Page #1
--------------------------------------------------------------------------
________________
UNIVERSITY SE TORONTO
3 1761 00382030 5
ji rabhasar a
Shannonchritram
BL
1373 Sus A6 1909
v. 2
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
XX**XX**X**XXXX
**••*X*XX**X**X**
BIBLIOTHECA INDICA:
A
COLLECTION OF ORIENTAL WORKS
PUBLISHED BY THE
ASIATIC SOCIETY OF BENGAL.
NEW SERIES, No 1227
SIR WILLIAM JONES
MDCCXLVI-MDCCXCN
श्रीशान्तिनाथचरित्रम् । CRI CANTINATHA CARITRA
BY
CRI AJITA PRABHAÇARYA.
EDITED BY
MUNI INDRAVIJAYA
DISCIPLE OF
ÇASTRA VIÇARADA JAINACARYA
CRI VIJAYA DHARMA SŪRI
FASCICULUS II.
Calcutta,
PRINTED BY UPENDRA NATHA CHAKRAVARTI, AT THE SANSKRIT PRESS.
AND PUBLISHED BY THE
ASIATIC SOCIETY OF BENGAL, 67, PARK STREET..
1909.
++++++XXX.
100001000
Page #4
--------------------------------------------------------------------------
________________
LIST OF BOOKS FOR SALE
AT THE LIBRARY OF THE
ASIATIC SOCIETY OF BENGAL.
No. 57, PARK STREET, CACUTTA,
AND OBTAINABLE FROM
THE SOCIETY'S AGENTS, MR. BERNARD QUARITCH, 11, GRAFTON STREET, NEW BOND STREET, LONDON, W., AND MR. OTTO HARRASSOWITZ, BOOKSELLER, LEIPZIG, GERMANY.
Complete copies of those works marked with an asterisk cannot be supplied.-zome of the Fasciculi being out of stock.
BIBLIOTHECA INDICA. Sanskrit Series
Advaita Brahma Siddhi, Fasc. 2, 4 @ /10/ each Advaitachinta Kaustubha, Fasc. 1-3@/10/ each *Agni Purana, Fasc. 6-14 @ /10/ each...
Aitareya Brahmana, Vol. I, Fasc. 1-5; Vol. II, Fasc. 1-5; Vol. III, Fasc. 1-5, Vol. IV, Fasc. 1-8 @ /10/ each Aitereya Lochana.
Aņu Bhashya, Fasc. 2-5 @ /10/ each
Aphorisms of Sandilya, (English) Fasc. 1 @ 1/Astasāhasrikā Prajñāpāramitā, Fasc. 1-6 @ /10/ each *Atharvana Upanishad, Fase 4-5 @ /10/ each Atmatattaviveka, Fasc. I. @ /10/ each
Açravaidyaka, Fasc. 1-5 @ /10/ each
...
Avadana Kalpalata, (Sans. and Tibetan) Vol. I, Fasc. 1-6; Vol. II. Fasc. 1-5 @ 1/ each
Balam Bhatti, Vol. I, Fasc. 1-2, Vol 2, Fasc. 1 @ /10/ each Baudhayana S'rauta Sutra, Fasc. 1-3 Vol. II, Fase 1-2@/10/ each *Bhamati, Fasc. 4-8 @ /10/ each
Bhaṭṭa Dipika Vol. I, Fasc. 1-6; Vol. 2, Fasc. 1, @/10 each Baudhyostatrasangraha
Brahma Sutra, Fasc. 1 @ /10/ each
Brhaddevatā Fasc. 1-4 @ /10/ each
Brhaddharma Purana Fasc 1-6 @ /10/ each
Bodhiearyavatara of Cantideva, Fasc. 1-5 @ /10/ each
Cri Cantinatha Charita, Fasc. I
Çatadúşani, Fasc. 1-2 @ /10/ each
Catalogue of Sanskrit Books and MSS., Fasc. 1-4 @ 2' each
Çatapatha Brāhmaṇa, Vol I, Fasc. 1-7, Vol II, Fasc. 1-5, Vol. III, Fasc. 1-7 Vol. 5, Fasc. 1-4 @ /10/ each
Ditto
Vol. 6, Fasc. 1-3 @ 1/4/ each Voi. VII, Fasc. 1-3@/10/
Ditto
Çatasahasrika Prajñāpāramitā Part, I. Fasc. 1-12 @ /10/ each Caturvarga Chintamani, Vol. II, Fasc. 1-25; Vol. III. Part I, Fasc. 1-18. Part II, Fasc. 1-10. Vol. IV. Fasc. 1-6 @ /10/ each Ditto Vol. 4, Fasc. 7, @ 1/4/ each
Ditto
Vol. IV, Fasc. 8, @/10/
Clockavartika, (English) Fasc. 1-7 @ 1/4/ each Grauta Sutra of Apastamba, Fasc. 12-17 @ /10/ each
Ditto Çankhayana, Vol. I, Fasc. 1-7; Vol. II, Fasc. Vol. III, Fasc. 1-4; Vol 4, Fasc. 1 @ /10/ each Çri Bhashyam, Fa:c 1-3 @ /10/ each Dana Kriya kaumudi, Fase 1--2 @ /10/ each Gadadhara Paddhati Kalasara Vol. 1, Fasc. 1-7 @ /10/ each Litto Acharasarah Vol. II, Fasc. 1-4 @/10/ each Gobhiliya Grihya Sutra, Vol. I. @ /10/ each Vol. II. Fasc. -2 @ 1/4/ each
Ditto Haralata Karmapradiph, Fasc. I
...
Kala Viveka, Fasc. 1-7 @ /10/ each
Katantra, Fasc. 1-6 @ /12/ each
Katha Sarit Sagara, (English) Fasc. 1-14 @ 1/4/ each
*Kurma Purana, Fasc. 3-9 @ /10/ each
Lalita-Vistara, (English) Fasc. 1-3 @ 1/- each
Rs.
...
404
⠀⠀⠀⠀⠀
⠀⠀⠀⠀⠀
Madana Pārijāta, Fasc. 1-11 @ /10/ each Maha-bhagya-pradipodyōta, Vol. 1, Fasc. 1-9; Vol. 11, Fasc. 1-12 Vol. III,
Fasc. 1-9@/10/ each
Manutika Sangraha, Fasc. 1-3 @ /10/ each
***
115
42213103
14
11
C
1 14
3
8
120242102SBO0∞
LEERL
14
3317
36
1
10
1
4
3
3
2
1
1
4
4
4
14
0
17
4
6
0
8
C
3
6
12
4
10
2
010 12 12
18 1
(
T
10
ε
N2
1
J
Page #5
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
एकदा मरदत्तेन प्रणुबोवतिकाऽय मा। वटोदस्य चौरम्य प्रविवेश मुखान्तरे ॥ ६२ ॥ मित्रानन्दो हमनूचे पश्याहो महदद्भुतम् । विवेशाडोलिकाऽ'कस्माच्छबस्य वदने कथम् ॥ ६३ ॥ भणित: कुपितेनेष मित्रानन्द ! तवाप्यरे । अत्रैवोलम्बितस्याऽऽस्येऽवश्यं वेक्ष्यत्यडोलिका ॥ ६४ ॥ तच्छ्रत्वा मृत्युभीतोऽमो निरानन्दागयोऽवदत् । पतिताऽडोलिका यस्मान्मतकस्य मुखे सखे ॥ ६५ ॥ जातेयमशुचिस्पृष्टा तदलं कोडयाऽनया। प्रत्यूचेऽमरदत्तम्तं ममास्त्यन्याप्यडोलिका ॥ ६६ ॥ (युग्मम्) इति प्रोक्ते ऽपि तं क्रीडाविमुख प्रेक्ष्य भाववित् । अागादमरदत्तोऽमी मित्रानन्दश्च मन्दिरम् ॥ ६७ ॥ हितीये दिवमेऽप्येनं दृष्ट्वा श्याममुखाम्बुजम् । पप्रच्छे त्यमरो मित्रं किं ते दुःखस्य कारणम् ॥ ६८ ॥ अतिनिबन्धपृष्टेन तैनाप्यस्य निवेदितम् । तच्छबस्य वचो येन गोप्यं स्यान्न मुहृज्जने ॥ ६८ ॥ तन्निशम्यामरः स्माह शबा जल्पन्ति न क्वचित् । तदियं व्यन्तरक्रीडा सम्यक् विज्ञायते न तु ॥ ७० ॥
(४।
घ च छ -स्य।
(१) च द यस्मान्मतकस्य मुखे मखे।
BL (३) डद -कोऽपि।
313 S45AO 1१०५ V.2
Page #6
--------------------------------------------------------------------------
________________
८८
श्रीशान्तिनाथचरित्रे इदं सत्यमसत्यं वा परिहासवचो ऽथवा । कार्य: पुरुषकारो हि तथापि पुरुषण भोः ॥ ७१ ॥ मित्रानन्दोऽवददैवायत्ते किं नाम पौरुषम्। प्रत्यूचे चामरस्तं नाश्रीषोकिन्तु भवानदः ॥ ७२ ॥ आपत् निमित्तदृष्टाऽपि जीवितान्तविधायिनी। शान्ता पुरुषकारेण ज्ञानगर्भस्य मन्त्रिण: ॥ ७३ ॥ ज्ञानगर्भ: स को मन्त्रीति मित्रेणोदितः पुनः । अमरः कथयामास तदने तत्कथामिति ॥ ७४ ॥ अस्त्यत्र भरते धान्यधना बन्धुरा पुरी। चम्पेति पृथिवीख्याता 'लङ्कायाः सदृशा गुणैः ॥ ७५ ॥ जितशत्रु पस्तनाभवत्कीर्ति यशोनिधिः । दृप्ताय॑नेककुम्भौन्द्रकुम्भपाटनकेसरी ॥ ७६ ॥ राज्ये सर्वेश्वरस्तस्याभवन्मन्त्री पुरोदितः । बुद्धयाऽवगणितो येन गुरुः स्वौकसामपि ॥ ७७॥ भार्या गुणावली तस्य पुत्रस्तत्कुक्षिसम्भवः । सुबुद्धिनामा तस्याभूत् रूपौविजितस्मरः ॥ ७८ ॥ उपविष्टोऽन्यदाऽऽस्थाने नृपमण्डलसेवितः । सहितो मन्त्रिवर्गेण यावदासीन्महीपतिः ॥ ७ ॥ आययौ तावदष्टाङ्गनिमित्तज्ञानपण्डितः । नृपपर्षदि ना कश्चित् प्रतीहारनिवेदितः ॥ ८० ॥
(१) ङ च छ ऽल कायाः ।
Page #7
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
दत्तागोवचनः मोऽयोपविष्टो विष्टर वरे । कियनानं तवाम्तीति पृष्टो राजेत्यभाषत ॥ ८१ ॥ राजन् ! लाभमन्नाभं च जीवितं मरणं तथा । मुख दुःखं च जानामि गमनागमनं नृणाम् ॥ ८२ ॥ राजोचे मत्परीवारमध्ये त्वं यस्य कस्यचित् । पश्यस्थत्यद्भुतं किञ्चित् पक्षान्तस्तत्रिवेदय ॥ ८३ ॥ नैमित्तिकोऽवदत्तर्हि ज्ञानगर्भस्य मन्त्रिणः । पश्यामि मकुटुम्बस्योपमग मारणात्मकम् ॥ ८४ ॥ तच्छ्रुत्वा पीडितो राजा राजलोक स्तथाऽखिलः । अन्तर्दनोऽपि मन्त्री तु मावहित्यो ययौ ग्रहम् ॥ ८५॥ नैमित्तिकं महानीय तमपृच्छद्रह स्यदः । अयि भद्र ! कुतो हेतोरापदं मम पश्चमि । ८६ ॥ तेनापि तस्य माऽऽख्याता भाविनी ज्येष्ठ नन्दनात् । विमृष्टो ज्ञानगर्भण मत्कत्व ज्ञान्यसो ततः ॥ ८७ ॥ अभाणि तनयश्चैवं ममाऽऽदेशं करोपि चेत् । आपत्रिम्तीयते वत्स ! तदियं जीवितान्तकृत् ॥ ८८ ॥ यदादिशसि मे तात ! कृत्यं खेतमथामितम् । सदवश्यं मया कार्य मिलचे विनयी स तु ॥ ८८ ॥ ततः पुरुषमानायां मञ्जूषायां महामतिः । सचिवस्तं निचिक्षेप नीराहारादिसंयुतम् ॥ ६॥ दत्ताष्टतालकां तां च महोभर्तुः ममार्पयत् । देवेदं मम मर्वखं रक्ष्यं चेति व्यजिजपत् ॥ ८१ ॥
