Page #1
--------------------------------------------------------------------------
________________
UNIVERSITY OF TORONTO DUPL
3 1761 00382024 8
BL
1373 S45 A6
1909 V.4
Ajita Prabhacārya
Shantina thacaritram
Page #2
--------------------------------------------------------------------------
________________
UNIVERSITY OF TORONTO
LIBRARY
WILLIAM H. DONNER
COLLECTION
purchased from
a gift by
THE DONNER CANADIAN
FOUNDATION
Page #3
--------------------------------------------------------------------------
________________
BIBLIOTHECA INDICA:
A COLLECTION OF ORIENTAL WORKS
PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL.
NEW SERIES, NO. 1393.
श्रीशान्तिनाथ चरित्रम् । SIR-WILLAM JONES
MDCCXLVI-MDCCXCIVI
CRĪ CĀNTINĀTHA CARITRA,
OR A BIOGRAPHY OF ÇÂNTINĀTHA
BY
CRI AJITA PRABHĀCARYA.
EDITED BY UPADHYAYA ÇRI INDRAVIJAYA
DISCIPLE OF ÇĀSTRA VIÇĀRADA JAINĀCĀRYA CRI VIJAYA DHARMA SURI
FASCICULUS IV
Calcutta:
PRINTED BY UPENDRA NATIIA CHAKRAVARTI, AT THE SANSKRIT PRESS,
No. 5, Nandakumar Chawdhury's 2nd Lane.
AND PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL, 1, PARK STREET.
1914.
Page #4
--------------------------------------------------------------------------
________________
LIST OF BOOKS FOR SALE
AT THE LIBRARY OF THE
ASIATIC SOCIETY OF BENGAL.
No. 1, PARK STREET, CACUTTA,
AND OBTAINABLE FROM
THE SOCIETY'S AGENTS, MR. BERNARD QUARITCH, 11, GRAFTON STREET, NEW BOND STREET, LONDON, W., AND MR. OTTO HARRASSOWITZ, BOOKSELLER, LEIPZIG, GERMANY. Complete copies of those works marked with an asterisk cannot be supplied.-so of the Fasciculi being out of stock.
BIBLIOTHECA INDICA. Sanskrit Series
Rs.
Advaitachintä Kaustubha, Fasc. 1-3@/10 each... Aitareya Brahmana, Vol. I, Fasc. 1-5; Vol. II, Fasc. 1-5; Vol HI. Fasc. 1-3. Voi. Tv, Fasc. 1-8 @110, each Aitereya Lochana.
Anakosha, Fasc. 1
Anu Bhashya. Fasc. 2-5 @ 10' each
Anumana Didhiti Prasarini, Fasc. 1@/10/Astasāhasrikā Prajiāpāramita, Fase. 1-6 @ /10, each
Atmatattavireka, Fase. I.
Açravaidyaka, Fasc. 1-5 @ 10 each
Avadana Kalpalată, (Saus. and Tibetan) Vol. 1, Fasc. 1-10; Vol. 11. Fasc. 1-10 @ 1/ each
Balam Bhatti, Vol. I. Fase 1-2, Vol II, Fasc. 1 @ 10 each Baudhayana S'ranta Sutra, Fasc. 1-3 Vol. II, Fase 1-5 @ 10/ each Bhasavritty
Bhaṭṭa Dipika Vol. I. Fasc. 1-6; Vol. 2, Fasc. 1, @/10 each Bauddhastotrasangraha
Brhaddēvatā Fasc. 1-4 @ 10 each
Brhaddharma Purapa Fase 1-6@/10 each
Bodhiearyavatara of Çantideva, Fasc. 1-6 @ /10/ each
Cri Cantinatha Charita, Fasc. 1-3
Ditto
Ditto
Ditto
...
Çataduşani, Fasc. 1-2 @ 10/ each
Catalogue of Sanskrit Books and MSS., Fasc. 1-4 @ 2' each
Catapatha Brahmapa, Vol 1. Fasc. 1-7, Vol II, Fasc. I-5, Vol. III, Fasc. 1-7 Vol. V, Fasc. 1-4 @ 10' each
Vol. VI. Fasc. 1-3 @ 1'4' each
Vol. VII, Fasc. 1-5 @ 10/ Vol. 1X. Fasc. 1-2
Çatasabasrika Prajñāpāramitā Part, I. Fasc. 1-17@/10/ each .. Caturvarga Chintamani, Vol. II, Fasc. 1-25; Vol. III. Part I, Fasc. 1-18. Part II, Fasc. 1-10. Vol. IV. Fasc. 1-6 @10, each Ditto Vol. IV, Fasc. 7-S. @ 1/4 each Ditto Vol. IV, Fasc. 9-10 @ 10/ Clockavartika, (English Fasc. 1-7 @ 1/4/ each
Ditto
Ditto
Ditto Haralata Karmapradiph. Fasc. I
Käla Viveka, Fasc. 1-7 @ /10/ each Kätautra, Fase 1-6 @ 12 each
...
Crauta Sutra of Cankhayana, Vol. I, Fase. 1-7; Vol. II, Fasc. 1-4;
Tol. III, Fasc. 1-4: Vol 4. Fasc. 1 @ 10, each
Cri Bhashyam. Fac 1-3 @ 10 each ... Dana Kriya Kaumudi, Fase 1-2 @ 10 each
Gadadhara Paddhati Kalasara Vol. 1, Fasc. 1-7 @ 10/ each litto Acharasarah Vol. II. Fasc. 1-4 @ 10/ each Gobhiliya Gribya Sutra, Vol 1 @ 10 each
Vol II. Fasc. -2 @ 14 each (Appendix) Gobhila Parisista Grihya Sangraha
*Kurma Purapa, Fasc. 3-9 @ /10/ each Kirauavali, Fasc. 1-2 @ /10/ each
Madana Parijata. Fasc. 1-11 @ 10 each.
Maha-bhasya-pradipodyota, Vol. I, Fasc. 1-9; Vol. 11, Fasc. 1-12 Vol III,
Fasc. 1-10@10/ each
Ditto Vol. IV, fasc. 1 @ 4
Manutika Sangraha, Fasc. 1-3 @ 10 each Márkandeya Purana, English) Fasc. 1-9 @ 1/- each Mimansa Darçana, Fasc. 10-19 @ 10 each Mugdhabodha Vyakarana, Fasc. 1-4 @ 10/ each
1
14
42216113U3
SOOS420
CUBULAT
20
1
5
0
4
2
2
3
3
1
8
14
3
3
1
10
26
2
1
S
10
1
1
4
3
3
4544LTON 15 00
14
19
9
6
210628
12
10
2
040060822440
14
10
12
12
14
62240
10
14
8
194449
12
0 10
1
14
14
He then σ. He = 2011
6 14
6
8
10
694048
S
14
Page #5
--------------------------------------------------------------------------
________________
पञ्चमः प्रस्तावः ।
तस्यां पुर्यामयं कल्पः शाकिनीनां भयेन यत् । उाय्यन्ते गोपुराणि भानुमत्युदिते सति ॥ ३५ ॥ वत्सराजस्ततो दध्यौ पुर्खा बाह्यग्गृहेषु न । वसनीयं यतो गन्धः शक्यो रोडुं न चान्दनः ॥ ३६ ॥ क्व गम्येयं मया रात्रिः शीते पतति दारुणे ? । हुं ज्ञातं वा तत्र देवकुलिकायां व्रजाम्यहम् ॥ ३७ ॥ इति ध्यात्वा द्रुतं तत्र गत्वा चैकत्र पादपे । कावाकृतिं चावलम्बाऽविशद्देवकुलान्तरे ॥ ३८ ॥ तत्कपाटे पिधायाऽथ मुक्का पार्श्वे कुठारिकाम् । तत्रैकदेशे सुष्वाप निर्भयो वीरसेनजः ॥ ३८ ॥ अत्रान्तरे च संजातं रात्रिमध्ये यदद्भुतम् । वत्सस्य तस्थुषस्तत्त्र तदितः श्रूयतां जनाः ! ॥ ४० ॥ अतिरम्यविमानस्थो वैताढ्यवरपर्वतात् ।
समाययौ खेचरौणां सार्थोऽस्मिन् यक्षमन्दिरे ॥ ४१ ॥
विहितस्फारशृङ्गारा गीतनृत्यसमुद्यताः ।
तद्दाह्यमण्डपगता जल्पन्ति स्मेति ता मिथः ॥ ४२ ॥
चित्रलेखे ! प्रवीणे ! त्वं वीणां वादय सुन्दराम् ।
'हले ! मदनिके ! तालावादनं त्वं पुनः कुरु ॥ ४३ ॥ पटिष्ठे ! पटहं सज्जं विधेहि वेगवत् परम् ।
मृदङ्गमङ्ग प्रगुणं क्षिप्रं पवनिके! तनुं ॥ ४४॥ ·
३२
(१) ङ ज ध हला ।
२८६
BL
1373 545A6
1909
V.4.
Page #6
--------------------------------------------------------------------------
________________
२८०
श्रीशान्तिनाथचरित्रे
गाय गान्धर्विके ! गीतं नृत्यं कुर्मो वयं यतः । पूरयामो निजां स्वेच्छामिह स्थाने 'मनोरमे ॥ ४५ ॥ एवं वदन्त्यस्तास्तत्र क्रीडन्ति स्म यथासुखम् । हासतोषपरवशा महाविस्मयकारिकाः ॥ ४६ ॥ ततः स्वेदजलार्द्राणि मुक्तादायाऽम्बराणि ताः । क्षणमेकं च विश्रम्य स्वस्थानं प्रस्थिताः पुनः ॥ ४७ ॥ वत्सराजकुमारोऽपि कुञ्चिकाविवरेण तत् । व्यलोकयत् कौतुकेन सर्वं तासां विचेष्टितम् ॥ ४८ ॥ तत्रैव विस्मृतं तासां भक्तिचित्रं सुकञ्चुकम् । ददर्श चैकं रत्नौघमण्डितं तं महाद्युतिम् ॥ ४८ अथोद्घाट्य कपाटे तं गृहीत्वा वरकञ्चुकम् । प्रविवेश झटित्येव पुनर्देवकुलान्तरे ॥ ५० ॥ मध्ये तासां खेचरोणां स्मृत्वोचेऽथ प्रभावती । महामूल्यो वारवाणस्तत्व मे विस्मृतो हला ! ॥ ५१ ॥ ततस्ताभिरभाणीयं वेगवत्या समन्विता ।
गत्वा त्वं सत्वरं तत्रानय तं निजकञ्चुकम् ॥ ५२ ॥ इत्युक्ता सा ययौ शीघ्रं स्थाने नैचिष्ट तत्र तम् । जजल्प च गतः काऽयमियत्या सखि ! वेलया ॥ ५३ ॥ स्थानं निर्मानुषं चैतत् त्रियामा च त्रियामिता । ततः संभाव्यते नाऽस्य ग्राहकः कोऽपि निश्चितम् ॥ ५४ ॥
(१) मनोहरे ।
Page #7
--------------------------------------------------------------------------
________________
पञ्चमः प्रस्तावः ।।
२८१ वेगवत्यवदहरं नौतो नूनं स वायुना । तत: प्रमादमुत्सृज्य निरीक्षावोऽत्र सर्वत: ॥ ५५ ॥ अथावलोकयन्तीभ्यां ताभ्यामषा विहङ्गिका। दृष्टवऽवलम्बिता वृक्षेऽन्योन्यमेवमभाणि च ॥ ५६ ॥ अस्य देवकुलस्यान्तर्गढः कोऽप्यस्ति पूरुषः । 'कूर्पासहर्ता, तदम भीषयावः कथञ्चन ॥ ५७ ॥ इत्यूचतुश्च मध्यात्त्वमरे ! मानुष ! निस्सर । मुञ्च नौ कञ्चुकं नो चेद्धरिथाव: शिरस्तव ॥ ५८ ॥ एवमुक्तोऽप्यसौ ताभ्यां क्षत्रियत्वाद् बिभाय न । उड्बाटयामासतुस्ते भिया यक्षस्य नाररी ॥ ५८ ॥ मन्त्रयाञ्चक्रतुश्चापसृत्व ते योऽत्र कश्चन । उषितोऽभिजनस्तस्य रुदिथति पुरान्तर ॥ ६ ॥ तत्र गत्वा ततश्चावां जानीवोऽस्याभिधादिकम् । मन्त्रयित्वेति खेचौँ जग्मतुस्तत्र ते द्रुतम् ॥ ६१ ॥ धारिणीविमले तावन्महादुःखाभिपीडिते। मुहुविलपत: स्मैवं स्मारं स्मारं स्वनन्दनम् ॥ ६२ ॥ हा ! वीरसेनभूपालप्रसूत ! सुखलालित !। वत्सराज ! कुमाराऽभूर्दशा कीदृशी तब ? ॥ ६३ ॥
(१) र कञ्चकहर्ता।
Page #8
--------------------------------------------------------------------------
________________
२८२
श्रीशान्तिनाथचरित्रे
राज्यापहार: प्रथमं देशान्तरगतिस्ततः । परवेश्म निवासश्च तथा कष्टेन भोजनम् ॥ ६४ ॥ हा वत्स ! प्रेषितोऽस्यद्य त्वमिन्धनकते कथम् ? । आवकाभ्यामधन्याभ्यां यदद्याऽपि समेषि न ॥६५॥ तच्छ्रुत्वा ज्ञातवृत्तान्ते ते खेचावुपयतुः । तत्र देवकुले माटवरेणवं जजल्पतुः ॥ ६६ ॥ त्ववियोगार्दिते आवामिहायाते कथञ्चन । हा वत्स ! राजवत्स ! त्वमात्मानं नौ प्रदर्शय ॥ ६७ ॥ सोऽथ दध्यौ जनन्योर्मे नाऽऽगतिघंटतेऽधुना। तन्ननमते ते एव खेचर्यो माययाऽऽवते ॥ ६८ ॥ ध्यात्वेति प्रददौ धीमान् वामात्रमपि नैतयोः । उदिते च रवावेते खिन्ने स्वस्थानमीयतुः ॥ ६८ ॥ कुञ्चिकाविवरेणान्तःप्रविष्टा रविरोचिषः। विलोक्य निययो देवकुलमध्यात्कुठारिकः ॥ ७० ॥ कञ्चुकं स्थगयित्वा तं श्रीखण्डतरुकोटरे । कावाकृति ग्रहीत्वा च काष्ठं कृत्वा परं करे ॥ ७१ ॥ चचाल गेहाऽभिमुखं पुरहारगतोऽथ सः । चिक्षेप काष्ठखण्डं तत्प्रतोलीपालकस्य च ॥ ७२ ॥ (युग्मम्) यात: परिमलस्त स्योच्छलति स्म स चान्दनः । ततोऽवलोकयामास दिङ्मुखान्य खिलो जनः ॥ ७३ ॥ कुतः स्फुरति गन्धोऽयमित्यन्योन्यं जजल्प च ? । तमेधोवाहक इति हीलया पश्यति स्म सः ॥ ७४ ॥
Page #9
--------------------------------------------------------------------------
________________
पञ्चम: प्रस्तावः।
२८३ गत्वा स्वर्गहे तन्मध्ये गोपयामास 'सोऽथ तत् । आर्पयत् खण्डमेकं च निजमाटवसुः करे ॥ ७५ ॥ तया तदनुमत्या तबिक्रीतं गन्धिकापण । तन्मूल्यद्रव्यमानीय प्रचुरं चास्य दर्शितम् ॥ ७६ ॥ सोऽथ प्रोवाच हे अम्ब ! मा कार्षीः कर्म गर्हितम् । अस्मिंश्च निष्ठिते खण्डे विक्रेतव्यमथाऽपरम् ॥ ७७ ॥ दातव्यं श्रेष्ठिनो गेहभाटकं च यथोचितम्। विधेयं स्वं पराधीनं भवतीभ्यां न कस्यचित् ॥ ७८ ॥ अहं तु स्वेच्छयाऽवश्यं क्रोडिष्याम्यखिलं दिनम्। गेहेऽत्र शयितुं रात्रावागमिष्यामि सर्वदा ॥ ७ ॥ इत्यदित्वा कुमाराणां समीपेऽथ ययावसौ । तैरूचे ह्यस्तनदिने न भ्रात: ! किमिहागत: ? ॥ ८० ॥ शरीरापाटवं किञ्चिन्ममासीदिति सोऽब्रवीत् । । । तेऽवदन् सदनं ते न विद्मोऽभ्येमोऽन्यथाऽन्तिकम् ॥ ८१ ॥ जगाद तमुपाध्यायो वत्स ! ते कतमत् कुलम् ? । कस्तातो जननी का वा जन्मभूमिश्च का ननु ? ॥ ८२ ॥ भणति स्म कुमारोऽदस्तात ! मा पृच्छ सम्मति । प्रस्तावे तत्पुनः सर्व कथयिष्यामि ते ध्रुवम् ॥ ८३ ॥ ज्ञात्वा तद्भावमाकारसंवरं चक्रिरेऽथ ते। कुमारा ददिरे चास्मै भोजनाच्छादनादिकम् ॥ ८४ ॥
(१) अ ध सोप।
Page #10
--------------------------------------------------------------------------
________________
२८४
श्रीशान्तिनाथचरित्र
अथान्येारुपाध्यायो यहोवा तान् कुमारकान् । वत्सराज 'समाकार्य समीपे भूपतेर्ययौ ॥ ८५ ॥ प्रणिपातं विधायास्य निषेदुस्ते यथोचितम् । वत्सराजकुमारं च दृष्ट्वा पप्रच्छ तावृपः ॥ ८६ ॥ को नु वत्साः ! कुमारोऽयं दृश्यते युष्मदन्तिके ? । प्रतिपन्नसगर्भोऽयमस्माकमिति तेऽब्रुवन् ॥ ८७ ॥ तत: पृष्टोऽमुनाऽऽचार्यो भद्रायं कस्य नन्दनः ? । विज्ञानं कीदृशं वाऽस्येत्युक्तः सोऽवोचदञ्जसा ? ॥ ८८॥ राजन्नस्य कुमारस्य सम्यग् जानामि नान्वयम् । विज्ञानेन पुनः पृथ्वयां तुल्यो नास्त्यस्य कश्चन ॥ ८ ॥ अथो राज्ञः कुमारैस्तैः स्वविज्ञाने प्रदर्शिते । वत्सराजोऽपि तत्तस्य सविशेषमदर्शयत् ॥ १० ॥ दृष्टो राजाऽवदहम ! शंस गोत्रं निजं मम । स्थगितानां मौक्तिकानां ना? विज्ञायते यत्तः ॥ १ ॥ विज्ञायाऽवसरं तेन सकलाऽपि निजा कथा। मूलादारभ्य नि:शङ्गमाचचक्षेऽस्य सूमृता ॥ २ ॥ ततो राज्ञः समीपस्था कमलश्रीति वल्लभा । मादृष्वसा कुमारस्य तच्छ्रुत्वोचे ससम्भमम् ॥ १३ ॥ हे वत्म ! किमिहायात धारिणीविमले अपि ? । प्रामेति भणिते तेन सोवाच जगतीपतिम् ॥ ८४ ॥
(२) ड सहाकार्य ।
Page #11
--------------------------------------------------------------------------
________________
पञ्चमः प्रस्तावः ।
प्राणेश ! मम यामी ते पूर्वजे तत्तवाज्ञया । मिलना तयोर्यामीत्युक्ते सा भणिताऽमुना ॥ ८५ ॥ याहि देवि ! भगिन्यौ ते कुमारेण समन्विते । इहानय यतस्तत्र वर्तेते ते सुदुःखिते ॥ ८६ ॥ करेणुकासमारूढा परिवारसमन्विता ।
धृतच्छत्त्राऽथ सा यावच्छ्रेष्ठिनः सदनं गता ॥ ६७॥ श्रेष्ठी ससम्भ्रमस्तावदुपचारमनेकशः ।
कर्तुं प्रवृत्तोऽलमिति तयैव हि निवारितः ॥ ६८ ॥ (युग्मम्) धारिणोविमलानाम्नोस्तयोर्नत्वा क्रमानय ।
कथयित्वाऽऽत्मनो वातीं वत्सराजोऽभ्यधादिदम् ॥ ८८ ॥ हाऽस्ति भूपतिर्योऽसौ युवयोर्भगिनीपतिः ।
संप्राप्ता भगिनी सा वा मिलनाय गृहाजिरे ॥ ५०० ॥ जानीवोऽदः परं ह्यात्मा क्रिया वत्सक ! गोपितः । इत्युक्तवन्त्यौ ते हर्षाद निःसृते मन्दिरादहिः ॥ १ ॥ करेणुकाया उत्तीर्य लगित्वा कण्ठकन्दले । भगिन्योः कमलश्रीः सा रुदत्येवमभाषत ॥ २ ॥ हा ! जाता दारुणावस्था युवयोः कथमीदृशी ? | दोषोऽथवा विधेरेव यत् सतां विपदागमः ॥ ३ ॥ इहागताभ्यामप्यात्मा युवाभ्यां किं निगूहित: ? । संप्राप्ते व्यसने दैवात् का त्रपा शुभकर्मणाम् ? ॥ ४ ॥ अथवाऽहमधन्यैव वसन्त्यौ नगरे निजे ।
स्वसारौ न यया ज्ञाते पुत्ररत्नान्विते अपि ॥ ५
२८५
Page #12
--------------------------------------------------------------------------
________________
२८६
श्रीशान्तिनाथचरित्रे
इदानीं किं बहक्तेनाध्यारुह्य करिणोमिमाम् । आगच्छतं ममावासे युवां पुत्रसमन्विते ॥ ६ ॥ अथासौ भणितस्ताभ्यां श्रेष्ठी यत्किञ्चिदप्रियम् । आवाभ्यां त्वदुग्गृहस्थाभ्यां कृतं तत् क्षम्यतामिति ॥ ७ ॥ युवां वणिक्स्वभावेन यद्गृहे कर्म गर्हितम् । कारिते मर्षितव्यं तदित्यूचे सोऽपि ते प्रति ॥ ८ ॥ अन्योऽन्यं क्षमथित्वेवं वत्सराजसमन्विते ।
जग्मतुस्ते नृपावासे भगिन्या उपरोधतः ॥ ८ ॥ प्रासादमर्पयित्वैकं सामग्रीसंयुतं तयोः ।
ऊचे राजा कुमारं तं वत्स ! किं ते ददाम्यहम् ? ॥१०॥ सोऽवदत्रापरं याचे सेवां कर्तास्मि ते सदा ।
दिनावसाने गेहे तु प्रेषितव्यः स्वयं त्वया ॥ ११ ॥ प्रतिपन्नमिदं राज्ञा सेवां तस्य चकार सः । चक्रे च तद्गृहं सुस्थं 'राजा धान्यादिवस्तुभिः ॥ १२ ॥ अन्यदा मेदिनीपालः कथमप्यविसृज्य तम् । सुप्तो वासगृहे तच्च यामिकैः परिवेष्टितम् ॥ १३ ॥ वत्सराजकुमारोऽपि खङ्गव्यग्र करो बहिः । तस्थौ वासगृहस्याऽस्य विनीतो वरभृत्यवत् ॥ १४ ॥ निशोथसमये जाते शुश्राव करुणस्वरम् । कस्याश्चिदतिदुःखिन्याः कामिन्या रुदितं नृपः ॥ १५ ॥
( १ ) च ञ रराज्ञा ।
(२) ख च ज निशीथे गतनिद्रोऽथ ।
Page #13
--------------------------------------------------------------------------
________________
पञ्चमः प्रस्तावः ।
आभाषितास्ततस्तेन सर्वे प्राहरिका नराः ।
ते तु प्रमाददोषेण सुप्ता नो ददिरे वचः ॥ १६ ॥ वत्सराजोऽवदत् स्वामिन् ! कार्यमादिश्यतां मम । 'राजोचे किं मया नाद्य विसृष्टोऽसि महाशय ! ॥ १७ ॥ आमेति भणिते तेन सोऽब्रवीदधुनाऽपि हि । विसृष्टोऽसि गृहं याहि प्रेष्यत्वं तव नोचितम् ॥ १८ ॥ सोऽवदत् त्वत्समादेशं कुर्वतः का मम त्रपा ? | अवश्यं तं करिष्यामि कार्यमादिश्यतां प्रभो ! ॥ १८ ॥ राजीचे तर्हि गत्वा त्वं पृष्ट्वा दुःखस्य कारणम् । 'वत्सेनां कामिनीं दोनां रुदतों प्रतिषेधय ॥ २० ॥ सोऽथ शब्दानुसारेण कृत्वा प्राकारलङ्घनम् । मध्यभागे श्मशानस्य ययौ सत्त्वसमन्वितः ॥ २१ ॥ तत्रैकदेशे सहस्त्रालङ्कारपरिशोभिताम् । विलोक्य ललनामेकां रुदतीमित्यभाषत ॥ २२ ॥ का त्वं मुग्धे ! कथं चात्र श्मशाने हन्त ! रोदिषि ? | न चेहोप्यं तदाख्याहि निजं दुःखस्य कारणम् ॥ २३ ॥ साऽवोचच्च लितोऽसि त्वं यत्र तत्र प्रयाहि भोः ! । असमर्थतनोस्ते किमनया मम चिन्तया ? ॥ २४ ॥
वत्सोऽवादीद्दुःखिनीं त्वां दृष्ट्वा नो गन्तुमुत्सहे । भवन्ति साधवो यस्मात् परदुःखेन दुःखिताः ॥ २५ ॥
(१) ङ राज्ञोचे ।
(२) ङ च वत्सेमां ।
३८
२८७
(३) ख ङ ज क्याथाबला । द-क्य त्रिवलया ।
Page #14
--------------------------------------------------------------------------
________________
२८८
श्रीशान्तिनाथचरित्रे
साऽऽख्यदेवं विधाः सन्तो यदि तद्भवतोऽत्र किम् ? । तदा तैलस्य किं मूढ ! चेत् सुगन्धं भवेद् वृतम् ? ॥ २६ ॥ जजल्प वत्सराजस्तु कथं कुपुरुषस्त्वया । ज्ञातोऽहं, साऽवदयेन दृश्यसे बालकाकतिः ॥ २७ ॥ स पुनः स्माह किं सूरो हन्ति बालोऽपि नो तमः ? । तुङ्गमातङ्गपूगं वा किं न हन्याटु हरिः शिशु: ? ॥ २८ ॥ किं वा चिन्तामणि: स्वल्पः कुर्यान सकलेप्सितम् । एवं मय्यपि बालोऽयमित्वनास्था विधेहि मा ॥ २८ ॥ स्मित्वाऽभाषिष्ट साऽप्येवं तर्हि भोः ! शृणु कारणम् । अत्रैव पुरि वास्तव्योत्तमसो रहिण्यहम् ॥ ३०॥ विनाऽपराधमेतेन भूभुजा स तु मे पतिः । शूलिकायामिहाऽऽरोपि वर्तमानोऽपि यौवने ॥ ३१ ॥ सर्वदा भोजनविधाविष्टा एते यतोऽभवन् । अहं प्रक्षेनुमिच्छामि वृतपूरान् मुखेऽस्य तत् ॥ ३२ ॥ एतत् कर्तमशताऽहमयमुच्चतरो यतः । तेन रोदिमि भर्तारं स्मत्वा भर्तारमात्मनः ॥ ३३ ॥ भणिता वत्सराजन सुभु ! स्कन्धेऽधिरुह्य मे । समोहितं विधेहि स्वमित्युक्ता सा तथाऽकरोत् ॥ ३४ ॥ चखाद मांसखण्डानि कतित्वा सा दुराशया। स्कन्धदेशे कुमारस्य खण्डमेकमथाऽपतत् ॥ ३५ ॥ किमेतदिति सञ्चिन्त्य यावदूर्ध्वमलोकयत् । तावत्तवेष्टितं तस्याः स ददर्श चुकोप च । ३६ ।।
