | 1.7.
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
Pāņdyarāja. Cindrasekhara, the son of Viranarasimha, ruled at Bangavādi (1157 A.D.), He had a brother called Pāņdyarāja. Candrasekhara, the son of Vīranarasinha, came to the throne in A. D. 1208, and his younger brother Pandyappa, in A. D. 1224. Vitthalādevi, their sister, was appointed regent in A. D. 1239. Then her son, called Kämirāja, came to the throne in A. D. 12646.
Our author wrote his $C at the request of this King Kāmirāja (name is spelt as Kamarāyā, Kāmirāya and Kämīrāya in the MS). Vijayavarni must have, therefore, composed his ŚC in the last quarter of the thirteenth century (A. D).
A comparative study of the nearly coinmon or corresponding passages between SC and PratāpaTudrayaśobhūsaņa(PRY),and $C and Alamkārasamgraha, however, raises doubts regarding the date of composition of Vijayavarņi's work. Dr. Kane assigns PRY to the first quarter of the fourteenth century. Pandit Bal. krishnamurti assigns Amstānandayogin to the thirteenth
5. Vide infra, Sources of Śc. 6. Vide Prasasti-samgraha (pp. 76-78) edited by Pt.
K. Bhujbali Sastri, Arrah, 1942 and 3FERT gpurit qrografirat" by Dr. Nemicandra Sastri in JainaSiddhānta Bhāskara, Part XXIII, Kirana I, Dec. 1963.
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION
century, whereas C. Kuhnan Raja assigns him to the beginning of the second half of the fourteenth century. The date of Amộtānandayogin remains thus uncertain. A comparative study instituted by me leads me to believe that Vijayavarņi has much common with PRY and Alankarasamgraha for the treatinent of a few topics. In the present state of our knowledge the question of Vijayavarņi's date evades definite determinat on, and it is but right to keep it open till definite and conclusive evidence comes förth.
4 VIJAYAVARNI's POETRY
In the introduction to his ŚC Vijayavarņi refers to himself as Kavisaktibhāsura'? and as 'Kavīśvara'8 and to his own work in glowing terms. For his Karikās he is deeply indebted to authoritative works on poetics and he expressly states, on a few occasions, that he has followed "Pūrva-śāstra'. The illustrations and introductory stanzas are, however, his own. A few of these illustrations would appear to have been modelled on those found in his authorities. Considering his verses it, is difficult to admit his claim to high poetic power or to the title ‘Kuvīśvara'. His poetry is rather
7. 1. 19 8. 1. 26 9. I. 23-28
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
pedestrian and highly conventional. There is hardly anything which enlivens his SC. His slokas are easy to understand. At handling elaborate metres he is not so adept. He is guilty at a number of places of the metrical desect called yatibhanga. He profusely uses expletives. Occasionally, we come across similies which are striking10; but the work, as a whole, has value rather for its subject-matter than for its literary merit.
5. THE TITLE OF THE PRESENT WORK
In the course of his introduction 11 to the present work the author tells us that at the request of King Kāmirāja he composed Alankāra-samgraha called ŚC The colophon 12 refers to the title as "Śrgārārņavacandrikā-nāmni alamkāra-saņgrahe....”. From these references it is crystal clear that the author gives
Alanıkāra-sangraha' as the general name to the work and ŚC as the distinguishing appelation. The name Alaskāra-sangraha' consists of two words: (1) alankāra and (2) sangraha. The word alari kāra stands here
10. IIJ. I, IX. 62 11. gcur gifera HITETTHIE: 1
faud af UT TEHT IFTTT FEAT | I. 22 12. Vide colophon at the end of Chapters I, II. IX
and X: विजयवर्णिविरचिते शृङ्गारार्ण वचन्द्रिकानाम्नि अलङ्कारसंग्रहे...
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION
obviously not in its restricted sense of figures of speech but in its wider sense denoting all such factors as word and sense that should find place in poetry, rasa, bhāva, zuņa, vrtti, rīti, sayyā, pāka alınıkāras and dosas 1 which poet should avoid in his composition ), in short, Sınskrit poetics. Samgraha primarily means a collection bit here it signifies a compendium 13 or a brief exposition. Alamkāra-samgraha therefore means : 'A compendium or a brief exposition of Sanskrit poetics 14', and metaphorically, the work dealing with it.
According to some, sarpgraha comprises three parts, nainely, uddeśa. ( simple enumeration ), lakṣaṇa ( definition ) and parikşă ( examination or exposition ). The present work contains all the three.
The title ŠC is made up of three words : 1 Srågāra, 2 arņava and 3 candrikā. The word śrngāra denotes one of the, eight or nine rasas bearing that name; arnava means an ocean; and candrikā moonlight. The whole title, therefore, means : "Moonlight to the ocean of Srngāra15. The word candrikā 16 at the end 13. : FT et Fi#r: #77af32f: 1 peat atqut F48519
94771 14. S ITTUI HIE: Fequr Fa9727fACTE: 1 15. Fitsofa at det of 4 4261f97atte: 1 16. The words wget and = 5convey this sense when they
stand at the end of comp unds. Compare the titles : 7 कौमुदो,वैयाकरणसिद्धान्तकौमुदो,सांख्यतत्त्वकौमुदी etc.and रसचन्द्रिका, 415776531, atafsi, 3777517:41, 7 19fig i, etc.
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
of compounds means elucidation or throwing light on the subject treated. The author compares his work with candrika-moonlight, which is so very lovely and delightful, and thereby suggests that it is a delight t read and study his work which is (implicitly claimed to be) so lucid in its method of composition and style.
The title may also be explained as: "The work imparting special knowledge about poetics cove ing śrigara-rasa and allied topics."
"'17
The work does not prominently treat of śṛngara nor the author has anything new to say regarding śrigara as Bhoja had in his Śrigaraprakāsa. The reason why śrigara finds a place in the title is probably this Śrigara rasa is regarded as the prince ( queen ? ) among sentiments (rasarāja ). When this very essential and vital topic of poetics is mentioned in the title, it automatically follows that other, comparatively less important, topics of poetics are implied by it or covered under it.
6. A BRIEF SUMMARY OF THE CONTENTS OF SC
The work opens with a homage to Lord Jina, and goes on to describe some of the predecessors of King
17. शृङ्गारोऽर्णव एव तस्य चन्द्रिकेत्र ( उच्छ्रनयती - वर्धयन्ती ) चन्द्रिका | शृङ्गाररसादि साहित्यशास्त्रविषयक विशिष्टं ज्ञानं बोधयन्तीत्यर्थः ।
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION
9
Kamiraja, the patron. The first chapter 18 mainly deals with consequences ascribed to initial letters of any composition and to the metrical feet employed in it.
The second chapter19 enumerates seven groups of poets and deals with fourfold sense and fourfold power of word.
The third chapter 20 deals with Rasa, Bhāva and their varieties with illustrations of each and every type.
The fourth chapter21 is a study of the types of hero and heroine and their friends and messengers and their rivals
The fifth chapter2 2 treats of ten Gunas.
The sixth chapter 23 makes a study of Riti and its kinds.
The seventh chapter 24 deals with Vṛtti and its varieties.
The eighth chapter 25, which is the shortest of all, deals with the concepts sayya of and paka.
18. Chapter I ( vv 1-63): Varnaganaphala-nirṇaya. 19. Chapter II (vv 1-42): Kavyagata-gabdartha-niścaya 20. Chapter III (vv 1-130): Rasabhavaniscaya
21. Chapter IV (vv 1-163): Nayakabhedaniścaya 22, Chapter V (vv 1-31): Dasaguṇaniścaya 23. Chapter VI (vv 1-17): Rytiniscaya
24. Chapter VII (vv 1-16): Vṛttiniscaya
25. Chapter VIII (vv 1-10): Sayyā-pāka-niścaya
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
10
शृङ्गारार्णवचन्द्रिका The ninth chapter 26, which is the longest of all deals with Arthālankāras.
Lastly, the tenth chapter 27 treats of Doșas in a poetic composition and also of circumstances when they cease to be so.
7. SOURCES OF THE SC A striking feature of this work is that all the examples given as illustrations of the different points, are composed by Vijayavarņi himself and go to glorify King Kāmirāja. In this respect it resembles Vidyadhara's Ekāvali (1285–1325 A.D.) Vidyānātha's PRY (13001325 A.D.).
As the work is composed in the decadent period of Sanskrit literature and as it deals with a scientific subject, poetics, on which authoritative treatises of masterminds were already in existence, it would not be fair on one's part to expect any originality or contribution to pot tics from Vijayavarṇī. Occasionally, he clearly states that his descriptions are in accordance with earlier authorities 28. A perusal of his work reveals 26. Chapter IX (vv 1-310) : Alaukāraniscaya 27. Chapter X (vv 1-197) : Dosaguna-niscaya 28. 3a: 317 FITUTETİSFATHER THE TRUTH
gargitargardu Hafazan III, 2 अतोगुणाः प्रकीर्त्यन्ते पूर्वशास्त्रानुसारतः। STARTE FETET127 sai vaaran V. 3 अन्ये विकल्पा द्रष्टव्या आक्षेपाणां विचक्षणैः । A garrot ferati #efta | 1X 174
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION
11
that he had carefully studied the authorities on poetics. 1 he matter relating to the predictive character of the initial letters and metrical feet, which the author treats of in Chapter 1, is generally described in works on metrics. Some early works on metrics are irretrievably lost but a few passages from such works are preserved in the works of later writers where they are quoted, perhaps directly from the original sources but inostly they appear at second hand, quoted from some writer who quotes them. Thus some ślokas are quoted by Nārāyaṇabhatta in his commentary on Vrttaratnā kara with the lintroductory remark : taduktam Bhāmahena 29. These blokas inform us of Varņa.phala and Guņa-phala. It is very doubtful if this Bhámaha is the same man who wrote Kāvyālańkāra'. Nārāyaṇabhatta also quotes some passages describing the deities of Gaņas and auspicious or inauspicious character of the initial Gaņas with the introductory remark : ...
अन्यैस्तु देवताफलस्वरूपाण्येषामुक्तानि- . It is the authors of Alankārsangraha and $C who have introduced this topic in works on poetics. In Chapter II the author gives a sevenfold classification of poets ba ed on their taste or aptitude for a particular type of literary composition. This classification is
29. Vide appendix-C.
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
somewhat different from the eightfold classification of poets given for the first time by Rajasekhara in his Kavyamimamsă30. Whereas Rajasekhara names the groups of poets and adds stanzas to illustrate the type of literary composition of each one of them, Vijayavarṇī gives a definition of each one of the groups of poets but does not illustrate the types of their literary composition-SC and Alankarasangraha, however, agree in their classification and definition of groups of poets leading to the conclusion that one of them must have borrowed from the other31.
12
In the same chapter the author treats of the fourfold sense of words: 1 Mukhyartha with its four kinds ((i) Jāti (ii) Kriya (iii) Guna and (iv) Dravya) 2 Lakṣyārtha 3 Gauṇārtha and 4 Vyangyartha, and the fourfold power of words: 1 Abhidha 2 Lakṣaṇā (with its three kinds : (i) Jahati (ii) Ajahati and (iii) Jahatyajahati) 3 Gauni and 4 Vyañjanā. It is the Mimamsakas who look upon Gauni as a separate power of words 32.. This whole discussion is, generally speaking, based on Kayyaprakāśa (Ullasas II and III).
30, Vide Appendix-C
31.
Vide Appendix-D
32. गौणोवृत्तिर्ल क्षणातो भिन्नेति प्रभाकराः । Ratnāpana (p. 44 ).
fa
(pp.
Vidyanatha, however, emphatically says:
रपि लक्षणाभेद एव ।
Prataprudrayasśobhūṣaṇa
44-45)
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION
In Chapter III the au hor deals with Rasa and Bhava and their divisions, He treats of nine Sthayibhavas, nine Rasas, Vibhavas (Alambana and Uddipana), Anubhavas, eight Sattvika-bhāvas and thirty three Vya bhicari (Sañcari) bhāvas, and such details about Rasas as the primary and the derivative Rasas, ( their inter relations), their harmonies and conflicts, their colours (Varna) and their presiding deities (Adhidevatā). He clearly acknowledges his indebtedness to ancient or earlier authorities on the subject33. A study of his definitions of technical terms relating to Rasa-Bhava and the like corroborates his statement. Two points, however, deserve special mention: his description of the different factors relating to Santa-Rasa is typically Jaina 34 and is original; another remarkable point is that the author mentions Para-Brahma as the presiding deity of Śrigira. In his celebrated commentary35 on Natyasastra Abhinavagupta writes:
वीरो महेन्द्रदेवः स्यात् बुद्धः शान्तोऽब्जजोऽद्भूतः । इति शान्तवादिनः केचित् पठन्ति । द्धो जिनः परोपकारैकपरः प्रबुद्धो वा ।
From this statement it is clear that the author had not Abhinava-bharati before him but some other text where
33. अतः कारणतोऽस्माभिरुच्यते रसलक्षणम् । पूर्व शास्त्रानुसारेण भावभेद विशेषितम् ॥
34. III 109-112.
35. Abhinavabharati Vol I.
-SC. III-3.
p. 299.
For Private and Personal Use Only
13
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
Para-Brahman has been mentioned as its presiding deity. No early work on Alamkaraśāstra which would be regarded as standard and well-known makes any reference to Para-Brahman as its presiding deity. Dr. Raghavan states that "the Alankarasarvasva of Harṣopā. dhyaya (?), written for one Gopaladeva, makes the supreme spirit, Para-Brahman,as the Devata of Santa 36. We, however, do not know the exact date of this work which would have enabled us to determine the interrelation between these two works. Alamkarasangraha of Amṛtānandayogin speaks of Para-Brahman as the presiding deity of Santa-rasa. There is a close agreement between ŚC of Vijayavarni and Alaṁkārasamgraha of Amṛtānandayogin in their treatment of some common topics from poetics 37. The dates of these two works as proposed by scholars 38 do not, however, permit us
14
36. The Number of Rasas (p. 50). The Adyar Library, Adyar, 1940.
37. See Appendix-D.
38. For the date of Vijayavarni vide pages 2 and 3 supra. For the date of Amṛtānandayogin, vide Introduction to Alamkara-sangraha (pp iv to vi) edited by Pandita Balakrishnamurti, Sri Venkatesvara Oriental Institute, Tirupati (1950) and Introduction to Alamkārasangraha (pp.XXXVIIIXLIII) edited by V. Krishnamacharya and K. Ramachandra Sarma (The Adyar-Library SeriesNo. 70, 1949).
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION
15
to state categorically that Vijayavarṇi has drawn upon Amộtānandayogin's work.
In Chapter IV the author deals with characters : the hero, the heroine and their types, the enemies of the hero and tho Dūtīs. A comparative study of this chapter and the second Prakāśa of Dasarūpaka reveals that Vijayavarni is heavily indebted to Dhananjaya in his treatment of the characters 39. He differs with Dhananjaya on three points :
1. Dhanamjaya speaks of three friends (Sahāyas) of the hero40: 1. Pīthamarda (patā kā nāyaka), 2. Vița, and 3. Vidūşaka : Vijayavarņi adds the fourth Nāgarika41 to the list.
2. Dhananjaya mentions three types of heroines42: 1. Sviya ( = Svastri or Svakiyā ), 2. Anyā ( = Anyastri or Parakīyā) and 3. Sādhāraṇastrī (Sádhāraņā).
Vijayavarņi makes them four 4 3 by adding one more type, viz. Anūdhā. He, however, siys that according to one view, Anūdhā is parakīyā only and hence there are three types of heroines only.
39. Vide Appendix-C. 40. Dagarūpaka II, vv 8-9 (ab). 41. SC IV. vv 29-32. 42. Dasarūpaka II, v15 (ab) and vv20 (cd)-22 (ab). 43. ŚC IV, Vy 43-59.
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
16
शृङ्गारार्णवचन्द्रिका 3. In Dhanaṁjaya's view if absence is due to death the love sentiment cannot be present44. Vijayavarņi advocates the view that Karuņātıaka-vipralambha can be present if one of the two, ( the lover and hisbeloved ) passes away and the other laments his or her death 45. Now, Vidyānātha #6 also speaks of four Sahāyas of the hero but his list has Сeta and no Nāgarika. Rudrata 4 7 and Dhanamjaya 4 8 speak of two types of Parakīyā or Anyasıri : Kanyakā and Anyodhā. Vijayavarņi mentions Parakīyā and Anūdha (= Kanyakā) separately and makes four types of heroines. Of course, he is fully aware of the views of Rudrața and Dhananjaya that Anūdhā ( = Kanyakā), too, is regarded as not one's own (Parakīyā) Finally, in setting forth the four kinds of Vipralambhasrngāra he has followed Rudrata 49.
44. Dasarūpaka IV, vv 50-51 (ab) and vv 57-68. 45. ŚC IV, v 103 and v 110. 46. Pratāparudrayasobhūsaņa, Kávyaprakarana, v 40. 47. 48121 Day Fat an afa à fe waar
- Kāvyālamkāra XII-30 (ab) 48. 374 4711...
-Dasarūpaka II-20 (c) 49. अथ विप्रलम्भनामा शृङ्गारोऽयं चतुविधो भवति । प्रथमानुरागमानप्रवासकरुणात्मकत्वेन ॥
-Kávyālaskāra XIV-1 and, करुणः स विप्रलम्भो यत्रान्यतरो म्रियेत् नायकयोः । यदि वा मृतकल्पः स्यात्तत्रान्यस्तद्गतं प्रलपेत् ॥
-Kávyālamkāra XIV-34
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION
11
In Chapter V the author treats of Guņas. A careful and comparative study of the definitions of these ten Guņas with those given in the Kávyādarśa reveals that Vijayavarni closely followed Dandi50, and occasionally Vamana b1. Vijayavarni paraphrases Dandi's definitions52.
In Chapter VI the author treats of Rīti and its four kinds: 1. Vaidarbhī 2. Gaudī, 3. Pāñcālī, and 4. Lāți.
50. Vijayavarni's statement :
एते दशगुणाः प्रोक्ता दश प्राणाश्च भाषिताः । -V-5(ab) Unmistakably reminds us of Dandi's
इति वैदर्भ मार्गस्य प्राणा दश गुणाः स्मृताः ।-Kavyadarsa 42 (ab) 51. Cf. अथवा पदबन्धस्योज्ज्वलत्वं कान्तिरुच्यते । -V-16 (ab) and औज्ज्वल्यं कान्तिः । ३, १, २५ बन्धस्योज्ज्वलत्वं नाम यदसौ कान्तिरिति ।
-Kāvyālamkāra-Sūtravrtti 52. I give here only two cxamples : (i) Cf. श्रुतिचेतोद्वयानन्दकारिणां कोमलात्मनाम् ।
वर्णानां रचनान्यासः सौकुमायं निरूप्यते ॥ --V. 6 and, अनिष्ठुराक्षरप्रायं सुकुमारमिहेष्यते।
बन्धशैथिल्यदोषोऽपि दर्शितः सर्वकोमले ॥ सुकुमारतयैवैतदारोहति सतां मनः ।
-Kavyadarga I 69-71 ( ii ) Cf. प्रयुक्तो लौकिकार्थोऽपि यथा भवति सुन्दरः ।
सा कान्तिरुदिता सद्भिः कलागमविशारदैः ॥-V. 15 and कान्तं सर्व जगत्कान्तं लौकिकार्थानतिक्रमात् । तच्च वार्ताभिधानेषु वर्ण नास्वपि दृश्यते ॥
-Kavyadarsa 1. 85
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
18
शृङ्गारार्णवचन्द्रिका
It is Rudrata5 3 who for the first time added Lāți to the three well known Ritis set forth by Vamana. Agnipurāņa 54 and Jayadeva's Candráloka 55 too speak of these four Ritis. In Bhoja's Sarasvatikaộthābharaṇa5 6 the Ritis number six with the addition of Avantikā and Māgadhi.
The definition of kiti given by the author is in agreement with the one set forth by Vidyānātha in his PRY57. Vidyānātha, however, speaks of three Rītis only, omitting Lāți as has been done by Mammața.
53. Rudraţa II. 3-6. Vāmana distinguishes Ritis on the
basis of qualities (Guņas ) present whereas Rudrața distinguishes them on the basis of the use of compounds. Vijayavarni clearly says that Ritis are based on the qualities possessed by words. In his definitions
of Ritis, however, he follows these two principles. 54. Chapter 340, vv.I-4. Dr. Raghavan corrects the text
of the fourth stanza (vide Some Concepts of
Alamkāra Sāstra, p. 180, f. n. 1) 55. Mayūkha VI. 21-22 56. Pariccheda II, Kārikās 2-3 57. Cf. vifaafa ICETTÉTEHT HTI-PRY. p. 63 and माधुर्यादिगुणोपेतपदानां घटनात्मिका।
-Śrngārārnavacandrikā VI-3. Vidyānātha's definition is, however, based on Vamana's Sūtras 1, 2, 7-8.
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION
19
The definitions of the four Rītis as laid down in ŚC58 and Alamkārasaägraha are in close agreement. The definitions of the three Rītis are partly in agreement with those of Vāmana 59.
In Chapter VII the author treats of six Vịttis1. Kaišikī, 2. Arabhatī, 3. Bhāratī, 4. Sättvati, 5. Madhyamā Kaisikí and 6. Madhyamā Arabhatī. These six Vịttis are first dealt with by Bhoja in his Sarasvatīkanthābharaṇa, but as Sabdālamkāras ( Chapter II. 34-38 ) and after him by Vidyānātha in his PRY ( Kāvyaprakaraña, pp. 57-63 ). Vijayavarņi's treatment of this topic bears remarkable resemblance to that of Vidyānātha's. 60.
In chapter VIII we find an exposition of the conception of Sayyā and Pāka. No doubt, the conception of Pāka is found in Vāmana's Kāvyālaskārasūtra-vștti and Rajasekhara's Kāvyamīmāṁsā, but the striking thing is that the definitions of Sayyā and Pāka as given by Vijayavarņi are in close agreement with the corresponding ones in Vidyānātha's PRY:61
*58. Chapter VI, vv. 5-7,9 11 and 13 .
and Chapter V. vv. 9-12. 59. Kāvyālamkārasūtravștti 1-2. 11-13. 60. Vide Appendix61. If it were accepted that Vijayavarņi modelled his
definitions of Sáyyā and Pāka on those of Vidyānātha
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका पदानामानुगुण्यं वान्योन्यमित्रत्वमुच्यते । यत् सा शय्या कलाशास्त्रनिपुणैर्विदुषां वरैः ॥
-VIII. 2 Cf. या पदानां परान्योन्यमैत्री शय्येति कथ्यते ।
''अत्र पदविनिमयासहिष्णुत्वाद् बन्धस्य पदानुगुण्यरूपा शय्या।
-PRY p.67 आलम्ब्य शब्दमर्थस्य द्राक् प्रतीतिर्यतोऽजनि । स द्राक्षापाक इत्युक्तो बहिरन्तःस्फुरद्रसः ॥ आलम्ब्य शब्दमर्थस्य द्राक्प्रतीतिर्यतो न हि । स नालिकेरपाकः स्यादन्तर्गण्ड ( ? गूढ ) रसोदयः ॥
VIII. 6-7. द्राक्षापाकः स कथितो बहिरन्तःस्फुरद्रसः । स नारिकेलपाकः स्यादन्तगूढरसोदयः ।।
PRY pp. 67-69 In Chapter IX the author gives an exposition of 47 Arthālamkāras. Of these, he defines the first 33 Arthā. lamkāras, including 33 divisions of Upama and 20 divisions of Rūpaka, after Dandi's Kāvyādargah2. The rest of the Arthâlankāras are possibly defined by the author keeping in view Rudrața's Aryās dealing with them.
we would have to reconsider the date of comoposi
tion of SC. 62. Vide Appendix-C.
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION
21
In Chapter X the author treats of Kávyadoșas viz; Pada-dosas, Vākya-doşas, Artha-dosas and Rasa-dosas, and also describes the circumsta nces in which the Doșas cease to be so. His treatment of Kāvya-dosas clearly reveals his considerable indebtedness to Mammața 63 who treats of the Doșas in his Kāvyaprakāśa ( Ullāsa VII ). Mammața has utilised earlier writers on this topic and added new Doșas which he himself has discovered. Vijayavarņī follows Mammața's classification of Dosas in toto.
8 ACKNOWLEDGEMENT
In conclusion, I acknowledge my deep indebtedness to Dr. A. N. Upadhye, M. A., D. Litt., Dean, Faculty of Arts, Shivaji University, Kolhapur, at whose suggestion this work of editing SC from a single manuscript was entrusted to me. It is he who gave me the Ms, and requested me to edit this work. He has all along been taking kindly interest in the progress of my work and its publication. I can never adequately express in' words what I owe to Pandit Balacharya Khuperkar Shastri who has taken keen interest in this work and made valuable suggestions for emending the text as
63. Vide Appendix-C.
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
22
शृङ्गारार्णवचन्द्रिका
correctly as possible. It was, indeed, my proud privilege to spend hours together with him discussing matters, relating to Sanskrit poetics in general and the text in particular. I offer my warmest thanks to my friend Professor G. S. Bedagkar, who kindly went through the Introduction and made valuable suggestions to improve it. However, for whatever imperfections still left in the work, I am entirely responsible.
The Author acknowledges his indebtedness to the Shivaji University, Kolhapur, for the grant-in-aid received by him from the University, towards the cost of Publication of this book.
Rajaram College,
KOLHAPUR, August 25,1966.
VM KULKARNI
For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
Chapter I
Varna-Gana-Phala-Nirnaya [ A Study of (Initial) Letters and Metrical Feet and
their Promise ]
the
Verses
1 Homage to Lord Jina. 2–3 Homage to Śáradā and Sarasvati. 4-5 Homage to Vijayakīrti, the author's Guru.
6 Victory to Good Men.
7 Tributes to Karnataka Poets like Guņavarman. 8–18 A brief description of Kadamba Kings :
Vīranarasimha, Pāņdyarāja— his brother, Rajasekhara, the son of Vīranarasimha, Kāmirāja, the Maternal nephew of Pāņdyavanga and contemporary of the author who ruled over Vanga (Banga )-bhūmi with
its Capital at Vanga ( Banga )-vāțī. 19-21 Kāmirāja requested the author when
meeting in a Literary Club to explain the nature of poetry and allied topics.
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
22–28 At the King's request the author composed
this work called Sțngārārņava-Candrikā. 29–32 Kāvya ( Literature ) and its kinds :
Padya ( Verse ), Gadya ( Prose) and Miśra ( Mixed );' these three varieties are then defined and subdiyi ded, into nine divisions on the basis of their being Uttama, Madhyama or Jaghanya. These three terms
are then defined. 33 The poem shouid begin with a prayer,
paying homage (r in addition invoking a blessing, or an indication of the subject
matter. 34-35 The present composition begins with
varņa-gaņa-suddhi, which contributes to the good of the poet and the hero. Its absence would bring disastrous consequences to the
poet as well as the hero. 36-15 Initial alphabets and what they promise. 46 - 47 A poein should not begin with any conjunct
except Kșa for a suddha letter when conjoined with another letter turns aśuddha
and brings evil consequences. 48–62 ( Initial ) metrical feet and what they pro
mise, the nature of a long and a short
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
syllable, of the eight-fold metrical feet to be employed in Varnavṛttas, and five metrical feet, each consisting of four mātrās to be employed in Mātrāvṛttas and assigning of the Devatas to each and every one of the metrical feet.
fame of King
63 Conclusion: "May the Kamiraja shine bright,"
25
Chapter II
Kavya-gata-sabdartha-niscaya
[A Study of Words and Senses that constitute
Poetry ]
1-2 Alternative definitions of a poet.
3-7 Seven Types of Poets and their definitions 3 defines a Raucika poet.
4 defines a Vacika poet as well as an Artha
one.
5 defines a Silpika poet as well as a Mārdavānuga one.
6-7 define a Viveki poet as well as a Bhuṣaṇarthi
one.
8-9 The Sense of Sentences composed by poets is fourfold :
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
26
शृङ्गारार्णवचन्द्रिका
1. Mukhyārtha; 2. Lakşyārtha; 3. Gauņārtha;
and 4, Vyangyārtha. 10-12 definition of Mukhyārtha, its fourfold
classification based on : 1. Jāti; 2. Kriyā;
3. Guņa; and 4. Dravya, and illustrations. 13-21 Definition of Lakşyārtha, Lakşaņā and its
three varieties : 1. Jahallakṣaṇā; 2. Ajahallaksaņā and 3.
jahatyajahati, and their illustrations. 22–23 Definition of Gauņārtha and its illustrations. 24-25 Definition of Vyangyártha or Dhvani and
its illustration. 26 Informs us that Sabda-sakti is fourfold :
1. Abhidhā; 2. Lakşaņā; 3. Gauņī; and 4,
Vyañjanā. 27-31 deal with the causes (Niyamakas) of the
apprehension of a particular meaning when there is no determination or decision regarding the meaning of a word. These are : 1. Sanyogaḥ ( Conjunction ); 2. Viprayogaḥ ( Disjunction ); 3. Virodhitā (Antagonism or Hostility ); 4. Sāhacaryan ( Association); 5. Kāla ( Time ); 6, Arthaḥ ( Purpose or Motive ); 7. Prakaraṇani (Context);
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
27
8. Lingam ( Special attribute or Characteristic ); 9. Śabdāntarasannidhiḥ ( Proximity of another word ); 10. Samarthyam ( Capability or Power ); 11. Aucityan ( Propriety or Fitness ); 12. Vyaktiḥ (Gender ); 13, Deśaḥ (Place ); 14.
Svarādayaḥ ( Accent and others ). 32-40 ( ab ) illustrate first thirteen causes
( Niyāmakas ). 40(cd)-41 Gānasvara is of no avail in poetry although
it helps in determining the sense of a word in Vedas, Adi ( in-Svarādi) includes Cestādi. Its illustrations should be found
by the wise. 42 Conclusion : "May the valour of Kings
Viranşsiṁ harāya ever shine in all its glory."
Chapter-III
Rasa-bhava-niscaya [ A Study of Rasas and Bhāvas ] 1 A poem though having flawless syllables
and metrical feet, words and senses, is not
liked if it be devoid of Rasa. 2 Hence the author undertakes in this Chapter · an exposition of Rasas and Bhāvas.
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
28
शृङ्गारार्णवचन्द्रिका
3 Definition of Sthāyibhāva. 4 Sthāyibhāva is ninefold: 1. Rati; 2. Hāsa;
3. Soka; 4. Kopa; 5. Utsāha; 6. Bhaya;
7. Jugupsā; 8. Vismaya; and 9. Sama. 5 Definition of Rasa. 6-7 Rasa is nine-fold: 1. śộngāra; 2. Hāsya;
3. Karuņa; 4. Raudra; 5. Vīra; 6. Bhayā. naka; 7. Bībhatsa; 8. Adbhuta; & 9. Šānta. 8 Definition of śrngāra-rasa.
9 Definition of other Rasas. 10 In the case of poetic compositions Rasa is
experienced by appreciative readers or
hearers only. 11 In the case of dramatic compositions it is
experienced by spectators. 12 Definition (or etymological explanation )
of Bhāva. 13 Bhāva is four-fold; 1. Vibhāva; 2. Anubhā.
va; 3. Sättvika; and 4. Vyabhicāri. 14. Definition of Vibhāva which is two-fold :
Ālambana and Uddipana. 15 Definition of Alambana and Uddīpana
Vibhāvas. 16 Definition of Anubhāvas, 17 Definition of Sättvika-bhāvas.
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
18 Sattvika-bhavas are eight-fold: 1. Sveda; 2. Kampana (= Vepathu) 3. Romañca; 4. Laya (= Pralaya); 5. Stambha; 6. Vivarnata Vaivarnya ); 7. Vikārasvaratā
(= Svarabheda; Vaisvarya) and 8, Aśru. 19 Definition of Vyabhicari-bhāvas.
20-22 List of thirty-three Sañcari ( = Vyabhicāri)
bhāvas:
=
29
1. Sanka; 2. Glani; 3. Nirveda; 4. Jāḍya; 5. Harṣa; 6. Dhṛti; 7. Srama; 8. Dainya; 9. Augrya; 10. Trasa; 11. Cinta; 12 Irṣya; 13. Amarṣa; 14. Garva; 15. Mada; 16.Smrti; 17. Marana; 18. Supti; 19. Nidrā; 20. Avabodha; 21. Vrida; 22. Visada ; 23. Vyadhi; 24, Apasmára; 25. Capalya; 26.Mati; 27. Moha; 28. Autsukya; 29. Avahittha; 30, Alasya; 31. Vega; 32. Tarka; and 33, Unmāda.
23 In an actor Rasa is imagined to be present; but in a spectator it is really present.
24 In this world Rasikas enjoy Rasas in accor dance with their own Karman.
25 Having described the different factors, in a general way, of the different Rasas the author now proposes to describe particularly the factors relating to Śṛngāra-rasa
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
30
शृङ्गाराणवचन्द्रिका
26-35 Various factors relating to śrngāra-rasa
are set forth in detail. 36 Śrngāra is two-fold: 1. Sambhoga &
2. Vipralambha. 37-38 Definition of Sambhoga-Śrigára and its
illustration. 39 Sambhoga-Srngāra is two-fold: 1. Praccha
nna and 2. Prakāśa; their definitions. 40 Vipralambha-Śrngāra is four-fold:1. Pūrvá
nurāga; 2. Māna; 3. Pravāsa ; and
4. Karuna, 41 Sambhoga and Vipralambha have reference
to lovers in union and lovers in separation
respectively. 42-43 Ten Kāmāvasthās : 1. Nayana-prīti ;
2. Manasaḥ sakti; 3. Samkalpa; 4. Jāgara; 5. Tanutā; 6. Visaya-dveșa; 7. Lajjāvināsana; 8. Moha; 9. Mūrcchana; and
10. Marana. 44-45 Definition of Cakşuh-prīti ( =Nayana
prīti ) and its illustration, 46–47 Definition of "Manasaḥ sakti” and its
illustration. 48-49 Definition of Samkalpa and its illustration. 50-51 Definition of Jāgara. 52-53 Definition of Tanutā and its illustration.
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
31
54-55 Definition of Visaya-dveșa and its illustra
tion, 56-57 Definition of Trapānāsa (=Lajjānāśa ) and
its illustration. 58-59 Definition of Moha and its illustration. 60-61 Definition of Mūrcchā and its illustration. 62–63 Definition of Maraña and its illustration.
64 Definition of Hāsya-rasa. 65-68 Factors relating to Hásya-rasa are set forth
in detail. 69-70 Hāsya-rasa is three-fold: Uttama; Madhyama
and Jaghanya: Smita and Hasita belong to Uttama category; Vihasita and Upahasita to Madhyama category, and Apahasita and
Atihasita to Jaghanya category. 71-72 (ab) Definitions of these types of Hāsya. 172 (cd)-73 Illustration of Hāsya-rasa. 74-75 (ab) Definition of Karuņa-rasa which is two-fold:
born of Iştanāśa; and 2. Aniștāpti. 75(cd)-77 Factors relating to Karuņa-rasa are set forth
in detail. 78-79 Illustrations of two-fold Karuņa-rasa. 80 Definition of Raudra-rasa; its two types
1. Born ot Mātsarya (jealousy) and 2. Born of Dveşa ( Hatred ).
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
32
शृङ्गारार्णवचन्द्रिका
81-83 Factors relating to Raudra-rasa are set forth
in detail, 84-85 Illustrations of two-fold Raudra-rasa. 86–87 (ab) Definition of Vira-rasa and its three
types : 1. Dānavīra; 2. Dayāvīra and
3. Yuddha-vīra. 87(cd)-v90 Factors relating to Vīra-rası are particu
larly set forth, 91-93 Illustrate the three types of Vira-rasa.
94 Definition of Bhayānaka-rasa. 95-97 Factors relating to Bhayānaka-rasa.
98 Illustration of Bhayānaka-rasa. 99 Definition of Bībhatsa-rasa and its two
types, based on factors causing 1. Jugupsā.
and 2. Vairágya, 100-102 Factors relating to Bībhatsa-rasa. 103-104 Illustrations of the two-fold Bībhatsa-rasa.
: 105 Definition of Adbhuta-rasa. 106-107 Factors relating to Adbhuta-rasa.
108 Illustration of Adbhuta-rasa.
109 Definition of Sānta-rasa. 110-112 Factors relating to Sánta rasa.
113 Illustration of Santa-rasa. : 114 The author states he has finished defining
and describing (and illustrating ) Rasa, its
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
३
Kinds and different factors relati ng to different Rasas.
115-116 Now, the author directs the King to listen to his exposition of "The Colours of Rasas", "The Presiding Deities of Rasas", The Cause and effect, relations between the primary and secondary Rasas, Antagonism between the Rasas and Absence of Antagonism between some Rasas.
117 Mentions the colour and deity of Śrågara
33
rasa.
118 Mentions the colour and the deity of Hasya
rasa.
119 Mentions the colour and the deity of Karuna-Rasa.
120 Mentions the colour and the deity of Raudra
rasa.
121 Mentions the colour and the deity of Vira
rasa,
122 Mentions the colour and the deity of Bhayanaka-rasa.
123 Mentions the colour and the deity of Bibhatsa-rasa.
1.24 Mentions the colour and the deity of Adbhu
ta-rasa.
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
34
शृङ्गारार्णवचन्द्रिका
125 Mentions the colour and the deity of Santa
rasa.
126 States that Hāsya, Karuṇa, Adbhuta, and Bhayanaka Rasas are produced from Śṛǹgāra, Raudra-Vira and Bibhatsa respectively.
127 Santa-rasa is not produced from any other Rasa. No other Rasa is to be found in this World.
128-129 Bibhatsa-, Vīra-, Adbhuta and Karuṇa-Rasas are opposed to Śrigara-Bhayanaka-, Raudraand Hasya-Rasas, respectively. Santa-rasa is neither favourable nor opposed to any other Rasa.
130 Conclusion: "May the fame of King Nrsimha ever shine bright”.
Chapter IV
Nayaka-bheda-niscaya
[ A Study of the Types of Hero-and of Heroine ]
1-2 Since Rasas and Bhavas are impossible to be met with in this world in the absence of Netṛ or Nayaka ( and Nayikā) the author attempts in this Chapter an exposition of the Types of Hero and of Heroine giving their definitions and characteristics.
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
3-4 Enumeration of the qualities of a Hero 5-6 A person possessed of these qualities is called a Hero. He is of four types : 1. Dhirodatta; 2. Dhira-lalita; 3. DhiraSanta; and 4. Dhiroddhata.
35
7- 8 Difinition of Dhirodatta and his illustration. 9-10 Definition of Dhira-lalita and his illustration 11-12 Definition of Dhira-Santa and his illustra
tion
13-14 Definition of Dhiroddhata and his illustration 15 These four types of Hero could give rise to any of the nine Rasas in accordance with their state of mind.
be again, four-fold
16-17 Every one of these four types of hero could (this classification is based on the attitude of the heroes to women in love) 1. anukula; 2. saṭha; 3. dhṛṣṭa; and 4. dakṣiņa
18-19 Definition of Anukula and his illustration 20-21 Definition of Satha and his illustration 22-23 Definition of Dhṛṣṭa and his illustration 24-26 Definition of Dakṣina and his two illustrations 27-28 These four types are applicable to each class of hero in love, there are sixteen possible kinds of hero, and further, each of these inay be a high-class, middle class or inferior
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
36
शृङ्गारार्णवचन्द्रिका
person. Thus, in all, there may be fortyeight types of hero in love.
29 enumerates four upanāyakas who help these 1. Vidūṣaka; 2. Pitha-marda;
heroes;
3. Vita and 4. Nāgarika.
30 defines Vidūṣaka.
31 defines Pithamarda.
32 defines Vita and Nagarika,
33 defines a Pratinayaka (the enemy of the by hero).
F
34-35 enumerate a set of eight special excellences springing from their character (Sättvika) which these heroes possess in their youth. They are: 1. Tejas; 2. Vilasa; 3. Madhurya, 4. Sobha; 5. Sthairya; 6. Gabhiratā (= Gambhirya); 7. Audarya; and 8. Lalita. 36 defines Tejas.
37 defines Vilasa.
38 defines Madhurya.
39 defines Sobha and Sthiratva ( = Sthairya)
40 defines Gambhirya.
41 defines Audārya.
42 defines Lalita,
43 The author now proposes to define and treat of the Types of Heroine.
44 Definition of heroine and her four types
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
37
45 These ( four types of heroine ) are :
1. Svakiyā; 2. Parakīyā; 3. Anūdhā and 4. Sādhāraṇa; according to some Anūļhā is Parakīyā only, hence there are only three
types of heroine, 46 Definition of Svakīyā and Anyā. 47-48 Description of Svīyā ( = Svakīyā ) and her
excellences. 49 Illustration of Svīyā 50 Definition of Anūdhā.
51 Illustration of Anūdḥā. 52-33 According to some Parakīyā should be trea
ted as Anūdhā for there is very little difference between the two : Anūdhā, who is herself fallen in love, desires the company of her hero; Parakīyā approaches the hero at the behest of her Sakhi. According to some others, however, there is absolutely no
difference between the two. 54-55 "Parakiyā is a woman, may be married or
unmarried, who is not the mistress of herself. An amour with a married woman may not form the subject of the dominant sentiment in the play but that with a maiden may occur as an element in the principal or the secondary action."
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
38
शृङ्गारार्णवचन्द्रिका
56 Illustration of Princesses cherishing love for
Rayavanga.
57 defines Sadhāraṇa Nayikā.
58 She should accept the rich as lover and avoid
the poor.
59 Illustration of such Nayikās,
60 The hero's wife may be 1, mugdha (inexperienced), 2. madhya (partly experienced) and 3. pragalbha (fully experienced and bold ).
61-62 define and illustrate Mugdha. 63-64 define and illustrate Madhya. 65-66 define and illustrate Pragalbhā.
67 enumerates three types of Madhya Nayikā. 68-69 Definition and illustration of Dhira Madhyā. 70-71 Definition and illustration of Adhīrā Madhyā. 72 The heroine who is fully experienced and
bold is again of three kinds : 1. dhīrā; 2, adhira; and 3. dhirädhīrā.
73-74 Definition of Pragalbha-dhīrā, 75-76 Illustrations of Pragalbha-dhīrā.
77-78 Definition and illustration of adhira-pra
galbhā.
79-80 Definition and illustration of dhīrādhīrāpragalbha,
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
39
81 Madhyā who is of three types is, again,
classified into Jyeșthā ( Senior ) and Kani
ştha ( Junior ); thus Madhyā is of six kinds. 82 Similarly, Pragalbhā too, is of six kinds.
83 Illustration of Jyeșthā and Kanişthā. 84-86 After having defined heroines and their types
the author now treats of the heroine's eight different relations to her lover: 1. Svādhīnapatikā; 2. Vāsikasajjikā (vāsakasajjā ); 3. Kalahāntaritā; 4. Vipralabdhā; 5. Virahotkanthitā; 6. Proşitabhartrkā; 7. Khaņditā
and 8. Abhisārikā. 87-88 Definition and illustration of Svādbīnapatikā. 89-90 Definition and illustration of Vāsikasajjikā
(=Vāsakasajjá). 91-92 Definition and illustration of Kalahāntaritā. 93–94 Definition and illustration of Vipralabdhā. 95-96 Definition and illustration of Virahotk
anthità. 97–98 Definition and illustration of Proşitabhartrkā. 99-100 Definition and illustration of Khaņditā. 101-102 Definition and illustration of Abhisārikā. 103-104 Vipralambha-śțågāra and its four kinds :
1. pūrvānurāga 2, māna; 3. pravāsa and 4. karuņa,
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
105 Definition of Pūrvānurāga. 106 Definition of māna and of Pravāsa. 107 Definition of Karuna. 108 Māna and Pravāsa ( vipralambha ) śrngāra
have reference to Khaņditā and Proşitapriyā. 109 Pūrvānurāga ( vipralambha ) sủngāra has
reference to kalahāntaritā vipralabdha and
virahotkanthitā 110 Karuņātmaka ( vipralambha ) -srngāra re
fers to a woman mourning the death of her
husband, or to any one in bereavement. 111 The heroine's ( female ) messenger may be
a friend ( sakhi ), a slave ( dāsi ), a nun ( lingini), a neighbour (prativesini ), a foster-sister ( dhātreyi), an artist ( silpikā )
or a workwoinan (kāru) or self. 112 Illustration of a messenger. 113 The heroines described above, possess
twenty excellences, springing from their character, when they are in the prime of
youth. 114-116 These excellences are : 1, bhāva, 2. hāva,
3. helā, 4. šobhā, 5. kānti, 6. dīptikā ( = dīpti ), 7. madhuratva ( = mādhurya ), prāgalbhya ( = pragalbhatā), 9. vadānyatā = ( = audārya), 10. dhairya, 11. līlā,
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
41
12, vilāsa, 13, vicchitti, 14. vibhrama, 15. kilakiñcita, 16.moţtāyita, 17. kuttamita,
18. bibboka, 19. lalita, and 20. vihịta. 117 of these twenty, the first three are physical;
the next seven are alamkştis; and the remain
ing ten are svābhāvika (svabhāvaja). 118-120 Definition (and description) of bhāva and
its illustration. 121-122 Definition of hāva and its illustration. 123-124 Definition of hela and its illustration, 125-126 Definition of sobhã and its illustration. 127-128 Definition of kānti and its illustration. 129-130 Definition of dipti and its illustration, 131-132 Definition of madhurya and its illustration. 133-134 Definition of pragalbhatā and its illustration, 135–136 Definition of audārya and its illustration, 137–138 Definition of dhairya and its illustration. 139-140 Definition of līlā and its illustration. 141-142 Definition of vilāsa and its illustration. 143-144 Definition of vicchitti and its illustration. 145-146 Definition of vibhrama and its illustration, 147-1 48 Definition of kilakiñcita and its illustration. 149-152 Alternative definitions of mottāyita and its
illustrations. 153-154 Definition of kuţtamita and its illustration, 155-156 Definition of bibboka and its illustration.
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
42
शृङ्गारार्णवचन्द्रिका
157-158 Definition of lalita and its illustration, 159-160 Definition of vihịta and its illustration. 161 The hero's good qualities like modesty, etc.
and a set of eight special excellences have been described. The author refrains from quoting cxamples but suggests that the wise
should find them out for themselves. 162 The author states : excellences like bhāva,
hāva, and so on, are described with reference to heroines; however, illustrations of these excellences may suitably be found
even in clever herves. 163 Conclusion : The author pays tributes to
King Vīranțsimha for his eminence as a noble and exalted hero.
CHAPTER V
Dasa-guna-niscaya
[ A Study of Ten Guņas ] 1-3 A poetic composition, devoid of Guņas, is
worthless. The author, therefore, following the authoritative works on poetics describes these Guņas and requests King Kâmirāja to listen to his exposition,
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
43
4-5 There are ten Guņas which are proclaimed
as the Ten Prāņas ( of poetic styles ) : 1. Sukuināratva ( = Saukumārya), 2. Audārya, 3. Ślesa, 4. Kānti, 5. Prasannatā (= Prasāda), 6. Samadhi, 7. Ojas, 8. Mādhurya, 9. Arthavyakti, and 10. Sāmyaka ( =
Samatá). 6-7 Definition of Saukumārya and its illustration. 8-10 Alternative definitions of Audarya and its
illustration. 11-12 Definition of Sleşa and its illustration, 13-14 Alternative definition of Sleșa and its illus
tration. 15-17 Alternative definitions of Kanti and its
illustration 18-19 Definition of Prasannatā (=Prasāda) and
its illustration. 20-22 Alternative definition of Samadhi and its
illustration. 23–24 Definition of Ojas and its illustration.
25-26 Definition of Madhurya and its illustration. * 27-28 Definition of Arthavyakti and its illustration. 29-30 Definition of Samatā and its illustration. 31 Conclusion : "May the King Rāyavangendra,
find delight in works of Mahākavis, bright with these Guņas.”
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
44
graafia
CHAPTER VI
Riti-niscaya
[ A Study of Rīti ] 1 Poetry devoid of Rīti is not approved of by
connoisseurs. 2 Hence the author defines (and describes) Rīti
and its kinds and urges the King to listen to
them attentively. 3-5 Set forth the nature and definition of Riti,
and its four kinds : 1. vaidarbhī, 2. gaudikā
( = gaudī), 3. láți and 4. pāñcāli 6-8 Definition of Vaidarbhi and its illustration. 9-10 Definition and illustration of Gaudi, 11–12 Definition and illustration of Pāñcāli. 13-14 Definition and illustration of Lātī. - 15 Srågāra-, Karuņa, Santa, and Hásya- these
Rasas are imbued with sweetness. The remaining five Rasas are marked by Ojas
vigour. 16 All the nine Rasas are possessed of the quality
called "lucidity". The poet skilled as he is, should employ the remaining seven Guņas
according to need, 17 Conclusion : "May the King--the royal
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
45
Swan--sport in the lake of kāvya dotted by - groups of lotuses.
CHAPTER VII
Vrtti-niscaya Nature of Vịtti—Manner or Style ]
1-2 Readers do not like poetry if it is devoid of
Vrtti. Vịtti is, therefore, defined and its
varieties too, are explained and illustrated. 3 Defines Vrtti and enumerates its varieties : : 1. kaisikī, 2. ārabhațī, 3. bhārati and
4. sāttavati 4 defines kaisiki. 5 defines ārabhatī. 6 defines bhārati.
7 defines sāttvatī, 8-9 Nature of Rasas. 10 illustrates kaisiki. 11. illustrates ārabhati.
I 12 illustrates bhārati. 13 illustrates sáttvati. 14 Madhyamā Kaisiki is suited to all Rasas, 15 Madhyamā ārabhati is suited to all Rasas.
The author then brings out the difference between Vaidarbhī and other Rītis on the
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
$6
- शृङ्गारार्णवचन्द्रिका
one hand and Kaigikī and others on the other hand, and defines four kinds of
Sandarbha. 16 Conclusion : "May the fame of King
Nādañjanātha endure for long.
CHAPTER VI
sayya-paka-niscaya [ Nature of Sayyā and Pāka ] 1-3 Śayyā Vi Sayyā is essential to any literary work. V2 defines sayyā as "Mutual Suitability of
Words" or "The maitri of Words." V3 Illustrates Śayyā. 4-9 Pāka 4 A poetic composition devoid of pāka is not
liked by any one. i defines Pāka as "profundity of fourfold
nieaning-sense, and speaks of two kinds of
páka : 1. Drākṣā and 2. Nálikera. 6 defines Drāksa-pāka. 7 defines Nālikera.pāka. 8 illustrates Dráksā pāka. 9 illustrates Nālikera-pāka.. A 10 Conclusion: ...
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
47
· CHAPTER IX
Alamkara-nirnaya
[ The Nature of Almkāras ]
1 A poem devoid of Alankāras does not look
graceful 2-5 Alamkāras are the source of poetic charm;
are of two kinds depending on sabda and artha ( Sound and Sense, Word and Sense ) Sabdālaṁkāras are fourfold: Yamaka, 2. Citra, 3. Vakrokti, 4. Anuprāsa; Arthālamkāras are, however, manifold such as
Svabhāvokti. . 6 request to King Srirāyavanga to listen to
alamkāras 7 Leaves aside sabdā lalamkārs and defines
arthālamkāras. 8-13 enumerate 47 arthālamkāras. 14-22 Svabhāvokti or jāti with its varieties and
illustrations, 14 Svabhāvokti.
15 jāti ( Sakriya or Nişkriya Vastu ) 16-17 Sakriya
18 Niskriya
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
48
Tytrzas FT
19–22 fourfold Jāti based on jāti, Kriyā, Guņa and
Dravya. 23-64 Upamā
23 Upamā 21 Dharmopamā 25 Vastūpamā 26 Viparyāsopamā 27 Anyonyopamā 28 Niyamopamā 29 Anvyamopamā 30 Sainuccayopamā 31 Atiśayopamā 32 Utpre kşopainā 33 Adbhutopamā 34 Mohopamā 35 Samsayopamā 36 Nirņayopamā 37 Sleşopamā 38 Samtā nopainā 39 Nindopamā . 40 Prasamsopamā 41 Acikhyāsopamā 42 Virodhopamā 43 Pratişedhopamā 44 Cațūpamā 45 Tatyākhyānopamā
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
49
46 Asādhāraṇopamā 47 Abhūtopamā 48 Asambhāvitopamā 49 Bahūpamā 50 Vikriyopamā 51 Málopamā 52 Ekevasaldā Vakyārthc pamā 53 Anekevaśabdā Vākyārthopamā 34 Prativastūpamā 55 Tulyayogopamā
58 Hetūpamā 57-61(ab) Upamádoșas 61(cd)-62 declare that Upamā occurs when there is
intention on the part of the Speaker to refer
to Dharma only. 63-64 enumerate or list words which are expressive
or suggestive of Upamā. 65-86 Rūpaka
65 Definition of Rūpaka 66 Samastarūpaka, 67 Vyasta-rūpaka 68 Samasta-Vyasta-rūpaka 69 Sakala-rūpaka 70 Avayava-rūpaka 71 Avayavi-lūpaka
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
50
शृङ्गारार्णवचन्द्रिका
72 Ekõvayava-rūpaka (Dvyavayava-rūpaka,
tryavayava-rūpaka ) 73 Yukta-rupaka 74 Ayukta-rūpaka 75 Vişama-rūpaka 76 Saviseşaņa-rūpaka 77 Viruddha-rūpaka 78 Hetu-rūpaka 79 Upamā-rūpaka 80 Vyatireka-rūpaka 81 Ākṣepa-rūpaka 82 Samadhāna-rupaka 83 Rūpaka-rūpaka
84 Tattvāpahnuti-rūpaka 85-86 The author states that 33 divisions of Upa
mã and 20 divisions of Rūpaka have been described. The divisions of these two Alamkāras are infinite. Only a few of them
are illustrated here. 87-90 Avrtti
87 Avrtti and its three varieties 88 Arthāvștti 89 Padavrtti
90 Ubhayāvịtti 91-97 Hetu
91 Definition of Hetu
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
92 Hetu-alamkara is manifold being based on the statement of Karaṇa or Jñāpaka-hetu
93 Nirvartyakārakaviṣaya-hetu
94 Abhävarupa-nirvartyavişaya-hetu
95 Vikarya-viṣaya-kāraka-hetu
96 Prapyaviṣaya-kāraka-hetu 97 Jñapaka-hetu
98-118 Dipaka
98 Definition of Dipaka 99 Adivarti-jätipada-dipaka 100 Adivarti-Kriyāpada-dīpaka 101 Adivarti-guṇapada-dipaka 102 Adivarti-dravyapada-dipaka 103 Adivarti-Samjñāpada-dipaka 104 Madhyavarti-jätipada-dipaka 105 Madhyavarti-Kriyāpada-dīpaka 106 Madhyavarti-gunapada-dipaka 107 Madhyavarti-dravyapada dipaka 108 Madhyavarti-Samjñāpada-dipaka 109 Antyavarti-jätipada-dipaka 110 Antyavarti-Kriyāpada-dipaka 111 Antyavarti-gunapada-dipaka 112 Antyavarti-dravyapada-dipaka 113 Antyavarti-Samjñāpada-dipaka 114 Mālādīpaka
115 Viruddhartha-dipaka
51
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
52
शृङ्गारार्णवचन्द्रिका
116 Ślişțārtha-dīpaka 117 Ekārtha-dīpaka 118 Antyakriyā-dīpaka. The author states that
this variety is illustra:ed here, once more,
on account of "Bhāva-Camatkāra” 119–126 Utpreksā
119 Definition of Utpreksā 120 Words expressive of Utprekşā 121 Vācya-and Pratiyamāna-Utprekşā; Vācya
Utprekşā-defined 122 Pratiyamāna-Utprekşā-defined 123 alludes to 56 and 46 divisions of Vácyot
prekşā and Pratīyamânotprekşă respectively. 124 1 heir illustrations should be known from
other works. Here only the two primary
and main divisions are described. 125 illustrates Vācyo: preksā 126 gives another illustration of Vácyotprekşā;
the author states that following his predecessors he too does not give any illustration of
Praiiyamánotprekşi. 127-137 Arthāntaranyāsa.