Page #8
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्रे।
राजा प्रोवाच हे मन्त्रिविदं धर्मे नियोज्यताम् । विना भवन्तमेतेन धनेनाहं करोमि किम् ॥ ८२ ॥ भूयोऽपि सचिव: स्माऽऽह धर्मोऽयं हि नियोगिनाम् । यदार्यो वञ्चयते नैव विपद्यपि धनादिना ॥ १३ ॥ ततो राज्ञा प्रपन्नं तत् मन्त्री च जिनमन्दिरे । अष्टाहिकोत्सवं चक्र मङ्घ पूजयति स्म च ॥ ४ ॥ दीनानाथादिसत्त्वेभ्यो ददौ दानं यथोचितम् । शान्तिमुद्घोषयामासाभयदानं च देहिनाम् ॥ १५ ॥ सन्नद्धकवचैः पुभिविविधायुधधारिभिः । ग्रहं च रक्षयामास तथा हयगजादिभिः ॥ ८६ ॥ एवं क्रमेण संप्राप्तेऽकस्मात्पञ्चदशे दिने । राजान्तःपुरमध्ये वागुदस्थादीदृशी स्फुटा ॥ ८७ ॥ यथा हि मन्त्रिण: पुत्रः सुबुद्धिर्नाम दुर्मतिः । राजपुत्त्रयाः केशपाशं छित्त्वा कापि ययावहो ॥ ८ ॥ तच्छत्वा कुपितो राजा दयो कमेंदृशं व्यधात् । अतिसन्मानितो मूर्यो मुमूर्षः सचिवात्मजः ॥ ८ ॥ अस्यापराध वयो मे सकुटम्बोऽपि मन्त्रासो। इति च ज्ञापयामास पार्षद्यानखिलांस्तत: १००। सर्वोऽपि मारणीयोऽस्य मोच्या नो कर्मकर्यपि । इत्यादिश्य बलं मन्त्रिग्रहे प्रेषीन्नराधिपः ॥ १ ॥ तदमात्यभटैरुद्धं ग्रहं चैत्यपुरः स तु । सुधीनिमिविष्टः सन् वृत्तान्तमशृणोदमुम् ॥ २ ॥
Page #9
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
विनिवार्य निजान् पत्तीन् मेनामुख्यानदोऽवदत् । यथा नयत मां पार्व मेकवारं महीपत: ॥ ३॥ तथा चक्रे च तैम्तस्याभवद्राजा परामखः । तत्राप्यभिमुखीभूय म नत्वेवं व्यजित पत् ॥ ४ ॥ मया मुक्ताऽम्ति या राजन् ! मञ्जूषा मा निरूप्यताम् । गृहीत्वा तहतं वस्तु पथात् कुर्याद्यथोचितम् ॥ ५ ॥ राजा प्रोवाच द्रव्ये गा मां विलोभ्य ममोहमे । अरे त्वमात्मनो मोक्षमपराधे महत्यपि ॥ ६ ॥ मन्त्राचे नाथ ! मे प्राणास्तवाऽऽयत्ताः सदैव हि । परं प्रमादो मञ्जुषाऽवलोके क्रियतां मम ॥ ७ ॥ ततस्तस्योपरोधेन लोकाभ्यर्थनया तथा । उहाटयामाम सर्वान् मञ्जपातालकान् नृपः ॥ ८ ॥ मवेणीकमव्यपाणिं सामिधेन्वितरं पुनः । मञ्जूषान्तः सुबुद्धिं तं बद्धक्रममुदक्षत ॥ ८ ॥ तं दृष्ट्वा विस्मयापत्रः पप्रच्छ मचिवं नृपः । किमेतदिति म प्रोचे नाहं जानामि किञ्चन ॥ १० ॥ जानात्येव भवान् राजन् ! यो हि भक्तेऽपि सर्वथा । व्यलोकं चिन्तयन् मूलच्छेदायोपस्थितो मम ॥ ११ ॥ परमार्थ ममाऽऽख्याहोत्यक्तो राज्ञाऽब्रवीत्पुनः । स्वामिन् ! केनापि रुष्टेन प्रचण्डव्यन्तरादिना ॥ १२ ॥ निर्दोषस्यापि पुत्रस्य दोष उत्पादितो मम । अन्यथैवं गोपितस्यावस्थाऽस्य कथमीदृशी ॥ १३ ॥
Page #10
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्रे
आपदेतविमित्तेनोपस्थिता मे सुदुःसहा । इति ज्ञात्वा यथायुक्तं विचारय कुरुष्व च ॥ १४ ॥ अभ्यधाच्च नृपो मन्विन् ! तुष्टोऽस्मि तव सर्वथा । परं कथय विज्ञातं कथमेतत्त्वया स्फुटम् ॥ १५ ॥ ततो नैमित्तिकपृच्छाप्रभृत्याख्याय सोऽवदत् । सुलभा देव ! संसारे विपदो विषयाशिनाम् ॥ १६ ॥ देवमानुषतिर्यकवकता एताश्चतुर्विधाः । धर्मस्यैव प्रभावन नश्यन्ति जगतीपते ! ॥ १७ ॥ राज्ये मन्त्रिपदे चैव निवेश्य स्वस्वनन्दनौ। तो तेपाते तपोऽत्युग्रं प्रतिपद्यानगारताम् ॥ १८ ॥ तन्मित्र ! मन्त्रिणा तेन यथाऽऽपल्लवितौजसा ।
आवामपि करिष्यावस्तथैव त्वं विषीद मा ॥ १८ ॥ मित्रानन्दोऽवदद् ब्रूहि कर्तव्यं हे वयस्य ! किम् । स ऊचेऽन्यत्र यास्यावो मुक्त्वा स्थानमदो निजम् ॥ २० ॥ तस्य चित्तपरीक्षार्थं पुनर्मित्रोऽब्रवीत् सखे ! । देशान्तरगतस्याङ्ग ! खेदस्तव भविष्यति ॥ २१ ॥ कालेन कियता तेन यच्छबेन निवेदितम् । तद्भावि सुकुमारत्वात् पञ्चत्वमधुनैव ते ॥ २२ ॥ अमरः स्माह गन्तव्यं दूरदेशान्तरेऽपि भोः । मया सौख्यमसौख्यं वा भोक्तव्यं च त्वया सह ॥ २३ ॥ | ततश्च कृतसङ्केतौ राहानिःसृत्य तावुभौ । जग्मतुः क्रमयोगेन पाटलीपुरपत्तनम् ॥ २४ ॥
Page #11
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
१०३
अगोकगोकपुन्नागनागपूगप्रियङ्गभिः । नारङ्गादि कदल्यामचारुव शोभितम् ॥ २५ ॥ प्रामादमेकमुत्तुङ्गप्राकारपरिवेष्टितम् । तहहिः पश्यतः स्मैती ध्वजराजिविराजितम् ॥२६॥(युग्मम्) मुखाऽद्धिकरणीचं तो कृत्वा पुष्करिणीजले । अन्तः प्रविश्य प्रासादरूपलक्ष्मीमपश्यताम् ॥ २७॥ वर्णिकाऽप्सरमा विश्वकर्मणव विनिर्मिता। ददृशेऽमरदत्तेन तत्र पाञ्चलिकैकका ॥ २८॥ पश्यनेतामथोत्पश्योऽमरः स्मरशरातुरः । विदाञ्चकार नो तृष्णां न क्षुधां न श्रमं च सः ॥ २८ ॥ मध्याह्नसमये जाते मित्रेण ति प्रजल्पितः । आयहि नगरं यावो येनोच्छरं प्रवर्तते ॥ ३० ॥ स स्माह ननु भो भद्र ! क्षणं तावहिलम्बय । यावत्पाञ्चालिकामेतामहं पश्याम्यशेषतः ॥ ३१ ॥ कौतूहलेन याऽऽरूढा तस्यास्तुने कुचस्थ ले । परिथान्तेव तदृष्टिः स्थिता तत्रैव सा चिरम् ॥ ३२ ॥ पुनस्त'थैव मित्रेण क्षण नोक्तो जजल्प सः । चलामि चेदितः स्थानात् ततो मृत्युभवेन्मम ॥ ३३ ॥ मित्रानन्दो जगादेवं कृत्या कृत्य विदः सदा । काऽस्यां पाषाणमय्यां ते हन्त रागातिरेक ता ॥ ३४ ॥ यदि नारीरिएंसा ते तत: प्राप्तः पुरान्तरे ।
(१) ख म -वैव।
Page #12
--------------------------------------------------------------------------
________________
१०४
श्रीशान्तिनाथचरित्रे
विधाय भोजनं स्वेच्छां पूरयेस्तामपि क्षणे ॥ ३५॥ एवमुक्तेऽपि तेनास्मिंस्तस्याः पार्श्वममुञ्चति । भूरिमन्युभराक्रान्तो मित्रानन्दोऽरुदद्भृशम् ॥ ३६ ॥ रुरोदामरदत्तोऽपि स्थानं तत् तु मुमोच न ।
तावत्तत्रायो श्रेष्ठी प्रासादस्यास्य कारकः ॥ ३७ ॥ रत्नसाराभिधानेन तेनेदं भणिताविमौ ।
भद्रौ युवां युवतिवत् किं नाम रुदियो वृथा ॥ ३८ ॥ ताततुल्यस्य तस्याग्रे कथयित्वाऽऽदितः कथाम् । मित्रानन्देन मित्रस्य चेष्टितं तन्निवेदितम् ॥ ३८ ॥ तेनाथ बोधितोऽप्येष रागं पाञ्चालिकागतम् । न यावद्दिजहौ तावत् स सखेदमचिन्तयत् ॥ ४० ॥ अप्यश्मनिर्मितं पुंसां यासां रूपं मनो हरेत् । वनिता विश्वमोहाय मन्ये ता वेधसा कृताः ॥ ४१ ॥ तावन्मौनी यतिर्ज्ञानी सुतपस्वी जितेन्द्रियः । यावन्न योषितां दृष्टिगोचरं याति पूरुषः ॥ ४२ ॥ एवं चिन्तापरः सोऽथ मित्रेण भणितं पुनः । वातास्मिन् सङ्कटे कार्ये क उपायो भविष्यति ॥ ४३ ॥ तस्मिंश्च कञ्चनोपायमपश्यति वणिग्वरे ।
मित्रानन्देन तमभिप्रोचे बुद्धिमता पुनः ॥ ४४ ॥ तं चेत् सूत्रकृतं 'वेत्सि येनैषाऽकारि पुत्रिका । तदिच्छापूरणोपायमस्य तात ! करोम्यहम् ॥ ४५ ॥
( १ ) ख ग घ च द वेद्मि ।
Page #13
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
१०५
रत्नमारोऽब्रवीत्तहि मूग्देवोऽत्र मूत्र कृत् । म तु कुङ्कगादेशान्तःमोपारकपुरेऽम्ति भोः ॥ ४६ ॥ अहं निकेतन स्याम्य कारकम्तेन वेद्मादः । गंम त्वमपि मे तावदुपायं व वितर्कितम् ॥ ४॥ मोऽवोचत्तात ! मन्मित्रमिदं प्रतिकरोषि चेत् । गत्वा मोपारके मूत्रधारं पृच्छाम्यहं ततः ॥ ४८ ॥ यद्यमी पुत्रिका तन स्यात्प्रतिकृतिना कृता । ततम्तम्मिन् ममानीत सेत्स्य त्यस्य ममोहितम् ॥ ४८ थेष्ठिना तत्प्रतीकारऽङ्गीकृतेऽथामरोऽवदत् । श्रोष्यामि यद्यपायं ते तदा यास्यन्ति मेऽमवः ॥ ५० ॥ इतरः स्माह नायामि दिमास्यन्तरहं यदि । तदा त्वयाऽवगन्तव्यं नास्ति मन्मित्रमित्यहो ॥ ५१ । कष्टेन बोधयित्वेनं येष्ठिनाऽनुमतोऽथ मः । अखण्डितप्रयाणोऽगात् सोपारकपुर क्रमात् ॥ ५२ ॥ तत्राङ्गलोयं विक्रीय गृहीत्वा वसनादि च । ताम्बूलव्याप्तकरः प्रययौ स्थपतगृहे ॥ ५३ ॥ मथोक इति तैनास्य प्रतिपत्तिः कृता मुदा । शुभासनोपविष्ट: म पृष्टवागमकारणम् ॥ ५४ ॥ भद्र ! देवकुलं रम्यं कारयिष्याम्यहं त्वया । परं प्रतिकृतिः काचिद्दश्यतामिति सोऽब्रवीत् ॥ ५५ ॥ उवाच सूत्रकृच्चके प्रासादो मयका किल । पुरे पाटलिपुत्राख्ये स दृष्टो भवता न किम् ॥ ५६ ॥