Page #15
--------------------------------------------------------------------------
________________
पञ्चमः प्रस्तावः ।
२८८
खङ्गमावष्य रे रण्डे ! प्रचण्डे ! कि करोष्यदः ? । इत्युक्ता वत्सराजेन मोत्यपात नभस्तले ॥ ३७॥ सोत्पतन्ती परिधानचीवरे जग्गृहेऽमुना । तहिमुच्य करे तस्य क्षणात् काऽपि ययावसौ ॥ ३८ ॥ अत्रान्तरे घनरथं जिनं पप्रच्छ कश्चन । भगवन् ! कामिनी काऽसौ चक्रे कर्म किमीदृशम् ? ॥३८॥ भगवानप्यथोवाच सा पापा दुष्टदेवता। करोत्ये वंविधं कम छलनाथं नृणामहो ! ॥ ४० ॥ भूयः पृष्टोऽमुना स्वामी किं नु खादन्ति देवताः । मांस, नेति जगादासी क्रीडा तासामियं पुन: ॥ ४१ ॥ वत्सराजोऽथ तहस्त्रमादाय स्वगृहं गतः । तावच्छयितवान् यावदुदियाय दिवाकरः ॥ ४२ ॥ ततस्तहस्त्रमादाय राज्ञः पार्वे ययावसौ। प्रणिपातं विधायाऽस्य निषसाद यथास्थिति ॥ ४३ ॥ पृष्टोऽथ रात्रिवृत्तान्तः प्रस्तावे जगतीभुजा । तेनाऽप्यस्य स नि:शेषो यथा वृत्तो निवेदितः ॥ ४४ । तद्देवतानिवसनमर्पितं च महीपतेः । वररत्नमण्डितं तु तदृष्ट्वा स विसिमिये ॥ ४५ ॥ राज्ञयाः पार्वे निविष्टाया राज्ञा तहस्त्रमर्पितम् । तस्मिन् परिहिते तस्याः शोभते स्म न कञ्चुकः ॥ ४६ ॥ तत: सोचेऽमुना तुल्यो न कूर्पास: सुवाससा । यदि स्यादेष संयोमस्तदा प्राणेश ! सुन्दरम् ॥ ४७ ॥
Page #16
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्रे
ततो वृत्तान्तमाख्यायानीय तं वरकञ्चकम् । वत्सराजकुमारोऽसावपयामास भूपतेः ॥ ४८ ॥ राजा समर्पयामास तं देव्या: साऽपि साञ्जसम् । सद्यः परिदधाति स्म प्रहृष्टवदनाम्बुजा ॥ ४८ ॥ तयोरननुरूपं चोत्तरीयं प्रेक्ष्य सा पुनः । कुरुते स्माऽधति लोभी लाभे सति विवर्धते ॥ ५० ॥ राजा प्रोवाच हे देवि ! कञ्चकऽपि समर्पिते। किं त्वं श्याममुखी साऽथ स्वाऽभिप्रायं शशंस तम् ॥ ५१ ॥ तच्छ्रुत्वा भूपतिर्दध्यावसन्तुष्टा अहो ! स्त्रियः । प्यन्ति न कदाप्येता वस्त्रालङ्करणादिषु ॥ ५२ ॥ ऊचे च लोभं हे देवि ! मा विधेहि निरर्थकम् । वस्तुनोऽविद्यमानस्य कृते त्वमविवेकि नि ! ॥ ५३ ॥ प्रच्छादनं यदा लप्मे शाटिकाचोलयोः समम् । तदा भोक्ष्येऽहमित्युक्वा साऽविशत् कोपमन्दिरे ॥ ५४ ॥ ततो राजा वत्सराजः प्रोक्तः साहसिक ! त्वया । दिव्यवस्त्रे समानीयाऽनर्थोऽयं विहितः खलु ॥ ५५ ॥ इमां माटष्वसारं स्त्रां कथञ्चिदपि तोषय। त्वां विना नापरः कश्चिदस्य व्याधेश्चिकित्सकः ॥ ५६ ॥ प्रोताऽपि तेन साऽमुञ्चत् स्त्रीस्वभावेन नाग्रहम् । ततो राज्ञः पुरश्चके प्रतिज्ञेयं सुदुस्तरा ॥ ५७ ॥ देव्या समोहितं वस्त्रं षण्मासाऽभ्यन्तरे यदि।। नानयामि ततो वह्नौ प्रविशामि न संशयः ॥ ५८ ॥
Page #17
--------------------------------------------------------------------------
________________
पञ्चमः प्रस्तावः।
३०१
प्रोचेऽथ भूपतिर्भद्र ! प्रतिज्ञां मेटशी विधाः । सम्यक् कृतान्तपाशानां पाती न ज्ञायते यतः ॥ ५८ ॥ सोऽवदत् त्वत्प्रसादेन सर्व साधु भविष्यति । किन्तु मां विसृज क्षिप्रं यामि देशान्तरं यतः ॥ ६ ॥ खहस्तगतताम्बूलं दत्त्वाऽसौ तेन साञ्जसम् । ।। विसृष्टः स्वग्रहे गत्वा जनन्योस्तं न्यवेदयत् ॥ ६१ ॥ अनिच्छन्त्यपि तच्चित्ते पुत्रापायाऽभिशशिनी । भूयात् ते विजयो वत्से त्यूचे सा बुद्धिशालिनी ॥ ६२ ॥ किञ्चित्पाथेयमादायोपानद्गूढपदहयः ।। खग खटकसंयुक्तो नगर्या निययावसौ ॥ ६३ ॥ दक्षिणां दिशमाश्रित्य बहुग्रामपुराकुलाम् । पश्यन् वसुमतोमेकामास सादाटवीमसौ ॥ ६४ ॥ तुङ्गप्राकारमद्राक्षीत् तत्रैकं लघुपत्तनम् । विलोक्य विजनं तच्च वत्सराजो व्यचिन्तयत् ॥ ६५ ॥ किमिदं हन्त ! भूतानां पुरं वा यक्षरक्षसाम् । अनया चिन्तया किं वा प्रविश्यालोकयाम्यहम् ॥ ६६ ॥ प्रविशंश्च ददर्शासौ तन्मध्ये तुङ्गमन्दिरम् । तत्यावें लघुगेहानि ततस्तत्र विवेश सः ॥ ६७ ॥ दृष्ट्वासनोपविष्टं च तत्रैकं पुरुषं वरम् । परिवारनरं तस्य वत्सः पप्रच्छ कञ्चन ॥ ६८ ॥ किंनामदं पुरं भद्र ! किनामाऽयं महीपतिः । सोऽवादीद नगरं नैतद् न चायं पृथिवीपतिः ॥ ६८ ॥
Page #18
--------------------------------------------------------------------------
________________
३०२
श्रीशान्तिनाथचरित्रे
किन्वितो नातिदूरेऽस्ति पुरं भूतिलकाभिधम् । वैरिसिंहो नृपस्तत्र श्रेष्ठी दत्ताभिधस्तथा ॥ ७० ॥ श्रीदेवीनामधेयाया भार्यायाः कुक्षिसम्भवा।। रूपलावण्य संयुक्ता श्रीदत्ता तस्य नन्दिनी ॥ ७१ ॥ साऽभवद् यौवनप्राप्ता दोषग्रस्त शरीरका। तस्याः प्राहरिको रात्री यो भवेद म्रियते हि सः ॥ ७२ ॥ यदि प्राहरिको नास्या भवेत् तत्सप्त पूरुषाः ।' विपद्यन्ते, ततो राज्ञा स श्रेष्ठेयवं प्रजल्पितः ॥ ७३ ॥ श्रेष्ठिन् ! त्वं नगरं मुक्त्वा गच्छाटव्यां ममाज्ञया । त्वत्सुतादोषजनितः किल लोकक्षयोऽस्तु मा || ७४ ॥ सोऽयं श्रेष्ठी समेतोऽत्र स्वपरीवारसंयुतः । चक्रे च चौररक्षार्थ सप्राकारमिदं यहम् ॥ ७५ ॥ अनेन गोलकाबद्धाः कृता यामिकपूरुषाः । प्रभूतधनलोभन ते च सन्त्यस्य सन्निधौ ॥ ७६ ॥ तेषां मध्यादथै कैको म्रियते च दिने दिने । तान् मुक्त्वा नापरः कश्चिदिह स्थाने वसत्यहो ! ॥ ७७ ॥ ततस्त्वमपि हे पान्य ! याह्यन्यत्र बिभेषि चेत् । इति श्रुत्वा कुमारोऽपि ययौ दत्तस्य सन्निधौ ॥ ७८ ॥ दत्तोऽप्यासनमेतस्मै ससम्मममदापयत् । ततस्तत्रोपविष्टाय ताम्बूलं प्रददी स्वयम् ॥ ७ ॥ पृच्छति स्मादरेणैवं वत्स ! त्वं कुत आगतः ? । सोऽयावादीदुज्जयिन्या: कारणेनाऽहमागतः ॥ ८० ॥
Page #19
--------------------------------------------------------------------------
________________
पञ्चमः प्रस्तावः ।
RY
एवं यावज्जजल्पाऽसौ कुमार: श्रेष्ठिना सह। तत्रैकस्तावदायात: पुमान् शृङ्गारशोभितः ॥ ८१ ॥ विमनस्कममुं दृष्ट्वा कुमारः श्रेष्ठिनं प्रति । जगाद किमयं तात ! विच्छायो दृश्यते पुमान् ? ॥ ८२ ॥ ततो दोघं विनिःश्वस्य श्रेष्ठाचे तव सुन्दर ! । अत्यन्तगोपनीयोऽपि वृत्तान्तोऽयं 'निवेद्यते ॥ ८३ ॥ अस्ति मे तनया तस्या रात्रौ यो यामिको भवेत् । अतिप्रचण्ड दोषण सोऽवश्यं वत्स ! हन्यते ॥ ८४ ॥ बभूव पुरुषस्याऽस्य यामिकत्वेऽद्य वारकः । तेनाऽयं विमना मृत्योः कस्य वा न भयं भवेत् ? ॥ ८५ ॥ वत्सराजस्ततोऽवादीत् तिष्ठत्वेष यथासुखम् । अहमद्य भविष्यामि तस्याः प्राहरिको निशि ॥ ८६ ॥ श्रेष्ठी जगाद वत्स ! त्वमद्य प्राघुणको मम । भुक्तं च न त्वया किञ्चित् किमङ्गीकुरुषे मृतिम् ? ॥ ८७॥ वत्सराजोऽवदत् तात ! कार्यमेतन्मया 'ध्रुवम् । परोपकाररसिकैर्य दिदं पठ्यते बुधैः ॥ ८८ ॥ कतोपकार: सर्वोऽपि करोत्युपततिं जनः । विनोपकारं यस्त्राता विपदः, सोऽत्र सज्जनः ॥ ८८ ॥ आवासस्योपरितनभूमौ सोऽथ कुमारकः । आरोहति स्म यत्नासीत् श्रीदत्तवेष्ठिनः सुता ॥ १० ॥
(१) ज निगद्यते।
(३)
(२) ख ङ ज द मृत्यौ। ज -हतम्।
Page #20
--------------------------------------------------------------------------
________________
३०४
श्रीशान्तिनाथचरित्रे
साऽपि दध्यौ विलोक्यैनमहो ! रूपमहो ! प्रभा । शरीरं पुरुषस्याऽस्य किं तद्यन्न मनोहरम् ॥ ८१ ॥ हा देव ! निर्मिताऽहं तु नारो मारोव किं त्वया । ईदृग्मनुष्यरत्नानां जीवितान्तविधायिनी ॥ ८२ ॥ तदासन्न्रस्थशय्यायामासोनोऽथ महामतिः ।
आललाप कुमारस्तां मधुरालापपण्डितः ॥ ८३ ॥ तथा कथञ्चित्तेनेयं रञ्जिताऽचिन्तयद्यथा । श्रात्मानमपि हत्वाऽहं रक्षाम्येतस्य जीवितम् ॥ ८४ ॥ एवं विचिन्तयन्ती सा तत्क्षणायातनिद्रया । . जीवितार्थमिवैतस्य बभूव गतचेतना ॥ ८५ ॥ कुमारोऽथ गवाक्षेणोत्तीर्याऽधो भूमिकागतम् । काष्ठमेकमुपादाय तेनैवाऽऽरोहति स्म सः ॥ ८६॥ काष्ठं निवेश्य शय्यायां विकोशतरवारियुक् । तस्थौ दीपस्य च्छायायामीक्षमाणो दिशोऽखिलाः ॥ ८७ ॥ 'वातायनविवरेणाऽवान्तरे मुख मेक कम् । प्रविशन्तमसौ दृष्ट्वाऽप्रमत्तोऽभूद्दिशेषतः ॥ ८८ ॥ मुखेन तेन तस्मिंस्तु वासगेहे निरीक्षिते ।
प्रविवेश ततो हस्तः समुद्रालङ्गताङ्गुलिः ॥ ८८ ॥ औषधीवलयाभ्यां स मण्डितश्च तदेकतः ।
निर्ययौ फूत्कृतो धूमस्तेन व्याप्तं च तद् गृहम् ॥ ६०० ॥
(१) खघ ज ड कुमारोऽथ गवाक्षेणा ।
Page #21
--------------------------------------------------------------------------
________________
पञ्चमः प्रस्तावः।
.
३०५
प्रविश्य स करो यावत् शय्यां पस्पर्श यामि कीम् । जघान वत्सराजोऽपि तं तापन्निशितासिना ॥ १ ॥ देवतायाः प्रभावेण स हस्तो नाऽपतद्भुवि । पपात चौषधिहन्दं वेदना त्ततः क्षणात् ॥ २ ॥ धमौषधीसंरोहिण्यो कुमारः सोऽग्रहीदिमे । देवतायाः कर: सोऽथ निर्ययो वासमन्दिरात् ॥ ३ ॥ वत्स ! हा वञ्चितास्मीति शब्दं श्रुत्वाथ दैवतम् । हे दासि ! कुत्र यासोति जल्पंस्तां किञ्चिद न्वगात् ॥ ४ ॥ ततश्चोहीणखङ्गं तं दृष्ट्वा पुण्येन संयुतम् । देवता नश्यति स्मास्याऽपकारं कर्तुमक्षमा ॥ ५ ॥ वलित्वा वत्सराजोऽपि काष्ठमुत्लार्य तल्पतः । तत्र यावदुपाविक्षत्तमो तावत् क्षयं ययौ ॥ ६ ॥ सूरोऽपि तस्य शूरस्य प्रतापमिव वीक्षितुम् । तूर्णमारोहति स्मोच्चैरुदयाचलमूर्धनि ॥ ७ ॥ अत्रान्तरे 'कुमारी सा जजागार ददर्श च । . कुमारमक्षताङ्गं तं ततो हृष्टा व्यचिन्तयत् ॥ ८ ॥ नूनं कोऽपि प्रभावोऽस्य पुंरत्नस्य भविष्यति । यदयं संस्थितो नो मेऽथवा भाग्यानि जाग्रति ॥ ८ ॥ यद्यसौ मम भर्ता स्याभोगान् भुञ्ज ततो ध्रुवम् । अन्यथा विषयाणां मे निवृत्तिरिह जन्म नि ॥ १० ॥
(१) ख ज कुमारं तं दृष्ट्वा तल्पगतं तदा ।
साऽत्यन्तं विस्मयपरा प्रहृष्टैवं व्यचिन्तयत् ॥ ८॥
३९
Page #22
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्रे
विचिन्त्यैवमभाषिष्ट सा पिको मधुरस्वरा। कथं त्वं व्यसनानाथ ! मुक्तोऽसीति निवेदय ? ॥ ११ ॥ तेनापि कथितं तस्यै रात्रिवृतं यथातथम् । तच्छ्रुत्वा जातरोमाञ्चकञ्चका सा मुदं दधौ ॥ १२ ॥ इति संलापपरयोस्तयोर्दासी समागता । तस्या मुखक्षालनाथं जलमादाय निर्मलम् ॥ १३ ॥ कुमारमक्षताङ्गं सा दृष्ट्वा हर्षेण पूरिता । श्रेष्ठिनं वर्धयामास तत्क्षेमकथया द्रुतम् ॥ १४ ॥ खलहतिप्रचारोऽथ दत्तः श्रेष्ठी ससम्भमः । तयोः समीपमायातो हर्षानः पूरितेक्षण: ॥ १५ ॥ श्रीदत्ताऽपि समुत्थाय ददौ तस्मै शुभासनम् । मोऽपि तत्र समासीनः कुमारं समभाषत ॥ १६ ॥ कथं वीर ! त्वया रात्री निस्तीर्णो व्यसनार्णवः । कुमारणाऽपि सर्वोऽपि वृत्तान्तोऽस्य निवेदितः ॥ १७ ॥ स जवे ते मया दत्ता पुत्रीयं प्राणवल्लभा । कल्प इत्य न्यथा लञ्चा स्वयमेव त्वया गुणैः ॥ १८ ॥ कुमारोऽवोचदज्ञातकुलस्य मम कन्यकाम् । कथं ददासि, श्रेष्ठाचे ज्ञातं तव गुणै: कुलम् ॥ १८ ॥ पुनरुक्तं कुमारण कारण न गरीयसा । गन्तव्यमस्ति मे दूरं करिष्ये वलितस्त्विदम् ॥ २० ॥ इमां परिमयेदानों पश्चाहच्छेर्यथारुचि । इत्युक्ते श्रेष्ठिना भूयोऽङ्गीकृतं तेन तहचः ॥ २१ ॥
Page #23
--------------------------------------------------------------------------
________________
पञ्चमः प्रस्तावः ।
तस्मिन्नेव दिने श्रेष्ठी पाणिग्रहणमेतयोः । अकारयन्निशामेकामुषितोऽसौ तया सह ॥ २२ ॥ हितीयेऽहनि गत्यर्थमापृष्टा तेन माऽवदत् । हे कान्त ! किं न जानासि स्वरूपं रागिणामदः ॥ २३ ॥ विरहो वसन्तमासो नवस्नेहो नवं वयः । पञ्चमस्य ध्वनिश्चेति सह्या: पञ्चाग्नयः कथम् ? ॥ २४ ॥ वत्सोऽवादीत् कुरङ्गाक्षि ! यामि देशान्तरं न चेत् । तन्मे वह्निप्रवेश: स्यादित्यर्थे नास्ति संशयः ॥ २५ ॥ माऽवोचद्दे णिदण्डोऽयं त्वत्परो विहितो मया। स्थास्याम्यत्र शरीरेण हृदष्यामि त्वया सह ॥ २६ ॥ कुश्मं कज्जलं चैव कुसुमाभरणानि च । लगिष्यन्ति शरीरे मे त्वयि कान्त ! समागते ॥ २७॥ इत्थं कृतप्रतिज्ञां तां मुक्त्वा सोऽश्रुमुखौं प्रियाम् । श्रेष्ठिनं समनुज्ञाप्य वत्सराजोऽग्रतोऽचलत् ॥ २८ ॥ ददर्शाऽग्रेऽटवीमध्ये पल्लौं भिल्लसमाकुलाम् । बहंश्च पर्वतांस्तुङ्गान् रम्याथ गिरिनिम्नगाः ॥ २८ ॥ असाववंविधाऽटव्यां स्थाने चैकत्र सुन्दरे । पश्यति स्म पुरीमकामभंलिहग्रहाञ्चिताम् ॥ ३० ॥ बहिः सरोवरे तस्याः प्रक्षाल्य चरणानने । छत्वा पर्यस्तिका सेतावुपविष्टस्तरोस्तले ॥ ३१ ॥ नारीसार्थेन पानीयमुहमानं ददर्श सः। पप्रच्छ चैकां तन्मध्यात् केयं पू: कोऽत्र भूपतिः ? ॥ ३२ ॥
Page #24
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्रे
साऽवदत् पूरियं भद्र ! कता व्यन्तरजातिभिः । देवताभिः क्रोडनार्थ नान्यः कोऽप्यत्र भूपतिः ॥ ३३ ॥ वत्सराजः पुन: प्रोचे तो तत्प्रचुरं जलम् । किमर्थमुह्यते भद्रे ! ततश्चैवं शशंस सा ॥ ३४ ॥ याऽस्माकं स्वामिनी देवी स्थान क्वापि गता सती। पुंसा के नाऽपि सा बाहो प्रहृता पीडिता ततः ॥ ३५ ॥ एतत्पीडानिरासार्थ जलसे को विधीयते । तेनेदमुह्यते नीरं सा व द्याऽपि न शाम्यति ॥ ३६ ॥ अङ्गपोडापहार किं नेश्वरी देवताप्य हो !। पृष्टेति वत्सराजेन पुनरेवं जगाद सा ॥ ३७॥ प्रहारदायक स्याङ्गरक्षिका देवताधिका। तत्प्रभावेण नैतस्या वेदनोपशमो भवेत् ॥ ३८ ॥
औषधौहितयं चास्या: करेऽभूत् सप्रभावकम् । दत्तमत्यन्ततुष्टेन व्यन्तरेन्द्रेण यत्किल ॥ ३८ ॥ धूमेन मोहयत्येकाऽपरा घातातिनाशिनी । ते पुनः पतिते तत्र यत्र खड्नेन ताडिता ॥ ४० ॥ वत्सराजस्ततोऽवादीन्मानुषो भिषगस्माहम् । मह्यं ददातु सा किं नु वेदनां शमयामि चेत् ? ॥ ४१ ॥ सा स्माह लभसे तत् त्वं ध्रुवं यद्भद्र ! याचसे । तिष्ठ तावत् परं यावत् स्वामिन्याः कथयाम्यदः ॥ ४२ ॥ ततो गत्वा तयाऽऽचख्ये तत्तस्यै सापि तत्क्षणात् । 'तं तयाऽऽनाययामास सापि तस्मै शशंस च ॥ ४३ ॥
Page #25
--------------------------------------------------------------------------
________________
पञ्चमः प्रस्तावः ।
३०८
प्रसन्नास्या यदा भद्र ! स्वामिनी मार्गयेस्तदा । प्रासादस्योपरितनभूमिस्थं कन्यकायुगम् ॥ ४४ ॥ अश्वरूपं तथा यक्ष पर्यवं कामितप्रदम् । एवं करिष्यामौत्युक्त्वा स ययौ देवतान्तिकम् ॥ ४५ ॥ दत्तासनोपविष्टोऽसौ तया प्रोक्तः सगौरवम् । जानासि वैद्यकं चेत्त्वं भद्र ! पीडा निवारय ॥ ४६ ॥ विधाय वत्सराजोऽथ 'वाचा वैद्यकविस्तरम् । धूमौषध्या महाधूम महरच्चान्यया व्यथाम् ॥ ४७ ॥ वेदनाऽपहृता यावगुजा जाता पुनर्नवा। तावत् प्रोचे तया भद्र ! घातदाता त्वमेव मे ॥ ४८ ॥ आमेति भणिते तेन साऽवादीत्तोषनिर्भरा। याचस्व खेच्छया भद्र ! तुष्टाहं साहसेन ते ॥ ४८ ॥ . ततश्च याचितं तेन तत्कन्या युगलं वरम्।। यक्षस्तुरङ्गरूपस्तु पर्यशः कामितप्रदः ॥ ५० ॥ सञ्जातो गृहभेदोऽयमिति ध्यात्वा जजल्प सा। दत्तमेतत् परं त्वस्य शृणत्पत्तिं त्वमादितः ॥ ५१ ॥ आसोच्चमरचच्चायां पुयां वैताढ्यपर्वते । गन्धवाहगतिर्नाम्ना विद्याधरनरेश्वरः ॥ ५२ ॥
(१) खज तामुवाचानयागाय सा नयन्ती जगाद तम् ।
ददाति यदि ते तुष्टा खामिनी मार्गयेस्तदा ॥ ४३ ॥ (२) ज पराकुरु। ङ ञ द हराशु तत् । (३) खज सात्त्विकै कशिरोमणिः ।
Page #26
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्रे
सुवेगामद नवेगे तस्याऽभूतामुभे प्रिये । रत्नचूलास्वर्णचूले तयोश्च क्रमजे सुते ॥ ५३ ॥ विवाहचिन्तया पुत्रगोराकुलस्यान्यदा रहे। 'खेचरेन्द्रस्य तस्याऽगादेको विद्याधरो मुनिः ॥ ५४ ॥
आसयित्वाऽऽसने रम्ये नमस्कृत्य च भक्तितः । पृष्ट स्तेन मुनिः पुत्रयोर्भर्त्ता कोऽत्र भविष्यति ? ॥ ५५ ॥ प्राचख्यौ ज्ञानवानेष वत्सराजो नृपात्मजः । भविष्यत्यनयोर्भर्त्ता गुणवान् भूमिगोचरः ॥ ५६ ॥ न तु व सन्निधौ भावि पाणिग्रहणमेतयोः । मासशेषं महाराज ! तवायुर्वर्तते यतः ॥ ५७ ॥ तर्हि किं कार्यमित्युक्ते भूभुजा सोऽवदत् पुनः । शृणु राजन् ! कुमारोऽसौ भावी भर्ता यथाऽनयोः ॥ ५८ ॥
आसीत्त्वद्भगिनी पूर्व भूमिगोचरभूपतेः । पित्रा शूराऽभिधानस्य या दत्ता सख्युरात्मनः ॥ ५८ ॥ तस्या चाभूच्छुभाकाराऽपरा कान्ता नृपात्मजा। तस्यां प्रेमप्रकर्षोऽस्याऽनिष्टा सा भगिनी तव ॥ ६० ॥ सा विहेषं गता तस्यां कत्वा बालतपो मृता। समुत्पन्नास्ति हे राजन् ! व्यन्तरी देवता वरा ॥ ६१ ॥
(१) ख ज राजा तस्य समायातः कचिजनानी महामुनिः । (२) ञ द तस्या जन्मान्तरस्नेहसम्बवाऽन्याऽपि गेहिनी ।
अभूत्तदनुरक्तस्याऽनिष्टा सा भगिनी तव ॥ ६॥ (३) ज कानिन् ।
Page #27
--------------------------------------------------------------------------
________________
पञ्चमः प्रस्तावः ।
तस्याः सपत्नी सा कृत्वा धर्मदानादिकं वरम् । मृत्वा च श्रेष्ठिन: पुत्री सञ्जाता दत्तसंजिनः ॥ ६२ ॥ पूर्वमत्सरिणी देवी सा तस्या यामिकं नरम् । हन्त्यद्याऽपि ततस्तत्र वतते पुरुषक्षयः ॥ ६३ ॥ देवतायास्तदेतस्या राजन् ! पुत्री समर्पय । तत्याखें स्थितयोर्भर्ता समेथत्यनयोः स्वयम् ॥ ६४ ॥ क्रियमाणं देवताया तं निवार्य नरक्षयम् । परिणेष्यति तां वत्सराजः श्रेष्ठिसुतामपि ॥ ६५ ॥ इति सर्व समाख्याय ययौ सोऽन्यत्र संयतः । खेचरेन्द्रेण पुत्रो मे तने हैत्य समर्पिते ॥ ६६ ॥ सोऽथ किञ्चित्तपः कृत्वा मृत्वाऽभूद् व्यन्तराधिपः । तेनाऽश्वरूपभृद्यक्षः किंकरो मे समर्पितः ॥ ६७ ॥ सर्वकामितपर्यशश्वौषधिहितयं तथा । तत्सर्वमपि ते भद्र ! प्रदत्तं तुष्टया मया ॥ ६८ ॥ परिणोते ततश्चैते वत्सराजेन कन्यके । बुभुजे च समं ताभ्यां तत्र भोगानसौ स्थितः ॥ ६८ ॥ अन्यदा रत्नचूलास्वर्ण चूले निजे प्रिये ! ज्ञापित वत्सराजेन प्रतिज्ञाकारणं निजम् ॥ ७० ॥ ताभ्यां च ज्ञापिता देवी सा च विज्ञाय कारणम् । व्यसृजत् प्रेयसीयुक्तं तहियोगाऽसहाऽपि तम् ॥ ७१ ॥ ततः पर्यङ्गमारुह्य वत्सराजः सवल्लभः । आययौ नभसा शीघ्रं श्रीदत्तावासमन्दिरम् ॥ १२ ॥
Page #28
--------------------------------------------------------------------------
________________
३१२
श्रीशान्तिनाथचरित्रे
सुप्तोत्थिता प्रभातेऽथ श्रेष्ठपुत्री ददर्श तम् ।
पर्यङ्कं तं तुरङ्गं च किमेतदिति विस्मिता १ ॥ ७३ ॥ दध्यौ च हेतुना केन पर्यङ्कोऽयमिहागतः
कथं वाऽयं समारूढो वाजी सप्तमभूमिकाम् ॥ ७४ ॥ सम्यग्विलोकयामास यावत्तावद्ददर्श सा । शय्यागतं निजं कान्तं कान्ताद्दयसमन्वितम् ॥ ७५ ॥ ततो हर्षपूरिताऽङ्गी गत्वा तातस्य सन्निधौ । साख्यद्वेहोपरितनभूमौ मत्पतिराऽऽगतः ॥ ७६ ॥ श्रेष्ठ वे समभूद्दत्से ! कथमेवं तदागतिः ?