127 Definition of Arthāntaranyāsa. 128 Visvavyāpi-arthāntaranyāsa. 129 also an example of Visvavyāpi-arthāntara
nyāsa.
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
53
130 Višeşastha-arthāntaranyāsa. 131 Ślişta-arthāntaranyāsa. 132 Viruddha-arthāntaranyāsa, 133 Ayukta-arthāntaranyāsa. 134 Yukta-arthântaranyāsa. 135 Yuktāyukta-arthāntaranyasa 136 Viparyaya-arthāntaranyāsa. 137 States that there are other divisions also of
this Arthāntaranyāsa; their examples should
be known from other works, 138-146 Vyatireka.
138 Definition of Vyatireka. 139 Eka-vyatireka. 140 Ubhaya-vyatireka. 141 Sākṣepa-vyatireka. 142 Sahetu-vyatireka, 143 Adhikyopeta-bheda-lakşaņa-vyatireka, 144 Sadrśa-vyatireka. 145 Another illustration of Sadṛśa-vyatireka,
146 Sajati-vyatireka. 147-149 Vibhāvanā.
147 Definition of Vibhāvaná 148 Kāraṇāntarakalpanā-vibhāvanā.
149 Svabhāva-vibhāvanā. 150-174 Akşepa.
150 Definition of Akşepa (Three Divisions).
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
151 Atītākṣepa. 152 Vartamānākṣepa. 153 Anāgatākṣepa. 154 Dharmākṣepa. 155 Dharmyākṣepa. 156 Kāraṇākṣepa. 157 Kāryākṣepa. 158 Anujñākṣepa. 159 Prabhutvākṣep?. 160 Anādarākṣepa. 161 Āśīrvacanākṣepa. 162 Sācivyākṣepa. 163 Yatnākṣepa. 164 Paravasākṣepa. 165 Upāyāksepa. 166 Roşākṣepa. 167 Anukrośāksepa, 168 Anusayākṣepa. 169 Sliştākṣepa. 170 Samśayākṣepa. 171 Arthāntarākṣepa. 172 Hetvākṣepa. 173 Dharmākṣepa is again illustrated on account
of "Bhāva-Camatkāra”. 174 Other divisions of Akşepa should be known.
(from other works) by the wise.
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
53
175-179 Atiśayokti.
175 Definition of Atiśayokti. 176 illustrates Atiśayokti. 177 Samśayātisayokti, 178 Niscayātiśayokti.
179 Adbhutātiśayokti or Virodhātisayokti. 180-181 Sūksma.
180 Definition of Sūkşma.
181 illustrates Sūkşma. 182-185 Samāsokti
182 Definition of Samāsokti. 183 Samā naviśeşaņa-bhinna-višeşya-samāsokti. 184 Bhinnā bhinna-viseșaņa-samāsokti, 185 Apūrva-samāsokti. This Alamkāra should
be described by another name, viz,
Anyā padesa. 186-188 Lava (Leśa or Nindā stuti).
186 Definition of Lava. 187 Vacogopana-leśa.
188 Ceștāprakāśana-lesa. 189-191 Krama.
189 Definition of Krama, 190 Illustrates Krama.
191 Another example of Krama. 192-194 Udātta.
192 Definition of Udātta.
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
56
शृङ्गारार्णवचन्द्रिका
193 Illustrates Buddhi mahattva-Udatta. 194 Illustrates Aiśvaryamahattva.
195-200 Apahnava (= Apahnuti)
195 Definition of Apahnava.
196 Svarupäpahnava.
197 Another example of Svarupā pahnava. 198 Still another example of Svarūpāpahnava. 199 Viṣayapahnava.
200 States that upamapahnava has already been
described under Upama; and that the wise should detect from among stanzas other divisions.
201-202 Preyas.
201 Definition of Preyas.
202 illustrates Preyas.
203 207 Virodha.
203 Definition of Virodha. 204-206 illustrate Śabdakṛtavirodha. 207 illustrates Arthakṛta-virodha.
208-220 Rasavat.
208 Definition of Rasavat. 209 Śrügārākhya.
210 Yuddhavira-rasākhya.
211 Danavīra-rasakhya, 212 Dharmavīra-rasākhya. 213 Karuṇākhya.
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
57
214 Bībhatsākhya. 215 Hásyākhya, 216 Adbhutakhya. 217 Bhayánakākhya. 218 Raudrākhy.. 219 Śántarasākhya. 220 Speech attains to the state of Rasa on account
of these nine Rasas, according to others,
however, eight Rasas excluding Sānta. 221-222 Ürjasvi.
221 Definition of Urjasvī.
222 illustrates Urjasvi, 223-225 Aprastuta-prasaṁsā.
223 Definition of Aprastuta-prasanisā. 2 24-225 illustrate Aprastuta-prasaṁsā. 226-232 Višeşokti,
226 Definition of Viseşokti. 227 Guņavaikalya-višeşokti. 228 jātivaikalya-višeşokti. 229 Kriyāvaikalya-višeșokti. 230 Dravyavaikalya-višeşokti. 231 Hetu-višeşokti. 232 States that there are other divisions of
Višeşokti. The wise should conceive of them.
For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
233-237 Tulyayogitā.
233 Definition of Tulyayogitā. 234 Two divisions of Tulyayogitā based on
Stuti and Nindā. 235 Stutipara-tulyayogitā. 236 One more illustration of Stutipara
tulyayogitā 237 Nindāpara-tulyayogitā 238–239 Paryā yokta
238 Definition of Paryāyokta
239 illustrates Paryāyokta. 240-244 Sahokti
240 Definition of Sahokti 241 Gunasahabhāvakathana-Sahokti 242 Kriyāsahabhāvakathana-Sahokti 243 gives an alternative definition of Sahokti 244 illustrates Sahokti as defined in v243 and
designates it Käryakāraṇa-sahajanma-Katha
na-Sahokti. 245–247 Parivștti ( two divisions )
245 Definition of Parivștti 246 Sadṛśārtha-parivștti
247 Visadṛśārtha-parivịtti 248–249 Sanahita (= Samādhi )
248 Definition of Samāhita 249 illustrates Samāhita.
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
59
250-260 Ślişta ( = Śleşa )
251 Abhinnapada-Ślişta ( = Śleşa) 252 Bhinnapada-Ślişta (=Šleşa) 253 States that Šleşa accompanying Vyatireka
and other Alankāras has already been shown. A few other Śleşas are described
hereafter. 254 Kriyaika-abhinna-śleşa ( =Abhinnakriyā.
śleşa ) 255 Aviruddha Kriyāśleşa 256 Viruddhakriyāśleşa 257 Saniyama sleșa 258 Niyamanişedhaśleşa 259 Aviruddha śleşa
260 Upamā-śleşa 261-263 Nidarśana ( = Nidarsanā)
261 defines Nidarśana ( two kinds ) 262 Prasasta-nidarsana
263 Apraśasta-nidarśana 264-267 Vyājastuti
264 defines Vyājastuti 265 illustrates Vyājasluti 266 Ślişta Vyā jastuti
267 States that Vyājastuti has infinite varieties. 268-270 Āśiḥ
268 defines Åśiḥ
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
60
269-270 illustrate Asiḥ
271-273 Samuccaya
271 defines Samuccaya. 272 Atyutkṛṣṭa samuccaya 273 Atyapakṛṣṭa Samuccaya
274-275 Vakrokti
शृङ्गारार्णवचन्द्रिका
274 defines Vakrokti.
275 illustrates Vakrokti.
276-279 Anumāna (three divisions)
276 defines Anumāna
277 Vartamāna-Sadhya-gocara 278 Atita-sadhya-gocara 279 Bhavi-sadhya-gocara
280-281 Vişama
280 defines Viṣama. 281 illustrates Visama.
282-283 Avasara
282 defines Avasara. 283 illustrates Avasara.
284-285 Prativastūpamā
284 defines Prativastūpamā.
285 illustrates Prativastūpama. The author adds
a remark "according to some this Alamkara is included in Upama"
286-287 Sāra
286 defines Sāra.
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
61
287 illustrates Sāra. 288-289 Bhrāntimán
288 defines Bhrántimán 289 illustrates Bhrántimān. The author remarks
that this Alamkāra is, according to some,
the same as Mohopamā. 290-293 Samśaya
290 defines Samsaya. 291-292 illustrate Samsaya, 293 Defines Niscayānta Samsaya. The author
remarks that, according to some, Sambaya and Niscayānta-Samsaya are the same as
Samsayopamā and Nirņayopamā respectively. 294-295 Ekāvali
294 defines Ekāvali
295 illustrates Ekāvali, 296-297 Parikara.
296 Defines Parıkara.
297 illustrates Parikara. 298-300 Parisankhyā.
298 defines Parisamkhyā. 299-300 illustrate Parisamkhyā. The author
remarks that it is, according to some, the
same as Saniyama-ślesa. 301-304 Praśnottara (three kinds)
301 defines Praśnottara.
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
62
शृङ्गारार्णवचन्द्रिका
302 Vyakta-Praśnottara. 303 Vyaktapraśna-Gūḍhottara 304 Vyaktagūḍhottara-Praśnottara.
305-308 Samkara,
305 defines Samkara
306-307 illustrate Samkara.
308 states that Samkara is two-fold: 1. When there exists the relation of "the principal and the subordinate" and 2. When there is "the state of equal prominence" between the Alaṁkāras constituting Samkara. 309-310 Conclusion.
309 The author states how he has completed this compendium of Alamkāras although their scope is vast.
310 The author expresses his benediction that the fame of King Nrsimha (Kāmirāja) should continue to live through his Kavya.
CHAPTER X
Nature of Dosas and the Circumstances in which they
turn out to be Gunas
1 A poem free from Dosas leads to fame. 2-4 enumerate 15 Pada-dosas.
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
63
5-33 define and illustrate these Padadoşas. 5-6 Asamartha.
7 Śrutikațu. 8-9 Nirarthaka. 10-11 Avācaka.
12 Cyutasaṁskṛti. 13-14 Aprayukta, 15-16 Grāmya. 17-20 Aslila (three kinds). 21-22 Neyārtha.
23 Klişta. 24-25 Sandigdha. 26-27 Anucitārtha. 28–29 Avimrsta-vidheyāmía. 30-31 Viruddhamatikst. 32-33 Apratīta, 34 points out how these Dosas pertain also to
parts of a word. 35-39 illustrate a few of these Dosas pertaining to
parts of a word. 40-43 enumerate 22 Vākya-dosas. 44-45 Upahatalupta-visarga 46-50 Hatavịtta 51-52 Garbhita 53-54 Samkīrņa 55-56 Nyūnapada
For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
57-58 Kathitapada 59-60 Prasiddhi-hata 61-63 Akrama 64-68 Visandhi 69-70 Pratikūla-varna 71–72 Asthānastha-pada 73-74 Asthānastha-samāsa 75-76 Adhika pada 77-78 Rasa- cyuta 79-80 Samápta-punarátta 81-82 Anabhihita-vácya 83–84 Aprastutártha 85-86 Amata-perártha 87-88 Ardhāntaraika-vācaka 89-91 Bhagna-prakrama 92-94 Abhavanmata-yoga 95-96 Patatprakarsa 97-100 enumerate 21. Artha-dosas. 101-142 define and illustrate these Artha-dosas 101-102 Apuşta 103-104 Kaşta
105-107 (ab) Sandigdha 107(cd)-108 Vyāhata 109-110 Grāmya 111-112 Duşkrama 113-114 Vyarthīkşta
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
DETAILED TABLE OF CONTENTS
65
115-116 Ahetu 117-118 Punarukta 119-120 Aślila 121-122 Sākānksa 123-124 Prasiddhi-Viruddha 125-126 Vidya-viruddha 127-128 Ukta-viruddha 129. 130 Saniyama 131-132 Aniyama 133-134 Visesa-parivịtta 135-136 Aviseşa-parivștta 137-138 Vidhyanuvāda-vivịtta 139-140 Tyakta-punaḥsviksia 141-142 Sahacarabhinna 143-166 illustrate and explain how, in certain
circumstances Pada-dosas, Vákya-dosas and Artha-dosas turn out to be Guņas. The circumstances in which Šrutikatu, Asamartha, Klişta, Neyārtha," Nirarthaka, Aślīla, Sandigdha Apratita, Nyūnapada, Adhika. pada Punarukta, Nirhetu ( Ahetu ) these Dosas cease to be so and, in fact, turn out
to be Guņas, 167–176 Under the word Prasiddhi (occurring in the
Prasiddhi-viruddha doşa) are included other things also which are not found in
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
66
शृङ्गारार्णवचन्द्रिका
nature but are Prasiddha according to
Kavi-samaya (poetic conventions) 177-180 enumerate Rasa-dosas. 181-186 Rasābhāsa and Bhāvābhāsa. 187–190 illustrate Svasabdagrahaņa.
191 illustrates Kasta-Kalpanā. 192 illustrates Pratikūlavibhāvādi-grahaņa. 193 The author here directs that the reader
should refer to the poetic compositions for Rasa-Dosas ( those illustrated here and others mentioned in vv178-179 (viz, Punaḥ punaḥ dīptiḥ, Ākāśa ( = Akāņņa) prathana Ākāśa ( = Akāņda) Cheda Argasya ativistrtiḥ, Angino ananusandhānam Praksti
viparyayaḥ Anangasyābhidhānari. 194-197 In conclusion, the author addresses King
Kāmirāja in glowing terms and wishes him well.
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
श्रीअनन्तनाथाय नमः। निर्विघ्नमस्तु ।
वर्णगणफलनिर्णयो नाम
प्रथमः परिच्छेदः
जयति संसिद्धकाव्यालापपद्माकरेऽयं
वरगुणयुतजीवन्मुक्तिपुंस ( : प्रियो यः । सुमधुमधु ) रवाणीसारनिक्वाणरम्यो
___जिनपतिकलहंसश्चारुसंनीति पक्ष्मा ॥१॥ अमन्दानन्दसंदोहपीयूषरसदायिनीम् । स्तवीमि शारदां दि(व्यां) ज्ञानैकफलशालिनीम् ॥ २॥ समन्तभद्रादिमहाकवीश्वरैः
कृतप्रबन्धोज्ज्वलसत्सरोवरे। लसद्रसालंकृतिनीरपङ्कजे
सरस्वती क्रीडति भावबन्धुरे ॥३॥ श्रीमद्विजय कीर्तीन्दोः सूक्तिसंदोहकौमुदी। "मदीयचित्तसंतापं हृत्वानन्दं दद्यात्परम् ।। ४ ।। श्रीमद्विजयकीयाख्यगुरुराजपदाम्बुजम् । मदीयचित्तकासारे स्थेयात् संशुद्धधीजले ।। ५ ।। मलयानिलसंकाशो गुणसौरभवर्धकः । - संतापहृज्जनानन्दः सुजनों जीवताच्चिरम् ॥६॥
१. वक्ष्य, २. ज्ञानफल, ३. कीर्तीन्द्रोः , ४. मदीय च स्म, ५. ददात्, ६. देवता।
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
२
शृङ्गारार्णवचन्द्रिका
१
गुणवर्मादिकर्नाटकवीनां सूक्तिसंचयः । वाणीविलासं देयात्ते रसिकानन्ददायिनम् ॥ ७ ॥ राजनीतिमहाशास्त्रनिरूपितफलप्रदाम् । नानातटाककासारनदीवनविभूषिताम् ॥ ८ ॥
संदे ( व ) पुरसंकाशनानानगरभासुराम् । जिनराज महाधर्म श्रावकोत्तमराजिताम् ॥ ९॥ अष्टादशमहाश्रेणीभूषितां श्रीमतीतराम् । पश्चिमार्णवपर्यन्तां दशां सर्वसुखप्रदाम् ॥ १० ॥ श्रीमद्भरतराजेन्द्रनामचक्रधरोपमः ।
श्रीवीरनरसिंहाख्य बङ्गभू (मी) श्वरो महान् ॥ ११ ॥ पालयत्यमलां 'बङ्गवाटीपुरसमन्विताम् । कादम्बवंशजनितानेकभूमीशपालिताम् ।। १२ ।। तस्यानुजो गुणाधीशः पाण्ड्यबङ्गनरेश्वरः । सत्येन रामचन्द्रोऽभूद्धर्मेण भरतेश्वरः ॥ १३ ॥ रत्नत्रयमहाधर्मरक्षको राजशेखरः । महाकविजन 'स्तूयमानसत्कीर्ति (ना) यकः ॥ १४ ॥ सोऽपि श्रीपाण्ड्यबङ्गोऽयं निपादाब्जषट्पदः । अनुक्रमागतां भूमिं पूर्वोक्तां रक्षति स्म वै ।। १५ ।। तस्य श्री पाण्ड्य बङ्गस्य भागिनेयो गुणार्णवः । विट्ठलाम्बा महादेवीपुत्रो राजेन्द्रपूजितः ॥ १६ ॥ "श्रीकामिराजबङ्गोऽभून्नाम्ना नृपतिकुञ्जरः । वैरिसंदोहगन्धेभघटा (क ) ण्ठीरवोपमः ॥ १७ ॥
[ 1.7
१ देयांते, २. वङ्गवाडी: I have sanskritised as वङ्गवाटी, ३. गुणादी पाण्ड्य, ४. स्तूयमानसत्कीर्ति यक:, ५. कामिराय: I have sanskritised as कामिराज throughout the text. ६. घटा ठरवो ।
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
I. 28 ] १. वर्णगणफलनिर्णयः क्रमागतामिमां भूमि पश्चिमाम्बोधिभूषिताम् । 'श्रीकामिराजबङ गेन्द्रः पालयत्यमलश्रियम् ॥ १८ ॥ *स राजा काव्यगोष्ठीषु सभाजनविभूषितः । अपृच्छद्वितयं नाम्ना कविताशक्तिभासुरम् ॥ १९ ।। काव्यस्य लक्षणं किं वा वर्णशुद्धिश्च (की)दशी। रसभावौ कथंभूतौ नेतृभेदाश्च कीदृशाः ॥ २० ।। कीदृश्यलंकृती रीतिः कोदग्वृत्तिश्च कीदृशी। कीदग्दोषो गुणः कीदृक् पृच्छति स्मेति मां नृपः ॥ २१ ॥ इत्थं नृपप्रार्थितेन मयालंकारसंग्रहः । क्रियते सूरिणा नाम्ना शृङ्गारार्णवचन्द्रिका ।। २२ ।। अदोषः सगुणो रीतिवृत्तिशय्यारसान्वितः । सालंकारः सपाकश्च शब्दार्थरचनोत्तमः ।। २३ । समुद्रनगरीशैलसुधाकरदिवाकर-। (षड)र्तुजलकेलीनां वर्णनाभिरलंकृतः ॥ २४ ॥ "संभोगविप्रलम्भाभ्यां मधुपानैः कुमारकैः ( ? रतोत्सवैः) । विवाहैमन्त्रदूताभ्यां प्रयत्नेन विभूषितः ॥ २५ ॥ संग्रामनायकैश्वर्यवर्णनाभिविभूषितः । मनोज्ञभावसंदर्भः कवीश्वरनिरूपितः ॥ २६ ।। धर्मार्थकाममोक्षाख्यसत्फलानां प्रकाशकः । महानु.............."
................... ॥ २७॥ 'विधुप्रबन्धसंज्ञोऽयं बुधैः काव्यं प्रकीर्तितम् । रसभावज्ञलोकानां प्रमोदाय प्रकल्पते ॥ २८ ॥
१. श्रीकामीकाय, २. स राजा का गोष्ठीषु । ३. ते त्रिभेदाश्च, ४. किंदृग्दोषो गुणा किंदृक्पृच्छति, ५. Could the line be : संभोग-विप्रलम्भाभ्यां कुमारोदयवर्णनैः ? ६. विधुप्रबन्धो यं।
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
[ I. 29 -
तत् काव्यं त्रिविधं प्रोक्तं पद्यं गद्यं च मिश्रितम् । उक्तादिच्छन्दसा बद्धं पद्यकाव्यं निरूपितम् ॥ २९ ॥ गद्यकाव्यं तु वाक्यानां मूलालंकृतमीरितम् (? समुच्चय इतीरितम्) | गद्यपद्योभयं प्रोक्तं मिश्रकाव्यं बुधोत्तमैः ॥ ३० ॥ उत्तमं मध्यमं प्रोक्तं जघन्यं त्रिविधं पुनः । प्रत्येकमिति तत् काव्यं नवधा संप्रवर्तते ॥ ३१ ॥ उत्तमं ध्वनिभिर्व्यक्तमव्यक्तं मध्यमं मतम् । ध्वन्यर्थशून्यं काव्यं तु जघन्यं परिकीर्तितम् ॥ ३२ ॥ आशीरलंकृतं वस्तुनिर्देशपरिभूषितम् । नमस्कृतिसमेतं वा तत् काव्यमुखमुच्यते ॥ ३३ ॥ एतत्काव्यमुखे वर्णगणशुद्धिः प्रकीर्त्यते । तया कवेर्नायकस्य जाघटीति महाशुभम् ॥ ३४ ॥ तदभावेऽनिष्टफलं कविनायकयोर्भवेत् । तस्माद्वर्णगणानां तु शुद्धिरुक्ता बुधैर्यथा ।। ३५ । अकारादिक्षकारान्ता वर्णास्तेषु शुभावहाः ।
केचित् केचिदनिष्टाख्यं वितरन्ति फलं नृणाम् ।। ३६ ।। ददात्यवर्णः संप्रीतिमिवर्णो मुदमुद्वहेत् । कुर्यादुवर्णो द्रविणं ततः स्वरचतुष्टयम् ।। ३७ ।। अपख्यातिफलं 'दद्यादेचः सुखफलावहाः । ङविन्दुविसर्गास्तु पदादौ संभवन्ति नो ॥ ३८ ॥ कखगघाश्च लक्ष्मी ते वितरन्ति फलोत्तमाम् । दत्ते चकारोऽपख्याति छकारः प्रीतिसौख्यदः ।। ३९ ।। मित्रलाभं जकारोऽयं विधत्ते भीभृतिद्वयम् । झः करोति टठौ खेददुःखे द्वे कुरुतः क्रमात् ॥ ४० ॥
१. द्यादेव, २ विदत्ते भिमृत्त ।
For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- I. 51 ]
१. वर्णगणफलनिर्णयः
शोभाकरो डकारोऽयमशोभाफलंदस्तु ढः । णकारो भ्रमणं दत्ते तकारः सुखदायकः ॥ ४१ ॥ "थो युद्धदो दधौ सौख्यफलौ नस्तु प्रतापदः । पो भयं फस्तु संतोषं ( ? फस्त्वसंतोषं ) बो मृत्युं क्लेशनं तु भः ।। ४२ ।।
दाहं क्रमान्मकारो विधत्ते श्रीकरस्तु यः । दाह वर्णस्तु लेव व्यसनदायकौ ॥ ४३ ॥
शस्तनोति सुखं षस्तु खेदं सस्तु सुखं क्रमात् । दादो हस्तु कर्णो ददाति व्यसनं फलम् ॥ ४४ ॥ क्षस्तु सर्वसमृद्धीड्यफलदानक्रियान्वितः ।
सम ( ? सर्व ) वर्णफलं प्रोक्तमेवं प्रत्येकतः क्रमात् ।। ४५ ।। मुखे काव्यस्य वर्णानां संयोगस्त्यज्यतां बुधैः । शुद्धवर्णोऽन्यवर्णेन युक्तो दुःफलदो भवेत् ॥ ४६ ॥ विषतामेति कर्पूरं तैलयुक्तं यथा भुवि । क्षारस्तु प्रयोक्तव्यः 'काव्यादौ सत्फलावहः ॥ ४७ ॥ वर्णानां शुद्धिरित्युक्ता गणशुद्धिः प्रकीर्त्यते । दीर्घोsनुस्वारयुक्तो वा विसर्गान्तः स्वरस्तथा ॥ ४८ ॥ द्वित्वाक्षरसमेतो वा परतो गुरुरुच्यते । इतरो लघुरुक्तोऽयं स्वरः छन्दोविशारदैः ।। ४९ ।। स्वरो लघुरपि प्रोक्तो विकल्पेन गुरुर्बुधैः । पादान्ते यदि वर्तेत पद्यानां द्विविधात्मनाम् ॥ ५० ॥ गुरुणा लघुना ताभ्यां व्याप्ता वा गदिता गणाः । अष्ट वा पञ्च वा तेषां प्रत्येकं लक्षणं यथा ॥ ५१ ॥
५
१. छोयुद्ददो ददी, २. अतौ व्यसनदायकाः, ३. शस्तु हृति, ४. भेदं, ५. युक्तः दुःफलादो, ६. काम्यदौ ।
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [ I. 52 - त्रिगुरुर्भगणः प्रोक्तस्त्रिलघुर्नगणो मतः । यगणो लघुमानादौ तगणोऽन्त्यलधुर्मतः ॥ ५२॥ रगणो लघुमान्मध्ये जगणो मध्यसद्गुरुः । सगणोऽन्त्यगुरुः प्रोक्तो भगणो गुरुरादितः ॥ ५३ ॥ अष्टावेते गणाः प्रोक्ताः प्रत्येकं त्रित्रिवर्णकाः । वर्णवृत्ते प्रयोक्तव्याः कवितानिपुणैर्बुधैः ॥ ५४॥ चतुर्मात्रागणाः पञ्च प्रत्येक गदिता बुधैः। मात्रावृत्ते तु ते ज्ञेयास्तेषां लक्षणमुच्यते ॥ ५५ ॥ द्विगुरुर्भगणः प्रोक्तो नगणश्च चतुर्लघुः । भगणो जगणो यश्च सगणो वर्णवृत्तवत् ॥ ५६ ॥ यरतास्तु न सन्त्यत्र पञ्चमात्रात्मकत्वतः । क्वचित् सन्ति विशेषोक्तेः संभवादिति बुध्यताम् ॥ ५७ ॥ यगणो जलरूपोऽयं धनकृद्रगणोऽनलः । भयदाहकरस्तस्तु गगनं श्रीकरो मतः ॥५८।। भगणः सुखकृत्सौम्यो जो भानू रोगदायकः । वायव्यः सगणो दत्ते क्षयरूपं फलं सदा ॥५९।। शुभदो मगणो भूमिर्नगणो गौर्धनप्रदः । एवं गणफलं प्रोक्तं शुभाशुभविभेदतः ॥६०।। देवतावाचिशब्दानां भद्राद्यर्थप्रकाशिनाम् । शब्दानां निरवद्यत्वं काव्यादौ गणवर्णतः ॥६१।। गणवर्णफलं प्रोक्तं समानं कविभिः कृते । काव्ये सर्वत्र बोद्धव्यं गद्यपद्योभयात्मके ॥६२॥
१. तु वद्ज्ञेया, २. सुखकृत्साम्यो, ३. भानो।
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- I. 63 ] १. वर्णगणफलनिर्णयः एवं रम्यकवीश्वरैः कृतिमुखे निर्दिष्टनिर्दोषकै
वर्णैश्चारुगणोत्करैर्विलसिते काव्ये सरोजाकरे। श्रीमद्वीरसिंहरायनपते कीर्तिस्त्वदीयामला
सत्यत्यागगुणोद्भवा विजयतां सा राजहंसीसमा ॥६३॥
इति परमजिनेन्द्रवदनचन्दिरविनिर्गतस्याद्वादचन्द्रिकाचकोरविजयकीतिमुनोन्द्रचरणाब्जचञ्चरीकविजयवणिविरचिते श्रीवीरनरसिंहकामिराजबङ्गनरेन्द्रशरदिन्दुसंनिभकीर्तिप्रकाशके शृङ्गारार्णवचन्द्रिकानाम्नि अलङ्कारसंग्रहे वर्णगणफलनिर्णयो नाम प्रथमः परिच्छेदः ।
श्री: ॥ श्री जिनाय नमः ।।
इति वर्णगणफलनिर्णयो नाम प्रथमः परिच्छेदः ।
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
[ II. 1
काव्यगतशब्दार्थनिश्चयो नाम
दितीयः परिच्छेदः प्रतिभाशक्तिसंपन्नो व्युत्पत्त्यभ्यासभूषितः । अष्टादशस्थलार्थानां वर्णनानिपुणः कविः ।।१।। अथवा शक्तिनैपुण्यकविशिक्षात्रयान्वितः । रसभावपरिज्ञानगुणाढ्यः कविरुच्यते ॥२॥ त्यज्यते गृह्यते शब्दोऽर्थो वा तावत्पुनः पुनः । येन यावद्रुचिः स्वस्य रौचिकः स कविर्भवेत् ।।३।। शब्दडम्बरमात्रार्थी वाचिकः कविरुच्यते । अर्थवैचित्र्यमात्रार्थी सोऽयमार्थः कविर्भवेत् ॥४॥ शब्दार्थद्वयचित्रार्थी शिल्पिकः कविरुच्यते । शब्दार्थमृदुताकारी मार्दवानुगनादभाक् ॥५।। वाच्यवाचकसंबन्धिगुणदोषविदां वरः । महाकवीनां मार्गज्ञो नानाशास्त्रार्थकोविदः ॥६॥ विवेकीति कविः प्रोक्तो दिव्यालंकारयोजने। तत्परो भूषणार्थीति नाम्ना कविरुदाहृतः ।।७।। इति सप्तविधाः प्रोक्ताः कवयः कविपुङ्गवैः । कविप्रयुक्तवाक्यानां चतुर्धार्थः प्रवर्तते ॥८॥ मुख्योऽर्थो लक्ष्यनामापि गौणाख्यो व्यङ्गयनामकः । महाकवीन्द्रः सत्काव्ये प्रयुक्तोऽर्थश्चतुर्विधः ॥९॥ १. येन यावद्रुचिः स्त्रस्य स कवी रौचिको भवेत् । २. मूर्द्धवानुगनादुभाक् ।
For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- II. 21 ]
२. काव्यगत शब्दार्थ निश्चयः
साक्षात् संकेतविषयो मुख्योऽर्थः प्रणिगद्यते । जातिः क्रिया गुणो द्रव्यमिति सोऽपि चतुर्विधः ॥ १०॥ अश्व-गो-गज-वृक्षादि-शब्दा जातिप्रकाशकाः । क्रियाभिधायिका याति गच्छतीत्यादयो मताः ।। ११।। शुक्लकृष्ण हरिद्रक्त किर्मीरादिर्गुणो भवेत् । दण्डिकुण्डलि चैत्रादि-द्रव्यमित्यभिधीयते ||१२|| मुख्यार्थे बाधिते मुख्यसंबन्ध्यर्थोऽपि लक्ष्यते । 'अन्यार्थत्वेन यः सोऽयं लक्षणेत्यभिधीयते || १३ || लक्ष्यवाचकशब्दस्य लक्षणाशक्तयस्त्रिधा । जहत्यजहती स्वार्थं जहत्यजहतीति च ॥ १४॥ यत्र स्वार्थं परित्यज्य शब्दोऽन्यत्र प्रवर्तते । तत्संबन्धयुते प्रोक्ता सा जहल्लक्षणा बुधैः ॥१५॥ “कौमुदं वर्धयत्यत्र राजा नीतिविदां वरः । घोषो वसति गङ्गायामित्युदाहरणं मतम् ||१६|| अपरित्यज्य मुख्यार्थं शब्दोऽन्यत्र प्रवर्तते । तत्संबन्धयते यत्र सा जहल्लक्षणेत रा ॥ १७॥ प्रविशन्ति महादुर्गं कुन्ताश्चापानि शक्तयः । खेटखड्गाश्च रक्षार्थमित्युदाहरणं स्मृतम् ||१८| शब्दो जहाति मुख्यार्थं न जहात्यपि यत्र सा । जहत्यजहती प्रोक्ता लक्षणा कविकुञ्जरैः ||१९|| व्रजन्ति शिबिका मार्गे व्रजन्ति च्छत्रिणोऽपि च । व्रजन्त्यान्दोलिकाः प्रोक्तमित्युदाहरणं बुधैः ||२०|| "शिबिका - दोलिका-च्छत्रशब्दः स्वार्थप्रकाशकैः । अन्येषां शिबिकान्दोलच्छत्रित्वमिह लक्ष्यते ॥ २१ ॥
१. किमारु०, २. मुख्यार्थत्वेन ३ कामुदं, ४. शापानि ५. शिबिकां, दोलिकां छत्रीन् ।
For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [II. 22 - मुख्यबाधे निमित्ते च फले चारोप्यते बुधैः । योऽर्थोऽभेदेन भेदेन स गौणो विदुषां मतः ।।२२।। सिंहो नपतिरित्यत्र गौणोऽभेदेन संमतः । राजा सिंह इव प्रोक्तो भेदो गौणो बुधोत्तमैः ॥२३॥ मुख्याल्लिक्ष्यतो गौणाद्भिन्नो योऽर्थः प्रतीयते । स व्यङ्ग्यो ध्वनिरित्युक्तः कलाशास्त्रविशारदैः ॥२४॥ कौमुदं वर्धयत्यत्र राजेत्युक्ते प्रतीयते। प्रजोपकारिता राज्ञः सा व्यङ्ग्य इति बुध्यताम् ॥२५।। अभिधा लक्षणा गौणी व्यञ्जना च चतुर्विधा । शब्दानां शक्तिरित्युक्ता पुरातनकवीश्वरैः ।।२६।। अभिधाशक्तिमाश्रित्य नानार्थान् व्यञ्जयन्ति ये । शब्दास्ते नियतार्थेषु नियम्यन्ति नियामकैः ।।२७॥ नियमाकरणे काव्येऽनिष्टार्थानां प्रतीतितः । असदर्थप्रसंगाख्यदोषदुष्टा कृतिर्भवेत् ।।२८।। ते के नियामका ध्वमिति प्रश्ने नियामकाः । संयोगादय इत्युक्ता गुणशालिकवीश्वरैः ।।२९।। संयोगविप्रयोगौ विरोधितासाहचर्यकालाश्च । अर्थः प्रकरणं लिङ्ग शब्दान्तरसंनिधिश्च सामर्थ्यम् ॥३०॥ औचित्यव्यक्तिदेशाश्च गदितास्तु स्वरादयः । कविप्रयुक्तशब्दानामर्थभेदप्रकाशकाः ॥३१॥ सचक्रो हरिरित्यत्र चक्रयोगात् प्रतीयते । अचक्रो हरिरित्यत्र तद्वियोगाच्च माधवः ।। ३२।। राजा कमलविरोधीत्युक्ते चन्द्रो विरोधतो ज्ञातः । अर्कः कुमुदविरोधीत्युक्ते तत एव कारणाद् भानुः ॥३३॥ जिष्णुभीमाविति प्रोक्ते साहचर्यात् परस्परम् । पार्थपााग्रजौ ज्ञातौ कवितानिपुणैर्बुधैः ॥३४।।
For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- 11.42 ] २. काव्यगतशब्दार्थनिश्चयः
भातीन्दीवरमित्युक्ते कालोऽर्थस्य प्रकाशकः । दिवसे यदि नीरजं रात्रौ चेदुत्पलं स्मृतम् ॥३५।। सप्ताङ्गभासुरो राजेत्यर्थो नृपतिबोधकः । अर्जुनः समरे पार्थज्ञानं प्रकरणादभूत् ॥३६।। नरः कपिध्वज इति लिङ्गात् पार्थोऽवगम्यते । इन्द्रः शचीश इत्यन्यशब्दाद्वासवनिश्चयः ॥३७।। नीलकण्ठो नरीनति शक्तिवर्षर्तुबोधिका । 'अत्रास्ते नृपतिव्रतमौचित्यात् सिंहविष्टरम् ॥३८॥ अब्जोऽब्जं राजतीत्युक्ते चन्द्रोऽम्भोज प्रतीयते । पुनपुंसकलिङ्गाख्यव्यक्तिभ्यां कविकुञ्जरैः ।। ३९ ॥ गगने राजते राजा देशाच्चन्द्रो विनिश्चितः । गानस्वरादिरर्थस्य गमकोऽपि न काव्ययुक् ॥ ४० ॥ आदिशब्देन चेष्टादिर्गृह्यतेऽर्थप्रकाशकः । उदाहरणमेतस्य ज्ञातव्यं बुद्धिशालिभिः ॥ ४१ ।। एवं शब्दगतार्थनिश्चययुतै (मत्कवीन्द्रः कृते
काव्यव्योम्नि तिरस्कृतारिगुणतारालिप्रभे निर्मले। भो भो वीरनृसिंहरायनृपते ते सत्प्रतापो रविः
कुर्वन्वैरिनिकायकैरवगणम्लानि सदा वर्तताम् ।। ४२ ॥ २ति परमजिनेन्द्रवदनचन्दिरविनिर्गतस्याद्वादचन्द्रिकाचकोरविजयकीर्तिमुनीन्द्रचरणाब्जचञ्चरीकविजयवणिविरचिते श्रीवीरनरसिंहकामिराजवङ्गनरेन्द्रशरदिन्दुसंनिभकीर्तिप्रकाशके शृङ्गारार्णवचन्द्रिकानाम्नि अलंकारसंग्रहे काव्यगत
शब्दार्थनिश्चयो नाम द्वितीयः परिच्छेदः । काव्यगतशब्दार्थनिश्चयो नाम द्वितीयः परिच्छेदः । १. अत्रासे नृपतिज्ञात, २. धीवान् ।
For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
[ III. 1 -
रसमावनिश्चयो नाम
तृतीयः परिच्छेदः निरवद्यवर्णगणयुतमपि काव्यं निर्मलार्थशब्दयुतम् । निर्लवणशाकमिव तन्न रोचते नीरसं सतां मनसे ।। १॥ अतः कारणतोऽस्माभिरुच्यते रसलक्षणम् । पूर्वशास्त्रानुसारेण भावभेदविशेषितम् ॥ २॥ चित्तस्य वृत्तिभेदो यः परिणामापराख्यकः । स्थिरत्वं प्राप्तवान् सोऽयं स्थायिभावो निगद्यते ।। ३॥ . रतिहासशोककोपोत्साहभयाख्यस्तथा जुगुप्साख्यः । विस्मयशमाभिधः सः स्थायिभावो हि नवभेदः ॥ ४॥ विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । बुध्यमानैस्तु सुव्यक्तः स्थायिभावो रसो भवेत् ॥ ५ ॥ एवं लक्षणयुक्तोऽयं रसो नवविधः स्मृतः ।। शृङ्गारो हास्यनामा च करुणाख्योऽपि रौद्रकः ॥ ६ ॥ वीरो भयानको यश्च बीभत्सोऽद्भ त इत्यपि । शान्तनामा च ते सर्वे रसभेदा निरूपिताः ॥ ७ ॥ भावैश्चतुभिः पूर्वोक्तैर्व्यज्यमाना रतिर्यदा। तदा कवीन्द्रैः शृङ्गाररस इत्यभिधीयते ।। ८ ।। एवमन्ये स्थायिभावा भावैर्व्यक्ता रसाः स्मृताः । स्वर्णं वह्नियुतं याति रसभावं यथा भुवि ।। ९ ॥ काव्येषु ते विभावाद्याः श्रूयमाणा रसं नृणाम् । श्रोतृणां पोषयन्त्यत्र रसभावार्थवेदिनाम् ॥ १० ॥
For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- III. 22 ]
३. रसभावनिश्चयः
दृश्यमाना नाटकेषु ते भावा जनयन्त्यलम् । प्रेक्षकाणां रसं सर्व नाट्यशास्त्रार्थवेदिनाम् ॥ ११ । भुज्यमानाश्च भोक्तृणां ते रसं पोषयन्त्यलम् । भावयन्ति रसं ये च ते भावा गदिता बुधैः ॥ १२॥ भावाश्चतुर्विधाः प्रोक्ताः कवितागुणशालिभिः । विभावा अनुभावाश्च सात्त्विका व्यभिचारिणः ॥१३॥ भावयन्ति विशेषेण ये रसं ते विभावकाः । आलम्बोद्दीपनत्वेन ते विभावा द्विधा मताः ॥१४॥ आलम्ब्य यं रसोत्पत्तिः सोऽयमालम्बनो मतः । उद्दीप्यते रसो येन स चोद्दीपनसंज्ञकः ॥१५॥ भावका रसमुत्पन्नं 'चित्तस्थं भावयन्ति यैः । भावैस्ते गदितास्सद्भिरनुभावाश्शरीरजाः ॥१६॥ रसिकानां मनोवृत्तिः सत्त्वमित्यभिधीयते । सत्त्वसंजनिता भावाः सात्त्विकाः परिकीर्तिताः ॥१७॥ स्वेदकम्पनरोमाञ्चलयस्तम्भविवर्णताः । विकारस्वरता चाश्रु प्रणीतं सात्त्विकाष्टकम् ॥१८॥ स्थायिभावार्णवे भावा संचरन्त्यूमिसंनिभाः । ये तेष्वनियता भावा व्यभिचार्यभिधानकाः ॥१९॥ सशङ्कौ ग्लानिनिर्वेदौ जाड्यहर्षी धृतिश्रमौ। दैन्यौग्यत्रासचिन्तामर्षगर्वमदाः स्मृतिः ॥२०॥ मरणं सुप्तिनिद्रावबोधव्रीडाविषादकाः । व्याध्यपस्मारचापल्यमतिमोहौत्सुक्यास्तथा ॥२१॥ अवहित्थालस्यवेगौ तर्कोन्मादौ कवीश्वरैः । एते संचारिभावा हि त्रयस्त्रिशत्प्रकीर्तिताः ॥२२॥
१. चितस्य सा भवंति यः ।
For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [ III. 23 - दृश्यत्वाद् रसभावानां नटे काल्पनिको रसः । सामाजिके तात्त्विकस्तु रसो निजरसस्मतेः ।।२३।। भुवने रसिका लोका रसान् स्वाभाविकानलम् । भुञ्जते निजकर्मानुसारेण बहुधा सदा ॥२४॥ रसानामिति सर्वेषां सामग्री गदिता मया । शृङ्गाररससामग्री विशेषेण निरूप्यते ॥२५॥ आलम्बनविभावोऽत्र शृङ्गाराख्यरसे स्मृतः। कान्तायाः कामुको लोके कामुकस्य तु कामिनी ॥२६॥ वसन्तोद्यानकासारशुकध्वनिपिकस्वराः । शिखिताण्डवजीमूतध्वनिहंसविकूजनम् ।।२७।। चक्रवाकरतिक्रीडाचञ्चरीकालिगुञ्जनम् । मलयानिलसंचारश्चन्द्रतापविलासनम् ॥२७।। इन्द्रगोपस्य पतनं चन्दनादिविलेपनम् । उद्दीपनविभावोऽत्र शृङ्गारे ज्ञायतां बुधैः ॥२९॥ अनुभावास्तु शृङ्गारे कामुकस्याङ्गसंभवाः । कामुकीकायजाता वा विकाराः परिकीर्तिताः ॥३०॥ 'अपाङ्गलोकनं प्रीतिकरसूक्तिविलासनम् । भ्रूलताक्षेपणं कर्णपूरोत्पलविवाहनम् ॥३१॥ रशनाबन्धनं वामचरणाघातनं स्मितम् । नीवीविससनं नाभिजघनोरुविमर्शनम् ॥३२॥ आलिङ्गनं कुचद्वन्द्वविमर्दनरतिक्रिये। एतेऽनुभावाः कथ्यन्ते शृङ्गारे कविकुञ्जरैः ॥३३॥ कान्ताकामुकयोरत्र दर्शने स्पर्शनेऽथवा। सात्त्विकाः स्वेदरोमाञ्चवैवर्ण्यस्तम्भनादयः ॥३४॥
१. असांगलोकनं, २. मञ्जरैः ।।
For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- III. 44 ]
३. रसभावनिश्चयः
योज्याः संचारिभावाश्च शृङ्गारेऽत्र विशारदः । ग्लानिनिर्वेदनिद्राव बोधशङ्कामदादयः ||३५|| सामग्रीमवलम्ब्येमां जातः शृङ्गारनामकः । संभोगो विप्रलम्भश्च द्विविधो रस उच्यते ||३६|| कान्ताकामुकयोः सूक्तिविलास स्पर्शनादिभिः । मिथः संबन्धरूपोऽत्र संभोगः कथ्यते बुधैः ॥ ३७ ॥ अस्योदाहरणम्
जातीकन्दुक ताडनं सरसहु कारस्वरोल्लासनं
काञ्चीभूषणबन्धनं कृतककोपाविद्धकेशग्रहः । भ्रूविक्षेपणवर्जनं कपटरम्याक्रोशनं शासनं
१५
श्रीरायक्षितिपस्य मोहनकरं कान्ताकृतं चेष्टितम् ॥ ३८ ॥ प्रच्छन्नो वा प्रकाशो वा संभोगो द्विविधो मतः । प्रकाशो गणिकास्त्रीणामन्यस्त्रीणां परो भवेत् ॥ ३९ ॥ पूर्वानुरागो मानात्मा प्रवासः करुणाभिधः । चतुर्धा विप्रलम्भः स्याद् वक्ष्यते तन्निदर्शनम् ॥ ४० ॥ संभोगविप्रलम्भौ तौ कान्ताकामुकयोरिह । संयुक्तायुक्तयोर्वाच्यो यथासंख्यं बुधोत्तमैः ॥ ४१ ॥ कान्तायाः कामुकस्यापि रत्युत्कर्षेण भाविताः । अवस्था दश वर्तन्ते तासामुद्देशलक्षणे ।। ४२ ।। नयनप्रीतिः सक्तिः मनसः संकल्पजागरी तनुता । विषयद्वेषो लज्जाविनाशनं मोहमूर्च्छने मरणम् ॥ ४३ ॥ रमणी रमणो यत्र रमणी रमणं भृशम् । द्रष्टुमिच्छति सा प्रोक्ता चक्षुः प्रीतिर्दशा बुधैः ॥ ४४ ॥ कादम्बनाथ रमणी रतिनाथवश्या सौधाग्रवर्तिमणिनिर्मितविष्टरस्था ।
For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
[ III. 45 -
बाह्यालिभूमिगतजातितुरङ्गमाग्रा
रूढं भवन्तमतिचारु विलोकते स्म ।। ४५ ॥ . रमण्या रमणस्यापि यत्र चिन्ता पुनः पुनः । प्रतिकृत्यादिना तेन सा मनःसक्तिरुच्यते ॥ ४६ ।। कादम्बक्षितिनाथ कामवशगारामं गता कामिनी
दृष्ट्वा पल्लवमञ्जरी सरसिजं नीलोत्पलं मल्लिकाम् । भृङ्गों कोमलचारुकीरवचनं सत्कोकिलानां स्वरं
त्वांपुष्पास्त्रसमं मुहुर्मुहुरलं संचिन्त्य लीनाभवत् ।। ४७ ॥ मनोरथयुतस्वान्ते कान्तायाः कामुकस्य वा। प्राप्तिसंकल्पनं यत्र स संकल्पो मतः सताम् ।। ४८ ।। कादम्बनाथमदनं निजचित्तगेहे ___कृत्वा मनोजधरणीश्वरराज्यलक्ष्मीः । आलिङ्गनं मधुरचुम्बनमज्रिघातं
संकल्प्य भावरतिमेति वियुक्तकान्ता ॥ ४९ ।। यत्र कान्तस्य कान्ताया अलाभे तस्य चिन्तनम् । तस्या वा चिन्तनं नित्यं स जागर इति स्मृतः ।। ५० ॥ कादम्बक्षितिनायकस्य विरहे तच्चिन्तया नायिका . ___ संयुक्ता दरनिद्रयापि रहिता चन्द्रातपैः पीडिता। कीरोक्त्या कलकण्ठमोहनरवैर्भुङ्गीकदम्बस्वनै
रुद्यानैः शिखिनां विलासघटनैर्जाति मोमुह्यते ॥ ५१ ॥ पत्युर्वा नायिकाया वा प्राप्त्यभावात्कृशीकृता। यत्र ज्वरेण कामस्य तनुः स्यात्तनुता मता ॥ ५२ ।। आयल्लके नृपतिकुञ्जररायबङ्ग - कामज्वरेण कृशतां मृगलोचनागात् ।
१. बटनैः।
For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- III. 61 ]
३. रसभावनिश्चयः
चान्द्री कलेव रमणी तव सा विभाति नीरेजनालगततन्तुरिवाथवालम् ।। ५३ ।। यत्र न क्षमते स्त्री वा पतिर्वा कामवर्धनम् । भावं न रोचते ताभ्यां विषयद्वेषकः स हि ।। ५४ ॥ कामाग्निप्रशमार्थं मालिनिकरैरानीयमानं सती
चूताशोकलसत्प्रवालनिचयं दृष्ट्वा भयं गच्छति । बुद्धया मन्मथबाणजालमिति सा चान्द्री मरीचि मनोभ्रान्त्याकायजमल्लिकाशर इति श्रीरायपुष्पायुध ।। ५५ ।। अदृष्ट्वा गौरवं यत्र मानं त्यजति नायिका । नायको वा पानाशः कथितो रसिकैः स च ॥ ५६ ॥ मन्दानिलेन मकरन्दरसेन मत्त
भृङ्गीस्वरेण शुककोकिल निःस्वनेन । चन्द्रातपेन शिखिताण्डवडम्बरेण
त्वां यातुमिच्छति सती विमदा नृपेन्द्र ।। ५७ ॥ यत्र पत्युः स्त्रिया वा वा चित्तोन्मादो भ्रमादसौ । मोह इत्युच्यते सद्भिः कलाशास्त्रविशारदैः ।। ५८ ।। चन्द्रापं पिबति चुम्बति पल्लवालि
चन्द्रोदये निजपदेन निजाकृति सा ।
संताडयत्युरुगुणं सहकारभूजं
श्लिष्यत्यहो तव सती भ्रमतो नरेन्द्र ।। ५९ ॥ यत्र कामस्य संतापात् कामिनी रमणोऽथवा । न जानाति कमप्यर्थं सा मूर्च्छा गदिता बुधैः ॥ ६० ॥ पुष्पास्त्रबाणपतनं क्षमते न सोढ़
या सा सती तव वियोगवशात् प्रयान्ती । मूर्च्छा पटे लिखितमन्मथकामिनीव
भात्यद्य तां मदनराज नृपेन्द्र रक्ष ॥ ६१ ॥
१७.
For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [ III. 62 - म्रियते यत्र रमणी रमणो वाप्यलाभतः । द्वयोरन्यतरस्यात्र मरणं तत् प्रकीर्तितम् ।। ६२॥ कादम्बनाथ तव पुण्यफलं किमत्र
तस्याः पुरातनसुकर्मफलं किमत्र । कामस्य बाणनिवहो दशमीमवस्थां
तां नायिका नयति नो खलु रक्ष रक्ष ।। ६३ ॥ ज्ञातभावचतुष्केण नीयते व्यक्तरूपताम् ।। हासाख्यस्थायिभावो यो हास्यनामा रसो मतः ।। ६४ ॥ आलम्बनविभावोऽत्र रसे हास्ये मतो बुधैः । विदूषकजनो निन्द्यपदार्थनिवहोऽथवा ।। ६५ ।। विदूषकस्य भाषा वा तदाकारस्य विक्रिया। उद्दीपनविभावोऽत्र निन्द्यदोषगणोऽथवा ॥ ६६ ।। चक्षुर्विकाशो देहस्य चलनादी 'रसाच्च ये। रसभोक्तृनरे प्रोक्ता अनुभावा विशारदैः ।। ६७ ॥ विस्वरत्वाश्रुवैवर्ण्यस्वेदादिः सात्त्विको मतः । औत्सुक्यगर्हचापल्यश्रमाः संचारिणो मताः ॥ ६८ ॥ उत्तमो मध्यमो लोके जघन्यस्त्रिविधो मतः । हास्यनामरसस्तत्र स्मितं हसितमुत्तमे ॥ ६९ ॥ ततो विहसितं मध्ये तथोपहसितं मतम् । 'अन्त्येऽवहसितं चात्र रसेऽतिहसितं मतम् ।। ७० ॥ विकसितगण्डं त्वीषल्लक्ष्यदन्तं मृदुस्वनम् । शिरःकम्पं साश्रुकम्पं विक्षिप्ताशेषदेहकम् ।। ७१ ।। एतेषां लक्षणं प्रोक्तं यथासंख्यमितः परम् । उदाहरणमेतस्य रसस्य प्रोच्यते मया ।। ७२ ।।
१. रसादये । २. अन्त्येन हसितं । .