१४
Page #14
--------------------------------------------------------------------------
________________
१०६
श्रीशान्तिनाथचरित्रे
अवादीदपरो दृष्टः किं तु पञ्चालिका मुका । प्रतिच्छन्दक्कता तत्र वबुध्या रचिताऽथवा ॥ ५७ ॥ स जगादावन्तिपुर्यां महासेनस्य भूपतेः । सुताया रत्नमञ्जर्याः प्रतिच्छन्देन सा कृता ॥ ५८ ॥ पृष्ट्वा सुदिनमेष्यामीत्युक्त्वा गत्वा पणेऽथ सः । विक्रीय चारुवस्त्राणि व्यधात्पाथेयसूत्रणाम् ॥ ५८ ॥ ततोऽखण्डप्रयाणैः स गच्छन्नुज्जयिनीं ययौ । तत्र गोपुरमध्यस्थो देव्या देवकुलेऽवसत् ॥ ६० ॥ अत्रान्तरे स शुश्राव पटहोद्घोषणामिमाम् | यामिन्याश्चतुरो यामान् यो रक्षेन्मृतकं ह्यदः ॥ ६१ ॥ तस्मै ददाति दीनारसहस्रं वणिगोश्वरः ।
मित्रानन्देन त्वेवं पृष्टो दौवारिकस्तदा ॥ ६२ ॥ (युग्मम्) दीयतेऽतिप्रभूतं स्वं भोः कार्ये किमियत्यपि । स आचख्यावियं मारोविद्रुताऽस्त्यधुना पुरो ॥ ६३ ॥ अयं मारौकृतो यावच्छबः श्रेष्ठिग्टहेऽभवत् । तावदस्तमितः सूर्यः प्रतोली पिहिता ह्यसौ ॥ ६४ ॥ समर्थो रक्षितुं कोऽपि न मारोहतमित्यमुम् । ततोऽस्य रक्षणे भद्र ! लभ्यते प्रचुरं धनम् ॥ ६५ ॥ कार्याणि धनहीनानां न सिध्यन्ति महीतले । इति मित्रः स्वलाभार्थं शबरतां प्रपन्नवान् ॥ ६६ ॥ तस्येप्सितं धनस्यार्डमर्पयित्वा शबं च तम् । शेषं प्रभाते दास्यामीत्युक्वाऽगादीश्वरो गृहे ॥ ६७ ॥
Page #15
--------------------------------------------------------------------------
________________
हतीयः प्रस्तावः। तृतीयः प्रस्तावः ।
१०७ गाकिनीभूतवेतालोपमगषु भवत्वपि । रक्षितं तेन तद्रात्री मृतक धोरताजुषा ॥ ६८ ॥ प्रभात म्बजनेम्तच्च मृतकं भम्ममात्कृतम् । धनं मागयतो मित्रानन्दस्य ददिर न ते ॥ ६८ ॥ मोऽवदद्यदि राजाऽत्र महामेनो भविष्यति । ततो लप्मा धनमहमित्युक्त्वाऽगमदापणे ॥ ७० ॥ गृहीत्वा चारवस्त्राणि दीनारक शर्तन मः । विधाय चोटं वेषं वेग्याया: मदनं ययौ ॥ ११ ॥ वमन्ततिलकानाम्नया रूपयौवनयुक्तया । अभ्युत्थानादिमत्कारो विदधे तस्य वेश्यया ॥ ७२ ॥ दत्तानि तन चत्वारि दीनाराणां शतान्य थ । कुट्टिन्या हर्षिता मा चादिदेशति मुतां निजाम् ॥ ७३ ॥ द्रष्टव्यो गौरव गणप पुत्दारो नरस्त्वया। प्रादावेव धनं येन ममादायि प्रभूतशः ॥ ७४ ॥ ततः सा स्वयमेवास्य चक्र स्नानादिसत्कियाम् । प्रदोषममये वामगृहे तस्या ययावसो ॥ ७५ ॥ धरायाताऽमरीकल्पा कल्पिताऽनल्पभूषणा । तत्र शय्यागत तस्मिन् गणि का मा ममाययौ ॥ ७६ ॥ सोऽथ दध्यो न विषयामक्तानामिह देहिनाम् । ननं कार्याणि सिध्यन्तीति विचिन्त्याब्रवीच ताम् ॥ ७७ ॥ करोमि स्मरणां काञ्चिद् भद्र ! पढें समानय । इत्य ते महमाऽऽनीत: पट्टो हेममयस्तया ॥ ७८ ॥
Page #16
--------------------------------------------------------------------------
________________
थोशान्तिनाथचरित्र
तत्रोपविश्य निविडं कृत्वा पद्मासनं तथा । वस्त्रेणाच्छादयित्वाऽङ्ग सोऽस्थाबुद्धिमतां वरः ॥ ७८ ॥ गतेऽथ प्रथमे यामे रन्तुमभ्यर्थितस्तया । स तु मौनपरस्तस्थौ वृथा ध्यानेन शान्तवत् ॥ ८० ॥ एवं ध्यानपरस्यास्य सकलाऽपि गता निशा । प्रभाते स समुत्थाय देहचिन्ताकृते ययौ ॥ ८१ ॥ सद्भावेऽय तयाऽऽख्याते पुनः सा भणिताऽकया। सर्वथा सेवनीयोऽयं हे पुत्रि ! त्वयका नरः ॥ ८२ ॥ अस्मिंश्च कामिते वित्तं स्थिरमेतद्भविष्यति । अन्यथा भद्रित शीर्षे तत्प्रसूनमिवास्थिरम् ॥ ८३ ॥ द्वितीयाऽपि निशा तस्यातिक्रान्तवं तथाऽपरा। ततस्तं कुट्टिनी रुष्टा सोपालम्भमदोऽवदत् ॥ ८४ ॥ भट्रेमा मम पुत्रों त्वं भूपानामतिदुर्लभाम् । विडम्बयसि किं नामानुरतामप्यकामयन् ॥ ८५ ॥ सोऽवदत्समये सर्व करिष्याम्यक्क ! साध्वहम् । किं तु पृच्छामि राज्ञस्ते प्रवेशोऽस्ति रहे नवा ॥ ८६ ॥ सोवाच वत्स ! मे पुत्री राजश्चमरध'यसौ। तेन तस्य रहे रात्री दिवा चाहमवारिता ॥ ८७ ॥ यद्येवं तस्य तनयामक ! त्वं रत्नमञ्जरीम् । जानासीत्युदिता तेन सोचे सा मत्मतासखो ॥ ८८ ॥
(१) द -धा-।
Page #17
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
मित्रानन्दोऽवदत्तर्हि तदग्रे कयय त्वकम् |
भद्रे ! गुणोत्करः पव्यमानो यस्य श्रुतस्त्वया ॥ ८८ ॥ जातानुरागया लेखो यस्य च प्रेषितो मुदा । तस्येहामरदत्तस्याऽऽगतोऽस्ति सुहृदित्यलम् ॥८०॥ युग्मम्) प्रतिश्रुत्याय तत्कार्य मा तस्या अन्तिकं ययौ I तया च दृष्टवदना दृष्टा पृष्टैवमत्रवीत् ॥ ८२ ॥ श्रहं हि त्वत्प्रियोदन्तमद्य तुभ्यं निवेदितुम् । आगताऽस्मि ततः स्मेरवदना नृपनन्दिनी ॥ ८२ ॥ कोऽसौ मम प्रिय इति तयोक्ते सा न्यवेदयत । वृत्तान्तमखिलं तस्य मित्रानन्दमुखाच्छ्रुतम् ॥ ८३ ॥ तच्छ्रुत्वा राजपुत्रेऽवं दध्यौ धूर्त्तविजृम्भितम् । सर्वमेतद् यतः कोऽपि वल्लभोऽद्यापि नास्ति मे ॥ ८४ ॥ परं येनेदृशी कूटरचना विहिता विशा । पश्यामि तमहं दृट्येत्यालोच्चाका तयोदिता ॥ ८५ ॥ गवाक्षेणामुना मोऽद्याऽऽनेतव्यः पुरुषस्त्वया । मम प्रियस्य सन्देशवाचको लेखसंयुतः ॥ ८६ ॥ आगत्य निजगेहे मा कुट्टिनी हर्षपूरिता । तदुक्तं कथयामास मित्रानन्दस्य धीमतः ॥ ८७ ॥ निनाय च निशायां तं द्वारे राजगृहस्य मा । प्राकारमप्तदुर्लङ्घयमिदं तस्मै शशंस च ॥ ८८ ॥ कन्यावासगृहं पृष्ट्वा मित्रोऽय विससर्ज ताम् । विद्युदुत्क्षिप्त किरणेनाविशच्च नृपालये ॥ ८८ ॥
२०८
Page #18
--------------------------------------------------------------------------
________________
११०
श्रीशान्तिनाथचरित्र
प्राकारोल्लसनं तं च कुर्वन्तं वीक्ष्य कुट्टिनी। महावीरोऽयमित्यन्तनिवृत्ता स्वग्रहं ययौ ॥ २० ॥ मित्रानन्दोऽप्यथाऽऽरूढो राजपुत्त्रया निकेतनम्।। सुष्वाप साऽपि तहीरचर्यामालोक्य कैतवात् ॥ १ ॥ कटकं राजनामाझं स तहस्तादुपाददे । चक्रे क्षुरिकया वीरो दक्षिणोरी च लक्षणम् ॥ २ ॥ तेनैव विधिना सोऽथ निर्गत्य नृपमन्दिरात् । सुप्तो देवकुले क्वापि दध्यौ चैवं नृपात्मजा ॥ ३ ॥ न सामान्यः पुमानेष चरित्रेणामुना ध्रुवम् । तन्मया न कृतं साधु नायं सम्भाषितो यतः ॥ ४ ॥ अनया चिन्तया रात्रि गमयित्वा निशात्यये । निद्रामवाप सा बाला स तु वीरनरस्तदा ॥ ५ ॥ उत्थाय हारदेशे च गत्वा भूपतिवेश्मनः । अहो अन्याय इत्युच्चैः पूत्करोति स्म बुद्धिमान् ॥ ६ ॥ राजादिष्टप्रतीहाराकारितो नृपसनिधी। गत्वा नत्वा नृपं मित्रानन्दोऽथैवं व्यजिज्ञपत् ॥ ७॥ प्रचण्डशासने देव ! त्वयि सत्यपि भूपती। वणिजा परिभूतोऽहमोखरेण विदेशगः ॥ ८॥ राज्ञा च 'कयमित्युक्तं कथयामास तस्य सः । द्रव्यलाभावसानां तां शबरक्षणजां कथाम् ॥ ८ ॥
(१) ख घ च ज किमितीत्युक्तः । ग ड ट द कथमित्युक्तः ।
Page #19
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
११२
ततथाज्ञापितो राजा रक्षकम्त्वयकाऽऽशु रे ! । मोऽत्र बध्वा दुराचारो वणिगानीयतामिति ॥ १० ॥ ज्ञातव्यतिकरः मोऽथ स्वयमेत्य नृपान्तिकम् । दोनारानार्पयत्तस्य नृपस्यैवं पाशम च ॥ ११ ॥ तम्मिन् काले मया देव । शोकाकुलितचतमा । गबलत्य विहम्तेन दत्तमस्य धनं न हि ॥ १२ ॥ लोकाचारेण दिवसत्रितयं विगतं यतः । द्रव्यदानविलम्बेन दोषः को नाम मे प्रभो ! ॥ १३ ॥ निर्दोष इति भूपालो वणिज विममज तम् । मित्रानन्दं च पप्रच्छ गबरक्षणजां कथाम् ॥ १४ ॥ सोऽवदद्देव ! यद्यम्ति भवतोऽत्र कुतूहलम् । तदैकमानमो भूत्वा शृणु त्वं कथयाम्यहम् ॥ १५ ॥ नन्वहं धनलोभनाङ्गीकृत्य शबरक्षणम् । यावदस्थामप्रमत्तो गृहीत्वा तुरिकां करे ॥ १६ ॥ गतऽथ प्रथमे याम रात्रराविग्भूत्तदा । स्फोटयन्निव ब्रह्माण्ड प्रचण्ड: फेरवीरवः ॥ १७ ॥ ज्वलद्दावानलज्वालाजालपिङ्गल रोमकाः । क्षणाच परितः स्वस्य शृगालीदृष्टवानहम् ॥ १८ ॥ लोबजीवितनाशाभिम्ताभिरक्षुभित मयि । हितीये प्रहरे रात्रेः प्रादुराम निशाचराः ॥ १८ ॥