? ।
ततः शय्याऽवलोकादिवार्त्ताऽऽचख्ये तयाऽखिला ॥ ७७ ॥ अत्यद्भुतं तदाऽऽकर्ण्य सोऽगात्तत्र ससम्भ्रमः । उत्थाय वत्मराजोऽथ सप्रियः प्रणनाम तम् ॥ ७८ ॥ पृष्टोऽथ श्रेष्ठिना वत्सः स्ववृत्तान्तं न्यवेदयत् । विस्मितस्तच्चरित्रेण शिरो धूनयति स्म सः ॥ ७८ ॥ तहिनं समतिक्रम्याऽनुज्ञाप्य श्रेष्ठिनं ततः । निजस्थानं स सम्प्राप्तः शय्यामारुह्य सप्रियः ॥ ८० ॥ कुर्वत्यौ पुत्रशय्यायाः सदा नीराजनाविधिम् । धारिणोविमले तस्यां तथास्थं तमपश्यताम् ॥ ८१ ॥ अपनीय ततो वस्त्रं दृष्ट्वा पुत्रं च सप्रियम् । किञ्चिद होशङ्कया तस्याऽपक्रान्ते ते शनैः शनैः ॥ ८२ ॥ क्षणान्तरेण संप्राप्ते ते विलोक्य समुत्थितः । नमश्चक्रे तयोः पादान् वत्सराजः प्रियान्वितः ॥ ८३ ॥
Page #29
--------------------------------------------------------------------------
________________
पञ्चमः प्रस्तावः ।
कथयामास वात्त च निजां विस्मयकारिणीम् । उत्तरीयं ययाचे च' पर्यङ्क सार्वकामिकम् ॥ ८४ ॥ गत्वा च भूपतेः पार्श्वे विधाय च नमस्कृतिम् । तदस्त्रमर्पयामास तत्पत्नगाः कमलश्रियः ॥ ८५ ॥ चिरायुर्वत्स ! भूयास्त्वमित्यूचे सा प्रमोदिनी ? । चक्रे राजाऽपि सत्कारमेतस्याऽऽभरणादिभिः ॥ ८६ ॥ कुत्र चीरं त्वया प्राप्तं क्व वा वान्तोऽसि सुन्दर ! ? । पप्रच्छ चेति भूपालो वत्सराजं सविस्मयः ॥ ८७ ॥ पर्यङ्कतुरगलाभं विना वाती निजामसौ ।
राज्ञो न्यवेदयद्दस्त्रं दत्तं देवतयेति च ॥ ८८ ॥ अथान्येद्युः कमलश्रोः परलोक मियाय सा । तद्वियोगे नरेन्द्रोऽसौ महाशोकाकुलोऽभवत् ॥ ८८ ॥ वत्सराजोऽभ्यधाद् राजन् ! अनित्याऽखिलवास्तवे । भवे विवेकिनां शोकः कर्तुं क्वाऽपि न युज्यते ॥ 20 ॥ सर्वज्ञभिषगादिष्टं कोष्ठशुद्धिविधायिकम् । शोकावेशरुजः शान्त्यै कार्यं धर्मोषधं बुधैः ॥ ८१ ॥
इत्यादिवचनैस्तस्य परिषिक्तोऽमृतैरिव ।
३१३
सच्छायः सुमनोवांश्चाऽशोकोऽभूत् स महीपतिः ॥ ८२ ॥ वत्सोऽय मन्त्रयामास प्रेयसीभिः सहान्यदा ।
स्वग्टहे भोजयाम्यद्य भूपं वः प्रतिभाति चेत् ॥ ८३ ॥
४०
(१) ङ ज ज द छ ।
Page #30
--------------------------------------------------------------------------
________________
श्री शान्तिनाथचरित्र ताभिः प्रोचे न ते युक्तं नृपस्याऽऽनयनं रहे । देहि तत्रैव तत्तस्मै दित्साऽस्ति यदि हे प्रिय ! ॥ ४ ॥ सोऽवदहौरवं कान्ता: ! भवेन्नैकं कृते सति । यदीहानीयते राजा तन्मे भवति निवृतिः ॥ १५ ॥ जगदुः पुनरप्येता यद्ययं निश्चयस्तव । तदाऽऽनय नृपं तस्य दर्शनीया क्यं न तु ॥ ८६ ॥ ततोऽसौ सपरीवारं गत्वा भूपं न्यमन्त्रयत् । भोजनायोपरोधेन तस्य मेने नृपोऽपि तत् ॥ ८७ ॥ निमन्वा पार्थिवं वत्सराजः प्राप्तो निजं यहम् । वल्लभाभि: सहाक्रीडत् तत्रोपरितनावनो ॥ ८ ॥ कियान् रसवतीपाको वर्त्ततेऽस्य निकेतने । इति ज्ञातुं प्रतीहारं प्रेषीत्तत्र महीपतिः ॥ ६ ॥ प्रतीहारोऽपि तदेहे गत्वा यावद्दालोकयत् । नावट्रसवतीघाकं तत्र कञ्चिद् ददर्श न ॥ ७०० ॥ तेनाऽऽगत्य महोभर्तुस्तदाचख्ये ततोऽघरम् । नरं संप्रेषयामास तदीक्षण कृते नृपः ॥ १॥ धान्यपाकादिसामग्री तहहेऽन्यग्रहेषु च । अदृष्ट्वाऽकघयत् सोऽपि तत्सर्वं जगतीपतेः ॥ २ ॥ भोजनाऽवसरे वत्सराजोऽभ्येत्य महीपतिम् । भोक्तुमाऽऽकारयामास राजाऽप्येवमभाषत ॥ ३ ॥ उपहासपदं किं नु वयं वर्तामहे तव ? । विनाऽपि येन सामग्रीमाकारयसि नो ग्राहे ॥ ४ ॥
Page #31
--------------------------------------------------------------------------
________________
पञ्चमः प्रस्ताव:1
३१५
वत्सराजोऽवदद् देव ! पूज्योऽसि मम सर्वथा । खामिन्नुपहास पदमित्यादेशं ददासि किम् ? ॥ ५ ॥ रसवत्यस्ति नो वेति का ते चिन्ता महीपते ! 1 मय्यम्य सम्भावनां त्वं किं विभावयसि प्रभो ! ? ॥ ६ ॥ सद्दाक्योत्साहितो राजा स्वपरीवारसंयुतः । तद्देश्मनि गतोऽपश्यत्तत्र रम्यं जनाश्रयम् ॥ ७ ॥ तं दृष्ट्वाऽचिन्तयच्चैवमस्य वृत्तमलौकिकम् । येनायं मण्डपश्चारुरधुनैव विनिर्मितः ॥ ८॥ यथायोग्यं कल्पितेषु तत्र रम्याऽऽसनेषु ते । निर्दिष्टेष्वमुनेवाऽथ निषेदुः पार्थिवादयः ॥ ॥ स्वर्ण रुप्यरत्नमयान्युरुस्थालानि तत्क्षणात् । ढोकितानि पुरस्तेषां वत्ससजस्य मानुषैः ॥ १० ॥ दत्ता कल्पद्रुमेणैव दिव्या रसवती तदा । सुशालिभक्त प्रमुखा मनोज्ञा परिवेषिता ॥ ११ ॥ सुस्निग्धमधुराखादा मोदका: सिंह केसराः । मण्डि काः खाद्य कादीनि पक्वान्नान्यपराणि च ॥ १२ ॥ रसानामग्रिमं सद्यस्तापितं शुभगन्धयुक् । भोजनस्य विधेः सारं प्रक्षिप्तं प्रचुरं तम् ॥ १३ ॥ लपन थोतपूरगोरसव्यञ्जनादिका । रसवत्यऽखिला तत्त्र व्यापृताऽतिमनोहरा ॥ १४ ॥ भुञ्जानेऽथ महीपाले वत्सराजो व्यचिन्तयत् । उत्सवः सकलोऽप्येष विना पत्नीनं शोभते ॥ १५ ॥
Page #32
--------------------------------------------------------------------------
________________
३१६
श्रीशान्तिनाथचरित्रे
एवं विचिन्त्य भणितास्तेनेदं निजवल्लभाः । प्रकटीभूय भूभर्त्तुगौरवं कुरुताऽनघाः ! ॥ १६ ॥ यद्दर्शयति नो यस्य हितं नाऽऽर्यसुतस्य तत् । एवं मिथो वदन्त्यस्तास्तदादेशं वितेनिरे ॥ १७ ॥ रत्नचूला-स्वर्णचूला-श्रीदत्तानां मनोहरम् । रूपं दृष्ट्वा महीपालो जज्ञे कामवशंवदः ॥ १८ ॥ दध्यौ च धन्य एवाऽयं यस्यैताः प्रवरा गृहाः । विपत्रितयस्याऽपि वर्णिनीवर्णिका इव ॥ १८ ॥ भोजनोद्धं सुताम्बूलवस्त्राद्यैः परिपूजितः । भूपतिः सपरीवारोऽप्याययो निजवेश्मनि ॥ २० ॥
तत्राऽप्यरतिमापन्नस्तासां सङ्गमलालसः ।
स्वकार्यसाधनोपायं सोऽपृच्छद मन्त्रिमण्डलम् ॥ २१ ॥ आलोच्य मन्त्रिणोऽप्येवं शशंसुः पृथिवीपतेः । जीवत्यदो वत्सराजे कार्यं राजन् ! न सेत्स्यति ॥ २२ ॥ ततः केनाऽप्युपायेन वत्सोऽयं देव ! हन्यते । सोऽब्रवीदिति कृत्वाऽपि कार्यं मम समीहितम् ॥ २३ ॥ अन्येद्युर्मारणार्थं स सिंहस्य जगतीपतेः ।
स्थाने निवेशितोऽमात्यैर्महाराजस्य संसदि ॥ २४ ॥ कुमारो यावदास्थानादभीतः स निरोयिवान् । अमुं व्यापादयेत्युक्तस्तावत्सिंहो नियोगिभिः ॥ २५ ॥ सिंहोऽपि निजगादैनं सिंहद्वाराद्विनिर्गतः । प्रतिष्टष्टोपविष्टोऽसि किमरे ! मम विष्टरे ? ॥ २६ ॥
Page #33
--------------------------------------------------------------------------
________________
पञ्चमः प्रस्तावः ।
युद्धायोपस्थितः सोऽथ कुमारेण महौजसा ।
चिप्तो दूरेण परितो भ्रमयित्वा शिरो निजम् ॥ २७ ॥ वत्सस्य वाञ्छिते मृत्यौ सिंहस्यैव बभूव सः ।
चिन्त्यते यत्परस्येह गृहमायाति तद् ध्रुवम् ॥ २८ ॥ सहसैव हते तस्मिंस्तत्सैन्यं हतशक्तिकम् । भूपतिशरणं प्राप को बिभेति न घातकात् ॥ २८ ॥ प्रियाभ्यां खेचरीभ्यां स वत्सः प्रोक्तो गृहागतः । अस्मद्विद्याप्रभावेन नाथ ! सिंहो हतस्त्वया ॥ ३० ॥ अनर्थोऽयं कृतो राज्ञा करिष्यत्यपरं च सः । गृहप्राप्तस्य तस्यार्य ! यत्त्वया दर्शिता वयम् ॥ ३१ ॥ मन्त्रिभिः सममालोच्य भूभुजा सोऽपरेद्यवि । व्याघ्रोदुग्धेन नः कार्यं किञ्चिदस्तीति जल्पितः ॥ ३२ ॥ अन्यच्च त्वयि सख्यौ मे नास्ति किञ्चित् सुदुर्लभम् । लहर्यः सुलभास्तस्य यस्य मित्रं महोदधिः ॥ ३३ ॥ आदाय भर्त्तुरादेशं स स्वगेहमुपागतः । अन्तश्चिन्ताभरम्लानमुखो दारैर्निरीक्षितः ॥ ३४ ॥ उक्तश्च नाथ ! सम्प्राप्ते क्षुद्रादेशे महीपतेः । किं त्वं चिन्तातुरो येन चलस्नेहा भवन्त्यमौ ॥ ३५ ॥ कथं यूयमदो वित्थेत्युदिते तेन ताः पुनः । जगदुर्यत्त्वया सार्धं चरामोऽन्तरिताः सदा ॥ ३६ ॥ दैवताश्वं समारुह्य याहि भोमाटवीं प्रिय ! | अस्मन्मातुर्देवतायाः सखी तत्राऽस्ति देवता ॥ ३७ ॥
३१७
Page #34
--------------------------------------------------------------------------
________________
३१८
श्री शान्तिनाथचरित्रे
तुरङ्गं सा विलोक्यैनं त्वां ज्ञास्यति ततश्च ताम् । व्याघ्रीरूपां समानीय महोभर्तुः समर्पयेः ॥ ३८ ॥ इत्यादिष्टः स्वपत्नीभिर्गत्वा तत्र क्रमेण सः । व्याघ्रीरूपां देवतां तां कर्णे धृत्वा समानयत् ॥ ३८ ॥ ऊचे च नव स्तेयं ग्टह्यतां दुह्यतां नृप ! | क्रियतां चेप्सितं स्वस्येत्युक्ता कर्णान्मुमोच ताम् ॥ ४० ॥ ततः सा व्यन्तरो व्याघ्री तदानयनधीप्रदान् । मन्त्रिणो भक्षयामास ततो भीतोऽवदनृपः ॥ ४१ ॥ हा वत्स ! वत्म ! मा कार्षीः कर्म हिंस्रं त्वमोदृशम् । गृहाणेमां जनं यावत् क्षयं नयति नाखिलम् ॥ ४२ ॥ स्वग्टहे वत्सराजोऽथ कर्णे धृत्वा निनाय ताम् । गाढाभ्यर्थनया राज्ञः सर्वपौरजनस्य च ॥ ४३ ॥ पत्नीभिरचिता तस्य स्थित्वा तत्र क्षणान्तरम् । विसृष्टा वत्सराजेन निजं स्थानमियाय सा ॥ ४४ ॥ पुनरन्येद्युरुवशस्तत्पत्नीसङ्गमस्पृहः ।
उपदेशादमात्यानां वत्सराजमदोऽवदत् ॥ ४५ ॥ स्थानात् कुतोऽपि भी भद्र ! जल्पन्नीरं 'समानय । येन मे जायते देहं बहुरोगविवर्जितम् ॥ ४६ ॥ इदं वास्तीति तेनोते कथितं तस्य मन्त्रिभिः । विन्ध्याटव्यां इयोरझोर्मध्यकूपेऽस्ति तज्जलम् ॥ ४७ ॥
(१) अ त्व- ।
Page #35
--------------------------------------------------------------------------
________________
पञ्चमः प्रस्तावः ।
३१८
कुरुतः सर्वदाऽप्येतो सङ्गमापगमी गिरी। मौलनोन्मीलने नित्यं स्वभावेनैव लोचने ॥ ४८ ॥ प्रविश्य त्वं मिलित्वापक्रान्तयोरन्तरे तयोः । शीघ्रमेवातिदक्षत्वाद् भद्र ! पानीयमानये: ॥ ४८ ॥ तमप्यादेशमादाय वत्सराजो गतो रहे । कथयामास पत्नीनामुपायनिचयौकसाम् ॥ ५० ॥ ताभि: प्रोचेऽश्वमारुह्य गच्छ त्वं तत्र हे प्रिय ! । सखी नोऽस्ति शकुनिकारूपभृद्देवता वरा ॥ ५१ ॥ ततस्तत्र जगामाऽसौ ज्ञात्वा शकुनिकाऽपि तम् । पूरयित्वाऽम्बुनालाबु तस्य हस्ते समापयत् ॥ ५२ । स्वपुरी स समागत्य नृपस्याम्बु तदार्पयत् । देवतायाः प्रभावेण जजल्पेवं तदुच्चकैः ॥ ५३ ॥ राजंस्त्वामथवामात्यान् प्रधानं वा परं नरम् । तव दुर्बुद्धिदातारं कमहं भक्षयाम्यहो ! ॥ ५४ ॥ इति नौरवचः श्रुत्वोपविष्टो नृपपर्षदि । विसिपिये जनोऽपूर्ण कामो मम्ली च पार्थिवः ॥ ५५ ॥ कत्वा तथाऽपि वदनविकाशं सोऽब्रवीदहो ! । असाध्यं किञ्चनाऽप्यस्य विद्यते नावनीतले ॥ ५६ ॥ विसृज्येनं ग्राहे सोऽथाऽमन्वयमन्विभिः सह । अस्य व्यापादनोपायः कोऽप्यन्यः सूत्रयतामिति ॥ ५७ ॥ आलोय मन्त्रिण: प्रोचुः चत्वारः पृथिवीपतिम् । देव ! श्रीसुन्दरी कन्याविवाहव्यपदेशतः ॥ ५८ ॥
Page #36
--------------------------------------------------------------------------
________________
२०
श्रीशान्तिनाथचरित्रे
कारयित्वा यमग्राहं दक्षिणस्यां पुरो दिशि । वत्सः प्रवेश्यतां तत्र निमन्त्रणकते हरेः ॥ ५८ ॥ (युग्मम् ) साधु साध्विति राजा तान् प्राशंमत्ते च दक्षिण । दिग्भागे कारयन्ति स्म गामिन्धनपूरिताम् ॥ ६० ॥ ज्वालयित्वा च तत्राग्निं ज्ञापयन्ति स्म ते नृपम् । राजाऽप्याज्ञापयामास भटान् यमनिमन्त्रण ॥ ६१ ॥ कार्ये तस्मिन्ननिष्पद्यमानेऽन्यैर्जगतीभुजा ।
आदिष्टो वत्सराजोऽथ तदप्यङ्गोचकार सः ॥ ६२ ॥ दर्शयन्तीभिरस्नेहं कतघ्नत्वं च भूपतेः । भार्याभिर्भणितोऽप्येष कार्यान्न व्यरमत्तदा ॥ ६३ ॥ गोपयित्वा रहे कान्तं तद्रूपः सोऽथ किङ्करः । यक्षस्ताभि: समादिष्टो गत: सोऽपि नृपान्तिकम् ॥ ६४ ॥ मासेन त्वमिहागच्छेरित्यादिष्टो नृपेण सः । तस्य पश्यत एवाऽथ प्रविवेश हुताशने ॥ ६५ ॥ वत्सराजः प्रविष्टोऽग्नावित्यशेषपुरीजनः । प्राविशत् स्पर्धयेवास्य तीव्रशोकहुताशने ॥ ६६ ॥ जगाद च नरेन्द्रोऽयमहो ! निर्दयमानसः । येनाने कगुणस्थानं कुमारोऽयं निपातितः ॥ ६७ ॥ कुमारशोकनिद्रायां सुप्ते सत्यखिले जने । बभूव मुदितो राजा निशायामिव कोशिकः ॥ ६८ ॥ सोऽवीचन्मन्त्रिणो हो ! पत्नयोऽस्यानीयतामिह । तेऽवदन् विद्यतेऽग्रेऽपि विरता त्वां प्रति प्रजा ॥ ६८ ॥
Page #37
--------------------------------------------------------------------------
________________
पञ्चमः प्रस्तावः।
३२१
एवं कृते विशेषेण विरागं त्वयि यास्यति । विना जनानुरागं हि न सम्पदपि भाविनी ॥ ७० ॥ मासं यावत् प्रतीक्षस्व ततस्त्वमपि भूपते ।। उत्तालानां न पच्यन्ते उदुम्बरफलानि यत् ॥ ७१ ॥ गते मासे कुमारस्य प्रिया आनयितुं पुनः । । आदिष्टा मन्त्रिणो राज्ञा चत्वारश्चतुरोक्तयः ॥ ७२ ॥ इतः कुमारपत्नीभ्यां देवीभूतो निजः पिता । यक्षं संप्रेष्य पातालादाहतो व्यन्तरेश्वरः ॥ ७३ ॥ तस्याभरणसन्दोहैर्भषितोऽथ पतिनिजः । तेनाग्रगामिना प्रेषि वाज्यारुढो नृपान्तिकम् ॥ ७४ । तं दृष्ट्वा भूपतिर्दध्यो व्यलोकं विहितं खलु । अमुना वीरपुरुषेणेदं किल सुभाषितम् ॥ ७५ ॥ पुनर्दिवा पुना रात्रिः पुनः सूर्यः पुनः शशी । पुनः संजायते सर्व न कोऽप्येति पुनर्मृतः ॥ ७६ ॥ पप्रच्छ चैवं किं वत्स ! क्षेमवान् वर्तते यमः ? । सोऽवदत् कुशलो देव ! कालोऽस्ति भवतः सखा ॥ ७७ ॥ ममाप्राक्षीदमावेवं बहुकालात् स्मृतोऽस्मि किम् । वत्सराज ! त्वदीशन वर्तमानोऽपि सौह दे ? ॥ ७८ ॥ तव भृत्योऽप्यहं तेन' भक्त्या गौरवितः प्रभो !। इदं मदङ्गलग्नं यत्तद्दत्तं भूषणं वरम् ॥ ७८ ॥
(१) ङ ज - नातीवगौ-।
Page #38
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथ चरित्रे
भवतां प्रत्ययार्थं च हाःस्थोऽयं प्रेषितोऽमुना। दृष्ट्वाऽनिमेषनेत्रं तं सत्यं मेने नृपोऽपि तत् ॥ ८० ॥ व्यन्तरेन्द्रोऽप्युवाचैवं प्रोक्तं दण्डधरेण यत् । मम पाखें सदा राजन् ! प्रेषितव्या नरा निजाः ॥ ८१ । इन्ट्रादेशन नास्माकमस्तीहागमनं नृप ! । मिलनाय ततो मित्र ! त्वयाऽऽगम्यं कथञ्चन ॥ ८२ ॥ इत्युक्ते राजलोकास्ते तत्र गन्तुं समुत्सु काः । प्रतीहारण भणिता आगच्छथ मया सह ॥ ८३ ॥ ततो यमरहस्यान्ते जग्मुस्ते पार्थिवादयः । तेषां च पश्यतामादौ तत्र दौवारिकीऽविशत् ॥ ८४ ॥ तत्पृष्टे भूभुजादिष्टाश्चत्वारो मन्त्रि णोऽविशन् । । देवतामोहितात्मानो भस्मीभूताः क्षणेन ते ॥ ८५ ॥ ततस्तत्र नरेन्द्रोऽपि झम्मां दातुं समुद्यतः । वत्सराजकुमारेण बाहौ धृत्वा निवारितः ॥ ८६ ॥ भणितश्च यथा राजन् ! सर्वस्य विदितं ह्यदः । मियते तत्क्षगादेव 'प्रविष्टो ज्वलने यतः ॥ ८७ ॥ देवतायाः प्रभावेण जीवितोऽहं महीपते ।। तयैव मोहयित्वाऽमी निहता मम शत्रवः ॥ ८८ ॥ यतो मन्सारणोपायस्त वाऽमौभिनिवेदितः । ततो हता मयते यत्कार्य प्रतिकृतं कृते ॥ ८८ ॥
(१) ज द प्रविष्टैच लितानले ।
Page #39
--------------------------------------------------------------------------
________________
पञ्चमः प्रस्तावः ।
तस्य भक्त्या च शक्त्या च प्रसन्नः पृथिवीपतिः ।
किञ्चिञ्च विफलारम्भो 'होमांश्चागानिजं गृहम् ॥ ८० ॥ दध्यौ चेति मया पापमस्य दाररिरंसया । बहुपार्जितमात्मा च लोकमध्ये लघूकृतः ॥ ८१ ॥ ध्यात्वेति सुन्दरीं कन्यां दत्त्वा तस्मै स भूपतिः । राज्यं च लोकसम्मत्या तापसः समजायत ॥ ८२ ॥ साधयित्वा बहून् देशान् पुण्यवान् दृढविक्रमः । महाराजपदं प्राप्तो वीरसेननृपात्मजः ॥ ८३ ॥ अथान्येद्युः पुमानेकः प्रणम्य जगतीपतिम् । इति विज्ञपयामास लेखढौकनपूर्वकम् ॥ ८४ ॥ चितिप्रतिष्ठिताद् देव ! नगरादागतोऽस्माहम् । भवविज्ञप्तिकालेखस्तत्पौरैः प्रेषितो ह्ययम् ॥ ८५ ॥ * लेखं समर्पयामास स्वपारिग्रहिकस्य तम् । उन्मुद्रा वाचयामास सोऽप्येवं नृपतेः पुरः ॥ ८६ ॥
तद्यथा
स्वस्ति पुय्या मुज्जयिन्यां वत्सराजं महीभुजम् । चितिप्रतिष्ठितात् पौरा नत्वा विज्ञपयन्त्यदः ॥ ८७ ॥ यथा ग्रौमार्दितो मेघं शीतार्तोऽग्निं जनः स्मरेत् । पीडिता देवराजेन स्मरामस्त्वां तथा वयम् ॥ ८८ ॥
(१) दना ।
(२)
ङ ञ लेखं तमर्पयामास स्वपारिग्रहिकस्य सः ।
_३२३
Page #40
--------------------------------------------------------------------------
________________
३२४
श्रीशान्तिनाथचरित्रे
शीघ्रमेव समागत्य प्रभुत्वं त्वं कुरुष्व नः । अन्यथाऽन्यं श्रयिष्यामः स्वामिनं न्याय निष्ठितम् ॥ ८॥ श्रुत्वे ति सर्वसामग्रमा वत्सराजो महीपतिः । प्रैषीद दूतं तत्र गत्वा देवराजस्य भूपतेः ॥ ८०० ॥ ज्ञात्वा तमागतं सोऽपि सन्नह्य निरगात् पुरात् । विरक्तस्तत्परीवारलोकश्चाप्यन्वगान्न तम् ॥ १ ॥ वत्सराज बलीयांसं मत्वा स्वांश्च तथाविधान् । प्रणश्य स ययौ काऽपि नान्यायविजयो नृणाम् ॥ २ ॥ लोकः प्रमुदितः सोऽय महोत्सव पुरस्सरम् । पुरे प्रवेशयामास वत्सराज नरेश्वरम् ॥ ३ ॥ एवं राज्य हयस्याऽपि स्वामित्वमनुपालयन् । सोऽन्यदोद्यानपालेन विज्ञप्तो नतिपूर्वकम् ॥ ४ ॥ स्वामिन् ! संवयंसे प्रोत्या यतोऽद्य नगरे तव । चतुर्ज्ञानधरः ‘सूरिरागत्य समवासरत् ॥ ५ ॥ गत्वा नत्वा मुनीन्द्रं तं यथास्थानं निविश्य च । स पपो देशनानीरं गुरुवक्त्रादि निर्गतम् ॥ ६ ॥ यतिश्रावकयोधर्ममाकर्ण्य गुरुणोदितम् । थाइधर्म प्रपद्यासौ पुनरागानिजं यहम् ॥ ७ ॥ मासकल्पं विधायाऽत्र तूरिरन्यत्र सोऽगमत् । वत्सराजोऽप्यने कानि जिनचेत्यान्य कारयत् ॥ ८ ॥
(१) ङ ञ -निष्ठुरम् । ज -वर्तिनम् ।
Page #41
--------------------------------------------------------------------------
________________
पञ्चमः प्रस्तावः।
३२५