For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- III. 81] ३. रसभावनिश्चयः श्रीरायक्षितिनायकस्य समरे तां वैजयन्ती परे
दृष्ट्वा भीतिवशात् पतन्ति कतिचिद्धावन्ति मूर्च्छन्ति च। तां दृष्ट्वा स्मयते हसन्ति विहसन्त्यन्ये परे चेतरे
केचिच्चोपहसन्ति चावहसनं कुर्वन्ति हासं परम् ।। ७३ ।। शोकाख्यस्थायिभावो यो व्यक्तो भावचतुष्कतः । करुणाख्यरसः सोऽत्र प्रोच्यते कविपुंगवैः ॥ ७४ ॥ इष्टानिष्टविनाशाप्तिजातत्वात् करुणो द्विधा। नष्टं वानिष्टयुक्तं वा वस्त्वालम्बनमुच्यते ॥ ७५ ।। स्वजनाक्रन्दनं बन्धुदर्शनादि निरूप्यते । उद्दीपनोऽनुभावस्तु निःश्वासरुदितादिकः ॥ ७६ ।। विस्वरत्वाश्रुपातादिः सात्त्विको व्यभिचारिणः । विषादबाध्यदीनत्वमृतिचिन्तादयः स्मृताः ।। ७७ ।। कादम्बक्षितिपेन भीकरमहासंग्रामभूमौ हतं
श्रुत्वा वैरिगणं तदीयवनिताः शोकाब्धिपारं गताः । हारालम्बिमनोज्ञमौक्तिकगणं नीरेजरागवजं
रायक्ष्मापतिकीर्तिविक्रमसमं मुञ्चन्ति दिङ्मण्डले ॥७॥ रायक्ष्मापतिना भयंकरमहायुद्धे विपक्षत्र
जित्वानीय सशृङ्खलं जडमिमं कारागृहे बन्धितम् । श्रुत्वा तद्वनिताः परां शुचमिताः केशावलिं श्यामलां
श्रीरायस्य कृपाणवल्लिसदृशीं मुञ्चन्ति मूर्च्छन्ति च ॥७९॥ क्रोधाख्यस्थायिभावोऽयं व्यक्तो भावचतुष्टयात् । रौद्रः सोऽपि रसो द्वेधा मात्सर्यद्वेषजन्मतः ॥ ८० ॥ आलम्बनविभावोऽस्य मात्सर्यद्वेषगोचरः । उद्दीपनस्तु तद्भाषा तच्चेष्टादिक उच्यते ॥ ८१ ।।
१. हतादिः ।
For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
अनुभावस्तु विक्षेपों भ्रुवां लोचनरक्तता । ऊरुहस्तोष्ठचलनप्रमुखः परिकीर्तितः ॥ ८२ ॥ सात्त्विकः स्वेदरोमाञ्चविस्वरत्वादिको मतः । संचारी द्वेषगर्वोग्रभावादिः प्रणिगद्यते ॥ ८३ ॥ श्रीरायक्ष्मापशक्ति पटतरसमरे भरिदोर्दण्डचाव
२०
[ III. 82 -
ज्ञात्वा वैरिक्षितीशा अपि निजहृदयोपात्तमात्सर्यदोषाः । अस्माकं साम्यभाजो नहि नहि भुवने कर्णपार्थादयो वा
मूले तिष्ठन्तु के वा समरधुरसहा गर्वमेनं वदन्ति ॥ ८४॥ घोर श्रीयुद्धरङ्ग समरदुरसहं वैरिभूपालवर्गं
दृष्ट्वा कादम्बनाथो दिशि दिशि विकिरन् कोपवह्निस्फुलिङ्गम् । कल्पान्तश्राद्धदेवः प्रकटितमहिमा शत्रुभूमीश्वराणां
संहारं साधु कृत्वा विलसति भुवने युद्धरङ्गत्रिनेत्रः ।। ८५ ।। उत्साहस्थायिभावोऽत्र व्यक्तो वीररसो मतः । भावैश्चतुर्भिः सरसः त्रिविधः पुनरुच्यते ॥ ८६ ॥ दानवीरदयावीरयुद्धवीरप्रकारभाक् ।
सत्पात्रं दीनपुरुषो वैरिलोको यथाक्रमम् ।। ८७ ।। आलम्बनविभावस्तुद्दीपनः क्रमतो मतः । दानस्तवनदीनोक्तियुद्धभेरिस्वरादिकः ।। ८८ ।। अनुभावः क्रमाच्चित्तप्रसत्तिः शस्त्रसंग्रहः । सात्त्विक रोमहर्षादिः संचारी प्रोच्यतेऽधुना ॥ ८९ ॥ गर्व हर्ष महाकोवदत्यादिर्बहुभेदभाक् । बुध्यतां कविताप्रौढिगुणभाग्भिः कवीश्वरैः ।। ९० ।। यद्दानाद्धनदा भवन्ति कतिचित् केचिच्च कर्णाः परे
जायन्ते सुरनायकास्त्रिभुवनं व्याप्नोति कीर्तिः परा । कल्पानोकहकर्ण रामनृपतीन् हित्वा यशस्कामिनी
यं भूपं श्रयते स रायनृपतिः श्रीदानवीरो भुवि ।। ९१ ।।
For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- III. 100 ]
३. रसभावनिश्चयः
दीनानाथजनान् विलोक्य हृदये दुःखाग्निदग्धान् बहून् कारुण्यामृतभासुरः परिलसद्दानेन मीनेन वै । रक्ष रक्षमतीव यांति न हि यस्तृप्ति परां चेतसि श्रीरायक्षितिनायकः स भवने कारुण्यवीरो भवेत् ॥ ९२ ॥ यं दृष्ट्वा प्रलयान्तभैरवमिमं दोर्दण्डचण्डं नृपं
२१
वैरिक्ष्मापगणा भयज्वरमिता धावन्ति मच्र्च्छन्ति च । नीरं यान्ति तरु श्रयन्ति तृणकं चुम्बन्ति वल्मीकक चारोहन्ति स रायवङ्गनृपतिः संग्रामवीरो भुवि ।। ९३ ।। भयाख्यस्थायिभावोऽत्र व्यक्तो भावचतुष्टयात् । भयानकरसस्तस्यालम्बभावः प्ररूपितः ॥ ९४ ॥ निर्घातव्याघ्रसर्पारिभल्लकेभहरिव्रजः ।
उद्दीपनो घनस्तस्य गर्जनादिः प्रकीर्तितः ॥ ९५ ॥ अनुभावोऽत्र वैवर्ण्यस्वेदकम्पादिको मतः । स एव सात्त्विको भावः संचारी त प्रकीर्त्यते ॥ ९६ ॥ संभ्रमत्रासमोहोरुदीनभावादिभेदभाक् ।
एते चतुविधा भावा योज्याः काव्यविशारदैः ॥ ९७ ॥ युद्धे रायनरेन्द्र हस्तकलितं खङ्गोरुकालोरंग दृष्ट्वा भीतिवशाद्विपक्षधरणीनाथाः प्रकम्पं गताः । धावन्तो गिरिगरास्थितमहाघोरान्धकारं श्रितास्तांस्तत्रापि भयं नयन्ति वनिता दिव्याङ्गसत्कान्तयः ।। ९८ ।। जुगुप्सास्थायिभावोऽयं व्यक्तो बीभत्सनामकः । रसो जुगुप्स्यवैराग्यहेतुजन्मा द्विधा मतः ॥ ९९ ॥ आलम्बनविभावोऽत्र जुगुप्स्योऽर्थो मनः प्रियः । उद्दीपनस्तु दुर्गन्धदुष्टदोषादिको मतः ॥ १०० ॥
१. उद्दोपनः हन ।
For Private and Personal Use Only
'
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
||l. 101 -
अनुभावोऽस्य वक्त्रस्य नासिकायाश्च कूणनम् । वेगप्रभृतिकं चोक्तं पुलकादिस्तु सात्त्विकः ।। १०१ ॥ निर्वेगोद्वेगकोपादिः संचारी परिकीर्त्यते । इति भावचतुष्कं तु योज्यं सत्कविकुञ्जरैः ।। १०२ ।। श्रीरायक्षितिपेन घोरसमरे जित्वा विनिःकासिताः
देशाद् वैरिनृपा निजेष्टरमणीयुक्ताश्चरन्तोऽनिशम् । सर्वाङ्गवणपूयजर्जरितकाष्टाङ्गा जुगुप्स्या जना
वर्तन्तेऽ गतिका दरिद्रमनुजा भिक्षाटने तत्पराः॥१०३॥ श्रीरायबंगभूपतिनिर्जितशात्रवगणस्य कष्टं वै। दृष्टवते लोकेऽसौ जनाय किं रोचते संपत् ॥ १०४ ।। विस्मयस्थायिभावस्तु भावैर्व्यक्तोऽद्भुतो मतः । जनचेतश्चमत्कारि वस्त्वालम्बनमुच्यते ॥ १०५ ॥ अहोवचनमित्यादिर्भावस्तूद्दीपनो मतः । अनुभावस्तु दृष्टयास्यकपोलस्फुरणादिकः ॥ १०६ ॥ रोमाञ्चस्वेदभावादिः सात्त्विकः परिकीर्तितः । हर्षसंभ्रमभावादिः संचारी तु निगद्यते ॥ १०७॥ श्रीरायक्षितिपस्य राजसदनं तत्राद्भुतां सत्सभां
तत्र स्थापितविष्टरं रुचिकरं तत्र स्थितं भूपतिम् । तद्देहं तदनूनभूषणगणं तत्कान्तिजालं परं
तद्व्याप्ति जनता विलोक्य परमां चित्रीयते संततम्॥१०८।। शमाख्यस्थायिभावोऽयं विभावादिचतुष्टयात् । व्यक्तः शान्तरसः प्रोक्तो गुणशालिकवीश्वरैः ॥ १०९ ॥ आलम्बनविभावस्तु पञ्चानां परमेष्ठिनाम् । स्वरूपं निजरूपं वा निश्चयव्यवहारतः ॥ ११० ॥ उद्दीपनास्तु स्याद्वादवेदिसंभाषणादयः । सर्वत्र समभावादिरनुभावः प्रकीर्तितः ॥ १११ ॥
For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- III. 123 ] ३. रसभावनिश्चयः
पुलकस्तम्भभावादिः सात्त्विकः परिकीर्तितः । संचारिभावो निवेदधृतिमत्यादिको मतः ॥ ११२ ॥ श्रीरायक्षितिनाथपालितमहादेशे कवीन्द्रस्तुते __योगीन्द्रा जिनतत्त्वबोधमहिताः सम्यक्त्वरत्नाकराः । रागद्वेषविमुक्तशान्तमनसश्चारित्रपूज्याङ्गका
ध्यायन्तः परमात्मतत्त्वममलं श्राम्यन्ति सौख्यास्पदम्॥११३।। रसलक्षणमत्रोक्तं रसभेदोऽपि निश्चितः। स्थायिभावादिसामग्री रसानां कथिता मया ॥ ११४ ॥ इतः परं रसानां तु वर्णस्तदधिदेवता। कार्यकारणभावश्च विरोधोऽप्यविरोधिता ॥ ११५ ॥ निरूप्यते जगत्ख्यात कादम्बाम्बुधिचन्दिर । शृणु राय महीनाथ काव्यगोष्ठिविशारद ॥ ११६ ॥ स्यादिन्दीवरवर्णस्तु रसशृङ्गारनायकः । तस्याधिदेवता लोके वासुदेवः प्रकीर्त्यते ॥ ११७ ॥ सुधाधवलवर्णः स्याद्रसो हास्याभिधानकः । लोकेऽधिदेवता तस्य विघ्नराजो निरूपितः ।।११।। कषायवर्णतां याति करुणाख्यो रसो भुवि । तस्याधिदेवता प्रोक्ता श्राद्धदेवः कवीश्वरैः ॥११९।। जपाकुसुमवद् रक्तवर्णो रौद्रो रसो मतः । तस्याधिदेवता लोके रुद्रनामा निरूप्यते ॥१२०॥ गौरवर्णेन बाभाति लोके वीररसोऽनिशम् । तस्याधिदेवता लोके शतमन्युः प्ररूप्यते ॥१२१॥ भयानकरसोऽप्यत्र धूम्रवर्णः प्रकथ्यते । तस्याधिदेवता लोके महाकालोऽनुमन्यते ॥१२२॥ रसो बीभत्सनामा च नीलजीमूतसंनिभः । तस्याधिदेवता लोके नन्दिनामा निबुध्यताम् ।।१२३॥
For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
२४
शृङ्गारार्णवचन्द्रिका
अद्भुताख्यरसो लोके हेमवर्णेन राजते। तस्याधिदेवता लोके विधाता प्रणिगद्यते ॥ १२४॥ शान्तनामरसो लोके शुद्धस्फटिकवर्णभाक् । तस्याधिदेवता लोके परब्रह्म प्रकाश्यते ॥ १२५ ॥ शृङ्गाराज्जन्म हास्यस्य करुणो रौद्रजन्मभाक् । अद्भुत जायते वीराद् बीभत्साच्च भयानकः ॥ १२६ ॥ इतरस्माद्रसाज्जन्म नास्ति शान्तस्य शान्तता । इतरो वा रसो लोके जायते न कदाचन ॥ १२७॥ शृङ्गारस्य विरोधी हि बीभत्सः कथ्यते बुधैः । भयानक विरोधी तु लोके 'वीररसो भवेत् ॥ १२८ ॥ अद्भुतो रौद्रवैरी तु करुणो हास्यबाधकः । शान्तस्य केनचिन्नास्ति मित्रत्वं वा विरोधिता ॥ १२९ ॥ नानाभावमनोज्ञभावविलसत्तारावली राजिते
नानारम्यरसौधचारुतरसज्ज्योत्स्नावलीभासिते ।
सत्काव्ये गगने नृसिंहनृपते कादम्बवंशाम्बुधे
भो भो धीर भवान् मनोज 'विलसत्कीर्तिश्च ते वर्धतात् ॥१३०॥
इति रसभावनिश्च पनामा तृतीयः परिच्छेदः
१. विवरसो । २. विलसत्कीर्ती च रुद्रायतां ।
[ III. 12J -
For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- IV. 9 ]
नायकभेदनिश्चयो नाम
चतुर्थः परिच्छेदः गुण्यभावे गुणो नास्ति यद्वन्नेतुरसंभवे । रसभावा जगत्यत्र संभवन्ति कदापि न ॥१॥ यतस्ततो नायकस्य नायिकायाश्च लक्षणम् । तद्भेदाश्च निरूप्यन्ते तन्निश्चयफलार्थिनाम् ॥२॥ जनानुरागः प्रियवादिभावो वाग्मित्वशौचे विनयः स्मतिश्च । कुलीनतास्थैर्यदृढत्वमाना माधुर्यशौर्ये नवयौवनं च ॥३॥ उत्साहो दक्षता बुद्धिस्त्यागस्तेजः कला मतिः । धर्मशास्त्रार्थकारित्वं प्रज्ञा नेतृगुणा इमे ॥४॥ एतद्गुणविशिष्टोऽयं नायकः कथ्यते बुधैः। स नायकः पुनः प्रोक्तश्चातुर्विध्ययुतो भवेत् ॥५॥ धीरोदात्तस्तथा धीरलालितो धीरशान्तकः । धीरोद्धत इति ख्याताश्चत्वारो नायका भुवि ॥६॥ क्षमासामर्थ्यगाम्भीर्यदयागुणविराजितः । आत्मश्लाघामानशून्यो धीरोदात्तो मतः सताम् ॥७॥ राजसर्वज्ञकल्पोऽयं रायबङ्गमहीपतिः। महासमुद्रदेशीयो भूमिदेश्यो विराजते ॥८॥ भोगे कलायां लोलो यश्चिन्तातीतसुखोदयः । मन्त्र्यपितात्मसिद्धिश्च स्याद्धीरललितो मदुः ॥९॥ श्रीरायबङ्गरमणो निजकामिनीना
मालोकनं दृढतरं परिरम्भणं च ।
For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [ IV. 10 - वाणीविलासमधरामृतचारुपानं
कुर्वन् महारुचिरसौधतले सदास्ते ॥१०॥ विवेकशौचसौभाग्यसुप्रसन्नत्वभूषितः। विलासरसिको धीरशान्त इत्युच्यते बुधैः ॥११॥ कादम्बनाथ परिपालितरम्यराज्ये
केचिद् विलासरसिकास्सुभगाः प्रसन्नाः । नित्यं विवेकगुणभासुरमूर्तयस्ते
स्वेष्टाङ्गनासु कमनीयतरा रमन्ते ॥१२॥ मायामात्सर्यचण्डत्वचलचित्तसमन्वितः । आत्मस्तुतिपरो मानी धीरोद्धत इतीरितः ॥१३॥ सप्ताम्भोनिधिपानकं कुलगिरिव्रातस्य संचालनं
दिग्दन्तिव्रजकम्पनं गगनतारानीकनिस्फालनम् । एषामात्मविलासनं प्रकटितं तेऽमी वयं दुर्दमा
इत्येवं वदतो रिपूञ्जयति तान् श्रीरायभूमीश्वरः ।।१४॥ चत्वारो नायका एते रसेषु नवसु क्रमात् । अवस्थाभेदतः सर्वे वर्तन्ते गुणशालिनः ॥१५॥ एषां चतुर्णा नेतृणां धीरोदात्तादिभेदिनाम् । शृङ्गाराख्यारसे प्रोक्ता प्रत्येक चतुरात्मता ॥१६॥ अनुकूलः शठो धृष्टो दक्षिणो नायका मताः । शृङ्गाराख्यरसे सद्भिश्चत्वारो गुणराजिताः ॥१७॥ एकस्यां नायिकायां यः सक्तचित्तो न बुध्यते । अन्यस्त्रीसंगमं सोऽत्रानुकूलो नायको मतः ॥१८॥ विचकिलकुसुमानां सौरभे मग्नभृङ्गः
परकुसुमंपरागं याति नैवात्र तद्वत् ।
१. तास्त्रीराय, २. मटूलीं।
For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- IV. 25 ]
४. नायकभेदनिश्चयः
सुरतमधुरकेल्यां नायिकायाः प्रसक्तो
न हि परवनितानां संगमं याति रायः ॥ १९ ॥ एकस्यां रागशून्योऽपि सराग इव भासते । संलापादिविशेषेण यः सोऽपि शठ उच्यते ॥२०॥
कादम्बनाथ वचनं सुदयासमं ते
ज्योत्स्नासमानमवलोकनचेष्टितं च ।
तन्मल्लिकादिवरदानमिदं च 'चित्तं
कार्यं न दृष्टमिति वक्ति वधूः शठं त्वाम् ॥२१॥ दृष्ट्वान्यकामिनीसङ्गचिह्नोऽपि वितथं वदेत् । वैयात्येन स धृष्टः स्यान्नायकः कथितो बुधैः ॥२२॥ नमनवचनदम्भो मास्तु मास्तु त्वदीयः कपटमिदमनेकं दृष्टमत्यन्तदृष्टम् । तव सकलशरीरेऽन्याङ्गनासंगचिह्नं
सर सर वरकान्ता रायबङ्गं ब्रवीति ॥२३॥ एकाङ्गनालोलचित्तः समभावेन वर्तते । अन्याङ्गनासु स प्रोक्तो दक्षिणो नायको बुधैः ॥२४॥
त्रुटितं दुर्बोधं च पद्यस्यास्य चरणद्वयं यथा पादटिप्पण्यां लिखितम् कर्पूराणि वितीर्य चारुरमणीवृन्दाय दूतीजना
श्रीरायो नृपकुञ्जरः प्रहितवान् साहित्य रत्नाकरः ॥२५॥
इदमपि दक्षिणनायक निदर्शनम् -
नीरेजं वरमल्लिकां किसलयं चूतस्य नीलोत्पलं कङ्केलिस्थित पल्लवं निजमहामाहात्म्यसंसूचकम् ।
२७
१. नित्र, २ रौरागापरमादिवर्णविलसन्नामानि समुदर्य कान्ताममहाकस्तूरिरागाक्षर ।
For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
[ IV. 26 -
दत्वालीजनपञ्चकस्य हि करे कान्ताजनेभ्यो मुदा श्रीरायो वरदक्षिणः प्रहितवान् शृङ्गारदुग्धाम्बुधिः ||२६|| धीरोदात्तादिनेतॄणां शृङ्गारे षोडशात्मनाम् । उत्तमादिविभेदेन प्रत्येकं त्रिविधात्मता ॥ २७॥ शृङ्गाराख्यरसे नेतृभेदा लोके निरूपिताः । अष्टसंख्योत्तराश्चत्वारिंशत्संख्याः कवीश्वरैः ॥२८॥ एतेषां नायकानां तु सहाया उपनायकाः । विदूषकः पीठमर्दो विटो नागरिको मताः ॥ २९ ॥ नायकस्य' प्रसंगे च नानाहासकरो मतः । विदूषकः सतां 'लोकव्यवहारादिविच्च यः ॥ ३० ॥ नायकोक्तेषु कार्येषु पटुर्नायकसद्गुणात् । किंचिन्न्यूनगुणः प्रोक्तः पीठमर्दो बुधोत्तमैः ॥ ३१ ॥ नायकानां चित्रवृत्तेरानुकूल्यपरो विटः । नानाकलाप्रौढियुक्तो मतो नागरिको बुधैः ॥ ३२ ॥ उलुब्धाधीरोद्धता ये च स्तब्धाः पापपरायणाः । ते पुनर्नायकाभासाः पुरुषाः प्रतिनायकाः ।। ३३ ।। पूर्वोक्तानां नायकानां यौवने तु गुणाष्टकम् । सत्त्वसंजातमित्युक्तमधुना तन्निरूप्यते ॥ ३४ ॥ तेजो विलासो माधुर्य शोभा स्थैर्यं गभीरता । औदार्य ललितं चेति गुणाष्टकमिति स्मृतम् ॥ ३५ ॥ प्राणाभावेऽपि पुरुषो धिक्कारादिपराभवम् । क्षमते जातु नो यत्तत्तेजः प्रोक्तं विशारदैः ।। ३६ ।।
३. लुब्धादिरोद्धता
२८
१. प्रसङ्गेह, ऐ च स्तब्धाः, ४. तेषु नर्नायकाभासाः ।
२. व्यवहारादिविधः,
For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
२९
- IV. 48 ] ४. नायकभेदनिश्चयः
सधैर्य गमनं दृष्टिः सधैर्या स्मितभाषणम् । विलासाख्यगुण प्रोक्तं गणोद्भासिकवीश्वरैः ।। ३७ ॥ महत्यपि च संक्षोभे सूक्ष्मां चर्चा करोति यत् । तन्माधुर्य गुणः पुंसां बुध्यतां बुधसत्तमैः ।। ३७ ।। शोभायां दक्षता शौर्य स्पर्धा नीचैर्गुणाधिकैः । उद्योगाच्चलनाभावः स्थिरत्वं विघ्नकोटिभिः ।। ३९ ।। यत्प्रभाववशात् पुंसि विकृतिर्न कदाचन । तद्गाम्भीर्यं सतामिष्टं जगत्त्रयमनोहरम् ॥ ४०॥ यत्प्राणानपि तद्वापि प्रियोक्त्या सज्जनानलम् । सत्करोति तदौदार्यं लोकोत्तरगुणो मतम् ॥ ४१ ॥ शृङ्गाराकृतिचेष्टा तु सहजा कोमला बुधैः। . ललिताख्यगुणो लोके कथ्यते गुणशालिभिः ॥ ४२ ॥ लक्षणं नायकानां हि प्रतिपाद्याधुना पुनः । नायिकालक्षणं तासां भेदोऽपि च निरूप्यते ॥ ४३ ।। सामान्यनायकप्रोक्तविनयादिगणान्विता । नारी तु नायिका प्रोक्ता सापि नारी चतुर्विधा ।। ४४ ॥ स्वकीया परकीयाप्यनूढा साधारणा स्मृता। अनूढा परकीयैव इत्येकेषां मते विधा ।। ४५ ॥ धर्मार्थकामयुक्तानां स्वकीया नायिका नृणाम् । अन्यास्तु नायिका लोके मता केवलकामिनाम् ॥ ४६ ।। 'त्रिवर्णनायकेनेयं देवतागुरुसाक्षिका। उपात्ता नायिका स्वीया सदाचारक्षमायुता ॥ ४७ ।। शीलार्जवधैर्यशौर्यलज्जायुक्ता पतिव्रता । त्रिवर्गसाधिका लोके स्वकीया ललनोत्तमा॥ ४८ ।।
१. त्रिवति । २. शीलार्जवातितरां शौर्य।
For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
शृङ्गाराणवचन्द्रिका [ IV. 49 - कादम्बेश्वररायश्चित्तो( ? )रुपद्माकरे
हंसी वीरनृसिंहरायकृतसद्धर्माम्बुधः कौमुदी। राज्ञी पट्टकृताभिषेकमहिता कन्दर्पकान्तोपमा __ कान्ता शीलवती सती'मधुरवाक् श्यामासमा राजते ।।४९।। अनुरागवता केनचित् पुंसा स्वीकृता तु या। स्वयमप्यनुरक्ता च सानूढा नायिका मता ॥५०॥ यथा दुष्यन्तनृपतेर्नायिका तु शकुन्तला। तथा लोकानुसारेण सानूढा परिकीर्तिता ।। ५१ ॥ परकीयाप्यनूढेव ज्ञातव्या विद्यते तयोः । ईषद्भेदः स्वयं रक्तानूढा नायकमिच्छति ।। ५२ ।। परकीया 'सखीवाचा याति नायकसंनिधिम् ।
इति केचिद्वदन्त्येके न हि भेदस्तयोरिति ।। ५३ ।। तद्यथा
परेण परिणीता च परकीया मता पुनः । अनूढा कन्यका चापि परकीया प्रकीर्तिता ॥ ५४ ।। परेण परिणीता तु नास्ति मुख्यरसे क्वचित् ।
अनूढा कन्यका प्रोक्ता गौणमुख्यरसे यथा ॥ ५५ ॥ परपरिणीता नायिका मुख्यरसे उदाहर्तुमयोग्या । अनूढा
कन्यका तु गौणमुख्ये च रसे उदाह योग्येत्यर्थः । मनसिजनृपरूपं रायबङ्गं सुधाब्धि
तदमलगुणराश्याकर्णनाद् राजकन्याः । मदनकदनबाणैः पीडिताः कामयन्ते
नुतरतिसमरूपा दिव्यलावण्यभाजः ॥ ५६ ॥
१. कायसमा राजते । २. संनिवाचा।
For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
~ 1V. 65 ]
४. नायकभेदनिश्चयः
कलाप्रौढियता धैर्यराजिता दम्भपण्डिता । वेश्या साधारणा प्रोक्ता नायिका विदुषां वरैः ॥ ५७ ॥ दातैव नायकस्तस्या न हि कश्चित् परो भुवि । रक्तेव सदने पुंसि निर्धनं वर्जयेन्नरम् ॥ ५८॥ कादम्बनाथनृप चारुमहासमृद्ध
वेश्याजना रतिसमानमनोज्ञरूपाः । कामैन्द्रजालिककृताद्भुतमोहविद्या- कल्पा विभान्ति कुसुमास्त्रशरोघदेश्याः ॥ ५९॥ स्वकीया नायिका मुग्धा मध्या लोके तथा मता। प्रगल्भेति त्रिधा सद्भिस्तासां लक्षणमुच्यते ॥६० ॥ नवीनयौवना नारी नवमन्मथविक्रिया। वक्रा सुरतलीलायां मुग्धा किंचिद् रुषा युता ॥ ६१ ॥ आस्यं नापि ददाति चुम्बनविधौ स्वाङ्गं निजालिङ्गने
नो धत्ते नवमन्मथग्रहयुता लज्जाभरात् कुप्यति । क्षेत्रारम्भसमानयौवनयुता कन्या नवोढा सती
रायक्ष्मापतिनायकस्य जनयत्युल्लासनं चेतसि ॥ ६२॥ उत्पन्नयौवनोद्भूतकामा मध्या च नायिका। रतिक्रियापरवशा न जानाति किमप्यसौ ॥ ६३ ॥ चुम्बन्तं परिरम्भणं दृढतरं कुर्वन्तमङ्गोद्भवं
श्रीरायं निजनायकं परमसंतोषं नयन्ती सती। शृङ्गाराम्बुधिकौमुदी. रतिसुखाम्भोधौ निमग्ना परं
नो जानाति सुखातिरेकवशगा केलि परां कामपि ॥६४॥ अत्यन्तयौवनात्यन्तकामा नायकवक्षसि । लीनेव सुरतारम्भे प्रगल्भा पारतन्त्र्यभाक् ॥ ६५ ॥
१. महासवेश्याजनारति । २. शवाघ । ३. केशि ।
For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
३२
शृङ्गारार्णवचन्द्रिका
[ IV. 66 -
श्लिष्यन्तं स्मररायनायकवरं स्पृष्ट्वा प्रगल्भा सती मोहोद्रेकवशात् परं परवशा केलीविधौ राजते । लक्ष्मीर्वक्षसि वा स्मरेशलिखितं तज्जीव ( ? सज्जीव) चित्रं रते:
शृङ्गाराम्बुधिजातनिश्चलतरा श्रीकल्पवल्लीव सा ॥ ६६ ॥ धीरात्वधीरा लोके हि धीराधीरेति सा मता । त्रिविधा नायिका मध्या गुणशालिकवीश्वरैः ॥ ६७ ॥ उपहास युता या च वक्रवाचा स्वनायकम् । खेदयेत्सापराधं सा मध्या धीरा प्ररूप्यते ॥ ६८ ॥ श्रीराय ते नभसि वक्षसि कौमुदीयं
भाले वरे मकरिका वरवज्रमस्ति । तत्पुण्यमत्र महदस्ति तथा फलं च
तत्रैव तिष्ठ न तु मां स्पृश याहि याहि ॥ ६९ ॥ सापराधं निजेशं या वचसा कर्कशेन हि । रुदती भेदयेत् सा त्वधीरा मध्या मता यथा ॥ ७० ॥ श्रीरायं निजगेहमागतमिमं दृष्ट्वा सतीत्यब्रवी
न्नाथात्रागमनं नवीनमिदमाश्चर्यं च पुण्यं मम । • "मौक्तिकं विचकिलसग्गन्धवत्रं त्वया
धन्याहं सुकृती त्वमेव भुवने नेत्रावारान्विता ॥ ७१ ॥ प्रगल्भा नायिका त्रेधा धीराधीरे पुनस्तथा । धीराधीरेति कथिता नेतृनिश्चयकोविदैः ॥ ७२ ॥ कृतापराधं सुरते नायकं दुःखयेद् रुषा । या च या वादरेणास्ते सावहित्था सकोपना ॥ ७३ ॥ तादृशं प्रति भर्तारं सावशा वा प्ररूप्यते । प्रगल्भधीरा भुवने कामसिद्धान्तवेदिभिः ॥ ७४ ॥
१. जा ।
For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
३
३.
- IV. 82 ] ४. नायकभेदनिश्चयः
कोपालिङ्गितलोलकेन वचसा मर्मस्पृशा मालती___ मालाघातनलीलया निजपति भीति नयन्ती सती । श्रीरायं निजकामिनी तममलं हारं गृहे नागसे (? गृहेऽनागतं)
कोपं भावजपूज्यराज्यसदनं(?) चित्तेऽकरोत्कोविदा ।। ७५ ।। श्रीराये गृहमागते हरिलसत्पीठं प्रदाय स्वयं
ताम्बूलं हरिचन्दनं विचकिलं कर्पूरसारोच्चयम् । सा कान्ता चतुरङ्गचारुकलया केलीविधि कुर्वती
नानालीजनसंनिधौ गतरतिः कोपं कृतार्थं व्यधात् ।। ७६ ॥ निजेशं तर्जनं कृत्वा संताडयति या वधूः । अधीरा सा प्रगल्भा च नायिका परिकीर्तिता॥ ७७ ॥ कीपान्नायिकया निजेशनृपतिः श्रीरायबङ गो गृही
मालत्या कृतमालया श्रुतिगतैः श्रीकर्णपूरैरपि । वामेनाज्रितलेन रोधनयुजा संताड्यमानो हसन् शान्तस्तोषपरः कृती सुकृतिनामग्रेसरो जायते ॥ ७८ ।।
वक्रवाचं सोपहासां या ब्रूते रमणी क्रुधा। धीराधीरा प्रगल्भा सा नायिका कथिता बुधैः ।। ७९।। श्रीराय भो नगसि पश्यसि दैन्यवाचं
ब्रूषे मनोज्ञतरवस्तुततीमुदासी ( ? )। सत्यं तथैव भुवने न च कोऽपि दोषो
दृष्टस्तथापि यमपाटिजनस्य कोपः (?) ।। ८० ।। त्रिभेदसंयुता मध्या प्रत्येकं द्विविधा पुनः ।। ज्येष्ठा चेति कनिष्ठा च षड्विधाभूत् सतां मते ।। ८१ ।। एवं प्रगल्भा कथिता षड्विधा कविपुङ्गवः । ज्येष्ठाकनिष्ठयोरत्र दृष्टान्तः प्रतिपाद्यते ।। ८२ ॥
१. मम पार्टि।
For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
३४
शृङ्गारार्णवचन्द्रिका
कासारं जललीलया परिगते दुष्टो रमण्या नृपः
श्रीरायो जलसेचनं परिलसद्यन्त्रेण कृत्वा सतीम् । मज्जन्तीं सरसीजले भयवशात्कृत्वा परां कामिनीं
[ IV. 83 -
चुम्बित्वाधरपान' संज्ञजलधौ तन्तन्यते मज्जनम् ॥ ८३ ॥ चुम्ब्यमाना नारी ज्येष्ठा । इतरा कनिष्ठा ।
नायिकालक्षणं तासां भेदं चोक्त्वाधुना पुन: । तासामष्टाववस्थास्ताः प्ररूप्यन्ते भृशं मया ॥ ८४ ॥ स्वाधीनपतिका नारी काचिद्वासकसज्जिका । कलहान्तरिता काचिद्विप्रलब्धा परा मता ।। ८५ ।। विरहोत्कण्ठिता काचित् काचित् प्रोषितभर्तृका । खण्डता रमणी काचित् काचिदन्त्याभिसारिका ॥ ८६ ॥ यस्याः सामीप्यमाश्रित्य यदधीनः पतिः सदा । स्वाधीनपतिका नारी सा प्रोक्ता रसकोविदैः ॥ ८७ ॥ काञ्चीनारीं नृपतितिलको रायबङ्गः सदालं
स्वारुह्याङ्कं पिबति मधुरं चाधरं प्रेक्षतेऽङ्गम् । : तत्संलापं निशमयति वै सौरभं जिघ्रतीदं
स्पृष्ट्वा स्पृष्ट्वा वरकुचयुगं मोदते कामतन्त्रः ॥ ८८ ॥ प्रियस्यागमनं श्रुत्वा मुदा भूषणभूषिता । या नारी सा स्तुता लोके सतां वासकसज्जिका ॥ ८९ ॥ श्रीरायागमनोत्सुका रतिसमा नारी मनोहारिणी
सालंकाररसोरुवृत्तिगुणसद्रीतिप्रभावान्विता । नानावर्णनया कवीन्द्रकृतया युक्ता सशय्या सदा
साथ सूक्तिविलासिनी गतमला चारु प्रबन्धायते ॥ ९० ॥ आगतं नायक कोपात्तिरस्कृत्य तदर्थनी । या दुःखपीडिता सात्र कलहान्तरिता यथा ॥ ९१ ॥ १. “सङ्खय ं । २. सशय्यास्सदा ।
For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
- IV. 99 ]
४. नायकभेदनिश्चयः
भो भो निष्ठरभाषिणि प्रियतमे श्रीरायबङ्गः पति
निर्धतो रतिनाथव्याहतकरोऽप्यज्ञानदोषात्त्वया । दुःखं त्वं विदधासि चेत् पुनरसौ नायाति पुण्याम्बुधिः __ शेषस्त्रीसरसीजचारुनिकरे श्रीराजहंसायते ॥९२॥ नागते नायके गेहं संकेतविषयं यदा । तदावमानिता नारो विप्रलब्धा मता यथा ॥ ९३ ॥ सरसमधुरवाणीभाषिता नायकेन . तदमलवचनेऽहं प्रत्ययं साधु कुर्वे । उरुतरसमयालीप्रापिता तेन दूति ।
नहि नहि मम नाथः प्रत्ययो नापि कुत्र ॥ ९४ ॥ असत्यरहिते नाथे विलम्बनयुते सति । उत्कण्ठां कुरुते या सा विरहोत्कण्ठिता मता ॥ ९५ ॥ श्रीराये निजनायके रतिपतौ कालं चिरं नागते
नारी चन्द्रमसं न पश्यति मनोजातेष्टचापेहया । नारीवृन्दवचः शृणोति न कलकण्ठानां स्वराणां धिया द्रष्टुं नेच्छति कौमुदी विचकिला (? विचकिता) सारोरुबाण
भ्रमात् ।। ९६ ॥ देशान्तरं गते नाथे या नारी मानसी व्यथाम् । करोति सा मता लोके बुधैः प्रोषितभर्तृका ॥ ९७ ॥ राये दिग्विजयाय सैन्यकलिते याते स्वकीया सती
स्नानं मुञ्चति भूषणं च मलिनं गृह्णाति चीनाम्बरम् । मालां चन्दनलेपनं परिलसत्कस्तूरिकाचित्रकं
त्यक्त्वा गायति वीणया निजपतेः सौभाग्यमालां पराम्॥९८॥ ज्ञातमन्मथचिह्न या नारीा विदधाति सा। खण्डिता रमणी प्रोक्ता नायके रसिकोत्तमे ॥ ९९ ॥
For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir
३६
शृङ्गारार्णवचन्द्रिका'
मनसिज तव कार्यं मन्मथो वेत्ति सर्व
महमपि तव काये गोपिते वेद्मि किंचित् । 'अनिकटनिवासी वामपादोऽपितोऽस्या
[ IV. 100 -
विलसदरुणवर्णो दश्यते राय साक्षात् ॥ १०० ॥ नाथं सरति या नारी दूतीं वा सारयत्यसौ । प्रोक्ताभिसारिका लोके नायिकाभेदवेदिभिः ॥ १०१ ॥ वञ्चित्वात्मीयलोकं या पतिं गच्छति सागसम् । सा रायबङ्गभूमीशशासनाद्भीतिमृच्छति ॥ १०२ ॥ रसप्रकरणे प्रोक्तश्चतुर्धा विप्रलम्भकः । पूर्वानुरागो मानश्च प्रवासः करुणात्मकः ॥ १०३ ॥ वियुक्तनायकस्यासौ वियुक्तायाः स्त्रियोऽपि च । शृङ्गारो विप्रलम्भाख्यो वक्तव्यो वदतां वरैः ॥ १०४ ॥ नवीनालोकनाज्ञातरागयोरवितृप्तयोः । पूर्वानुरागो दम्पत्योरवस्था परिकीर्त्यते ॥ १०५ ॥ अन्यस्त्रीसंगमादीर्ष्या विकारो मान उच्यते । परदेशं गते नाथे प्रवासो विरहात्मकः ॥ १०६ ॥ अनुरक्तस्य नाथस्य नायिकायाश्च तादृशः । एकस्य मरणे जातः शृङ्गारः करुणात्मकः ॥ १०७ ॥ खण्डितायां नायिकायां शृङ्गारो मान उच्यते । प्रोषितप्रियनारीषु प्रवासः परिकीर्तितः ॥ १०८ ॥ कलहान्तरिता या वा विप्रलब्धा च या सती । विरहोत्कण्ठिता या च तासु पूर्वानुरागकः ।। १०९ ।। परलोकं गते नाथे कामिन्यां वा प्ररूप्यताम् । अवशिष्टजने सद्भिः शृङ्गारः करुणात्मकः ॥ ११० ॥
१. अनिकतउनिवासी वामपादापितोऽस्या ।
For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७
- IV. 120 ] ४. नायकभेदनिर्णयः
आसां स्त्रीणां सखी दासी लिङ्गिनी प्रतिवेशिनी। धात्रेयी शिल्पिका कारूर्दूत्यः प्रोक्ताः स्वयं तथा ॥ १११ ॥ भो भो राय मनोजपातकमहो क्रूरेण संपीड्यते
नारी मुञ्चति वाग्विलाससरणीं धत्ते तनुत्वं तनोः । आहारोऽपि न रोचते भ्रमवशा त्वद्भावचित्रं दृशा
दृष्ट्वाऽलिङ्गति चुम्बति त्वरितमागत्येह तां रक्षतात्॥११२॥ पूर्वोक्तनायिकानां तु यौवने सत्त्वसंभवाः । अलङ्काराः प्ररूप्यन्ते विंशतिः कविकुञ्जरैः ॥ ११३ ॥ भावहावौ तथा हेला शोभा कान्तिश्च दीप्तिका। मधुरत्वं तथा चोक्तं प्रागल्भ्यं च वदान्यता ॥ ११४ ॥ धैर्य लीला विलासश्च विच्छित्तिविभ्रमस्तथा। किलकिञ्चितमप्युक्तं तथा मोट्टायितं तथा ॥ ११५ ॥ अथ कुट्टमितं चोक्तं बिब्बोको ललितं ततः । विहृतं परिकीर्त्यन्ते लक्षणानि पृथक पृथक् ॥ ११६ ॥ एषामाद्यास्त्रयो देहसंभवाः कथितास्ततः । सप्तालङ्कृतयो गीतास्ततः स्वाभाविका दश ।। ११७ ॥ चित्तवृत्तिविशेषोऽयं कन्दर्पविकृतिच्युतः । सत्त्वं तस्याद्यविकृति वो मन्मथयोगिनी ॥ ११८ ॥ भाविहावाद्यलङ्कारसाधनीभूत उच्यते । भावोऽयं सर्वशृङ्गाररसहेतुश्च कोविदः ॥ ११९ ।। जात्यश्वारूढरायं पुरसरणिगतं राजकन्या विलोक्य
भ्रूविक्षेपाक्षिलौल्यं कुसुमशरशराघातसंपीड्यमानाः । मन्दं मन्दं स्वचेतो विशदपि नवपुष्पायुधाश्चारुरूपा रंरम्यन्ते मनोज्ञप्रकटितनिजलावण्यभाजो गृहाग्रे ॥१२० ॥
१. त्वरितागत्य प्राण रक्षतात् ।
For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गाराणवचन्द्रिका [IV. 121 - चित्तशृङ्गारभूतोऽयं भ्रलोचनविकारकृत् । भाव एव बुधैर्लोके हावालङ्कार उच्यते ॥ १२१ ॥ आस्येन्दुनिर्गतमनोहरचन्द्रिकाभैः - पुष्पेषुबाणसदृशैस्तरलैः कटाक्षैः । शृङ्गारभावगमकैर्नुपरायबङ्ग
नारी भवन्तमवलोक्य सुखाब्धिगाभूत् ॥ १२२ ॥ शृङ्गारगमको हावो यः सुस्पष्टः प्रवर्तते । स एव हेला विबुधैः कथ्यते गुणराजितैः ॥ १२३ ॥ चकोरीसदृशीदृष्टिकटाक्षायतजिह्वया । रमण्या तव रायेश रूपं पेपीयतेऽमृतम् ॥ १२४ ।। रूपोपभोगतारुण्यैः शरीरालंकृतिः कृता । या सैव शोभा गदिता महाकविमतानुगैः ॥ १२५ ॥ तरुण्या रूपसौन्दर्य स्मरचेतोहरं वरम् । दृष्ट्वा चित्रीयते रायो भूषणापेक्षया विना ॥ १२६ ॥ मनोरागेण निबिडा सैव शोभा निगद्यते । कान्तिः स्त्रीणां मनोजाज्ञाशालिनीनां बुधोत्तमैः ॥ १२७ ॥ आरामकुञ्जगतमुग्धसती बिभेति
ध्वान्ते गते निजकटाक्षमयूखजालैः । पादाब्जचारुनखदीधितिभिश्च राय
बङ्गान्विता सुरतकेलिविदः सकाशात् ॥ १२८ ॥ विस्तारं याति या कान्तिः सैव दीप्तिर्मता सताम् । पुष्पायुधमहासेनादेश्यस्त्रीषु प्रवर्तते ॥ १२९ ॥ श्रीरायबङ्गसहिता गुरुतुङ्गसौध
मारुह्य मारतरुणीनिभकोमलाङ्गी । सिंहासने स्थितवती निजदेहदीप्त्या
काशं प्रकाशयति चारुतडिल्लतेव ॥ १३०॥ "
For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- IV. 138 ] ४. नायकभेदनिश्चयः
अवर्णनीयवस्तूनां संबन्धेऽपि प्रवर्तते । यद्रव्यत्वं तदेवात्र माधुर्यं प्रतिपादितम् ॥ १३१ ॥ नृपतितिलकराये कोपिते कोमलाङ्गी
___ मलिनवसनयुक्ता रम्यतां नो जहाति । घनकृतवरणेयं कौमुदी सत्कला वा
शितितनुमदनो वा रम्यतां नो जहाति ॥ १३२॥ मनोवचनकायेभ्यः समुत्पन्नभयस्य या ।
प्रगल्भता निवृत्तिः सा ज्ञातव्या बुधकुञ्जरैः ॥१३३॥ मनोवचनकायजनितभीतिरहितं कलाशास्त्रप्रयोगचातुर्यं प्रागल्भ्यमिति भावः। यद्गानं परमामृतं श्रुतिहरं श्रुत्वा मुदा कोकिलो
'रौति प्राप्तसुखं शुकोऽपि वचनं श्रुत्वा यदीयं प्रियम् । ब्रूते सूक्तिमिमां यदीयनटनं दृष्ट्वा शिखी नृत्यति स्वात्मानन्दसमन्विता जयति सा श्रीरायकान्ता सती
॥१३४ ॥ आयासे सति कामिन्या बहावपि गुणोत्तमः ।, विनयोत्कर्ष औदार्यमुच्यते कविनायकैः ॥१३५॥ नवकेलिविनोदेन श्रान्ता पानीयलीलया। तन्वी विमुक्तनिद्रापि रायशय्यां न मुञ्चति ॥१३६॥ चापल्यरहिता चित्तवृत्तिः स्थिरतराथवा । तरुणीजनसंबद्धा या सा धैर्य निरूप्यते ॥१३७॥
रायनाथस्य रागे या यादृशी रमणी तु सा । ' कोपेऽपि तादृशी जाता महादेवीपदे स्थिता ॥१३८॥
१. लौति श्रातसुखं सुखोपि ।
For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Yo
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णव चन्द्रिका
क्रियाविशेषैरधिकैर्मनोहरतरंरपि । नायकाभिनयो लीला नायिकाविहितो यथा ॥ १३९ ॥ हसति वसति चास्ते लोकते याति दत्ते
गदति नदति शेते याचते राजतेऽलम् । लिखति पिबति भुङ्क्ते रोदिति' मोदते च
[ IV. 139 -
नृपतितिलकरायो यादृशस्तादृशी सा ॥ १४०॥ दुष्टे निजेशे कामिन्या देहसंजनितो भृशम् । क्रियाद्यतिशयः प्रोक्तो विलासो रसिकैर्यथा ॥ १४१ ॥ रायेशं स्मरसंनिभं स्मरसखं क्षीराब्धिचन्द्रं मुदा
दृष्ट्वा स्विद्यति कम्पते सृतिकरं धैर्यं च मुञ्चत्यहो । उत्कण्ठां मनुते न नौति सरसालोकं शरच्चन्द्रिका -
संकाशं रमणीमनोजनशठो कन्दर्पसिद्धान्तवित् ॥ १४२ ॥ तरुणी कायदेशे स्वीकृता स्वल्पाप्यलंक्रिया । करोति जनतानन्दं या सा विच्छित्तिरुच्यते ॥ १४३ ॥ किसलययुतकर्णा मल्लिकाकुड्मलौघः
कृतरुचिकरहारा मालतीसूग्विभूषा । मलिनवसनयुक्ता माधवी कन्दुकेन
विहरति रमणी या साकरोद्रायसौख्यम् ॥ १४४॥ आयातं नायकं श्रुत्वा संभ्रमेण मुदा सती । अस्थाने भूषणं धत्ते यत्तद्विभ्रम उच्यते ॥ १४५ ॥ आगच्छन्तं निजेशं रतिपतिसदृशं रायबङ्गं निशम्य
प्रोद्भिन्नानन्दमूर्तिः परवशगमनादञ्जनैलिप्तकण्ठा । पीनोत्तुङ्गस्तनाग्रे मृगमदतिलकालंकृता भालभागे हारालंकारयुक्ता रतिसमरमणी चारुता मूर्ति रास्ते ॥१४६॥
१. रोदते, २. मरुतेन नोति, ३. नूर्तिचित्ते ।
For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-- IV. 155 ] ४. नायकभेदनिश्चयः
कृताश्रूणां शङ्कादीनां सांकर्य रमणीजने। किलकिञ्चितमित्युक्तं शृङ्गाररसकोविदैः ॥१४७॥ कादम्बनाथमदनेन सुधाधरेऽलं
संपीडिते मधुरचुम्बनपानपूर्वम् । तन्वी तनोति मुदमश्रु च तर्जनं च
सीत्कारताडनविनोदपदप्रहारात् ॥१४८॥ नाथस्य चित्रे वस्त्रे च प्रतिमाभरणादिषु । नाथभावेन या बुद्धिः सा मोट्टायितमुच्यते ॥१४९॥ स्मृत्वा निजेशं स्वाङ्गस्य भङ्गो जृम्भणपूर्वकः । पृष्ठादिनमनादिर्वा मोट्टायितमुद्गीरितम् ॥१५०॥ रायरूपपटीं दृष्ट्वा तन्वी मोहेन चुम्बति । आलिङ्गति च रायेन्द्र इति मत्वा प्रमोदिनी ॥१५१॥ आलीजनेन नृपकुञ्जररायबङ्गे
संवणिके मनसि तत्स्मरणं विधाय । गात्रं विवर्तयति बाहुयुगं च तन्वी - 'वक्रं करोति मदनग्रहपीडिता सा ॥१५२॥ आलिङ्गने चुम्बनादौ कृते वा जीवितेशिना । अन्तरङ्गे सुखं बाह्ये रोषः कुट्टमितं यथा ॥१५३॥ आलिङ्गय चुम्बति नृपे सति रायबङ्गे
नारी मनोजसुखवाधिगतापि चित्ते । हस्तेन कम्पनयुतेन निवारयन्ती
रोषं करोति पुलकालिविराजमाना ॥१५४॥ गर्वगौरवमालम्ब्य तरुण्यानादरः कृतः । जीवितेशे स बिब्बोकः कथ्यते रसिकैर्जनैः ॥१५५॥
१. चक्र।
For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [ IV. 156 - आगत्य रायनृपतौ निजपादयुग्मे
नत्वापराधमखिलं रमणि क्षमस्व । इत्युक्तिमात्तविनयां वदति प्रवीणां
मर्मज्ञया वनितया न कृतः कटाक्षः ॥१५६॥ शरीरावयवन्यासः स्निग्धकोमलतायुतः । तरुणीजनसंबन्धी ललितं प्रतिपाद्यते ॥१५७॥ भ्रूविक्षेपं किसलयमदं वाग्विलासं सुमाभं
नेत्रालोकं कुवलयनिभं पादपकेजयानम् । चन्द्रौपम्यं मधुरहसनं कौमुदीसाम्ययुक्तं
कृत्वा कान्ता जनयति मुदं रायभूमीश्वरस्य ॥१५८॥ वक्तुं योग्यमपि स्वान्तस्स्थितं नारी निजेशिना । न ब्रूते लज्जया यत्तद्विहृतं परिभाषितम् ॥१५९॥ उद्याने प्रीतियुक्ता विमलसलिलसत्क्रीडनेच्छापि कान्ता प्रासादारोहरक्ता मधुरतरलसत्कन्दुकक्रीडनेच्छा। दोलालीलामनीषा सुकविकृतमहाकाव्यगोष्ठीप्रसक्ता न ब्रूते वीडया या मुदमनयदिमां तन्मनोज्ञो निजेशः ॥१६०॥ विनयादिगुणाः प्रोक्ता नेतृसाधारणा हराः । 'गुणाष्टकं च दृष्टान्तास्तेषामूह्या विवेकि भिः ॥१६१।। यथोचितं नायकोक्तभावहावादयो गुणाः । तेषामुदाहृतिर्जेया नायकेऽपि विशारदे ॥१६२॥ भो भो वीरनृसिंहराय नृपते लोकत्रये सन्ति ये
नेतारो बहवश्च तेऽपि सुलभा श्चेतोहरा नो सताम् । नानावाग्मिकवीश्वरस्तुतिपदानेकोरुकीर्तिप्रथः
धीरोदात्ततया प्रसिद्धपुरुषो लोके भवानेव वै ॥१६३॥
इति नायकभेदनिश्चयो नाम चतुर्थः परिच्छेदः । १. गाणाष्टकं, २. श्चेतोहरौ ।
For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-V. 10 ]
दशगुणनिश्चयो नाम
पञ्चमः परिच्छेदः गुणरीतिवृत्तिशय्यापाकानां लक्षणं मया । तल्लक्षणार्थिनां नृणां बोधाय प्रतिपाद्यते ॥१॥ निर्गुणा रमणी लोके यथा सद्भिर्न पूज्यते । निर्गुणः काव्यबन्धोऽपि ता नार्यः कवीश्वरैः ॥ २॥ अतो गुणाः प्रकीर्त्यन्ते पूर्वशास्त्रानुसारतः । कामिराय नराधीश श्रूयतां भवताधुना ॥३॥ सुकुमारत्वमौदार्य श्लेषः कान्तिः प्रसन्नता । समाधिरोजो माधुर्यमर्थव्यक्तिस्तु साम्यकम् ॥ ४ ॥ एते दशगुणाः प्रोक्ता दश प्राणाश्च भाषिताः । यथासंख्यं मया तेषां लक्षणं प्रतिपाद्यते ॥ ५ ॥ श्रुतिचेतोद्वयानन्दकारिणां कोमलात्मनाम् । वर्णानां रचनान्यासः सौकुमार्यं निरूप्यते ॥६॥ श्रीरायवङ्गक्षितिनायकस्य कीर्तिविशाला वरचन्द्रिकैव । न चेत् त्रिलोकीजनचित्तजातं संतापजालं क्व निराकरोति ॥७॥ अर्थचारुत्वगमकं पदान्तरविराजितम् । पदानां यदुपादानं तदौदार्य मतं यथा ॥८॥ शब्दानामभिधेयानां गुणोत्कर्षा यदाथवा । तदौदार्य मतं लोके तदुदाहरणं यथा ॥९॥ कादम्बनाथस्य मदान्धशूरक्षोणीधरोत्तुङ्गमहागजेन्द्रः । दिग्दन्तिनैरावतनामकेन स्पर्धा विधत्ते जगदद्भतोऽसौ ॥१०॥ १. जाता, २. गुणोत्कर्षाय योऽथवा, ३. दिगंतिनैरावत । ..
For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [V. 11 - परस्परं प्रयुक्तानि स्यूतानीव पदानि वै । निबिडानि प्रवर्तन्ते यत्र स श्लेष उच्यते ॥ ११ ॥ यस्योत्तुङ्गविशालकीर्तिविसरं दृष्ट्वा जगन्मोदते
क्षीराब्धिदिगिभो महाधवलिमा व्योमापगाबन्धुरा । नानाकारविचित्रशारदमहामेघावलीप्रोल्लस___ कैलासाचलंभूतिसारमिति तां मत्वा जगज्जृम्भितम् ॥१२॥ अल्पप्राणाक्षराण्येव निबिडानि पदानि वै ।
यत्र स श्लेष इति वा केचिल्लक्षणमूचिरे ॥१३॥ तदुदाहरणमिदम्
उल्लसन्ती त्वदीयेयं कीर्तिश्रीर्मूर्तिराजिनी। जगतिकवीन्द्राणां सूक्तिजाले प्रकाशते ॥१४॥ प्रयुक्तो लौकिकार्थोऽपि यथा भवति सुन्दरः । सा कान्तिरुदिता सद्भिः कलागमविशारदैः ॥१५॥ अथवा पदबन्धस्योज्ज्वलत्वं कान्तिरुच्यते । उदाहरणमेतस्या गीयते शृणु भूपते ॥१६ उपवनजलकेलीसक्तकान्ताजनानां
करकृतजलसेकः सौधधारानिषेकः । विगलितकचबन्धान्मालतीमालिकाया
विगलनमतितोषं रायबङ्गे व्यदत्त ॥१७॥ प्रयुक्तस्य पदस्यार्थो यतः शीघ्रं प्रतीयते । पदेन वा प्रसन्नोऽर्थो यत्र सा वा प्रसन्नता ॥१८॥ भो रायबङ्ग कीर्तिस्ते शरदभ्रविलासिनी। व्योमगङ्गाप्रवाहाभा बम्भ्रमीति जगत्त्रये ॥१९॥
१. भूरिसारमिति का मत्वा ।
For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- V. 28 ] ५. दशगुणनिश्चयः
अन्यवस्तुगुणारोपोऽन्यत्र योऽयं प्रकीर्तितः । स समाधिरिति ज्ञेयः कवितागुणकोविदः ॥२०॥ आरोपादन्यधर्मस्य प्रकृतार्थस्य गौरवम् । समाधिरुच्यते सद्भिरिति वा लक्षणं मतम् ॥२१॥ श्रीरायस्य यशोऽमितं कुसुमितं त्यागाम्भसा तेजसा
नल्पं तत्फलितं विवेकगुणतो ध्वस्तश्च कल्पद्रुमः । खगोऽयं नैरकालराहुरमलस्तद्विक्रमस्तुङ्गतः
सूक्तिः सारसुधा प्रतापतपनो लोकत्रये द्योतते ॥२२॥ पद्ये समासबाहुल्यं गद्ये वा हृद्यमुच्यते।
ओजो गुणः कलाशास्त्रविशारदकवीश्वरैः ॥२३॥ रङ्गत्तुगतरङ्गसंगविलसद्गम्भीर शङ्खध्वनद
___म्भोराशिसमानभोकरमहासेनासमूहाद्भतः । बन्दिवातविनूयमानगुणसन्दोहप्रभावोज्ज्वल:
संग्रामाङ्गणराजमानतुरगो जेजीयते राजराट् ॥२४॥ सरसो यत्र शब्दश्च सरसोऽर्थोऽपि जायते । तन्माधुर्यमिति प्रोक्तं कर्णानन्दविधायकम् ॥२५।। सरसवचनलोला चारुलीला कटाक्षा
मधुरहसनचञ्चद्वक्त्रनीरेजशोभा । मदगजगतिराजपादपङ्केजयुग्मा
रतिसमवरकान्ता रायतोषं तनोति ॥ २६ ।। अर्थानेयत्वमित्युक्ते सुखगम्यत्वमुच्यते । कष्टकल्पनया शून्यमर्थव्यक्तिस्तदेव हि ॥२७॥ श्रीरायकीर्तिजालेन व्याप्तं जगदिदं सदा। शरच्चन्द्रिकया व्याप्तमिवाभाति मनोहरम् ॥२८॥
१. धर्मप्रकृतार्थस्य, २. वर, ३. शुभद्दनिद्दांम्भो ।
For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४६.