(१)
द ततः ।
Page #20
--------------------------------------------------------------------------
________________
११२
श्रीशान्तिनाथचरित्रे
अतीव भीषणाः कृष्णवर्णाः किलकिलोर्जिताः । मम सत्वसमोरेण ते प्रणष्टा घना इव ॥ २० ॥ क्व गमिष्यसि रे दासेति वदन्त्यः सकर्तिकाः । एत्य नष्टाश्च शाकिन्यस्तृतीयप्रहरे निशः ॥ २१ ॥ चतुर्थप्रहरे राजन् ! अप्सरस्सट्टशाकृतिः । दिव्यांशुकाच्छादिताङ्गी नानाभरणभूषिता ॥ २२ ॥ मुक्तकेशा करालास्या ज्वालाभिः कर्त्तिकाकरा । मम पार्श्वेऽबला काचिदाययौ भयकारिणी ॥२३॥ (युग्मम्) क्षयं नेष्यामि दुष्टाऽद्य भवन्तमिति वादिनीम् । तां विलोक्य मया राजन् ! सेयं मारोति चिन्तितम् ॥२४॥ ततोऽतिविधीभूता धृता वामकरे क्षणात् ।
मया वामकरणे षोत्पाटिताऽन्येन शस्त्रिका ॥ २५ ॥ मोटयित्वा मम करं बलाद्देव ! चचाल सा । मया चुरिया यान्तो दक्षिणोरौ च लक्षिता ॥ २६ ॥ तस्थौ च कटकं तस्या ममैव हि करे प्रभो ! । अत्रान्तरेऽजिनोबन्धुरुदियाय दिवाकरः ॥ २७॥ तच्छ्रुत्वा विस्मितो राजा प्रोचे दर्शय तत्कटम् । मारोहस्ताद् गृहीतं यत् त्वया वीरशिरोमणे ! ॥ २८ ॥
परिधानांशुकग्रन्थिमध्यादाकृष्य तद् द्रुतम् ।
मित्रानन्दोऽर्पयामास कटकं भूपतेः करे ॥ २८ ॥
(१) ख ज त - वो- ।
(२) ख ट त बन्नादेव |
Page #21
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
स्वनामाङ्कं च तद्दृष्ट्वा म दध्यों किमहो मम । कन्यकेवाभवन्मारी बत्तम्या भूषणं हाटः ॥ ३० ॥ देहचिन्ताऽपदेशेन ततश्चोत्याय भूपतिः । गत्वा च कन्यकापार्श्वे प्रसुप्तां तामालोकयत् ॥ ३१ ॥ दृष्ट्वा वामकरं तस्या गतालङ्करणं तथा । पट्टबन्धं व्रणस्थाने वज्राहत इवाभवत् ॥ ३२ ॥ श्रचिन्तयच्च वंशो मे चन्द्रमण्डलनिर्मलः कलङ्कितोऽनया दुष्टकन्यया सर्वथा यतः ॥ ३३ ॥ नृशंसोऽस्रनृताभाषौ कुशौलञ्चञ्चलाशयः ।
स्त्रीजनो जायते यत्र तत्कुलं न हि निर्मलम् ॥ ३४ ॥ न यावन्नगरीलोकं निखिलं मारयत्यसौ ।
२१३
तावत् केनाप्युपायेन कार्योऽस्या एव निग्रहः ॥ ३५ ॥ विचिन्त्यैवं वल्लित्वा' चापृच्छन्मित्रं महीपतिः । भद्र ! किं माहमेनैव मृतकं रक्षितं त्वया ॥ ३६ ॥ अथवा मन्त्रशक्तिस्ते काचिदस्तीति सोऽवदत् । कुल क्रमागतो नाम मम मन्त्रोऽपि विद्यते ॥ ३७ ॥ कृत्वैकान्तमयाचख्यौ राजा यदु भद्र ! मे सुता । मारो, नास्त्यत्र सन्देहस्ततोऽस्या निग्रहं कुरु ॥ ३८ ॥ मित्रानन्दोऽवदद्दाक्यं घटते देव! नेदृशम् ।
यत्कुमारो भवेन्मारी समुत्पन्ना कुले तव ॥ ३८ ॥
(१) घ ज झ -प्तामवलोकयत् ।
२५
Page #22
--------------------------------------------------------------------------
________________
११४
श्रीशान्तिनाथचरित्रे
उवाच भूपतिर्ना' माघटमानं किमत्र भोः ! । मेघवृन्दोद्भवा विद्युद् भवेत् प्राणहरी न किम् ? ॥ ४० ॥ इतरः स्माह यद्येवं तदियं दर्श्यतां मम ।
यतः साध्यामसाध्यां वा वेद्मि दृष्ट्या विलोक्य ताम् ॥ ४१॥ गत्वा विलोकयेत्युक्तो राज्ञा तत्र जगाम सः | सुप्तोत्थिता कुमारी सा तमायान्तमलोकयत् ॥ ४२ ॥ दध्यौ चैवं नरः सोऽयं येन मे कटकं हृतम् ।
मन्ये त्वाऽऽज्ञापितो राज्ञा यन्निःशङ्कः समेत्य लम् ॥ ४३ ॥
तया दत्तासने सोऽथोपविश्यैवमवोचत |
मया ह्यारोपितं सुभ्रु ! कलङ्कं 'सुमहत् तव ॥ ४४ ॥ अर्पयिष्यति भूपालो मम त्वामद्य सुन्दरि ! |
ततः स्थानं नयामि स्वं तव चेत् सम्मतं भवेत् ॥ ४५ ॥ नो चेदियत्यपि गते ऽकलङ्कां त्वां करोम्यहम् । त्वया जलाञ्जलिर्भद्रे ! मम देयस्तदा पुनः ॥ ४६ ॥ तच्छ्रुत्वाऽचिन्तयदसौ कन्या तद्गुणरञ्जिता । अहो अकृत्रिमप्रेमा कोऽप्यसौ पुरुषो मयि ॥ ४७ ॥
8
(१) खघ ज झ म घटते न किमत्र भोः I
(५) ङ ञ ट -ष्टाऽव- ।
(३) ङ ञ ट - त्वाऽव- ।
(४) द - शङ्कं ।
(५) ङ -त्यसौ
(६) ञ ञ ट द सुमहत्तरम् ।
1
Page #23
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
दुःखमप्युररीकृत्य श्रयणीयस्ततो मया ।
मुलभो राज्यलाभोऽपि न तु सेहपरो जनः ॥ ४८ ॥ ऊचे च सुभग ! प्राणास्तवाऽऽयत्ता इमे मम । त्वया 'महागमिष्यामि वेत्ति किं न भवानिदम् ॥ ४८ ॥ अन्धो नरपतचित्तं व्याख्यानं महिला जलम् । तत्रेतानि हि गच्छन्ति नोयन्ते यत्र शिक्षितैः ॥ ५० । जात्वा मनोरथान् सिद्धानिति मित्रो जगाद ताम् । फेल्काराः सर्षपक्षेपे त्वया मोच्या नृपान्तिके ॥ ५१ ॥ उपेत्य च नृपं प्रांचे मा मारो मम सङ्घहै । प्राप्ता ढोकय किं त्वेकं भूपते ! शीघ्रवाहनम् ॥ ५२ ॥ तत्राऽधिरोग्य यामिन्यां त्वद्देशान्तं नयाम्यहम् | उदेष्यत्यन्तरा सूर्यश्वेन्मारो मा तथा स्थिता ॥ ५३ ॥ ततो भीतेन राज्ञाऽस्य ढौकिता वडवा निजा । वायुवेगवती प्राणप्रिया लोकहितैषिणा ॥ ५४ ॥ मन्ध्याकाले च केशेषु गृहीत्वा मा समर्पिता । तस्य तेनापि फेल्कारान् मुञ्चतो हक्किताऽसकृत् ॥ ५५ ॥
ततस्तां वडवारूढां पुरस्कृत्य चचाल मः | राजाऽपि गोपुरं यावत् तावन्वित्य गृहं ययौ ॥ ५६ ॥ मित्रानन्दमवादीत्साऽर्वत्यां त्वमपि सुन्दर ! | अस्यामारुह किं पादचारेण मति वाहने ॥ ५७ ॥
( १ ) ट सह गमिष्यामि ।
(2) ङ ण द म्यमम् ।
११५
Page #24
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्र
क्षणमेकमहं पद्भ्यां यास्यामीति वदन्नसौ । तदर्थमर्थिती भूयः सीमां प्राप्तस्तया भृशम् ॥ ५८ ॥ मित्रः प्रोवाच हे सुधु ! नात्मायं मयका त्वकम् ।
आनीता किं तु मित्रस्यामरदत्तस्य हेतवे ॥ ५८ ॥ मित्रव्यतिकरं चास्याः कथयित्वा न्यवेदयत् । न मे युक्तं त्वया साईमेकत्र शयनासनम् ॥ ६० ॥ तच्छ्रुत्वा राजपुत्री सा दध्यो विस्मितमानसा । अहो अस्य महापुंसश्चरित्रं भुवनोत्तरम् ॥ ६१ ॥ पिता माता सखा भ्राता यदर्थ वञ्चात नरैः । प्राप्ताऽपि कामिनी साऽहं येन नो कामिता सता ॥ ६२ ॥ मोऽपि सहते क्लेशं स्वार्थसिद्धि परायणः । परार्थसाधने कोऽपि विरलोऽङ्गीकरोति तम् ॥ ६३ ॥ चेतमा चिन्तयत्येवं स्त्रीरत्नं रत्नमञ्जरी। पार्श्वे पाटलिपुत्रस्य निन्ये मित्रेण सा शनैः ॥ ६४ ॥ इतश्चामरदत्तोऽसो पूर्णे मासद्दयावधी । अनागच्छति मित्रे च रत्नसारमदोऽवदत् ॥ ६५ ॥ तात ! मे नाययौ मित्रं काष्ठः कारय तच्चिताम् । येन तद्दःखदग्धोऽहं प्रवक्ष्यामि हुताशने ॥ ६६ ॥ तच्छ्रुत्वाऽधिकदुःखात: स श्रेष्ठी पौरसंयुतः । क्रन्दन्नत्याग्रहेणास्य रचयामास तां चिताम् ॥ ६७ ॥
(१) ड ण द -चिन्तयन्त्ये-। (२) ज ण द पूर्ण मासहयावधिः ।
Page #25
--------------------------------------------------------------------------
________________
टतीयः प्रस्तावः। 'वह्नी पार्श्व स्थितैः मर्वन गर्भगितोऽय मः । भद्राद्यापि प्रतीक्षख येनेदमवर्दिनम् ॥ ६८ ॥ एवम थुमुखे तम्मि निषिदमरणे जनैः । अपराहे तया माई मित्रतत्र ममाययो ॥ ६८ ॥ प्रागच्छन्तं तमुहीक्ष्यामरदत्तः ममम्भमः । उत्यायाऽऽलिङ्गति म्माथुजलधौतमुग्वाम्बुजः ॥ ७० ॥ यत्तयोमित्रयोः मोख्यमभूमिलित यो: किल । ताव वेदको तस्य नान्यम्त हक्त मौश्वरः ॥ ७१ ॥ मित्रानन्दोऽवदन्मित्र ! तव चित्तस्य चौर्यमी ।
आनीताऽस्त्युररीक त्य मया कष्टपरम्पराम् ॥ ७२ ॥ इतरः माह बन्धो ! त्वं सत्य नामा मदेव मे । माधितनामुनाऽर्थन विर्ग पगाभवः पुन: ॥ ७३ ॥
अपनाय्य चितैधामि स्थान तताग्निसाक्षिकम् । मित्र : कारयति म्माय पाणिग्रहणमतयोः ॥ ७४ ॥ विलोक्य रत्नमञ्जर्या रूपं पोरगणोऽवदत् । तन्नाश्चयं यदेषोऽस्याः प्रतिच्छन्देन मोहितः ॥ ७५ ॥ वृत्तोहाहस्य तस्याथाऽमरदत्तस्य तत्र यत् । मञ्जातं भाग्य युक्तस्य तदितः श्रूयतां जनाः ! ॥ ७६ ॥ तस्मिन्नेव पुरेऽपुत्रो महीपालो व्यपद्यत । चक्रे च राजलोकेन पञ्चदिव्याऽधिवासना ॥ ७७॥
(१) ण त वह्निपावस्थितैः । ञ ट वह्नौ पार्वस्थिते । (२) झ अपनीय।
Page #26
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्रे