जिनेन्द्रप्रतिमास्तत्र तासां चाष्टाह्निकोत्सवम् । धर्मकृत्यं तथान्यच्च गृहियोग्यं चकार सः ॥ ८ ॥ आचार्यः सोऽन्यदा तत्र पुनरेव समाययो। ववन्दे च नरेन्द्रोऽमौ गत्वा तच्चरणद्दयम् ॥ १० ॥ पप्रच्छ चान्यदा पूर्वभवे किं विहितं मया ? । यन्मेऽनुपदमायाता विपदः सम्पदोऽभवन् ॥ ११ ॥ सोऽवदत् श्रूयतां राजन् ! जम्बूद्दीपस्य भारते । शूरो नाम नृपोऽभूस्त्वं वसन्तपुरपत्तने ॥ १२ ॥ स शूरः सरलात्मा च क्षमी दाक्षिण्यसंयुतः । खभावेनैव निर्लोभो देवगुवर्चने रतः ॥ १३ ॥ दोनादिभ्यो वितीर्ण स्वः प्रजापालनतत्परः । युक्तश्चतुर्विधनीत्या न्यायवान् दोषवर्जितः ॥ १४ ॥ स एवं गुणसंयुक्तो विशेषाच्छोलशोभितः ।। अतिप्रसक्तो दाने च पालयामास मेदिनीम् ॥ १५ ॥ सकलान्तःपुरीमध्ये तस्याऽभूदग्रवल्लभा । शूरवेगाभिधानेन विद्याधरकुलोद्भवा ॥ १६ ॥ उदूढा चापरा तेन रतिचूला नृपात्मजा । तस्यामासक्त चित्तोऽन्याः परितत्याज स प्रियाः ॥ १७ ॥ अतः परं समाख्यातं सर्व देवतया तव । गन्धवाहगतिसुते यया त्वं परिणायितः ॥ १८ ॥
(१) ङ ञ द -यीम् ।
Page #42
--------------------------------------------------------------------------
________________
३२६
श्रीशान्तिनाथचरित्रे
स मृत्वा त्वं महाभाग ! जातोऽसि नृपनन्दनः । दानादिधर्ममाहात्माद्भोगसम्पत्समन्वितः ॥ १८ ॥ कृतं चैश्वर्यतः किञ्चिदन्तरायक कर्म यत् । राज्यभ्रंशादिदुःखं तत् पूर्वे वयसि तेऽभवत् ॥ २० ॥ इत्याकर्ण्य समुत्पन्नजातिस्मृतिरसौ नृपः । विशेष पुण्य लाभार्थी जातो दोक्षासमुत्सुकः ॥ २१ ॥ संस्थाप्य तनयं राज्ये स श्रीशेखरनामकम् । चतसृभिरपि भाय्याभिः समं जज्ञे महाव्रती ॥ २२ ॥ पालयित्वा चिरं दीक्षां कृत्वा च विविधं तपः मृत्वा समाधिना चान्ते सुरलोकमियाय सः ॥ २३ ॥ देवलोकात् परिच्युत्य मनुष्यत्वमवाप्य च । क्षपयित्वाऽखिलं कर्म मुक्तिसौख्यं स लप्सते ॥ २४ ॥ स एष कथितो राजन् ! यः पूर्वं सूचितो मया । शूरो राजा शुभभोगी विपत्कालेऽपि योऽभवत् ॥ २५ ॥
॥ इति वत्सराजकथा ॥
जातव्रतपरीणामो राजा मेघरथस्ततः ।
जिनं नत्वा ग्टहं गत्वा प्रोचे दृढरथं प्रति ॥ २६ ॥ बन्धो ! राज्यं गृहाण त्वं प्रतिपद्ये त्वहं व्रतम् । सोऽवादीदहमप्येवं करिष्यामि त्वया सह ॥ २७ ॥ तेनात्मतनयो राज्ये मेघसेनो निवेशितः ।
युवराजत्वे च रथसेनो दृढरथात्मजः ॥ २८ ॥
Page #43
--------------------------------------------------------------------------
________________
पञ्चमः प्रस्तावः।
चतुःसहस्र पानां सुतसप्तशतैस्तथा । बन्धुना च समं सोऽथ प्रवव्राज जिनान्ति के ॥ २८ ॥ निरपेक्षो निजे देहे सोऽधिसे हे परीषहान् । सदा समितिभिर्यु तो गुप्तो गुप्तिभिरवहम् ॥ ३० ॥ प्रतिबोध्य बहून् जीवान् विहृत्य जगतीतले । धौतकर्ममलो मोक्षं ययौ घनरथो जिनः ॥ ३१ ॥ स्थानविंशतिभिः साधु प्रधानैरेभिरर्जितम् । रम्यं तीर्थकरगोत्र कर्म मेघरथर्षिणा ॥ ३२ ॥ अर्हत्-सिद्ध-प्रवचन-गुरु-स्थविर-साधुषु । वात्सल्यं सर्वदा चक्रे बहुश्रुत-तपस्विषु ॥ ३३ ॥ जानोपयोगं चाभीक्ष्णं दर्शने विनये तथा । आवश्यके तथा शीलवते निरतिचारवान् ॥ ३४ ॥ क्षणलवतपस्याग-वैयाहत्त्ये समाधिमान् । अपूर्वज्ञानग्रहणे प्रयत: श्रुतभक्तियुक् ॥ ३५ ॥ प्रभावनां प्रवचने विदधाति स्म सर्वथा। सिंहनिष्क्रीडितं नाम तपःकर्म चचार च ॥ २६ ॥ संयम पालयित्वाऽथ वर्षलक्षमननकम् । व्यधादनशनं सोऽन्ते सानुजस्तिल काचले ॥ ३० ॥ त्य क्वा मलमयं देहं कृत्वा कालं समाधिना । जज्ञे सर्वार्थसंत्रेऽसौ विमानेऽनुत्तरी सुरः ॥ ३८ ॥ इत्थं जीवदयाविशेषभण न प्रह्लादितश्रावकश्चित्रोत्पादकवत्सराजनृपतेराख्यायिकाबन्धुरः ।
Page #44
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्रे
रम्यानुष्टुपबन्धवृद्धिकलितः संक्षिप्तसन्दर्भ को
व्याख्यातो दशमो भवो भगवतः शान्तेस्तथैकादशः ॥ ५३८ ॥
३२८
इत्याचार्य श्री अजितप्रभसूरिविरचिते दशमैकादशभववर्णनो नाम पञ्चमः प्रस्तावः ॥
Page #45
--------------------------------------------------------------------------
________________
अर्हम्
अथ षष्ठः प्रस्तावः ।
इतश्चात्रैव भरते युगादिजिनसन्ततिः । कुरुरित्यभवत् पूर्वं कुरुदेशस्तदाख्यया ॥ १ ॥ हस्तीति तत्सुतस्तेन निर्ममे 'हस्तिनापुरम् । गृहाहरचनाहारि तुङ्गप्राकारगोपुरम् ॥ २ ॥ बहुसूरिकृतावासं शोभितं बहुमङ्गलैः । अपूर्वगगनाकारं तत्परं भूरि सूरवत् ॥ ३ ॥ विश्वसेनो नृपस्तत्र शौर्योदार्यादिसद्गुणैः । विख्यातो जगतीपौठे विश्वसेन इवाभवत् ॥ ४ ॥ पुण्यलावण्यरुचिराऽचिरादेवीति तप्रिया । सर्वालङ्कारवरयाऽलङ्कृता च रतिश्रिया ॥ ५ ॥ इतो भाद्रपदे कृष्णसप्तम्यां भरणीगते । चन्द्रे सर्वग्रहेषूच्चस्थानस्थेषु निशान्तरे ॥ ६ ॥ च्यत्वा सर्वार्थतो मेघरयस्यात्मायुषः क्षये । अवतीर्णोऽचिरादेव्याः कुक्षौ मरमि हंसवत् ॥ ७ ॥ तस्मिंश्च ममये देवी सुखसुप्ता चतुर्दश । महास्वप्नान् ददशैतानीषज्जागरिता सका ॥ ८ ॥
(१) ङ ज ज द हास्तिनं पुरम् ।
४२
Page #46
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्रे
मातङ्गवषहर्यक्षाः साभिषेकेन्दिरा तथा । पुष्यमालेन्दु सूर्यौ च ध्वजकुम्भौ सरोवरम् ॥ ८ ॥ सागरश्च विमानं च रत्नानां मञ्चयस्तथा । निर्धमो हुतभुक् चेति स्वप्ना आगमभाषिताः ॥ १० ॥ दृष्ट्वा स्वप्नानिमान् देवी जातनिद्राक्षया क्षणात् । गत्वापराजमाचख्यो प्रमोदभरनिर्भरा ॥ ११ ॥ प्रहृष्टमुखपद्मोऽथ जगाद जगतीपतिः । सर्वलक्षणसम्पूर्णो भावी देवि ! तवात्मजः ॥ १२ ॥ प्रसन्नवदना धर्मचिन्तया राविशेषकम् । अतिक्रमयति स्मैषा कुस्वप्नाला क शशिता ॥ १३ ॥ मञ्जातेऽथ प्रगऽष्टाङ्गनिमित्तज्ञानपण्डिताः । भूभुजाष्टावुपाध्याया आहूता निजपूरुषैः ॥ १४ ॥ कृतमङ्गलोपचाराः सम्प्राप्तास्ते नृपोकसि । दत्तासनेषपविष्टाचार्चिताः कुसुमादिभिः ॥ १५ ॥ सम्वप्नानां फलं राज्ञा पृष्टाश्चैवं बभाषिरे । अस्मच्छास्त्रे विचत्वारिंशत् स्वप्ना जगतीपते ! ॥ १६ ॥ महास्वप्ना अपि त्रिंशत् स्यः सर्वे ते दिसप्ततिः । वोक्षिता येऽचिरादेव्या महाम्वना इमे स्फुटम् ॥ १७ ॥ अहंतां चक्रिणां चैतान् स्वप्नान् पश्यन्ति मातरः । मतार्धचक्रिणां चाम्बा चतुरः सौरिणां तथा ॥ १८ ॥ प्रत्यर्ध चक्रिणां त्रीश्चान्येषामुत्तमजन्मिनाम् । एकै कमम्बिकाः स्वप्नं पश्यन्त्येषां हि मध्यत: ॥ १८ ॥
Page #47
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः
३३१
दृष्टा यदचिरादेव्या महास्वप्नाचतुर्दश । तद्भावी त्वत्सुतो राजन् ! षटखण्डभरताधिपः ॥ २० ॥ अथवाऽपि जिनाधीशो विश्वत्रितयवन्दितः । तच्छ्रुत्वा मुदितो राजा मुमुदे तत्प्रियाऽपि सा ॥ २१ ॥ राज्ञा विसृष्टास्ते स्वप्नपाठकाः प्रययुगहम् । बभार गर्भ राज्ञी च रत्नगर्भव सेवधिम् ॥ २२ ॥ अतिस्निग्धातिमधुरं चातिक्षारातितिक्त कम् वर्जयामास साऽऽहारं कषाय कटकं तथा ॥ २३ ॥ महान्तमशिवं तस्मिन्नासीत् पूर्व पुरे तदा। मञ्जातो मान्यदोषेण लोकस्य पलयो महान् ॥ २४ ॥ गन्धहिपस्य गन्धे नान्यदन्तिमदवत् क्षणात् । उपशान्तं तदशिवं प्रभावाद गर्भगप्रभोः ॥ २५ ॥ ततश्च चिन्तितं तातजननीभ्यामदो हृदि । प्रभावोऽयमनीदृक्षसूनोगभगतस्य नो ॥ २६ ॥ इदं हि घटते यस्माट् गर्भवादिने मुदा । वन्दितोऽयं ममागत्य सहावाभ्यां सुरेश्वरैः ॥ २० ॥ गतषु मासेषु नवस्वर्धाष्टदिवसेषु च । ज्येष्ठ कृष्ण त्रयोदश्यां भरणीस्थे निशाकरे ॥ २८ ॥ सूर्यादिषु ग्रहपूच्चपरमोच्च स्थितेषु च । शुभ लग्ने मुहूर्ते च प्रवाते चारु मारुते ॥ २८ ॥ निशीथसमये स्वर्णवर्ण कान्तिसमन्वितम् । मा देवी सुषुवे पुत्रं विश्व वयसुखावहम् ॥ ३० ॥
Page #48
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्र
(त्रिभिर्विशेषकम् )
अत्रान्तरे षडधिक पञ्चाशट् दिकुमारिकाः । अवधिज्ञानतो ज्ञात्वा जिनजन्म समाययुः ॥ ३१ ॥ अष्टावेयुरधोलोकाट गजदन्ताद्रिकन्दतः । अष्टौ च नन्दनवनकूटाट् मेरुनगस्थितात् ॥ ३२ ॥ प्रत्येकं रुचकहौपादष्टावष्टौ कुमारिका: । एयुर्दिग्भ्यश्चतसृभ्यश्चतस्रश्च विदिग्गताः ॥ ३३ ॥ मध्यमाद् रुचकहोपाचतस्त्रश्च दिगङ्गनाः । एवं सम्मिलिताः सर्वाः षटपञ्चाशद् भवन्ति ताः ॥ ३४ ॥ संवर्तवातजलद कृति दर्पणधारिताम् । भृङ्गारतालवन्तानां चामराणां च धारणम् ॥ ३५ ॥ दौपिकाधारणं रक्षाविधानप्रभृतीनि च । चक्रिरे सूतिकर्माणि क्रमेणवं जिनस्य ता: ॥ ३६ ॥ अत्रान्तरे सुरेन्द्र स्य चचालाचलमासनम् । सम्प्रयुक्तावधिज्ञानो जिनजन्य विवेद सः ॥ ३७॥ आज्ञाप्य विदशं नैगमेषिणं हरिणाननम् । ज्ञापयामास तद्देवान् घण्टास्फालनपूर्वकम् ॥ ३८ ॥ सर्वे मंना देवास्ते हरेरन्तिकमाययुः । विमानं कारयामास प्रधानं पालकेन सः ॥ ३८ ॥ तत्राधिरुह्य सपरीवारोऽलङ्कारशोभितः । आगादनुपम श्रीको जिनजन्मग्रह हरिः ॥ ४० ॥
Page #49
--------------------------------------------------------------------------
________________
षष्ठः प्रस्ताव:
३३३
तुभ्यं नमस्तीर्यनाथ ! मनाथी कतविष्टप ! कृपारमसरिनाथ ! नाथ ! श्रीविश्वसेनज ! ॥ ४१ ॥ कुक्षौ रत्नधरे ! देवि ! जगद्दीपप्रदायिक ! नमस्तुभ्यं जगन्मातस्त्वं धन्या पुण्यवत्यसि ॥ ४२ ॥ त्वमेवामोघजन्माऽसि त्वमेवोत्तमलक्षण ! पुत्रिणीषु त्वमेवाऽसि पवित्रा भुवनत्रये ॥ ४३ ॥ धर्मोद्धरणधोरेयश्छन्नमोक्षाऽध्वदीपकः । षोडशस्तीर्थनाथोऽयं भगवान् सुषुवे यया ॥ ४४ ॥ नत्वा स्तुत्वा जिनाधीशं तदम्बां च विशेषतः । दत्त्वावस्वापिनों तस्याः प्रतिरूपं निवेश्य च ॥ ४५ ॥ पञ्चरूपो बभूवाऽसो तत्रैको जिनमाददे। एकश्त्रं पविं चैको हौ च चामरधारिणो ॥४६॥ (युग्मम्) स ययो मेरु शिखरे सुरेन्द्रा अपरेऽपि हि। तत्रैयुः स्वर्गभुवनवासिनो व्यन्तरास्तथा ॥ ४७ ॥ तत्रातिपाण्डुकम्बलशिलायां शाश्वतासने । सौधर्मेन्द्रो निषसाद धृत्वाङ्गे जिनपुङ्गवम् ॥ ४८ ॥ हेमरूप्यमणिदारुमृन्मयां कलशावलिम् । तीर्थगन्धोदकापूर्णामुक्षिप्य प्रमदाञ्चिताः ॥ ४८ ॥ अच्युताद्याः सुराधीशाय क्रिरे जिनमज्जनम् । निःमौमसुकृतापास्तभवाम्भोधिनिमज्जनम् ॥५०॥ (युग्मम्) ततश्चाच्युतनाथस्योत्सङ्गे संस्थाप्य तीर्थपम् । मौधर्मेन्द्रो व्यधात् स्नात्रं पुण्य पात्रं जगहुरोः ॥ ५१ ॥
Page #50
--------------------------------------------------------------------------
________________
३३४
श्रौशान्तिनाथचरित्रे
सुवाससा प्रमृज्याङ्ग चन्दनाद्यैर्विलिप्य च । पुष्पाद्यैरर्चयामास प्रोतचित्तः शचीपतिः ॥ ५२ ॥ विधाय चक्षुःशान्त्यर्थं लवणोत्तारणादिकम् । शक्रो नत्वा जिनं भक्त्या स्तोतुमेवं प्रचक्रमे ॥ ५३ ॥ जय त्वमचिराकुक्षिक्षितिकल्पद्रुसन्निभ ! । भव्याम्भोरुहसू-भ ! भद्रग्रेणिविधायक ! ॥ ५४ ॥ इत्याद्युद्दामवचनैः स्तुत्वा नीत्वा पुनगुहे। म मातुरर्पयामास जिनमेवं जगाद च ॥ ५५ ॥ जिनस्य जिनमातुश्च यो दुष्टं चिन्तयिष्यति । एरण्डफलवद् ग्रीष्मे स्फुटिष्यत्यस्य मस्त कम् ॥ ५६ ॥ ततो नन्दीश्वरहीपे यात्रां कृत्वा सुरेश्वराः । सर्वे निजं निजं स्थानं जग्मस्ताश्च कुमारिका: ॥ ५७ ॥ तदा देवी जजागार तदङ्गप्रतिचारिकाः । दृष्ट्वा सनन्दनामेतां जातानन्दाः समम्भ्रमाः ॥ ५८ ॥ प्रसवलगतयो गाढनीवीबन्धशिरोरुहा: । पतत्प्रच्छादनाः पुत्रजन्म राजे न्यवेदयन् ॥ ५८ ॥ इदं च कथयामासुः सूतिकर्माऽस्य देव ! यत् । चक्र काष्ठाकुमारीभिर्दासोभिरिव साञ्जसम् ॥ ६० ॥ कृती जन्माभिषेकश्च सुरेन्द्रर्मेरुमस्तके । इति देवमुखात् स्वामिन्नस्माभिः शुश्रुवे वचः ॥ ६१ ॥ ततोऽभिनवपाथोदधाराहतकदम्बवत् । शुशुभे जातरोमाञ्चकञ्चको जगतीपतिः ॥ ६२ ॥
Page #51
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः
३३५
निजाङ्गलग्नमखिलं भूषणं मुकुट विना ।
आसप्तसन्ततिं ताभ्यो वृत्तिं च प्रददावसी ॥ ६३ ॥ ततश्च दापयन् दानमनिवारितशात्रवम् । हृष्टः प्रवर्तयामास सुतजन्ममहोत्सवम् ॥ ६४ ॥ हादशेऽय दिने गजा बन्धुवर्गमशेषकम् । भोजयित्वा गौरवेण तत्समक्षमदोऽवदत् ॥ ६५ ॥ बभूवाऽशिवशान्तियंदस्मिन् गर्भागते जिने । तटस्य सुतरत्नस्य शान्ति माऽस्तु सुन्दरम् ॥ ६६ ॥ सर्वस्याऽपि जनस्यैतत् सञ्जातं नाम सम्मतम् । रम्यं सह णनिष्यन्नं चेतसाग्रे विचिन्तितम् ॥ ६७ ॥ शक्रसंक्रमिताङ्ग ठाऽमृताहारस्ततः प्रभुः । विशिष्टरूपलावण्यसम्मन्नो ववृधे क्रमात् ॥ ६८ ॥ पाणिपादतले यस्यारक्त लक्षणलक्षिते । स्निग्धताम्रपृथत्तुङ्गा नखाश्च मुकुरोपमा: ॥ ६८ ॥ पादो कुर्मोन्नतावणीजङ्घाकारे च जविके । जरू करिकरप्रख्ये विस्तीणं च कटीतटम् ॥ ७० ॥ गम्भीरदक्षिणावर्तो नाभिर्मध्यं च वज्रवत् । पुरद्वारकपाटाभं दृढं वक्षःस्थलं तथा ॥ ७१ ॥ बाहू पुरार्गलातुल्यौ ग्रीवा कम्बसमा वरा। बिम्बोपमो चाधरोष्ठौ कुन्दकुड्मलवटु हिजाः ॥ ७२ ॥ उत्तुङ्गः सरलो नाशावंशः सज्जनवृत्तवत् । पद्मपत्रोपमे नेत्रे अष्टमीन्दुसमालिकम् ॥ ७३ ॥
Page #52
--------------------------------------------------------------------------
________________
३
श्रीशान्तिनाथचरित्रे
दोलाकारं श्रुतियुगं छत्राकारं च मस्त कम् । स्निग्धा अलिकुलश्यामा: कुन्तलाश्चाति कोमला: ॥ ४ ॥ पद्मगन्धसमः श्वासो वरहेमरुचिस्तनुः । इत्यङ्गलक्षणं यस्य कुरङ्गश्च तथाऽपरम् ॥ ७५ ॥ त्रिभिर्जानै: समायुक्तोऽशेषविज्ञानपारगः । जातः सर्वजनोत्कृष्टः प्रभुः सम्प्राप्तयौवन: ॥ १६ ॥ वत्सराणां सहस्रेषु पञ्चविंशतिषु क्रमात् । गतेषु भगवान् राज्ये जनकेन निवेशितः ॥ ७७ ॥ परिणायितश्चानेकाः सुरूपाः कुलबालिकाः । सकलान्तःपुरीसारा जज्ञे तस्य यशोमती ॥ ७८ ॥ जीवो दृढरथस्याऽथ स सर्वार्थात्परिच्युतः । आगाद्यशोमती कुक्षौ चक्रस्वप्नोपसूचितः ॥ ७ ॥ समये च सुतो जन्ने तस्योत्सवपुरःसरम् । चक्रायुध इति नाम चक्रे स्वप्नानुसारतः ॥ ८ ॥ कलाकलापसम्पूर्ण: क्रमात्मम्प्राप्तयौवनः । सोऽपि पाणि ग्रहं राज कन्यकानां हि कारित: ॥ ८१ ॥ अन्यदायुधशालायां रविबिम्बसमद्युति । तस्योत्पन्नं सहस्रारं चक्ररत्नमनुत्तमम् ॥ ८२ ॥ शस्त्रागारारक्षकेण तदुत्पत्तिनिवेदिता। प्रभोः सोऽथ ममागत्य चक्रेऽस्याष्टाह्निकोत्सवम् ॥ ८३ ॥ तच्छालाया विनिर्गत्य चचालाम्बरवर्मना । तदनु प्राचलच्छान्तिनाथ: सैन्यसमन्वित: ॥ ८४ ॥
Page #53
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः
३३०
चक्रं यक्षसहस्रेणाधिष्ठितं तदयो गतम् । पूर्वस्यां मागधतीर्थासन्न वेलाकुले क्रमात् ॥ ८५ ॥ कृत्वा निवेशं सेनायास्तत्र चक्री शुभासने । निषसादाभिमुखोऽस्य ततस्त दनुभावतः ॥ ८६ ॥ अधोभागे जलस्यान्ते हादशयोजनस्थिते । मागधाख्य कुमारस्य चलति स्मासनं तदा ॥ ८७ ॥ ददर्शावधिना शान्तिं स जिनं चक्रवर्तिनम् । षटखण्डभरतक्षेत्रसाधनोद्यतमागतम् ॥ ८८ ॥ दध्यो चैवं मयाऽऽराध्योऽन्योऽपि चक्री जिनस्त्वयम् । विशेषेण यतो भक्तिमिन्द्रा अप्य स्य कुर्वते ॥ ८८ ॥ ततः सुवस्त्राण्यादाय सोऽनाभरणानि च । आगत्य ढोकयामास प्रभोरेवं शशंस च ॥ ८ ॥ तवाज्ञाकारकः स्वामिन् ! पूर्वदिक्पालकोऽस्म्यहम् । आदेष्टव्यं सदा कृत्यं स्वकिङ्करसमस्य मे ॥ १ ॥ भगवानपि सम्मान्य दैवतं विससर्ज तम् । याम्यां प्रतिदिशं सोऽथ चलति स्म सुदर्शनः ॥ ८२ ॥ तीर्थस्य वरदामस्यासन्ने गत्वा स्थितश्च सः । तस्याधिष्ठायकं शान्तिस्तथैवासाधयत् प्रभुः ॥ ८३ ॥ गत्वाऽथ वारुणीमाशां प्रभासस्याधिदैवतम् । साधयित्वोत्तरस्यां तु ययो सिन्धुनदीतटे ॥ ८४ ॥ तनाऽपि पूर्वविधिना साधिता सिन्धुदेवता। आगत्याऽऽढोक यत् स्नानपीठं रत्नमयं विभोः ॥ ८५ ॥
४३
Page #54
--------------------------------------------------------------------------
________________
३३८
श्रीशान्तिनाथचरित्रे
शातकुम्भमयाः कुम्भा रोप्या मृन्मय कास्तथा । अन्यां च मानसामग्री सुवस्त्राभरणानि च ॥ ८६ ॥ ऊचे च सर्वदा स्वामिन्त्राज्ञाकारिण्यहं तव । इत्यत्वा साऽपि स्वस्थानं विसृष्टा विभुना ययौ ॥ ७ ॥ उत्तीय चर्मरत्नेन सिन्धुं सेनापतिस्ततः । विभूपान्ते साधयित्वा प्रतीचौखण्डमागतः ॥ १८ ॥ कतपूजं ततश्चक्रं वैताब्यस्यागमत्तले । वैताब्याट्रिकुमारश्च वशवयंभवत् प्रभोः ॥ ६ ॥ गुहाखण्ड प्रपाताया हारमुवाटितं स्वयम् । कृतमालसुरश्चाज्ञां जगतः प्रपत्रवान् ॥ १० ॥ तत्रोन्मग्नाऽथ निर्मग्ना हे नद्यावतिदुस्तरे। चकार वर्धकिः सद्यः पद्यां तत्र मनोहराम् ॥ १ ॥ गुहायां प्रविवेशाऽथ प्रभुः सैन्यसमन्वित: । काकिन्याऽथ तमो हतुं विदधे मण्डलानि च ॥ २ ॥ पञ्चाशद्योजनान्ये कोनपञ्चाशच्च मण्डली । एवं जज्ञे ससैन्योऽथ परतो निरगाटु बहिः ॥ ३ ॥ तत्रापातचिलाताख्यान् म्लेच्छान् भरतचक्रिवत् । वशे चकार तरसा महापुण्यप्रभावयुक् ॥ ४ ॥ सेनान्या साधयित्वाऽथ द्वितीयं सिन्धुनिष्कुटम् । हिमवत्पर्वतस्याधिदेवं साधयति स्म सः ॥ ५ ॥
(१) ङ ज विभुः।
Page #55
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः
गिरी वृषभकूटाख्ये निजं नाम लिलेख च ।। गङ्गोत्तरं निष्कटं चासाधयद् वाहिनीपतिः ॥ ६ ॥ तमिस्रायां नाट्यमालं संसाध्य निरगाद् विभुः । गङ्गां च साधयित्वाऽस्याः कूले तस्याऽथ तस्थुषः ॥ ७ ॥ हादशयोजनायामा नवयोजनविस्तृताः । मञ्जषाकृतयः प्रादुर्बभूवुनिधयो नव ॥ ८ ॥ ( युग्मम् ) नेमप: पाण्डकश्चैव पिङ्गलः सर्वरत्नकः। महापद्मः कालमहाकाली माणवशसको ॥ ८ ॥ स्कन्धावारपुरादीनां निवेशा: प्रथमे निधी। सर्वेषां धान्यबीजानामुत्पत्तिश्च द्वितीयके ॥ १० ॥ नराणां महिलानां च हस्तिनां वाजिनां तथा । प्राभरणविधिः सर्वो निधौ पिङ्गलके भवेत् ॥ ११ ॥ चतुदेशाऽपि रत्नान्युत्पद्यन्ते सर्वरत्नके। महापद्मे च वस्त्राणां रङ्गादीनां च सम्भवः ॥ १२ ॥ काले कालत्रयज्ञानं महाकाले च कीर्तितः ।