शृङ्गारार्णवचन्द्रिका [v. 29 - मृदुस्फुटोभयाकारवर्णविन्यासशालिनः । बन्धस्य साम्यं समता कथ्यते कविकुञ्जरैः ॥२९॥ श्रीरायबङ्गकान्ताया वदनं चन्दिरायते । हासो ज्योत्स्नायते नेत्रयुग्मं नीलोत्पलायते ॥३०॥ एतैर्गुणैर्भासुरकाव्यबन्धं महाकवीनां मृदु वाग्विलासम् । श्रुत्वा गुणौघं परिभाव्य चित्ते श्रीरायबङ्गेन्द्र मुदं प्रयाहि ॥३१॥
इति दशगुणनिश्चयो नाम पञ्चमः परिच्छेदः ।
१. मृदुस्फुटाभयाकार।
For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- VI. 9 ]
रीतिनिश्चयो नाम
षष्ठः परिच्छेदः रीतिशून्या यथा कन्या न मान्या धरणीतले । तथा काव्यं रीतिशून्यं न मान्यं रसिकर्जनैः ॥१॥ रीतीनां लक्षणं तस्माद् वर्ण्यते भेदसंगतम् । शृणु रायनराधीश काव्यसारविशारद ॥२॥ माधुर्यादिगुणोपेतपदानां घटनात्मिका। रीतिरित्युच्यते सा च चतुर्भेदा सतां मता ॥३॥ वैदर्भी-गौडिका-लाटी-पाञ्चालीति चतुर्विधा । इयं रीतिश्च काव्यस्य स्वरूपमिति बुध्यताम् ॥४॥ शब्दाश्रितप्रसादादिगुणवैशिष्टयसंभवात्। रीतेः काव्यस्वरूपत्वं निश्चितं कविपुङ्गवैः ।।५।। प्रसादादिगुणोपेता समासरहिताथवा । समस्तद्वित्रपदका स्वल्पघोषाक्षरावली ॥६॥ वर्गद्वितीयबहुला वैदर्भी रीतिरिष्यते । उदाहरणमेतस्याः कथ्यते शृणु धीधन ॥७॥ छत्रं सितं दण्डयुतं धृतं ते सनीलरत्नं कृपराय भाति । सचञ्चरीकं खरदण्डमब्जं सितं यथा राज्यपदस्य चिह्नम् ॥८॥ ओजःकान्तिगुणोपेता महाप्राणाक्षरान्विता। अत्यद्भुत (?अत्युद्भट)समासा च गौडी रीतिरितीष्यते ॥९॥ कल्पान्तानिलवेगणितचलत्तुङ्गोरुभृङ्गावली
राजद्भीकरशीकरान्वितमहाडिण्डीरपिण्डाकरः । ।
For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
शृङ्गारार्णवचन्द्रिका [VI. 10 - श्रीमद्भरिमहासमुद्रसमसेनानीकसंभूतधू
लिजालस्थगितांशुमालिकिरणो जेजीयते रायराट् ॥१०॥ सुकुमारत्वमाधुर्यकान्त्योजोगुणसंयुता। पञ्चषट्पदसंक्षिप्ता पाञ्चाली रीतिरुच्यते ॥११॥ नानारत्नविराजमानमुकुटो हारावलीभूषितो ।
राजद्राजकदम्बपूजितपदो गाम्भीर्यवीर्यान्वितः । त्यागोपात्तविशालकीर्तिविसरः सिंहासनाधीश्वरो
जीयाद् वीरनृसिंहरायनृपतिः संसारसारोदयः ॥१२॥ उक्तरीतित्रययुता भूरिद्वित्त्वाक्षराच्युता। अल्पघोषाक्षरा लाटी वृत्तिः कोमलतायुता ॥१३॥ गङ्गातुङ्गतरङ्गशारदघनक्षीराब्धिचन्द्रातपः
श्रीराजद्वरकीर्तिभासुरगुणो गम्भीरचित्तस्मरः । नानावाग्मिकवीश्वरस्तुतगुणः सर्वज्ञकल्पो महान्
श्रीवीरो नरसिंहबङ्गनृपतिर्जीयाद्धरित्रीतले ॥१४॥ शृङ्गारः करुणः शान्तो हास्यो मधुरतागुणः । ओजोगुणयुताः शेषा रसाः पञ्च निरूपिताः ॥१५॥ प्रसादगुणसंयुक्ता रसाः सर्वे नव स्मृताः । शेषाः सप्तगुणा योज्या यथायोगं विशारदः ॥१६॥ रीतिनीरेजषण्डेद्धमहाकाव्यसरोवरे । कुरु केलीविधि राजहंसदेशीयरायराट् ॥१७॥
इति रोतिनिश्चयो नाम षष्ठः परिच्छेदः ।
१. कुमायौं सुकुमारत्वं
For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- VII. 9 ]
वृत्तिनिश्चयो नाम
सप्तमः परिच्छेदः वृत्तिशून्यो न सूत्रार्थो नृणां चेतसि भासते। वृत्तिरिक्तं तथा काव्यं रसिकाय न रोचते ॥१॥ वृत्तीनां लक्षणं 'तासां भेदोऽपि प्रणिगद्यते। शृणु कादम्बदुग्धाब्धिजातकौस्तुभ रायराट् ॥२॥ सरसार्थोघसंदर्भलक्षणा वृत्तिरिष्यते । कैशिक्यारभटी भारती मता सात्वती बुधैः ॥३॥ अत्यन्तकोमलार्थानां शृङ्गाररसयोगिनाम् । करुणाख्यरसे वाचां संदर्भो वाथ कैशिकी ॥४॥ अत्यन्तकर्कशार्थाना रौद्रबोभत्सयोगिनाम् । संदर्भरूपारभटी वृत्तिरुक्ता कवीश्वरैः ॥५॥ हास्यशान्ताद्भुतरसोपेतार्थानां पृथक् पृथक् । ईषन्मृदूनां संदर्भो भारतीवृत्तिरुच्यते ॥६॥ ईषत्कठिनवाच्यानां संदर्भः सात्वतीष्यते। भयानकेन वीरेण रसेन सह योगिनाम् ॥७॥ शृङ्गारकरुणौ लोकेऽत्यन्तकोमलतां गतौ। अत्यन्तकठिनौ रौद्रबीभत्सौ रसनामकौ ॥८॥ हास्यः शान्तोऽद्भुतश्चेति स्वल्पकोमलतां गताः । ईषत्काठिन्यसंपृक्तौ मतौ वीरभयानकौ ॥९॥ चतसृणां वृत्तीनां क्रमेण निदर्शनानि निरूप्यन्ते ।
१. तस्या, २. करुणाख्यरसेदानां ।
For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०
शृङ्गारार्णवचन्द्रिका [ VII. 10:-- कैशिकी यथा - शृङ्गारसारतरुणीजनकोमलाङ्ग
सर्वस्वचारुवनवृन्दवसन्तकल्पः । नारीकटाक्षशरजालविताड्यमानः
श्रीरायनायकवरः सुकृतीति भाति ॥१०॥ आरभटी यथा - घण्टाटङ्कारभीकृद्रणपटुतरगन्धेभविभ्राजमानः
कोपाजापेन राजत्प्रलयगतमहावह्निकीलाभकेन । धिक्कुर्वन् वैरिवगं गुरुविपिनसमं शाकिनीढाकिनीभ्यो
दत्त्वा रक्तास्थिमज्जाबहुपललबलि भाति रायो रणाग्रे॥११॥ भारती यथाकीर्तिस्तेऽप्यतिलवते जगदिदं गम्भीरिमा वारिधिं
हस्तः कल्पतरु पराक्रमगुणः कण्ठीरवं धीरता। स्वर्णादिं नयजालमुग्रभरतं सत्यं च भीमाग्रज
रूपं मन्मथभूभुजं मृदुवचःपीयूषपिण्डं नृप ॥१२॥ सात्वती यथासंग्रामाङ्गणभूतले प्रलयकालाग्निस्फुलिङ्गाकृति
क्रोधाडम्बररक्तलोचनयुगं श्रीरायचक्रेश्वरम् । दृष्ट्वा वैरिनृपा भयज्वरवशान्मूर्च्छन्ति केचित् परे ।
दानन्ति प्रतपन्ति यान्ति शरणं वल्मीकवीराधिकम्(?)॥१३॥ अत्यन्तकोमलार्थार्थेऽल्पप्रौढसंदर्भलक्षणा। मध्यमा कैशिकी सर्वरससाधारणा मता ॥१४॥
-
-
-
-
१. नयजालमुदघभरतं ।
For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- VII. 16 ] ७. वृत्तिनिश्चयः
ईषन्मृदुसंदर्भाप्यतिप्रौढार्थगोचरा ।
मध्यमारभटी सर्वरससाधारणा स्मृता ॥१५॥ शब्दगतप्रसादमाधुर्यादिदशगुणाश्रितानामर्थविशेषनिरपेक्षाणां वैदभ्ादिरीतीनामर्थविशेषापेक्षविशिष्टकैशिक्यादिवृत्तिभ्यो भेदो द्रष्टव्यः ।
असंयुक्तमृदुवर्णबन्धोऽतिमृदुसंदर्भः। संयुक्तकोमलवर्णबन्ध ईषन्मृदुसंदर्भः। अविकटपरुषवर्णबन्ध ईषत्प्रौढसंदर्भः। प्रागुक्तसंदर्भचतुष्टयस्य लक्षणचतुष्टयं ज्ञातव्यम् । सद्वृत्तिबालविलसद्भगणप्रभावे
सत्काव्यबन्धगगने तव कीर्तिचन्द्रः । लोकस्य तापहरणे चतुरो मनोज्ञः । 'कादम्बनाथ चिरकालमयं विभातु ॥१६॥
इति वृत्तिनिश्चयो नाम सप्तमः परिच्छेदः ।
१. नादञ्जनाथ ।
For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
E VIII. 1 -
शय्यापाकनिश्चयो नाम
____अष्टमः परिच्छेदः अशय्या कामकेली वा कृतिर्लोके न शोभते । यतस्ततो बुधैर्वाच्यं शय्यालक्षणमुत्तमम् ॥ १॥ पदानामानुगुण्यं वान्योन्यमित्रत्वमुच्यते। यत् सा शय्या कलाशास्त्रनिपुणविदुषां बरैः ॥२॥ कादम्बेश्वररायबङ गनृपतेः सत्कीर्तिजालं मह
ल्लोकाभोगविराजितं कविजनैः क्षीराब्धिरित्युच्यते। कल्पानोकहपुष्पमम्बरनदीनीहारजालं हर
स्तत् सर्वं सदृशं न तेन तदिदं तस्योपमा गच्छतु ॥३॥ अपूर्व भोज्यमप्यत्र निःपाकं नैव रोचते। अपाककाव्यबन्धोऽपि ततः पाको निरूप्यते ॥ ४॥ चतुर्विधानामर्थानां गाम्भीर्यं पाक उच्यते । द्राक्षापाको नालिकेरपाकोऽयं द्विविधो मतः ॥ ५॥ आलम्ब्य शब्दमर्थस्य द्राक् प्रतीतिर्यतोऽजनि । स द्राक्षापाक इत्युक्तो बहिरन्तःस्फुरद्रसः ॥ ६ ॥ आलम्ब्य शब्दमर्थस्य द्राक्प्रतीतिर्यतो न हि ।
स नालिकेरपाकः स्यादन्तशृंढरसोदयः ॥ ७॥ द्राक्षापाको यथा
रायनाथमनोज्ञागे लावण्यममृतोपमम् । आल कनेन तरुणी पीत्वा पोत्वा प्रमोदते ॥ ८ ॥
१. नालिकेरपाकश्च ।
For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- VIII. 10 ]
८. शय्यापाकनिश्चयः
नालिकेरपाको यथाचन्द्रं दृष्ट्वा सरोजं विकसति मधुरं नोलनीरेजयुग्मं
संकोचं याति कोकद्वयममितसुखं याति राहुश्च याति । भृङ गीसंकाशमन्दं तिमिरमभिमुखं याति बालातपश्च __ श्रीरायः कामतन्त्री मनसिजनृपतन्त्रस्य जानाति तत्त्वम् ॥९॥ शय्याविरेजसंयुक्ते पाकपानीयभासुरे । काव्यपद्माकरे रायकीर्तिहंसो विराजताम् ॥१०॥
इति शय्यापाकनिश्चयो नाम अष्टमः परिच्छेदः ।
For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
[IX. 1 -
अलंकारनिर्णयो नाम
नवमः परिच्छेदः स्त्रीरूपं निरलंकारं न विभाति यथा भुवि । तथा काव्यं ततो ब्रूहि नानालंकारसंग्रहम् ॥ १॥ काव्याङ्गभूतौ शब्दार्थों श्रिताश्चित्रोपमादयः । अलंकाराः प्रकीर्त्यन्ते काव्यचारुत्वहेतवः ॥ २॥ काव्यशोभाकरः काव्यधर्मोऽलंकार उच्यते । काव्यप्रयुक्तशब्दार्थान्समालम्ब्य प्रवृत्तिमान् ॥ ३॥ शब्दार्थयोरलंकारौ द्विविधौ परिकीर्तितौ । यमकं चित्रवक्रोक्तिरनुप्रासश्चतुर्विधः ॥ ४ ॥ शब्दालंकृतयः प्रोक्ता अर्थालंकृतयः पुनः । स्वभावोक्त्यादिभेदेन बहुधा प्रतिपादिताः ॥ ५॥ गम्भीरामलसूक्तिरत्नविलसत्सत्कीर्तिफेनाम्बुधे
वैरिध्वान्तविघातदक्षसकलोपायाम्बुजश्रीकर । भानो भासुररूपचारुललनारत्युत्सवानन्दकृत्__ कन्दर्पाद्भ तभूषणानि शृणु भो श्रीरायबङ्गप्रभो ॥६॥ विहाय शब्दालंकारमर्थालंकार उच्यते । अर्थमाश्रित्य काव्यस्य चारुत्वं जनयत्यसौ ॥७॥ स्वभावोक्त्युपमे रूपकावृत्ती हेतुदीपके । उत्प्रेक्षार्थान्तरन्यासौ व्यतिरेकविभावने ॥ ८ ॥ आक्षेपातिशयौ सूक्ष्मसमासौ च लवक्रमौ । उदात्तापह नुती प्रेयोविरोधौ रसवत्तथा ॥९॥
For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-IX.. 17 ]
९. अलंकार निर्णयः
ऊर्जस्वयप्रस्तुतस्तोत्रे विशेषस्तुल्ययोगिता । पर्यायोक्तं सहोक्तिश्च परिवृत्तिः समाहितम् ॥ १० ॥ श्लिष्टं निदर्शनं व्याजस्तुतिराशीस्समुच्चयः । वक्रोक्तिरनुमानं च विषमावसरौ तथा ॥ ११ ॥ प्रतिवस्तूपमा सारं भ्रान्तिमत्संशयौ तथा । एकावली परिकरः परिसंख्या ततः परम् ॥ १२ ॥ प्रश्नोत्तरं संकरश्च समुद्देशः कृतः क्रमात् । एतेषां लक्षणं लक्ष्यं प्रोच्यते च यथाक्रमम् ॥ १३ ॥ येन रूपेण यद्वस्तु वर्तते तस्य वस्तुनः । तेन रूपेण कथनं स्वभावोक्तिः प्रकीर्त्यते ॥ १४ ॥ सक्रियं निष्क्रियं वस्तु यथा जगति वर्तते । तथा तद्रूपकथनं जातिरित्युच्यतेऽथवा ॥ १५ ॥ सक्रियवस्तुजात्युदाहरणं यथा
कारुण्योपेतचित्तः सकलजनततेः पालको धैर्यशाली
राजद्राजाधिराजोत्करमणिमुकुटप्रोल्लसत्पादपद्मः ।
१. दुर० ।
·
राज्यश्रीभारधारी सकलगुणगणोद्भासिपञ्चाङ्गमन्त्रः सिद्धीशो राय बङ्गक्षितिपतिरधुना भाति शक्तित्रयाढ्यः || १६ || हरिनीलच्छविभासुरा वनगजोदीर्णोरुमुक्तावली - कृतदिव्याभरणा वरालिनिभधम्मिल्लास्ता मृगीलोचनाः । वरझिण्टीकृतमालिका निजकराश्लिष्टात्मजातोत्करा 'वर यावनिपं किरातवनिताः पश्यन्ति दूरादिमाः ॥ १७ ॥ हीनेषु त्रस्तेषु बालादिषु च विशेषतो रम्या जातिरिति द्वितीयनिदर्शनम् ।
निष्क्रियोदाहरणं यथा
For Private and Personal Use Only
५५
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५६
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
[ Ix. 18 -
अयं श्रीरायभूमीशस्त्रिवर्गकलितो महान् । शूरो धीरो महात्यागी राजनीतिविशारदः । १८ ॥ आरामे रायबङ्गस्य कोकिलाः श्यामविग्रहाः । मधुरस्वरसंपृक्ता वसन्ते चित्तहारिणः ॥ १९ ॥ कलकण्ठजातिस्वभाववर्णनम् ।
चुम्बति स्पृशति प्राणनायिकां जिघ्रति क्षणम् । पिबति प्रेक्षते गाढमालिङ्गति च रायराट् ॥ २० ॥ क्रियास्वभाववर्णनम् ।
रतौ रायमहीनाथे सुखमन्तातिगं महत् । कामसिद्धान्तविज्ञानं कामिनीचित्तरञ्जकम् ।। २१ ।। कलाज्ञानकामसुखगुणस्वभाववर्णनम् ।
कोटीरराजितो हारदिव्यकुण्डलभूषितः । सिंहासनसमारूढो रायबङ्गी विराजते ||२२|| किरीटहारादि विशिष्टद्रव्यस्वभाववर्णनम् । जातिक्रियागुणद्रव्यस्वभावापेक्षया जात्यलंकारश्चतुर्विधः । पक्षान्तरमिदम् । येनोपमीयते यत्र यत्किचिद्येन केनचित् ।
प्रकारेणोपमा सा तस्या भेदोऽयं प्रतन्यते ॥ २३ ॥ कादम्बनाथ सा कीर्तिर्धवला कौमुदीव ते । प्रतापमण्डलं रक्तं भाति बालार्कबिम्बवत् ॥ २४ ॥
धावल्यरक्तत्वधर्माभ्यामुपमेति धर्मोपमा ।
श्रीरायभूप कीर्तिस्ते शारदी कौमुदीव सा । तेजोमण्डलमुद्याति बालभास्करबिम्बवत् ।। २५ ।। अत्र धर्मनिरूपणं न कृतमिति उपमानोपमेयवस्तुमात्रकथनाद् वस्तूपमा ।
१. द्रव्यविशिष्ट' ।
For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- IX, 33 ]
९. अलंकारनिर्णयः
महाभागस्य रायस्य कामं दोग्धि महान्करः । कामधेनुरिवाशेषजगदानन्ददायिनः ॥ २६ ॥ कामधेनौ कामदोहकत्वप्रसिद्धिः । विपर्यासेन हस्ते निरूप्यत इति विपर्यासोपमा ।
कादम्बनाथ कीर्तिस्ते शारदी कौमुदीव सा ।
शारदी कौमुदी भाति त्वत्कीर्तिरिव विष्टपे ।। २७ ।। परस्परोत्कर्षशंसिनी चान्योन्योपमा ।
श्री राय कीर्तिजालं ते तुल्यं क्षीराब्धिनैव तत् । अन्येन केनचित् साम्यं न प्रयाति जगत्त्रये ॥ २८ ॥ परवस्तुसादृश्य व्यावृत्ते नियमोपमा ।
कादम्बेश्वर कीर्तिस्ते चन्द्रातपसमाभक्त् ।
अस्ति चेत् सदृशं वस्तु तत्समापि विराजताम् ।। २९ ।। अन्यसादृश्यसंभवकथनादनियमोपमा ।
इन्दुमन्वेति कीर्तिस्ते कान्त्या चाह्लादनेन च । भानुमन्वेति तेजस्ते महिमा रागतोऽपि च ॥ ३० ॥ आह्लादनकान्तिमहत्त्वारुणत्वधर्मसमुच्चयात् समुच्चयोपमा । श्रीराय भवतः कीर्तिर्विशाला भवदाश्रया ।
1:
सुधाकराया ज्योत्स्ना भिदैवेयं न चेतरा ॥ ३१ ॥ भेदान्तरनिरासेन अतिशयोपमा ।
त्वत्कीर्तावेव धावल्यं न कौमुद्यां तदस्ति चेत् । शारदाभ्राभ्रगङ्गादावपि श्रीराय विद्यते ॥ ३२ ॥ साधारणधावल्यस्य अन्यथाकल्पनादुत्प्रेक्षोपमा । शारदी कौमुदी सप्तवाधिं यदि विलङ्घते । वर्तते यदि नित्यं साधत्तां कीर्तेस्तवोपमाम् ॥ ३३ ॥
१. निर्मितेनियमोपमा ।
For Private and Personal Use Only
५७
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
शृङ्गारार्णवचन्द्रिका [IX. 34 - सप्तवाधिलङ्घननित्यवर्तनस्य असंभविनः कथनादद्भतोपमा।
चकोरनिकरो दृष्ट्वा त्वत्कीतिरिति कौमुदीम् ।
उपेक्ष्य भवतः कीर्ति याति ज्योत्स्नेति विभ्रमात् ॥ ३४॥ मोहोपमा।
सकलङ्कः सुधांशुः किं किं साकाशं यशस्तव ।
कम्पते जनताचित्तमिति श्रीरायभूपते ॥ ३५ ॥ संशयोपमा।
इन्दुना जीयते पुण्डरीकं त्वत्कीतिरेव तत् । ___ सकलङ्कन्दुजयिनी पुण्डरीकं यतस्ततः॥ ३६ ॥ निर्णयोपमा।
धवला श्रीमती सर्वजनसंतापहारिणी।
कादम्बराय कीर्तिस्ते राजते कौमुदी यथा ॥ ३७ ।। श्लेषोपमा।
साम्बरराज विभाति (च) कौमुद्यत्यन्तवपिनो भाति [?] ।
रायनृप कौमुदी वा कीर्तिस्ते सर्वदा भुवने॥ ३८ ॥ उपमानोपमेययोः सदशरूपशब्दवाच्यत्वात् संतानोपमा ।
क्षीराब्धिना समानापि कीर्तिस्ते शीतभानुना।
क्षीराब्धिः पीडितो देवैः सकलङ्कः सुधाकरः ॥३९॥ निन्दोपमा ।
क्षीराब्धिरमृतस्थान चन्द्रः संतापहृत् सदा ।
क्षीराब्धिचन्द्रौ त्वत्कीर्त्या सदृशौ राय धीधन ॥४०॥ प्रशंसोपमा।
8. In Kāvyādars'a this variety of Upamā is known as Samanopara ( v.1. सन्दानोपमा, सरूपोमा)
For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-IX. 49 ]
९. अलंकार निर्णयः
क्षीरवाराशिना तुल्या त्वत्कीर्तिरिति मे मनः । आचिख्यासति दोषो वा गुणो वा भवतु प्रभो ॥४१॥
आचिख्यासोपमा ।
पुण्डरीकं चन्द्रबिम्बं त्वद्यशस्त्रितयं प्रभो । परस्परविरुद्धं भो भाति कादम्बरायराट् ||४२|| विरोधोपमा ।
भुवनव्यापिनीं कीर्तिं भवदीयां सदातनीम् । पुण्डरीकं न शक्नोति जेतुं तादृक् क्रमोज्झितम् ||४३|| प्रतिषेधोपमा ।
त्वत्कीर्तिः स्वाङ्गसंजाता क्षीराब्धिजनितो विधु: । तथापि सम एवेन्दुर्नाधिको रायभूपते ॥ ४४ ॥ चटूपमा ।
कौमुदी कीर्तिस्तेन भानुस्तेज एव हि । न राहुः खड्ग एवायं प्रचण्डतरविक्रम ||४५ ।। सुव्यक्तसादृश्यसंभवात्तत्त्वाख्यानोपमा । क्षीराब्धिशारदाभ्रादिवस्तूनामुपमां सदा । विलङ्घ्य भूरिकीर्तिस्ते धत्ते स्वेनैव तुल्यताम् ||४६ || असाधारणोपमा ।
क्षीराब्धिशरदिन्द्वादिश्वेतवस्तुप्रभावति । एकत्रमिलितेवेयं कीर्तिस्ते राय राजते ||४७|| वृत्तिरियं कदापि नाभूदिति अभूतोपमा ।
अमावास्यातिथौ रात्रौ शारदी चन्द्रिका यथा । hot काले तथा भाति कीर्तिस्ते रायमन्मथ ॥४८ || असंभावितोपमा ।
शरच्चन्द्रनभोगङ्गाशारदाभ्रपयोर्णवान् । अन्वेति हारनीहारौ कीर्तिस्ते रायकायज ||४९||
For Private and Personal Use Only
५९
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [ IX. 50 - बहूपमा।
शरदिन्दोरिवोत्पन्ना जनितेव पयोम्बुधेः ।
शरदभ्रादिवोद्भूता कीर्तिस्ते भाति रायराट् ॥५०॥ विक्रियोपमा।
इन्दौ ज्योत्स्नेव दुग्धाब्धौ चन्द्रो वा दुग्धवारिधिः ।
धरायामिव कीर्तिस्ते भाति श्रीरायभूपते ॥५१॥ मालोपमा।
श्रित्वा रायनृपं भाति कीतिर्लोकत्रये भृशम् ।
श्रित्वा सुधाकरं व्योम्नि कौमुदीव सुनिर्मले ॥५२॥ वाक्यार्थेन कश्चिद्वाक्यार्थो यधुपमीयते सा वाक्यार्थोपमा। सा पुर्द्विविधा एकेवशब्दा अनेकेवशब्दा इतीयमेकेवशब्दा वाक्यार्थोपमा । इन्दोरिव नृसिंहस्य कीर्ति ज्योत्स्नामिवामलाम् ।
चकोरीव विलोक्यासौ जनता याति संमदम् ॥५३॥ इयमनेकेवशब्दा वाक्यार्थोपमा।।
नृसिंहराय कीर्तिस्ते जगत्येकैव राजते।
एक एव नभोमार्गे ननु भाति सुधाकरः ।।५४।। इवादिशब्दप्रयोगाभावेऽपि साम्यप्रतीतिरस्तीति प्रतिवस्तूपमा ।
आह्लादनाय देवानां ज्योत्स्ना वसति चन्दिरे ।
नृलोकवर्तिजीवानां कीर्तिः कादम्बभूपतौ ॥५५॥ एकक्रियाविधौ अधिकेन हीनं सदृशीकृत्य कथनं तुल्ययोगोपमा। रूपेणाङ्गजवत्कलायुततया शीतांशुवत्तेजसा
तीक्ष्णेनार्कवदद्भतोन्नततया देवाद्रिवत् संपदा। देवाधीशवदुद्धतविक्रमतया पञ्चास्यवद्राजते
गाम्भीर्येण समुद्रवज्जयति सः श्रीरायबङ्गो भुवि ॥५६।।
For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- - IX. 66 ] ९. अलंकारनिर्णयः हेतूपमा।
उद्वेगो विदुषां यत्र नास्ति तत्रोपमा मता। लिङ्गस्य वचनस्यापि भेदे हीनेऽधिकेऽपि च ॥५७।। शारदाभ्रमिवापूर्वा कीर्तिस्ते चन्द्रिका इव ।
भवानिव महामेरुस्त्वं सुरेन्द्र इवासि भो ।।५८।। चतुर्णामेकः श्लोकः ।
उद्वेगो.यदि वर्तेत भिन्नलिङ्गादिके सति । तत्रोपमा न वक्तव्या कलागमविशारदैः ।।५९।। बलाकेव शरच्चन्द्रो वेशन्त इव वारिधिः । ग्रामस्वामीव देवेन्द्रः प्रदीपो भानुबिम्बवत् ॥६०।। एतादृशी सभासद्भिर्न वक्तव्या कदाचन । धर्ममात्रविवक्षायामुपमा कीर्त्यते बुधैः ॥६१॥ शृगालवत्पुरालोको मुनिराजो विराजते । अकृतावासको लोके फणीव मुनिसत्तमः ।।६२।। यथेववाद्यव्ययानि कल्पादिप्रत्ययास्तथा। अब्जास्यादिसमासश्च निभादिसमवाचकाः ॥६३।। उपमालंकृतावेते शब्दा वाच्याः कवीश्वरैः । स्पर्धते हसतीत्यादि शब्दा वाच्याश्च कोविदैः ॥६४॥ यत्रोपचर्यतेऽभेद उपमानोपमेययोः । तद्रूपकमलंकारस्तस्य भेदः प्रतन्यते ॥६५।। कान्ता ताटङ्कचक्रं विरचितकबरीबन्धकान्तारदुर्गं ..
लावण्याम्भस्सुदुर्ग धनकुचगिरिदुर्ग नखोदारखङ्गः । चक्षुर्लीलावलोकामितनुतशरजालं लसदृष्टिकेतुः कन्दर्पालापमन्त्रो विलसति चतुरो रायकन्दर्पराज्ये ॥६६॥
For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
६२
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
समस्तरूपकम् ।
श्रीरायो जलधिः सुधांशुरमृतं मेरुः सुरानोकहो भानुः सिद्धरसो मनोजनृपतिश्चिन्तामणिर्देवराट् । भोगीन्द्रः सुरधेनुरम्बरमिदं काले कलौ सर्वदा
भूत्वा तीर्थंकरोऽपि सर्वजनतानन्दाय संवर्तताम् ॥ ६७॥
[ JX. 67 -
व्यस्तरूपकम् ।
कामिन्याः पदपङ्कजेद्धमधुपो वक्त्राब्जसंवर्धिताम्बोधिस्त्वं वरनाभिचारुसरसि श्रीराजहंसः सदा । अङ्कालाननिबद्धभावजगजस्तुङ्गस्तनाद्रिस्थित
'व्याधोऽपाङ्गनिरीक्षणेषुविलसल्लक्ष्योऽसि बङ्गप्रभो ।। ६८ ।।
समस्तव्यस्तरूपकम् ।
श्री रायस्य मुखेन्दुस्ते (? श्च) स्मितज्योत्स्नाविराजितः । कस्तूरीतिलकाद्धो भाति सूक्तिसुधारसः ॥ ६९ ॥
स्मितादिषु ज्योत्स्नादित्वं मुखे च चन्द्रत्वमारोप्य तद्योग्यस्थानविन्यासादेतत् सकलरूपकम् ।
स्मितज्योत्स्नां मुखं धत्ते कस्तूरीतिलकाङ्कनम् ।
सूक्तिपीयूषसारं ते कादम्बेश्वर रायराट् ॥ ७० ॥
मुखस्यावयवानां स्मितादीनां ज्योत्स्नादिष्वारोपाद अवयविनो मुखस्यानारोपाद् अवयवरूपकम् ।
मुखेन्दुस्ते जनानन्दं करोति भ्रूविराजितः ।
विशालनेत्रो निटिलं धरन श्रीरायभूपते ।। ७१ ।।
अत्र भूनेत्रनिटिलानामवयवानामनारोपः अवयविनो मुखस्य चन्द्रत्वारोपाद् अवयविरूपकम् ।
१. व्यादोपांग, २. मुखदत्ते ।
For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- IX. 79 ] ९. अलंकारनिर्णयः .
मुखं विशालनेत्रं ते कपोलादर्शभासुरम् ।
दृष्ट्वा रज्यति लोकोऽयं रायकादम्बनायक ॥७२॥ अत्र मुखस्यावयविनोऽनारोपाद् एकस्यावयवस्य कपोलस्य दर्पणत्वमारोप्य नेत्रस्यानारोपाद् एकावयवरूपकम् । एवं द्वयवयवरूपकं त्र्यवयवरूपकमित्यादि योज्यम्। स्मितज्योत्स्नाविलासं ते चारुनेत्रचकोरकम् ।।
दृष्ट्वा मुखं मुदं याति नारीवृन्दं नृसिंह भो॥७३॥ अत्र ज्योत्स्नाचकोराणां संगे सति युक्तरूपकमिदम् ।
नारीजनो मुखं दृष्ट्वा नेत्रेन्दीवरभासुरम् ।
स्मितचन्द्रिकया युक्तं मोदते तव रायराट् ॥ ७४ । अत्र चन्द्रिकेन्दीवरयोरयोगाद् अयुक्तरूपकमिदम् । मुखेन्दुना कपोलाक्षिभ्रूयुगाधरशालिना।
त्वं रूपकेतुर्नारीणां करोषि रतिसंमदम् ।। ७५ ।। अवयविनो रूपणादवयवानां रूपणारूपणाद् विषमं रूपकम् । : कादम्बनाथ लोकेऽत्र भवानेव विराजते ।
जगन्मोहकरापूर्वरूपभासुरमन्मथः ॥ ७६ ॥ विशेषणविशिष्टमन्मथारोपणात्सविशेषणरूपकम् ।
रायप्रतापभानुस्ते न मीलयति कैरवम् ।
अस्मत्पतिविभूत्यब्जषण्डं संकोचयत्यहो । ७७ ।। भानुकार्यस्य अकरणदर्शनादितरकार्यस्य करणदर्शनाच्च विरुद्धरूपकम्।
तुङ्गत्वेन महामेरुर्मन्मथो रूपसंपदा ।
विभूत्या सुरराजोऽसि रायकादम्बनायक ।। ७८ ॥ तुङ्गत्वादिहेतुना कनकाचलादिरारोप्यत इति हेतुरूपकम् ।
अतिरक्तं बालभानु विडम्बयति गर्वतः ।
तेजोभानुरयं रक्तो भवतो रायभूपते ॥ ७९ ॥ तेजोभानुबालभान्वोर्गौणमुख्ययोः साधर्म्यदर्शनादुपमारूपकम् ।
For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
६४
शृङ्गारार्णवचन्द्रिका
अरुणः पद्मिनी तेजोभानुर्वीर श्रियं तव । आनन्दयति रक्तोऽसौ कदाचित्सर्वदाप्ययम् ॥ ८० ॥ अनयोर्भान्वोर्वैधर्म्य दर्शनाद् व्यतिरेकरूपकम् | तेजोभानुस्समो भानुर्यदि तापविधानतः । ततोऽन्योऽपि ततस्तस्य न संवादी तवाधिप । ८१ ।। भानुसाम्यप्रतिषेधादा क्षेपरूपकम् ।
कटाक्षचन्द्रिकापीयं परसंतापहारिणी ।
संतापयति मां देव मत्पापं तव रायराट् ॥८२॥ आक्षेपस्य समाधानकरणात् समाधानरूपकम् ।
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-
सत्कीर्तिचन्द्रिकाहारं धृत्वा दिक्कामिनीरतिः । श्रीरायचन्द्रकन्दर्पं श्रुत्वा गायति गायति || ८३ || रूपकरूपकम् ।
नायं रायः 'सुधासूतिर्नेयं कीर्तिश्च कौमुदी । नेदं तिलकमङ्कोऽयं नाधरो वटपल्लवम् ॥ ८४॥ रायनृपत्वादिकं निवर्त्य चन्द्रादित्वेन रूपणात् प्रकटीकृतगुणातिशयं तत्त्वापह नुतिरूपकम् ।
त्रयस्त्रिंशत् समाख्याता उपमालंकृतेभिदाः । विंशती रूपकस्यापि भेदाः प्रोक्ता मया पुनः ॥ ८५ ॥ अन्तो नास्ति विकल्पानामुपमारूपकद्वये । दिङ्मात्रं कथितं शेषो विचार्यो बुद्धिशालिभिः || ८६॥ उक्तस्य पुनरुक्तिः स्याद्बहुधावृत्तिरीरिता । अर्थावृत्तिः पदावृत्तिरुभयीति त्रिधा मता ॥८७॥ अर्थावृत्तिर्यथा
रुवन्ति कोकिला: कीरा वदन्ति मधुपा वने । वदन्ति राजहंसाश्च रणन्ति श्रीधरेशितुः ||८८|| १. श्रीधरेशिनः ।
[ Ix. 80 -
For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- IX. 96 ]
९. अलंकारनिर्णयः
पदावृत्तिर्यथा -
श्रीरायक्षितिनाथकीर्तिवनिता भाति त्वदीया भृशं __ सप्ताम्बोधिषु भाति सर्वगगने सर्वत्र दिग्मण्डले । भाति क्षमासु च भाति भाति सकले स्वर्गेऽप्यधोविष्टपे
भातीयं कविराजचारुवचने भातीयमत्यद्भता ॥८॥ उभयावृत्तिर्यथा -
क्रीडयत्यङ्गनालोको भवान् नृपगृहे सदा।
गुहासु क्रीडयत्यद्य नारीवर्ग रिपुव्रजः ।।२०।। एतदावृत्त्यलंकारत्रयं दीपकालंकारस्थान एव संमतम् ।
हिनोति कार्य व्याप्नोति ज्ञाप्यं वा हेतुरुच्यते। उत्पत्तिसाधनत्वेन ज्ञप्तिसाधनतोऽपि वा ।।९१॥ कारकज्ञापकौ हेतू उत्पत्तिज्ञप्तियोग्यको । यत्रोच्यते स हेत्वाख्योऽलंकारोऽनेकधा मतः ।।९२।। हरिचन्दनहारेण मल्लिकामालया युतः ।
प्रीति करोति नारीणां शृङ्गारार्णवचन्द्रमाः ।।९३॥ निवर्त्यकारकविषयहेत्वलंकारः।
आरक्तमालतीमालातिलकाभरणोज्ज्वलः ।
आलिङ्ग्य नायिकां नाथश्चिन्ताभावाय कल्पते ॥९॥ अभावरूपनिर्वयंविषयहेत्वलंकारः । पूर्वो भावविषयः ।
रूपातिशयसंपन्नो नुतदक्षिणनायकः ।
रायबङ्गो व्यवात् स्त्रीणां मनःकौतूहलान्वितम् ॥९५॥ विकार्यविषयकारकहेत्वलंकारः।
इक्षुचापसमाकारः कामसिद्धान्तवेद्यसौ । रायबङ्गोऽवनीनाथो नारीरूपं प्रपश्यति ॥९॥
For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
[IX. 97 -
प्राप्यविषयकारकहेत्वलंकारः ।
तव पल्लववज्रेण 'मुक्तेनार्धसुधांशुना ।
मनः सुबोधमित्येवं नायिका वक्ति नायकम् ।।९७।। ज्ञापकहेत्वलंकारः । जातिक्रियागुणद्रव्यसंज्ञाभेदाभिधायिना
आदिमध्यान्तवृत्तेन पदेवैकत्रवर्तिना। वाक्यार्थनिर्णयो यत्र भवेत्तद्दीपकं मतं
बहुधा वर्तमानस्य तस्य लक्ष्यं प्रतन्यते ।।९८।। कोकिला रणनं कृत्वा नृसिंहं मोदयन्त्यलम् ।
खेदयन्ति च कान्तायाः खण्डिताया मनः परम् ॥९९|| आदिवर्तिजातिपददीपकालंकारः।
चरन्ति मदनोद्याने नृसिंहरमणीजनाः । त्वद्वैरिवनितालोका विपिनेषु गुहासु च ॥१००। आदिवतिक्रियापददीपकालंकारः ।
रक्तं कादम्बनाथेऽस्मिन् कामिनीनां मनो भृशम् ।
प्रजानां मित्रलोकानां चित्तं च विदुषामपि ॥१०१॥ आदिवर्तिगुणपददीपकालंकारः ।
हारेण रायबङ्गस्य कण्ठस्थेन मनो हृतम् ।
नारीजनस्य शीतांशोमयूखोऽपि तिरस्कृतः ।।१०२॥ आदिवर्तिद्रव्यपददीपकालंकारः ।
चैत्रेण सेवकेनासौ रायबङ्गो विनम्यते । पश्चाद्राजाधिलोकस्य वार्ता सम्यग्निरूप्यते ॥१०३।।
१. मुक्त
For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- IX. 111 ] ९. अलंकारनिर्णयः आदिवतिसंज्ञापददीपकालंकारः ।
आरामे रायबङ्गस्य नृत्यं कुर्वन्ति केकिनः ।
प्रेक्षकाणां जनानां च जनयन्ति मनोमुदम् ।।१०४॥ मध्यवर्तिजातिपददीपकालंकारः ।
रायबङ्गमनोजातं नारीलोको विलोकते ।
दिदृक्षावशतो गत्वा देवनारीजनोऽपि च ।।१०।। मध्यवर्तिक्रियापददीपकालंकारः ।
सत्कीर्त्या रायबङ्गस्य नृलोको धवलीकृतः ।
पाताललोकसर्वस्वमूर्ध्वलोकोऽपि भासुरः ॥१०६।। मध्यवर्तिगुणपददीपकालंकारः ।
कादम्बनायको हारभूषितो नृपराय राट् ।
आस्ते सिंहासने दिव्ये पूज्यते च नरेश्वरैः ॥१०७॥ मध्यवर्तिद्रव्यपददीपकालंकारः ।
कादम्बेशेन रायेण डित्थोऽयं परिपालितः ।
अत एव निजावासे स्थित्वा दोर्घ प्रमोदते ॥१०८॥ मध्यवर्तिसंज्ञापददीपकालंकारः ।
कादम्बरायसदनाद्बहिरुद्यानवासिनः ।
वदन्ति मधुरालापं फलं चुम्बन्ति ते शुकाः ।।१०९।। अन्त्यवतिजातिपददीपकालंकारः ।
कादम्बरायभूनाथं कुसुमायुधसंनिभम् ।
दृष्ट्वा मुदं स्वकीयोऽपि परकीयोऽपि ढौकते ॥११०॥ अन्त्यवतिक्रियापददीपकालंकारः ।
कादम्बरायनाथस्य सत्कीर्त्या विमलात्मना। जायते मानवानां च स्वर्गिणामपि सत्सुखम् ॥ १११॥
For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६८
शृङ्गारार्णवचन्द्रिका
अन्त्यवर्तिगुणपददीपकालंकारः । सिंहासने महारत्नकीलिते प्रतिभासते । क्रीडत्यारामसंदोहे हारालंकृतरायराट् ॥ ११२ ॥
अन्त्यवर्तिद्रव्यपददीपकालंकारः ।
[ Ix. 112.
कादम्बनाथं रायेन्द्रं लोकते प्रणमत्यपि । नानादेशगतां वार्ता' ब्रूते रम्यां कपिध्वजः ।। ११३ ।।
अन्त्यवर्तिसंज्ञापददीपकालंकारः ।
शास्त्रं धर्मस्य संवृद्धयं स च पुण्यस्य तच्छ्रियः । सा श्री रायमहीनाथे सुखस्य खलु जायते ।। ११४ ।। इति दीपकत्वेऽपि पूर्वपूर्वापेक्षया वाक्यमाला प्रयुक्तेति मालादीपकम् ।
श्रियं विपक्षवर्गस्य वर्धयन्ति चलानि वै ।
ह्रासयन्ति नृसिंहस्य मन्त्राः पञ्च सुनिश्चिताः ।। ११५ ।। क्रियायाः परस्परविरोधाद् विरुद्धार्थदीपकम् । मनोवेगयुताः सत्त्वा दिव्यलक्षणभूषिताः ।
दिवि भान्ति पतङ्गाश्वा भुवि रायतुरंगमाः ।। ११६ ॥ मनोवेगादिधर्मेण' उभयेषां समानानां भानुक्रियासंबन्धात् श्लिष्टार्थदीपकम् ।
कान्तास्यं वरमीक्षते घनकुचद्वन्द्वं स्पृशत्युन्नतं श्लिष्यत्यङ्ग मनङ्गतन्त्रविदियं श्रीरायबङ्गी दरम् । चुम्बत्यङ्गति भावयत्यमति संस्त्रीणाति संमोदते जानीते विनयत्युदेति कुरुते संभाषते भासते ।। ११७ ॥
१. उभस्वानां २. गमनं ।
For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६९
- 1X. 125 ] ९. अलंकारनिर्णयः नानाक्रियाणामेककर्तृकारकेण संबन्धादेकार्थदीपकम् । अब्ज कूर्ममनङ्गराजशरधि कामेभसद्बन्धना
लानं सिंहमपूर्वसारसरसी नागं गिरि वल्लरिम् । शङ्ख शीतकरं तिलस्य कुसुमं वज्रं प्रवालं झषं ___ चापं भृङ्गति मयूरमसमं दृष्ट्वा सदा मोदते ॥ ११८ ॥ श्रीरायबङ्ग इति अध्याहारः कर्ता । एतदन्त्यक्रियादीपकं प्राक प्रदर्शितमपि भावचमत्कारसंभवात्पुनः प्रदर्शितम् । अनया दिशा विचक्षणैर्दीपकान्तराण्यभ्यूह्यानि ।
यत्रार्थस्य स्वरूपेण विद्यमानस्य कल्पना। अन्यथा तमलंकारमुत्प्रेक्षाख्यं प्रचक्षते ॥ ११९ ।। नूनं प्रायो ध्रुवं शङ्क मन्ये सत्यमिवादिभिः । शब्दैः प्रकाश्यते सेयमुत्प्रेक्षा कविपुङ्गवैः ।। १२० ।। वाच्या प्रतीयमानेति सा चोत्प्रेक्षा द्विधा मता। मन्ये शङ्के ध्रुवादीनां प्रयोगे प्रथमा मता ॥ १२१ ।। मन्ये शङ्के ध्रुवादीनां शब्दानामप्रयोगतः । प्रतीयमानोत्प्रेक्षा तु द्वितीया विबुधैर्मता ॥ १२२ ।। वाच्योत्प्रेक्षा पुनः प्रोक्ता षट्पञ्चाशद्विधा बुधैः । प्रतीयमानोत्प्रेक्षाष्टचत्वारिंशद्विधा मता ॥ १२३ ।। तदुदाहृतिरन्यत्र बोद्धव्या बुद्धिशालिभिः । मूलभेदौ निरूप्येते द्वाविमौ संग्रहत्वतः ॥ १२४ ।। शशधरसुरगङ्गा क्षीरवाराशिमुख्यान्
धवलगुणविशिष्टान् केचिदाहुः स्वतोऽमून् । तव विशदयशोंऽशस्पर्शनादर्जुनास्ते
सुकविविनुतवङ्गक्ष्माप मन्ये सदाहम् ।। १२५ ॥
१. रूपकम्
For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७०
शृङ्गारार्णवचन्द्रिका
[ Ix. 126 -
स्वभावेन धवलानां चन्द्रादीनां कीर्त्यशस्पर्शनाद् धावल्यमन्यथा कल्पितम् । इयं वाच्योत्प्रेक्षा ।
तव तेजोगुणं लब्धुं बालभानुरयं पुनः ।
पुनः पूर्वाद्रिमारुह्य वसतीव तपस्यलम् ।। १२६ ।।
क्रियायोगिना इवशब्देन व्यञ्जितोत्प्रेक्षा इयमपि वाच्योत्प्रेक्षा । प्रतीयमानोत्प्रेक्षायास्तु (? गुरुत्वा) तिशयाभावादुदाहरणं पूर्वशास्त्रे न कृतमिति नास्माभिरपि कृतम् ।
प्रस्तुतीकृत्य यत्किचिद्वस्तुतस्सिद्धये पुनः । अन्यस्यार्थस्य योग्यो 'योऽर्थान्तरन्यास एव सः ॥ १२७ ॥ कीर्तिप्रताप रायेण भुवनत्रयवर्तिनी । लब्धी पुण्यवता केन किं किं पुंसा न लभ्यते ॥ १२८|| विश्वव्यापिनामार्थान्तरन्यासः ।
वक्षोरङ्गनिवासिनीं श्रियमिमां कृत्वा मुखाब्जस्थितां
वाग्देवी जयकामिनी विलसितां दोर्दण्डसद्मस्थिताम् । कादम्ब क्षति स्थिते वरयशस्कान्ता गृहान्निर्गता
लोके स्त्री सहते विवर्धनगतां का वा सपत्नी श्रियम् ॥ १२९ ॥ अयमपि विश्वव्यापी ।
श्रीकामिरायबङ्गोऽयं कलौ काले सतां मुदम् । उत्पादयति शीतांशुः कलावपि मुदे न किम् ।। १३०।।
विशेषस्थार्थान्तरन्यासः ।
कान्तास्यचुम्बने सक्तो रायेन्द्रो याति संमदम् । पद्मिन्याः पङ्कजासक्तो भ्रमरः किं न तुष्यति ।। १३१॥
१. सो
For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-1X. 139 ] ९. अलंकारनिर्णयः श्लिष्टार्थान्तरन्यासः । भ्रमरः मधुकरः कामुक इति ध्वनिः । मधुद्रो भ्रमरश्चेति द्वाविमौ कामुकेऽपि च ।
नृसिंहोऽप्यभयं दत्ते श्रीरायो जगतां सदा ।
लोके विचित्रशक्तीनां वस्तूनां शक्तिरीदशी ॥१३२॥ विरुद्धार्थान्तरन्यासः ।
नीतियुक्तोऽपि रायस्य विक्रमो वैरिणां मनः ।
संतापयति शत्रूणां पूर्वपापं हि तादृशम् ॥१३३।। अयुक्तार्थान्तरन्यासः।
तिलकाङ्कितरायास्यं मोदयत्यङ्गनाजनम् ।
साङ्कचन्द्रसमं तोषवर्धनं युज्यते ननु ॥१३४।। युक्तार्थान्तरन्यासः।
रायप्रतापभानुस्तान् संतापयतु वैरिणः ।
कोर्तिचन्द्रो धुनोतीमान् किं किं युक्तं सदोषिणः ॥१३५।। युक्तायुक्तार्थान्तरन्यासः।
कीर्तिज्योत्स्नापि तापाय न कि तेजो वनानलः ।
धुनोति चन्द्रपक्षश्चेद्वह्निपक्षो दहेन्न किम् ॥१३६॥ विपर्ययार्थान्तरन्यासः।
जगत्यर्थान्तरन्यासभेदा अन्येऽपि सन्ति हि । तेषां निदर्शनं ज्ञेयं यथाशास्त्रं विचक्षणः ॥१३७।। शब्दस्य वा प्रतीतेर्वा सादृश्ये विषये सति । वस्तुनोर्भेदकथनं व्यतिरेकस्तयोः पुनः ॥१३८।। जगन्मोहनरूपेण कुसुमास्त्रस्य संनिभः । रायबङ्गस्ततस्तस्य भेदो दृश्यत्वधर्मतः ॥१३९।। १. नादृश्ये
For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
शृङ्गारार्णवचन्द्रिका [ IX. 140 - रायबङ्गवर्तिना दृश्यत्वधर्मण भेदकथनादुभयगतभेदस्य प्रतीतिसिद्धत्वादेकव्यतिरेकालंकारः ।
यशःप्रतापौ भवतो जगद्व्याप्तौ कविस्तुतौ ।
यशःशारदचन्द्राभं बालभानुसमः परः ।।१४०।। यशःप्रतापोभयभेदसाधकधावल्यरक्तत्वधर्मद्वयस्य पृथक्कथनादुभयव्यतिरेकालंकारः ।
उन्नतस्थानवृत्तोऽपि तेजस्व्यपि महानपि ।
राय त्वत्समतां याति न भानू राहुपीडितः ।।१४१।। साक्षेपव्यतिरेकालंकारः।
धरन्नपि महाभाग्यजनितां पूर्णसंपदम् ।
एकदिक्पालनादिन्द्रस्त्वत्तो राय निकृष्यते ॥१४२।। सहेतुव्यतिरेकालंकारः। उक्तव्यतिरेकालंकारपञ्चकं शब्दोपात्तसादृश्यम्।बालातपः प्रतापश्च धरतो भेदमीदृशम् । बालातपो भानुवर्ती प्रतापस्त्वयि वर्तते। रक्तत्वधर्मेण प्रतीयमानसादृश्ययोर्बालातपप्रतापयोर्भेदकथनात्प्रतीयमानसादृश्यभेदमात्रव्यतिरेकालंकारः।।
सकलङ्को निराधारः कलाहीनश्च चन्द्रमाः ।
श्रीरायबङ्गभूमीश त्वत्समः कथमुच्यते ।।१४३॥ जगदानन्दजनकत्वजगत्संतापहारित्वादिवर्मेण प्रतीयमानसादृश्ययोश्चन्द्ररायबङ्गयोर्मध्ये रायबङ्गस्याधिक्योपेतभेदकथनादाधिक्योपेतभेदलक्षणव्यतिरेकालंकारः ।।
कादम्बरायो मारश्च रूपवन्तौ मनोहरौ । रायः सिंहध्वजो मारो मीनकेतुर्विराजते ॥१४४।। २. आक्षेपालङ्कारः।
For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- IX. 150 ] ९. अलंकारनिर्णयः शब्दोपात्तसादृश्ययोः श्रीरायमारयोः सदशध्वजद्वयस्य भेदगमकत्वात्सदृशव्यतिरेकालंकारः।
रायः कादम्बनाथोऽयं नारीलोलद्गीक्षितः । कुसुमास्त्रधरो भाति रतिदेवीदृगंकितः ॥१४५।। प्रतीयमानसादृश्ययोर्मारराययोः सदशरतिलोचननारीलोचनानां भेदगमकत्वादपरः सदृशव्यतिरेकालंकारः ।
सुरराजश्रियो रम्यं भोगीन्द्रसुखलालितम् ।
रायस्य राज्यं क्रमते प्रजापालनंभासुरम् ॥१४६।। रायराज्यं प्रजापालनभासुरत्वेन राज्यजातेस्तुल्यं सुरेन्द्रविभूतिभोगीन्द्रसुखलालितत्वेन भिन्नमिति सजातिव्यतिरेकालंकारः ।
प्रकृतं कारणं त्यक्त्वा यत्र हेत्वन्तरं मतम् । विभाव्यते स्वभावो वा यत्र सा हि विभावना ।।१४७।। 'अचन्द्रा चन्द्रिका कीर्तिः प्रतापो भानुना विना।
बालातपो मुखं चन्द्रो क्षीराब्धेस्ते नृसिंह भो ॥१४८।। चन्द्रादिकारणं परित्यज्य कीर्तिचन्द्रिकादेः श्रीरायनामकारणान्तरकल्पनात्कारणान्तरकल्पनाविभावना।
अकारणमहाबन्धुरकारणसहृद्भवान् ।
अकारणदयालुश्च जनानां रायभूपते ।।१४९॥ अकारणपदेन हेतुं निराकृत्य स्वभावेन बन्धुत्वादिकथनात्स्वभावविभावना।
प्रतिषेधस्य कथनं प्रतीतिर्वा प्रजायते । स यत्राक्षेप इत्युक्तस्त्रिधा कालत्रयाश्रयात् ॥१५०॥ १. भास्करम् २. आचन्द्रा।
For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
शृङ्गारार्णवचन्द्रिका [ IX. 151 - रायो रणाङ्गणेऽरीणां जलं प्रविशतां तृणम् । दशतां कृतवल्मीकारोहणान्न व्यधाद्वधम् ॥१५१॥ अतीताक्षेपालंकारः ।
कुतो ललाटे तिलकं करोति नृपरायराट् ।
साङ्कमिन्दं स्वकीयस्य सममिच्छति किं कृती ॥१५२।। वर्तमानाक्षेपालंकारः।
सापराधो नृपो रायः कान्ताडम्बरकोपतः ।
भीत्वा रतिगृहं रम्यं सोत्कण्ठोऽपि न यास्यति ।।१५३।। अनागताक्षेपालंकारः।
कीर्तिचन्द्रातपे शैत्यं न सत्यं तव रायराट् ।
यदि सत्यं विपक्षाणां संतापयति किं पुनः ॥१५४।। शैत्यविरोधिना संतापकर्मणा केनचित्पुंसा शैत्यधर्मस्य आक्षिप्तत्वाद्धमाक्षेपालंकारः।
रायबङ्गस्य कीर्तिर्वा नेति को बुध्यते भिदाम् ।
दृश्यते शुद्धधावल्यप्रभा जगति नाश्रयः ॥१५५।। धावल्यप्रभालक्षणं धर्ममाश्रित्य कीर्तिरूपो धाक्षिप्त इति धाक्षेपालंकारः।
रायं कल्पान्तकं युद्धे दृष्ट्वापि 'रिपवोऽवशाः । . भयं न यान्ति वल्मीकतृणपानीयसंश्रिताः ॥१५६।। भीतेः कारणं वधो वल्मीकाद्याश्रितैर्वैरिभिनिषिद्ध इति कारणाक्षेपालंकारः।
रायस्यायल्लके ज्योत्स्नाहिमाम्बुमलयानिल-। कर्पूरसंगमेऽप्यस्याः शीतभावो न जायते ॥१५७।। १. रिपदोवदाः।
For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५
- IX. 163 ] ९. अलंकारनिर्णयः चन्द्रातपादिवस्तुसंगमे कारणे संनिहितेऽपि शैत्यकार्य न जातमिति कार्याक्षेपालंकारः।
रणे गृहीतो रायेण रिपुवर्गो वदत्यलम् ।
वधाभिलाषो यदि ते हन्तव्यो रणभैरवः ॥१५८।। हन्तव्य इत्यङ्गीकारमुखेनैव काक्वा स्ववधो निषिध्यत इत्यनुज्ञाक्षेपालंकारः।
कलौ काले महादुष्टॉल्लुण्टाकादिकदुर्जनान् । निराकरोति श्रीरायः प्रभुत्वेनैव राजते ॥१५९॥ आदिपदेनैव दुर्जननिषेधात् प्रभुत्वाक्षेपालंकारः । स्थितिर्वा ते गतिर्वा ते रमणास्तु ममाकृतिः ।
द्रष्टुं न शक्यते पश्चात्तदेतत् सुविचार्यताम् ।।१६०।। इति वदन्त्या नायिकया सादरं वचनं प्रयुक्तमिति सामर्थ्यादनादरो निषिद्ध इति अनादराक्षेपालंकारः।।
पश्य पश्यसि चेदन्यामस्तु तद्दर्शनं शुभम् । यावदागमनं तावत्तच्चिन्तास्तु मम प्रिय ॥१६१।। इति वदन्त्या कान्तयाशीर्वचनमुखेन काक्वा कान्तगमनं निषिध्यत इत्याशीर्वचनाक्षेपालंकारः ।
दास्यामि हारं गन्तव्यं त्वया तुभ्यं नमो नमः ।
अन्यथा वामपादो मे तव बुद्धिं वदिष्यति ॥१६२।। इति ब्रुवाणयातिरक्तया कान्तया गमनसहायताकरणव्याजेन प्रियप्रयाणं निषिद्धमिति साचिव्याक्षेपालंकारः ।
याहि याहि निजेश त्वं मम यत्नस्तथैव भो। तव प्रयाणे पाथेयं प्रागेव विहितं मया ॥१६३।।
For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७६
शृङ्गारार्णवचन्द्रिका
[ IX. 164
प्रियगमनकार्ये यत्नकरणव्याजेन प्रियया निजेशगमनं निषिद्धमिति
यत्नाक्षेपालंकारः ।
क्षणालिङ्गनविघ्नाय रोमहर्षाय कुप्यता ।
प्रेम्णा निषिद्धं गमनं तवेश न मया पुनः ॥ १६४॥
प्रेमाधीनतया कान्तया निजेशगमनं निषिद्धमिति परवशाक्षेपालंकारः ।
पुनरुज्जीवनोपायं संजीवनमहापदम् ।
दत्त्वा याहि निजेश त्वं कन्दर्पो मां हनिष्यति ॥ १६५ ॥
जीवनोपाय दुर्घटत्व निवेदनव्याजेन निजेशगमनं निषिद्धमित्युपायाक्षेपालंकारः ।
यामीति वचनं नाथ ते मुखान्निर्गतं वरम् ।
याहि वा वस यत्त्वत्तो मम किंचित् फलं न हि ॥ १६६ ॥ अत्यधिकस्नेहया सकोपया सुकान्तया कान्तगमनं निषिद्धमिति रोषाक्षेपालंकारः ।
स्पृष्टं मया न ताम्बूलं न दृष्टं स्वदितं न वा । शून्यं तवास्तु नष्टं वा मार्जारो वात्तु मत्प्रिय ॥ १६७॥ प्रागनागत्य पुनरागतेन जीवितेशेन सहैवमुक्त्वा कान्तया ताम्बूलस्य सानुक्रोशं दोषोद्भावनं कृतमित्यनुक्रोशाक्षेपालंकारः ।
कलौ काले प्रजा धर्मं नाचरन्ति न चासते । न्यायमार्गे अहो कष्ट मनुशोचति हि रायराट् ॥। १६८ ।। धर्मपालचूडामणिना रायधरणीशेन कलौ प्रजानां धर्माचाख्यावृत्त्यादिकं दृष्ट्वा पश्चात्तापः कृत इत्यनुशयाक्षेपालंकारः ।
१. मत्त्वतो २. सकोपयासि कान्तया ३. शून्यास्तत्रास्तु ४. मनु
शेषते ।
For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- IX. 175 ]
९. अलंकारनिर्णयः
.