भ्रान्त्वा त्रिकचतुष्कादिस्थानेषु निखिले पुरे । तानि तत्र समाजग्मुः कुमारो यत्र विद्यते ॥ ७८ ॥ हयेन हेषितं द्राक् हस्तिना गुलगुलायितम् । चक्रे तस्योपरि च्छतं तस्थौ तत्र स्वयं तथा ॥ ७० ॥ वोजितं चामराभ्यां च भृङ्गारेण विनिर्ममे । महीपत्वा'भिषेकोऽस्य, पुण्यैः किं नाम नो भवेत् ॥ ८० ॥ ततस्तं शुण्डयोत्पाद्य गज: स्कन्धेऽध्यरोहयत् । विवेश नगरे सोऽथ सञ्जातानेकमङ्गल: ॥ ८१ ॥ पुरप्रवेश तस्याथ मिलितो महिलाजनः । राजराज्ञयोः स्वरूपं तं दृष्ट्वाऽन्योऽन्यमदोऽवदत् ॥ ८२ ॥ काचिज्जजल्प राज्ञोऽस्य रूपसम्पद'मुत्तमाम् । पश्य विश्वजनश्लाघ्यां हला ! रतिपतरिव ॥ ८३ ॥ अन्याऽवादीत् किमन्यत्त्वं मुग्धे ! वर्णयसि स्फुटम् । देव्याः समानरूपाऽस्या न स्त्री त्रिभुवनेऽपि यत् ॥ ८४ ॥ अपरा स्माह यद्रूपमस्यास्त्रिभुवनोत्तरम् । तदेतत्प्रतिच्छन्दन मोहितोऽयमभून्नप: ॥ ८५ ॥ इतरोचे हला ! पुण्यभागिन्येषा महीतले । यया विश्वजनश्रेष्ठो लब्ध एवंविधो धवः ॥ ८६ ॥ प्रत्यक्तमन्ययोषाभिधन्यो येनेटशी प्रिया । लब्धा विदेशगेनापि लक्ष्मीरिव मुरहिषा ॥ ८७ ॥
(१) ज महीपट्टाभि- | ख ण महोपत्य- । (२) ण रूपसंपद उत्तमाः ।
(३) ण द प्रत्यकमन्ययैषोऽपि ।
Page #27
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
११८
कृत्वा गाढोद्यमं येनानौतयं मृगलोचना । तदम्य भाग्य वन् मित्रं श्लाघ्यमित्यपगऽवदत् ॥ ८८ ॥ जजल्यान्या किमतं न थेष्ठिनं वर्ण यस्य लम् । अविज्ञातोऽपि येनायं पुत्रवत् परिपालित: ॥ ८८ ॥ इत्यालापान् पुरन्ध्रीणां शृण्वानः प्रीतमानमः । ययावमरदत्तोऽमो हार नृपतिवेश्मनः ॥ ८ ॥ म्तम्बेरमात्समुत्तीय विवेशाऽऽस्थानमण्डपे । उपाविशच्च तत्रैव नृपमण्डलमेवितः ॥ ८१ ॥ मा रत्नमञ्जरी देवी मित्रानन्दः सुहृत्तथा । निषेदतुर्नपोपान्ते यथास्थानमथापरे ॥ ८२ ॥ चक्रे राज्याभिषेकोऽस्य मामन्तैमन्त्रि भिस्तथा । राजा च विहिता पट्टरानी मा रत्नमञ्जरी ॥ ८३ ॥ चक्रे मर्वाऽधिकारी च मित्रानन्दो 'महामतिः । स्थापित पितुः स्थाने रत्नमारो वणिग्वरः ॥ ८४ ॥ एवं कृत्वोचितं तेषां कृतजैकशिरोमगिा: । अखण्ड शासनो राज्यं पालयामाम तत्र म: ॥ ८५ ॥ राज्य कार्यरतोऽप्येवं मित्रानन्दः शबोदितम् । तन्मत्यमूचकं वाक्यं विमम्मार कदापि न ॥ ८६ ॥ एकदा तेन भूपस्य कारणं तन्निवेदितम् । देशान्तरगतिः स्वस्य प्रार्थिता च पुनस्तत. ॥ ८७ ॥
(१) द नपेण मः।
Page #28
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्रे प्रत्युक्तो भूभुजा सोऽपि मा कार्षीस्त्वं भयं सखे ।। दुष्टोऽपि स्थितयोरत्र कर्ता नो व्यन्तरः स किम् ? ॥१८॥ मित्रानन्दोऽवदत् प्रत्यासत्रत्वेन मनो मम । अद्यापि दूयते दूरं तन्मां प्रेषय भूपते ! ॥ ८ ॥ विचिन्त्योक्तं पुना राज्ञा यद्येवं गच्छ तत् सखे ! । नरैः प्रत्ययितैः साई वसन्तपुरपत्तनम् ॥ ३०० ॥ अङ्गीकते तदादेशे विसृष्टोऽसौ महीभुजा। प्रेषिताश्च समं तेन शिक्षा दत्त्वेति पूरुषाः ॥ १ ॥ हंहो ! तत्र गतेः कश्चिद् युभन्मध्यान् ममान्तिकम् । आगन्तव्यमित्तस्य क्षेमवाती निवेदितुम् ॥ २ ॥ अथ मित्रे गते राजा तहियोगार्दितोऽपि सः । पुण्य लब्धां समं देव्या भुङक्त स्म नृपतिश्रियम् ॥ ३ ॥ तेषां मध्यानणां कोऽपि नाऽऽययौ भूभुजा ततः । अन्ये संप्रेषितास्तस्य शुद्धिज्ञान कृते नराः ॥ ४ ॥ प्रत्यागतैश्च तैः पुम्भिः कथितं नृपतेरदः। दृष्टोऽसौ तत्र नाऽस्माभिः वार्ताऽप्यस्य श्रुता न हि ॥ ५ ॥ ततः संभ्रान्तचित्तो राट् देवीमूचे कथं प्रिये ! कर्तव्यं यन्न वार्ताऽपि श्रुता मित्रस्य हा ! मया ॥ ६ ॥ साऽऽख्यद् यद्येति कोऽप्यत्र ज्ञानी तत्तेन छिद्यते । सन्देहोऽयं प्राणनाथ ! हन्त नान्येन केनचित् ॥ ७ ॥ उद्यानपालकेनेति विज्ञप्तोऽत्रान्तरे नृपः । देवाऽऽयातोऽस्ति श्रीधर्मघोषसूरिः पुरे तव ॥ ८ ॥
Page #29
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
अशोक तिलकोद्यान प्राशुकम्पण्डिन्ने स्थितः । चतुर्जानधरो धर्म लोकानामादिशत्यमो। ८ ॥ ममयाऽऽगमनं तस्य श्रुत्वाऽमौ भक्ति तत्परः । ययौ तहन्द नाहे तो: मामग्रमा प्रेयमीयुतः ॥ १० ॥ खड्डादिराजचिह्नानि मुक्त्वा गुर्वन्तिकं गतः । नत्वा मपरिवारं तं निषसाद यथास्थिति ॥ ११ ॥ गुरुरूचेऽत्र भोः ! स्वर्गापवर्गादिसुषिभिः । नष्टदुष्टाष्टकर्माऽयं कर्तव्यो धर्म एव हि ॥ १२ ॥ अत्रान्तरेऽशोकदत्तः पप्रच्छवं वगि ग्वरः । भगवन् ! कर्मणा केनाशोक थोर्दुहिता मम ॥ १३ ॥ अतीववेदनाऽऽकान्ता सर्वाङ्गप्वभवत्ततः । चिकित्साश्च कृतास्तस्या रोगशान्तिबभूव न ॥१४॥(युग्मम्) मूरिः प्रोचे भूतशालनगरे थेष्ठिन: प्रिया । साऽभवद् भूतदेवस्य नाम्ना कुरुमती पुरा ॥ १५ ॥ पोत मत्यन्यदा दुग्धे मार्जार्या, भणिता तया । नषा देवमती नाम्नी गाढकोपवगादिदम् ॥ १६ ॥ शाकिन्या किं होताऽसौर्य वारक्षि पयस्त्वया । माऽपि तद्दचमा भीतोत्कम्पिताङ्गो बभूव च ॥ १७ ॥ ततः सा दुष्टमातङ्गया शाकिनीमन्त्र युक्तया । पात्ता स्व कर्मकर्येव च्छलं लब्धा झटित्यपि ॥ १८ ॥
(१) डज र ण स्वकर्मकायें ।
Page #30
--------------------------------------------------------------------------
________________
१२२
श्रीशान्तिनाथचरित्रे
ततस्त बेदनाक्रान्ता भिषग्भिः सा चिकित्सिता । दोधे तथाऽप्यशान्तेऽस्या योगी कोऽपि समाययौ ॥ १८ ॥ मन्त्रवादेमुनाऽऽरब्धेऽग्निना यन्त्रे च ताडिते' । मातङ्गी मुक्तकेशा सा तत्रागाहेदनाऽदिता ॥ २० ॥ क्व ग्रहोता त्वयाऽसाविति पृष्टा योगिना पुनः । व शूदुर्वाक्यभीताङ्गी मयाऽऽत्तेति जगाद सा ॥ २१ ॥ नौरोगाऽथ स्नुषा साऽभूच्छाकिनी सा विनाशिका । योगिनो वचसा तस्य राज्ञा निर्वासिता पुरात् ॥ २२ ॥ कुरुमत्यपि लोकेन कालजिह्वेति जल्पिता। तत: सा संयतीपाखें व्रतं जग्राह भावतः ॥ २३ ॥ विशुद्ध पालयित्वा तन्मृत्वाऽगादमरालयम् ।। ततश्चातयं संजाता श्रेष्ठिस्ते दुहिता सका ॥ २४ ॥ उक्त्वा नालोचितं पूर्वभवे दुर्वाक्यमेतया। . यतस्तेनेयमाकाशदेवतादोषदूषिता ॥ २५ ॥
(१) श्रीमाणिक्य चन्द्रसूरिनिर्मिते शान्तिनाथचरित्रे टतोयसर्गे
विदित्वा शाकिनीदोषं मान्त्रिको यन्त्र मालिखत् ॥ २७६ ॥
कृत्वा समयां सामनी यावत्तत्ताप्यतेऽग्निना। (२) ज किं। (३) ञ ट प्रभावाद् योगिनस्तस्य शाकिन्या सा स्नषोभिता । (४) दसापि तहचसा शीध्र राज्ञा निर्वासिता पुरात् ।
अ सापि तह चसा राजा मुक्का कत विलक्षणा ।
Page #31
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
तामिहानय कन्यां त्वं श्रुत्वा येन वचो मम । असौ पूर्वभवं जातिस्मरणेन हि पश्यति ॥ २६ ॥ तम्मादुपद्रवादाशु मुच्यते मेति सूरिणा । कथितं श्रेष्ठिना निन्ये मा सद्यस्तत्पदान्तिकम् ॥ २० ॥ नष्टाः सूरिप्रभावेण खगामिन्यः चणेन ताः । श्रुत्वा च चरितं स्वस्य जातिस्मृतिमवाप मा ॥ २८ ॥ जजल्प च प्रभो ! सत्यं यद् युष्माभिर्निवेदितम् । तदलं भववासेन परिव्रज्यां प्रयच्छ मे ॥ २८ ॥ गुरुः प्रोवाच ते भोगफलं कर्मास्ति संप्रति । भुक्ते तस्मिन् श्रमणी त्वं भविष्यसि शुभाशये ! ॥ ३० ॥ एवमस्त्विति तच्छ्रेष्ठी प्रतिपद्याऽऽययौ गृहम् । तदृष्ट्वा चिन्तयामास विस्मितः स महीपतिः ॥ ३१ ॥ अत्यद्भुतं भगवतो ज्ञानमस्य महीतले । प्रत्यक्षमिव येनोक्त यहत्तं पूर्वजन्मनि ॥ ३२ ॥ पप्रच्छ च प्रभो ! मित्रानन्दस्य सुहृदः कयाम् । ममाप्याख्याहि कृत्वा त्वं प्रसादमतुलं मयि ॥ ३३ ॥ गुरुणोक्तं महाराज ! त्वत्पार्खाञ्चलितोऽय सः । जलदुर्गमतिक्रम्य स्थलदुर्गे ययौ क्रमात् ॥ ३४ ॥ तत्रैकत्र गिरिणदीप्रपाते तस्थिवानमी ।
तदा भोक्तुं निविष्टास्ते सर्वेऽपि तव सेवकाः ॥ ३५ ॥
(१) पद -द्य ययौ ।
१२३
Page #32
--------------------------------------------------------------------------
________________
१२४
श्रीशान्तिनाथचरित्रे
कस्याश्चिद् दैवदुर्योगात् पल्लेमध्यात् समागता। पपात तत्र भिल्लानां धाटी तावदतर्किता ॥ ३६ ॥ सर्वेऽपि पत्तयो भिल्लैः प्रचण्डैस्ते पराजिताः । मित्रानन्दः स एकाको कान्दिशीकः पलायितः ॥ ३७॥ तिया दर्शयितुं वक्त्रमक्षमास्ते पदातयः । केऽपि कापि ययुः पार्व भवतः कोऽपि नाऽऽययौ ॥३८॥ मित्रो गच्छन्नरण्येऽथ ददशैंकं सरोवरम् । तत्र पीत्वा च पानीयं न्यग्रोधस्य तलेऽवपत् ॥ ३८ ॥ ततोऽसौ कृष्णसर्पण निस्मृत्य वटकोटरात् । दष्टो दृष्टश्च तत्रैकेनागतेन तपस्विना ॥ ४० ॥ विद्याऽभिमन्त्रितजलाभिषिक्तसकलाङ्गकः । करुणाऽऽपत्रचित्तेन तेन जीवापितस्तत: ॥ ४१ ॥ पृष्टश्चैवं त्वमेकाको प्रस्थितोऽसि क्क भद्रक ! । तेनापि कथिता वार्ता सत्या तस्य स्वकीयका ॥ ४२ ॥ स्वस्थानं तापस: सोऽमाद दध्यौ मित्रोऽपि हा मया । संप्राप्तमपि नो लब्धं सुखेन मरणं किल ॥ ४३ ॥ तन्मित्रसङ्गमस्यापि भ्रष्टोऽहं स्वकदाग्रहात् । अथवाऽद्यापि तत्याचे यामि किं चिन्तयाऽनया ॥ ४४ ॥ ततोऽसौ चलितो मार्गे गृहीतस्तस्करैः पुनः । नीत्वा च निजपल्लों तैविक्रीतो वणिगन्ति के ॥ ४५ ॥