स्वर्णरूप्यलोहमणि प्रवालानां च सम्भवः ॥ १३ ॥
युद्धनौति: समग्राऽपि सर्वप्रहरणानि च । तनुत्राणादि योधानां योग्यं माणवके भवेत् ॥ १४ ॥ तूर्याङ्गानि ससस्तानि काव्यं चाऽपि चतुर्विधम् । निधौ मञ्जायते शवे नाट्य नाटकयोविधिः ॥ १५ ॥ तेषु पल्योपमायुष्का वसन्ति खलु देवताः । निधानसमनामान: समये परिकीर्तिता: ॥ १६ ॥
Page #56
--------------------------------------------------------------------------
________________
३४०
श्रीशान्तिनाथचरित्रे
तथैवात्मवशं चक्रे गङ्गायाः पूर्वनिष्कुटम् । एवं षटखण्डभरतक्षेत्रं प्रभुरताधयत् ॥ १७ ॥ 'कृतदिग्विजयः मोऽथ पुनरागानिजं पुरम् । प्रविश्य तत्र गेहे च जगामोत्सवपूर्वकम् ॥ १८ ॥ हात्रिंशन्मुकुटबद्धमहीपालसहस्रकैः । प्रारधश्चक्रवर्तित्वाऽभिषेको हादशाब्दिक: ॥ १८ ॥ अभिषकोत्सवं कृत्वा राजकै को दिने दिने । स्वामिने प्रचुरं द्रव्यं दढो हे हे च कन्य के ॥ २० ॥ चतुःषष्टिसहस्राणि ततोऽभवन् प्रिया विभोः । अत्यन्त रूपलावण्यविनिर्जित सुराङ्गना: ॥ २१ ॥ सेनापतिप्रभृतौनि रत्नानि च चतुर्दश । तत्र यक्षमहोणे कैकं हि समधिष्ठितम् ॥ २२ ॥ चतुरशोतिलक्षाणि करिणां वाजिनां तथा । ध्वजाङ्गाः शस्त्रसम्पूर्णास्त प्रमाणा रथा अपि ॥ २३ ॥ हिसप्ततिमहस्राणि पुराणामृदिशालिनाम् । ग्रामाणां च पदातीनां कोट्यः षस्मवतिस्तथा ॥ २४ ॥ हारिंशतं महस्राणि देशानां भूभुजां तथा। हात्रिंशद्वद्धतरुणीनाटकानां च रङ्गिणाम् ॥ २५ ॥ रत्नाकराद्याकराणां सहस्राणि च विंगतिः । । पत्तनान्यष्टचत्वारिंशत्महस्त्रमितानि च ॥ २६ ॥
(3) डज जटकताशाविजयः ।
Page #57
--------------------------------------------------------------------------
________________
षष्ठः प्रस्ताव:
३४१
एवं पालयतश्वक्रि पदवीमसमां प्रभोः । ययौ वर्षसहस्राणां विंशतिः पञ्चसंयुता ॥ २७ ॥ अत्रान्तरे ब्रह्मलोकेऽरिष्ट प्रस्तरवासिनाम् । पीठं सारस्वतादीनां चलति स्मामृताशिनाम् ॥ २८ ॥ विज्ञायावधिना तेऽथ व्रतस्य समयं विभोः । तोथं प्रवर्तयेत्याचचक्षिरे सैन्य बन्दिवत् ॥ २८ ॥ विजानंस्तत् स्वयं स्वामी तैश्चैवं ज्ञापितस्ततः । ढढी सांवत्सरं दानं याचकेभ्यो यथारुचि ॥ ३० ॥ ततश्चक्रायुधं राज्ये निवेश्य तनयं निजम् । बभव भगवान् दीक्षाग्रहगाथं समुद्यत: ॥ ३१ ॥ अत्रान्तरे सुराधीशाः सर्वेऽपि चलितासनाः । आययुः शान्तिनाथस्य कर्नु निष्क्रमगोत्सवम् ॥ ३२ ॥ सर्वार्थसंज्ञां शिबिकामाहरोहाऽथ तीर्थ कृत् । चामराभ्यां वीज्यमानो नच्छत्रश्च मस्त के ॥ ३३ ॥ उरिक्षप्ता मानुषैः पूर्व शिबिका सा जगद्गुरोः । सुरासुरेन्द्र गरुलनागेन्द्रैश्च ततस्ततः ॥ ३४ ॥ उदूढा मा पुरो देवैर्दक्षिणाने तथाऽसुरैः । पभाद्भागे च गरुले गैरुत्तरतस्त था ॥ ३५ ॥ नृत्यं प्रकटयन्ति स्म पुरो भगवतो नटा: । पठन्ति स्मोच्चकैसट्टा: स्वामिन् ! जय जयेति च ॥ ३६ ॥ महणान् वर्ण यन्ति स्मैश्वर्यादीन् भुवनोत्तरान् । नानाच्छन्द जगद्भतुनरा रामक दायका: ॥ ३७॥
Page #58
--------------------------------------------------------------------------
________________
३४२
श्रीशान्तिनाथचरित्रे
ततो भम्भामृदङ्गादीन्यातोद्यानि गुरुस्वरम् । वादयन्ति स्म साटोपास्त त्याठकुशला नराः ॥ ३८ ॥ चक्रे च हाहाहइभ्यां सप्तस्वरसमन्वितम् । सम्म छनाग्रामलयमात्राढ्यं गौतमुत्तमम् ॥ ३८ ॥ रम्भा तिलोत्तमा चेवोवंशो मेना सुकेशिका। हावभावविलासाढ्यं नृत्यं चक्रुः पुरः प्रभोः ॥ ४० ॥ स एवं विधसामग्रमा निर्गत्य नगराच्छनैः । उद्यानं प्रवरं प्राप सहस्रामवणाभिधम् ॥ ४१ ॥ शिबिकाया: समुत्तीर्य विमुच्याभरणान्यथ । पञ्चभिर्मुष्टिभिः केशानुचखान जिनेश्वरः ॥ ४२ ॥ वस्त्राञ्चले गृहीत्वा तान् क्षीराब्धी मघवाऽक्षिपत् । मृदङ्गनादसंयुक्तं तुमुलं च न्यवारयत् ॥ ४३ ॥ ज्येष्ठासितचतुर्दश्यां शशाङ्के भरणीगते । कत्वा सिद्धनमस्कारं प्रभुश्चारित्रमाददे ॥ ४४ ॥ कतषष्ठतपा: साधं सहस्रेण महीभुजाम् । आत्तसामायिक: सोऽथ विजहार महीतले ॥ ४५ ॥ कस्मिंश्चित्सनिवेशेऽथ परमानेन कारितः । सुमित्राख्यगृहस्थेन पारणं परमेश्वरः ॥ ४६ ॥ चतुर्ज्ञानधरः सोऽथ ग्रामाकरपुराकुलाम् । स्वामी विहरति स्मोवी महासत्त्वशिरोर्माण: ॥ ४०॥ मासान् छद्मस्थकालेऽष्टौ विहृत्य पुनराययो । स हास्तिनपुरे तत्र सहस्रावण वरे ॥ ४८ ॥
Page #59
--------------------------------------------------------------------------
________________
षष्ठः प्रस्ताव:
३४३
३४३ तत्र पत्र प्रसूनादिनन्दिभृन्नन्दिनामकः । सुविशालोऽभवक्षस्त स्थौ तस्य तले प्रभुः ॥ ४८ ॥ प्रभोः प्रवर्तमानस्य शुक्लध्याने वरे तदा । कतषष्ठस्य पौषस्य शुद्धायां नवमौतिथौ ॥ ५० ॥ भरणीस्थे निशानाथे क्षीण कर्मचतुष्टये । उत्पन्नमतुलं नित्यं केवलं ज्ञानमुज्ज्वलम् ॥ ५१ ॥ (युग्मम्) चतुर्विधस्त तो देवैः समेत्य चलितासनैः । अकारि रम्यं समवसरणं जिनहेतवे ॥ ५२ ॥ जव्या योजनमानायां वायुनाऽशुभपुहलाः । अपनीतास्ततो गन्धोदकेन शमितं रजः ॥ ५३ ॥ आद्यो मणिमयो वप्रः कपिशीर्षसमन्वितः । हितीयश्च हेममयः सुरत्न कपिशीर्षकः ॥ ५४ ॥ सुवर्ण कपिशीर्षाङ्कस्ततीयो रूप्यनिर्मितः । विमानज्योतिर्भवनवासिभिस्ते कृताः सुरेः ॥ ५५ ॥ जज्ञे सतोरणा तेषु प्रत्येकं हाश्चतुष्टयो। वाम्यगाद् हादशगुणस्तन्मध्येऽशोकपादप: ॥ ५६ ॥ चत्वारि परितस्तस्य सिंहासनवराणि च । छत्रत्रयं चामराणि व्यन्तरविहितं ह्यदः ॥ ५७ ॥ प्रविश्य पूर्वहारेण कृततीर्थनमस्कृतिः । निषसाद प्रसन्नास्यः पूर्वसिंहासने प्रभुः ॥ ५८ ॥ शेषेषु तत्प्रतिच्छन्दाः पृष्ठे भामण्डलं प्रभोः । पुर: कुसुमदृष्टिश्चाजानुमात्री सुरैः कता ॥ ५८ ॥
Page #60
--------------------------------------------------------------------------
________________
३४४
श्री शान्तिनाथचरित्रे
नदन्ति स्माम्बरतले देवदुन्दुभयस्तदा । यो निषेदुराग्नेय्यां साधुसाध्वी सुराङ्गनाः ॥ ६० ॥ ज्योतिष्कभवनपतिव्यन्तराणां च देवताः । निषेदुर्नैर्ऋते कोणे वायव्ये ते सुराः पुनः ॥ ६१ ॥ वैमानिकामगमर्त्यमनुष्याणां च योषितः ।
एते निषेदुरोशाने मुख्यप्राकारमध्यगाः ॥ ६२ ॥ पूर्वोक्तदिग्विभागेषु तिर्यञ्चस्त्यक्तमत्सराः । सन्निषणा द्वितीयस्य प्राकारस्याऽन्तरेऽखिलाः ॥ ६३ ॥ तस्थुस्तृतीयवप्रान्तर्वाहनान्यखिलानि च ।
एवं समवसरणस्थितिः किञ्चित्प्रकीर्तिता ॥ ६४ ॥ कल्याणनामधेयेन पुंसागत्य निवेदिताः । स्वामिनः केवलोत्पत्तिश्चक्रायुधमहोपतेः ॥ ६५ ॥ गत्वाऽसौ विधिना तत्र नत्वा सुत्वा जिनेश्वरम् । निषसाद यथास्थान पुगे विरचिताञ्जलिः ॥ ६६ ॥ मधुक्षीरास्रवलब्धा युक्तयानिशयेन च ।
1
भाषया विदधे धर्मदेशनां भगवानथ ॥ ६७ ॥ निर्जिताः शत्रवो लोके महाराज ! वौजसा नाद्याऽपि निर्जिता देहे रिपवस्त्विन्द्रियाह्वयाः ॥ ६८ ॥ शब्दरूपरसगन्धस्पर्शाख्या विषयाः खलु । अजितेष्विन्द्रियेष्वेते महानर्थविधायिनः ॥ ६८ ॥ वितत्य कर्णौ व्याधस्य गीताकर्णनतत्पराः ।
हरिणा मरणं यान्ति श्रोत्रेन्द्रियवशंवदाः ॥ ७० ॥
Page #61
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः ।
३४५
शलभः कनकाकारां प्रदीपस्योल्लसच्छिखाम् । पश्यन् प्रविश्य तत्राऽऽशु म्रियतेऽनिर्जितक्षणः ॥ ७१ ॥ मांसपेशौरसास्वादलुब्धः कैवर्तवश्यताम् । यात्यगाधजलस्थोऽपि मोनो रसनया जित: ॥ ७२ ॥ भृङ्गः करिमदाघ्राणलुब्धः प्राप्नोति पञ्चताम् । दुःखं वा सहते नागो घ्राणोन्द्रिय वशः खलु ॥ ७३ ॥ हस्तिनीवपुषः स्पर्श लुब्धोऽथ करिपुङ्गवः ।। आलानबन्धनं तीक्षणाङ्कशघातं सहेत भोः ! ॥ ७४ ॥ त्यजन्ति विषयानेवंविधान् सत्पुरुषाः क्षणात् । त्यता: प्रियाः स्वरूपण गुणधर्मेण ते यथा ॥ ७५ ॥ चक्रायुधेन पृष्टोऽथ शान्तिनाथो जिनेश्वर : । प्रतिबोधकृते तस्य कथयामास तत्कथाम् ॥ ७६ ॥ इहामोटु भरतक्षेत्रे पुरे शौर्य पुराभिधे । दृढधर्म इति ख्यातो विक्रान्तः पृथिवीपतिः ॥ ७७ ॥ यथार्थनाम्नी तस्याऽभूत् प्रेयसी गोलशालिनी । तत्कुक्षिसम्भवस्तस्य गुणधर्माभिधः सुतः ॥ ७८ ॥ कलावानिन्दुवल्लोकलोचनानन्ददायकः । पञ्चबाण इवाशेषकामिनीवल्लभश्च यः ॥ ७८ ॥
(१) ङ ञ समन्वितः । (२) ङ दृढ कमः।
४४
Page #62
--------------------------------------------------------------------------
________________
३४६
श्रीशान्तिनाथचरित्रे
सुभगः सरल: शूरः पूर्वाभाषी प्रियंवदः । दृढसौहृदः सुरूप: स सर्वगुगा मंयुतः ॥ ८० ॥ इतश्चेशानचन्द्रस्य भूपते रूपसंयुता। सुता कनकवत्यामोहसन्तपुरपत्तने ॥ ८१ ॥ चक्रे तस्याः कृत राज्ञा स्वयंवरणमण्डपः । गुणधर्मोऽथ तत्रागादन्ये च पृथिवीभजः ॥ ८२ ॥ राज्ञा दत्तग्रह स्थित्वा स स्वयंवरमण्डपम् । ययो ट्रष्टुमथो तत्रागमत् साऽपि नृपात्मजा ॥ ८३ ॥ तया निरीक्षित: सोऽथ तैनासावपि वीक्षिता। जाता च दृष्टिविक्षेपणानुरागपरात्मनि ॥ ८४ ॥ तमोक्षमाणा सानन्दं दृष्ट्या सा सदनं ययौ । कुमारोऽपि वलित्वाऽगात् स्वावासे सपरिच्छदः ॥ ८५ ॥ निश्युपान्ते कुमारस्य चेट्ये का प्रेषिता तया । तस्मै समर्पयामास सैकां चित्रस्य पटिकाम् ॥ ८६ ॥ ददर्श तत्र लिखितां कुमारः कलहंसिकाम् । तदध: श्लोकमेकं च ततो वाचयति स्म तम् ॥ ८७ ॥ प्रादौ दृष्टे प्रिये सानुरागासौ कलहंसिका। पुनस्तद्दर्शनं शीघ्रं वाञ्छत्येव वराक्यहो ! ॥ ८८ ॥ कुमारोऽथ पुरस्तस्या लिखित्वा कलहंसकम् । तस्याधस्तादिति श्लोकं लिलेख च महामतिः ॥ ८८ ॥ कलहंसोऽप्यसो सुभ्र ! क्षणं दृष्ट्वा नुरागवान् । पुनरेव प्रियां द्रष्टमहो ! वाञ्छ य नारतम् ॥ ८ ॥
Page #63
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः।
कुमारीप्रेषिते साऽथ सुताम्बूलविलेपने । कुमारस्यार्पयामास सुगन्धकुसुमानि च ॥ ८१ ॥ कुमारणाऽपि बद्धानि कुसुमान्युत्तमाङ्गके। ताम्बलमुपभक्तं च न्य स्तम) विलेपनम ॥ ८२ ॥ पारितोषिकर्मतस्यै दत्तो हारश्च निर्मलः । सोवे कुमार ! कन्यायाः शृणु त्वं वाचिकं ननु ॥ ८३ ॥ कत्वैकान्तमसो तच्च श्रोतुमभ्युद्यतोऽभवत् । साऽवोचद्राजनन्दन्या तयेदं कथितं तव ॥ ८४ ॥ करिष्ये वरमालाया निक्षेपं ते प्रगे परम् । किञ्चित्कालं न विषयसेवा कार्या त्वया प्रिय ! ॥ ८५ ॥ प्रतिपत्रमिदं तेन तया तस्या निवेदितम् । प्रभाते च निचिक्षेप तत्कण्ठे साऽथ तां स्रजम् ॥ ८६ ॥ विसृष्टास्तेऽय संमान्य भूभुजानेन पार्थिवाः । कारितो गुणधर्मश्च कन्य कायाः करग्रहम् ॥ ८७ ॥ खशुरं समनुज्ञाप्य राहीत्वा प्रेयमों च ताम्। स्वपुरे म समागत्य तां मुमोचालये वरे ॥ ८८ ॥ अथान्येद्युः समीपऽस्या निषस्म: स नृपात्मजः । ब्रूहि प्रहेलिकां काञ्चिदित्युक्तश्चानयाऽवदत् ॥ ८ ॥ स्थ ले जाता जले स्वैरं याति तन न पूर्यते । जनप्रतारिणी नित्यं वद सुन्दरि ! का त्वनी ॥ २०० ॥ विचित्य कनकवत्योक्तम् 'तरी' इति ॥ तया चापाठि ;पयोधरभराक्रान्ता तन्वङ्गी गुणसंयुता ।
Page #64
--------------------------------------------------------------------------
________________
३४८
श्रीशान्तिनाथचरित्रे
नरस्कन्धसमारूढा का प्रयात्यवलम्विता ? ॥ १ ॥
कुमारेणोक्तम् - कावाकृतिः ॥
क्षणं विनोदं कृत्वैवं कलावत्या तया सह । गुणधर्मकुमारः स्वप्रासादं पुनरागतः ॥ २ ॥ स्नातभुक्तविलिप्तस्याऽऽस्थानस्थस्याऽस्य सन्निधौ । परिव्राडाययावेकः प्रतीहारनिवेदितः ॥ ३ ॥ तेन दत्तासनोऽप्येनं स्वकाष्ठासनसंस्थितम् । प्रणाम पूर्वं पप्रच्छागमहेतु ं नृपात्मजः ॥ ४ ॥ माऽवदद्भेरवाचार्येणाऽहं भद्र ! नियोजितः । तवाह्वानकृते कार्यं स एव कथयिष्यति ॥ ५ ॥ क्वाऽस्त्यसौ भैरवाचार्यः कुमारेणेति जल्पिते । सोऽब्रवीदमुकस्थाने नगरादहिरस्त्वमौ ॥ ६ ॥ अहं प्रातः समेष्यामीत्युक्तस्तेन ययावसौ । पपाठात्त्रान्तरे तस्य पुरः कालनिवेदकः ॥ ७ ॥ अयं प्राप्योदयं पूर्वं स्वप्रतापं वितत्य च । गततेजा अहो ! सम्प्रत्यस्तं याति दिवाकरः ॥ ८ ॥ सन्ध्याकालोचितं कृत्यं कृत्वाऽथ नृपनन्दनः | समतिक्रमयामास यामिनों सुखनिद्रया ॥ ८ ॥
पुनः कालनिवेदकेन पठितम् ;निहतप्रतिपक्षोऽसौ सर्वसत्त्वोपकारकृत् । उदयं याति तिग्मांशुरन्योऽप्येवं प्रतापवान् ॥ १० ॥
Page #65
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः ।
३४८
उत्थाय गुणधर्मोऽय प्रातःकत्यं विधाय च । प्रययौ भैरवाचार्यसमीप सपरिच्छदः ॥ ११ ॥ व्याघ्रकत्तिनिषमोऽसौ कुमारण निरीक्षितः । लगयित्वा शिरो भूमो भक्तिपूर्व च वन्दितः ॥ १२ ॥ ससम्भमः स योगीन्द्रो दर्शयित्वा स्वमासनम् । त्वमप्यपविशाऽत्रेति कुमारं समभाषत ॥ १३ ॥ विनीतात्मा कुमारस्तं प्रत्यूचे भगवन् ! न मे । गुरोः समासने युक्तमुपवेष्टुं कदाचन ॥ १४ ॥ खपदात्युत्तरीयेऽथोपविश्यैवं जगाद सः। । प्रभो ! त्वया कतार्थोऽहं कृतोऽभ्येत्य पुरे स्वयम् ॥ १५ ॥ योग्य प्यचे कुमार ! त्वं मान्योऽसि मम सर्वदा । परं निष्किञ्चनोऽस्माष स्वागतं किं करोमि ते ? ॥ १६ ॥ कुमारोऽप्यब्रवीदाशीर्वाद एव भवादृशाम् । स्वागतस्य क्रियाऽस्मा कमित्युक्त सोऽवदत् पुन: ॥ १७ ॥ भक्तिः प्रेम प्रियालापः संमानं विनयस्तथा । प्रदानेन विना लोके सर्वमेतद् न शोभते ॥ १८ ॥ कुमार: पुनरप्यचे सम्यग्दृष्टयावलोकनम् । सम्यगानाप्रदानं च विश्राणनमिदं हि वः ॥ १८ ॥ अथाऽभाषिष्ट योगीन्द्रो भद्र ! मन्त्रोऽस्ति मे वरः । चक्रे तस्याऽष्ट वर्षाणि मया जापपरिश्रमः ॥ २० ॥ तस्य विघ्नप्रतिघातं यद्ये करजनों भवान् । करोति तदयं सर्वः प्रयास: सफन्लो भवेत् ॥ २१ ॥
Page #66
--------------------------------------------------------------------------
________________
३५०
श्रीशान्तिनाथचरित्रे
सोऽवदत्तन्मया कार्य व्रत कस्मिन् दिने प्रभो ! । योगी स्माहासितचतुर्दश्यां प्रेतवने निशि ॥ २२ ॥ खज्रव्यग्र करेणे काकिना राजसुत ! त्वया ।
आगन्तव्यमहं तत्र स्थास्याम्यात्म चतुर्थकः ॥ २३ ॥ (युग्मम्)
एवमस्त्विति जल्पित्वा कुमारः स्वग्टहं गतः । चतुर्दश्याश्व यामिन्यां तथा तत्र ययावसौ ॥ २४॥ कुमारो योगिनाऽभाणि भविष्यन्ति विभीषिकाः । तत्त्वया रक्षणीयोऽहमेते चोत्तरसाधकाः ॥ २५ ॥ कुमारोऽवोचत स्वस्थः कुरु मन्त्रस्य साधनम् | को नाम कर्तुं विघ्न ते समर्थो मयि रक्षके ॥ २६ ॥ कृत्वाऽथ मण्डलं तत्र स्थापितो योगिना शवः । प्रज्वाल्य वह्निं तस्याऽऽस्ये चक्रे होमविधिस्ततः ॥ २७ ॥ पूरयत्रिव दिक्चक्रं गगनं स्फोटयन्निव । निर्घातोऽभूद् गुरुतरो विश्वं बधिरयत्रिव ॥ २८॥ संजाताऽथ द्विधा धात्री तेन रन्ध्रेण निर्गतः । कालः करालः पातालाद नर एकोऽतिभीषणः ॥ २८ ॥ ऊचे च किमरे ! पाप ! दिव्यकान्ताभिलाषुकः । क्षेत्रपालोऽत्र विज्ञातो मेघनादस्त्वया नहि ॥ ३० ॥ मम पूजामकृत्वा त्वं मन्वसिद्धिं समीहसे । एषोऽपि राजतनयस्त्वयार्यो विप्रतारितः ॥ ३१ ॥ इत्युक्का सिंहनादं सो विदधे तज्जिघांसया । वयोsपि योगिनः शिष्या निपेतुस्ते महीतले ॥ २२ ॥
Page #67
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः।
३५१
सोऽथ प्रोक्तः कुमारेण रे' ! त्वं गर्जसि किं वृथा ? । विद्यते तव शक्तिश्चेत्तद्युध्य स्व मया सह ॥ ३३ ॥ कुमारोऽप्यमुचत् खगं तं निरीक्ष्य निरायुधम् । प्रचण्डभुजदण्डाभ्यां तो युद्धं चक्रतुस्तत: ॥ ३४ ॥ युध्यमानोऽथ स क्षेत्रपालो बलवता क्षणात् । कुमारेण समाक्रान्तो वजसारस्व बाहुना ॥३५ ॥ सोऽथ तुष्टोऽब्रवीत् साधी ! निर्जितोऽहं त्वया खलु । याचस्व रुचितं किञ्चिद्यत्ते सम्पादयाम्यहम् ॥ ३६ ॥ जगादेवं कुमारस्तं विमुच्य स्वभुजग्रहात् । चेत्सि होऽसि कुरु त्वं तद्योगिनोऽस्य समीहितम् ॥ ३७॥ प्रोक्तं क्षेत्राधिपेनास्य यथेप्सितफलप्रदः । सिद्धः सर्वोत्तमो मन्त्रो माहात्मेन तवैव हि ॥ ३८॥ तत: खं वाञ्छितं ब्रूहि येन तत्पूरयाम्यहम् । महाभाग्य ! भवेद्यस्मादमोघं देवदर्शनम् ॥ ३८ ॥ कुमारेण ततोऽभाणि यद्येवं तत्तथा कुरु ।। यथा मे वशमायाति भार्या कनकवत्यसौ ॥ ४० ॥ ज्ञात्वा ज्ञानेन सोऽवादीद् भाविनी सा वशे तव । नूनं कामितरूपेण तच्च भावितवानथ ॥ ४१ ॥ एवं दत्त्वा वरं तस्याऽदृश्योऽभूत् क्षेत्रपालकः । सिद्धमन्त्रः स योगीन्द्रः कुमारं प्रशशंस च ॥ ४२ ॥
(१) ज भोः।
Page #68
--------------------------------------------------------------------------
________________
স্বীমানিনাঘবনি
स्मर्तव्योऽहं त्वया भूयः परोपक्कतिकर्मठ !। इत्यु दित्वा निजं स्थानं शिष्यैः सह ययावसौ ॥ ४३ ॥ प्रक्षाल्याङ्गं कुमारोऽपि प्रविवेश निजं गृहम । सुव्वाप तत्र शय्यायां वीरवेषं विमुच्य तम ॥ ४४ ॥ हितीयदिनयामिन्या आद्ययामे गते सति । अदृश्यरूपवान् सोऽथ प्रियायाः सदनं ययौ ॥ ४५ ॥ ददर्श तत्र कनकवती चेटीहयाऽन्विताम् । एवमूचे च सा दास्यौ कियन्माना निशा हले ! ॥ ४६ ॥ ताभ्यामूचे न चाद्याऽपि पूर्यते प्रहरहयो । वर्त्तते तत्र गमनवेला स्वामिनि ! संप्रति ॥ ४७ ॥ ततः मातविलिप्ताङ्गी वस्त्रालङ्करणाञ्चिता । देवावाससमानं सा विमानं निर्ममे. क्षणात् ॥ ४८ ॥ तत्राधिरुह्य दासीभ्यां सह यावच्चचाल सा। तद् दृष्ट्वा गुण धर्मोऽपि दध्यौ तावत् सविस्मयः ॥ ४८ ॥ अहो ! विमानमनया खेचर्येव कृतं कथम् । अत्रारुह्य त्रियामायां कुत्र चेषा प्रयास्यति ॥ ५० ॥ अथवा किं विकल्पेनाऽदृश्यरूपोऽनया सह । गत्वाऽहमपि वौक्षे तद् यत् करोत्यसको खलु ॥ ५१ ॥ इति ध्यात्वा विमानैकदेशेऽध्यारुह्य सोऽचलत् । उत्तराभिमुखं तच्च गत्वा दूरमवातरत् ॥ ५२ ॥