७७
विपक्षतमसां शत्रौ सुहृत्पद्मप्रकाशके ।
रायप्रतापमार्तण्डे सति किं भानुना भुवि ।।१६९।। साम्यं दर्शयित्वा मुख्यभानुनिषिद्ध इति श्लिष्टाक्षेपालंकारः ।
किमियं चन्द्रिकाहोस्वित् कीर्तिः किं रायभूभुजः ।
रात्रावह्नि च दृश्यत्वात् कीतिरेव न चन्द्रिका ।।१७०।। सदादृश्यत्वधर्मेण चन्द्रिका निषिध्यते इति संशयाक्षेपालंकारः ।
कृत्वापि दानं जगतो न तृप्यति हि रायराट् ।
इष्टं दत्त्वापि भुवने न तृप्यति सुरद्रुमः ॥१७१।। अर्थान्तराक्षेपालंकारः।
कादम्बराय कीर्तिस्ते कविराजन वर्ण्यते ।
वाचामगोचरत्वात्तां दृष्ट्वा नन्दन्ति मानसे ॥१७२।। हेत्वाक्षेपालंकारः । कादम्बक्षितिपस्य तीर्थममले गौरीशगौरं हृदि
श्रीनाथामरनाथ कर्ण नृपते पुष्पायुध क्ष्मापते । भोगीन्द्रार्जुन धर्मराजनृपते भानो सुधांशो गुरो
वार्धे मेरुगिरीन्द्र चन्दनतरो भूमौ नभो मा कुरु ॥१७३।। गर्वरूपधर्मनिषेधाद् धर्माक्षेपालंकारः। भावचमत्कारसंभवात् पुनरप्युक्तः ।
अन्ये विकल्पा द्रष्टव्या आक्षेपाणां विचक्षणः । मया शास्त्रानुसारेण दिग्मात्रं संप्रदर्शितम् ।।१७४।। 'मनोवद् वक्तुरिष्टस्योत्कर्षं वक्तुं निरूप्यते । यत्रासंभव सा सद्भिरुच्यतेऽतिशयाभिधा ॥१७५।।
१. मनो वक्तुमिष्ट।
For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७८
शृङ्गारार्णवचन्द्रिका [IX. 176 - तव कीर्तिमहालता जगत्सुरभूजाग्रगता स्तुतादिकैः ।
अवलम्बपदं विलोकते यवनस्तुत्यनृसिंहभूपते ॥१७६।। कीर्तेरुत्कर्षकथनार्थमसंभविलोकाग्रगमनं लोकमतिक्रम्य गमनेच्छया विलोकनं च कथितमित्यतिशयोक्तिः ।
किमास्यं शारदं चन्द्रबिम्बं कि हसनं तव ।
किं किं ज्योत्स्नेति रायस्य संदेहो जायते नृणाम् ॥१७७॥ आस्यहसनयोरुत्कर्षकथनाय वदनचन्द्रयोहसनचन्द्रिकयोर्भेत्तुं शक्यत्वेऽपि संशयपूर्वको विवेचनाभावो संभवी कथित इति संशयातिशयोक्तिः । रणभेरीरवं श्रुत्वा रायस्य जयशंसिनम् ।
जयं निश्चित्य दिक्कन्या गायन्ति जयकामिनीम् ।।१७८॥ निश्चयातिशयोक्तिः ।
महाकवीनां विस्तीर्ण हृदयं जगदद्भुतम् ।
लोकातिवतिसत्कीतिविक्रमादरतां गतम् ॥१७९॥ अद्भुतातिशयोक्तिविरोधातिशयोक्तिर्वा ।
आकारेणेङ्गितेनापि सूक्ष्मत्वाल्लक्ष्यते यदा । तदार्थो यत्र संप्रोक्तः सूक्ष्म इत्याख्यया बुधैः ॥१८०॥ सुरतसदननार्या रायबङ्गोऽनुयुक्तः
क्व गत इति तदासौ भीतिमान् पृष्ठतोऽगात् । निजपतिहृदयं साकारभेदेन बुद्ध्वा
वस वस वस तत्रैवेति वाचं ब्रवीति ॥१८१॥ प्रियया प्रियेण कृतो नायिकान्तरसंगमः प्रियस्य पृष्ठगमनाकारण सभयेन सूक्ष्म ज्ञात इति सूक्ष्मालंकारः ।
१. रीत्या
For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- 1X. 186 ] ९. अलंकारनिर्णयः यत्र प्ररूपितं वस्तु स्वसमानस्य वस्तुनः । विदधाति प्रतीति सा समासोक्तिः सतां मता ॥१८२॥ भो भो कल्पतरो त्वमत्र भवने पुष्णासि सर्वान् जना
नाकल्पं तव कीर्तिवस्तु विदुषां स्तुत्यं परं तिष्ठतु । काकोलूकपरेण निम्बतरुणानेनालमन्ये च ये।
वृक्षाः सन्ति बहुत्वधर्मसहितास्ते सन्तु मा सन्तु वा ॥१८३॥ अत्र कथितः कल्पतरुः स्वसदृशं रायबङ्ग ज्ञापयति, निम्बतरुः स्वसमानं नीतिशून्यनृपं, परे च तरवः स्वसदृशभूपबाहुल्यं सूचयन्ति तत्तद्विशेषणमुक्तानुक्तयोः सममिति समानविशेषणभिन्नविशेष्यसमासोक्तिः ।
संतापहारी चन्द्रोऽयं कलामृतविराजितः।
अकलङ्कः सदोद्भासी मया पुण्येन लभ्यते ॥१८४॥ अत्र कथितश्चन्द्रः स्वसमं रायबङ्गं गमयति, संतापहरणं कलामृतविराजनं चन्द्र राये च समम्, अकलकत्वं सदाभासनं रायनृपे न चन्द्र इति भिन्नाभिन्नविशेषणसमासोक्तिः ।
सनिमेषः सुराधीशो निष्कलङ्कः सुधाकरः ।
वदन्कल्पतरुलब्धः केनचिबहुपुण्यतः ॥१८५॥ अत्र रायनृपसमानानामिन्द्रादीनां निर्निमेषत्वादिधर्म निराकृत्य सनिमेषत्वाद्यपूर्वधर्मं निरूप्य रायबङ्गप्रतीतिसमर्थनादपूर्वसमासोक्तिः । अस्यालंकारस्य अन्यापदेश इति नामान्तरं वक्तव्यम् ।
अर्थस्य गोपनं वाचा चेष्टया वा प्रकाशनम् । लेशतो लव इत्युक्तः सद्भिनिन्दास्तुतिः परैः ॥१८६॥ पूर्वादि गतबालभानुमधुना तेजस्विनं वीक्ष्य तं .
पञ्चास्यासनयातबङ्गनृपतौ कोपं प्रयाते सति ।
For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०
शृङ्गारार्णवचन्द्रिका [ IX, 187 - शैलाग्रे स्थितवानहं तव गुणं तेजोऽभिधानं तपो
लब्धं वै विदधामि चारुवचसा'प्रासादयत्तं नृपम् ॥१८॥ वचोगोपनलेशालंकारः । निन्दास्तुतिर्वा । सेवार्थमागतमहाधरणीश्वराणा
मालोकनेन करुणास्मितभाजनेन । सिंहासने स्थितवता नृपकुञ्जरेण
चेतःप्रसत्तिरमला प्रकटोकृताभूत् ॥१८८॥ चेष्टाप्रकाशनलेशालंकारः।
उक्तानां यत्र वाच्यानां योगो वाच्यान्तरैः सह। क्रमेण कथितः सोऽत्र क्रमालंकार उच्यते ॥१८९॥ रूपं वचोऽधररसं स्तनकुम्भयुग्मं
निःश्वासगन्धविषयं तरुणीतनुस्थम् । आलोकनश्रवणपानसमागमोरु
घ्राणक्रियाभिरनुभूय सुखी नृपोऽभूत् ॥१९०॥ क्रमालंकारः।
भ्रलोचनकटाक्षान् वै रायस्यालोक्य कामिनी।
चापभृङ्गशरान्मत्वा जायते भयविह्वला ॥१९१॥ अयमपि क्रमः । बुद्धमहत्त्वं भूतेर्वा तन्यते यत्र कोविदः । उदात्तं तमलंकारं वदन्ति कविपुङ्गवाः ॥१९२॥ काले कलौ स्वहितमङ्गलचारुबुद्धया
पाति प्रजाः करुणया न बिभेति शत्रोः । शीतांशुभानुसमनीतिपराक्रमाभ्यां
जेजीयतेऽरिनृपतीभघटामृगेशः ॥१९३॥ १. प्रच्छन्नवांस्तां कृदं।
For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- IX. 200] ९. अलंकारनिर्णयः बुद्धिमहत्त्वोदात्तालंकारः। आस्थानमण्डपगते सुरशैलतुङ्गे
सिंहासने मदनरूपनृसिंहबङ्गः । आस्ते सतां फणिपतिर्वरसार्वभौमो
गीर्वाणराज इति वाखिलमन्यमानः ॥१९४॥ ऐश्वर्यमहत्त्वोदात्तालंकारः ।
सत्यरूपमपह नुत्य यत्रान्यार्थो निरूप्यते । अपह नवमलंकारं तमाहुः काव्यकोविदाः ॥१९५॥ अयं श्रीरायबङ्गो न क्षीरवाराशिरेव वै।
अन्यथा वरगाम्भीर्यगुणशाली कथं भवेत् ॥१९६॥ रायबङ्गत्वलक्षणं स्वरूपमपह नुत्य क्षीराम्बुधित्वस्य पररूपस्य निरूपणात् स्वरूपापह नवालंकारः।
अयं श्रीरायबङ्गो न समुद्रनवनीतकः ।
कादम्बक्षीरवाशेिरुत्पत्तिर्घटते कथम् ॥१९७॥ अयमपि पूर्व एव ।
अयं श्रीरायबङ्गो न सुरभूजोऽन्यथा कथम् ।
समस्तजनसंकल्पदायको जाघटीत्ययम् ॥१९८॥ अयमपि तथैव। युद्धरङ्गत्रिनेत्रोऽयं रायबङ्गमहीपतिः ।
कल्पान्तसमवयैव किलान्यत्र दयानिधिः ॥१९९॥ दयानिधित्वं परेष्वभ्युपगम्य स्वेषु रिपुवर्गेण तस्य प्रलयान्तकत्वदर्शनाद्विषयापह नवालंकारः ।
उपमालंकृतौ पूर्वमुपमापह नवः स्मृतः । अन्यापह नुतिभेदानां विस्तरो लक्ष्यतां बुधैः ॥२००॥
१. कादम्बक्षीरवाराशो उत्पत्ति ।
For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२
शृङ्गारार्णवचन्द्रिका [IX. 201 - यत्र प्रियतरा वाणी प्रेमाधिक्यप्रकाशिनी । निरूप्यतेऽसौ विद्वद्भिः प्रेयोऽलंकार उच्यते ॥२०१॥ तरुणि चरणघातो मल्लिकापुष्पसङ्ग
स्तव घनकुचघातः कौमुदीस्पर्शकल्पः । सरसमधुरकाञ्ची दामबन्धः प्रबन्धो
- वदति सुरतकेल्यां रायबङ्गक्षितीन्द्रः ॥२०२॥ प्रेयोऽलंकारः।
उक्तार्थानां विरुद्धत्वं यत्र वाक्ये परस्परम् ।। शब्दार्थविहितं नास्ति तत्त्वतः स विरोधकः ॥२०३॥ कलाधरो न शीतांशुस्तेजस्व्यपि न भास्करः ।
अभीष्टदो न मन्दारो रायबङ्गो गुणाम्बुधिः ॥२०४॥ शब्दकृतविरोधः ।
उत्तुङ्गोऽपि न मेरुर्न तापहृच्चन्दनद्रुमः ।
श्रीमानपि न गोविन्दः कादम्बाम्बुधिचन्द्रमाः ॥२०५॥ अयमपि शब्दकृत एव ।
दयालुना पुण्यजनेन चापि देवेन सुज्ञातगुणेन तेन । श्रीरायबङ्गप्रभुणा विपक्षा जिताःसुलोकाःपरिपालिताश्च
॥२०६॥ अयमपि तथैव । श्रीरायक्षितिनाथ येन समये प्रस्थानभेरी महा
कोणेन प्रहता जना रिपुहरे भीत्वाध्वनन्त्यद्भुतम् । लोकेषु ध्वनिमत्सु तेषु धरणीभृद्भित्तयो दिग्गज
व्रातस्य श्रुतयो विमानततयो भिन्ना वितीर्णा भृशम् ॥२०७॥ अयमर्थकृतविरोधालंकारः ।
शृङ गारादिरसानां तु नवानां यत्र कथ्यते । रूपोत्कर्ष पृथक्सोऽप्यलंकारो रसवान् भवेत् ॥२०८॥
For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- IX. 217 ]
९. अलंकारनिर्णयः
तरुण्या देहलावण्ये स्नात्वा स्नात्वा प्रमोदते । अधरामलपीयूषं पीत्वा पीत्वामरायते ॥ २०९ ॥ शृङगाराख्य रसवदलंकारः ।
रणसद्मनि शत्रूणां वर्गं दत्त्वा बलि धराम् । सागरान्तां विजित्यायं रायशूरो विराजते ॥ २१० ॥ युद्धवीररसाख्यरसवदलंकारः ।
कृत्वा तृप्तं जगत्सर्वं सुरागं विपिनद्रुमम् ।
कृत्वा दानेन महता पात्रं नास्तीति मन्यते ॥२११॥ रायबङ्ग इति कर्तुरध्याहारः । दानवीररसाख्य रसवदलंकारः । दृष्ट्वा शान्तिजिनं नत्वा स्तुत्वा स्मृत्वा समर्च्य च । आनन्दक्षीरवार्राशौ रायबगो निमज्जति ॥ २१२ ॥ धर्मवीर रसाख्यरसवदलंकारः ।
आयल्लकानलो दग्ध्वा तन्वङ्गीं पीडयत्यहो । इति दूतीवचः श्रुत्वा करुणाब्धौ निमज्जति ॥ २९३॥ राय इति कर्ता । करुणाख्य रसवदलंकारः । मक्षिकाजालपूयार्द्रव्रणकोटियुतान् रिपून् । भिक्षार्थमागतान् दृष्ट्वा जनो वमति राय ते ॥ २१४॥ बीभत्साख्यरसवदलंकारः ।
पश्चाद्गतेशबिम्बं सालोक्य चुम्बति दर्पणे ।
मत्वा निजेशं श्रीरायं दृष्ट्वा हसति कौतुकात् ॥ २१५ ॥ हास्यास्परसवदलंकारः ।
रायारामस्थितान् वृक्षान् स्वनन्दनगतान् बहून् । दृष्ट्वावचिनुते पुष्पाण्यमरेन्द्र विलासतु ॥ २१६ ॥ अद्भुताख्यरसवदलंकारः ।
रायस्य दोर्बलं स्मृत्वा रिपुवर्गे गुहास्थितः । भीतो गच्छामि कुत्रेति भयज्वरगतो मृतः ॥ २१७॥
For Private and Personal Use Only
८३
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
८४
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णव चन्द्रिका
[ IX 218 -
भयानकाव्यरसवदलं कारः ।
कादम्बरायभूपस्य क्रोधाग्नौ विक्रमार्चिषि । दग्धवैरीन्धने लोकं व्याप्ते शुष्यन्ति वार्धयः ॥२१८॥
रौद्राख्यरसवदलंकारः ।
देवसेवनकालेऽस्य रायबङ्गस्य चेतसि ।
शीते शान्तरसे व्याप्ते शीतिभूतं जगत्त्रयम् ॥ २१९ ॥ शान्तरसाख्यरसवदलंकारः ।
रसवत्त्वं गिरां लोके रसैर्नवभिरुच्यते । रसैरष्टभिरित्येके शान्तवयैवंदन्त्यलम् ॥ २२०॥ उत्कर्षो यत्र गर्वस्य कथ्यते मानशालिनाम् । तमलंकारमूर्जस्विनामानं मन्यते बुधः || २२१|| पीतं वारिधिसप्तकं जगदिदं हस्तेन संचारितं
भोगीन्द्रस्य किरीटवर्तिमणयः शीर्णीकृताः पर्वताः । संचूर्णा विहिता मयेति कदने यो वक्ति गर्वं निजं
तं जित्वा नृपकुञ्जरो विजयते कादम्बवंशोत्तमः ॥२२२॥ ऊर्जस्व्यलंकारः ।
यत्राप्रस्तुत वस्तूनां वर्णना क्रियते जनैः । निर्विण्णमानसंस्तच्चाप्रस्तुताशंसनं विदुः ॥ २२३॥ हरित तृण भक्षिणोऽमी हरिणा हर्षेर्वसन्ति पीतजलाः । इति वक्ति रायवङ्गक्षितिपतिशत्रुव्रजो वने सोऽयम् ||२२४|| रायनृपतिना तिरस्कृतत्वान्निर्विण्णमानसेन शत्रुवर्गेण हरिणानामप्रस्तुतानां प्रशंसा कृता यस्मात्तस्मादप्रस्तुतप्रशंसालंकारः ।
१. रित्येते । २. भक्षिणोमि हरिणा हर्षेर्वसन्ति सीतजलाः । ३. वनसोयम् ।
For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-- IX. 230 ] ९. अलंकारनिर्णयः देशोऽयं स्वर्गभूमिर्नृपसदनमिदं देवराजस्य गेहं
कान्तेयं कामभार्या मदभरितगजो दिग्गजः सार्वभौमः । अश्वोऽयं शक्रसप्तिः सुरतरुरमलो जैनधर्मो जिनेन्द्रो
देवोऽयं रोयबङ्गक्षितिपतिरधुना दिव्यपुण्यो विभाति ।।२२५॥ येन केनचित् कारणेन निविण्णचित्तः कश्चित् पुमानस्य नृपस्य विभूतिं धृत्वा वर्णयति तस्मादियमपि अप्रस्तुतप्रशंसा ।
यत्र वैकल्यकथनं गुणादीनां विधीयते । विशेषदर्शनार्थं सा विशेषोक्तिनिरूप्यते ॥२२६।। न शीतोऽपि यशोराशिर्जगत्तापं हरत्यसौ ।
नोष्णोऽपि विक्रमः शत्रून् रायस्य दहति ध्रुवम् ॥२२७।। शैत्यगुणवैकल्येऽपि जगत्तापहरणविशेषः । उष्णतागुणविकलत्वेऽपि वैरिदहनविशेषो यतस्ततो गुणवैकल्यविशेषोक्तिः ।
न कोकिला न वीणा वा न कीरा न च किन्नरी। __ कान्ता तथापि रायस्य चेतो हरति गानतः ॥२२८।। कोकिलादिजातिवैकल्येऽपि कान्ता स्वरेण रायचेतोहारिणी यतस्ततो जातिवैकल्यविशेषोक्तिः।
न कुप्यति न बध्नाति काञ्च्या कर्णोत्पलेन सा।
न ताडयति रायेन्द्रं भयं नयति कामिनी ॥२२९।। कोपनादिक्रियावैकल्येऽपि भयप्रापणमिति क्रियाकल्यविशेषकथनम्। सरससुरतयुद्धे विक्रमो नास्ति यस्याः
परमनिशितशस्त्रं नास्ति खेटादिकं च । मदनतुमुलयुद्धाधीशकादम्बनाथं
जयति सरसविद्या सा सती चित्रमेतत् ।।२३०।। शस्त्रखेटादिद्रव्यवैकल्येऽपि जयति विशेषकथनमिति द्रव्यवैकल्यविशेषोक्तिः।
For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [ IX. 231 - न सन्मित्रं न सत्संगो न सम्यग्धर्मदेशना। __ तथापि पुण्यवान् रायो वसत्यानन्दसागरे ।।२३१।। सन्मित्रादिसुखकारणवैकल्येऽपि पुण्यवानिति हेतुभितविशेषणाद्धेतुविशेषोक्तिः ।
अन्येऽपि भेदाः सन्त्येव विशेषोक्तेविदांवरैः । अभ्यूह्याः शास्त्रमार्गेण विस्तरो न मयोच्यते ।।२३२।। यत्र किंचित्समीकर्तुं युज्यते केनचित् क्रिया। एककाला समासो हि तुल्ययोगाभिधो भवेत् ।।२३३।। स्तवनं निन्दनं चापि समाश्रित्य द्विभेदभाक् । अलंकारस्तुल्ययोगः कथ्यते विदुषां वरैः ॥२३४।। भरतस्सगरश्चक्री श्रेणिको बङ्गभूपतिः।
श्रोतृमुख्यपदं प्राप्ता भवन्ति भुवनत्रये ।।२३५॥ स्तुतिपरतुल्ययोगितालंकारः ।
चिन्तामणिः कामधेनू रायबङ्गः सुरद्रुमः ।
परोपकारे निरता इति रूढिर्जगत्त्रये ॥२३६॥ अयमपि पूर्व एव ।
रायबङ्गक्षितीशस्य शत्रुजातश्रियः क्षणम् ।
सुरचापश्रियो विद्युन्मालालक्षा न चासते ।।२३७।। निन्दापरतुल्ययोगितालंकारः।
यत्र प्ररूप्यमाणेन वस्तुना तत्परत्वतः । इष्टार्थो गम्यते तद्धिपर्यायोक्तं सतां मतम् ।।२३८॥ अस्मद्वैरिपुरं त्वया बलपते श्रीमद्विधेयं भृशं
'कादम्बाम्बुधिचन्दिरे निगदतीत्येवं बलाधीश्वरः। १. कादम्बाम्बुनि चन्दिरे
For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- IX. 246 ] ९. अलंकारनिर्णयः नानावज्रभुजङगकाञ्चनशिवामन्दारराजामरी
स्त्रीबिम्बार्कमयं ह्यदान्मदनकान्तावासमप्यद्भ तम् ॥२३९।। पर्यायोक्तालंकारः।
गुणानां कर्मणां यत्र सहभावः प्ररूप्यते । सहोक्तिनामकं प्राहुस्तमलंकारमुत्तमाः ॥२४०।। रायस्य कीर्त्या धवलः शत्रुकान्ताजनः सह ।
'विक्रमेणारुणं सार्धं तत्कान्ताजनलोचनम् ॥२४१।। गुणसहभावकथनसहोक्तिः ।
श्रीरायक्षितिनाथ विक्रमगुणे नामा सदा वर्धते __ वीरश्रीशरदभ्रकीर्तिवनिता त्यागेन साकं तव । लक्ष्मीः पुण्यपदेन साकममलज्ञानेन वाणी समं
कोशेनाहवदक्षदण्डनिकरः संग्रामरोद्धर ।।२४२।। क्रियासहभावकथनसहोक्तिः । अथवा
कार्यकारणयोर्यत्र वक्तुं युगपदुद्भवः । कार्योत्पादनसामर्थ्य तां सहोक्तिं प्रचक्षते ॥२४३।। पुण्येन सार्धमाधत्ते धर्म यानेन दिग्जयम् । त्यागेन कीर्ति शौर्येण वीरलक्ष्मी च रायराट् ।।२४४।। कार्यकारणसहजन्मकथनसहोक्तिः ।
यत्राधत्ते पुनर्दत्त्वा किंचित्किचित् समं न वा। तामाहुनिपुणा लोके परिवृत्तिमलंक्रियाम् ।।२४५॥ सुरलोके पुरी दत्त्वा रिपुभ्यः स्त्रीविराजिताम् ।
नरलोके पुरी हत्वा तादृशी भाति रायराट् ॥२४६। सदृशार्थपरिवृत्तिः।
१. विक्रमेणारुणं सार्द्ध......'जनलोचनम् २. रिहभ्यः ।
For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८
शृङ्गारार्णवचन्द्रिका [ IX. 247 - ज्ञानं स्वीकुरु बङ्गराज विनयं दत्त्वा गुरुभ्यः सदा
पुण्यं स्वीकुरु देयवस्तुनिकरं दत्त्वा गुरुभ्यः सदा। वैरिभ्यः सुरलोकसौख्यपदवीं दत्त्वा तदीयं महा
देशं स्वीकुरु युद्धरङ्गरमणीप्राणेश भूमीश भोः ।।२४७॥ विसदृशार्थपरिवृत्तिः।
कार्यमारभमाणेन दैवात्तत्साधनागमः । लभ्यते यत्र तत्प्राहुरलंकारं समाहितम् ।।२४८।। कोपं निवारयितुमिष्टनिजाङ गनायाः
प्रारब्धवान् नृपतिकुञ्जरबङ्गनाथः । तावत् सुधांशुरुदयाद्रिमुपैति पूर्णो
रोरौति कोकिलगणो भगणश्चकास्ति ॥२४९॥ एकवाक्यमनेकार्थं यत्र श्लिष्टं तदुच्यते । अभिन्नपदमुद्दिष्टं श्लिष्टं भिन्नपदं द्विधा ॥२५०॥ 'देवोऽयमम्बरोद्भासी लोकालादः कविस्तुतः ।
मरुत्सहायो राजाग्रे भासते भुवनोत्तमः ॥२५१।। अभिन्नपदश्लिष्टम् ।
सदैव बलसंपन्नो न दीनो जडसंग्रहः ।
कविरम्यो रायबङगो राजते मन्दरागतः ।।२५२।। भिन्नपदश्लिष्टम् ।
व्यतिरेकाद्यलंकारे श्लेषाः प्राग् दर्शिताः परे । अन्ये केचन दृश्यन्ते श्लेषास्तत्कथनं यथा ॥२५३॥ आह्लादयन्ति रायं च सानुरागाः प्रजाः प्रजाः। साकूतं रक्षिता वृद्धाः करमार्दवलालिताः ॥२५४।।
१. देवोऽयमम्बरोद्भासि लोकाह्लादी कविस्तुतः २. रायस्य ३. आकृतं ।
For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- IX. 262 ] ९. अलंकारनिर्णयः प्रजाः जनाः प्रजाः पुत्राः आह्लादयन्तीति क्रियका अभिन्नश्लेषः ।
रायबङ्गे न दृश्यन्ते श्लिष्यन्ते च पयोधराः ।
उत्तुङ गा अम्बराधारा मुक्ताफलविभूषिताः ।।२५५॥ अविरुद्धक्रियाश्लेषः ।
वियोगं प्राप्य रायेन्द्रो मोदते हृदये परम् ।
नारीजनस्तु क्लिश्नाति पयोधरसहायकः ॥२५६।। बिरुद्धक्रियाश्लेषः।
श्रीरायराज्ये काठिन्यं तरुणीस्तनमण्डले ।
अपवादो निरोष्ठयेषु काव्येषु न परत्र च ॥२५७।। सनियमश्लेषः ।
मन्दानिला लुण्टयन्ति दिव्योद्यानेषु सौरभम् ।
अथवा चञ्चरीकाश्च चोरयन्ति हि लोलुपाः ॥२५॥ नियमनिषेधश्लेषः।
रायबङ गः समुद्रश्च भूभृदास्पदगौरवः ।
गम्भीरो भूरिरत्नाढयो लावण्याढयो विराजते ॥२५९॥ अविरुद्धश्लेषः।
पयोधरविलोलोऽयं नृसिंहश्चातकायते ।
सन्मानसगतो बङ गो राजहंसायते सदा ।।२६०॥ उपमाश्लेषः ।
अर्थयोर्यत्र समयोरन्वयः क्रिययाजनि । तन्निदर्शनमित्युक्तं सदसल्लक्ष्मगोचरम् ।।२६१।। सुजनसुरकुजोऽयं रायबङ्गक्षितीशो
वितरति फलमिष्टं सर्वलोकाय लोके । गगनतलनिवासी कौमुदीकामिनीशो विलसदमृतदीप्तिः किं न लोकाय धत्ते॥२६२।।
For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९०
शृङ्गारार्णवचन्द्रिका
[ IX. 263 -
प्रशस्तनिदर्शनालंकारः।
अन्याय इति शब्दं च न वादयति बङ्गराट् ।
अपशब्दं स्वशिष्यौघं न वादयति शाब्दिकः ।।२६३।। अप्रशस्तनिदर्शनालंकारः।
निन्दाव्याजेन यत्रार्थं स्तौति कंचिच्च सा मता। व्याजस्तुतिगुणा एव दोषा इव चकासते ।।२६४।। वक्षोरङ्गे महाश्रीवरमुखकमले शारदा वीरलक्ष्मी
दोर्दण्डे रायबङ्गक्षितिप तव महाशासनाद्वर्ततेऽसौ । आज्ञामुल्लङ्घ्य लोके तव विशदयशस्कामिनी बम्भ्रमीति
राज्ये सेयं तवाज्ञा सुकविजननुतातत्कथं जाघटीति।।२६५॥ व्याजस्तुत्यलंकारः।
देवतांघ्रिपसंस्तुत्या कीर्तिः संशोभते कथम् ।
सागरान्ता धरा कान्ता कथं जीवति राय ते ॥२६६।। श्लिष्टव्याजस्तुतिः।
व्याजस्तुतिविशेषाणामपर्यन्तः प्रविस्तरः।। बुद्धिशालिभिरभ्युह्यस्तस्मान्नास्माभिरुच्यते ॥२६७।। 'इष्टानां यत्र वस्तूनामाशंसनमिदं मतम् ( ? मिदंच यत्) । तामाशिषमलंकारं वदन्ति कविकुञ्जराः ॥२६८।। सुरेन्द्रपूज्यः परिपूर्णसौख्यः
सुज्ञानसाम्राज्यमहापदस्थः । जिनेन्द्रचन्द्रो वरदानरुद्रः
श्रीबङ्गराजस्य मुदेऽस्तु देवः ।।२६९।। आशीरलंकारः।
१. अष्टानां
For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- IX. 275 ] ९. अलंकारनिर्णयः नरेन्द्रकन्या परिपूर्णरूपा
शृङ्गारदुग्धाम्बुधिकौमुदी सा । तुङ्गस्तनी मङ्गलहारभूषा
श्रीबङ्गराजस्य मुदेऽस्तु कान्ता ॥२७०।। इयमप्याशीः।
यत्रानेकपदार्थानामत्युत्कृष्टेतरात्मनाम् । एकत्र कथनं जातं स समुच्चय उच्यते ॥२७१।। 'श्रीशान्तिनाथदेवोऽयं स्याद्वादोऽमोघलाञ्छनो
धर्मश्रीरायबङ्गोऽत्र लोके रत्नानि त्रीणि वै । कादम्बवाधिचन्द्रो लक्ष्मीः कीर्त्यङ्गना गिरां देवी
जयकामिनी च पूज्या चत्वारि हि दिव्यवस्तूनि ॥२७२।। अत्युत्कृष्टसमुच्चयालंकारः।
रायबङ्गक्षितीशस्य सन्ति शत्रुपुरेष्वमी।
जम्बुका घूकभल्लूकाः तिन्दुका युगपत्रकाः॥२७३।। अत्यपकृष्टसमुच्चयः । यत्रकोऽपि जनो वक्ति प्रोतियुक्तमिवाप्रियम् ।
अलंकृति तां वक्रोक्तिं प्राहुः काव्यविशारदाः ॥२७४।। श्रीबगेश्वर साधु साधु भवतः शृङ्गारशोभा परा
मुक्ताजालमलंकृतं परिलसद्वजंच संभूषितम् । श्रीचन्द्राभरणं महोदयकरं सर्वं त्वया संवृतं ___ वस्त्रेणेति निजालयागतपतिं सा वक्ति कान्ता गिरा ॥२७५।। वक्रोक्त्यलंकारः ।
१. श्रीशान्तिनाथ देवः स्याद्वादामोघलाञ्छनो धर्मश्री रायवङ्गभूपो रत्नानि श्रेणि लोकेऽत्र (?) । २. कोपाध्वजो ३. वानक्ति।
For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [ IX. 276 - प्रसिद्धसाधनाद्यत्र कालत्रितयगोचरम् । साध्यं निश्चीयते प्राज्ञैरनुमानं तदुच्यते ॥२७६।। मानसोल्लासनं दृष्टि शीला साधवगम्य सा (?) ।
कान्ता श्रीरायबङ्गस्य 'शृङ्गाराब्धौ निमज्जति ॥२७७॥ बर्तमानसाध्यगोचरानुमानालंकारः।
श्रीरायभूपदिव्याङ्गे मुक्ताजालं विलोक्य सा।
कान्ता कुप्यति बघ्नाति काञ्चीदाम्ना निजेश्वरम् ॥२७८॥ अतीतसाध्यगोचरानुमानालंकारः
कादम्बवाधिचन्द्रस्य वाग्विलासादनागतम् ।
फलं निश्चित्य सा कान्ता निजेशेऽगात् परां मुदम् ।।२७९।। भाबिसाध्यगोचरानुमानालंकारः ।
यत्रासंभाव्यसंबन्धो वस्तुनोऽन्येन केनचित् । अनौचित्येन संप्रोक्तो विषमं तं प्रचक्षते ॥२८०॥ कादम्बनाथ करुणारसदुग्धवाधिः
क्वायं त्वदीयहृदये सकलप्रजासु । रुद्रावतार धर धीर रिपुव्रजेषु
क्वायं चकास्ति च रसो वररौद्रनामा ॥२८॥ उत्कृष्टतान्तरं यत्र प्रकृतस्योपलक्षणम् । कथ्यतेऽवसरः सोऽयमलंकारो विबुध्यताम् ॥२८२।। येन जिष्णुरपि ध्वस्यः शत्रुर्भीमोऽपि सङ्गरे ।
तस्य श्रीरायबङ्गस्य दोर्दण्डेऽभूज्जयाङ्गना ॥२८३।। अवसरालंकारः ।
यत्र साम्यं प्रतीयेत वस्तुनः प्रतिवस्तुना। इवादीनामप्रयोगे प्रतिवस्तुपमा हि सा ॥२८४।।
१. शृङ्गारा""निमज्जति
For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- Ix. 291 ]
९. अलंकारनिर्णयः
कादम्बवंशे विस्तीर्णे स एको रायभूपतिः । raat सकल रत्नानि कौस्तुभाख्यां भजन्तु किम् ॥ २८५ ॥ प्रतिवस्तूपमा । अस्या उपमायामन्तर्भाव इति केचित् । यत्सारं निश्चितं यत्र तस्मात्सारं ततोऽपि तत् । सारं निश्चीयते व्याप्त्या सा सारालंकृतिर्मता ॥ २८६ ॥ कादम्बाब्धौ सुसारो वरगुणनिलयो रायबङ्गामृतांशु
स्तस्मिन् सारा विवेकामलतरविलसत्कौमुदी लोकपूज्या । तस्यां संतापहृत्त्वं सुकविजननुतं सारमस्मिन् सुसारं सत्सौख्यापादकत्वं वरविशदयशोदायकत्वं हि तस्मिन् ॥ २८७॥
सारालंकारः ।
अन्यस्य वस्तुनोऽन्यस्मिन् साम्याद्वस्तुविनिश्चयः । स्वकारणवशाज्जातो यत्र स भ्रान्तिमान् भवेत् ॥ २८८ ॥ संध्यारागं वनाग्नि गिरितटगतधातुव्रजं बालभानुं
कुपाराग्नि नभोऽन्तर्गत दिवि जनधीरक्तनीरेजषण्डम् । दृष्ट्वा च बेभीयतेऽसौ सकलरिपुगणैस्त्वत्प्रतापः सुतापो
मत्वेति श्रीविलासास्पदविजयरमानर्तकीनृत्यरङ्ग ॥२८९ ॥ भ्रान्तिमदलंकारः । मोहोपमेति केचित् ।
एतद्वेदमिदं वेति चलबुद्धिस्तु संशयः । हेतुना निश्चयो यत्र निश्चयान्तोऽपि सत्कृतः ॥ २९०॥ शत्रुक्षयज्ञापकधूमकेतुः किं वैरिचन्द्रस्य विधुंतुदः किम् । त्वद्धस्तखड्गं कवयो विलोक्य संशेरते वीर नृसिंहभूप ॥ २९९॥ संशयालंकारः ।
किं किं कराब्जनिपतन्मधुपावली भो वीरश्रियः कविनुतावर रोमराजिः ।
१. दृष्ट्वा भोयते २. स्वप्रताप सुतापो ।
९३
For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
९४
शृङ्गारार्णवचन्द्रिका
खद्धस्तखङ्गमवलोक्य कवीश्वराणां बुद्धिः स्फुरत्यमलबोधपराक्रमेश ॥ २९२॥
अयमपि संशयः ।
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चिन्तामणिः किं न जडत्वमस्य किं वा सुरागो नहि पुष्पजालम् । विवेकवाक्प्रौढियुतेन तेन
एकावल्यलंकारः ।
त्यागेन कादम्बनृपः प्रबुद्धः ॥ २९३ ॥ निश्चयान्तसंशयालंकारः । संशयः संशयोपमा, निश्चयान्तो
निर्णयोपमेति केचित् ।
पूर्वपूर्वी विशिष्टोऽर्थो रच्यते तद्विशेषणम् । उत्तरोत्तरतन्निष्टं यत्र सेकावली मता ॥ २९४ ॥ श्रीराय क्षितिपालको वरमहालक्ष्मीपतिः सा रमा वीरश्रीसहचारिणीजयवधूः कीर्त्यङ्गना भूषिता । सा कीर्तिर्वरशारदासहचरी सा शारदामञ्जुल - श्रीतुण्डाब्जनिवासिनीनुतमुखं संपूर्ण सीमोपमम् ॥ २९५ ॥
अप्रयुज्यविशेष्यं तद्विशेषणपदानि वै ।
साकूतानि प्रयुज्यन्ते यस्मिन् परिकरः स हि ॥ २९६॥ कुवलयकरसारं श्रीचकोरीप्रमोदं
नववररसपीयूषाश्रयं सत्कलेशम् ।
[ IX. 292.