(१) घ ण द -स्वपीत् । (२) छ द वलितो-।
Page #33
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
मोऽपि पारमकुलाख्ये देशे गन्तुमना वणिक् । उज्जयिन्यां पुरि प्राप्तोऽन्यदाऽवात्सोच्च तदहिः ॥ ४६ ॥ तत्र रात्रावमौ मित्रः कथञ्चिद् गतबन्धनः । पुर्या निर्डमननान्तः प्रविवेश तदा पुनः ॥ ४७ ॥ तस्करोपद्रुता साऽभूत् ततो राज्ञा नियोजितः । आरक्षको विशेषेण चौरनिग्रहकर्मणि ॥ ४८ ॥ ( युग्मम्) प्रविगंश्चौरवत् तेन मित्रानन्दो निरीक्षितः । बहश्च केकिबन्धेन विपरीतविधेर्वशात् ॥ ४८ ॥ यष्टिमुट्यादिभिर्घातैस्ताडयित्वा च निष्ठुरम् । वधार्थं स्वमनुष्याणामारण समर्पितः ॥ ५० ॥ अयं मिप्रानदीतीरे वटवृक्षे महीयसि । उद्दध्य वध्यो युमाभिरिति चाज्ञापिता इमे ॥ ५१ ॥ ततस्तैर्नीयमानोऽसौ मनस्येवं व्यचिन्तयत् ।
जातं तद्दचनं सत्यं यच्छवेनोदितं पुरा ॥ ५२ ॥ यत्र वा तत्र वा यातु यदा तहा करोत्वसौ । तथाऽपि मुच्यते प्राणी न पूर्वक्कृतकर्मणा ॥ ५३ ॥ विभवो निर्धनत्वं च बन्धनं मरणं तथा । यत्र यस्य यदा लभ्यं तस्य तत्र तदा भवेत् ॥ ५४ ॥ याति दूरममौ जोवोऽपायस्थानाद्भयद्रुतः । तत्रैवाऽऽनीयते भूयोऽहमिव प्रौढकर्मणा ॥ ५५ ॥ मा कार्षीः कोपमेतेषु रे जीव ! वधकेष्वपि यदीच्छसि परत्रापि सुखलेशं त्वमात्मनः ॥ ५६ ॥
१२५
Page #34
--------------------------------------------------------------------------
________________
१२६
श्रीशान्तिनाथचरित्रे
एवं विचिन्तयन्नेष तैरारक्षकपूरुषैः । तत्रोहद्धो वटे नौत्वाऽपराधरहितोऽप्य हो ! ॥ ५७ ॥ अन्यदा रममाणानां गोपानां दैवयोगतः । उत्प्लुत्योन्नतिकाऽविक्षत् मुखे तस्यापि पूर्ववत् ॥ ५८ ॥ तत् सूरिवदनाच्छ्रुत्वाऽमरदत्तो महीपतिः । स्मारं स्मारं गुणग्रामं तस्यैवं व्यलपन्मुहुः ॥ ५८ ॥ हा मित्र ! निर्मलस्वान्त ! हा परोपकती रत !। हा प्रशस्यगुणवात ! हा भ्रातः ! क्व गतोऽसि हा ! ॥६॥ देवी च विललापैवं हा देवर ! सखिप्रिय !। सुविचार ! गुणाधार ! निर्विकार ! क्क तिष्ठसि ॥ ६१ ॥ यदाऽहं भवताऽऽनीता तदाऽनेके विनिर्मिताः । उपायाः स्वविपत्ती ते क गता हा महामते ! ॥ ६२ ॥ उवाच सप्रियं भूपं विलपन्तमदो गुरुः । शोक मा कुरु राजेन्द्र ! भवभाव विभावय ॥ ६३ ॥ न चतुर्गतिकेऽप्यस्मिन् संसार परमार्थतः । , सौख्यं शरीरिणामस्ति किन्तु दुःखं निरन्तरम् ॥ ६४ ॥ स कोऽपि नास्ति संसार मृत्यना यो न पीडितः । सिद्धमार्गममुं ज्ञात्वा क: शोकं कुरुते सुधीः ॥ ६५ ॥ शोकाऽऽवेशं परित्यज्य राजन् ! धर्मोद्यमं कुरु । येनेशानां दुःखानां भाजनं नोपजायसे ॥ ६६ ॥ राज्ञा प्रोचे करिष्यामि धर्म मे कथ्यतां परम् । मित्रानन्दस्य जीवोऽसौ कुत्रोत्पन्नो मुनीश्वर ! ॥ ६७ ॥
Page #35
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
मूरिः प्रोवाच ते देव्याः मोऽस्या: कुक्षी समागतः । मुतत्वेन यतम्तेन भावना भाविता तदा ॥ ६८ ॥ जात: कमलगुप्ताख्यम्तव पुत्रः सुविक्रमः । पूर्व कुमारतां प्राप्य क्रमाद्राजा भविष्यति ॥ ६८ ॥ पुनः पप्रच्छ भूपाल: कथं तस्य महात्मनः । जाता निरागमोऽप्येवं तस्करस्येव पञ्चता ॥ ७० ॥ कलङ्गसम्भवो देव्याः कथं वा समभूत् प्रभो! । मम बन्धुवियोगश्चाबाल्यादप्यभवत् कथम् ॥ ७१ ॥ स्नेहोऽधिकतरीऽस्माकं कथं वा भगवन् ! वद । इति पृष्टो मुनीन्द्रस्तु ज्ञात्वा ज्ञानेन सोऽवदत् ॥ ७२ ॥ इतो भवात् तृतीये त्वं भवे क्षेमङ्गराभिधः । आसी: कौटुम्बिको राजन् ! सत्य योस्तस्य गेहिनी ॥ ७३ ॥ चण्डसेनाभिध: कर्मकरः कर्म क्रियापटुः ।। बभूव च तयोभक्तोऽनुरक्तो विनयान्वित: ॥ ७४ ॥ तत्क्षेत्रे सोऽन्यदा कर्म कुर्वाण: कञ्चनाध्वगम् । परक्षेत्रे धान्यशम्बा' ग्टह्वन्तं समलोकयत् ॥ ७५ ॥ ऊचे चैनमहो चौरमुल्लम्बय तराविति । न क्षेत्रस्वामिना तस्य विदधे किञ्चनापि तु ॥ १६ ॥ दूनस्तबचमा सोऽथाध्वगः कर्मकताऽपि तत् । बडं क्रुधा चेष्टितेन कर्म दुर्वाक्यसम्भवम् ॥ ७७ ॥
(१) ञण द -सिगा।
Page #36
--------------------------------------------------------------------------
________________
१२८
श्रीशान्तिनाथचरित्रे
वध्वाः सत्यश्रियस्तस्या भुज्ञ्जानाया गृहेऽन्यदा । उत्तालायाः कथमपि कवलो व्यलगद गले ॥ ७८ ॥ सोचे सत्यश्रिया पापे ! निशाचरि ! न भुञ्जमे । कवलैर्लघुभिः किं त्वं यथा नो विलगेगले ॥ ७८ ॥ अन्येद्युः कर्मक्कृत् सोऽथ स्वामिनोक्तो यथाऽद्य भोः ! । ग्रामेऽमुष्मिन् प्रयाहीति कारणेनामुना त्वकम् ॥ ८० ॥ सोऽवदद् व्याकुलोऽद्याहं बन्धूनां मिलनेन हि । कुपितेन च तेनोक्तं खजना मा मिलन्तु ते ॥ ८१ ॥ अत्रान्तरे मुनिद्दन्द्वं गृहे तस्य समागतम् । दानमस्मै प्रदेहोति भणिता चामुना प्रिया ॥ ८२ ॥ सुपात्रमिति हर्षेण तया तत्प्रतिलाभितम् । प्राशकै भक्तपानाद्यैरकृताकारितैस्तथा ॥ ८३ ॥ दयौ कर्मकरोऽप्येतौ धन्यौ याभ्यां महामुनी । काले निजग्टहायातौ भक्तितः प्रतिलाभितौ ॥ ८४ ॥ अत्रान्तरेऽपतत् तेषां त्रयाणामुपरि क्षणात् । क्षणिका तेन पञ्चत्वं सममेव गता हि ते ॥ ८५ ॥ सौधर्मकल्पे देवत्वं प्राप्ताथ प्रीतिनिर्भराः । ततः क्षेमङ्गरश्चुप्रत्वा त्वमभूर्जगतीपते ! ॥ ८६ ॥ जीवः सत्यश्रियः सेयं सञ्जाता रत्नमञ्जरी । जीवः कर्मकरस्याभूत् मित्रानन्दः सखा तव ॥ ८७ ॥ बद्धं यद् येन दुष्कर्म वचसा पूर्वजन्मनि । तत्तस्योपस्थितं राजन् ! युष्माकमिह जन्मनि ॥ ८८ ॥
Page #37
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
ततः पूर्वभवे राजन् ! यमद्भिर्निबध्यते । 'दद्भिद्यतेऽवश्यं तत्कर्मह शरीरिभिः ॥ ८८ ॥ तनिशम्य महोपोऽमी मुमूच्छे प्रियया मह । तत्पूर्वविहितं सर्वं जातिस्मृत्या विवेद 'मः ॥ ८० ॥ ऊचे च यत्प्रभो ! प्रोक्तं युष्माभिर्ज्ञानभास्करैः । तज्जातिस्मरणेनाभूत् प्रत्यक्षमधुनाऽपि मे ॥ ८१ ॥ तदेतस्यामवस्थायां विद्यते यस्य योग्यता ।
कृत्वा प्रसादं युष्माभिः स धर्मो मम कथ्यताम् ॥ ८२ ॥ गुरुः प्रोवाच सञ्जातं तनये ते महोपते ! | प्रव्रज्या भवितेदानीं गृहिधर्मस्तवोचितः ॥ ८३ ॥ ततो द्वादशभेदेन गृहिधर्मो विवेकिना । प्रपन्नोऽमरदत्तेन भूभुजा प्रियया मह ॥ ८४॥ पुनः पप्रच्छ भूपालो यत्तदा तेन जल्पितम् । मृतकेन तदाख्याहि कारणं विम्मयोऽत्र मे ॥ ८५ ॥ गुरुणोक्तमसौ पान्यः शम्बाग्राही महीपत ! |
।
१२८
"मृत्वा भ्रान्त्वा भवं तत्र वटेऽभूद् व्यन्तरः क्रमात् ॥ ८६ ॥ मित्रानन्दं समुद्दोच्य स्मृत्वा वैरं च तत्कृतम् ।
अवतीर्य्य शवस्यास्ये तेन तज्जल्पितं वचः ॥ ८७ ॥
(9)
घ ङ ज थ रह्नि ।
(२) ङ ट ग थ द च ।
(३) छ ग द मिङ्गा- ।
(४)
द विपद्य व्यन्तरो जज्ञे वटे तस्मिन् स्वकर्मणा 1
१७
Page #38
--------------------------------------------------------------------------
________________
१३०
श्रीशान्तिनायचरित्रे
इत्थं विच्छिन्नसन्देहोऽमरदत्तो महीपतिः । सूरिं नत्वा स्वसदनमाययौ सपरिग्रहः ॥ ८८ ॥ अज्ञानमोहितप्राणिप्रतिबोधविधी रतः । धर्मघोषमुनीन्द्रोऽपि विजहार महीतले ॥ ८ ॥ मम ये रत्नमञ्जयाँ देव्याः सूनुरजायत । तदेव समभूत् तस्य नाम यद् गुरुणोदितम् ॥ ४००। धात्रीभिः पालितः सोऽथ समतिकान्तशेशवः । समधीतकलो विश्वम्भराधारक्षमोऽभवत् ॥ १॥ स एव सुगुरुस्तत्र पुनरन्येद्युराऽऽययौ। उद्यानपालकस्तस्याऽऽगतिं राजे शशंस च ॥ २ ॥ निवेश्य तनयं राज्ये ततोऽसौ प्रियया सह । गुरूणामन्तिके तेषां परिव्रज्यामुपाददे ॥ ३ ॥ राज्ञः सपरिवारस्य दत्त्वा दीक्षामथो गुरुः । तस्याऽन्येषां च बोधार्थ शिक्षामेवंविधां ददौ ॥ ४ ॥ भवाम्भोधिपतज्जन्तुनिस्तारणतरी क्षमा । कथञ्चित् पुण्ययोगेन प्रव्रज्या प्राप्यतेऽङ्गिभि: ॥ ५ ॥ प्रव्रज्यां प्रतिपद्यापि स्यर्यके विषयैषिणः । जिनरक्षितवद् घोरे ते पतन्ति भवार्णवे ॥ ६ ॥ स्युर्यके निरपेक्षास्तु विषयेष्वर्थिता अपि । जिनपालितवत्तेऽत्र मवन्ति सुखभाजिनः ॥ ७ ॥ पृष्टो राजर्षिणा तेन ततः कथयति स्म सः । मूरिः सिद्धान्तकथितां भविष्यन्ती तयोः कथाम् ॥ ८॥