(१) ज ञ पुरावेषं।
Page #69
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः ।
३५३
३
महासरोवरासन्ने तत्राशोकवनान्तरे । एको विद्याधरस्तेन कुमारेण निरीक्षितः ॥ ५३ ॥ विमानमध्यात्रिःसृत्य कुमारस्य प्रियाऽथ सा । कत्वा प्रणाममेतस्य समीप समुपाविशत् ॥ ५४ ॥ अन्याश्च योषितस्तिस्रस्त त्रागत्य प्रणम्य तम् । निषेदुस्तत्र चान्येऽपि खेचराः समुपाययुः ॥ ५५ ॥ तस्याऽभूटु वनखण्ड स्यैशान्यां दिशि मनोहरम् । विशालं निर्मलं श्रीमदयुगादिजिनमन्दिरम् ॥ ५६ ॥ सुवर्णमणिसोपानं भूरिस्तम्भसमुच्छ्रितम् । विमानमिव देवानां तहिभाति स्म भूस्थितम् ॥ ५७ ॥ क्षणान्तरेण सर्वाणि जग्मस्तानि जिनालये। प्रारब्धः खेचरैस्तत्र जैननात्रमहोत्सवः ॥ ५८ ॥ अचेऽथ खेचरेन्द्रण कस्या नृत्येऽद्यवारकः । तसमाकये कनकवत्युत्तस्थो क्षणेन सा ॥ ५८ ॥ मंयम्य परिधानं स्वं रङ्गभूमौ प्रविश्य च । हावभावकृती दक्षा चके नृत्यविधिं वरम् ॥ ६० ॥ मन्यासां तिसृणां मध्याहोणावादनमेकका । वेणतालावादनं च चक्रुर्दक्षाः क्रमेण ताः ॥ ६१ ॥ गुणधर्मकुमारोऽप्यदृश्यरूप: सविस्मयः । तत्रैकत्र स्थितः सर्व तत्स्वरूपं व्यलोक यत् ॥ ६२ ॥
(१) महीस्थितम् । ४५
Page #70
--------------------------------------------------------------------------
________________
३५४
श्रीशान्तिनाथ चरित्रे
तदा च कनकवत्या नृत्यन्त्या न्यपतद्भुवि । स्वर्ण किङ्किणीमाला वटिवा कटिसूत्रकम् ॥ ६३ ॥ शीघ्रमेव कुमारेण प्रच्छन्नं जग्टहे सका । आलोकिता न च प्राप्ता रङ्गस्यान्ते तया ततः ॥ ६४ ॥ स्वं स्वं स्थानं ययुः सर्वेऽप्यगात् कनकवत्यपि । निजावासं सचेटीका कुमारोऽपि तथैव सः ॥ ६५ ॥ सा तस्थौ स्वग्टहे तच्च विमानं संहृतं तया । रात्रिशेषे कुमारोऽपि सुष्वापागत्य मन्दिरे ॥ ६६ ॥ मतिसागरसंज्ञस्य सख्युः पुत्रस्य मन्त्रिणः । किङ्किणीमालिका साऽथ कुमारेणार्पिता प्रगे ॥ ६७ ॥ इयं भद्र ! प्रियाया मेऽर्पणीया समये त्वया | शिक्षां दत्वेति तत्पार्श्वे ययौ तेन सहैव सः ॥ ६८ ॥ अभ्युत्थानं विधायाऽस्य दत्तमासनमेतया | कुमारो न्यषदत्तत्र तस्योपान्ते सखा च सः ॥ ६८ ॥ सारिक्रीडां प्रकुर्वत्या कुमारो विजितस्तया । किश्चिद्वहणकं नाथ ! सारयेत्युदितं तंसः ॥ ७० ॥ तेनावलोकितं वक्तु ं सख्युः सोऽपि समार्पयत् । किङ्किणीमालिकां तस्याः कृष्वा निवसनान्तरात् ॥ ७१ ॥ दृष्ट्वा सोचे मदीयेयं युवाभ्यां क्षुद्रघण्टिका । क्व सम्प्राप्ता कुमारोऽथावादीत् कुत्र पपात ते ? ॥ ७२ ॥ स्थानं सम्यग् न जानामि तयेत्युक्ते नृपात्मजः ।
उवाच मम मित्रोऽयं महानैमित्तिकः प्रिये ! ॥ ७३ ॥
Page #71
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः।
पातस्थानं तवैतस्याः कथयिष्यति निश्चितम् । पृष्टस्तया सोऽप्यवादीत् श्वोऽहं कथयितास्मि ते ॥ ७४ ॥ अथोत्थाय समायात: कुमारो निजमन्दिरम् । पुनस्तथैव तच्चैत्ये ययौ रात्रौ तया सह ॥ ७५ ॥ वीणाया वादनं तस्याः कुर्वत्याः पतितं तदा । कथञ्चिद् न पुरं पादात् कुमारणाऽऽददे च तत् ॥ ७६ ॥ तदप्यन्विष्य बहुधा सा स्वगेहं समागता । अर्पयामास तदपि मित्रस्य नृपनन्दनः ॥ ७७ ॥ हितीयेऽहनि तद्गेहे सोऽथ मित्रसमन्वितः । प्रययावुपविष्टश्च तया दत्तासने प्रभुः ॥ ७८ ॥ शास्त्रगोष्ठों क्षणं कृत्वा तया स मतिसागरः । पृष्टो निरूपितं भद्र ! किं निमित्तं त्वया वद ? ॥ ७९ ॥ सोऽथावादीनिमित्तस्य बलेन ननु वेद्माहम् । तवान्यदपि तन्वनि! नष्टं किञ्चिद् विभूषणम् ॥ ८० ॥ तत: माशङ्कचित्ताऽपि सावहित्था जगाद सा। किं तहिभूषणं नाम निमित्तन्न ! निवेदय ॥ ८१ ॥ किं त्वं स्वयं न जानासीत्यु वा भर्ताऽब्रवीत् पुनः । जानामि न पुनस्तस्य पातस्थानं स्मराम्य हम् ॥ ८२ ॥ कुमारोऽवददन्येन केनचित् कथितं मम । दूरं गतायास्त्वत्पत्नया नूपुरं च्युतमित्य हो ! ॥ ८३ ॥ तद्येन जगहे सुभु ! विजात: म मया नरः । ग्रहोतं नपुरं तच्च तस्य हस्ताद बलादपि ॥ ८४ ॥
Page #72
--------------------------------------------------------------------------
________________
३५६
श्रीशान्तिनाथचरित्र
दध्यौ कनकवत्येवं प्रयोगेणेह केनचित् । मा मम वृत्तान्तो नूनं सर्वोऽपि वीक्षितः ॥ ८५ ॥
अथवा
क्षुरभद्रं कला चान्द्री चौरिका क्रीडितानि च । प्रकटानि टतीयेऽङ्गि स्य श्छन्नं सुकृतानि च ॥ ८६ ॥ विचिन्त्यैवमभाषिष्ट तन्मञ्जीरं क्व मे प्रिय !। समर्पितं च तत्तस्यास्तन्मित्रेण तदाजया ॥ ८७॥. ततश्च सा पुन: स्माह सत्यमाख्याहि कान्त ! मे । इदं त्वया क सम्प्राप्तं सोऽवदत् पतितं व ते ? ॥ ८८ ॥ यत्र स्थाने पपातेदं तद् दृष्टं भवता न वा। स तस्या इति पृच्छत्या भूयोऽनिष्टोत्तरं व्यधात् ॥ ८en सोचे स्वयं त्वया दृष्टं तत्स्थानं यदि तहरम् । तन्मेऽग्निनाऽपि नो. शुद्धियद्यन्येन निवेदितम् ॥ ८ ॥ एवमुक्ताऽसको वामकरन्यस्त शिरोधरा। चिन्तया विगतोत्साहा बभूवाधोमुखी क्षणात् ॥ ८१ ॥ हासयित्वा कुमारस्तां परिहासस्य वार्तया । गतो निजग्रहं रात्री तथैव पुनराययौ ॥ १२ ॥ सा सख्याऽत्रान्तरेऽमाणि वेलातिकामति स्फुटम् । रोषं विद्याधरः कर्त्ता स्वामिन्येवं विचिन्तय ॥ ३ ॥ ततो दीर्घ विनिश्वस्य तयैवं परिभाषितम् । सख्येतहिषमं कायं मन्दभाग्या करोमि किम् ? ॥ ८४ ॥
Page #73
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः ।
अन्यच्च -
―
यतः प्रवर्त्तमानाऽहं कुमारीत्वे पितुर्गृहे । तेन विद्याधरेन्द्रेण शपथं कारिता ह्यमुम् ॥ ८५ ॥ मयाऽनुज्ञातया कान्तः सेवनीयस्त्वया खलु । 'आगन्तव्यं तथावश्यं निश्युपान्ते सदा मम ॥ ८६ ॥ पित्त्रोर्मयोपरोधेनाऽनुरागेण च राजस्ः ।
तदूढाऽभिमतश्चाऽभूत् तस्याऽहमपि सम्मता ॥ ८७ ॥ कथञ्चित्तत्र गच्छन्ती ज्ञाताऽहममुना सखि ! । सोऽपि विद्याधरोऽनेन साचादेव विलोकितः ॥ ८८ ॥
ततो मे वल्लभस्तेन खेचरेण् हनिष्यते ।
हन्ताऽथवा खेचरो मामित्याशङ्कां करोम्यहम् ॥ ८८ ॥
नवीनयौवनारम्भो बह्वपायः प्रवर्तते
उत्तमे च मम ख्याते पितृश्वशरयोः कुले ॥ ३०० ॥ अत्यन्तविषमो लोको यहा तद्दा प्रजल्पति । कार्याणां गहनत्वेनाकुलीभूताऽस्मि सर्वथा ॥ १ ॥ सोचे स्वामिनि ! यद्येवं तिष्ठ त्वं तत्र याम्यहम् । । सखौ मेऽपटुदेहाऽस्तीत्याख्यास्यामि तदग्रतः ॥ २ ॥ अयो कनकवत्याख्यदेवं कुरु शुभाशये ! । इत्युक्वार्पयति स्माऽस्या विमानं विरचय्य सा ॥ ३ ॥
३५७
( १ ) ज विमानारूढया पार्श्वे समागम्यं च मे निशि ।
Page #74
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथरचरित्रे
तस्मिन्नारुह्य सा दासी ययौ तत्र तया सह । गुणधर्मकुमारोऽपि चिन्तयनिति मानसे ॥ ४ ॥ अद्य तस्याऽपनेष्यामि ध्रुवं विद्याधरेशताम् । गुरू च प्रेक्षणश्रद्धां जीवलोकनिवासिनाम् ॥ ५ ॥ प्रारब्धं खेचरैः मात्रमथ श्रीमज्जिनेशितुः । चेटी विमानादुत्तीर्य प्राविशत् सा जिनालये ॥ ६ ॥ कुमारोऽपि तथैवाऽस्थाच्छन्त्रः सर्वं विलोकयन् । एकेन खेचरेणैवं चेटिका सा प्रजल्पिता ॥ ७ ॥ किमद्य महतो वेला लग्ना ते स्वामिनी क्क वा । साऽपि कृत्वोत्तरं पूर्वमूचेऽहं प्रेषिता तया ॥८॥ तच्छ्रुत्वा खेचरेन्द्रोऽसौ कोपेन स्फरिताऽधरः । प्रोवाच कुरुत मात्र भो यूयं वृषभप्रभोः ॥ ८ ॥ अहं त्वस्याश्चिकित्सामि पापिष्ठायाः शरीरकम् । इत्युक्वा दामचेटौं तां मूर्धजेष्वग्रहीटमो ॥ १० ॥ कुमारोऽपि परिकरं बबन्ध निबिडं तटा। खङ्गं च प्रगुणीचक्रे भग्नश्च प्रेक्षणोत्सवः ॥ ११ ॥ ऊचे विद्याधरश्चेटौं तवादी रुधिरेण मे । उपशाम्यतु कोपाग्निः पश्चाद् युक्तं करिष्यते ॥ १२ ॥ तत्त्व स्मराभीष्टदेवं पञ्चत्वसमयेऽधुना। प्रतिपद्यख शरणं तं च यः प्रतिभाति ते ॥ १३ ॥ सावादीदेष सवन्नो देवासुरनरार्चितः । प्रभौष्टदेवो भगवान् स्मनः योवृषभो मया ॥ १४ ॥
Page #75
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः ।
३५८ शरणं च ममाटव्यामस्यां मरणमेव भोः !। विद्यते कोऽपि न नाता तथाऽप्येवं भणाम्य हो ! ॥ १५ ॥ शूरो धौरो महोदारो वैरिदिपघटाहरिः । ममाऽस्तु शरणं नित्यमार्य पुत्रो गुणे कभूः ॥ १६ ॥ जजल्प खेचरः कोऽयमार्य पुत्रो वदाधमे ! । दध्यौ कुमारोऽप्य सुना साधु पृष्टं ममाऽपि यत् ॥ १७ ॥ सन्देहो वर्तते चित्ते ततश्चेटी जगाद सा। वृत: समक्ष भूपानां स्वामिन्या यः स्वयंवरे ॥१८॥ (युग्मम्) येन दृष्टः क्षणार्धन त्वं पाप ! न भवस्य रे ! । गुणधर्मकुमारोऽसौ शरणं विहितो मया ॥ १८ ॥ तरवारिमथोद्यम्य स तां हन्तुं समुद्यतः । विकोशीकृतखङ्गेन कुमारणेति जल्पितः ॥ २० ॥ विश्वस्ते व्याकुले दीने बालवृद्धाबलाजने । प्रहरन्ति यके पापा ध्रुवं ते यान्ति दुर्गतिम् ॥ २१ ॥ स्त्री हत्यापातकं कर्तुमुद्यतस्य तवाऽद्य रे !। . अहमेव भविष्यामि प्रायश्चित्तविधी गुरुः ॥ २२ ॥ स्मित्वा विद्याधरोऽथाख्यत् तत्र गत्वाऽपि यो मया। हन्तव्यः स्वयमेवाऽसो मरणायाययावहो ! ॥ २३ ॥ ततो युवा च्छलं लब्धा तस्य विद्याधरेशितुः । . गुणधर्मकुमारण शिरश्छिन्नं महौजसा ॥ २४ ॥
(१) ज-म्यहम्।
Page #76
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्रे
भयभीतं च तत्सैन्यं तेनैवाखासितं गिरा। अत्रान्तरे च बालास्तास्तिस्रोऽप्यूचरिदं वचः ॥ २५ ॥ वयं विमोचिताः स्वामिन्येतस्मात् खेचरात् त्वया । जन्तवः सुप्रसन्नेन गुरुणा पातकादिव ॥ २६ ॥ भवन्त्यस्तनया: कस्य कुमारस्येति पृच्छतः । एका प्रोवाच तन्मध्याद्राज्ञः शाहपुरेशितुः ॥ २७॥ सुता दुर्लभराजस्य नाम्ना कमलवत्यहम् । भयेनैतस्य मयका विवाहो नेप्सितः खलु ? ॥ २८ ॥ कुमारोऽवोचत भयं स्नेह कोपजं नु वा । साऽवदत् कोपजं तद्धि स्नेहजं तु कुतो यतः ॥ २९ ॥ अहं हि कुट्टिमतलादनेनाऽपहृता पुरा । ततः स्वरसनाच्छेदं कुर्वत्येवं प्रजल्पिता ॥ ३० ॥ रमण: प्रतिपत्तव्यस्त्वयावश्यं मदुक्तया । अागन्तव्यं समीप मे यामिन्यां सर्वदा तथा ॥ ३१ ॥ भविष्यति विमानं ते सुशीलाया ममाज्ञया । यद्येवं कुरुष तत्त्वां विमुञ्चामि न हन्मा हम् ॥ ३२ ॥ कृत्वा शपथनिबन्ध प्रतिपन्नं मयाऽपि तत् । अनेन शिक्षिता चाऽस्मि साधो ! नृत्यादि का: कलाः ॥३३॥ एवमन्या वशेऽनेन कृतास्तिस्रो नृपात्मजाः। ., त्वया विनिघ्नता ह्येनं सर्वासां विहितं सुखम् ॥ ३४ ॥ इति श्रुत्वा कुमारेण स्वस्थानं प्रेषिता इमा: । स च स्वप्रेयसीवेश्म चेट्या सह समाययौ ॥ ३५ ॥
Page #77
--------------------------------------------------------------------------
________________
३
षष्ठः प्रस्तावः ।
३६१ तं दृष्ट्वा कनकवत्या पृष्टा दामी यथा हले ।। हतोऽद्य मम कान्तेन दुष्टविद्याधरः स किम् ? ॥ ३६ ॥ ततश्च तहधोदन्तस्तया तस्या निवेदितः । म्वभर्तृपौरुषोत्कर्षमाकर्ण्य मुमुदे च सा ॥ ३० ॥ गुणधर्मकुमारोऽथ कृत्वा वाती तया सह । तत्रैव शर्वरीशेषे सुष्वाप स्नेहनिर्भरः ॥ ३८ ॥ विद्याधरस्य तस्याऽथाऽनुजेन क्रचेतसा। उत्पाट्य सोऽर्णवेऽक्षेपि मुक्त्वा चान्यत्र तत्प्रियाम् ॥ ३८ ॥ लब्धा फलहकं किञ्चित् सप्तरात्त्रेण सोऽम्बुधेः । आससाद तटं तत्राऽद्राक्षोत्तापममेक कम् ॥ ४० ॥ ततश्च सममेतेन स गतस्तापसाश्रमम् । ददर्श तत्र कनकवतों स निजवल्लभाम् ॥ ४१ ॥ कुमारोऽथ कुलपते: समीपे विहितानतिः । निषसो भणितस्तेन भनेयं किमु ते प्रिया ? ॥ ४२ ॥ आमेति भणिते तेन मोऽब्रवीच दिनादितः । अतिक्रान्ते तीयेऽङ्गि संप्राप्ता काननाऽन्तरे ॥ ४३ ॥ उद्दध्य तरुशाखायामात्मानं मर्तुमुद्यताम् । इमिकामहमद्राक्षं त्वदियोगेन सुन्दर ! ॥ ४४ ॥ ( युग्मम् ) छित्त्वा पाशं मया सेयं कथञ्चिद्रक्षिता मृतेः । त्वदागतिं ज्ञानबलाट् ज्ञात्वाऽऽख्याय च तोषिता ॥ ४५ ॥ कदल्यादितरुफले: प्राणवृत्तिं विधाय तो। रात्री सुषुपतुस्तत्र विविक्तेऽथ लताग्रह ॥ ४६ ॥
४६
Page #78
--------------------------------------------------------------------------
________________
३६२
श्रीशान्तिनाथचरित्र
भूयोऽप्यत्पाट्य खेटेन प्रक्षिप्तौ तौ महार्णवे । संप्राप्तफलको तीरमासाद्य मिलितो पुन: ॥ ४७ ॥ कुमारोऽवोचदेतानि विधेविलसितान्यहो ! । विषयाऽऽसत चित्तानां विपदो वा न दुर्लभाः ॥ ४८ ॥ अनेनैव विरागण त्यक्ताऽशेषपरिग्रहाः । निममत्वा महासत्त्वास्तप: कुर्वन्ति साधवः ॥ ४ ॥ अथो कनकवत्यूचे नाथ ! त्वं सति पौरुषे । विषादं किं करोष्यद्याऽनाप्तमर्त्य फलोऽसि यत् ॥ ५० ॥ दीनोद्धारो न विदधै नैकच्छता कता महो। विषया नोपभुक्ताश्च प्रकामं खिद्यसेऽङ्ग ! किम् ? ॥ ५१ ॥ ततस्तस्य गिरा रात्री जाग्रता तेन खेचरः । स अागतो निर्जितश्च जीवन् मुक्तो महात्मना ॥ ५२ ॥ अनुज्ञाप्य कुलपति स गतः क्वाऽपि पत्तने । मूरि तहहिरट्राक्षी गुणरत्नमहोदधिम् ॥ ५३ ॥ तं नत्वा सप्रियोऽप्येष मोहनिद्रानिवारिणीम् । शुशाव देशनां पुण्य पादपारामसारणीम् ॥ ५४ ॥ सूरिं नत्वाऽन्यतो गत्वा स जगाद विरागवान् । प्रियेऽस्य सगुरोः पार्वे प्रव्रज्या गृह्यतेऽधुना ॥ ५५ ॥ विषयेष्वविरता सा जगादाद्यापि नौ नवम् । यौवनं वर्त्तते कान्त ! तद् व्रतं क्रियते कथम् ? ॥ ५६ ॥ सोऽवद दृष्ट्वभावेऽपि केषाञ्चिहिषयेषिता । दृश्यते यौवनस्थानामप्यन्येषां विरागिता ॥ ५७ ॥
Page #79
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः ।।
पृष्ट्वा किञ्चिदतिशय ज्ञानिनं स्वावमानताम् । विज्ञाय च यथायुक्त कार्यमित्य क्तवत्यसो ॥ ५८ ॥ गुणधर्मोऽय तहाक्यमङ्गीकृत्याऽविशत् पुरे। किञ्चिद् भोजनमानेतुं तस्थौ तत्रैव सा पुनः ॥ ५८ ॥ तदा च गुणचन्द्राख्यो राजपुत्रः समागतः । वनस्थां योवन स्थां तां दृष्ट्वा जज्ञेऽनुरागवान् ॥ ६० ॥ इत्युवाच च नम्राऽङ्गि ! काऽसि त्वं केन हेतुना । तिष्ठस्ये काकिनी बाले ! किं ते भर्ता न विद्यते ? ॥ ६१ ॥ विज्ञाय साऽनुरागं तं विरक्तं च निजं पतिम् । साऽप्याख्याय स्ववृत्तान्तं जाता तदनुरागिणी ॥ ६२ ॥ प्रार्थनातत्परं तं च साऽभाषत कथञ्चन । 'वञ्चयित्वा स्वभर्तारमष्यामि तव मन्दिरम् ॥ ६३ ॥ इत्युक्त: स ययो स्वौको गुणधर्मोऽत्र पत्तने । टुरोदरकोडया स्वमर्जयामास किञ्चन ॥ ६४ ॥ कारयित्वा ग्टहीत्वाऽथ मण्डकान् स समागतः । उद्यान प्रियया साधं विदधे भोजनं तत: ॥ ६५ ॥ चिन्तया शून्यचित्तवाडात्रमा विलिखनेन च । इङ्गितज्ञः कुमारोऽसावन्यासक्तां विवेद ताम् ॥ ६६ ॥ अथोत्थाय वन स्यान्ते बद्धलक्षो भ्रमन्नसो। पृष्टः केनाऽपि कि राजपुत्रोऽद्याप्यत्र तिष्ठति ॥ ६ ॥
(१) ज भर्तारं वञ्चयित्वाह मेष्यामि । (2) ज पस के नेति पृष्टः किमस्य द्याऽप्यत्र राजमूः ॥ ६॥
Page #80
--------------------------------------------------------------------------
________________
३६४
श्रीशान्तिनाथचरित्रे
कोऽसौ राजसुत इति गुणधर्मस्य पृच्छतः । 'सोऽवदद् गुणचन्द्राख्यो राजसूनुरिहाऽऽगमत् ॥ ६८ ॥ कयाचिद्योषिता सार्धं सोऽभूद्दार्त्तापरायणः । अहं तदाज्ञयाऽन्यत्र गत्वाऽऽयातोऽस्मि सुन्दर ! ॥ ६८ ॥ तत्पृच्छामि भवन्तं किं गता सा तस्य मन्दिरे ? | गतेत्युक्त्वा कुमारोऽपि पुरुषं विससर्ज तम् ॥ ७० ॥ दध्यौ च नोपकारेण नौजसा हन्त ! योषितः । गृह्यन्ते न कुलं शीलं मय्यादां गणयन्ति च ॥ ७१ ॥ रहो न जायते यावत् क्षणं प्रार्थयिता न च । सतीत्वं तावदेवासां नारीणां नारदोऽब्रवीत् ॥ ७२ ॥ ततस्तां मातुलग्टहे मुक्काऽऽसन्नपुरस्थिते । स समीपे मुनीन्द्राणां तेषामेवाऽभवद् व्रतौ ॥ ७३ ॥ ततश्चग्रं तपः कृत्वा मृत्वा गत्वा सुरालयम् । संप्राप्य च मनुष्यत्वं निर्वाणं समवाप्स्यति ॥ ७४ ॥ मन्दिराद मातुलस्याऽथ सा निर्गत्य कथञ्चन । गुणचन्द्रकुमारस्य प्रिया कनकवत्यभूत् ॥ ७५ ॥ तदन्यगेहिनीदत्तगरलेन विपद्य सा ।
रौद्रध्यानवती प्राप्ता चतुथ्यां नरकावनी ॥ ७६ ॥ उद्दृत्य नरकादेषा भ्रमिष्यति भवं चिरम् । एवं ददाति विषयप्रमादो नृपतेऽसुखम् ॥ ७७ ॥ ॥ इति गुणधर्मकनकवतीकथानकम् ॥
(१) ङ स श्राख्यद् ।
( २ )
ङ ज ञ निःसृत्य |
Page #81
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः ।
कषाय विषये राजन् ! नागदत्तकथानकम् । तीर्थे यबर्धमानस्य भावि तत् कथयामि ते ॥ ७८ ॥ जम्बूहीपस्य भरतेऽस्मिन् वसन्तपुरे वरे। समृद्धवसुदत्ताख्यावभूतां वणिजौ वरौ ॥ ७८ ॥ हावप्यनुद्धतावल्पकषायो सरलाशयो। चक्रतुर्व्यवहारं तौ मैत्रीभावयुती समम् ॥ ८० ॥ यत्किञ्चित् प्रकरोत्ये कः कार्य तदितरेण च । इत्येकयोगकारित्वाद् निश्चयो वर्तते तयोः ॥ ८१ ॥ अन्यदोद्यानसंप्राप्तौ मुनीन्द्रं तावपश्यताम् । वज्रगुप्ताऽभिधं धर्ममाचक्षाणं सभान्तरे ॥ ८२ ॥ तं नमस्कृत्य तत्याचे श्रुत्वा धर्म शुभाशयो। प्रतिपन्नौ सुसाधुत्वं तौ परित्यक्तबन्धनौ ॥ ८३ ॥ कत्वा संलेखनामन्तेऽनशनं प्रतिपद्य तौ। विपद्य त्रिदिवं प्राप्तौ तत्राऽपि प्रीतिशालिनी ॥ ८४ ॥ यः पूर्वमावयोर्मध्यान्चावते सोऽपरेण हि । संस्थाप्यः सर्वदा धर्मे संकेतमिति चक्रतुः ॥ ८५ ॥ (युग्मम् ) जीवः समृद्धदत्तस्य च्यत्वाऽत्र भरतावनी। पुरे धारानिवासे मागरदत्तेभ्यमन्दिरे ॥ ८६ ॥ भार्याया धनदत्तायाः कुक्षिजो वररूपवान् । श्रीनागदेवतादत्तवरेण समभृत् सुतः ॥ ८७ ॥ (युग्मम्) नागदत्ताऽभिधानोऽसौ हिसप्ततिकलान्वितः । गान्धर्वे निरतस्तेन जातस्तत्पूर्वनामकः ॥ ८८ ॥
Page #82
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्रे