कविदिविजसहायं सर्वलोकप्रियं कं
परिकरालंकारः ।
वदति निजसमानं रायबङ्गप्रवीणः ॥ २९७ ॥
-p
वस्तुसाधारणं यत्र किंचिदेकत्र रूप्यते । निषिध्यते तदन्यत्र परिसंख्या हि सा मतां ॥२९८॥
For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- 1X. 306 ] ९. अलंकारनिर्णयः
कादम्बनाथसाम्राज्ये काठिन्यं करपीडनम् ।
कान्तापयोधरद्वन्द्वे तत्केल्यामेव ताडनम् ॥२९९।। परिसंख्यालंकारः।
याचनं चुम्बनादाने बन्धनं दुष्टनायके।
वियोगः पञ्जरे भीतिः क्रुद्धकान्तावलोकनात् ॥३००॥ इयमपि परिसंख्या । सनियमश्लेष इति केचित् ।
प्रश्नोत्तरद्वयं यत्र व्यक्तं गूढं च वोभयम् । उच्येते तमलंकारमाहः प्रश्नोत्तराह्वयम् ॥३०१॥ प्रजानां पालनं कस्मानिवृत्तिः पीडनस्य च ।
रायबङ्गमहीपालायाम्भोनिधिचन्दिरात् ॥३०२॥ व्यक्तप्रश्नोत्तरालंकारः।
पयोनिधिसमानस्य रायबङ्गमहीपतेः ।
क्रमाब्जभासुरस्याप्यमेयस्य श्रीः क्व वर्तते ॥३०३॥ व्यक्तप्रश्नगूढोत्तरालंकारः । अस्मिन् श्लोके पादचतुष्टयस्य प्रथमाक्षरचतुष्टये गृहीते पराक्रमे इति भवति तदेव गूढोत्तरम् ।
तव संबन्धि निष्काम तव संबोधनं कथम् ।
कीदृशस्त्वं पुनः कीदृग्मानवेश प्रपूजित ॥३०४॥ व्यक्तगूढोत्तरप्रश्नोत्तरालंकारः ।
अलंकृतीनामुक्तानामुपमादिभिदात्मनाम् । मध्ये द्वयोस्त्रयाद्रीनां संगो यत्र स संकरः ॥३०५॥ श्रीवङ्गराज वदनं तव पूर्णचन्द्रः
पादद्वयं कमलयुग्ममिव प्रभाति । नायं भुजोऽरिनृपवृन्दसुधांशुराहुः
कीर्तिः करोति सकलाम्बुधिलङ्घनं च ॥ ३०६ ॥ संकरालंकारः।
For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [ IX. 307 - सकोशमपि नीरे सदण्डमपि निर्जितम् ।
रायबङ्गमुखाब्जेन निष्पुण्यस्य तथा भवेत् ॥३०७॥ अयमपि संकरः।
अलंकृतीनां सर्वासां गुणमुख्यव्यवस्थया। समकक्षतया यस्य संकरस्य द्वयी गतिः ॥३०८॥ अलंकृतीनां संगृह्यानन्तविस्तरमप्यमूम् । एष मार्गः प्रमाणेन दर्शितोऽस्माभिरुत्तमः ॥३०९।। नानालंकाररत्ने विशदतररसोदारपिण्डीरडिण्डे
नानाभावोरुरङ्गत्तरलतमरसच्चारुकल्लोलमाले । शय्यापाकोरुवृत्तिप्रसरबहुगुणोदात्तरीत्यभ्रजाले काव्यक्षीराम्बुराशौ जयतु तव महाकीर्तिचन्द्रो नृसिंह ॥३१०॥
इति परमजिनेन्द्रवदनचन्दिरविनिर्गतस्याद्वादचन्द्रिकाचकोरविजयकोतिमुनीन्द्रचरणाब्जचञ्चरीकविजयवणिविरचिते श्रीवीरनरसिंहकामिरायबङ्गनरेन्द्रशरदिन्दुसंनिभकीर्तिप्रकाशके शृङ्गारा- . र्णवचन्द्रिकानाम्नि अलंकारसंग्रहे अलंकारनिर्णयो
नाम नवमः परिच्छेदः । अलंकारनिर्णयो नाम नवमः परिच्छेदः ।
१. काहिराय
For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
-X, 8]
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
दोषगुणनिर्णयो नाम
दशमः परिच्छेदः
निर्दोषधर्मः पुण्याय यथा शक्तस्तथा भुवि । निर्दोषकाव्यं सत्कीर्त्यं वर्ज्यदोषानतो ब्रुवे ||१|| असमर्थं श्रुतिकटु निरर्थकमवाचकम् । च्युतसंस्कृत्यप्रयुक्तं ग्राम्यमश्लीलकं परम् ||२|| नेयार्थं क्लिष्टसंदिग्धे ततोऽप्यनुचितार्थकम् । अविमृष्टविधेयांशं विरुद्धमतिकृत्तथा ॥३॥ अप्रतीतमिति प्रोक्ताः पददोषा विशारदैः । प्रथमं लक्षणं तेषां कथ्यते क्रमतो मया ॥४॥ अङ्गीकृतार्थं यद्वक्तुं न शक्तं तत्पदं तदा । असमर्थमिति प्रोक्तं तदुदाहरणं यथा ||५|| ग्रामं भवति चैत्रोऽसौ नगरं हन्ति माधवः । दिव्यन्ति साधवो मोक्षं दयतेऽरि धराधिपः ||६||
अत्र भवति - हन्ति - दिव्यन्ति - पदानां गत्यर्थ संभवेऽपि गत्यर्थे सामर्थ्याभावात् पदत्रयसमर्थम् । दयते-पदं हिंसार्थे सामर्थ्याभावादसमर्थम्
कठिनाक्षरसंदर्भ पदं श्रुतिकटूदितम् ।
सूष्ट्रा विनिर्मिते वात्र राष्ट्रे भाति पुरं सदा ॥७॥
अत्र सूष्ट्रा राष्ट्र इति पदद्वयं श्रुतिकटु ।
पादपूरणमात्रार्थं यत् पदं प्रतिपाद्यते । तन्निरर्थकमित्युक्तं गुणदोषविशारदैः ||८||
For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [X.9भाति वै नगरं चात्र खलु शक्रपुरोपमम् ।
तदेव तु हि गन्तव्यं त्वया सुखफलार्थिना ॥९।। अत्र च वै 'खलु तु हि पदानि स्वार्थानि (न) सन्तीति निरर्थकानि ।
स्वाभिप्रेतं न वक्त्यर्थं प्रयुक्तमपि यत्पदम् । तदवाचकमित्युक्तं काव्यसारविचक्षणः ॥१०॥ रणे जयाङ्गनां चैत्रो भटत्वाल्लभते पराम् ।
शूरत्वादिति हेत्वर्थे भटत्वं पदमीरितम् ॥११॥ अत्र भटसामान्यवाचकं भटपदं शूरवाचकं न भवतीत्यवाचक ज्ञेयम् ।
शास्त्रोक्तलक्षणं नास्ति यत्र तच्च्युतसंस्कृति ।
भाते विधुर्नभोभागे नगरं तिष्ठते नरः ॥१२॥ अत्र भाते तिष्ठते पदयोरात्मनेपदस्य लक्षणं नास्ति । नगरमित्यधिकरणे द्वितीयाया लक्षणं नास्ति ।
प्रसिद्धमपि यच्छास्त्रे कविभिन प्रयुज्यते । तदप्रयुक्तं ज्ञातव्यं पदं दुष्टं विशारदैः ॥१३॥ अणिमादिगुणोपेतो दैवतस्तं निरूपयन् । कविभिर्दैवतः शब्दः पुल्लिङ्गे न प्रयुज्यते ॥१४।। यत्पदं नोचितं यत्र तत्र तद्ग्राम्यमुच्यते। ग्रामवर्तिजनश्लाघ्यं निपुनिन्द्यते यथा ॥१५।। अधरं भक्षयित्वासौ तरुण्याः स्तनमण्डलम् ।
हस्तेनावृत्य तद्देहे शेते कश्चिन्नरो मुदा ॥१६।। अत्र अधरभक्षणं हस्तेन स्तनावरणं कान्ताशरीरशयनं ग्राम्यवचनम् ।
१. खलु मही पदाशी स्वार्था न । २. निरूपि सन् । ३. कुण्डलम् ।
For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- X. 26 ]
१०. दोषगुणनिर्णयः
पदेन येनासभ्यार्थी ज्ञाप्यते तत्पदं मतम् । अश्लीलं त्रिविधं व्रीडामङ्गलार्थजुगुप्सकम् ||१७|| तरुण्या मदनावास राजते सुखदायकः । मदनावासशब्दोऽयं लज्जोत्पत्तिविधायकः ॥ १८ ॥ कामिनीवदनं पद्मं विनाशयति लीलया । विनाशयति नीरेजमेतत्पदममङ्गलम् ||१९|| रतौ तरुण्या नाथस्य क्षुते सति विशङ्कयते । क्षुते सति पदं चैतज्जुगुप्साजन्मकारणम् ||२०|| स्वसंकेतितमर्थं यत्पदं मूलार्थसूचने । सामर्थ्यरहितं वक्ति तन्नेयार्थं विदुर्बुधाः ||२१||
अनन्तरानुजो धर्मपुत्रस्य परिपातु वः । रुद्रकान्तेक्षुवाटेषु प्रभाते रोरवित्यलम् ||२२|| अत्र धर्मपुत्रस्य अनन्तरानुजः भीमः । भीमो नाम महेश्वरः इति स्वसंकेतः। रुद्रकान्ता शिवा । शिवा नाम जम्बुका इति स्वसंकेत: ।
अर्थ व्यवहितं वक्ति तत्पदं क्लिष्टमुच्यते । विनतानन्दनारोहकान्तापुत्रो जयत्यलम् ||२३||
९९
विनतानन्दनो गरुडः तदारोहको विष्णुः तत्कान्ता लक्ष्मीः तत्पुत्रो मन्मथः इति व्यवहितार्थं द्योतकम् ।
अर्थं विवक्षितं तस्मादन्यार्थमपि यत्पदम् । प्रकाशयति संदिग्धं तदुक्तं दोषवेदिभिः ||२४|| देवो नभसि यातीति संदिग्धं पदमुच्यते । निर्जरो वा घनो वेति संशयस्य समुद्भवात् ॥२५॥ पदस्य यस्यानुचितो गम्यतेऽर्थस्तदुच्यते । बुधैरनुचितार्थं हि तस्योदाहरणं यथा ||२६||
For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१००
शृङ्गारार्णवचन्द्रिका
पुरुषो राजते राजसभायां वरधीवरः । प्रकाशयत्यनुचितं कैवर्त धीवरः पदम् ||२७|| प्राधान्येन न वर्तेत स्त्रार्थे यत्पदमीरितम् । अविसृष्टविधेयांशं तत्पदं प्रणिगद्यते ||२८|| मार्गे याति नरः कश्चिन्महाशूरो धनाधिपः । धनाधिपमहाशूरपदे प्राधान्यतो न हि ॥ २९ ॥ सङ्ग्रामदानप्रस्तावे महाशूरधनाधिपपदद्वयेन प्राधान्येन संभवान्मार्गे तदसंभवात् अविमृष्टविधेयांशत्वम् । इष्टार्थादन्यदुष्टार्थप्रतीतिजनकक्षमम् । विरुद्धमतिकृच्चोक्तं तत्पदं विदुषां वरैः ||३०|| सुरतरवे लोकोऽयं गुरवे तुभ्यं सदा नमति । जननी या भवतः सा परोपकारे सदा क्रमते ||३१||
[ x. 27 -
सार्थपरामर्शस्य
'सुरतरवे' 'जननी या भवतः' इति पदद्वयं विरुद्धाऽर्थ प्रतीतिकरम् । सुरतरवे सुरत - रवे 'जननी या भवतः ' 'जननी याभवतः ।
स्वकीयशास्त्रसिद्धार्थं यत्पदं वक्ति तत्पदम् । अप्रतीतमिति प्रोक्तं कथ्यते तदुदाहृतिः ||३२|| त्रैलोक्यं वर्तते जीवसुखदुःखविधायकम् । सृष्टिसंहार करणे बहुधानकमुच्यते ||३३||
सांख्यागमे त्रैलोक्यमिति बहुधानकमिति पदद्वयं प्रधानतत्त्ववाचकं तद् आगमप्रसिद्धत्वाद् अप्रतीतम् ।
For Private and Personal Use Only
उक्त्वा पदगतदोषान् पदैकदेशेषु पूर्वकथितास्तान् । दोषान् वदामि शृणु भो राय नृपाधीश भो यथायोगम् ||३४|| सरसत्वान्मृदुत्वाच्च सुभगत्वाच्च सुन्दरी । जगन्मोहक चित्रं कामेनापि विलोक्यते || ३५ ॥
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-X. 42 ] १०. दोषगुणनिर्णयः
१०१ अत्र पदैकदेशस्य त्वत्प्रत्ययस्य बाहुल्यात् सरसत्वादिपदत्रयं श्रुति-- कटूच्यते ।
आलिङ्ग्य कामुकः सौख्यं प्रमदायाः पयोधरान् । यात्योदनं सूपकारः पचतेऽलं 'धरेशिने ॥३६॥ अत्र पयोधरान् इति एककान्ताया बहुवचनं पदैकदेशरूपं निरर्थकम् । पचते इत्यात्मनेपदमपि पदैकदेशरूपं निरर्थकं फलेशत्वाभावात् ।
मां समानो न यातीतः साधरामृतसौष्ठवाम् ।
अत्र मांसमृतेत्येतत्पदांशोऽश्लीलमुच्यते ॥३७।। अत्र मांसेति जुगुप्साकरमश्लीलं मृतेत्यमङ्गलमश्लीलम् ।
देवतया पूज्योऽयं नरनाथो धर्मसाररसशाली।
देवेति तयेति तथा देवतया वेति भवति संदेहः ॥३८॥ अत्र पदैकदेशरूपं संदिग्धम् । त्यागवाः कुर्वते युद्धं गीर्वाणैस्सर्वदा समम् ।
लक्षको दानशब्दस्य त्यागशब्देन वाचकः ॥३९।। अत्र त्यागवा इति पदैकदेशस्त्यागशब्दः दानशब्दगमको भवति । न पुनरसुरार्थवाचकः । पददोषं निरूप्याहं वाक्यदोषं ब्रुवेऽधुना। शृणु राय महीनाथ काव्यगोष्ठिविशारद ।।४।। उपहतलुप्तविसर्ग हतवृत्तं गभितं तथाकीर्णम् । न्यूनपदं कथितपदं प्रसिद्धिहतमक्रम विसंधि तथा ॥४१॥ प्रतिकूलवर्णमपदस्थितपदमस्थानगतसमासं च । अधिकपदं रसरहितं समाप्तपुनरात्तमनभिहितवाच्यम् ।।४२।।
१. दरोशिने।
For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२ शृङ्गारार्णवचन्द्रिका
[X.43 - अप्रस्तुतार्थममतपरार्थमर्धान्तरैकवाचि तथा । भग्नप्रक्रममभवन्मतयोगपतत्प्रकर्षयोयुगलम् ।।४३।। असकृद्याति विसर्गो यत्रोकारं विलोप्यभावं वा । उपहतलुप्तविसर्ग तद्वाक्यं दुष्टमिति वदन्ति बुधाः ॥४४।। नरो वरो हितोऽर्यो वा गम्भीरो दुर्लभो भुवि ।
अवरा अहिता ज्ञानहीना जीवा गृहे गृहे ।।४५।। असकृद्विसर्गो पूर्वार्धे उकाररूपं याति लोपमपरार्धे । यत्र च्छन्दोभङ्गो वर्णानां हीनतादितत्त्वं वा। गुरुलघुवर्णस्थाने लघुगुरु तद्वाक्यमेव हतवृत्तम् ॥४६।। कान्तेन नारीसमाना विदग्धा विलोकितापि प्रमदं न याति ।
स्मरेण कान्ता हरिणनयना निपीडयतेऽसौ 'कुसुमोरुबाणः ।।४।। अत्र पूर्वार्धे समानेत्यत्र माकारस्थाने लघुना भवितव्यम् । अपरार्धे हरिणनयनेत्यत्र णकारस्थाने यकारस्थाने च गुरुणा भवितव्यम् । गुरुलघोळत्ययाद्धतवृत्तम् ।
मृगाङ्ककरा शीता हरन्ति तमसां ततिम् ।
वने चूतकिसलयानि वसन्ते भान्ति सर्वतः ॥४८॥ अत्र पूर्वार्धे प्रथमपादे न्यूनाक्षरत्वं तृतीयपादेऽधिकाक्षरत्वं हतवृत्तं ततः।
आरामस्यामलदेशे नारी सकलभूरिगुणरम्या।
संक्रोड्य पुनः क्रीडति सरोवरे विदलदखिलकमलाढ्ये ॥४९॥ अत्र प्रथमपादे गणत्रयमतिक्रम्य यतिः छन्दोभङ्गः। द्वितीयपादे नारीति पादमध्ये यतिः छन्दोभङ्गः । ततो हतवृत्तम् ।
१. कुसुमोरबाणैः । २. शिता।
For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०३
-X. 58 ] १०. दोषगुणनिर्णयः
छन्दःशास्त्र यतिः प्रोक्तो यादृशस्तादृशस्य वै । यतेरभावो विद्वद्भिः छन्दोभङ्गो निरूप्यते ॥५०॥ अन्यवाक्यस्य मध्येऽस्ति यत्रान्यद्वाक्यमीरितम् । तद्वाक्यं गर्भितं प्राहुः काव्यालंकारकोविदाः ।।५१।। शृंगाररसवार्राशी निमग्नाङ्गी विलोकते।
रमते प्रमदारामे तरुणी निजनायकम् ।।५२॥ अत्र रमते प्रमदारामे इति वाक्यं वाक्यान्तरमध्यगतमिति गर्भितम्।
बहुवाक्यानां यत्र प्रविशन्ति पदानि मिश्रितानि मिथः । तत् संकीर्णं कथितं क्लिष्टं पुनरेकपदवाक्यवृत्तिः ।।५३।। कुप्यति रमणो नारी नमति रुषं च चरणपङ्कजे त्यजति ।
परिरभ्य मोदतेऽसौ चुम्बति मज्जति वरार्णवे सौख्ये ॥५४॥ अत्र नारी कुप्यति रमणश्चरणपङ्कजे नमति । नारी रुषं त्यजति रमणः परिरभ्य चुम्बति वरासौ मोदते रमणः सौख्येऽर्णवे मज्जतीति बहूनां वाक्यानां पदानि परस्परमिश्रितानि इति संकीर्णम् । एकवाक्यगतपदानि मिथो मिश्रितानि चेत् क्लिष्टं वाक्यं ज्ञेयम् ।
पदेन येन यद्वाक्यं विना न्यूनं भवेद्यदा। तद्न्यूनपदमित्युक्तं तस्य लक्ष्यं प्ररूप्यते ॥५५।। रतिक्रियार्थी रमणी जगन्मोहनरूपिणीम् । विलोक्यालिङ्गय सौख्याब्धौ निमज्जति मनोहरे ।।५६।। अत्र नायक इति विशेष्यपदाभावाद् न्यूनपदवाक्यम् ।
पदस्य कथनं यत्र कथितस्य पुनर्यदा। तदा सद्भिस्तु कथितपदं तद्वाक्यमुच्यते ॥५७।। स्मरकेलिविनोदेन कान्ता कान्तस्य ताडनम् । करोति केलिनीलाब्जकर्णपूरेण चारुणा ॥५८॥
For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
शृङ्गारार्णवचन्द्रिका [X. 59 - अत्र केलीति प्रागुक्तं पुनरपि केलीति कथितं ततः कथितपदं वाक्यम्।
प्रसिद्धिरहितं यत्र पदमुक्तं तदुच्यते । प्रसिद्धिहतमेतद्धि वाक्यं दुष्टं विचक्षणैः ॥५९॥ पद्माकरे सरोजाक्षी केका हंसा विकुर्वते ।
तां निशम्य मम स्वान्तं बिभेति मदनातुरम् ॥६०॥ अत्र केकाशब्दो मयूरवाण्यां प्रसिद्धो न हंसध्वनौ इति प्रसिद्धिहतं वाक्यम् ।
लोकशास्त्रक्रमो नास्ति यत्र तद्वाक्यमक्रमम् । तदुदाहरणं वक्ष्ये तद्वाक्यप्रतिपत्तये ॥६१॥ उद्यानकैरवाम्भोजवृद्धीनां हेतवो मताः ।
दिवाकरवसन्ताब्जा मोदयन्तु सतां मनः ॥ ६२ ॥ अत्र कमलारामकैरवाणां वृद्धिहेतुत्वे भानुवसन्तचन्द्राणां वाच्ये व्यत्ययकरणादक्रमं वाक्यम् ।
योगसौगतसांख्यानां मते देवाः प्ररूपिताः ।
कपिलेश्वरबुद्धास्तु क्षणिकेतरवादिनः ॥६३॥ अत्र स्पष्टमुदाहरणम् । यत्र वाक्ये विरूपत्वं विश्लेषोऽश्लीलता तथा । कष्टता संधिदोषाः स्युः विसंधि तदनुस्मृतम् ॥६४॥ वने आस्ते वरा नारी तदृष्टी अतिचञ्चले।
तदूरू अधिकौ भातस्तज्जथे अतिमोहने ॥६५॥ अत्र प्राप्तेऽपि संधौ सकृदविहिते सति, निषिद्धेऽपि संधौ तथैव असकृद्विहिते सति वैरूप्यं दोषः, ततो विसंधि वाक्यम् ।
For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-X. 72] १०. दोषगुणनिर्णयः
ईश आगत उदात्तसंपदा भूषितो रमणि पश्य पश्य ते।
एष जितगुणस्तवाधुना कामसौख्यममितं करोत्यलम् ॥६६॥ अत्र निषिद्धे सन्धौ तथैवासकृद्विहिते सति विश्लेषो दोषः । ततोऽपि विसन्धि वाक्यम् ।
सुभगेशं निजं नारी विलोक्य परिरभ्य चुम्बति प्रमदम् । अरुणामृत अमृताभं (अधरामृतममृताभं) पायं पायं रसाब्धि
मग्नाभूत् ॥६॥ अत्र सुभगेशमिति सुभगमीशं सुष्ठु भगेशमिति व्रीडाकरमश्लीलं संधिकरणं ततोऽपि विसंधि वाक्यम् । गुर्वालोकनपात्रचार्वमलं पूर्वपूर्वसौन्दर्यम् ।
ऊर्वङ्गजगजनिगडं चित्रमिदं भाति कामिनीरूपम् ॥६८॥ अत्र बहुकृत्वः श्लिष्टतया संधेर्दोषः कष्टत्वमुच्यते । ततोऽपि विसंधि वाक्यम् ।
रसानुकूलवर्णातिरिक्तं यद्वाक्यमुच्यते। तदुक्तं प्रतिकूलादिवर्णं काव्यविचक्षणः ॥६९॥ शठेन दृढमालिङ्ग्य नाथेन कठिनस्तनौ ।
कम्बुकण्ठ्या मनःखेदं विभिद्याप्तं स्थिरं सुखम् ॥७०॥ अत्र शृंगाररसे कठिनानां ठादिवर्णानामनुकूलता नास्तीति प्रतिकूलवर्णं वाक्यम् ।
यत्रास्थाने पदं वृत्त तद्वाक्यं दीर्घदर्शिभिः । अस्थानस्थपदं प्रोक्तं तस्य लक्ष्यं निरूप्यते ॥७१॥ तन्वङ्गीतनुमालोक्य सोत्कण्ठो नायको मुदम् । परमां याति लावण्यवाधिचन्द्रकलोपमाम् ॥७२॥
१. रमणी।
For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [x.73 - अत्र लावण्येत्यादिपदं सोत्कण्ठ इत्यादिपदेभ्यः पूर्वं वाच्यम् । तस्मादस्थानस्थपदवाक्यम् । यत्र वाक्ये समासोऽयमस्थाने वर्तते यदा। अस्थानस्थसमासं तद्वाक्यमुक्तं तदा बुधैः ॥७३॥ अस्मिन् लोके तमो व्याप्तमिति क्रोधादिवारुणः । भाति पूर्वाचलाग्रस्थतीव्रलोहितमङ्गलः ॥७४॥ अत्र रौद्ररसस्थाने समासबाहुल्यस्यौजोगुणस्य प्रस्तुतत्वात्समासः कर्तव्यः । अस्थाने कविवचने न कर्तव्यः समासः । आदित्यस्य रौद्ररसाभावाद् अस्थानस्थसमासं वाक्यम् । विनापि पदेन येनेदं वाक्यं संपूर्णतां गतम् । तेनाधिकपदमुक्तं वाक्यं दुष्टं विचक्षणः ॥७५॥ चन्द्राकारसमा कोतिर्भानुबिम्बसमं परम् । तेजो विभाति भूपस्य पूर्वपुण्यविपाकतः ॥७६॥ अत्र आकारपदेन बिम्बपदेन च विनापि वाक्यं पूर्ण भवतीत्यधिकपदं वाक्यम्।
यत्र वाक्ये रसो नास्ति तद्वाक्यं रसबिच्युतम् । उच्यते कविभिस्तस्य दृष्टान्तः कथ्यतेऽधुना ॥७७॥ द्विहस्त एककण्ठोऽयं सपादयुगलो नरः।।
डित्थस्य पुत्रो वस्त्रेण युक्तो ग्रामाय गच्छति ॥७८॥ अत्र वाक्यस्य नीरसत्वाज्जातिरप्यलंकारो नास्तीति रसच्युतं वाक्यम् ।
समाप्तपुनरात्तं तद्यस्य यत्समाप्य पुनः स्मृतम् । वाक्यमुक्तं तथा तस्य लक्ष्यरूपं निगद्यते ॥७९॥ स्मरेषुश्चन्द्रिका तस्या लीलालोलावलोकनम् । तनोतु भवतः प्रीति नीलनीरेजमालिका ।।८।।
For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-X. 88] १०. दोषगुणनिर्णयः
१०७ अत्र पादत्रये वाक्यं समाप्तं कृत्वा नीलनीरेजमालिकेति पुनः स्वीकृतमिति समाप्तपुनरात्तं वाक्यम् ।
वक्तव्यमेव न प्रोक्तं यत्र वाक्ये तदुच्यते। अनुक्तवाच्यमेतद्धि वाक्यं दुष्टं विशारदैः ।।८।। लीलावलोकनात्तन्वि तव मज्जीवसंपदा ।
जायते किं निमित्तं त्वं मां न पश्यसि सेवकम् ।।८२।। अत्र तव लोलावलोकनादेवेत्येवकारपदं नियमेन वाच्यं तत्पदं नोक्तमित्यनभिहितवाच्यं वाक्यम् ।
अप्रस्तुतस्तुतिं यत्र वक्ति तद्वाक्यमुत्तमैः । अप्रस्तुतार्थमित्युक्तं तस्य लक्ष्यं प्रदर्श्यते ॥८३।। दीर्घदेहो रक्तवर्णो विशालाक्षो धनाधिपः ।
रम्भास्तम्भसमानोरुः कवीशो वर्तते भुवि ।।८।। अत्र दीर्घदेहादिविशेषणं कवीन्द्रस्य श्लाघनोपयोगि न स्यादित्यप्रस्तुतार्थ वाक्यम् ।
प्रस्तुतस्य विरुद्धार्थः कथ्यते यत्र तन्मतम् । असंमतपदार्थ तु वाक्यं तत्त्वविदां सताम् ।।८५।। रणादम्बरमालोक्य बहुभीतो भटाग्रणीः ।
जित्वा शत्रं समालिङ्ग्य वीरलक्ष्मी प्रमोदते ।।८६।। अत्र प्रस्तुतस्य भयानकरसस्य विरुद्धो वीररसः कथित इत्यमतपदार्थवाक्यम् ।
अपरार्धगतं यत्र वाचकं त्वेकमुच्यते । तद्वाक्यमुक्तमर्थान्तरैकवाचकमीदृशम् ॥८७।। स्मराग्निपीडिते' तन्वि स्मरः क्रूरोऽमरं श्रय । तस्मादिति प्रिया दूत्या वाणी प्रोक्ता हिता मिता ॥८॥ १. पीडिता । २. क्रूरोरमं ।
For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१०८
शृङ्गारार्णवचन्द्रिका [X. 89 - अत्र स्मरः क्रूरः'तस्मादमरं श्रय इति पूर्वार्धे हेतुर्वक्तव्यः । अपरार्धे कथनादर्थान्तरैकवाचकं वाक्यम् ।
प्रारब्धरूपभङ्गो यत्र स्याद् वाक्यमुच्यते सद्भिः । भग्नप्रकममेतत्प्रकृतिप्रत्ययविभेदतोऽनेकम् ।।८९।। केलीसदनं याते नाथे रमणी च रागतः प्राप्ता। यात इति प्रारब्धे प्राप्तेति प्रकृतिरूपभङ्गः स्यात् ।।९०॥ ईक्षणं हसनं नारी चुम्बितं कर्तुमिच्छति ।
ईक्षणं हसनं चोक्त्वा चुम्बितं परिकथ्यते ॥९१।। अत्र प्रत्ययभङ्गः।
यत्र वाक्ये गुणीभूतं योगं न लभते पदम् । समासेऽन्यः पदैर्मुख्यैः फलाय तदुदीरितम् ।।१२।। अभवन्मतयोगं तु वाक्यं काव्यार्थकोविदः । अस्य वाक्यस्य रूपाभिव्यक्तये लक्ष्यमुच्यते ॥१३॥ तन्वी सरो मुखं पद्मं लावण्यं निर्मलं जलम् ।
अक्षीन्दीवररम्येऽस्मिन् यथेष्टं क्रीड नायक ।।९४॥ अत्र अक्षीन्दीवरशब्दः समासगतः प्राधान्याभावाद्गौणो यतस्ततोऽभवन्मतयोगं वाक्यम् ।
यत्र पूर्वं प्रकृष्टं स्यादुत्तरं हीनमुच्यते। पतत्प्रकर्षनामैतद्वाक्यमुक्तं कवीश्वरैः ।।१५।। भूपालोऽयं मृगेन्द्रो भूगन्धसिन्धुरराट् भुवि । अत्र प्रकृष्ट पञ्चास्याद् हीनः स गज उच्यते ।।१६।। वाक्यदोषान् निरूप्याहमर्थदोषान्ब्रुवेधुना। तेषामुद्देशनं तावत् क्रियते क्रमतो यथा ॥९७।। १. तस्माद् रमं । २. पंचास्यादीनः सामज उच्यते ।
For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- x. 108 ] १०. दोषगुणनिर्णयः
अपुष्टकष्टौ संदिग्धव्याहतौ ग्राम्यदुष्क्रमौ । व्यर्थीकृतो' निनिमित्तपुनरुक्तश्च कथ्यते ।।९८॥ अश्लील: साकाङ्क्षः प्रसिद्धिविद्याविरुद्धौ च । उक्तविरुद्धसनियमानियमा विशेषाविशेषपरिवृत्ताः ॥९९।। विध्यनुवादविवृत्तस्त्यक्तपुनःस्वीकृतौ तथा प्रोक्तौ । सहचरभिन्नोऽर्थानामेते दोषाः प्रकीर्त्यन्ते ॥१००। भेद्यपोषकभावेन यत्र नास्ति प्रयोजनम् । उक्तभेदकवृन्दस्य सोऽपुष्टोऽर्थो निरूप्यते ॥१०१।। रूपसौन्दर्यसंपन्नो रणभूमौ भटाग्रणीः ।
पञ्चास्यविक्रमोपेतो वैरिवर्ग जयत्यसौ ॥१०२॥ अत्र रूपसौन्दर्यसंपन्न इति विशेषणं वैरिजयं न पुष्णाति । अतोऽपुष्टत्वदोषः ।
दुःखेन जायते योऽर्थः शब्दसंकोचतः स तु । कष्टोऽर्थः कथ्यते सद्भिस्तस्य दृष्टान्त उच्यते ॥१०३।। अब्जेब्जभ्रमणं चित्रं कालदोषात् प्रजायते । अत्र कृच्छ्रेण गम्यत्वात् कष्टार्थ इति कथ्यते ॥१०४।। द्विधा प्रतीयते योऽर्थो निश्चयाभावकारणात् । सोऽर्थः संदिग्ध इत्युक्तस्तत्त्वनिश्चयकोविदः ॥१०५।। पयोधरा नभोवृत्ता द्रष्टव्याः किं सुयोषिताम् ।
उतोरस्स्थलवृत्तास्ते विदग्धा वदतोत्तरम् ॥१०६॥ अत्र-सस्यार्थी वा कामुको वा वक्ता चेन्निश्चयो भवेत् ।
योऽर्थो न श्लाघ्यते तस्य प्रकर्षः पुनरुच्यते ।।१०७।। स्वभावमधुरा लभ्या बहवश्चन्द्रिकादयः । रमणीचन्द्रिका स्वान्तचकोराह लादनाय मे ॥१०८।।
For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [X. 109 - अत्र पूर्व चन्द्रिकादिकमनादत्य पुनश्चन्द्रिका श्लाघ्यते । निर्लजपुरुषेणार्थो श्रव्यः सद्भिः प्ररूपितः । यः स ग्राम्यो मतो लोके तदुदाहृतिरुच्यते ॥१०९।। ऊरुमूलं सुधाकल्पं शृंगाररसमन्दिरम् ।
कान्ताजनानां चुम्बित्वा कृतार्थोऽयं भवाम्यहम् ॥११०॥ अत्र ग्राम्यत्वं प्रसिद्धम् ।।
क्रमेण वाच्यौ यावर्थो तयोर्व्यत्ययकीर्तनम् । दुष्क्रमः कथितः सद्भिरस्योदाहरणं यथा ॥१११।। जगत्तमो हृतं सर्वं किरणेन स चांशुना (सुधांशुना) ।
दिवाकरेण वा स्वीयरंशुभिः पाटवावहैः ॥११२॥ अत्र पक्षान्तरस्वीकारे दिवाकरेणेति पूर्वं वक्तव्यम् ।
श्लाघ्यस्य वस्तुजातस्य वैयर्थ्यप्रतिपादनम् । व्यर्थीकृत इति ज्ञेयं (ज्ञेयः) तस्य लक्ष्यं प्रकाश्यते ॥११३॥ जगत्तापहरश्चन्द्रस्तमोहारी दिवाकरः ।
आह लादिनी'सुधा चातः किमतः किमतः फलम् ॥११४॥ अत्र श्लाघ्यानां चन्द्रादीनां व्यर्थत्वादाह्लादनं व्यर्थीकृत उच्यते ।
हेतोविना कार्यमुक्तं यत्र सोऽर्थोऽभिऽधीयते। अहेतुकः पुनः तस्य दृष्टान्तकथनं यथा ॥११५॥ यो वातदेही तेनेदं हिमाम्बुहरिचन्दनम् ।
त्यक्तं विलोक्य चैत्रोऽपि तादृशं वस्तु मुञ्चति ॥११६॥ अत्र हरिचन्दनादिवस्तुत्यागे वातदेहिनो वातः कारणम् । चैत्रस्यापि तत्त्यागे हेतुर्नास्ति।
१. सुधातः किं किमतः।
For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१११
- X. 126 ] १०. दोषगुणनिर्णयः
एकार्थः कथ्यते द्विश्चेत् पुनरुक्तो भवेदसौ । दृष्टान्तकथनेनास्य रूपव्यक्तिर्भविष्यति ॥११७॥ सति चन्द्रे महाज्योत्स्ने मत्संतापो निवर्तते ।
सुधांशौ सति लोकस्य प्रमोदोऽपि प्रजायते ॥११८॥ अत्र चन्द्रे सुधांशावित्यर्थस्य पौनरुक्त्यम् ।।
मुख्यार्थादन्य एवार्थोऽश्लीलो लज्जाकरो बुधैः । कथ्यते तस्य रूपाभिव्यक्तिदंष्टान्तदर्शनात् ॥११९॥ कान्ता भगवती या भवती सा जगदुत्तमा । गौणः प्रतीयते कश्चिदर्थो लज्जाकरोऽत्र हि ॥१२०॥ उक्तेन येन बाह्यार्थोऽपेक्ष्यते सोऽर्थ उच्यते । साकाङ्क्ष इति विद्वद्भिरस्योदाहरणं यथा ॥१२१॥ बुभुक्षितोऽहं त्वं दाता दयालुर्धनवानपि । मद्भोजनं कारय त्वमिति बाह्यार्थकाङ्क्षणम् ॥१२२॥ जनैरविदितो योऽर्थः स प्रसिद्धिविरोधवान् । उच्यते कविभिस्तस्य दृष्टान्तोऽपि प्रकाश्यते ॥१२३॥ कान्ताकटाक्षवज्रास्त्रप्रहारेण मनोभवः ।
कामुकाचलसंदोहं चूर्णयामास लीलया ॥१२४॥ अत्र कामस्य वज्रायुधमप्रसिद्धं लौकैरविदितम् ।
आगमादिमहाशास्त्रबाधितो योऽर्थ उच्यते । विद्याविरुद्धः स प्रोक्तस्तस्य लक्ष्यं प्रकीर्त्यते ॥१२५॥ रात्रौ गृहीत्वा कोदण्डं चर्यां कृत्वा मुनीश्वरः ।
पर्यटत्यत्र कान्तारे लीलया व्याघ्रभीकरे ॥१२६॥ अत्र मुनेः कोदण्डस्वीकारादिकं शास्त्रविरुद्धम्।
१. दानी।
For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
शृङ्गारार्णवचन्द्रिका [x. 127 - उक्तार्थयोर्द्वयोर्यत्र पूर्वापरविरोधनम् । स स्यादुक्तविरुद्धोऽयमर्थस्तस्य निदर्शनम् ॥१२७॥ चन्द्रोऽयं ज्योत्स्नया लोकनेत्रानन्दं करोत्यलम् ।
अन्धकारोऽप्ययं सर्वं व्याप्नोति भुवनत्रयम् ॥१२८॥ अत्र युगपच्चन्द्रोदयतिमिरव्याप्तिकथनं पूर्वापरविरुद्धम् ।
अर्थस्यानुचितस्यैव नियमो योऽपि कथ्यते । उक्तः सनियमः सोऽपि कवितागुणशालिभिः ॥१२९॥ अहो रमण पश्य त्वं तामेव सुरमञ्जरीम् ।
मां वा शरण्यरहितों त्वत्सदायत्तजीविकाम् ॥१३०॥ अत्र तामेवेति सुरमञ्जरीदर्शने नियमो न युक्तः मां वेति पक्षान्तरस्य स्वीकारात् ।
वाच्यस्य नियमस्यात्र यस्त्यागः स च कथ्यते । बुधैरनियमस्तस्य व्यक्तिर्दृष्टान्ततो भवेत् ॥१३१॥ समस्तलोकसंव्याप्तगाढान्धतमसं परम् ।
एकेन भानुना सर्वं निरस्तं प्रतिबन्धकम् ॥१३२॥ अत्र एकेनैवेति नियमस्य वक्तव्यस्य त्यागादनियमः ।
वक्तुं योग्ये विशेषेऽस्मिन् सामान्यकथनं बुधैः । विशेषपरिवृत्तोऽयं कथ्यते काव्यकोविदः ॥१३३।। दानेन तर्पिताशेषलोकोऽयं पुरुषोत्तमः ।
समस्तभुवनस्तुत्यो कलौ वृक्षायते सदा ॥१३४॥ अत्र कल्पवृक्षायते इति वृक्षविशेषे वक्तव्ये वृक्षायते इति वृक्षसामान्यकथनम् । विशेषपरिवृत्तः विशेषव्यत्यय इत्यर्थः ।
सामान्ये यत्र वक्तव्ये विशेषः परिकीर्त्यते । सामान्यव्यत्ययः सोऽयं कथ्यते कविपुङ्गवः ॥१३५॥ कान्तानीरेजबाणेन पीड्यते विरहोदये । पुष्पसामान्यतो नाम स्मरस्य न विशेषतः ॥१३६॥
For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-X. 144 ] १०. दोषगुणनिर्णयः अत्र पुष्पविशेषतो नाम मदनस्य नास्ति ।
विध्यनुवादौ कथितौ व्यत्ययरूपेण यत्र वर्तते । विध्यनुवादविवृत्तः स उच्यते बुद्धिशालिविबुधजनः ॥१३७॥ गतो यः पुरुषो मोक्षं स धर्म चरति ध्रुवम् ।
अत्र विध्यनुवादौ तौ व्यत्ययेन निरूपितौ ॥१३८॥ वक्तुमिष्टोऽर्थो विधिस्तस्य पुनः कथनमनुवादः । तयोर्व्यत्ययकथनं विध्यनुवादविवृत्तः । यो धर्म चरति स्म इति विधिः स मोक्षं गत इत्यनुवाद इति व्यत्ययः ।
अर्थो यत्र त्यक्तस्तस्यादानं मुहुः कृतं सोऽपि । त्यक्तपुनःस्वीकृत इति निगद्यते बुद्धिशालिविबुधेन ॥१३९।। विरक्तो याति पत्नी यां मन्यते यः तृणाय सः ।
विषयार्थसुखाम्भोधौ निमज्जति रसोदयात् ॥१४०॥ अत्र विरक्त इत्यादिना परिग्रहं त्यक्त्वा विषयसुखाम्भोब्धौ मज्जतीति वाक्येन पुनराधत्ते ।
यत्रोत्कृष्ठेन कथनं निकृष्टस्य समं स च। भिन्नः सहचरैरुक्तस्तस्य लक्ष्यं प्रकाश्यते ॥१४॥ आरामे तरवो भान्ति काका अपि चकासति ।
कोकिला राजकीराश्च राजहंसा मधुव्रताः ॥१४२॥ अत्र उत्कृष्टेभ्यस्तरुकोकिलादिभ्यः काका भिन्ना इति सहचरभिन्नः ।
पदवाक्यार्थदोषास्ते गुणीभावं क्वचित् क्वचित् । .. प्रयान्ति तेषां दृष्टान्तः कथ्यतेऽस्माभिरीदृशः ॥१४३॥ घटते ढौकते प्साति पठति श्लाघतेऽटति। . एधते ध्वनति स्नाति भूपतिभूषियत्यलम् ॥१४४॥ १. द्रोति ।
For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका [X. 145 - उदाहरणकाव्ये वाक्यमेतादृशं विद्यमानं श्रुतिकट्वपि न दुष्टमिति ज्ञेयम् ।
द्वयर्थव्यर्थंकाक्षरप्रहेलिकाद्वयक्षरादिकाद्येषु । असमर्थक्लिष्टाद्या दोषा उक्ता गुणा मताः सद्भिः ॥१४५॥ विना सर्व मया दृष्टं सर्वज्ञो नियते ततः (?) ।
सर्वज्ञेनापि पीडयेत परमं सुखमद्भुतम् ॥१४६॥ अत्र प्रहेलिकायामत्यन्तव्यवधानेन ज्ञायमानोऽप्यर्थः । कष्ट इति दोषोऽपि गुणो ज्ञेयः ।
कपिध्वजादपेतोऽयं भुवने पतितो नरः ।
क्षितौ स्थितोऽपि देहं स्वं विहाय लघुतो गतः ॥१४७॥ इयमपि प्रहेलिका। कपिध्वजशब्दो नेयार्थोऽपि न दुष्यति भुवनक्षितिशब्दावसमर्थावपि स्वार्थे दुष्टौ न भवतः। अन्यदप्युदाहरणमभ्यूह्यम् । 'बल्यरिः कल्यरिः पातु गुर्वङ्गो वै नपोऽपि च।
. अनड्वानिव शक्तो हि खलतीति युतस्तुवः ॥१४८।। छान्दसभाषिते च वै. शब्दादिनिरर्थकोऽपि न दुष्यति । बल्यरिः कल्यरिः गुर्वङ्ग इति संधिदूषणमपि न।
.. चटकारोहणं स्त्रीणां तुरङ्गमविघट्टनम् ।। . .मर्कटालिङ्गनं चित्तमोहसंमददायकम् ॥१४९॥ अत्र लज्जाकरमश्लीलमपि कामशास्त्रे (न) दूषितं लक्षणशास्त्रत्वात् ।
मूत्रस्थानं भगो गुह्यं पुरीषस्थानमुच्यते । स्त्रीणां तत्र नरो ज्ञानी को विधत्ते मनोमुदम् ॥१५०॥
१. In an identical context Alamkāra-saigraha (VI 82. 83) reads: बल्यरि-क्रत्वरी etc.
For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-X. 158 ] १०. दोषगुणनिर्णयः . अत्र जुगुप्साकरमश्लीलमपि वैराग्यवचने न दूषणम् ।
सवज्रं काञ्चनमयं शिवागारं सराजकम् ।
मन्दिरं नृप्रतद्वैरिवर्गयोः सममोडितम् ॥१५१॥ अत्र संदिग्धमपि न दूषणं द्वयर्थबन्धत्वात् । ।
शल्यत्रयं च संज्ञां च दण्डत्रयमनीडितम् । परित्यज्य मुनीशोऽयं सन्मार्गे राजते भृशम् ॥१५२॥ अत्र शल्यादि पदमप्रतीतमपि प्रवचनप्रसंगे न दुष्टम् ।
आलिङ्ग्यमाना रमणी निजेशेन मुदं गता।
अहं शृङ्गारवाराशावित्युक्त्वा विरराम सा ॥१५३॥ अत्र मज्जामीति पदेन न्यूनमपि परवशत्वे दूषणं न ।
तत्त्वं जिनमुनीशोऽयं न जानाति न किं तु वै ।
जानातीत्येव तथाप्येतन्न गृह णाति न मुञ्चति ॥१५४॥. अत्र जानातीत्यधिकमपि पदमन्ययोगव्यावृत्तये गुणो भवति ।
विषादाद्भतमुत्क्रोधदैन्यनिश्चयगोचरे।। .. प्रसादने दयायां च द्विस्त्रिरुक्तं न दुष्यति ॥१५५॥ ..
पश्य पश्य न मां धूर्त गच्छ गच्छ निजास्पदम् । त्वया ज्ञातापराधेन फलं किं धिग् धिगीदृशम् ॥१५६॥ अत्र विषादवचने पुनरुक्तता गुणः ।
अहो कीतिरहो सूक्तिरहो मूर्तिरहो दया।
अहो बुद्धिरहो सिद्धिः कामिरायमहीपतेः ।।१५७॥ अत्र विस्मये पौनरुक्त्यं गुणः । अहोपदानां बहूनाम् ।
मदनस्य पताकेयं स्मरमन्त्राधिदेवता। ' आलिङ्ग्यालिङ्ग्य चुम्बित्वा चुम्बित्वा भुज्यतां त्वया ॥१५॥
For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
११६
अत्र हर्षवचने द्विरुक्तिर्भूषणम् ।
रतिक्रियायां कोपेन कामिन्या निजनायकः । वामपादेन संताड्य संताड्याबध्य दण्डितः ॥ १५९ ॥ अत्र सकोपवचने द्विरुक्तिर्भषणमेव ।
[ X. 159 -
रक्ष मां रक्ष मां कान्ते न ताडय न ताडय । मुञ्च मुञ्च प्रकोपं त्वं त्वत्पदं शरणं मम ॥ १६०॥ अत्र दैन्यवचने पुनरुक्तता न दूषणम् । रायबङ्गेन सद्दानं क्रियते क्रियते मुदा । प्रजापि परिवारोऽपि रक्ष्यते रक्ष्यते सदा ॥ १६९ ॥ अत्रार्थनिश्चये पुनरुक्तत्वं न दूषणम् ।
प्रसन्नोऽस्तु प्रसन्नोऽस्तु रायबङ्ग भवानहो ।
अनाथकं प्रजावृन्दं रक्ष रक्ष दयापर ।। १६२ || अत्र प्रसादनेऽनुकम्पायां पौनरुक्त्यं न दूषणम् । रायबङ्गमहीनाथं साक्षादिक्षुशरासनम् ।
तस्य पुण्यं न सामान्यं दृष्ट्वा चित्रीयते जनः ॥ १६३॥
अत्र तस्य पुण्यं न सामान्यमिति वाक्यं गर्भितनामधेयं दुष्टमपि विस्मये गुण एव ।
नेदं सरो वह्निकुण्डं प्रवालशयनं न च । अङ्गारराशिरधुना भृशं दहति मां द्वयम् ।। १६४ ॥
सरसो वह्निकुण्डत्वकथनं पल्लवशय्याया अङ्गारराशित्ववचनं च प्रत्यक्षविरुद्धमपि विरहे न दूषणम् ।
चन्द्र राहुर्न बाधेत जगदानन्दकारणम् । रोहिण्या सह तस्यास्तु मङ्गलादपि मङ्गलम् ।। १६५ ।।
अत्र श्लोककथितार्थ समोऽन्योऽर्थः । प्रसिद्धकारणेन नेयोऽप्यनुशये गुणो न दूषणम् ।
For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- x. 175] १०. दोषगुणनिर्णयः
११७ पुण्डरीकं गता चन्द्रश्री 'रात्रौ न स्थिराजनि।
धावल्यलक्ष्मी रायस्य कीर्ति श्रित्वा सदातनी ॥१६६।। पुण्डरीकस्य दिवसे द्योतनाच्चन्द्रस्य रात्रौ भासनादिति हेतोरकथनेऽपि प्रसिद्धत्वान्निर्हेतुवचनं गुणः ।
हसनस्यापि कीर्तेश्च शुभ्रत्वं कोपरागयोः । रक्तत्वं चन्द्रिकापानं चकोराणां निरूप्यते ॥१६७।। पापापकीर्तिनभसां कृष्णत्वं परिकीर्त्यते । मन्दानिलेन्दुकर्पूरजीमूतारामसंततेः ॥१६७।। हरिचन्दनकासारमुक्ताहारकलापिनाम् । कीरकोकिल माल्यानां भृङ्गादीनां वियोगिषु ॥१६९।। दाहकत्वं कटाक्षस्य वेधकत्वं विलोचनैः । रूपस्य पानं नद्यब्ध्योर्नीरेजादि प्रवर्तनम् ॥१७०।। कुसुमानां मनोजस्य शरचापत्वकीर्तनम् । भ्रमराणां धनुर्ध्यात्वं मनसो बाणलक्ष्यताम् ॥१७१।। सुहृद्वसन्तः कीरोऽश्वः प्रतिहारश्च कोकिलः । काव्येष्वित्यादिकथनमसदेव प्रसिद्धिभाक् ॥१७२।। शिरःशेखरकर्णावतंसश्रवणकुण्डले । सांनिध्यादिप्रकाशार्थं मस्तकादिनिरूपणम् ॥१७३।। रत्नयोगनिवृत्त्यर्थं मुक्ताहारपदं मतम् । रूढिप्रकाशनायेदं धनुर्लाबद्धमीरितम् ॥१७४।। हर्षमालेति सुरभिपुष्पनिर्माणसिद्धये । कलभे करिशब्दस्य प्रयोगो व्यक्तिबोधकः ।।१७५।।
१. तावानं स्थिराजनि २. माल्यासां।
For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८
शृङ्गारार्णवचन्द्रिका [x. 176 - इत्यादीनां सतामेव ज्ञेयं काव्ये समर्थनम् । कविताप्रौढिविज्ञानशालिभिः कविकुञ्जरैः ।।१७६।। रसाभासोऽपि भावानामाभासः परिकीर्त्यते। स्वशब्दग्रहणं कष्टकल्पनं च निरूपितम् ॥१७७॥ 'अव्यक्तिरनुभावस्य विभावस्य च कीर्तिता। प्रतिकूलविभावादिग्रहणं दीप्तता मुहुः ॥१७८।। अकाण्डे प्रथनं च्छेदोऽप्यङ्गस्याप्यतिविस्तृतिः । अङ्गिनोऽननुसंधानं प्रकृतीनां विपर्ययः ॥१७९।। अनङ्गस्याभिधानं च रसदोषाः प्रकीर्तिताः । एतेषां रसदोषाणां लक्ष्यलक्षणमुच्यते ॥१८०।। अनौचित्यं रसस्य स्याद् रसाभासो द्विधा स्मृतः । अनेकविषयोऽप्येकविषयोऽनुचितोऽपि च ॥१८१।। रूपातिशयसंपन्ना काचिन्नारी विलोकते ।
चैत्रं सुरूपमप्यन्यं मैत्रं श्रीदत्तनामकम् ॥१८२।। अत्र रसस्य नानापुरुषविषयत्वाद्रसाभासः ।
माता मे पितरं दृष्ट्वा मोहोल्लासेन चुम्बनम् ।
कृत्वा कामसुखाम्भोधौ निमज्जति कलान्विता ॥१८३।। अत्र मातापितृविषयस्य रसस्यानुचितत्वाद् रसाभासः ।।
भावानौचित्यमत्रोक्तो रसाभासो विशारदः । भावाभासाभिधानोऽसौ रसाभासोऽनुमन्यताम् ॥१८४।। इयं रतिसमा नारी त्रैलोक्येऽप्यतिदुर्लभा ।
अस्याः स्वीकरणोपायं करिष्यामि कदाचन ॥१८५।। स्वस्मिन्निच्छारहिताया इतरनार्याश्चिन्तनमनौचित्यनिन्दितम् ।
१. अव्याप्ति २. आकाशे।
For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- X. 193] १०. दोषगुणनिर्णयः
इतरेषां रसानां च भावानामपि गम्यताम् ।। आभासत्वं महाकाव्यरसभावविचक्षणैः ॥१८६।। रसे भावे प्रतीते च तद्वाचकपदग्रहः । स्वशब्दग्रहणं सद्भिर्रसदोषः प्रकीर्त्यते ॥१८७।। इमां मदनमञ्जूषां रूपसौन्दर्यशोभिनीम्।
शृङ्गाररससंपृक्तां पश्य पश्य युवेश्वर ।।१८८।। रसे सुप्रतीतेऽपि शृङ्गाररसपदग्रहणं दुष्टम्। .
मुग्धा सलज्जा सभया सस्वेदा विमुखा रतेः । निजेशालिङ्गिता केलिसदनं प्रवर्तते ॥१८९।। मुग्धाया यौवतारम्भानिजेशालिङ्गने लज्जादीनां स्वयमेव संभवाल्लज्जादिपदैर्व्यभिचारिभावानां ग्रहणं दुष्टम् ।
वामपादप्रहारेण कामिन्या हस्तताडनात् । .
नायकस्य रतौ चित्ते कोऽप्युत्साहः प्रवर्तते । १९०५ : उत्साहस्य स्थायिभावस्य प्रतीतस्य स्वशब्देन ग्रहणं दुष्टम् ।
न रज्यति विमोहेन महीं लिखति कामिनी ।
रोदनं च विधत्तेऽसौ किं कर्तव्यं मया सखे ॥१९१।। विप्रलम्भे रसे रोदनाद्यनुभावानां कल्पना कष्टकल्पना । करुणरसेऽपि संभवात्। . . . ... . .
अहो तन्वि विलोकस्व मां त्वत्पादशरण्यकम् ।
यौवनादिरनित्योऽत्र ततो भोग्यं महासुखम् ॥१९॥ शान्तरसे यौवनादेरनित्यत्वकथनम भावः शृङ्गाररसे तस्यानुभावस्य प्रतिकूलस्य ग्रहणं प्रतिकूलग्रहः कथ्यते । ...
रसदोषप्रपञ्चानां काव्येष्वेव निदर्शनम् । अतस्तत्रव दृष्टान्ता ज्ञेया रसविशारदैः ॥१९३।।
For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.२०
शृङ्गारार्णवचन्द्रिका
[x. 194 -
निर्दोषे सगुणे काव्ये सालंकारे रसान्विते । रायबङ्ग महीनाथ तव कीर्तिः प्रवर्तताम् ।।१९४।। स्याद्वादधर्मपरमामृतदत्तचित्तः
सर्वोपकारिजिननाथपदाब्जभृङ्गः । कादम्बवंशजलराशिसुधामयूखः
श्रीरायबङ्गनृपतिर्जगतीह जीयात् ॥१९५।। गर्वारूढविपक्षदक्षबलसंघाताद्भुताडम्बरा___ मन्दोद्गर्जनघोरनीरदमहासंदोहझञ्झानिल । प्रोद्यद्भानुमयूखजालविपिनवातानलज्वालसा
दृश्योद्भासुरवीरविक्रमगुणस्ते रायवङ्गोद्भवः ।।१९६॥ कीर्तिस्ते विमला सदा वरगुणा वाणी जयश्रीपरा
लक्ष्मीः सर्वहिता सुखं सुरसुखं दानं निधानं महत् । ज्ञानं पीनमिदं पराक्रमगुणस्तुङ्गो नयः कोमलो
रूपं कान्ततरं जयन्तनिभ भो श्रीरायभूमीश्वर ॥१९७।। इति परमजिनेन्द्रवदनचन्दिरविनिर्गतस्याद्वादचन्द्रिकाचकोरविजयकीर्तिमुनीन्द्रचरणाब्जचञ्चरीकविजयवणिविरचिते श्रीवीरनरसिंहकामिराजबङ्ग
नरेन्द्रशरदिन्दुसंनिभकीर्तिप्रकाशके शृङ्गाराणवचन्द्रिकानाम्नि अलंकार-संग्रहे दोषगुणनिर्णयो नाम
दशमः परिच्छेदः ।।१०।। समाप्तः ॥ स्वस्ति श्रीमत्सुरासुरवृन्दवन्दितपादपाथोजश्रीमन्नेमीश्वरसमुत्पत्तिपवित्रीकृतगौतमगोत्रोत्पत्तिसमुद्भतद्विजश्रीमद्दोर्बलिजिनदासशास्त्रिणामन्तेवासिना श्रवणबेलुगुलक्षेत्रनिवासि-विजयचन्द्रेण जैनक्षत्रियेण
अयं ग्रन्थः समाप्ति नोतः ।
For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
m
m
m
Appendix-A
। परिशिष्टम्-१॥
अकाराद्यनुक्रमेण पद्यसूची अकारणमहाबन्धु ९-१४९ अधरं भक्षयित्वासौ १०-१६ अकारादिक्षकारान्ता १-३६ अनङ्गस्याभिधानं च १०-१८० अङ्गीकृतार्थ यद् वस्तु १०-५ अनन्तरानुजो धर्म १०-२२ अचन्द्रा चन्द्रिका कोति: ९-१४८ अनुकूल: शठो धृष्टो
४-१७ अणिमादिगुणोपेतो १०-१४ । अनुभावः क्रमाच्चित्त ३-८९ अतः कारणतोऽस्माभिः ३-२ अनुभावस्तु विक्षेपो ३-८२ अतिरवतं बालभानु ९-७९ अनुभावस्तु शृङ्गारे ३-३० अतो गुणा: प्रकोत्यंन्ते ५-३ अनुभावोऽत्र वैवर्ण्य अत्यन्तकर्कशार्थानां ७-५ अनुभावोऽस्य वक्त्रस्य ३-१०१ अत्यन्तकोमलार्यानां ७-४ अनुरक्तस्य नाथस्य ४-१०७ अत्यन्तकोमलार्थार्थ ७-१४ अनुरागवता केनचित् ४-५० अत्यन्तयोवनात्यन्त ४-६५ अनौचित्यं रसस्य स्याद् १०-१८१ अथ कुट्टमितं चोक्तं ४-११६ अन्तो नास्ति विकल्पानां ९-८६ अथवा पदबन्धस्मे ५-१६ अन्यवस्तुगुणारोपो ५-२० अथवा शक्तिनैपुण्य २-२ अन्यवाक्यस्य मध्येऽस्ति १०-५१ अदृष्ट्वा गौरवं यत्र ३-५६ अन्यस्त्रीसङ्गमादोा ४-१०६ अदोषः सगुणो रीतिः १-२३ अन्यस्य वस्तुनोऽन्यस्मिन् ९-२८८ अद्भुताख्यरसो लोके ३-१२४ अन्याय इति शब्दं च ९-२६३ अद्भुतो रौद्रवरी
तु ३-१२९ अन्येऽपि भेदाः सन्त्येव ९-२३२
m
.