Page #39
--------------------------------------------------------------------------
________________
टतीयः प्रस्तावः ।
२३१
चम्पापुर्या प्रमिडायां जितशत्ररभूत्रपः । बभूव धारिणी नाम्नी तत्प्रिया रूपगालिनी। ८ ॥ अभवत्तत्र माकन्दी नाम्ना येष्ठी महाधनः । प्रशान्तः मर लम्त्यागी बन्धकरवचन्द्रमाः ॥ १० ॥ 'भद्रा नाम्नी च तद्भार्या 'तत्मती क्रमजावुभौ । जिनपालितनामाऽऽद्यो द्वितीयो जिनरक्षित: ॥ ११ ॥ यानमारुह्य कुर्वद्भया परदेशे गताऽऽगतम् । वागनकादशामूभ्यां निम्तीर्ण: मरितां पतिः ॥ १२ ॥ अर्जितं हि धनं भूरि ततम्तावतिन्लोभतः । गन्तुकामी पुनस्तत्रापृच्छतां पितरं निजम् ॥ १३ ॥
(१) ट थ सहम कर्मनिपुणो गुरौ रे ये च भक्तिमान् ।
दानशीलतपोभावधर्म करोत्य नारतम् ॥ ११ ॥ भद्रा नाम्नी च तद्भार्या रूप लावण्यम युता। सतीत्वं पालयनी मा विनयादि गुणान्विता ॥ १२ ॥ तत्क क्षिसम्भवौ शान्तौ तन यो क्रमजावभौ। इत्येवं पाठः ।
(२) ञ गा द तत् पत्रौ।
(२) इतिश्लोकानन्तरं ट थ पुस्तके -
विद्याविनयमौन्दर्य्यनावगयादिगुणाञ्चितौ। शैशवाद यौवनं प्राप्तौ पित्वा तौ परिणायितौ ॥ १४ ॥ हिमप्ततिकलायुक्तौ द्रव्योपार्ज नतत्परौ। स्वदेशे परदे च यातायातो मदैव तौ ॥ १५ ॥ इत्येवं पाठ।।
Page #40
--------------------------------------------------------------------------
________________
PY
श्रीशान्तिनाथचरित्रे
सोऽवदद् विद्यतेऽग्रेऽपि 'हे वत्सौ। प्रचुरं धनम् । निजेच्छया त्यागभोगी तेनैव कुरुतं युवाम् ॥ १४ ॥ इयं च हादशी वेला भवेत् सोपट्रवाऽप्यसौ। ततो न युज्यते वाडौं प्रयातुमिति मे मतिः ॥ १५ ॥ अथ तावूचतुस्तात ! मा वादौरीदृशं वचः ।। भाविन्येषाऽपि नौयात्रा क्षेमेण त्वत्प्रसादतः ॥ १६ ॥ ततस्तेन विसृष्टौ तावत्याग्रहपरायणी। क्रयाणकं जग्गृहतुर्गणिमादि चतुर्विधम् ॥ १७ ॥ सामग्री सकलां कृत्वा जलादीनां च संग्रहम् । यानमारुहा चार्णोधी ततः प्रविशत: स्म तौ ॥ १८ ॥ तयोमहासमुद्रान्तर्गतयोरभवत् क्षणात् । अकालदुर्दिनं व्योम्नि जगजं च बलाहकः ॥ १८ ॥ विललासासकट विद्युदूर्मयश्च जजृम्भिरे । वातश्च प्रबलो जने यानं तेन ननर्त तत् ॥ २० ॥ स्फुटितं च क्षणादेव विधुर धौरचित्तवत् । विपन्नस्तहतो लोकस्तो यानाधिपती पुन: ॥ २१ ॥ लब्धा फलहकं किञ्चित् तद् गाढं परिरभ्य च । तौरमासेदतू रत्नदीपस्य दिवसैस्त्रिभिः ॥ २२ ॥ (युग्मम्) । नालिकेरीफलैस्तत्र प्राणयात्रां विधाय तो। तत्तैलाभ्यङ्गयोगेन रूढदेही बभूवतुः ॥ २३ ॥
(१) छ झ ट थ तनयो।
Page #41
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
१३३
ततम्त त्राऽऽययो रत्नहोपदे वोति देवता । नृशंमा निघणा पाणी कपाणं बिभ्रती शितम् ॥ २४ ॥ ऊचे चवमहो माई मया विषयमेवनाम् । चेद् युवां कुरुथः प्राण कुशलं वां ततो भवेत् ॥ २५ ॥ अन्यथाऽनेन खङ्गेन गिरवत्स्यामि निश्चितम् । इत्युक्ते भयभीताङ्गो तावप्येवं जजल्पतुः ॥ २६ ॥ भिन्न प्रवहणावावां देवि ! त्वां शरणाऽऽथिती। यदादिशमि किञ्चित्त्वं कर्तास्वस्त दमंशयम् ॥ २७ ॥ प्रामादमात्मनो नोत्वा तो तत: प्रोतमानमा । अपजहे तयोरङ्गात् पुगलान शुभानमी ॥ २८ ॥ बुभुजेऽथ समं ताभ्यां स्वरं वैषयिकं सुखम् । ताभ्यां सुधाफलाहारं ददो च प्रतिवामरम् ॥ २८ ॥ एवं च तस्थपोर्यावद् गता: कत्यपि वामराः । तयोस्तत्रान्यदा तावत् तयैवं भणिताविमौ ॥ ३० ॥ सुस्थितेनाऽहमादिष्टाऽधिष्ठात्रा लवणोदधेः । यथा त्रिः सप्तकृत्वस्त्वं भद्रे! शोधय वारिधिम् ॥ ३१ ॥ टणकाष्ठाशुचिप्रायं भवेद् यत् तत्र किञ्चन । सवं नीत्वा तदेकान्ते परित्याज्यं ममाजया ॥ ३२ ॥ ततस्तत्र मया गम्यं युवाम त्रैव तिष्ठतम् । कुर्वन्ती सत्फलेरेभिः प्राणवृत्तिं शुभाशयौ ॥ ३३ ॥
(१ च -देव्यधिदेवता ।
Page #42
--------------------------------------------------------------------------
________________
१३४
श्रीशान्तिनाथचरित्रे
कथञ्चिहिजनवाहां यद्यत्रोत्पद्यतेऽरतिः । पूर्व दिग्वनखण्डे तहन्तव्यमपशङ्गितम् ॥ ३४ ॥ सर्वदाऽवस्थितौ तत्र ग्रीष्मप्राइटसुसंन्निती। उभातू विनोदाय युवयोरपि भाविनी ॥ ३५ ॥ न चेत् तत्राऽपि वां चित्तं रमेत कथमप्यहो । तदोत्तरवनखण्डे गन्तव्यं हि ममाज्ञया ॥ ३६ ॥ तत्राप्यवस्थितौ नित्यं शरद्धेमन्तनामको। . भविष्थत ऋतू नाम स्वाधीनौ युवयोरपि ॥ ३० ॥ तत्राऽपि नो रतिश्चेदां तत्प्रतीचौवनान्तरे । गम्यं तनाऽपि शिशिरवसन्ताख्यातू स्थिरौ ॥ ३८ ॥ ततः प्रासाद एवाऽत्राऽऽगम्यमौत्सुक्यसम्भवे । दक्षिणस्या वनेऽमुष्मिन् गन्तव्यं न कथञ्चन ॥ ३८ ॥ यतस्तत्रासितच्छायो भुग्नकायो दिजिह्वकः । अस्ति दृष्टीविषः सर्पो वेणीभूतोऽवनिस्त्रियः ॥ ४० ॥ एवमुक्त्वा ययावेषा माकन्दितनयो च तो। वनखण्डनये तस्मिन् गच्छतः स्म पुरोदिते ॥ ४१ ॥ अथाचिन्तयतां चैवं दक्षिणस्या दिशो वने । पौन:पुन्येन गच्छन्ती तयाऽऽवां वारिती कथम् ॥ ४२ ॥ चिन्तयित्वेति साशङ्को 'यावत्तौ तत्र गच्छतः । प्रविवेश तयोस्तावद् घ्राणे गन्धः सुदुःसहः ॥ ४३ ॥
(१) ग यावत्तौ दक्षिणां गतौ। ञ द यावत्तवे यतस्तकौ।
Page #43
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
स्थगयित्वोत्तरोयेण नामारन्धे ततश्च तो। राशिं नरकरशाणां वने तम्मिन्नपश्यताम् ॥ ४४ ॥ भयभीती विशेषणाऽऽलोकयन्तावदो वनम् । नरमेकं च तो प्रेक्षाञ्चक्राते शूलिकागतम् ॥ ४५ ॥ जीवन्तं विलपन्तं च दृष्ट्वा पपृच्छतुश्च तम् । कस्त्वं भद्र ! कथं वा तेऽवस्थ यं के त्वमी शवाः ॥ ४६ ॥ मोऽप्यवोचत 'कायन्दीपुर्वास्तव्योऽस्म्यहं वणिक् । भग्नं वारिनिधी यानं वाणिज्येनाऽऽगतस्य मे ॥ ४७ ॥ ततहागतो रत्नदीपदेव्याऽभिकामितः । स्तोकापराधेऽप्यन्येद्युम्त यवं निहितोऽस्मयहम् ॥ ४८ ॥ तयेवं विहताश्चैतेऽनया प्रक्रियया शवाः । तद् युवां कुत आयाती प्राप्तौ चास्या रहे कथम् ॥ ४८ ॥ ततस्तावात्मनो वार्ता निवेद्य तमपृच्छताम् । भद्र ! नो जीवनोपायः कोऽम्यस्त्येवं स्थिते सति ॥ ५० ॥ मोऽवदच्छेलको नाम्ना यक्ष: पूर्ववनेऽस्ति भोः ।। सोऽश्वरूपधरः पर्वदिनेष्वेवं प्रजल्पति ॥ ५१ ॥ कं रक्षामि नरं कं वा विपदं तारयाम्यहम् । तद् गत्वा यक्षराजं तं भक्त्याऽऽराधयतं युवाम् ॥ ५२ ॥
(१) ङज, काकन्दीपुर्या वास्तव्योऽहं वगिक । ज ञ ट ठ ढ ण त थ द, कायन्दीपुर्य श्वानामहं वगिक । च, कायन्दीपर्यस्यस्यामहं वणिक् ।
(२) ङ ञ गण इतथे(२) णु निहता
Page #44
--------------------------------------------------------------------------
________________
१३६
श्रीशान्तिनाथचरित्रे
उद्दोषणायां जातायामावां रक्षेति जल्पतम् । इति शिक्षा तयोर्दत्त्वा स नरः संस्थितस्ततः ॥ ५३ ॥ पूजयामासतुः पुष्पैर्यक्षं गत्वा च तत्र तो। आवां निस्तारयेत्याशु तदुक्तौ च जजल्पतुः ॥ ५४ ॥ उवाच शैल को निस्तारयिष्यामि युवामहम् । - एकं त्ववहितो भूत्वा वाक्यं संशृणुतं मम ॥ ५५ ॥ युवयोर्गच्छतोः पृष्ठे देवता सा समेष्यति । सानुरागसकामानि जल्पिष्यति वचांस्यपि ॥ ५६ ॥ अनुरागं ततस्तस्यां युवां यदि करिथथः । ततचोल्लालयित्वाऽहं प्रक्षेप्समामि महोदधौ ॥ ५७ ॥ यदि वा निरपेक्षौ हि तस्यां ननु भविष्यथः । तत: क्षेमेण चम्पायां प्रापयिष्यामि निश्चितम् ॥ ५८ ॥
॥ किं बहुना ॥
संमाननं न दृष्ट्याऽपि तस्याः कार्य कथञ्चन । न भत्तव्यं भयं तस्यां दर्शयन्त्यामपि स्फुटम् ॥ ५८ ॥ व्यवस्थयाऽनया स्खं भोः ! शक्ती निर्वाहितुं यदि । तन्ममाऽऽरुहतं पृष्ठं शीघ्रं येन नयाम्यहम् ॥ ६० ॥ ततस्तत्पृष्ठमारूढौ तावशीलत्य तहचः । उत्पत्य नभसा सोऽपि ययौ मध्येमहोदधेः ॥ ६१ ॥ अत्रान्तरे च देवी साऽपश्यन्ती तौ स्ववेश्मनि । बधाम वनखण्डेषु तत्राऽप्येतो ददर्श न ॥ ६२ ॥