वीणावाद्येऽतिदक्षश्च गारुडे कुशलोऽथ सः । अन्यस्मिन् दिन उद्याने क्रीडति स्म सुहृद्युतः ॥ ८८ ॥ वसुदत्तसुरेणैष बहुधा प्रतिबोधितः । न किञ्चिद् मन्यते देवस्ततश्चैवं व्यचिन्तयत् ॥ ८ ॥ अत्यन्तसुखि तो नाऽयं तावदमें करिष्यति । न यावत् पातित: कष्टे प्रागा संशयकारिणि ॥ ८१ ॥ विचिन्त्यैवं मुने रूपं धृततर्पकरण्डकम् । स रजोहरणमुखव स्त्रिकारहितं व्यधात् ॥ ८२ ॥ पप्रच्छ नागदत्तस्तं यान्तमासन्नवर्मना । एतेषु त्वत्करण्डेषु विद्यते भो नरेन्द्र ! किम् ? ॥ ८३ ॥ सर्पा इत्यु दिते तेन सोऽब्रवीत्तर्हि तानहम् । क्रीडयिष्यामि नागांस्तु मदीयान् क्रीडय त्वकम् ॥ ४ ॥ वार्तिकोऽप्यवदट् वार्ता न कर्तव्या त्वयेशी। शक्याः क्रीडयितुं नैते यन्मदीया महोरगाः ॥ ६५ ॥ देवानामपि दुर्ग्राह्यांस्त्वमेतान् ननु बालकः । ग्रहीष्यसि कथं मूढ ! मन्त्रौषधिबलं विना ॥ ६ ॥ नागोऽभाषत पश्य त्वं गृह्यमाणानिमान् मया। त्वं मे हीत्वा राहाणादी सोऽवोचद् मुच्यतामिति ॥ ७ ॥ नागदत्तेन मुक्तास्ते लगन्ति स्म न तत्तनौ। लग्ना वा देवशक्तित्वात् कुर्वन्ति स्म व्य थां नहि ॥ ८ ॥ गान्धर्वनागदत्तोऽथ जजल्यैवं समत्सरः । मुञ्च त्वमपि सर्पान् स्वान् रे ! विलम्बयसेऽत्र किम् ? ॥८॥
Page #83
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः ।
मेलय स्वजनान् सर्वान् नृपं च कुरु साक्षिकम् । इति गारुडिकेनो ते नागदत्तस्तथाऽकरोत् ॥ ४०० ॥ जगादोच्चैःस्वरं तेषां पुरो गारु डिकब्रुवः । भूत्वाऽवहितचित्ता भो ! यूयं शृणत महचः ॥ १ ॥ गान्धर्वनागदत्तो मे सर्पः क्रीडितुमिच्छति । यद्यसौ दश्यते तैस्तद् देयो दोषो न सर्वथा ॥ २ ॥ वजनैर्वा रितो नैष विरराम यदा तदा । मुमोच परितस्तस्य पन्नगान् सोऽहिवाहकः ॥ ३ ॥ जजल्प च महारा ममते हन्त ! जिह्मगाः । अमीषां नाम माहात्मा प्रत्येक कथयामि च ॥ ४ ॥ भारत नयनः क्रूरो दिजिह्वो विषपूरितः । क्रोधाभिधानः पूर्वस्यामादिमोऽयं सरीसृपः ॥ ५ ॥ अयमष्ट फटाटोपभीषण: स्तब्धवर्मकः । याम्यायां यमसंकाशो मानो नाम महोरगः ॥ ६ ॥ वञ्चनाकुशला वक्रगमना पश्चिमाश्रिता । इयं मायाह्वया नागी धत केनेह शक्यते ? ॥ ७ ॥ अयं हि दिशि कौबव्या लोभो नाम भुजङ्गमः । समुद्र इव दुष्यूरो दष्टो येन भवेद् नर: ॥ ८ ॥ य एतेर्दश्यते प्राणी चतुर्भिरपि पन्नगः । पतत्यधः स नियमादालम्बनविवर्जितः ॥ ८ ॥ गान्धवनागदत्तोऽथ तमूचे किमु निष्फलम् ? | करोषि वाचां विस्तारं मुञ्च शीघ्र मिमानरे ! ॥ १० ॥
Page #84
--------------------------------------------------------------------------
________________
३६८
श्री शान्तिनाथचरित्रे
ततस्तेन विनिर्मुक्तैर्मन्त्रौषध्यनिवारितैः । दष्टः श्रेष्ठिसुतो नागैश्चतुर्भिरिमकैः समम् ॥ ११ ॥ पपात च धरापोठे तन्मन्त्रैर्विविधौषधैः । लेभे कृतोपचारोऽपि चेतनां नेषदप्यसौ ॥ १२ ॥ अमु ं जीवापयेत्युक्तस्तह्नन्धुभिरुवाच सः । ततो जीवत्यसौ हंहो ! कुर्याच्चेहुष्करक्रियाम् ॥ १३ ॥ अहमप्यशितोऽभूवममोभिर्दुष्टपन्नगैः ।
एतद्दिषनिरासार्थं करोम्येवंविधां क्रियाम् ॥ १४ ॥ लुञ्चामि 'सकलान् केशान् मुखशीर्षविनिर्गतान् । श्वेतानि सप्रमाणानि वासांसि निवसामि च ॥ १५ ॥ विविधं च तपःकर्म चतुर्थादि करोम्यहम् । भुजेऽतिरुक्षमाहारं तपःपारणकेऽप्यहो ! ॥ १६ ॥ अत्याहारं न गृह्णामि पिबामि विरसं पयः । उदेति तद्दिषं भूयो यद्येवं न करोम्यहम् ॥ १७ ॥ कदाचित् काननस्याऽन्तः कदाचित् पर्वतोपरि । तिष्ठाम्यहं कदाचिच्च शून्यागार श्मशानयोः ॥ १८ ॥ सहे परोषहान् सम्यग् मध्यस्थो द्वेषरागयोः । एवं क्रियां कुर्वतो मे भवेद नो विषविक्रिया ॥ १८ ॥ स्तोकाहारोऽल्पनिद्रश्च यो भवेन्नितभाषकः ।
न केवलममो तस्य वशे स्युस्त्रिदशा अपि ॥ २०॥
( १ ) ङ जञ निखिलान् ।
Page #85
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः ।
किं बहतेन यद्येवंविधया क्रिययाऽसकौ । संतिष्ठते यतो जीवत्य न्यथा म्रियते ध्रुवम् ॥ २१ ॥ क्रियां कर्तेति लोकेन भणितेऽमरवार्तिकः ।
आलिख्य मण्डलं विद्यामुच्चचारेति पावनीम् ॥ २२ ॥ सर्वसिद्धान् नमस्कृत्य महाविद्यास्त थाऽखिलाः । वक्ष्ये दण्ड विधिमहं विषवेगविनाशनम् ॥ २३ ॥ प्राणातिपातमनृतमदत्तस्खं च मैथुनम् । परिग्रहं च सकलं यावज्जीवं विवर्जयेः ॥ २४ ॥ अनया विद्यया वाहायुक्तया स महेभ्यः । निद्राक्षय इवोत्तस्थौ प्रभावेन दिवौकसः ॥ २५ ॥ वजनैर्वाति कादिष्टा क्रिया तस्य न्यवेद्यत । अश्रद्दधत् स तां गेहाऽभिमुख: प्राचलद् द्रुतम् ॥ २६ ॥ पपात च क्षणात् पृथ्वयां पुनर्निर्नष्टचेतनः । पुन: प्रार्थनया स्वानामुल्लाघो मरुता कृतः ॥ २० ॥ एवं तृतीयवेलायां विहिते गाढनिश्चये । गान्धर्वनागदत्तोऽपि तस्य वाक्यममन्यत ॥ २८ ॥ देवो नीत्वा तमुद्याने सुरत्वं स्खं निवेद्य च । तस्याचख्यो पूर्वभवं मोऽपि जातिं ततोऽस्मरत् ॥ २८ ॥ एवं प्रत्येकबुद्धोऽसौ संजातो मुनिपुङ्गवः । तं वन्दित्वाऽमर: सोऽपि जगाम स्थानमात्मनः ॥ ३० ॥ चतुरोऽपि कषायाऽहीन् नियम्याग करण्ड के । रक्षयामास स मुनियत्नान्निगच्छतो बहिः ॥ ३१ ॥
Page #86
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्रे
एवं गच्छति कालेऽसावुत्पाद्य वर केवलम् । महानन्दपदं प्राप हत्वा कर्मसमुच्चयम् ॥ ३२ ॥
॥ इति गान्धर्वनागदत्त कथा ॥ एवमादिप्रमादोऽयं पञ्चधाऽपि विवेकिभिः । हेयोऽनर्थकगे धर्मो विधेयश्च चतुर्विधः ॥ ३३ ॥ यतिश्रावकभेदाभ्यां पुनरेव विधा भवत् । यतिधर्मश्च दशधा ज्ञेयो भेदैः क्षमादिभिः ॥ ३४ ॥ सम्यक्त्वं प्रथमं तत्र इधं वैधं चतुर्विधम् । पञ्चधा दशधा 'चैव ज्ञेयं मूत्रानुसारतः ॥ ३५ ॥ अणुव्रतानि पञ्च स्युगंण पूर्व व्रतत्रयम् । शिक्षापदानि चत्वारीत्यु तो धर्मो ह्यगारिणाम् ॥ ३६ ॥ स्थलप्राणातिपातस्य विरतिव्रतमादिमम् । जायते सुखदं पाल्यमानं तद्यम पाशवत् ॥ ३० ॥ तथाहिइहैव भरते वाराणस्यां दुर्मषणो नृपः । बभूव कमल श्रीश्च तत्प्रिया कसलानना ॥ ३८॥ सुमञ्जरीति विक्रान्त स्तनाऽभूद् दण्डपाशिक: । यमपाशश्च चाण्डालो जात्या नैव च कर्मणा ॥ ३८ ॥ नलदामा वणिक् तत्र दयादिगुणसंयुतः । सुमित्रा गहिनी तस्य मम्मरणय सुतोऽभवत् ॥ ४० ॥ अन्यदा वणिगानीततुरङ्गे सोऽय भूपतिः।
( १ ) ङ चैतद् ।
Page #87
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः ।
प्रारूढोऽधिष्ठितश्चाश्वो नृपवैरिसुरेण सः ॥ ४१ ॥ उत्पत्य गगजेनैव वेगनेयाय काननम् । राजा मुक्तो विमुक्तश्च प्राणेरप्याशु सोऽश्वक: ॥ ४२ ॥ तत्रैको हरिणो भूपं दृष्ट्वा जातिस्मरोऽभवत् । एवमज्ञापयत् तं च लिखित्वाऽग्रेऽक्षरावलोम् ॥ ४३ ॥ देवलो नाम ते राजन्न भूवं श्रीकरीधरः। मृत्वार्तध्यानदोषेण जातस्तिय क्त्वदूषितः ॥ ४४ ॥ तेनाऽय दर्शितं नौरं टषितस्य महीपतेः । स्वस्थीभूतेऽथ तस्मिंस्तु तत्र तत्सैन्यमाययौ ॥ ४५ ॥ हरिणोऽसौ कृतज्ञेन राजा नीतो निजं पुरम् । राजदत्ताभयस्तत्र स्वेच्छया संच चार मः ॥ ४६ ॥ अन्यदा मम्मणस्याट्टे स समागात् परिभ्रमन् । पूर्वजन्ममत्सरेण वणिक तस्मै चकोप सः ॥ ४७ ॥ तातमूचे च मार्योऽयमपराधकरो मृगः । सोऽवदधन्यते जौवा नापरोऽपि वणिक्कुले ॥ ४८ ॥ अयं तु भूपतेरिष्टो न हन्तव्यः सुत ! लया। तथापि निहतो रोषाद व्याक्षिप्तस्यास्य सोऽमुना ॥ ४८ ॥ कुर्वन् कर्मेदृशं सोऽय मम्मण: श्रेष्ठि नेक्षितः । दूरस्थितेन यमदण्डेने वान्तविधायिना ॥ ५० ॥
(१) ज बभूव ।
(२) ज नाचारोऽपि । (३) ङ नैच्यत । (8) ज-न घान्तावसायिना ॥ ५० ॥
Page #88
--------------------------------------------------------------------------
________________
३७२
श्रीशान्तिनाथचरित्रे
ततो निवेदितस्तेन तद्दृत्तान्तो महीपतेः ।
कोsa साक्षीति राजोक्ते सोऽवदज्जनकोऽस्य हि ॥ ५१ नृपाहतेन तेनाऽपि तत्सत्यमिति जल्पितम् । ततोऽसौ सत्यवादीति पूजितः पृथिवोभुजा ॥ ५२ वधार्थं मम्मणस्याथ समादिष्टो महीभुजा । यमपाशोऽब्रवीद् देव ! नहि हिंसां करोम्यहम् ॥ ५३ ॥ कथं त्वं प्राणिनो हिंसां मातङ्गोऽपि करोषि न । इति पृष्टोऽवनीशेन स आख्याति स्म कारणम् ॥ ५४ ॥ हस्तिशीर्ष पुरवरे दमदन्तो वणिक्सुतः । अनन्ततीर्थक्कृत्पार्श्वे श्रुत्वा धर्ममभूद् व्रती ॥ ५५ ॥ तपः प्रकुर्वतस्तस्य लब्धयोऽनेकशोऽभवन् ।
गोतार्थो विहरनेकः स नगर्थ्यामिहाययौ ॥ ५६ ॥ तस्थौ पितृवनोपान्ते कायोत्सर्गेण च स्थिरः । इतश्च तनयो मेऽस्ति प्रभो ! नाम्नाऽतिमुक्तकः ॥ ५७ ॥ औपसर्गिक रोगार्तो गतः पितृवनेऽथ सः ।
मुनिं ननाम नोरोगस्तस्य शक्ता बभूव च ॥ ५८ ॥ मम तेन स्ववृत्तान्तो गृहमेत्य निवेदितः । ततोऽहं सकुटुम्बोऽपि तत्राऽगां रोगपीडितः ॥ ५८ ॥ मुक्तश्च व्याधिना तेन ततोऽहं श्रावकोऽभवम् । यावज्जीवं च हिंसाया विरतोऽस्मि धरापते ! ॥ ६० ॥ तेनैव साधुना देव ! प्रतिबोधकथा निजा ।
आख्याता मम पृष्टेन ततोऽहमपि वेद्मि ताम् ॥ ६१ ॥
E
Page #89
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः ।
ततश्च पूजितो हृष्टचेतसा स महीभुजा ।
चाण्डालानां समस्तानामधिपश्च विनिर्मितः ॥ ६२ ॥
अन्येन खपचेनाऽयं मम्मणो विनिपातितः ।
३७३
यमपाशश्च मृत्वान्ते
बभूव त्रिदशोत्तमः ः ॥ ६३ ॥
॥ प्राणातिपातविरतिविषये यमपाशमातङ्गकथानकम् ॥ द्वितीयं च व्रतं नाम कन्यालोकादि पञ्चधा । अलोक भाषणे दोषो भद्रस्येव प्रजायते ॥ ६४ ॥ चितिप्रतिष्ठितपुरे वणिजौ धनवर्जितौ । दुष्टबुद्धिसुबुद्धयाख्यावभूतां 'विदितौ जने ॥ ६५ ॥ प्रपन्नसौहृदावेतौ किञ्चिदादाय पण्यकम् । देशान्तरप्रचलितावर्थोपार्जनहेतवे ॥ ६६ ॥ प्राप्तौ च क्रमयोगेण पुरे क्वाऽपि पुरातने । दिनानि कतिचित्तत्र तस्यतुर्लाभकाङ्क्षिणौ ॥ ६७ ॥ देहचिन्ताकृते क्वापि खण्डीकसि सुबुद्धिना । उपविष्टेन संप्राप्तं निधानं किञ्चिदन्यदा ॥ ६८ ॥ तद्दुष्टबुद्धिना सार्धं गृहीत्वाऽसौ न्यभालयत् । यावत्तावच्च दोनारसहस्रं ममजायत ॥ ६८ ॥ कृतकृत्यौ ततश्चैतावागतौ नगरं निजम् । तवेदं मन्त्रयामास दुष्टः सह सुबुद्धिना ॥ ७० ॥ अर्धमधं विभज्येदं गृहीवश्चेदनं सखे ! ।
तदा संभावना गुर्वी भविष्यत्यावयोर्जने ॥ ७१ ॥
( १ ) ङ जिनशासने ।
Page #90
--------------------------------------------------------------------------
________________
३७४
श्रीशान्तिनाथचरित्रे
ततो निदानलाभं नौ ज्ञात्वा भूपः कथञ्चन । तहहीष्यति दारिद्रय तदवस्थं तदावयोः ॥ ७२ ॥ गृहीत्वा शतमेकैकं शेषद्रव्यमिहैव हि। निक्षिप्यते वटोपान्ते संमतं तव चेटु भवेत् ॥ ७३ ॥ एवमस्त्विति तेनोक्ते रात्री निक्षिप्य तत्र तत् । प्रभाते तो निजं गेहमेयतुर्मुदिताशयौ ॥ ७४ ॥ तद्दीनारशतमथो दुष्टबुद्धे रसदव्ययात् । निष्ठितं दिवस: कैश्चित् पुण्येनैव स्थिरेन्दिरा ॥ ७५ ॥ पुनः सुबुद्धिदुर्बुद्धी गत्वा निशि ततो धनात् । दीनारशतमेकैकं गृहीत्वा गृहमागतो ॥ ७६ ॥ अन्यदा चिन्तयामास दुष्टबुद्धिर्मनस्यदः । सुबुद्धिं वञ्चयित्वेनं शेषं स्वं स्वीकरोम्यहम् ॥ ७७ ॥ विचिन्त्यैवं स यामिन्यां गत्वा तत्र तदाददे । वञ्चयते जन कोऽप्यर्थलुब्धैरन्यस्य का कथा ? ॥ ७८ ॥ मित्रमूचे च तद् द्रव्यं विभज्यानीयते एहम् । बहि:स्थिते च नो तस्मिंश्चिन्ता नौ याति चित्ततः ॥ ७८ ॥ तहाक्यमनुमनेऽथ सुबुद्धिः सरलाशयः । गत्वा चखान तत् स्थानं मह तेन च दुष्टधीः ॥ ८० ॥ तत्राऽपश्यन् धनं तच्च स कूटकपटालयः । हा ! वञ्चितोऽस्मि केनाऽपोत्याजघान शिरोऽश्मना ॥ ८१ ॥ जगाद च त्वया तद्धि सुबुद्देऽपहृतं खलु । जानाति नाऽपरः स्थानमिदमावाभ्यां विना यतः ॥ ८२ ॥
Page #91
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः ।
३०५
सोऽब्रवीद हतुकामः स्वमभविष्य महं यदि । एकान्तलब्धं तत्ते ना कथयिष्यं पुराऽप्यदः ॥ ८३ ॥ त्वं तु स्ववञ्चकत्वेन मामप्येवं विमन्यसे । पित्तातिप्लावितो नीरमपि ज्वलितमोक्षते ॥ ८४ ॥ एवं तो कल हायन्तौ समपि नृपतेगती।। इति विज्ञपयामास तमादौ सोऽथ दुर्मतिः ॥ ८५ ॥ देवावाभ्यां निधिः क्वापि लब्ध स्तेन निवेदितः । लुब्धाभ्याममुक स्थाने निक्षिप्तश्च भिया तव ॥ ८६ ॥ अनेन वञ्चयित्वा मां जरहे स सुबुद्धिना। इति ज्ञात्वा यथायुक्तं विधेहि त्वं महीपते ! ॥ ८७ ॥ राजोचे वर्ततेऽत्रार्थे साक्षिको ननु क स्तव । विचिन्त्य सोऽवदद् दुष्टबुद्धिः पुनरिदं वचः ॥ ८८ ॥ यस्याऽधस्तादिनिक्षिप्तं तद् द्रव्यमवनीपते ! । स एव हि महावृक्ष: साक्षिकोऽस्त्यत्र निश्चितम् ॥ ८८ ॥ इदं वित्तमनेनात्तमिति वाक्यम सौ यदि। तरुर्वक्ति ततो राजन् ! ज्ञेयः तूनृतवागहम् ॥ ८० ॥ राजा प्रोवाच यद्येवं करिष्य सि कथञ्चन । सत्यवाक्यो भवानको भविष्यति ततो जने ॥ ८१ ॥ इदं हि ह्यो मया कार्यमित्यक्ते दुष्ट बुद्धिना। विसृष्टौ तौ नरेन्द्रेण दत्तप्रतिभुवी ग्रहम् ॥ ८२ ॥ अहो ! सुदुर्घटं कार्य कथमेष करिष्यति । धर्मस्यैव जयो वेति ध्यायन् वेश्म ययौ सुधीः ॥ ८३ ॥
Page #92
--------------------------------------------------------------------------
________________
३०६
श्रीशान्तिनाथचरित्रे
इतरोऽपि ग्रहं प्राप्तो भट्राख्यं पितरं निजम् । प्रोवाच तात ! दीनारा मम हस्तगता इमे ॥ ८४ ॥ क्षेप्सामि त्वामहं नीत्वा निशायां वटकोटरे । प्रात्तं सुबुद्धिना रिक्थमिति वाच्य त्वया प्रगे ॥ ५ ॥ सोऽथाभाषिष्ट रे दुष्टमते ! नैतद्धि सुन्दरम् । उपरोधेन ते पुत्र ! कार्यमेतद् मया परम् ॥ ८६ ॥ चक्रे च स तथा तेन हितीयेऽङ्गि महीपतेः । पुर: पोरजनस्यापि तमर्चित्वा महीरुहम् ॥ ७ ॥ दुष्टबुद्धिरदोऽवादीद ग्रहीतं केन तद्धनम् । सत्यमाख्याहि वृक्षेश ! विवादस्त्वयि तिष्ठते ॥ ८॥ (युग्मम्) वट कोटरसंस्थोऽथ भट्र श्रेष्ठी शशंस सः । हंहो ! सुबुद्धिनोपात्तं तद् द्रव्यमिति बुध्यताम् ॥ ८ ॥ तच्छुत्वा विस्मिताः सर्वे सुबुद्धिं चावदद् नृपः । अपराध्यसि भोस्तावद् निधानं मे समर्पय ॥ ५०० ॥ सोऽथ दध्यो न तरवो जल्पन्तीह कदाचन । इयं हि कूटरचना दुष्ट बड़े विभाज्यते ॥ १ ॥ वटस्य कोटराहाणी यदासौ निर्गता ततः । मन्ये संकेतितोऽनेन प्रक्षिप्तोऽस्त्यत्र कश्चन ॥ २ ॥ जगाद च तवावश्यमर्पणीयं मया धनम । महाराज ! परं किञ्चिहिज्ञप्यमिह विदाते ॥ ३ ॥ ततो विज्ञपयेत्युक्तो राजाऽवोचदसौ पुनः । जरहे तद् मया ट्रव्यं न नीतं हि ग्रह परम् ॥ ४ ॥
Page #93
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः ।
तरुकोटरमध्येऽत्र प्रक्षिप्याऽहं गतो एहम् । अन्यस्मिन् दिवसे यावत्तदादातुमुपागतः ॥ ५ ॥ तावत्तत्राहिमद्राक्षं फटाटोपभयङ्करम् । देवताधिष्ठितमिदमिति चाऽचिन्तयं तदा ॥ ६ ॥ (युग्मम् ) तत्तं हिरसनं द्रव्यगोप्तारं देव ! हन्महम् । उपायेनेह केनापि यद्यनुज्ञा भवेत्तव ॥ ७ ॥ एवं कुर्विति राज्ञोक्त स सद्यस्तरकोटरम् । तर्पणैः पूरयामास बहिश्च परितोऽस्य हि ॥ ८ ॥ ततो ज्वलयितुं वह्नावारब्ध छगणोद्भवः । बभूव प्रचुरो धूमस्तेन प्लुष्टेक्षण: क्षणात् ॥ ८ ॥ दुष्टबुद्धिः पिता सोऽथ पपात पृथिवीतले । भद्र श्रेष्ठीति भूपेन लोकैश्चाप्युपलक्षित: ॥ १० ॥ (युग्मम्) किमेतदिति पृष्टश्च सर्वैरपि सकौतुकैः । सोऽवदत् कूटसाक्षित्वमहं दुष्टेन कारितः ॥ ११ ॥ अलीकवाक्यजं पापमिहेव फलितं मम । इति ज्ञात्वा न वक्तव्यमहो ! केनाप्यसूतृतम् ॥ १२ ॥ ततोऽसौ संस्थितो भद्रो भद्रधी: सोऽथ तत्सुतः । राज्ञा सर्वस्वमादाय पुराटु निर्वासितो निजात् ॥ १३ ॥ सुबुद्धिस्त्वर्चितस्तेन वस्त्रालङ्करणादिभिः । सत्यत्वात् सर्वलोकस्य प्रशंसां समवाप सः ॥ १४ ॥ असत्यमिह लोकेऽपि ज्ञात्वैवं दुःख कारणम् । तत्त्व या परिहर्तव्यं चक्रायुध ! महीपते ! ॥ १५ ॥
४८
Page #94
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथ चरित्रे
॥ असत्यविषये भद्रशेष्ठिकथानकम् ॥ स्थूलादत्तपरित्यागसंज्ञमेतदणुव्रतम् । पालनीयं प्रयत्नेन गुणकज्जि नदत्तवत् ॥ १६ ॥ वसन्तपुरमित्यस्ति पुरं पुरगुणाञ्चितम् । यथार्थनामा तत्राऽभूद जितशत्रुर्धरापतिः ॥ १७ ॥ तनयो जिनदासस्य जिनदत्तोऽभिधानतः । बभूव श्राव कस्तत्र जीवाऽजीवादितत्त्व वित् ॥ १८ ॥ संप्राप्तयौवनः सोऽथ दीक्षाऽऽदानकृताशयः । विवाहं कुलकन्याया नेच्छति स्माऽर्थितोऽपि सन् । ॥१८॥ मित्रमण्डल संयुक्तो ययौ चोपवनेऽन्यदा । उत्तङ्गशिखरं तत्राद्राक्षीच जिनमन्दिरम् ॥ २० ॥ ततोऽसौ विधिना तत्र प्रविश्य कुसुमादिभिः । समभ्यर्च्य जिनाधीशं विदधे चैत्यवन्दनाम् ॥ २१ ॥ आगत्य कन्यकै कायोत्तरीयपिहितानना। शुभद्रव्यैर्जिनाऽर्चायाश्च कार मुखमण्डनम् ॥ २२ ॥ कपोले जिनबिम्बस्य पत्रवल्ली वितन्वतीम् । तां वीक्ष्य विस्मितोवाच जिनदत्तः सखीनिति ॥ २३ ॥ कस्येयं तनया हहो ! तेऽवोचन् विदिता न किम् ? । तवेयं प्रिय मित्रस्य सार्थवाहस्य नन्दिनी ॥ २४ ॥ एषा जिनमतीनाम्नी यथा नारीशिरोमणिः । तथा त्वमपि रूपाद्ये गुणेनरशिरोमणिः ॥ २५ ॥ करोति ग्रहवासेन संयोगं युवयोर्य दि ।
Page #95
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः ।
३७८