For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१२२
अन्ये विकल्पा द्रष्टव्या
अपख्यातिफलं दद्यात्
अपरार्धगतं यत्र
अपरित्यज्य मुख्यार्थ अपुष्टकष्टो संदिग्ध
अपूर्व भोज्यमप्यत्र
अप्रतीतमिति प्रोक्ताः
तद्
अप्रयुज्य विशेष्यं अप्रस्तुतस्तुति यत्र अप्रस्तुतार्थममत
अजं कूर्ममनङ्गराज अब्जेऽब्जभ्रमणं चित्रं अब्जोऽब्जं राजतीत्युक्ते
अभवन्मतयोगं तु
अभिधा लक्षरणा गोणी
अभिधाशक्तिमाश्रित्य
अमन्दानन्दसंदोह
अमावास्या तिथी रात्री
अयं श्रीरायभूमीशः अयं श्रीरायबङ्गोन अयं श्रोरायबो न
अयं श्रीरायबङ्गो न अरुण: पद्मिनी तेजो
अर्थं विवक्षितं
तस्मात्
अर्थ व्यवहितं वक्ति अर्थात्वगमकं
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
९-१७४
१-३८
१०- ८७
२- १७
अर्थयोर्यत्र समयोः
अर्थस्थ गोपनं वाचा
अर्धस्मानुचितस्यैव
अर्थानेयत्वमित्युक्ते
१०-९३
२- २६
२- २७
१-२
९-४८
९-१८
९ - १९६
९-१९७
९ - १९८
९-८०
१०-२४
१०-२३
५-८
१०- ९८
८-४
१०-४
९-२९६
१०-८३
अल्पप्राणाक्षराण्यंब
१० - ४३ अवर्णनीय वस्तूनां
९-११८
१०- १०४
२- ३९
अर्थो यत्र त्यक्तः
अलंकृतीनामुक्तानां
अलंकृतीनां संगृह्या
अलकृतीनां सर्वासां
raftत्थालस्यवेगौ
अन्याप्तिरनुभावस्थ
३-२२
१०- १७८
८-१
१०-९९
अश्वमोगजवृनादि
२-११
अष्टादशमहा
१-१०
अष्टावेते गणाः प्रोक्ताः
१-५४
असकृद्याति विसर्गो
१०-४४
असत्यरहिते नाथे
४-९५
असमर्थ श्रुतिकटु १०-२ अस्मद्वैरिपुरं त्वया बलपते ९-२३९ अस्मिन् लोके तमो व्याप्तं १०-७४ अहो कीर्ति रहो सूक्तिः १०- १५७
अहो तन्वि विलोकस्व
१०-१९२
अहो रमण पश्य त्वं
१०-१३०
अहो वचनमित्यादिर
३-१०६
अशय्या कामकेली बा
अश्लीलः साकाङ्क्षः
९-२६१
९-१८६
१०- १२९
५-२७
१०- १३९
९-३०५
९-३०९
९-३०८
५- १३
४-१३१
For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टम्-१
१२३
श्राकारेणेङ्गितेनापि ९-१८० आलम्ब्य शब्दमर्थस्य ८-६ आकाशे प्रथनं छेदो १०-१७९ आलग्ब्य शब्दमर्थस्य . ८-७ आक्षेपातिशयो सूक्ष्म . ९-९ आलिङ्गनं कुचद्वन्द्व ..३-३३ आगच्छन्तं निजेशं रतिपति ४ १४६ आलिङ्गने चुम्बनादौ . ४-१५३ आगतं नायकं कोपात् ४-९१ आलिङ्गच कामुकः सौख्यं १०-३६ आगत्य रायनपतौ ४-१५६ आलिङ्गय चुम्बति नृपे ४-१५४ आगमादिमहाशास्त्र . १०-१२५ आलिङ्गयमाना रमणो १०-१५३ आदिशन्देन चेष्टादिः २-४१ आलीजनेन नृपकुजर ४-१५२ आयल्लकाननो ग्दध्वा ९-२१३ आशीग्लंकृतं बस्तु १-३३ आयल्लके नपतिकूऊजर . ३-५३ आसां स्त्रीणां सखो दासी ४-१११ आयातं नायकं श्रुत्वा ४-१४५ स्थानमण्डपगते ९-१९४ आयासे सति कामिन्या ४-१३५ आस्यं नापि ददाति ४-६२ आरक्तमालतीमाला ९-९४ आस्याङ्कलोकन प्रीति ३-३१ आरामकुजगत ४-१२८ बास्येन्दुनिर्गतमनोहर ४-१२२ आरामस्यामलदेशे . १०-४९ आह्लादनाय देवानां . .९-५५ आरामे तरवो भाति १०-१४२ आह्लादयन्ति रायंच ९-२५४ आरामे रायबङ्गस्य ९-१९ इक्षुचापसमाकारः आरामे रायबङ्गस्य ९-१०४ इतः परं रसानां तु ३-११५ आरोपादन्यधर्मस्य ५-२१ इतरस्माद्रसाज जन्म ३-१२७ आलम्बन विभावस्तु ३-११० इतरेषां रसानां च . १०-१८६ आलम्बनविभावस्तू ३-८८ इति सप्तविधाः प्रोक्ताः .२-८ आलम्बनविभावोत्र ३-२६ इत्थ नृपप्रार्थितन . १-२२ आलम्बनविभावोऽत्र ३-६५ इत्यादानां सतामेव १०-१७६ आलम्बनविभावोऽत्र ३-१०० इन्दुना जोयते पुण्ड आलम्बनविभावोऽस्थ ३-८१ इन्दुमन्वेति कीर्तिस्ते ९-३० आलम्ब्य यं रसोत्पत्तिः ३-१५ इन्दोरिव नृसिंहस्य ९-५३
For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
शृङ्गारार्णवचन्द्रिका
इन्दो ज्योत्स्नेव दुग्धाभो ९-५१ उत्साहो दक्षता बुद्धिः ४-४ इन्द्रगोपस्य पतनं ३-२९ उद्दापनास्तु स्याद्वाद ३-१११ इमां मदनमञ्जूषां १०-१८८ उद्यानकरवाम्भोज १०-६२ इयं रतिसमा नारी १०-१८५ उद्याने प्रीतियुक्ता ४-१६० इष्टानां यत्र वस्तूनां ९-२६८
उद्वेगो यदि वर्तेत इष्टानिष्टविनाशाप्ति ३-७५ उद्वेगो विदुषां यत्र ९-५७ इष्टार्थादन्यदुष्टार्थ १०-३० उन्नतस्थानवृत्तोऽपि ९-१४१ ईक्षणं हसनं नारी १०-९१ उपमालंकृतावेते ९-६४ ईश आगत उदात्तसंपदा १०-६६ उपमालंकृतो पूर्व ९-२०० ईषत्कठिनवाच्यानां ७-७ उपवनजलकेली ईषन्मृदुसंदर्भा
उपहतलुप्त विसर्ग १०-४१ उक्तरीतित्रययुता
उपहासयुता या च ४-६८ उक्तस्य पुनरुक्तिः स्यात् ९-८७ उल्लसन्ती त्वदीयेयं ५-१४ उक्तानां यत्र वाच्यानां ९-१८९ ऊरुमूलं सुधाकल्पं १०-११० उक्तार्थयोदयोर्यत्र १०-१२७ ऊर्जस्व्यप्रस्तुतस्तोत्रे ९-१० उक्तार्थानां विरुद्धत्वं ९-२०३ एकवाक्यमनेकार्थ ९-२५० उक्तेन येन बाह्यार्थो १०-१२१ एकस्यां नायिकायां यः ४-१८ उक्त्वा पदगतदोषान् १०-३४ एकस्यां रागशून्योऽपि ४-२० उत्कर्षो यत्र गर्वस्य ९-२२१ एकाङ्गनालोलचित्तः ४-२४ उत्कृष्टतान्तरं यत्र ९-२८२ एकार्थः कथ्यते द्विश्चेत् १०-११७ उत्तमं ध्वनिभिव्यक्तं १-३२ एतत्काव्यमुखे वर्ण १-३४ उत्तमं मध्यमं प्रोक्तं १-३१ एतद्गुणविशिष्टोऽयं ४-५ उत्तमो मध्यमो लोके ३-६९ एतद्वेदमिदं वेति ९-२९० उत्तुङ्गोऽपि न मेरुः ९-२०५ एतादृश्या सभामद्भिर, ९-६१ उत्पन्नयौवनोद्भूत ४-६३ एते दशगुणाः प्रोक्ता: उत्साहस्थायिभावोऽत्र ३-८६ एतेषां नायकानां तु ४-२९
For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२५
परिशिष्टम्-१ एतेषां लक्षणं प्रोक्तं ३-७२ कादम्बक्षितिपस्य तीर्थममले ९-१७३ एतैर्गुणैर्भासुरकाव्य ५-३१ कादम्बक्षितिपेन भोकर ३-७८ एवमन्ये स्थायिभावाः ३-९ कादम्बनाथं रायेन्द्र ९-११३ एवं प्रगल्भा कथिता ४-८२ कादम्बनाथ करुणारस ९-२८१ एवं रम्यकवाश्वरैः कृतिमुखे १-६३ कादम्बनाथ की तिस्ते ९-२७ एवं लक्षणयुक्तोऽयं ३-६ कादम्बनाथ तव पुण्यफलं ३-६३ एवं शब्दगतार्थनिश्चययुतैः २-४२ कादम्बनाथ नृप
४-५९ एषां चतुर्णा नेतणां ४-१६ कादम्बनाथ परिपालित ४-१२ एषामाद्यास्त्रयो देह ४-११७ कादम्बनाथ मदनं ३-४९ ओजःकान्तिगुणोपेता . ६-९ कादम्बनाथमदनेन ४-१४८ औचित्यव्यक्तिदोषाच्च २-३१ कादम्बनाथ रमणी ३-४५ कखगघाश्च लक्ष्मी ते १-३९ । कादम्बनाथ लोकेऽत्र ९-७६ कटाक्षचन्द्रिकापीयं ९-८२ कादम्बनाथ वचनं ४-२१ कठिनाक्षरसंदर्भ १०-७ कादम्बनाथ सा कीर्तिः ९-२४ कपिध्वजादपेतोऽयं १०-१४७ कादम्बनाथ साम्राज्ये ९-२९९ कर्पूराणि वितीर्य ४-२५ कादम्बनायस्य मदान्धशूर ५-१० कलहान्तरिता या वा ४-१०९ कादम्बनायको हार ९-१०७ कलाधरो न शोतांशुः ९-२०४ कादम्बरात कातिस्ते ९-१७२ कलाप्रीढियता धैर्य ४-५७ कादम्बरायनाथस्य ९-१११ कलौ काले प्रजाधर्म ९-१६८ कादम्बरायभूनाथं कलौ काले महादुष्टान् ९-१५९ कादम्बरायभूरस्य ९-२१८ कल्यान्तानिलवेगणित ६-१० कादम्बरायसदनाद् ९-१०९ कषायवर्णतां याति ३-११९ कादम्बरायो मारश्च ९-१४४ काञ्चोनारी नृपतितिलको ४-८८ कादम्बवशे विस्तीर्णे ९-२८५ कादम्बक्षितिनाथ ३-४७ कादम्बवाधिचन्द्रस्य । ९-२७९ कादम्बक्षितिवायकस्य ३-५१ कादम्बाब्धौ सुसारो ९-२८७
For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
शृङ्गारार्णवचन्द्रिका कादम्भेशेन रायेण ९-१०८ काव्येषु ते विभावाद्याः ३-१० कादम्बेश्वर कीतिस्ते ९-२९ कासारे जललीलया ४-८३ कादम्बेश्वररायबङ्ग ८-३ किं किं कराब्जनिपतन् . ९-२९२. कादम्बेश्वररायश्चित्तो ४-४९ किमास्यं शारदं चन्द्र ९-१७७ कान्ताकटाक्षवज्रास्य १०-१२४ किमियं चन्द्रिकाहोस्वित् ९-१७० कान्ताकामुकयोरत्र ३-३४ ।। कीदृश्यलंकृती रीतिः १-२१ कान्ताकामुकयोः मुक्ति ३-३७ कीर्तिचन्द्रातपे शैत्यं ९-१५४ कान्ताताटङ्कचक्रं विरचित ९-६६ ।। कीतिज्योत्स्नापि तापाय ९-१३६ कान्तानोरेजबाणेन १०-१३६ कीर्तिप्रतापो रायेण ९-१२८ कान्ता भगवती या १०-१२० कीर्तिस्तेऽप्यतिलकते ७-१२ कान्तायाः कामुकस्यापि ३-४२ कोतिस्ते विमला सदा १०-१९७ कान्तास्यं वरमीक्षते ९-११७ किसलययुतकर्णा ४-१४४ कान्तास्यचुम्बने सक्तो ९-१३१ कुतो ललाटे तिलकं ९-१५२ कान्तेन नारीसमाना विदग्धा , कृप्यति रमणो नारी १०-५४
१०-४७ कुवलयकर सारं ९-२९७ कामाग्निप्रशमार्थमालि ३-५५ कुसूमानां मनोजस्य , १०-१७१ कामिनीवदनं पद्म १०-१९ कृतापराधं सुरते कामिन्याः पदपङ्कजेद्ध ९-६८ कृताश्रूणा शङ्कादीनां ४-१४७ कारकजापको हेतू ९-९२ कृत्वा तृप्तं जगत्सर्व ९-२११ कारुण्योपेतचित्तः
कृत्वापि दानं जगतो ९-१७१ कार्यकारणयोर्यत्र ९-२४३ केलीसदनं याते नाये १०-९० कार्यमार भमःणेन ९-२४८ कोकिला रणनं कृत्वा . ९-९९ काले कलो स्वहितमङ्गल ९-१९३ । कोटीरराजितो हार ९-२२ काव्यशोभाकरः काव्य ९-३ कोपं निवारयितुमिष्ट ९-२४९ काव्यस्य लक्षणं किं वा १-२० कोपान्नायिकया निजेश ४-७८ काव्याङ्गभूतो शब्दार्थों ९-२ कोपालिङ्गितलोलकेन ४-७५
For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टम्-१ ,
१२७
कोमुदं बधयत्यत्र २-१६ गुणानां कर्मणां यत्र ९-२४० कौमुदं वधयत्यत्र २-२५ गुण्यभावे गुणो नास्ति ४-१ क्रमागतामिमां भूमि १-१८ गुरुमा लघुना ताभ्यां १-५१ क्रमेण वाच्यो यावर्थी १०-१११ गुर्वालोकनपात्रचार्वमलं १०-६८ क्रियाविशेषैरधिक ४-१३९ गोरवणेन वाभाति ३-१२१ क्रोडयत्यङ्गनालोका ९-९० ग्रामं भवति चैत्रोऽसौ १०-६ क्रोधास्यस्थायिभावोऽयं ३-८० पटते ढोकते प्साति १०-१४४ क्षणालिङ्गनविघ्नाय ९-१६४ घण्टाटङ्कारभोकृद्रण ७-११ क्षमासामर्थ्य गाम्भोर्य
घोरश्रीयुद्धरङ्गे समर ३-८५ क्षस्तु सर्वसमृद्ध उय १-४५ कोरनिकरो दृष्ट्वा ९-३४ क्षीरवाराशिना तुल्या ९-४१ चकोरी सदृशो दृष्टि ४-१२४ क्षीरान्धिना समानापि ९-३९ चक्रवाकरतिक्रोडा ३-२८ क्षीरान्धिरमृतस्थान ९-४० बक्षुर्विकासो देहस्य ३-६७ क्षीराधिशरदिन्द्वादि. ९-४७ चटकारोहणं स्त्रोणां १०-१४९ क्षीराधिशारदाभ्रादि
चतुर्मात्रा गणा: पञ्च १-५५ खण्डितायां नायिकायां ४-१०८ चतुविधानामर्थानां ८-५. गगने राजते राजा २-४० चत्वारो नायका एते ४-१५ गङ्गातुङ्गतरङ्ग ६-१४ चन्द्रं दृष्ट्वा सरोज गद्यकाव्यं तु वाक्यानां १-३० चद्रं राहुन बाधेत १०-१६५ गम्भीरामलसूक्तिरत्न ९-६ चन्द्राकारसमा कोतिः १०-७६ गर्वगौरवमालम्ब्य ४-१५५ चन्द्रातपं पिबति चुम्बति ३-५९ गर्वहर्षमहाक्रोध
३-९०
चन्द्रोऽयं ज्योत्स्नया लोक १०-१२८ गर्वारूढविपक्षदा १०-१९६ परन्ति मदनोद्याने ९-१०० गवर्णफलं प्रोक्तं १-६२ चापल्परहिता चित्त ४-१३७ गुणरीतिवृत्तिशय्या ५-१ चित्तवृत्तिविशेषोऽयं
४-११८ गुणवर्मादिकर्नाट १-७ चित्तशृङ्गारभूतोऽयं
४-१२१
For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
शृङ्गारार्णवचन्द्रिका चित्तस्य वृत्तिभेदो यः ३-३ तत्व जिनमुनीसोऽय १०-१५४ चिन्तामणिः कामधेनुः ९-२३६ तदभावेऽनिष्टफलं १-३५ चिन्तामणिः किं न जडत्व ९-२९ तदुदाहृतिरन्यत्र ९-१२४ चुम्बति स्पृशति प्राण ९-२० तन्वङ्गीतनमालोक्य १०-७२ चुम्बन्तं परिरम्भणं ४-६४ तन्वो सरो मुखं पद्मं १०-९४ चैत्रेण सेवकेनासो ९-१०३ तरुणिचरणघातः ९-२०२ छत्रं सितं दण्डयुतं ६-८ तरुणीकायदेशे स्वीकृता ४-१४३ छन्दःशास्त्रे यतिः प्रोक्तो १०-५० तरुण्या देहलावण्ये ९-२०९ जगत्तमो हृतं सर्व १०-११२ तरुण्या मदनावासो
१०-१८ जगत्तापहरश्चन्द्रः १०-११५ तरुण्या रूपसौन्दर्य ४-१२६ जगत्यर्थान्तरन्यास ९-१३७ तवकीर्तिमहालता ९-१७६ जगन्मोहनरूपेण ९-१३९ तवतेजो गुणलब्धं ९-१२६ जगानुरागः प्रियवादि ४-३ तव पल्लववज्रेण ९-९७ जनैरविदितोयोऽर्थो १०-१२३ तस्य श्रापाण्डयवङ्गस्य १-१६ जपाकुसुभद्रक्त ३-१२० तव सम्बन्धिनिष्काम ९-३०४ जयति संसिद्धकाव्या १-१ तस्यानुजो गुणाधीशः १-१३ जातिक्रियागुणद्रव्य जातीकन्दुकताडनं ३-३८ तिलकाङ्कितरायास्यं ९-१३४ जिष्णुभोमावितिभोक्ते २-३४ तुङ्गत्वेन महामेरु
९-७८ जुगुप्सास्थायिमावोऽयं ३-९९ ते के नियामका बहवं २-२९ जात्यश्वारूढ रायं ४-१२० तेजोभानुस्समो भानुः ९-८१ ज्ञातभावचतुष्केण ३-६४ तेजो विलासो माधुर्य ४-३५ ज्ञातभन्मथचिह्न या ४-९९ त्यज्यते गृत्यते शब्दो ज्ञानंस्वोकुरु वङ्गराज ९-२४७ त्यागवाः कुर्वते युद्धम् १०-३९ तेतो विहसितं मध्ये ३-७० त्रयस्निशत्समाख्याता ९-८५ तत्काव्यं त्रिविधंभोक्तं १-२९ त्रिगुरुमगणः प्रोक्तः , १-५२
For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टम्-१
१२९
त्रिभेदसंयुता मध्या ४-८१ देवो नमसि यातीति १०-२५ त्रिवर्णनायकेनेयं ४-४७ देवोऽयमम्बरोद्धासी ९-२५१ त्रैलोक्यं वर्तते जीव १०-३३ देशान्तरं गते नाथे
४-९७ त्वत्कीर्तावेव धावल्यं ९-३२ देशीऽयं स्वर्गभूमि ९-२२५ त्वत्कीतिः त्यागसंजाता ___९-४४ द्विगुरुमंगणः प्रोक्तो १-५६ थो युद्धदो दधौ
१-४२ द्वित्वाक्षरसमेतो वा ददात्यवर्णः संप्रातिम् १-३७ द्विधा प्रतीयते योऽर्थी १०-१०५ दयालुना पुण्यजनेन ९-२०६ द्विहस्त एककण्ठोऽयं १०-७८ दातव नायस्तस्या ४-५८ द्वयर्थव्यथैकाक्षर १०-१४५ दानवीर दयावीर ३-८७ धरन्नपि महाभाग्य
९-१४२ दानेन तर्पिताशेष १०-१३४ ।। धर्मार्थकाममोक्षाख्य १-२७ दास्यामि हारं गन्तव्यं ९-१६२ धर्मार्थकामयुक्तानां दाहकत्वं कटादास्य १०-१७० धवला श्रीमति सर्व ९-३७ दाहं क्रमान्मकारो १-४३ धोरा त्वधोरा लोके हि ४-६७ दोनानाथजनान् विलोक्य ३-९२ धीरोदात्तस्तथा धीर ४-६ दीर्घदेहो रक्तवर्णो १०-८४ धीरोदात्तादिनेतणां. ४-२७ दुःखेन जायते योऽर्थः १०-१०३ धैय लीला विलासश्च , ४-११५ दृश्यत्वाद्रसभावानां ३-२३ न कुप्यति न बध्नाति ९-२२९ दृश्यमाना नाटकेषु ३-११ न कोकिला न वीणा वा ९-२२८ दृष्टान्यकामिनी सङ्ग ४-२२ न कौमुदीयं कीर्तिस्ते दृष्टे निजेश कामिन्या ४-१४१ न मनवचनदम्भो ४-२३ दृष्ट्वा शान्तिजिनं नत्वा ९-२१२ नयनप्रीतिः सक्तिः ३-४३ देवतया पूज्योऽयं १०-३८ नरः कपिध्वज इति २-३७ देवताङ्घ्रिपसंस्तुत्या ९-२६६ न रज्यति विमोहेन १०-१९१ देवताबाविशब्दानां १-६१ नरेन्द्रकन्या परिपूर्णरूपा ९-२७० देवसेवतकालेऽस्य ९-२१९ नरो वरो हितोऽर्यो वा १०-४५
FFFFFFFFFFFFFFFFFFERE
For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१३०
नव के लिविनोदेन
नवोनयौवना नारी
नवीनालोकना ज्ञात
४.१०५
न शीतोऽपि यशाराशिर् ९ - २२७
न सन्मित्रं न सत्सङ्गो
९-२३१
नागते नायके गेहं
नाथं सरति या नारी नाथस्य चित्रे वस्त्रे च
नानाभावमनोज्ञ भावविलसत्
नानालङ्काररत्ने विशद
नायं रायः सुधासूति:
नायकस्य प्रसङ्गे च
नायकानां चित्तवृत्ते
नायकोक्तेषु कार्येषु
नायिका लक्षणं तासां
नारीजनो मुखं दृष्ट्वा
निजेशं तर्जनं कृत्वा
निन्दाव्याजेन यत्रार्थं
नियमाकरणे काव्ये
निरवद्यवर्णगणयुत
शृङ्गारार्णवचन्द्रिका
निरूप्यते जगत्ख्यात निर्गुणा रमणी लोके
निघतव्याघ्रसर्पारि
निर्दोषधर्मः पुण्याय
४-१३६
४-६१
३ - १३०
नानारत्नविराजमानमुकुटो ६-१२
९-३१०
४-९३
४- १०१ ४- १४९
निर्दोषे सगुणे काव्ये
निर्लज्ज पुरुषेणार्थी
नीरेजं वरमल्लिकां
नीलकण्ठो नरीनर्ति
नूनं प्रायो ध्रुवं श नूरतितिलकराये नृसिंहराय कीर्तिस्ते
नृसिंहोऽप्यभयं दत्ते नंद सरो वह्निकुण्डं
नेयार्थं क्लिष्टसंदिग्धे
९-८४ पत्युर्वा नायिकाया वा
४-३०
पददोषं निरूप्याहं पदवाक्यार्थदोषास्ते
४-३२
४-३१
पदस्य कथनं यत्र
४-८४
पदस्य यस्यानुचितो
९-७४
पदानामनुगुण्यं वा
४-७७
पदेन येन यद्वाक्यं
९-२६४
पदेन येनासभ्यार्थी
२-२८
पद्माकरे सरोजाक्षी
३- १
पद्ये समासबाहुल्यं
३-११६
पयोधरा नभोवृत्ता
५- २
पयोधर विलोलोऽयं
३-९५
१०- १
निर्वेदोद्वेगकोपादिः
नीतियुक्तोऽपि रायस्य
पयोनिधिसमानस्य परकीयाप्यनढेत्र
For Private and Personal Use Only
१०-१९४
१०-१०९
३-१०२
९-१३३
४-२६,
२- ३८
९-१२०
४- १३२
९- १५४
९-१३२
१०- १६४
१०-३
३-५२
१०-४०
१०- १४३
१०-५७
१०-२६
८-२
१०-५५
१०-१७
१०-६०
५- २३
१०- १०६
९-२६०
९-३०३
४-५२
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टम्-१.
परकोया स्वकीया च परलोकं गते नाथे परस्परप्रयुक्तानि परेण परिणीता च परेण परिणीता तु पश्चादगतेश बिम्ब पश्य पश्य न मां धूर्त पश्य पश्यसि चेदन्यां पादपूरणमात्रार्थ पापापकोर्तिनभसां पालयत्यमलां वङ्ग पीतं वारिधिसप्तकं पुण्डरीकं गता चन्द्र पुण्डरीकं चन्द्रबिम्ब पुण्येन सार्धमाधत्ते पुनरुज्जीवनोपायं पुरुषो राजते राज पुलस्तम्भभावादिः पुष्पास्त्रबाणपतन पूर्वपूर्वो विशिष्टोऽर्थों पूर्वाद्रिं गतवालभानु पूर्वानुरागो मानात्मा पूर्वोक्तनायिकानां तु पूर्वोक्तानां नायकानां प्रकृतं कारणं त्यक्त्वा प्रगल्भा नायिका श्रेधा
४-५३ प्रच्छन्नो वा प्रकाशो वा ३-३९ ४-११० प्रजानां पालनं कस्मात् ९-३०२ ५-११ प्रतिकूलवर्णमपद १०-४२ ४-५४ प्रतिभाशक्तिसम्पन्नो २-१ ४-५५ प्रतिवस्तूपमा सारं ९-१२ ९-२१५ प्रतिषेवस्य कथनं ९-१५० १०-१५६ प्रयुक्तस्य पदस्यार्थी ५-१८ ९-१६१ प्रयुक्तो लौकिकार्थोऽपि ५-१५
१०-८ प्रविशन्ति महादुर्ग २-१८ १०-१६८ प्रश्नोत्तर सङ्करश्च ९-१३
१-१२ प्रश्नोत्तरद्वयं यत्र ९-२२२ प्रसन्नोऽस्तु प्रसन्नोऽस्तु १०-१६२ १०-१६६ प्रसादगुणसंयुक्ता
९-४२ प्रसादादिगुणोपेता ९-२४४ प्रसिद्धमपि यच्छास्त्रे १०-१३ ९-१६५ प्रसिद्धसाधनाद्यत्र ९-२७६ १०-२७ प्रसिद्धिरहितं यत्र १०-५९ ३-११२ प्रस्तुतस्य विरुद्धार्थः १०-८५
३-६१ प्रस्तुती कृत्य यत्किचित् ९-१२७ ९-२९४ प्राणाभावेऽपि पुरुषो ४-३६ ९-१८७ प्राधान्येन न वर्तेत १०-२८
३-४० प्रारब्धरूपभङ्गो यत्र १०-८९ ४-११३ प्रियस्यागमनं श्रुत्वा ४-८९
४-३४ बलाकेव शरच्चन्द्रो ९-६० ९-१४७ बल्यरिः कल्यरिः पातु १०-१४८ ४-७२ बहुवाक्यानांयत्र प्रविशन्ति १०-५३
For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
शृङ्गारार्णवचन्द्रिका
बुद्धेमहत्त्वं भूतेर्वा ९-१९२ भो रायवङ्ग कोतिस्ते ५-१९ बुभुक्षितोऽहं त्वं दाता १०-१२२ भ्रलोचनकटाक्षान् वै ९-१९१ भगणो सुखकृत्साम्यो
भ्रूविक्षेपं किसलयमृदुं ४-१५८ भयाख्यस्थायिभावोऽत्र ३-९४ मक्षिकाजालपूयार्द्र ९-२१४ भयानकरसोऽप्यत्र ३-१२२ मदनस्य पताकेयं १०-१५८ भरतस्सगरश्चक्री ९-२३५ मनसिज तव कार्य
४-१०० भाति वै नगरं चात्र १०-९ मनसिजनृपरूपं
४-५६ भातीन्दोवरमित्युक्ते २-३५ मनोरथयुतस्वान्ते ३-४८ भावका रसमुत्पन्नं ३-१६ मनोरागेण निबिडा ४-१२७ भावानौचित्यमत्रोक्तो १०-१८४ मनोवचनकायेभ्यः ४-१३३ भावयन्ति विशेषेण ३-१४ मनोवद्वक्तुरिष्टस्य ९-१७५ भावहावी तथा हेला ४-११४ मनोवेगयुताः सत्वा ९-११६ भावाश्चतुर्विधाः प्रोक्ताः ३-१३ मन्दानिला लुण्टयन्ति ९-२५८ भाविहावाद्यलङ्कार ४-११९ मन्दानिलेन मकरन्दरसेन ३-५७ भावश्चतुभिः पूर्वोक्तैः ३-८ मन्ये शङ्के ध्रुवादीनां ९-१२२ भुज्यमानाश्च भोक्तृणाम् ३-१२ मरणं सुप्तिनिद्रावबोध ३-२१ भुवनव्यापिनी कीति ९-४३ मलयानिलसंकाशो भुवने रसिका लोका ३-२४ महत्यपि च संक्षोभे ४-३८ भूपालोऽयं मृगेन्द्रो १०-९६ महाकवीनां विस्तीर्ण ९-१७९ भेद्योषक भावेन १०-१०१ महाभागस्य रायस्थ ९-२६ भोगे कलायां लोलो य ४-९ मासमानो न यातीतः १०-३७ भो भो कल्पतरो त्वमत्र ९-१८३ माता मे पितरं दृष्टवा १०-१८३ भो भो निष्ठुरभाषिणि ४-९२ माधुर्यादिगुणोपेत ६-३ भो भो राय मनोजपातक ४-११२ मानसोल्लासनं दृष्टि ९-२७७ भो भो वीरनृसिंहराय ४-१६३ मायामात्सर्यचण्डत्व
FREEEEEEEEEEEEEEEEE FURTHER
For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टम्-१ मार्गे याति नरः कश्चित् १०-२९ यत्र कोऽपि जनो वक्ति ९-२७४ मित्रलाभं जकारोऽयं १-४० यत्र च्छन्दोभङ्गो १०-४६ मुखं विशालनेत्रं ते ९-७२ यत्र न क्षमते स्त्री वा ३-५४ मुखे काव्यस्य वर्णानां १-४६ यत्र पत्युः स्त्रिया वा वा ३-५८ मुखेन्दुना कपोलाक्षि ९-७५ यत्र पूर्वं प्रकृष्टं स्यात् १०-९५ मुखेन्दुस्ते जनानन्दं ९-७१ यत्र प्ररूपितं वस्तु ९-१८२ मुख्यबाधे निमित्ते च २-२२ यत्र प्ररूप्यमाणेन ९-२३८ मुख्यार्थादन्य एवार्थो १०-११९ । यत्र प्रियतरा वाणी ९-२०१ मुख्याल्लिक्ष्यतो गौणाद् २-२४ यत्र वाक्ये गुणीभूतम् १०-९२ मुख्यार्थे बाधिते मुख्य २-१३ यत्र वाक्ये रसो नास्ति १०-७७ मुख्योऽर्थो लक्ष्यनामापि २-९ यत्रवाक्ये विरूपत्वं १०-६४ मुग्धा सलज्जा सभया १०-१८९ यत्र वाक्ये समासोऽयं १०-७३ मूत्रस्थानं भगो गुह्य १०-१५० यत्र साम्यं प्रतीयेत ९-२८४ मृगाङ्ककरा शीता १०-४८ यत्र स्वार्थ परित्यज्य २-१५ मृदुस्फुटभयाकार ५-२९ यत्राधत्ते पुनर्दत्वा ९-२४५ म्रियते यत्र रमणी ३-६२ यत्रानेकपदार्थानां ९-२७१ यगणो जलरूपोऽयं १-५८ यत्राप्रस्तुतवस्तूनां ९-२२३ यतस्ततो नायकस्य ४-२ यत्रार्थस्य स्वरूपेण यत्पदं नोचितं यत्र १०-१५ यत्रासंभाव्यसंबन्धो ९-२८० यत्प्रभाववशात् पुंसि ४-४० यत्रास्थाने पदं वृत्तं
१०-७१ यत्प्राणानपि तद्वापि ४-४१ यत्रोत्कृष्टेन कथनं १०-१४१ यत्र कान्तस्य कान्तायाः ३-५० यत्रोपचर्यते भेद यत्र कामस्य संतापात् ३-६० यत्सारं निश्चितं यत्र ९-२८६ यत्र किञ्चित् समीकतुं ९-२३३ यया दुष्यन्तनृपते ४-५१ यत्र कैवल्यकथनं ९-२२६ यथेववाद्यव्ययानि
For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१३४
शृङ्गारार्णवचन्द्रिका यथोचितं नायकोक्त ४-१६२ रणे गृहीतो रायेण ९-१५८ यद्गानं परमामृतं श्रुति ४-१३४ रणे जयाङ्गनां चैत्रो १०-११ यद्दानाद् धनदा भवन्ति ३-९१ रतिक्रियायां कोपेन १०-१५९ यं दृष्ट्वा प्रलयान्तभैरव ३-९३ रतिक्रियार्थी रमणी १०-५६ यरतास्तु न सन्त्यत्र १-५७ रतिहास्यशोककोपोत्साह ३-४ यश प्रतापो भवतो ९-१४० रतौ तरुण्या नाथस्य १०-२० यस्याः सामोप्यमाश्रित्य ४-८७ रतौ राय महीनाथे यस्योत्तुङ्गविशालकीर्ति ५-१२ रत्नत्रयमहाधर्म १-१४ याचनं चुम्बनादाने ९-३०० रत्नयोगनिवृत्त्यर्थ १०-१७४ यामीति वचनं नाथ ९-१६६ रमणी रमणो यत्र ३-४४ याहि याहि निजेश त्वं ९-१६ रमण्या रमणस्यापि युद्धरङ्गत्रिनेत्रोऽयं ९-१९९ रशनाबन्धनं वाम
३-३२ युद्धे रायनरेन्द्रहस्तकलितं ३-९८ रसदोष प्रपञ्चानां १०-१९३ येन जिष्णुरपि ध्वस्यः ९-२८३ रसप्रकरणे प्रोक्त ४-१०३ येन रूपेण यद्वस्तु ९-१४ रसलक्षणमत्रोक्तं ३-११४ येनोपमीयते यत्र ९-२३ रसवत्त्वं गिरां लोके ९-२२० योगसौगतसाख्यानां १०-६३ रसानामिति सर्वेषां ३-२५ योज्याः सञ्चारिभावाश्च ३-३५ रसानुकूलवर्णाति १०-६९ यो वातदेही तेनेदं १०-११६ रसाभासोऽपि भावानां १०१७७ रक्तं कादम्बनाथेऽस्मिन् ९-१०१ रसिकानां मनोवृत्तिः ३-१७ रक्ष मां रक्ष मां कान्ते १०-१६० रसे भावे प्रतीते च १०-१८७ रगणो लघुमान् मध्ये १-५३ रसो बीभत्सनामा च ३-१२३ रङ्गत्तुङ्गतरङ्गसङ्ग ५-२४ राजसर्वज्ञकल्पोऽयं ४-८ रणभेरीरवं श्रुत्वा ९-१७८ राजनीतिमहाशास्त्र रणसमनि शत्रूणां ९-२१० राजा कमलविरोधीत्युक्ते २-३३ रणादम्बरमालोक्य १०-८६ रात्री गृहीत्वा कोदण्डं १०-१२६
For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
रायं कल्पान्तकं युद्धे रायनाथमनोज्ञाङ्गे
रायः कादम्बनाथोऽयं
९-१४५
रायक्ष्मापतिना भयङ्करमहा ३-७९
९-१५६
८-८
रायनाथस्य रागे या
राय प्रतापभानुस्तान्
रायप्रतापभानुस्ते
रायरूपपटीं दृष्ट्वा रायवङ्ग क्षितीशस्य रायवङ्गक्षितीशस्य
रायवङ्ग मनोजातं
रायवङ्गमहीनाथं
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टम् - १....
तिशून्या यथा कन्या रीतोनां लक्षणं तस्माद्
४-१३८
९-१३५
९-७७
४-१५१
९-२३७
९-२७३
९-१०५
१०- १६३
रायवङ्गः समुद्रश्च
९-२५९
रावङ्गस्य कीर्तिर्वा
९-१५५
रायवङ्गे न दृश्यन्ते
९-२५५
रायवङ्गेन सद्दानं
१०- १६१
९-२४१
रायस्य कीर्त्या धवल: रायस्य दोर्बलं स्मृत्वा ९- २१७ रायस्यायल्लके ज्योत्स्ना ९-१५७ रायारामस्थितान् वृक्षान् ९ - २१६
राये दिग्विजयाय सैन्य
राशं स्मरसंतिभं
रायो रणाङ्गणेऽरीणां
रीतिनारे जपण्डेद्ध
४-९८
४- १४२
९-१५१
६-१७
६-१
६ - २
रुवन्ति कोकिला: कीराः
रूपं वचोऽघररसं
रूपसौन्दर्यसंपन्नो
रूपातिशयसंपन्ना
रूपातिशयसंपन्नो
९-९५
रूपेणाङ्गजवत् कलायुततया ९-५६ रूपोपभोगतारुण्यः
४-१२५
३-१०७
रोमाञ्चस्वेदभावादिः
लक्षणं नायकानां हि
लक्ष्यवाचकशब्दस्य
लोलावलोकनात्तन्वि
४-४३
२-१४
१०-८२
४-३३
१०-६१
वक्तव्यमेव न प्रोक्तं
१०-८१
वक्तुं योग्यमपि स्वान्त
४-१५९
वक्तुं योग्ये विशेषेऽस्मिन् १०-१३३
४-७९
वक्रवाचं सोपहासां वक्षोरङ्गनिवासिनीं
९-१२९
९ - २६५
वक्षोरङ्गे महाश्रीर्वरमुख वञ्चित्वात्मीयलोकं या वने आस्ते वरा नारी
४-१०२
१०-६५
वर्गद्वितीय बहुला
६-७
वर्णानां शुद्धिरित्युक्ता
१-४८
वसन्तोद्यान कासार
३-२७
९-२९८
१०-९७
लुब्धा धीरोद्धता ये च
लोकशास्त्रक्रमो नास्ति
१३५
९-८८
९-१९०
वस्तुसाधारणं यत्र वाक्यदोषान् निरूप्याहं
For Private and Personal Use Only
१०- १०२
१०- १८२
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१३६
शृङ्गारार्णवचन्द्रिका वाच्यवाचकसंबन्धी २-६ विस्वरत्वाश्रुमोहादिः वाच्यस्य नियमस्यात्र १०-१३१ विस्वरत्वाश्रुवैवर्ण्य वाच्या प्रतीयमानेति ९-१२१ विषादाद्भतमुत्क्रोध वाच्योत्प्रेक्षा पुनः प्रोक्ता ९-१२३ विहाय शब्दालङ्कार वामपादप्रहारेण १०-१९० वोरो भयानको यश्च विकसितगण्डं त्वीषत् ३-७१ वृत्तिशून्यो न सूत्रार्थो विचकिलकुसुमानां ४-१९ वृत्तीनां लक्षणं तस्या विदूषकस्य भाषा वा ३-६६ वैदर्भीगोडिकालाटो विध्यनुवादविवृत्तः १०-१०० व्यतिरेकाद्यलङ्कारे विध्यनुवादविवृत्तः १०-१३८ व्याजस्तुतिविशेषाणां विध्यनुवादो कथिती १०-१३७ । व्रजन्ति शिविका मार्गे विनयादिगुणाः प्रोक्ता ४-१६१ शठेन दृढमालिङ्गय विनापि पदेन येनेदं १०-७५ शत्रुक्षयज्ञापकधूमकेतुः विना सर्व मया दृष्टं १०-१४६ शब्दडम्बरमात्रार्थी विपक्षतमसां शत्रो ९-१६९ शब्दस्य वा प्रतीतेर्वा विबुधप्रबन्धसंज्ञोऽयं १-२८ शब्दानामभिधेयानां विभावरनुभावश्च
शब्दार्थद्वयचित्रार्थी वियुक्तनायकस्यासौ ४-१०४ शब्दार्थयोरलङ्कारी वियोगं प्राप्य रायेन्द्रो ९-२५६ शब्दालङ्कृतयः प्रोक्ता विरक्तो याति पत्नी यां १०-१४० । शब्दाश्रितप्रसादादि विरहोत्कण्ठिता काचित् ४-८६ शब्दो जहाति मुख्यार्थ विवेकशौचसौभाग्य ४-११ शमाख्यस्थायिभावोऽयं विवेकीति कविः प्रोक्तो २-७ शय्याविरेजसंयुक्ते विषतामेति कर्पूरं १-४७ शरच्चन्द्रनभोगङ्गा विस्तारं याति या कान्तिः ४-१२९ शरदिन्दोरिवोत्पन्ना विस्मयस्थायिभावस्तु ३-१०५ शरीरावयवन्यास
३-७७
३-६८ १०-१५५
९-७ ३-७ ७-१ ७-२
६-४ ९-२५३ ९-२६०
२-२० १०-७० ९-२९१
२-४ ९-१३८
२-५ ९-४
२-१९ ३-१०९ ८-१० ९-४९ ९-५. ४-१५७.
For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टम्-१
१३७
शल्यत्रयं च संज्ञा च १०-१५२ शोभा या दक्षता शोयं ४-३९ शशधरसुरगङ्गा ९-१२५ श्रित्वा रायनृपं भाति शस्तनोति सुखं षस्तु १-४४ श्रियं विपक्षवर्गस्य ९-११५ शान्तनामरसो लोके ३-१२५ श्रीकामिराजबङ्गोऽभूत् १-१७ शारदाभ्रमिवापूर्वा ९-५८ ।। भ्रोकामिराजबङ्गोऽयं ९-१३० शारदो कौमुदी सप्त ९-३३ श्रीमद्भरतराजेन्द्र शास्त्रं धर्मस्य संवृद्धय ९-११४ श्रीमद्विजयकोर्तीन्दोः १-४ शास्त्रोक्तलक्षणं नास्ति १०-१२ श्रीमद्विजयकीाख्य शिबिकादोलिकाछत्र. २-२१ श्रीराय कीर्तिजालं ते ९-२८ शिरःशेखरकर्णाव- १०-१७३ श्रीरायकोतिजालेन ५-२८ शीलार्जवधैर्यशौर्य- ४-४८ श्रीरायक्षितिनाथ ३-११३ शुक्लकृष्णहरिद्रक्त २-१२ श्रीरायक्षितिनाथकोतिवनिता९-८९ शुभदो मगणो भूमिः १-६० श्रीरायक्षितिनाथ येन ९-२०७
९-६२ श्रीरायक्षितिनाथ विक्रमगुणे९-२४२ शृङ्गारः करुणः शान्तो ६-१५ श्रीरायक्षितिनायकस्य ३-७३ शृङ्गारकरुणो लोके ७-८ श्रीरायक्षितिपस्य ३ -१०८ शृङ्गारगमको हावो ४-१२३ श्रीरायक्षितिपालको ९-२९५ शृङ्गाररसवाशिौ १०-५२ श्रीरायक्षितिपेन घोरसमरे ३-१०३ शृङ्गारसारतरुणी ७-१० श्रीरायक्ष्मापशक्ति ३-८४ शृङ्गारस्य विरोधी हि ३-१२८ । श्रीराय ते नभसि वक्षसि ४-६९ शृङ्गाराकृतिचेष्टा तु ४-४२ श्रीरायं निजगहमागत ४-७१ शृङ्गाराख्यरसे नेत ४-२८ श्रीराय भवतः कोति शृङ्गाराज्जन्म हास्यस्य ३-१२६ श्रीरायभूप कीर्तिस्ते ९-२५ शृङ्गारादिरसानां तु ९-२०८ श्रीरायभूपदिव्याङ्गे ९-२७८ शोकाख्य-स्थायिभावो यो ३-७४ । श्रोराय भो नभसि ४-८० शोभाकरो डकारोऽयं १-४१ श्रीरायराज्ये काठिन्यं ९-२५७
For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१३८
शृङ्गारार्णवचन्द्रिका श्रीरायबङ्गकान्ताया ५-३० सङ्ग्रामाङ्गणभूतले श्रीरायबङ्गक्षितिनायकस्य ५-७ सचक्रो हरिरित्यत्र २-३२ श्रीरायबङ्गभूपतिनिजितेन ३-१०४ सति चन्द्रे महाज्योत्स्ने १०-११८ धोरायबङ्गरमणो ४-१० सत्कीर्तिचन्द्रिकाहारं ९-८३ श्रीरायबङ्गसहिता ४-१३० सत्कीर्त्या रायबङ्गस्य ९-१०६ श्रीरायस्य मुखेन्दुस्ते (? श्च ) सत्यरूपमपह नुत्य ९-६९ सदैव बलसंपन्नो
९-२५२ श्रीरायस्य यशोऽमितं कुसुमितं सद्वृत्तिवालविलसद् ५-२२ सधैर्य गमनं दृष्टिः ।
४-३७ श्रीरायागमनोत्सुका ४-९० सनिमेषः सुराधीशो ९-१८५ श्रीराये गृहमागते
सन्तापहारी चन्द्रोऽयं ९-१८४ श्रीराये निजनायके
संदे(व) पुरसंकाश श्रीरायो जलधिः सुधांशु ९-६७ ।। सन्ध्यारागं वनाग्नि ९-२८९ श्रोबङ्गराजवदनं ९-३०६ सप्ताङ्गमासुरो राजे २-३६ श्रीबङ्गेश्वर साधु साधु ९-२७५ सप्ताम्भोनिधिपानकं ४-१४ श्रीशान्तिनाथ देवोऽयं ९-२७२ समन्तभद्रादिमहाकवीश्वरः १-३ श्रुतिचेतोद्वयानन्द ५-६ समस्तलोकसंव्याप्त १०-१३२ श्लाघ्यस्य वस्तुजातस्य १०-११३ ।। समाप्तपुनरात्तं तद् १०-७९ श्लिष्टं निदर्शनं व्याज ९-११ समुद्रनगरीशैल श्लिष्यन्तं स्मररायनायक ४-६६ । संभोगविप्रलम्भाभ्यां १-२५ संयोगविप्रयोगो २-३.
संभोगविप्रलम्भी तो सकलङ्कः सुधांशुः किं ९-३५ संभ्रमत्रासमोहोरु सकलङ्को निराधारः ९-१४३ सरसत्वान्मृदुत्वाच्च १०-३५ सकोशमपि नीरे ९-३०७ सरसमधुरवाणी सक्रियं निष्क्रियं वस्तु ९-१५ सरसवचनलोला ५-२६ संग्रामनायकैश्वर्य १-२६ सरससुरतयुद्धे
९-२३०
For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टम्-१. शरसार्थो सन्दर्भ ७-३ सुहृवसन्तः कोरोऽश्वः १०-१७२ सरसो यत्र शब्दश्च ५-२५ सेवार्थमागतमहा ९-१८८ स राजा काव्यगोष्ठीषु १-१९ सोऽपि श्रीपाण्ड्यबङ्गोऽयं १-१५ सवनं काञ्चनमयं १०-१५१ स्तवनं निन्दनं चापि ९-२३४ सशङ्को ग्लानिनिर्वेदी ३-२० स्त्रीरूपं निरलंकारं ९-१ सस्यार्थी वा कामको वा १०-१०७ स्थायिभावार्णवे भावाः ३-१९ साक्षात् सङ्केतविषयो २-१० स्थितिर्वा ते गतिर्वा ते ९-१६० सात्त्विकः स्वेदरोमाञ्च ३-८३ स्पृष्टं मया न ताम्बूलं ९-१६७ सापराधं निजेशं या
४-७०
स्मरकेलिविनोदेन १०-५८ सापरायो नृपो रायः ९-१५३
स्मराग्निपीडिते तन्वि १०-८८ सामग्रीमवलम्ब्येमा ३-३६ स्मरेषश्चन्द्रिका तस्या १०-८० सामान्यनायकप्रोक्त
स्मितज्योत्स्नामुखेन्दी ते ९-७० सामान्ये यत्र वक्तव्ये १०-१३५ स्मितज्योत्स्नाविलासं ते ९-७३ साम्बरराज विभाति
९-३८
स्मृत्वा निजेशं स्वाङ्गस्य ४-१५० सिंहासने महारत्ने ९-११२ स्यादिन्दीवरवर्णस्तु ३-११७ सिंहो नृपतिरित्यत्र २-२३ स्याद्वादधर्मपरमामृत १०-१९५ सुकुमारत्वमाधुर्य ६-११ स्वकीयशास्त्रसिद्धार्थ १०-३२ सुकुमारत्वमौदार्य ५-४ स्वकीया नायिका मुग्धा ४-६० सुजनसुरकुजोऽयं ९-२६२ स्वकीया परकीयाप्य ४-४५ सुधाधवलवर्णः स्याद् ३-११८ स्वजनाक्रन्दनं बन्धु ३-७६ सुमगेशं निजं नारी १०-६७ स्वभावमधुरा लभ्या १०-१०८ सुरतरवे लोकोऽयं १०-३१ स्वभावोक्त्युपमे रूपका ९-८ सुरतसदननार्या ९-१८१ स्वरो लघुरपि प्रोक्तो १-५० सुरराजश्रियो रम्यं ९-१४६ स्वसङ्केतितमथं यत् १०-२१ सुरलोके पुरी दत्वा ९-२४६ स्वाधीनपतिका नारी सुरेन्द्रपूज्यः परिपूर्णसौख्यः ९-२६९ स्वाभिप्रेतं न वक्त्यर्थ १०-१०
ilipili
For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१४०
स्वेदकम्पनरोमाञ्च हरिचन्दनकासार
हरिचन्दनहारेण
हरिततृणभक्षिणोऽमी
हरिनीलच्छविभासुरा हर्षमालेतिसुरभि हसति वसति चास्ते
शृङ्गारार्णवचन्द्रिका
३-१८
१०- १६९
हसनस्यापि कीर्तेश्च १०- १६७
हारेण रायबङ्गस्य
९-१०२
हास्यः शान्तोऽद्भूतश्चेति
७-९
७-६
९-९१
१०- ११६
९-९३
९ - २२४ हास्यशान्ताद्भुतरसो
९-१७
१० - १७५
४-१४०
हिनोति कार्यं व्याप्नोति
हेतोविना कार्यमुक्तं
For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
Appendix-B
Sc (1) and Bhāmaha (as quoted by-Narayanabhatta)
ददात्यवर्णः संप्रीतिमिवर्णो मुदमुद्वहेत् । कुर्यादुवर्णो द्रविणं ततः स्वरचतुष्टयम् ।। अपख्यातिफलं दद्यादेचः सुखफलावहाः । छनबिन्दुविसर्गास्तु पदादी संभवन्ति नो ।
क्षकारस्तु प्रयोक्तव्यः काव्यादौ सत्फलावहः ॥ .
I.37-47
यगणो जलरूपोऽयं धनकृद्रगणोऽनलः । भयदाहकरस्तस्तु गगनं श्रीकरो मतः । भगणः सुखकृत् सौम्यो जो भानू रोगदायकः । वायव्यः सगणो दत्ते क्षयरूपं फलं सदा ।। शुभदो मगणो भूमिर्नगणो गौर्धनप्रदः ।
देवतावाचिशब्दानां भद्राद्यर्थप्रकाशिनाम् । .. शब्दानां निरवद्यत्वं काव्यादौ गणवर्णतः ॥
Sc I.58-61
For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१४२
शृङ्गारार्णवचन्द्रिका तदुक्तं भामहेनअवर्णात् संपत्तिर्भवति मुदिवर्णाद्धनशतान्युवर्णादख्यातिः सरभसमृवर्णाद्विरहितात् । तथा ह्यचः सौख्यं नणरहितादक्षरगणात् पदादौ विन्यासात् भरबहलपूर्वविरहितात् ।। कः खोगोधश्च लक्ष्मी वितरति न यशो उस्तथा चः सुखं छः॥
"क्षः समृद्धि करोति ।। अन्यैस्तु देवताफलस्वरूपाण्येषामुक्तानिमो भूमिस्त्रिगुरुः श्रियं दिशति
.."मुख्यगुरु नो क आयुस्त्रिलः ॥ तदुक्तं भामहेनैव
देवतावाचकाः शब्दा ये च भद्रादिवाचकाः। ते सर्वे नैव निन्द्याः स्युलिपितो गणतोऽपि वा ॥
-Commentary of Narayana-bhatta on Vrttaratna
kara, pp 4-6
( Note : As already observed Vijayavarni Amộtānandayogin are in close agreement in treatment of Varna-gana-phala-Suddhi.)
and their
For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
Appendix-B
ŚC II and Kavyamīmāmsā
त्यज्यते गृह्यते शब्दोऽर्थो वा तावत् पुनः पुनः । येन यावद् रुचिः स्वस्य रौचिकः स कविर्भवेत् ॥ शब्द डम्बर मात्रार्थी वाचिकः कविरुच्यते । अर्थ वैचित्र्यमात्रार्थी सोऽयमार्थः कविर्भवेत् ॥ शब्दार्थयचित्रार्थी शिल्पिकः कविरुच्यते । शब्दार्थ मृदुताकारी मार्दवानुगनादभाक् ॥ वाच्यवाचक संबन्धि गुणदोषविदां वरः । महाकवीनां मार्गज्ञो नानाशास्त्रार्थकोविदः || विवेकीति कविः प्रोक्तो दिव्यालङ्कारयोजने । तत्परों भूषणार्थीति नाम्ना कविरुदाहृतः ॥ इति सप्तविधाः प्रोक्ताः कवयः कविपुङ्गवैः ।
—SC II-3-8 ( ab )
काव्यकविः पुनरष्टधा । तद्यथारचनाकविः शब्दकविः अर्थंकविः अलङ्कारकविः उक्तिकविः रसकविः मार्गकविः शास्त्रार्थ कविरिति । ..... ... त्रिधा च शब्दकविर्नामाख्यातार्थ
भेदेन । द्विधालङ्कारकविः शब्दार्थभेदेन ।
1.
१४३
Kāvyamīmārsā pp 17-19 (Note: Amṛtānandayogin and Vijayavarni fully agree in their classification and definition of types of poets. One of them must have borrowed from the other who must have first formulated the seven-fold classification of poets taking probably hints from Rajasekhara's Kāvyamīmārsa. )
For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
SC IV
Dasarūpaka II 3-4 Hero's good 1-2
qualities 6-15 Four types of 3-6 ( ab )
hero 16–26 Sixteen types of 6 ( cd )-7
hero 27-28 Forty-eighttypes
of hero 29-32 Four upanāya. 8–9 ( ab ) Three Netpsakas :
hāyas : 1. Vidūşaka 1. Pīthamarda (Patākānā. 2. Pīghamarda yaka ) 3. Vita and 2. Vița and 3. Vidūşaka
4. Nāgarika 33 Pratināyakas 9 ( cd ) 34-42 Set of eight Spe- 10-14
cial excellences spring from
hero's character 43-59 Four types of 15 ( ab ) and 20 ( cd )heroine : 22 ( ab )
(Note : Three types of
heroine : 1. Svakīyā 1. Svīyā (=Svastrī, 2. Parakīyā
Svakiya)
For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
Appendix-C
१४५
3. Anūahā and 2. Angā (=Anyastrī, 4, Sádhāraṇā Parakiyā)and 3. Sādhā
raņa-stri(=Sadharaņā) 60-66 Three types of 15 (cd)-16 (ab)
Sviya 67-71 Three types of 16 ( cd )-17
(Svakiyā) Madh
yā Nāyikā 72-30 Three types of 18-19
(Svakīyā)Praga
Ibhā Náyikā 81-83 Each of these 20 ( ab )
types of heroine ( Madhya and Pragalbhā) may be the earlier or later of the Loves
of the husband. 84-102 The heroine may 23 ( cd )-28
occupy eight di
fferent relations to her lover (Svādhinapatikā,
Vásakasajjā, etc.) 103-110 Four-fold Vipra. Dasarūpaka IV, 50-51(ab)
lambha in rela- and 57-68
For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
prgtoraaff
tion to types of heroine : 1, Pūrvānurā. (Note : In Dhanarhjaya's
ga 2. Māna view, if absence be due to 3. Pravāsa and death the love sentiment
4. Karuņātmaka cannot be present.) 111-112 Dūtīs (heroine's 29
messengers) 113-160 Twenty excelle- 30-42 ( ab )
nces of a heroine, beginning with Bhāva and ending with Vihrta-the first three are physical, The next seven are inherent characteristics of the heroine, then cime ten graces.
For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
Appendix-C ŠC V
Kāvyādarśa I 4-5 (ab) Enumeration of 41-42 (ab )
ten Guņas, the ten (Note : The ten Guņas, Prāņas (of Kávya) according to Dandi,
are the Prānas of Vai.
darbha Mārga) 6 Definition of Sauku- 69-71
márya 8-9 Definitions (alterna
76-79 tive) of Audārya 11 & 13 Alternative defini
43-44 tions of Sleşa 15 Definition of Kānti
85-92 16 Alternative definition Cf Vāmana's Kāvyālamof Kānti
kāra-sūtravștti (3.1.25) 18 Definition of Prasan
45-46 natā (= Prasāda) 20 Definition of Samādhi 93-100 21 Alternative definition
of Samādhi 23 Definition of Ojas
80-84 25 Definition of Mādhurya 51-68 27 Definition of Artha
73-75 vyakti 29 Definition of Samatā
47-30
For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Cf:
and,
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
Appendix-C
SC (VII) and PRY on Vrttis
C.
अत्यन्त कोमलार्थानां शृङ्गाररसयोगिनाम् । करुणाख्यरसे वाचां संदर्भों वाथ कैशिकी || अत्यन्त कर्कशार्थानां रौद्रबीभत्सयोगिनाम् । संदर्भरूपारभटी वृत्तिरुक्ता कवीश्वरैः ।। हास्यशान्ताद्भुतरसोपेतार्थानां पृथक् पृथक् । ईषन्मृनां संदर्भों भारतीवृत्तिरुच्यते ॥ ईषत्कठिनवाच्यानां संदर्भः सात्वतीष्यते । भयानकेन वीरेण रसेन सह योगिनाम् | शृङ्गारकरुणी लोकेऽत्यन्तकोमलतां गतौ । अत्यन्त कठिनो रौद्रबीभत्सो रसनामकौ ॥ हास्यः शान्तोऽद्भुतश्चेति स्वल्पकोमलतां गताः । ईषत्काठिन्यसंपृक्तो मतौ वीरभयानको ॥
अत्यर्थ सुकुमारार्थसंदर्भा कैशिकी मता । अत्युद्धतार्थसंदर्भा वृत्तिरारभटी स्मृता ॥ ईषन्मृद्वर्थ संदर्भा भारती वृत्तिरिष्यते । ईषत्प्रौढार्थसंदर्भासात्वती वृत्तिरिष्यते ॥
For Private and Personal Use Only
-VII 4-9
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
Appendix-C
१४९
तत्र-अत्यन्तसुकुमारौ द्वौ शृङ्गार करुणो मतो ।
अत्युद्धतरसौ रौद्रबीभत्सो परिकीर्तितौ ।। हास्य शान्तामृताः किचित्सुकुमारा: प्रकीतिताः । ईषत्प्रौढौ समाख्यातो रसौ वीरभयानको ।।
-PRY p. 168 (Karikās:15-18)
And Cf :
अत्यन्तकोमलार्थार्थऽल्पप्रौढसंदर्भलक्षणा । मध्यमा कैशिको सर्वरससाधारणा मता ।। ईषन्मृदुसंदर्भाप्यतिप्रौढार्थगोचरा । मध्यमारभटी सर्वरससाधारणा स्मृता ॥
-VII 14-15.
and::
मध्यमारभटी त्वन्या तथा मध्यमकैशिकी। वृत्ती इमे उभे सर्वर ससाधारणे मते ।। मृद्वर्थेऽप्यनतिप्रौढ बन्धा मध्यमकैशिकी। मध्यमारभटी प्रौढेऽप्यर्थे नातिमृदुक्रमा ।
PRY p. 61 (Kārikas 2 3-24)
And Cf :
शब्दगत प्रसादमाधुर्यादिदशगुणाश्रितानामर्थविशेषनिरपेक्षाणांपैदादिरीतीनामर्थविशेषापेक्षविशिष्टकैशिक्यादिवृत्तिभ्यो भेदो द्रष्टव्यः ।
-Vijayavarni
For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
and
वैदादिरीतीनां शब्दगुणाश्रितानामर्थविशेषनिरपेक्षतया केवलसंदर्भसौकुमार्यप्रौढत्वमात्रविषयत्वात् कैशिक्यादिभ्यो भेदः ।
-Vidyānātha
And Cf :
असंयुक्तमृदुवर्णबन्धोऽति मृदुसदर्भः । संयुक्तकोमलवर्णबन्ध ईषन्मृदुसंदर्भः । अविकट परुषवर्णबन्ध ईषत्प्रौढसंदर्भः ।
-Vijayavarni
and
संदर्भस्यातिमृदुत्वमसंयुक्तकोमलवर्णबन्धत्वम् । अतिप्रौढत्वं परुषवर्णविकटबन्धत्वम्। संयुक्तमृदुवर्णेष्वीषन्मृदुत्वम् । अविकटबन्धपरुषवर्णेष्वीषत्प्रौढत्वम् ।
--Vidyānātha,
For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
Appendix-C ŚC IX
· Kāvyādarśa 1 On Arthālamkāras 3(ab) Definition of Kāvya 1 (ab) 4 (cd)–5 (a)
Cf Rudrata 11-13 8-13 Enumeration of Alankāras 4-7 and Rudrata
VII. 11-12 14-15
Kávyādarśa 8, 13 Cf: stang mag alatfag a fanaat zrat sifa: 1
-17-18 and शिशुमुग्धयुवतिकात रतिर्यक्संभ्रान्तहीनपात्राणाम् । सा कालावस्थोचितचेष्टासु विशेषतो रम्या ।।
---Rudraţa VII-31 23-64 Upam, and its varieties Kāvyādarśa 14.65 65-86 Rūpaka and its varieties 66-96 87-90 Arthāvștti
116-119 91-97 Hetu
235.260 (ab) 98-118 Dipaka
97-115 119-126 Utpreksā
221-234 127-137 Arthântaranyāsa 169-179 138-146 Vyatireka
180-198 147-149 Vibhāvanā
199-204
For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१५२
150-174 Aksepa 175-179 Atiśayokti
180-181 Sūksma
182-185 Samāsokti
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
186-188 Lava 189-191 Krama 192-194 Udatta
शृङ्गारार्णवचन्द्रिका
120-168
214-220
260 (cd)-264
205-213
Cf : अस्यालङ्कारस्य अन्यापदेश इति नामान्तरं वक्तव्यम् । and अन्यापदेश इत्यस्या नामान्यच्चोच्यते यथा || —Alankārasamgraha V 29 (cd)
265-272
273-274 300-303.
For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Appendix-C
ŚC IX
Kavyādarśa I 195-200 Apahnava (= Apahnuti) 304-309 201-202 Preyaḥ
275 (a)-279 203-207 Virodha
333-340 (ab) 208-220 Rasavad
275 (b), 280-292 221-222 Ürjasvi
293-294 223-225 Aprastutapraśanisana 340 (cd)-342 226-232 Višeşokti
323-329 233-237 Tulyayogitā
330-332 238-23 9 Paryā yokta
295-297 240-244 Sahokti
351-355 (ab) 245-247 Parivetti
355 (cd)-356 248-249 Samáhita
298-299 250-260 Slesa
310-322 261-263 Nidarsana
348-350 264-267 Vyājastuti
343-347 268-270 Asih
357
Cf: 271-273 Samuccaya
Rudrata VII 19-29 274-275 Vakrokti
(Rudrața X-9 and)
Alajäkārasangraha V.49 276-279 Anumāna
Rudrața VII 56-63
For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
शृङ्गारार्णवचन्द्रिका
280-281 Vişama 282-283 Avasara 284-285 Prativastūpamā
286-287 Sāra 288-289 Bhrāntimān 290-293 Samsaya 294-295 Ekāvali 296-297 Parikara 298-300 Parisankhya 301-304 Praśnottara 305-308 Sankara
Rudraţa VII 47-55 Rudrața VII 103 Rudrata VII 85 (Ubhayanyāsa) Rudrața VII 96 Rudrața VIII 87 Rudrața VIII 59-65 Rudrata VII 109-iií Rudrata VII 72-76 Rudrata VII 79-81 Rudrața VII 93-95 Rudraţa X 24-29
(Note : As noted elsewhere, the examples iñi illustration of various Alari kāras are composed by Vijayavárņi himself, Vijayavarņi's indebtedness to Dáņdi for the definitions of inost of the Alankāras is indisputable. Hệ seems to have kept in view the definitions of Rudrata when defining a few-Alamkāras. )
For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SC X
Appendix-c
Kavyaprakāśa VII
On Dosas 2-4 Enumeration of Padadosas Kārikāş 50-51 40-43 Enumeration of Vakyadoşas Kārikās 53-55 (ab) 97-100 Enumeration of Arthadosas Kārikās 55 (cd)-57 173-176 Sthita-Samarthana Kārikā 58 177-180 Enumeration of Rasadosas Kārikās 60-62
A study of the definitions of the various Dosas, classified into different sets, reveals that Vijayavarṇī has closely followed Mammața.
For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Appendix-D Scand
Alamkārasangraha Chapter I :
Chapter I : Varņa-gaņa-śuddhi
Varņa-gaņavicāra 34-48 (ab) Varna-śuddhi 23-36 58-62 Gaņa-phala Chapter II :
Chapter II : Kāvyagataśabdárthaniscaya Sabdārthanirņaya 3-7 (ab) Kavibhedāḥ
2-6 (ab) 8 (cd)-41 Caturvidhā Vākyārthāḥ 10-35 Chapter III :
Chapter III : Rasabhāvaniscaya
Rasanirņaya
The treatment of Rasa, Bhāva, Rasa-Sāmagrī, Varieties of Rasa and Bhāva in both the works is after the treatment generally described in standard works on poetics with slight variations in a few details and more or less emphasis on a point or two. Thus we find in ŚC* the description of S'ānta-rasa in accordance with the religion and philosophy of the Jainas, whereas in Alamkārasangrahas, it is in accordance with Vedānta, and
# Chapter III, 109-112 $ Chapter III, 55-58 (ab)
For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Appendix-D
१५७
particularly, with S'aiva faith. Sc treats of S'rågara-rasa at great length in all its ramifications whereas Alamkārasangraha treats of it briefly-leaving out some of its main divisions.
Chapter IV :
Chapter IV : Nāyakabhedaniscaya
Net;bhedanirņaya The treatment of this topic of the Heroes and the Heroines and their types in both the works is in agreement with Dasarūpaka. Chapter V : Daśaguņaniscaya Chapter V: Alamkāra
nirņaya; 4, 6, 9, 13, 15,
2, 5, 6, 3(ab), 7(cd), 18, 21, 23, 25, 27 3 (cd), 8 (ab), 7 (ab),
5 (ab), 6 (ab) Although the treatment of these ten Guņas in both the works is in agreement with the one found in Kāvyādarśa, the wording of definitions of a few Guņas in both these works is very striking and leads one to the inference that S'C probably knew Alarkārasangraha: (i) TTTIETETHET CHATTEET Tapi समाधिरुच्यते सद्भिरिति वा लक्षणं स्मृतम् ।।
--21 समाधिरन्यधर्माणामध्यासादर्थगौरवम् ।
-8 (ab)
For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१५५
शृङ्गारार्णवचन्द्रिका
(ii) पदेन वा प्रसन्नोऽर्थो यत्र सा वा प्रसन्नता ।
पदः प्रसन्नैर्यत्रार्थः प्रसादोऽसौ प्रतीयते ।
-18 (cd)
(iii) पद्ये समासबाहुल्यं गद्ये वा हृद्यमुच्यते ।
ओजो गुणः "
""
Song
-3 (cd)
-23
वाक्ये समासबाहुल्यं हृद्यमोजोऽभिधोयते ।
(iv) सरसो यत्र शब्दश्च सरसोऽर्थोऽपि जायते । तन्माधुर्यमिति प्रोक्तं कर्णानन्द विधायकम् ।।
-25
-7 (ab)
सरसो यत्र शब्दार्थी माधुर्यं श्रुतिमोदकृत् ।
between Gunas and Rasas
For Private and Personal Use Only
(v) शब्दानामभिधेयानां गुणोत्कर्षो यद्राथवा । तदौदार्यं मतं
-5 (ab)
शब्दार्थयोर्गुणोत्कर्षो यत्र सा स्यादुदारता ।
Chapter VI: Riti- niścaya Chapter V: Alamakāranirnaya
4 (ab) Four-fold Riti 6-7, 9, 11, 13
15-16 Inherent relation
-6 (cd)
1
9, 10, 11, 12
13-14
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Appendix-D
Chapter VII: Vịtti-niscaya Chapter VIII: Vịtti-nirūpaņa
The treatment of Vịttis in SC is in close agreement with that of PRY whereas that in Alamkārasangraha is in very close agreement with the one in Nātyaśāstra;
Chapter IX :
Chapter V: Alamkāranirņaya
Alamkāranirņaya In the treatment of the Arthālamkāras Vijayavarņi and Amộtānandayogin are heavily indebted to Daņņi's Kāvyādarśa. Vijayavarṇī deals with thirty-three Alamkāras as found in Danai's work and in Alamkārasangraha, but, in addition, he treats of fourteen Alamkāras probably in accordance with Rudrata's Kãvyālamkāra. Chapter X :
Chapter VI : Doşaguņanirņaya
Doșaguņanirņaya The treatment of this topic, of Doşás ( and the peculiar circumstances in which they cease to be so ) in both the works is after Mammața's Kāvyaprakāśa ( Ullása VII ).
For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
Appendix-E
पारिभाषिकाणामन्येषां च विशिष्टानां शब्दानां विशिष्टस्थलसूचिका मातृकावर्णक्रमेणानुक्रमणी
अक्रमम् १०६१
अजहल्लक्षणा २१७
अतिशयाभिधा ( = अतिशयोक्तिः )
९.१७५.९१७६-१७७
अतिशयोपमा ९३१-३२
अति हसितम् ३७० अतीतसाध्यगोचरानुमानालंकारः
९२७८-२७९
अतीताक्षेपालंकारः ९१५१-१५२
अत्यपकृष्टसमुच्चयः ९२७३-२७४
अत्युत्कृष्टसमुच्चयालंकार:
अद्भुताख्यरसवदलंकारः
९.२१६-२१७
अद्भुतातिशयोक्तिः ९ १७९-१८० अद्भुतोषमा ९३३ - ३४
अद्भुतो रसः ३.१०५
अधिकपदम् १०७५
अनियम: ( अर्थ : ) १० १३१ अनुक्तवाच्यम् ( = अनभिहित
वाच्यम्) १०.८१
अनुकूल : ( नायकः ) ४.१८ अनुचितार्थम् १०.२६ अनुज्ञाक्षेपालंकारः ९१५८-१५९
अनागताक्षेपालंकारः ९१५३ - १५४
अनादराक्षेपालंकारः ९ १६०- १६१
अनुभाव: ३.१६
अनुमानम् ९*२७६
९.२७२-२७३ अनूढा ( नायिका ) ४.५०
अन्त्य (वर्ति) क्रियादीपकम्
अनुशयाक्षेपालंकारः ९१६८ - १६९
अनुक्रोशाक्षेपालंकार:
९.१६७ - १६८
For Private and Personal Use Only
९.११८ - ११९
अन्त्यवर्तिक्रियापददीपिकालंकारः
अन्त्यवर्तिगुणपददीपकालंकारः
अन्त्यवर्तिद्रव्यपददीपकालंकारः
९.११० - १११
९*१११-११२
९*११२-११३
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Appendix-E
अन्त्यवतिसंज्ञापददीपकालंकारः अमङ्गलम् (अश्लीलम्) १०.१९
९११३-११४ अयुक्तरूपकम् ९७४-७५ अन्यशब्दसंनिधिः (= शब्दान्तर- अयुक्तार्थान्तरन्यासः ९.१३३-१३४ संनिधिः, नियामकः) २.३७ . अर्थः (नियामकः) २.३६ अन्यापदेशः ९.१८५-१८६ अर्थव्यक्ति: ५.२७ अन्योन्योपमा ९२७-२८ अर्थकृतविरोधालंकारः ९.२०७अपह्नवः ( = अपहृतिः) ९१९५
२०८ अपुष्टः (अर्थः) १०.१०१
अर्थान्तरन्यासः ९.१२७ अपूर्वसमासोक्तिः ९.१८५-१८६ अर्थान्तराक्षेपालंकारः ९.१७१अप्रतोतम् १०३२
१७२ अप्रयुक्तम् १०१३
अर्थान्तरकवाचकम् १०.८७ अप्रशस्तनिदर्शनालंकारः
अर्थालंकारः ९७ ९.२६३-२६४
अर्थावृत्तिः ९८७-८८ अप्रस्तुतार्थम् १०.८३ .
अलंकारः ९३ अप्रस्तुतप्रशंसनम् ( = अप्रस्तुत
अवयवरूपकम् ९७०-७१ प्रशंसा) ९.२२३,९२२४-२२५,
अवयविरूपकम् ९.७१-७२ ९२२५-२२६
अवहसितम् ३.७० अस्थानस्थपदम् ( = अपदस्थितम) अविरुद्ध क्रियाश्लेषः ९.२५५-२५६
१०७१ अविरुद्धश्लेष: ९२५९-२६० अस्थानस्थसमासम् १०७३ अवसरः ९२८२,९२८३-२८४ अभवन्मतयोगम् १०.९३ अवाचकम् १०.१० अभावरूपनिर्वय॑विषयहेत्वलंकारः अविमृष्टविधेयांशम् १०२८
९९४-९५ अश्लीलम् १०१७ अभिन्नपदश्लिष्टम् ९.२५१-२५२। अश्लोलः (अर्थः) १०.११९ अभिसारिका ४१०१
असमर्थम् १०५ अभूतोपमा ९४७-४८
असाधारणोपमा ९४६-४७
For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
शृङ्गारार्णवचन्द्रिका असंभावितोपमा ९४८-४९ इन्दीवरवर्णः ३.११७ असंमतपरार्थम् १०८५
उक्तविरुद्धः (अर्थ:) १०.१२७ अहेतुकः (= निनिमित्तः, अर्थः) उत्तमः (हास्यरसः) ३.६९
१०.११५ उत्प्रेक्षा ९.११९ आक्षेपः २.४
उदात्तम् (अलंकार:) ९.१९२ आक्षेपरूपकम् ९८१-८२ उद्दापनो विभाव: ३.१५ आचिख्यासोपमा ९.४१-४२ उपनायकाः ४.२९ आदिवतिक्रियापददोपकालंकारः
उपमा ९२३ ९.१००-१०१
उपमापह्नवः ९.२०० आदिवर्तिगुणपददीपकालंकारः
उपमारूपकम् ९७९-८० ९१०१-१०२
उपमाश्लेष: ९२६०-२६१. आदिवतिजातिपददोरवालंकारः
९९९-१००
उपहतलुप्तविसर्गम् १०.४४ आदिवतिद्रव्यपददीपक लंकारः उपहसितम् ३७०
९.१०२-१०३ उपायाक्षेपालंकारः ९.१६५-१६६ आवितिसंज्ञापददीपकालंकारः उभयव्यतिरेकालंकारः ९.१४०
९१०३-१०४ आधिक्योपेतभेदलक्षणव्यति. उभयावृत्तिः ९८९-९० रेकालंकारः ९.१४३-१४४ ऊर्जस्विनाम लंकारः ९.२२१, आरभटो ७५
९२२२-२२३ आर्थः (कविः) २४
एक व्यतिरेकालंकारः ९.१३९आलम्बनो विभावः ३.१५ अ वृत्तिः (अलकारः) ९८७ एकार्थदीपकम् ९.११७-११८ आशी: (अलकारः) ९.२६८, एकावली ९.२९४,९.२९५-२९६
९.२६९-२७०,९५२७०-२७१ ऐश्वर्यमहत्त्वोदात्तालंकारः आशीर्वचनाक्षेपालंकारः
९.१९४-१९५ ९.१६१-१६२ ओजः ५.२३
For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Appendix-E
१६३
औचित्यम् (नियामकः) २३८ कष्टकल्पना (रसदोषः) औदार्यम् ४.४१,५:८-९,५३१ |
१०.१९१-१९२ औदार्यम् (अलंकारः) ४.१३५ कान्तिः ४.१२७,५१५.५.१६ गभितम् १०५१
कारणाक्षेपालंकारः ९.१५६-१५७ गाम्भीर्यम् ४.४०
कारणान्तरकल्पनाविभावना गुणः २.१२
९.१४८-१४९ गणवैकल्यविशेषोक्तिः ९२२७- कार्यकारणसहजन्मकथनसहोक्तिः २२८
९२४४-२४५ गुणसहभावकथनसहोक्तिः कार्याक्षेपालंकारः ९.१५७-१५८
९.२४१-२४२ कालः ( नियामकः ) २.३५ गुणाष्टकम् ४.३५
किलकिञ्चितम् ४.१४७ गोडो रीतिः ६९
कुट्टमितम् ४.१५३ गौणोऽर्थः २२२
कैशिकी ७°४ गौरवर्णः ३.१२१
क्रमः ( अलंकारः ) ९.१८९ ग्राम्यम् १०.१५
९.१९०-१९१,९.१९१-१९२ ग्राम्यः (अर्थः) १०.१०९ क्रिया २.११ कथितपदम् १०५७
क्रियावैकल्यविशेषोक्तिः कनिष्ठा (मध्या) ४८१
९.२२९-२३० करुणाख्यरसः ३७४
क्रियासहभावकथनसहोक्तिः करुणाख्यरसवदलंकारः ९.२१३
९.२४२-२४३ २१४ क्रियैका अभिन्नश्लेषः ९२५४-२५५ करुणात्मकः (विप्रलम्भशृंगारः) क्लिष्टम् १०.२३
४१०७ खण्डता ४.९९ कलहान्तरिता ४.९१
चक्षुःप्रीतिः ( = नयनप्रीतिः, कषायवर्णः ३.११९
अवस्था) ३.४४ कष्टः (अर्थः) १० १०३
चटुपमा ९४४-४५
For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१६४
चेष्टादि: ( नियामक:) २४१ चेष्टाप्रकाशनलेश लंकारः
शृङ्गारार्णवचन्द्रिका
तसंस्कृति १०-१२
जघन्यः ( हास्यरसः ) ३.६९
जहत्यजहती लक्षणा २०१९
जहल्लक्षणा २१५
जागर : ( अवस्था ) ३५०
जाति: २·११,९१५ जातिवैकल्यविशेषोक्तिः
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
९.१८८ - १८९
९-२२८-२२९
जुगुप्साकरम् ( अश्लीलम् ) १०.२० ज्ञापक हेत्वलंकारः ९.९७-९८
ज्येष्ठा (मध्या) ४.८१ तनुता (अबस्था ) ३.५२ तत्त्वाख्यानोपमा ९°४५-४६ तत्त्वापहृतिरूपकम् ९८४-८५ तुल्ययोगः (= तुल्ययोगिता )
९.२३३,९*२३४
तेजः ४.३६
त्यक्तपुनः स्वीकृतः १०-१३९
पानाशा: ( अवस्था ) ३५६
दक्षिण: ( नायकः ) ४.२४
दयावीर: ३८७
दानवीर : ३८७
दानवीररसाख्यरसवदलंकारः
दीपकम् ९.९८ दीप्ति: ४१२९
दुष्क्रमः १०.१११
९.२११-२१२
दूत्यः ४१११
देश: ( नियामकः ) २०४० द्रव्यम् (मुख्यार्थः) २१२ द्रव्यवैकल्यविशेषोक्तिः
९.२३०- २३१
द्राक्षापाकः ८६
धर्मवीररसाख्यर सवदलंकार:
९.२१२-२१३
धर्माक्षपालंकारः ९.१५४ - १५५,
९.१७३-१७४
धर्मोपमा ९२४-२५
धर्म्याक्षिपालंकारः ९°१५५-१५६
धीरललित: ४.९
धीरशान्तः ४.११
धीराधीराप्रगल्भा ४७९
धीरोदात्तः ४*७
धीरोद्धतः ४*१३
धूम्रवर्णः ३१२२
For Private and Personal Use Only
धृष्ट: ( नायकः ) ४.२२
धैर्यम् ४ १३७
saनिः २२४
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Appendix-E
मन्दिः ३.१२३
पञ्चपरमेष्ठिन: ३.११० नागरिकः ४.३२
पतत्प्रकर्षम् १०९५ नायकः ४५
पददोषाः १०४ नायिका ४४४
पदावृत्तिः ९८८-८९ नालिकेरपाकः ८७
परकीया (नायिका) ४५२-४५४ निदर्शनम् ९.२६१
परब्रह्म (अधिदेवता) ३.१२५ निन्दापरतुल्ययोगिता९२३७-२३८ परवशाक्षेपालंकारः ९.१६४-१६५ निन्दास्तुतिः ९.१८६,९.१८७- परिकरः ९२९६,९२९७-२९८
१८८ परिसंख्या ९२९८,९२९९-३००, निन्दोपमा ९:३९-४०
९.३००-३०१ नियमनिषेधश्लेषः ९२५८-२५९ परिवृत्तिः ९२४५ नियमोपमा ९-२९-३०
पर्यायोक्तम् ९.२३८,९२३९-२४० नियामकाः २२९
पाकः ८५ निरर्थकम् १०८
पाञ्चाली रीतिः ६.११ निर्णयोपमा ९.३६-३७, पीठमर्दः ४.३१
९२९३-२९४ पुनरुक्तः (अर्थः) १०.११७ निवर्त्यकारकविषयहेत्वलंकारः पूर्वानुरागः ४.१०५
९.९३-९४ प्रकरणम् (नियामकः) २.३६ निश्चय (नयः) ३.११०
प्रगल्भता ४.६५.४.१३३ निश्चयातिशयोक्तिः ९.१७८-१७९ प्रगल्भा अधीरा ४७७ निश्चयान्तः ९२९३-२९४ प्रगल्भा धोरा ४७४ नोलजीमूतसंनिभः ३.१९३ प्रतिकूलग्रहः (रसदोषः) नेतृगुणाः ४.४
१०१९२-१९३ नेयार्थम् १०२१
प्रतिकूलवर्णम् १०.६९ न्यूनपदम् १०५५
प्रतिनायकाः ४.३३
For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६३
शृङ्गारार्णवचन्द्रिका प्रतिवस्तूपमा ९५४-५५, बुद्धिमहत्त्वोदात्तालंकारः ९२८४,९२८५-२८६
९.१९३-१९४ प्रतिषेधोपमा ९०४३-४४
भग्नप्रक्रमम् १०८९ प्रतीयमानसादृश्यभेदमात्रव्यति- भयानकरसः ३.९४
रेकालंकारः ९.१४२-१४३ भयानकाख्यरसवदलंकारः प्रतीयमाना (उत्प्रेक्षा) ९.१२१
९२१७-२१८ प्रभुत्वाक्षेपालंकारः ९.१५९-१६० । भारती ७.६ प्रवासः ४.१०६
भावः ४.११८ प्रशस्तनिदर्शनालंकारः ९.२६२
भावाः ३.१२ भावाभासः १०.१८४
भाविसाध्यगोचरानुमानालंकारः प्रशंसोपमा ९४०-४१
९.२७९-२८० प्रश्नोत्तरालंकारः ९.३०१
भ्रान्तिमदलंकारः ९.२८९-२९० प्रसन्नता ५.१८ प्रसिद्धिविरुद्धः (अर्थ:) १० १२३
भ्रान्तिमान् ९२८८
भिन्नपदश्लिष्टम् ९.२५२-२५३ प्रसिद्धिहतम् १०५९
भिन्नाभिन्नविशेषणसमासोक्तिः प्राप्यविषयकारक हेत्वलंकारः
९१८४-१८५ ९९६-९७
भूषणार्थी २७ प्रेयोऽलंकारः ९.२०१, मध्यमः (हास्यरसः) ३.६९
९.२०२-२०३ मध्यमा आरभटी ७.१५ प्रोषितभर्तृका ४९७
मध्यमा कैशिकी ७१४ बहूपमा ९४९-५०
मध्या (नायिका) ४.६३ बिब्वोकः ४.१५५
मध्या अधीरा ४७० बीभत्सरसः ३.९९
मध्या धीरा ४.६८ बीभत्साख्यरसवदलंकारः
मनःसक्तिः (अवस्था) ३.४६ ९२१४-२१५ मरणम् (अवस्था) ३.६२
For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Appendix-E
महाकालः ३.१२२ मध्यवतिक्रियापददोपकालंकारः
९.१०५-१०६ मध्यवर्तिगुणपददीपकालंकारः
९.१०६-१०७ मध्यवर्तिजातिपददीपकालंकारः
९१०४-१०५ मध्यवर्तिद्रव्यपददीपकालंकारः
९.१०७-१०८ मव्यवतिसंज्ञापददोपकालंकारः
९.१०८-१०९ माधुर्यम् ४.३८,४१३१,५२५ मानः ४.१०६ मार्दवानुगनादभाक् २५ मालादीपकम् ९.११४-११५ मालोपमा ९.५१-५२ मुख्योऽर्थः २.१० मुग्धा (नायिका) ४६१ मूर्छा (अवस्था) ३.६० मोट्टायितम् ४.१४९,४१५० मोहः (अवस्था) ३.५८ मोहोपमा ९.३४-३५,
९२८९-२९० यत्नाक्षेपालंकारः ९.१६३-१६४ युक्तरूपकम् ९७३-७४ युक्तायुक्तार्थान्तरन्यासः
९.१३५-१३६
युक्तार्थान्तरन्यासः ९.१३४-१३५ युद्धवीर: ३.८७ युद्धवीररसाख्यरसवदलंकारः
९२१०-२११ रक्तवर्णः ३.१२० रस: ३.५ रसविच्युतम्( = रसच्युतम्)१०७७ रसवान् (= रसवद्) अलंकारः
९.२०८ रसाभास: १०.१८१ रीतिः ६३ रुद्रः (अधिदेवता) ३.१२० रूपकम् ९६५ रोषाक्षेपालंकार: ९.१६६-१६७ रौचिकः (कविः) २३ रौद्ररसः ३.८० रौद्राख्यरसवदलंकारः
९२१८-२१९ लक्षणा २.१३ ललितम् ४.४२,४१५७ लवः ९.१८६ लाटो वृत्तिः ( = रीतिः) ६.१३ लिङ्गम् (नियामकः) २.३७ लीला ४१३९ वक्रोक्तिः ९२७४,९.२७५-२७६
For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८
शृङ्गारार्णवचन्द्रिका
वचोगोपनलेशालंकारः
विप्रलब्धा ४.९३ ९.१८७-१८८ विप्रलम्भशृङ्गार: ४.१०४ वर्तमानसाध्यगोचरानुमाना- विप्रलम्भशृङ्गाररसः ३.४० लंकारः ९.२७७-२७८
विभावः ३.१४ वर्तमानाक्षेपालंकारः ९.१५२-१५३
विभावना ९.१४७ वस्तूपमा ९.२५-२६
विभ्रमः ४.१४५ वाक्यार्थोपमा (एकेवशब्दा) विरहोत्कण्ठिता ४.९५
९५२-५३ विरुद्धक्रियाश्लेष: ९.२५६-२५७ वाक्यार्थोपमा ( अनेकेवशब्दा)
विरुद्धमतिकृत् १०.३०
९५३-५४ वाचिकः (कविः) २४
विरोधोपमा ९४२-४३ वाच्योत्प्रेक्षा ९.१२१,९:१२५- विलासः ४.३७,४.१४१
१२६,९.१२६-१२७ विपर्ययार्थान्तरन्यासः९.१३६-१३७ वासकसज्जिका ४८९
विपर्यासोपमा ९२६-२७ वासुदेवः ३.११७
विरुद्धरूपकम् ९७७-७८ विकार्यविषयकारक्हेत्वलंकारः विरुद्धार्थदीपकम् ९.११५-११६
९.९५-९६ विरोधकः (= विरोधः) ९२०३ विक्रियोपमा ९५०-५१ विरोधातिशयोक्ति: ९.१७९-१८० विघ्नराज: ३.११८
विरोधिता (=विरोधः, विच्छित्तिः ४.१४३
नियामकः) २.३३ विटः ४.३२
विवेकी (कविः) २७ विदूषकः ४.३०
विशेषपरिवृत्तः (अर्थः) १०१३३ विधाता (अधिदेवता) ३.१२४ विशेषस्थार्थान्तरन्यासः विधुप्रबन्धः १२८
९१३०-१३१ विध्यनुवादविवृत्तः (अर्थः) १०.१३७ विशेषोक्तिः ९२२६ विद्याविरुद्धः (अर्थः) १०.१२५ विश्वव्यापिनामार्थान्तरन्यासः विप्रयोगः (नियामकः) २'३२
९.१२८-१२९
For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Appendix-E
विषमं रूपकम् ९७५-७६ व्याजस्तुत्यलंकारः ९.२६५-२६६ विषमः ९२८०
वोडाकरम् (अश्लीलम्) १०.१८ विषयापह्नवालंकारः ९.१९९-२०० शक्तिः (= सामर्थ्यम्, विषयद्वेषकः (विषयद्वेषः, अवस्था)
नियामकः) २.३ ३.५४ शठः (नायकः) ४.२० विसदृशोर्थपरिवृत्तिः ९२४७-२४८ शतमन्युः ३.१२१ विसंधि १०.६४
शब्दकृतविरोधः ९२०४-२०५ विहसितम् ३.७०
शब्दालंकृतयः ९५ वीररसः ३.८६
शान्तरसः ३.१०९ विहृतम् ४१५९
शान्तरसाख्यरसवदलंकारः वृत्तिः ७३
९.२१९-२२० वैदर्भी रीतिः ६७
शान्तिजिनः ९.२१२ व्यक्तगूढोत्तरप्रश्नोत्तरालंकारः शिल्पिकः (कविः) २५
९.३०४-३०५ शृङ्गाररसः ३८ व्यक्तप्रश्नगूढोत्तरालंकारः शृङ्गाराख्थरसवदलंकारः ९.३०३-३०४
९.२०९-२१० व्यक्तप्रश्नोत्तरालंकारः ९३०२-३०३ शृङ्गारार्णवचन्द्रिका १२२ व्यक्तिः (नियामकः) २.३९ शोभा ४३९,४१२५ व्यतिरेकः ९.१३८
श्लिष्टम् ९.२५० व्यतिरेकरूपकम् ९८०-८१ श्राद्धदेवः ३.११९ व्यभिचारिभावः ३.१९
श्रुतिकटु १०७ व्यर्थीकृतः १०.११३
श्लिष्टव्याजस्तुतिः ९२६६-२६७ व्यवहार (नयः) ३११०
श्लिष्टाक्षेपालंकारः ९.१६९-१७० व्यस्तरूपकम् ९.६७-६८ श्लिष्टार्थदीपकम् ९.११६-११७ व्याहतः (अर्थः) १०.१०७ श्लिष्टार्थान्तरन्यासः ९.१३१-१३२ व्याजस्तुतिः ९.२६४
श्लेषः ५.११,५१३
For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१७०
श्लेषोपमा ९.३७-३८ संयोगः ( नियामक: ) २.३२ संशय: ( अलंकार :) ९२९०,
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
९·२९१–२९२,९*२९२-२९३,
९.२९३ - २९४
संशयाक्षेपालंकारः ९१७० - १७१ संशयातिशयोक्तिः ९ १७७-१७८ संशयोपमा ९३५-३६,९२९३
संकीर्णम् १०५३
संकल्प: ( अवस्था ) ३°४८
सजातिव्यतिरेकालंकारः
२९४
सकलरूपकम् ९.६९-७०
संकर: ९ ३०५,९३०६-३०७,
९-३०७ - ३०८
९-१४६-१४७
संचारिभावाः (त्रयस्त्रिंशत् ) ३.२२
सत्त्वम् ३ १७
संतानोपमा ९३८-३९
संदिग्धम् १०२४
संदिग्ध: ( अर्थ : ) १० १०५ सदृशव्यतिरेकालंकारः ९-१४४
१४५,९१४५–१४६
सदृशार्थपरिवृत्तिः ९२४६-२४७
नियम : (अर्थ) १० १२९
सनियमश्लेषः ९२५७ - २५८,
९.३००-३०१
समता ( = साम्यकम् ) ५.२९
समस्तरूपकम् ९-६६-६७ समस्तव्यस्त रूपकम् ९.६८-६९
समाधानरूपकम् ९८२-८३ समाधिः ५ २०, ५°२१ समान विशेषणभिन्नविशेष्य
समासोक्तिः ९.१८३-१८४
समाप्तपुनरात्तम् १०*७९ समासोक्तिः ९.१८२ समाहितम् ९२४८
समुच्चयः ९२७१ समुच्चयोपमा ९-३०-३१ संभोग (शृङ्गार) रसः ३.३७ सविशेषणरूपकम् ९ ७६-७७ सहचर भिन्नः १०१४१ सहेतुभ्यतिरेकालंकारः ९ १४२-१४३ सहोक्तिः ९२४०, ९ २४३
साकाङ्क्ष: ( अर्थः ) १० १२१ साक्षेपव्यतिरेकालंकारः ९.१४१
१४२
साचिव्याक्षेपालंकारः ९.१६२
सात्वती ७७
सात्विकाष्टकम् ३.१८
For Private and Personal Use Only
१६३
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Appendix-E
१७१
सात्विकोभावः ३.१७ साधारणा (नायिका) ४.५७ सामान्यव्यत्ययः ( = अविशेष
परिवृत्तः) १०.१३५ सारालंकृतिः (= सारालंकारः)
९२८६,९२८७-२८८ साहचर्यम् (नियामकः) २३४ सुधाधवलवर्णः ३.११८ सूक्ष्मः ९.१८०,९.१८१-१८२ सौकुमार्यम् ५.६ स्तुतिपरतुल्ययोगिता ९.२३५-२३६ स्थायिभावः ३३ स्फटिकवर्णभाक ३ १२५ स्मितम् ३.६९ स्थिरत्वम् (= स्थैर्यम्) ४.३९ स्याद्वादः ३.१११,१०९५ स्वकीया (= स्वीया, नायिका)
४.४८ स्वभावविभावना ९.१४९-१५०
स्वभावोक्तिः ९.१४ स्वरादिः (नियामकः) २४० स्वरूपापह्नवालंकार: ९.१९६-१९७ स्वशब्दग्रहणम् (रसदोषः) १०.१८७ स्वाधोनपतिका ४८७ हतवृत्तम् १०४६ हसितम् ३.६९ हावः ४.१२१ हास्यरसः ३.६४ हास्याख्यरसवदलंकारः ९२१५
२१६
हेतुः ९.९१,९९२ हेतुरूपकम् ९७८-७९ हेतुविशेषोक्तिः ९२३१-२३२ हेतूपमा ९५६-५७ हेत्वाक्षेपालंकारः ९.१७२-१७३ हेमवर्णः ३.१२४ हेला ४.१२३
For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Appendix-F REFERENCES
1. Alamkārasamgraha of Amộtānandayogin
- The Adyar Library, Adyar, 1949 2. Alankārasangraha by Amstānandayogin - Sri Venkatesvara Oriental Institute, Tirupati,
1950 3. Candrāloka of Jayadeva
- The Gujarati Printing Press, Bombay, 1923 4. Dasarūpaka of Dhananjaya
- Nirnaya-Sāgar Edition, Bombay, 1941 5. Kāvyādarśa of Daņdin - Bhandarkar Oriental Research Institute, Poona,
1938 6. Kâvyamīmāmsã of Rā jasekhara
- Oriental Institute, Baroda, 1934 7. Kāvyaprakāśā of Mammta - Rajasthan Oriental Research Institute, Jodhpur,
1959. 8. Kāvyā laňkāra of Bhāmaha
- Kashi Sanskrit Series, Benares, 1928
For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०. दोषगुणनिर्णयः
१७३
9. Kāvyālankāra of Rudrata
- Kāvyarnālā 2, Nirņaya-Sāgar edition, 1909 10. Kāvyālaikārasūtravștti of Vamana
- Published by Atmaram and Sons, Delhi, 1954 11. Nãțyasastra of Bharatamuni
- Oriental Institute, Baroda, 1956. 12. Pratāprudrayasobhūşana of Vidyānātha - Bombay Sanskrit and Prakrit Series, No. LXV
1909 13. Sarasvatīkanthābharaṇa by Bhojadeva - Kávyamālā 94, Nirņaya Sāgar edition, Bombay,
1934 14. Vịttaratnākara by Kedārabhatta,
. - Nirņaya Sāgar edition, 1908. 15. A History of Sanskrit Literature-A. B. Keith, 1928 16. History of Classical Sanskrit Literature
- M. Krishnamachariar, Madras, 1937. 17. The Sanskrit Drama--A.B Keith, 1964. 18. The Number of Rasas—V. Raghavan
The Adyar Library, Adyar, 1940. 19. Studies on Some Concepts of the Alankāraśāstra
– V. Raghavan - The Adyar Library, Adyar, 1942.
For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
20. Jaina Siddhānta Bhāskara, Vol. XXIII, Part I
December 1963 - PP. 18-29 - Dr. Nemichandra Shastri's article - Do Alamkāra Granthon ki
Pāņdulipiyān 21. Prasasti-Sangraha, (PP 73-78) edited by
Pt. K. Bhujabali Sastri, Arrah, 1942
For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धिपत्रम्
पृ० पं०
२२ ५ २६ १८ २८ १५
४३ १७
५२ ९ ६४ १३ ६८ २० ८६ २१ १०७ १६ १०७ १९ १०९ २ १०९ २२
एवं पठितव्यम् साजहल्लक्षणेतरा सात्त्विकाष्टकम् विनिष्कासिताः शृङ्गाराख्परसे लुब्धा धीरोद्धता ॥ ३८ ॥ शोभा या गुणोत्कर्षा बीभत्स निष्पा सुधासूतिर्नेयं तन्त्रविदयं तद्धि पर्यायोक्तं असंमतारार्थं इत्यमतपरार्थव्यर्थीकृतो [टिप्पणी : अत्र १०७ तमस्य श्लोकस्य मातकायामेव त्रुटितं द्वितीयार्धम् "व्याहनोऽर्थः स उक्तः स्यात्तत्त्वनिश्चयकोविदः" इति पूरणोयम् इत्यहं मन्ये । ] नीरजादिप्रवर्तनम्
११७ १२
For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
MAŅIKACHANDRA D. J. GRANTHAMALA
* The Serial Numbers marked with asterisk are out of print.
*1. Laghiyastraya-ādi-samgrahaḥ : This vol. contains four small works : 1) Laghiyastrayam of Akalankadeva (c. 7th century A. D.), a small Prakarana dealing with pramana, naya and pravacana. Akalanka is an eminent logician who deserves to be remembered His works are along with Dharmakirti and others. very important for a student of Indian logic. Here the text is presented with the Sk. commentary of Abhayacandrasuri. 2) Svarupasambodhana attributed to Akalauka, a short yet brilliant exposition of atman in 25 verses. 3-4) Laghu-Sarvajña-siddhiḥ and Bṛhat-Sarvajñasiddhiḥ of Anantakirti. These two texts discuss. the Jaina doctrine of Sarvajñata. Edited with some introductory notes in Sk. on Akalanka, Abhayacandra and Anantakirti by PT. KALLAPPA BHARAMAPPA NITAVE, Bombay Samvata 1972, Crown pp. 8-204, Price As. 6/-.
*2. Sāgāra-dharmāmṛtam of Asadhara : Asadhara is a voluminous writer of the 13th century A. D., with many Sanskrit works on different subjects to his credit. This is the first part of his Dharmamita with his own commentary in Sk. dealing with the duties of a layman. PT. NATHURAM PREMI, adds an introductory note on Asadhara and his works. Ed. by PT. MANOHARLAL, Bombay Samvat 1972, Crown pp. 8-246, Price As. 8/-.
For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 2 ) : *3. Vikrāntakauravam or Sulocanānāšakam of Hastimalla (A.D. 13th century): A Sanskrit drama in six acts. Ed. with an introductory note on Hastimalla and his works by PT. MANOHARLAL, Bombay Samvat 1972, Crown pp. 4-164, Price As. 61-.
*4. Pārsvanātha-caritam of Vadirājasūri : Vădirāja was an eminent poet and logician of the 10th century A. D. This is a biography of the 23rd Tīrthankara in Sanskrit extending over 12 cantos. Edited with an introductory note on Vădirāja and his works by PT. MANOHARLAL, Bombay Samvat 1973, Crown pp. 18198, Price As. 8/
*5. Maithilikalyāṇam or Sitānāțakam of Hastimalla : A Sk. drama in 5 acts, see No. 3 above. Ed. with an introductory note on Hastimalla and his works by PT. MANOHARLAL, Bombay Samvat 1973. Crown pp. 4-96, Price As, 41-.
46. Ārādhanāsāra of Devasena : A Prākrit work dealing with religio-didactic topics. Prākrit text with the Sk. commentary of Ratnakīrtideva, edited by PT, MANOHARLAL, Bombay Saivat 1973, Crown pp. 128. Price As. 4/6.
*7. Jinadattacaritam of Guņabhadra : A Sk. poem in 9 cantos dealing with the life of Jinadatta, edited by PT. MANOHALAL, Bombay samvat 1973, Crown pp. 96, Price As. 5/-.
8. Pradyumnacarita of Mahäsenācārya : A Sk. poem in 14 cantos dealing with the life of Pradyumna. It is composed in a dignified style. Edited by
For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(3) PTS. MANOHARLAL and RAMPRASAD, Bombay Samvat 1973, Crown pp. 230, Price As. 8/-.
9. Cáritrasära of Cămundarāya : It deals with the rules of conduct for a house-holder and a monk. Edited by PT. INDRALAL and UDAYALAL, Bombay Samvat 1974, Crown pp. 103, Price As. 6/-.
*10. Pramānanirnaya of Vadirāja : A manual of logic discussing specially the nature of Pramāṇas. Edited by PTS. INDRALAL and KHUBCHAND, Bombay Saṁvat 1974, Crown pp. 80, Price As. 5-.
*ll. Acāra sāra of Viranandi : A Sk. text dealing with Darśana, Jñāna etc. Edited by PTS. INDRALAL and MANOHARLAL, Bombay Samvat 1974, Crown pp. 2-98, Price As, 6/
*12. Trilokasära of Nemichandra : An important Prākrit text on Jaina cosmography published here with the Sk, commentary of Madhavacandra, Pt. Premi has written a critical note on Nemicandra and Madhavacandra in the Introduction. Edited with an index of Găthās by PT. MANOHARLAL, Bombay Samvat 1975, Crown pp. 10-405-20, Price Rs. 1/12/-.
*13. Tattvānuśāsana-ādi-sangrahaḥ : This vol. contains the following works. 1) Tattvānuśāsana of Nāgasena. 2) Istopadeśa of Pújyapāda with the Sk. commentary of Āsādhara. 3) Nitisāra of Indranandi. 4) Mokşapañcāśikā. 5) Śrutāvatāra of Indranandi. 6) Adhyātmatarangini of Somadeva. 7) Brhat-pañcanamaskāra or Patrakesari-stotra of Pătrakesarī with a Sk. commentary. 8) Adhyatmaştaka of Vadirāja. 9) Dua
For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( 4 )
trimsika of Amitagati. 10) Vairagyamanimālā of Śricandra. 11) Tattvasara (in Prakrit) of Devasena. 12) Śrutaskandha (in Prakrit) of Brahma Hemacandra. 13) Dhaḍasi-gatha in Prakrit with Sk. chāyā. 14) Jñanosara of Padmasimha, Prakrit text and Sk. chāyā. PT. PREMI has added short critical notes on these authors and their works. Edited by PT. MANOHARLAL, Bombay Samvat 1975, Crown pp. 4-176, Price As. 14/-.
*14. Anagara-dharmāmṛta of Asadhara : Second part of the Dharmamrta dealing with the rules about the life of a monk. Text and author's own commentary. Edited with verse and quotation Indices by PIS. BANSIDHAR and MANOHARLAL, Bombay Samvat 1976, Crown pp. 692-35, Price Rs. 3/8/-.
*15. Yuktyanuśāsana of Samantabhadra : A logical Stotra which has weilded great influence on later authors like Siddhasena, Hemacandra etc. Text published with an equally important commentary of Vidyananda. There is an introductory note on Vidyānanda by PT. PREMI. Ed. by Prs. INDRALAL and SHRILAL, Bombay Samvat 1977, Crown pp. 6-182, Price As. 13/.
*16. Nayacakra-ādi-saṁgraha : This vol. contains the following texts. 1) Laghu-Nayacakra of Devasena, Prakrit text with Sk. chāyā. 2) Nayacakra of Devasena, Prakrit text and Sk. chāyā. 3) Alapapaddhati of Devasena. There is an introductory note in Hindi on Devasena and his Nayacakra by PT. PREMI. Edited by PT. BANSIDHARA with Indices, Bombay Samvat 1977, Crown pp. 42-148, Price As. 15/-.
For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 5 ) *17. Satprābhrtādi-samgraha : This vol. contains the following Prākrit works of Kundakunda of venerable authority and antiquity. 1) Darśana-prābhrta, 2) Cāritra-prābhrta, 3) Sūtra-prābhịta, 4) Bodha-prābhịta, 5) Bhāva-prābhịta, 6) Mokşa-prăbhịta, 7) Linga-prābhịta, 8) Šila-prābhsta, 9) Rayana sāra and 10) Dvādaśānupreksā. The first six are published with the Sk. coinmentary of Srutasāgara and the last four with the Sk. chāyā only. There is an introduction in Hindi by PT. PREMI who adds some critical information about Kundakunda, Śrutasāgara and their works. Edited with an Index of verses etc. by PT. PANNALAL SONI, Bombay Samvat 1977, Crown pp. 12-442-32, Price Rs. 3).
*18. Prāyaścittādi-samgraha : The following texts are included in this volume. 1) Chedapinda of Indranandi Yogindra, Prākrit text and Sk. chāyā. 2) Chedaśāstra or Chedanavati, Prākrit text and Sk. chāyā and notes. 3) Prāyaścitta-cūlikā of Gurudāsa, Sk. text with the commentary of Nandiguru. 4) Prāyaścittagrantha in Sk. verses by Bhatļākalanka. There is a critical introductory note in Hindi by PT. PREMI. Edited by PT. PANNALAL SONI, Bombay Samvat 1978, Crown pp. 16-172-12, Price Rs. 1/2/-.
*19. Mülācāra of Vattakera, part I: An ancient Prakrit text in Jaina Saurasení, Published with Sk. chāyā and Vasunandi's Sk. commentary. A highly valuable text for students of Prākrit and ancient Indian monastic life. Edited by PTS. PANNALAL, GAJADHARALAL and SHRILAL, Bombay Samvat 1977, Crown pp. 516, Price Rs. 2/4/-.
For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
20. Bhāvasamgraha-ādih : This vol. contains the following works. 1) Bhāvasaṁgraha of Devasena, Prākrit text and Sk. chāyā. 2) Bhavasaṁgraha in Sk. verse of Vāmadeva Pandita. 3) Bhăva-tribhangi or Bhāvasamgraha of Śrutamuni, Prakrit text and Sk. chāyā. 4) Asravatribhngi of Śrutamuni, Prākrit text and Sk. chāyā. There is a Hindi Introduction with critical remarks on these texts by PT. PREMI. Edited with an Index of verses by PT. PANNALAL SONI, Bombay Samvat 1978, Crown pp. 8-284-28, Price Rs. 2/4/-.
21. Siddhāntasāra-ādi-Sargraha : This vol. contains some twentyfive texts. 1) Siddhāntasära of Jinacandra, Prākrit text, Sk. chāyā and the commentary of Jñānabhūşaņa. 2)- Yogasăra of Yogicandra, Apabhramba text with Sk. chāyā. 3) Kallāņāloyaņā of Ajitabrahma, Prākrit text with Sk. chāyā. 4) Amịtāšíti of Yogindradeva, a didactic work in Sanskrit. 5) Ratnamālā of Sivakoți. 6) Šāstrasāsasamuccaya of Māghanandi, a Sūtra work divided in four lessons. Arhatpravacanam of Prabhācandra, a Sūtra work in five lessons. 8) Āptasvarūpam, a discourse on the nature of divinity. 9) Jñānalocanastotra of Vadirāja (Pomarājasuta). 10) Samavasaraṇastotra of Vişņusena. 11) Sarvajñastavana of Jayanandasūri. 12) Pārsvanāthasamasya-stotra. 13) Citrabandhastotra of Gunabhadra. 14) Maharşi-stotra (of Āsādhara). 15) Pārsvanāthastotra or Lakşmi stotra with Sk. commentary. 16) Neminàtha stotra in which are used only two letters viz. n & m. 17) Sankhadevāştaka of Bhānukirti. 18) Nijātmaştaka of Yogîndradeva in Prākrit. 19) Tattvabhāvana
For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( 7 )
or Samayika-patha of Amitagati. 20) Dharmarasāyaṇa of Padmanandi. Prakrit text and Sk. chāyā. 21) Sarasamuccaya of Kulabhadra. 22) Amgapannatti of Śubhacandra. Prakrit text and Sk. chāyā. 23) Śrutavatara of Vibudha Śrīdhara. 24) Salakanikşepananişkāsana-vivaraṇam. 25) Kalyaṇamālā of Asadhara. Pг. PREMI has added critical notes in the Introduction on some of these authors. Edited by PT. PANNALAL SONI. Bombay Samvat 1979 Crown pp. 32-324, Price Rs. 1/8-.
*22. Nitiväkyämṛtam of Somadeva: An important text on Indian Polity, next only to Kautilya-Arthasăstra. The Sutras are published here along with a Sanskrit commentary. There is a critical Introduction by PREMI comparing this work with Arthaśastra. Edited by PT. PANNALAL SONI, Bombay Samvat 1979, Crown pp. 34-426, Price Rs. 1/12/-.
*23. Mulacăra of Vaṭṭakera, part II: Prākrit text, Sk. chāyā and the commentary of Vasunandi, see No. 19 above. Bombay Samvat 1980, Crown pp. 332, Price Rs. 1/8/-.
24. Ratnakaraṇḍaka-śrāvakācära of Samantabhadra With the Sanskrit commentary of Prabhācandra. There is an exhaustive Hindi Introduction by PT. JUGAL KISHORE MUKTHAR, extending over more than pp. 300, dealing with the various topics about Samantabhadra and his works. Bombay Samvat 1982, Crown pp. 2-84252-114, Price Rs. 2/-.
For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(8) 25, Pañcasamgrabaḥ of Amitagati : A good compendium in Sanskrit of the contents of Gāmmatasära. Edited with a note on the author and his works by PT. DARBARILAL. Bombay 1927, Crown pp. 8-240, Price As. 13/-.
26. Lățisamhită of Rajamalla : It deals with the duties of a layman and its author was a contemporary of Akbar to whom references are found in his compositions. There is an exhaustive Introduction in Hindi by PT. JUGALKISHORE. Edited by PT. DARBARILAL, Bombay Samvat 1948, Crown pp. 24-136, Price As 8!-.
27. Purudevacampū of Arhaddása: A Campū work in Sanskrit written in a high-flown style. Edited with notes by Pr. JINADASA, Bombay Saṁvat 1985, Crown pp. 4-206, Price As. 12/-.
28. Jaina-Silalekha-samgraha : It is a handy volume living the Devanāgari version of Epigraphia Carnatica II (Revised ed.) with Introduction, Indices etc. by PROF. HIRALAL JAIN, Bombay 1928, Crown pp. 16-164-428-40, Price Rs. 2/8-.
29-30-31. Padmacarita of Ravişena : This is the Jaina recension of Rāma's story and as such indispensable to the students of Indian epic literature. It was finished in A. D. 676, and it has close similarities with Paümcariu of Vimala (beginning of the Christian era). Edited by PT, DARBARILAL, Bombay Samvat 1985, vol. i, pp. 8-512 : vol. ii, pp. 8-436 ; vol. iii, pp. 8-446, Thus pp. about 1400 in all, Price Rs. 4/8/-.
For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 9 ) 32-33. Harivarasa-purāņa of Jinasena I : This is the Jaina recension of the Kțsna legend. These two volumes are very useful to those interested in Indian epics. It was composed in A, D. 783 by Jinasena of the Punnața-samgha. There is a Hindi Introduction by PT. PREMIJI. Edited by PT. DARBARILAL, Bombay 1930, vol. i and ii, pp. 48-12-806, Price Rs. 3/8/-.
34. Nitivākyāmṛtam, a supplement to No. 22 above : This gives the missing portion of the Sanskrit commentary, Bombay Samvat 1989, Crown pp. 4-76, Price As. 41-.
35. Jambūsvāmi-caritam and Adhyātma-kamalamārtanda of Rājamalla : See No. 26 above. Edited with an Introduction in Hindi by Pr.JAGADISHCHANDRA, M. A., Bombay Saṁvat 1993, Crown pp. 18-264-4, Price Rs. 1/8/.
36. Trişaşți-smrti-śāstra of Āsādhara : Sanskrit text and Marāțhi rendering. Edited by PT. MOTILAL HIRACHANDA, Bombay 1937, Crown pp. 2-8-166, Price As. 8/-,
37. Mahāpurāņa of Puspadanta, Vol. I Adipurāna (Saṁdhis 1-37) : A Jaina Epic in Apabhramśa of the 10th century A. D. Apabhraíśa Text, Variants, explanatory Notes of Prabhācandra. A model edition of an Apabhraṁsa text, Critically edited with an Introduction and Notes in English by DR. P. L. VAIDYA, M. A., D. Litt., Bombay 1937, Royal 8vo pp. 42-672, Price Rs. 10/
For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(
10
)
37 (a). Rāmāyaṇa portion separately issued, Price Rs. 2.50.
38. Nyāyakumudacandra of Prabhācandra Vol. I: This is an important Nyāya work, being an exhaustive commentary on Akalanka's Laghīyastrayam with Vivști (see No. 1 above). The text of the commentary is very ably edited with critical and comparative foot-notes by PT. MAHENDRAKUMARA. There is a learned Hindi Introduction exhaustively dealing with Akalarika, Prabhācandra, their dates and works etc. written by Pt. KAILASCHANDRA. A model edition of a Nyāya text. Bombay 1938, Royal 8 vo. pp. 20-126-38-402-6, Price Rs. 8).
39. Nyāyakumudacandra of Prabhācandra, Yol. II: See No. 38 above. Edited by PT. MAHENDRAKUMAR SHASTRI who has added an Introduction Hindi dealing with the contents of the work and giving some details about the author. There is a Table of contents and twelve Appendices giving useful Indices. Bombay 1941. Royal 8vo. pp. 20+94+403-930, Price Rs. 8/8/-.
40. Varāngacaritam of Jață-Simhanandi : A rare Sanskrit Kavya brought to light and edited with an exhaustive critical Introduction and Notes in English by PROF. A. N. UPADHYE, M. A., Bombay 1938, Crown pp. 16+56+392, Price Rs. 3/-.
41. Mahāpurāņa of Puşpadanta, Vol. II (Saṁdhis 38-80): See No. 37 above. The Apabhramsa Text critically edited to the variant Readings and Glosses, along with an Introduction and five Appendices by
For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 11) DR. P.L. VAIDYA, M.A.,D.Litt., Bombay 1940. Royal 8vo. pp. 24+570. Price Rs. 10/-.
42. Mahāpurāņa of Puşpadanta, Vol. III (Samdhis 81-102): See No. 37 and 40 above. The Apabhraíbas Text critically edited with variant Readings and Glosses by Dr. P. L. VAIDYA, M.A., D. Litt. The Introduction covers a biography of Puspadanta, discussing all about his date, works, patrons and metropolis (Mānyakheța). PT. PREMI's essay "Mahākavi Puspadanta' in Hindi is included here. Bombay 1941. Royal 8vo pp. 32+28+314. Price Rs. 6!-.
42(a). Harivamsa portion is separately issued. Price Rs. 2.50.
43. Ajanāpavanarjaya-pāțakam and Subhadrānātikā of Hastimalla : Two Sanskrit Dramas of Hastimalla (see also No. 3 above). Critically edited by PROF. M. V. PATWARDHAN. The Introduction in English is a well documented essay on Hastimalla and his four plays which are fully studied. There is an Index of stanzas from all the four plays. Bombay 1950. Crown pp. 8+68+120+128. Price Rs. 3/-.
44. Syädyādasiddhi of Vādībhasimha : Edited by PT. DARBARILAL with Introductions etc. in Hindi shedding good deal of light on the author and contents of the work. Bombay 1950 Crown pp. 26+32+34+80. Price Rs. 1-50.
45. Jaina silalekha-sangraha, Part II (see No. 28 above) : The texts of 302 Inscriptions (following A. Guérinot's order) are given in Devanāgarī with summary
For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( 12 )
in Hindi. There is an Index of Proper Names at the end. Compiled by PT. VIJAYAMURTI, M.A. Bombay 1952. Crown pp. 4+520. Price Rs. 8/-.
46 Jaina Śilalekha-saṁgraha, Part III (see Nos. 28 & 45 above): The texts of 303-846 inscriptions (following Guérinot's list) is given in Devanagari with summary in Hindi compiled by PT. VIJAYAMURTI, M.A. There is an Index of Proper Names at the end. The Introduction by SHRI G. C. CHAUDHARI is an exhaustive study of inscriptions. Bombay 1957. Crown pp. 8+178+592 +42: Price Rs. 10/-.
47. Pramanaprameyakalikā of Narendrasena (A.D. 18th century): A Nyaya text dealing with Pramāņa and Prameya. The Sanskrit text critically edited by Pt. DARBARILAL. The Hindi Introduction deals with the author and a number of topics connected with the contents of this work. Bharatiya Jñanapīṭha Kashi, Varanasi 1961. Price Rs. 1.50.
48. Jaina Śilälekha-samgraha, Part IV (see Nos. 28, 45 & 46 above): This vol. contains some 654 inscriptions along with 324 Pratima-lekhas of Nagpur in Appendix. Compiled by DR. VIDYADHAR JOHARAPURKAR with an exhaustive study of the inscriptions in the introduction and Indexes in the end. Varanasi Vīra Nirvāņa Samvat-2491, Crown pp. 10+34+506. Price Rs. 7/-.
Ārādhanāsamuccayo-Yogasāra
Samgrah
49. casca
This vol. contains two small sanskrit texts1) Aradhana samuccaya of Sri Ravicandra Munindra
For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 13 )
and 2) Yogasārasamuccaya of Sri Gurudas. Edited with indexes of verses and introductions by Dr. A. N. UPADHYE, Varanasi 1967, crown pp. 8+58. Price Re. 17.
50. Śrgārārņavacandrikā of Vijayavarni. A hitherto unpublished work on Sanskrit poetics. Critically edited by Dr. V. M. Kulkarni with Introduction, detailed table of contents and six valuable Appen dexes, Varanasi 1969, crown pp. 12+66+176. Price Rs. 31
For copies please write to
BHARATIYA JÑANAPITHA 3620/21 Netaji Subhash Marg,
Delhi-6 (India).
For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir STIONOM 50000 reO Godd0000 DOपयायल दमकम भारतीय ज्ञानपीठ उद्देश्य ज्ञान की विलुप्त, अनुपलब्ध और अप्रकाशित सामग्री का अनुसन्धान और प्रकाशन तथा लोक-हितकारी मौलिक साहित्य का निर्माण संस्थापक श्री शान्तिप्रसाद जैन अध्यक्षा श्रीमती रमा जैन www मुद्रक : सन्मति मुद्रणालय, दुर्गाकुण्ड मार्ग, वाराणसी-५ For Private and Personal Use Only