वेधास्तत्तस्य निर्माण प्रयास: सफलो भवेत् ॥ २६ ॥ जिनदत्तोऽभ्यधाटु युक्तं न युष्माभिर्विधीयते । वयस्या यत् कृतं हास्यमिह स्थाने मया सह ॥ २७ ॥ पराभिप्रायविज्ञानदक्षा अप्यनुगामिन: । किं न जानीत मां यूयं दीक्षाऽऽदानकताशयम् ॥ २८ ॥ मुखमण्डनविज्ञानकौतुकेन मयाऽपि भोः ! ? | पृष्टमेतदन्यथा तु स्त्रोकथात्र न युज्यते ॥ २८ ॥ इत्युदित्वा स्थितः सोऽय जिनमत्या निरीक्षित: । अनुरागश्च संजातस्तस्यास्त स्मिन् शुभाकृतौ ॥ ३० ॥ ज्ञातः सखोजनेनाऽस्या अभिप्रायो मनोगतः । संप्राप्तेन ग्रहं सोऽथ पित्रोरग्रे निवेदितः ॥ ३१ ॥ जिनदत्तोऽपि सदनं गत्वा कृत्वा च भोजनम् । हट्टे गत्वा व्यवहृतिं चक्रे ऽर्थार्जनहेतवे ॥ ३२ ॥ जिनमत्याः पिता गत्वा जिनदासस्य सन्निधौ । कन्याप्रदानं विदधेऽनुमेने सोऽपि तन्मुदा ॥ ३३ ॥ ग्रह प्राप्तस्य वृत्तान्तः पित्रा सूनोनिवेदितः । असो दीक्षाभिलाषित्वादुद्दाहं नेच्छति स्म च ॥ ३४ ॥ जिनमन्दिरयानादि स्ववृत्तान्तं निवेद्य सः । पित्रा पुनर्विवाहार्थे भणितो मौनमाथितः ॥ ३५ ॥ अन्यदा कन्यका साथ निर्गच्छन्ती यहाट् निजात् । दृष्टा पुगरक्षकेन वसुदत्तेन भोगिना ॥ ३६ ॥ ततो जाताऽनुरागण तेन गत्वाऽथ तत्पितुः ।
Page #96
--------------------------------------------------------------------------
________________
३८०
श्रीशान्तिनाथचरित्रे
पाखें सा याचिता दत्ता जिनस्येति च सोऽब्रवीत् ॥ ३० ॥ ततो रुष्टः स दुष्टात्मा मारणात्मिकया धिया। संजातो जिनदत्तस्य च्छिद्रान्वेषी दिवानिशम् ॥ ३८ ॥ अखवाहिकया राज्ञो गतस्योद्यानमन्यदा। पपात कुण्डलं कर्णाचलत्यश्वेऽतिरंहसा ॥ ३८ ॥ तञ्चागतेन विज्ञातं तेन राजकुले ततः । वसुदत्तः समादिष्टस्तदन्वेषण हेतवे ॥ ४० ॥ तदर्थं सोऽचलद्यावत्तावत्तस्य पुरःसरः । जिनदत्तो बहिर्गन्तुं प्रवृत्तोऽर्थेन केनचित् ॥ ४१ ॥ दृष्ट्वा तत्कुगडलं मागें सोऽय दूरमपासरत् । लोष्टुवत् परट्रव्याणि यतः पश्यन्ति साधवः ॥ ४२ ॥ वसुदत्तोऽपि तत्रागात् किमेतदिति चिन्तयन् । दृष्ट्वादाय च तच्छौघ्रमार्प यच्चावनीपतेः ॥ ४३ ॥ राजा प्रोवाच भो भट्र ! कुतो लब्धमिदं त्वया । जिनदत्तान्मया प्राप्त मित्यूचे स च दुष्टधीः ॥ ४४ ॥ जिनदत्तोऽपि किं नाम परद्रव्यं हरत्यहो ! । इति पृष्टे नरेन्द्रेण वसुदत्तोऽभ्यधात् पुनः ॥ ४५ ॥ समानो जिनदत्तेन तस्करः कोऽपि नाऽपरः । यः सदा पश्यतोऽप्यथं परस्माटु हरति प्रभो ! ॥ ४६ ॥ वध्य आज्ञापितो राज्ञा ततोऽयं क्रुद्धचेतसा । वसुदत्तोऽपि बड़ा तं रासभारोपितं व्यधात् ॥ ४७ ॥
(१) ङ ज-कर्मणि ।
Page #97
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः ।
रक्तचन्दनलिप्ताङ्गो रस हिरस डिण्डिमः । नौयमान: पुरीमध्ये कृतहाहारवो जनैः ॥ ४८ ॥ यहानिर्गतया सोऽथ जिनमत्याऽवलोकितः । मा चैवं चिन्तयामास रुदती निभृतस्वरम् ॥४८॥ (युग्मम्) धर्मार्थी सदयो देवगुरुभक्तिपरायणः । निरागो जिनदत्तो ही प्राप्तवान् कीदृशी दशाम् ? ॥५०॥ दृष्ट्वा तां जिनदत्तोऽपि निर्व्याज स्नेहवत्सलाम् । सद्योऽनुरागवशगश्चिन्तयामास मानसे ॥ ५१ ॥ अहो ! अकृत्रिमा प्रीति: काऽप्यस्या मयि वर्तते । दृष्ट्वा मद्यसनं दुःखभागिनी याऽभवत् क्षणात् ॥ ५२ ॥ एतस्माद् व्यसनान्मोक्षो भविष्यति ममाऽद्य चेत् । कियत्कालं ततो भोगान् भोक्ष्येऽहमनया सह ॥ ५३ ॥ अन्यथाऽनशनं मेऽस्तु सागारमिति चिन्तयन् । वध्यस्थाने स आरक्षनरे।तो दुराशयैः ॥ ५४ ॥ प्रियमित्रस्य पुत्री सा कन्यका कृतनिश्चया । कायोत्सर्ग व्यधाहचैत्ये गत्वा मनस्विनी ॥ ५५ ॥ चेतसाऽचिन्तयच्चैवं मात: ! शासनदेवते ! । जिनस्य कुरु सान्निध्यं यद्यहं जैनशामनी ॥ ५६ ॥ तस्यास्तस्य च शोलेन तुष्टा शासनदेवता । बभञ्ज शूलिका सद्यो वारांस्त्रोंस्तुणमात्रवत् ॥ ५७ ॥ स चोह इस्ततो वो रज्जुश्छिन्ना झटित्यपि । कृताः खङ्गमहाराश्च जज्ञिरे कुसुमस्रजः ॥ ५८ ॥
Page #98
--------------------------------------------------------------------------
________________
३८२
श्रीशान्तिनाथरचरित्रे
आरक्षकनरास्तस्य दृष्ट्वाऽतिशयमीदृशम् |
विस्मिताः कथयन्ति स्म तमागत्य महीभुजः ॥ ५८ ॥
भयविस्मय संपूर्णः स गत्वा तत्र सत्वरम् । जिनदत्तं गजारूढमानिनाय निजौकसि ॥ ६० ॥ पृष्टोऽथ सर्ववृत्तान्तं जिनस्तस्य न्यवेदयत् । रक्षति स्मारक्षकं च मृत्योर्जीवदयापरः ॥ ६१ ॥ अनुज्ञातस्ततो राज्ञा निजगेहमगादसौ । पित्रादिखजनस्तस्य सर्वोऽपि मुमुदेतराम् ॥ ६२ ॥ आगत्य प्रियमित्रेण जिनदत्तस्य धीमतः । वार्ताचख्ये स्वनन्दिन्या देवताराधनादिका ॥ ६३ ॥ ततस्तुष्टो विशेषेण स तां जिनमतों सतीम् । पर्यणैषीत्सुमुहर्त्ते महोत्सवपुरःसरम् ॥ ६४ ॥ भुक्वा भोगांस्ततः कालं कियन्तमनया सह । प्रवव्राज विरक्तात्मा सुस्थिताचार्यसंनिधौ ॥ ६५ ॥ पालयित्वा चिरं दीक्षां खड्गधारासमामिमौ 1 विपद्यान्ते समाधानपरौ त्रिदिवमीयतुः ॥ ६६ ॥
॥ परद्रव्यापहारविरतौ जिनदत्तकथा ॥ औदारिकं वैक्रियकं द्विविधं मैथुनव्रतम् । तिर्यङमनुष्य भेदेनौदारिकं तु द्विधा भवेत् ॥ ६७ ॥ विज्ञेयं वैक्रियं चैकविधं देवाङ्गना'गतम् ।
एतद्दतं समस्तानां व्रतानामपि दुःसहम् ॥ ६८ ॥ ( १ ) ञदिकम् ।
Page #99
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः ।
परदारप्रसक्तानां दुःखानि स्युरनेकधा ।
यथा करालपिङ्गोऽभूत्पुरोधा दुःखभाजनम् ॥ ६८ ॥ कोऽसौ करालपिङ्गाख्य इति चक्रायुधेन तु । पृष्टो जगाद भगवानुर्वेश ! श्रूयतामिति ॥ ७० ॥ अस्तीह भरतक्षेत्रे पुरं नलपुराऽभिधम् ।
३८३
बभूव नलपुत्राख्यस्तत्व राजा महाभुजः ॥ ७१ ॥ करालपिङ्गो नाम्नाऽभूत्तस्याऽभीष्टः पुरोहितः । शान्तिकर्मणि निष्णातो रूपयौवनवित्तवान् ॥ ७२ ॥ महेभ्यतनयस्तत्र पुष्प देवोऽभिधानतः । मित्रं पुरोहितस्याऽस्य वसति स्म वणिग्वरः ॥ ७३ ॥ तस्यासीत् प्रवरा भार्या पद्मश्रीः प्राणवल्लभा । पतिव्रताप्रभृतिभिः स्त्रीगुणैः समलंकृता ॥ ७४ ॥ पुरोधसाऽन्यदा तेन केनचिद्दितकर्मणा । तोषितः पृथिवीपालस्ततः सोऽस्मै ददौ वरम् ॥ ७५ ॥ विषयासक्तचित्तेन तेनेदं याचितं ततः ।
पुरेऽस्मिन् स्वेच्छया रामा रमणीया मया प्रभो ! ॥ ७६ ॥ राजा प्रोवाच या काचिदिच्छति त्वामिहाबला । सेवनीया त्वया सा हि सर्वदा नाऽपरा पुनः ॥ ७७ ॥ अनिच्छन्तीं च चेद्रामां रंस्य से वाऽर्थयिष्यसि । करिष्यामि ततो दण्डं पारदारिकवत् तव ॥ ७८ ॥ स्वैरं मंचरता तेन पुरे तस्मिन् पुरोधसा | वल्लभा पुष्पदेवस्य पद्मश्रीर्वीक्षिताऽन्यदा ॥ ७८ ॥
Page #100
--------------------------------------------------------------------------
________________
३८४
শ্রীনিঘৰি
ततो विद्युल्लतानानौं तस्या दासौं जजल्प सः । भने ! भण तथेमां व यथा वाञ्छति मामसी ॥ ८० ॥ सतीत्व पालयन्ती सा नेच्छत्येनं कथञ्चन । स्वयं करालपिङ्गन रन्तुमभ्यर्थिताऽन्यदा ॥ ८१ ॥ साऽवादोन्मेदृशं ब्रूहि ज्ञास्यत्येतत्सखा तव । सोऽब्रवौच्च तथा कार्य यथाऽन्यत्र प्रयात्यसो ॥ ८२ ॥ कथितं निज कान्तस्य तदाक्यमखिलं तया । प्रतीक्षमाणः कालं च सोऽस्थाद् धृत्वा मनस्यदः ॥ ८३ ॥ पुरोहितेन तेनाऽय विद्यासामर्थतोऽन्यदा । कता दुर्विषहा शौर्षे वेदना मेदिनीपतेः ॥ ८४ ॥ तमाकार्य ततो राज्ञा तत्स्वरूपं निवेदितम् । अपनिन्ये सका तेन शिरोऽर्तिमन्त्रवादिना ॥ ८५ ॥ पुनस्तुष्टोऽस्य भूपालोऽवदद्याचस्व किञ्चन । तेनाऽपि जल्पितं देव ! कुर्विदं त्वौं वचो मम ॥ ८६ ॥ किंजल्पिसंज्ञके होप सन्ति किंजल्पिकाः खगाः । सुस्वरा दृश्यमानाश्च भवन्ति सुखदा हि ते ॥ ८ ॥ तषामानयनाथं तत् पुष्य: संप्रेष्यतां वणिक् । तदङ्गीकृत्य भूपोऽपि तदर्थं विससर्ज तम् ॥ ८८ ॥ सोवस्ति कहतं चैतत्सोऽपि विज्ञाय बुद्धिमान् । भर्तः प्रमाणमादेश इत्युक्त्वा च ययौ ग्रहम् ॥ ८८ ॥ अकारयभूमिग्रहं गृहस्यान्तस्ततश्च सः । नरैः प्रत्ययितैर्यन्त्रपर्यझं तस्य चोपरि ॥ ८ ॥
Page #101
--------------------------------------------------------------------------
________________
Rs. 1
:
:
...
11
-
:::
o
con
-W
OD A WOOOOOOOOOOONONN
.
.
.
.
.
.
14
.
*Nirukta, (2nd Edition) Vol. I. Fasc. 1 @ Rs. 1-4 *Vyāyavārtika, Fasc. 2-6 @ /10/ each ... Nityācārapaddhatil, Fasc. 1-7 @ /10/ each Nityācārapradipa Vol. I, F'asc. 1--8; Vol. II, Fasc. 1-4. @ /10/ eaeh ... 7 8 Nyayabindutikā, Fasc. 1 @ /10/ each
... 0 0 Nyāya Kusumāñjali Prakarana Vol. II, Fasc.1--3 @ /10/ each
... 1 14 Nyaya Vartika Tatparya Parisudhi, Fasc. 1-2 @ /10/ each ... Nyayasarah ...
... 20 Padumawati, Fasc. 1.-6 @ 2/ each
... 10 0 Prākrita-Paingalam, Fasc. 1-7 @ /10/ each Parāçara Smrti, Vol. I, Fasc. 2-8; Vol. II, Fasc. 1.-6; Vol III, I
Fasc. 1.-6 @710/ each Parāçara, Institutes of (English) @ 1/- each Pariksamukha Sutram
... 10 Prabandhacintāmaņi (English) Fasc. 1-3 @ 1/4/ each
... 3 12 Rasarnavam, Fasc. 1-3
3 12 Ravisiddhanta Manjari, Fasc. 1
0 10 Saddarsana-Samuccaya, Fasc. 1-2 @ /10/ each Samaraicca Kaha Fasc. 1-5, @ /10/ each
32 Sankhya Sūtra Vrtti, Fasc. 1-4 @ /10each Ditto
(English) Fasc. 1-3 @ 17- each Six Buddhist Nyaya Tracts. Srāddha Kriya Kaumudī, Fasc. 1-6 @ /10/ each
uçrnta Sarbitá, Eng.) Fasc. 1 @ 1/- each Suddbikaumndi, Fasc 1.4 @/10/ each ... undaranandam Kavyam . uryya Siddharta Fasc. 1-2 @ 1.4 each
2 8 yainika Sastra ...
1 0 Taittreya Brahmana, Fasc. 11-25 @ /10/ each
96 Taitteriya Sainbita, Fasc. 27-45 @ /10/ each Pandya Brāhman, l'asc. 10-19 @ /10/ each L'antra Varteka (English) Fasc. 1-10 @ 1/4/ each l'attva Cintamani, Vol. I, Fasc. 1-9, Vol 11. Fasc. 2-10, Vol. III, Fasc, 1-2,
Vol. IV. Fasc. 1, Vol. V, l'asc. 1.-5, Part IV. Vol. II. Fasc. 1-12 @ /10/ each 23 Tattva Cintamani Didhiti Vivriti, Vol. I, Fase, 1-6; Vol. I', Fc, 1, @ /10/ each 4 L'attva Cintamani Didhiti Prakas, Fasc. 1-5, @ /10/ each rattvārthadhigama Sutram, Fasc. 1-3 @ /10/ each ... Tirthacintamoni, Fasc, 1-3, @ /10/ each Trikāņda-Mandanam, Fasc. 1-3 @ /10/ each Tulsi Satsai, fasc. 1.-5 @ /10/ each ...!
3 % Upamita-bhava-prapanca-katha, Fasc. 1-2,5.13 @ /10/ each
6 14 Jvāsagadasão, (Text and English) Fasc. 1.-6 @ 1/- each
6 0 Vallāla Carita, Fasc1 @/10/
0 10 Varşa Kriya Kaumudi, Fasc 1-6 @ /10/ each ..
3 12 Vāyu Purāna, Vol. I, fasc. 3--6: Vol. II. Fasc. 1.-7, @ /10/ each
6 14 Vidhāra Parijata, Fasc. 1-8 Vol. II. Fasc. I @ /10/ each
5 10 Ditto Vol. II, Fase. 2-5 @ 1/4/ ... Vivādaratnākara, Fasc. 1-.7 @ /10/ each Vrhat Svayambhū Porāņa, Fasc. 1.-6 @ /10/ each ... Yogasāstra Fasc. 1-3
Tibetan Series. Lamarkosha Baudhastotrasangraha, Vol. I A Lower Ladakhi version of Kesarsaga, Fasc. 1-4 @ 1). each Nyayabiudu of Dharmakirti, Fasc. 1 ... Pag-Sam S'hi Țin, l'asc. 1-4 @ 1/- cach...! Rtogs brjod dpag hkhri S'io ( Tib. & Sans. Avadāộa Kalpalatā Vol. I, ! Fasc. 1--10; Vol. II. Fasc. 1--10 @ 1/- each ...
.. 20 0 Sher-Phyin, Vol. I, Fasc. 1-5; Vol. II, Fasc.1-3; Vol. 111, Fasc 1.6, 1/ each 14
rabic and Persian Series. lámali-Salib, or Shan Jahau Namah ... Al-Muqaddasi (English) Vol. I, Fasc. 1--4 @ 1/- cach
4 0 Ain-i-Akbarī, Fasc. 1-22 @ 1/87 each ...
0 Ditto (English) Vol. II, Fase 1-5 Vol. III, Fasc. 1.5,
Index to Vol. II, @ 2/- each ... Akbarnāmah, with Index, Fasc. 1-37 @ 1/8/ each .. Akbarnāmah, English Vol. 1, Fasc. 1-8; Vol. 11, Fasc. 1-7, Vol. III, Fasc. 1-%@ 3/4/ each .
21 4 Arabic Bibliography, by Dr. A. Sprenger, @/10/ ...
0 10 Conquest of Syria, Fasc. 1-9 @/10/ cach
10 Catalogue of Arabio Books and Manuscripts, 1-2 @ 1/- each
0 *The other Fusciculi of these works are out of stock and complete copies cannot le suppliert.
14
.
.
.
COCA Oer WO OCH
.
.
.
.
Page #102
--------------------------------------------------------------------------
________________
0
von
Ocone.
0
arbainu 'L. Hatawarikh, Fascish) Vol. 1, Tas Page 1
Catalogue of the Persian Books and Manuscripts in the Library of the Asiatic Society of Bengal. Fasc. 1--3 @ 1/ each...
Rs. 3 Dictionary of Arabic Technical Terms, and Appendix, Fasc. 1-21 @ 1/8/ each 31 Taras Nama, of Hashini ... Ditto of Zabardast Klan
.. 1 Farnang-i-Rashidi, Fasc. 1-14 @ 1/8/ each
... 21 Fibrist-i-Tasi, or, Tūsy's list of Shy'ah Books, Fasc. 1.-4 - each Gulriz Hadiqatu'L. Haqiqat, (Text & Eng.) .. History of Gujarat Haft Asmán, History of the Persian Masnawi, Fasc. 1 @ /12/ each Hisātory of the Caliphs, (English) Fasc. 1--6 @ 1/4/ each Igālnamah-i-Jahāngiri. Fasc. 1--3 @ /10/ each ... 1sābah, with Supplerent, 51 Fasc. @ 1/. each . Ma'aşir-i-Rahimi, Part I, Fasc. 1--3 @ 2/ exch Maa'asir-ul-Umarā, Vol. I, Fase. 1--9, Vol. II, Fasc. 1--9; Vol. III, 1.10;
Index' to Vol. 1, Fase. 10-11; Index to Vol. ll, Fasc. 10-12; Iudex tc Vol. III, Fasc. 11-12 @ /1/ each
Ditto (Eng) Vol. I, Fasc. 1--2, @ 1/4/ each Memoirs of Talimasp Marhainu 'L-Ilali 'L-Mu'Dila Fasc. 1.-2... Muutaklabu-t-Tawărikh, Fagc. 1--15 @ /10/ each .. Ditto (English) Vol. 1, Fasc. 1-7; Vol. II, Fasc.
1--5 and 3 ludexes ; Vol. III, Fage. 1 @ 1) each Muntakhabu-l-Lubāb, Fasc. 1-19 /10/ each
Ditto Part 3, Fasc, 1-2 @ 1/- each Nukhbatu-l-Fikr, Fasc. 1 @/10/ Nizami's Khiradnămah-i-Iskandari, Fasc. 1-2 @ /12/ each Persian and Turki Divans of Bayran Khan, Khan Khanan Qawaninu's-Sayyad of Khuda Yar Khan 'Abbasi, edited in the original
Persian with English notes by Lieut. Col. D. C. Phillott Riyāzu-s-Salātin, Fasc. 1--5 @ /10/ each... Ditto
(English) Fasc. 1--5 @ 1/ Shah Alam Nama Tashkira-i-khushnavīsān Tubaquát-i-Náşiri, ( English ), Fasc.
each Ditto Index Tarikh-i-Firüz Shāhi of Ziyān-d-din Barni Fasc. 1.-7 @ /10/ each Tarikh-i-Firüzshali, of Sliams-i-Sirăi Aif, Fasc. 1.-6 @ /10/ each Teu Ancient Arabic Poems, Fasc. 1.-2 @ 1/8/ ench ... The Mabani ’L Lughat : A Grammar of the Turki Language in Persian Tuzuk-i-Jahangiri, (lug ) Fasc. 1 @ 1/ Wis-o-Rāmin, Fasc. 1.-5 @ /10/ each Zafarnăinah, Vol. I, Fasc. 1--9, Vol. II, Fase 1-.8 @ /10/ each ...!
.
0.0
owo wo
NOSNOSSON
0
1888
1882 (6), 1883 158 73): 1877 18). 19371871 (7), 1872 (8)
ASIATIC SOCIETY'S PUBLICATIONS. 1. ASIATIC RESEARCA s. Vols. XX @ 10/ ench
20 PROCEEDINGS of the Asiatic Society from 1875 to 1899 (1900 to 1904
are out of stock) @ /8/ per No. 3. JOURNAL of the Assiatic Society for 1875 (8), 1871 (7), 1872 (8), 1873
(8), 1874 (8), 1875 (7), 1876 (7). 1877 (8). 1878(8), 1879 (7), 1880 (8), 1881 (7), 1882 (6), 1883 (5), 1884 (6), 1885 (6), 1886 (8), 1887 (7), 1888 (71, 1889 (10, 1890 (11), 1891 (7), 1392 8), 1893 (11), 1894 (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8), 1900 (7), 1901 (7), 1902 (9), 1903 (8), 1904 (16), @ 1/8 per No. to Members and
@ 2' per No. to Non-Members N. B.-The figures enclosed in brakets gire the number of Nos. in each l.lume. 4. Journal and Proceedings, N. S., 1905, to date, Nos. 1-4 of 1905 are out of
stock ), @ 1-8 per No. to Members and Rs. 2 per No. to Non-Members. 5. Memoirs, 1905. to date. Price varies from number to unmber.
Discount of 25% to Members 6. Centenary Review of the Researches of the Society from 1781-1882 ... 3
Catalogue of the Library of the Asiatic Society, Bengal, 1910, Moore and Hewitson's Description of New Indian Lepidoptera,
Parts I-II1, witli 8 coloured Plates, 4to.@ 6/ each 9. Kacmiraçabdāmrta, Parts I & II @1/8/ 10. Persian Translation of Haji Babs of Tepahan, by Haji Shaikh
Ahmad i-Kirmasi, and edited with notes by Major D. C. Phillott. ...
co DOCO
...
34
Notices of Sanskrit Manuscripts, Fasc. 1-34 @ 1/ each ...
Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra N.B.-All Chaques, Money Orders, &e. must be made payable to the Asiatic Society,' only!
Books are supplied by V. P. P.
Treasure
17-7-16
Page #103
--------------------------------------------------------------------------
________________
A jita Prabhācārya
Shantināthacaritram
BL 1373 S45A6 1909 v.4
PLEASE DO NOT REMOVE CARDS OR SLIPS FROM THIS POCKET
UNIVERSITY OF TORONTO LIBRARY
Page #104
--------------------------------------------------------------------------
________________ UTL AT DOWNSVIEW D RANGE BAY SHLF POS ITEM C 39 15 02 15 07 022 6