Page #45
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
ततो ज्ञानोपयोगेन ज्ञात्वा तहमनं तयोः । दधावे खङ्गमादाय पृष्ठे कोपपराऽमको ॥ ६३ ॥ दृष्ट्वा च तावुवाचैवं रे ! किं याथो विमुच्च माम् । पुनरागच्छतं स्वस्य जीवितं वाञ्छतो यदि ॥ ६४ ॥ नोचेदनेन खङ्गेन पातयिष्यामि वां शिरः । तयेत्युक्तेऽथ यक्षेण भणिती ताविदं पुनः ॥ ६५ ॥ मम पृष्ठे स्थितावस्था मा भैष्टं भोः ! कथञ्चन । इति संधीरितावेतौ स्थिरचित्तौ बभूवतुः ॥ ६६ ॥
ततोऽनुकूलवाक्यानि जजल्पैवममौ यथा ।
१३०
मां मुक्काकिनीं दोनां क्क प्रियो प्रस्थिती युवाम् ॥ ६७ ॥ इत्यादिदो नवचनैस्तया भणितयोरपि ।
न चचाल तयोश्चित्तं यत्तावष्टम्भशालिनोः ॥ ६८ ॥ ततोऽसौ भेदनिष्णाता प्रत्यचे जिनरक्षितम् । मम प्रियो विशेषेण त्वमेवामि महाशय ! ॥ ६८ ॥ ईक्षणाऽऽलापसंमानक्रियासाम्येऽपि देहिनाम् । चित्ताह्नादकरं प्रेम कस्मिंश्चिदपि जायते ॥ ७० ॥ एवं ममाऽपि कुर्वत्या युवाभ्यां मह मङ्गतिम् । जिनरक्षित ! मद्भावे स्नेहस्त्वय्येव निश्चलः ॥ ७१ ॥ तदेहि देहि हे कान्त ! ममेकान्तरतः सुखम् । अन्यथाऽहं मरिष्यामि त्वद्वियोगरुजाऽर्दिता ॥ ७२ ॥ नाथानाथां म्रियमाणां दृष्ट्या मां किं न वीचसे । ददाति रागिणी प्राणानित्यर्थे संशयो नु किम् ॥ ७३ ॥
१८
Page #46
--------------------------------------------------------------------------
________________
१३८
श्रीशान्तिनाथचरित्रे
तत्कूटमोहितः सोऽथ तत् सत्यमिति चिन्तयन् । दृष्ट्याऽऽलोकयते स्मास्या दुर्गतेरिव संमुखम् ॥ ७४ ॥ यक्षेणोल्लालयित्वाऽथ क्षिप्तः सोऽथ स्वपृष्ठतः । तया नौरमसंप्राप्तस्त्रिशूलेन प्रतीच्छितः ॥ ७५ ॥ लभस्व पाप ! रे सद्यो मम वञ्चनजं फलम् । इत्युदित्वा च खड्न खण्डयित्वा निपातितः ॥ ७६ ॥ ततश्च कूटकपटरचनानाटिका नटी। प्रत्याययितुमारेभे चाटुभिर्जिनपालितम् ॥ ७७ ॥ यक्षेण भणितः सोऽथ यद्यस्या वचने रुचिः । भविष्यति गतिस्तत्ते कनिष्ठस्येव निश्चितम् ॥ ७८ ॥ जातो निश्चलचित्तोऽसौ तं कूटमवधूय तत् । क्षेमेण सह यक्षेण प्राप्तः चम्पापुरी निजाम् ॥ ७८ ॥ वलिता व्यन्तरी साऽथ यक्षोऽपि वलितः सकः । क्षामितः कृतकृत्येन श्रेष्ठिपुत्रेण भक्तितः ॥ ८० ॥ गेहे गत्वा स्वलोकस्य मिलितो जिनपालितः । कथयामास तइन्धुमरणं शोकसङ्कुलम् ॥ ८१ ॥ मृतकार्याणि तस्याऽथ माकन्दी वजनान्वितः । विधाय पालयामास टहवासं सुतश्च सः ॥ ८२ ॥ अन्यदा समवासार्षीत् तत्र वीरजिनेश्वरः । तं नन्तं जग्मतुश्चैती माकन्दिजिनपालितौ ॥ ८३ ॥
(१) ङ च छ शोक संकुलः।
Page #47
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
१३८
श्रुत्वा तदन्ति के धर्म प्रतिबुद्दी महागयो । जातव्रतपरीणामौ जिनं नत्वेयतुगृहम् ॥ ८४ म पौत्रे भारं कुटुम्बस्य विन्यस्य सुतमंयुतः । स थेठो परिवव्राज यौवीरजिनमनिधी ॥ ८५ । पित्रा ममन्वित: मोऽय जिनपालितसंयुतः । स्वकार्यमाधको जने तपः कृत्वा सुदुश्चरम् ॥ ८६ ॥ कयित्वा कथामेतां धर्मघोषमुनीश्वरः । राजर्षेरमर स्योपनयं कथयति म्म मः ॥ ८७ ॥ यथा तो वणिजौ तहद् जीवाः समारिणोऽखिलाः । रत्नहीपदेवतवाऽविरति: परिकीर्तिता ॥ ८८ ॥ तथाऽविरतिजं दुःखं यथाऽस्याः शबसञ्चयः । शूलागतनरो यहद् हितभाषी गुरुस्तथा ॥ ८८ ॥ यथा तेन तत्स्वरूपमनुभूतं निवेदितम् । तथैवाविरते?:खं गुरुराख्याति देहिनाम् ॥ ८० ॥ यथाऽसौ शैलको यक्षस्तारकः मंयमस्तथा । समुद्र इव संसारस्तरणीयोऽमुना ध्रुवम् ॥ ८१ ॥ यथा तस्या वशीभूतो विनष्टो जिनरक्षितः । तथैवाऽविरतेजन्तुर्वशीभूतो विनश्यति ॥ ८२ ॥ देवतोक्ति निराकाझी यक्षादेशमखण्डयन् । क्षेमेण स्वपुरं प्राप्तो यथाऽमौ जिनपालितः ॥ ८३ ॥ विरतोऽविरतेस्त हत्चारित्रम विराधयन् । निष्कर्मा जायते प्राणो निर्वाणसुखभाजनम् ॥ ८8 ।
Page #48
--------------------------------------------------------------------------
________________
१४०
श्रीशान्तिनाथचरित्रे
तद् भोः ! प्रपद्य थामण्यं पुनर्भोगेषु नो मनः । कर्त्तव्यमिति सन्दिष्टे गुरुणा मुमुदे मुनिः ॥ ८५ ॥ समर्पिता प्रवर्ति न्यास्ततोऽसौ रत्नमञ्जरी। कृत्वोदारं तपस्तौ दो संप्राप्तौ परमं पदम् ॥ ६ ॥
॥ इति मित्रानन्दामरदत्तकथानकं समाप्तम् ॥
स्वयंप्रभमुनेर्धर्मोपदेशमतिपावनम् । श्रुत्वैवं प्रतिवुद्धोऽसौ राजा स्तिमितसागरः ॥ ८७ ॥ अनन्तवीयं भूपत्वे, कुमारत्वेऽपरं सुतम् ।। विन्यस्यास्य मुनेः पावें स दीक्षां समुपाददे ॥ ८८ ॥ . विराध्य मनसा किञ्चित् सोऽन्तकालेऽनगारताम् । मृत्वाऽधो भुवने जज्ञे चमरेन्द्रोऽसुराऽधिपः ॥ ८ ॥ इतोऽपराजितानन्तवीर्ययोर्वि भुताजुषोः । विद्याधरण केनाऽपि मैत्री सममजायत ॥ ५०० ॥ दत्ता विद्यास्तेन ताभ्यां विहायोगमनक्षमाः । सर्वा तत्साधनोपायसामग्री च निवेदिता ॥ १ ॥ बर्बरीति चिलातीति गीतनाट्यकलाविदी। तयोर्बभूवतुर्दास्यो विनोदास्पदमद्भुतम् ॥ २ ॥ अन्यदा स्थानमासौनो सन्नाट्य क्रियया तयोः । अभूतां व्याकुली यावत् ती बन्ध रङ्गनिर्भरौ ॥ ३ ॥ तावत् तत्र ब्रह्मधारी स्वेच्छाचारी कलिप्रियः । सम्यग्दर्शनपुण्यात्मा नारदर्षिरुपाययो ॥ ४ ॥
Page #49
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
१४१
नामाव'भ्यत्थितम्ताभ्यामाक्षिप्ताभ्यां ततश्च मः । कष्टो व्यचिन्तयदिमौ चेटीनाय्येन मोहिती ॥ ५ ॥ वित्तो मामपि नायातं ततोऽमू चेटिके ध्रुवम् । महामात्र कलापात्र हारयिष्यामि केनचित् ॥६॥ (युग्मम्) विद्याधराधिराजस्य त्रिग्वण्ड विजयेशितुः । प्रतिविष्णोदमिताः मकाणे म ययौ तत: ॥ ७ ॥ अभ्युत्थानादिमत्कारं कृत्वाऽमावामनस्थितम् । पप्रच्छ 'तं मुनिं दृष्टं पृथिव्यां किञ्चिदद्भुतम् ॥ ८ ॥ मोऽवदच्छणु राजेन्द्र ! सुभगाया: पुरो विभोः । अनन्तवीर्य भूपस्य ममोपे गतवानहम् ॥ ८ ॥ तइरिचिनात्याख्यचे व्योर्नाट्य क्रिया वरा । मयाऽवलोकिता तत्र विश्व विस्मयकारिणी ॥ १० ॥ किं विद्याभिः प्रचण्डाभिः किं राज्येन किमान्जया। ते विना तत्र भूपति गदित्वा नारदो ययो ॥ ११ ॥ तेनाऽथ प्रेषितो दूतः म गत्वा तत्र सत्वरम् । इदमूचे तयोरग्रे स्वस्वामिबलगर्वितः ॥ १२ ॥ हंहो भवन्ति रत्नानि राजगामीनि निश्चितम् । चेट्यौ नाट्य विधायिन्यौ तदेते अर्पतां प्रभोः ॥ १३ ॥
(१) द भ्यर्चित-। (२) त ठ तवरिचिलात्याख्ये चेयौ नान्य क्रियावरे।
मया विलोकिते तत्र विश्वविस्मयकारिके ॥ १० ॥
Page #50
--------------------------------------------------------------------------
________________
१४२
श्रीशान्तिनाथचरित्रे
तावेवमूचतुर्भद्र ! युक्तां त्वं ननु जल्पसि । पालोचैतत् करिथावो याहि त्वं स्वामिनोऽन्तिके ॥ १४ ॥ दूतं विसृज्य तावेवं मन्त्रयांचक्रतुर्य था। विद्याबलेन नौ तावत् करोत्येष पराभवम् ॥ १५ ॥
आवामपि ततो विद्याः साधयित्वा स्वचित्तगाः । दर्पमस्य हरिष्याव इति चिन्तयतोस्तयोः ॥ १६ ॥ पूर्व जन्मसाधितास्ताः स्वयमेवोपतस्थिरे । शंसित्वा सिद्धमात्मानं विविशुश्च तदन्ति के ॥ १७॥(युग्मम्) जातौ विद्याधरौ तौ हौ तत्प्रभावान्महोजसी। विद्यानां चक्रतुश्चाचां गन्धमाल्यादिवस्तुभिः ॥ १८ ॥ अत्रान्तरे पुनर्दूत: प्राप्तस्तस्य महीपतेः । जजल्यैवमहो मृत्योरतिथी कि भविष्यथः ॥ १८ ॥ येन नाद्याऽपि चेट्यौ ते कृते प्रेषयथः प्रभोः। तावूचतुश्च कर्तव्यमवश्यं स्वामिनो हितम् ॥ २० ॥ ततस्तदुहितुः स्वर्ण श्रियो लोभन तावुभौ । चेट्यो रूपं तयोः कृत्वा जग्मतुस्तत्पुरे द्रुतम् ॥ २१ ॥ कलाकौशलमालोक्य भणितो तौ महीभुजा। युवाभ्यां करणीयो हि विनोदः कनकश्रियः ॥ २२ ॥ यथौतुर्दग्धरक्षायां क्षुद्दान् सिद्धानरक्षण । हृष्टो भवेत् तथाऽभूतां तदादेशे नृपस्य तौ ॥ २३ ॥ सा कामग्रहिणीरूपा दृष्टा ताभ्यां सुकन्यका । सर्वोपमादलोधैर्या विधिनेव विनिर्मिता ॥ २४ ॥
Page #51
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
१४३
अाभापि भावमधुरै. परिहाममनोहरैः । देशीभाषामगर्भश प्रियालाप: समभ्रमम् ॥ २५ ॥ पप्रच्छ माऽथ तत्पावऽनन्तवीयस्वरूपताम् । ततोऽपराजितोऽशंसत् तदग्रे तद्गुणानिति ॥ २६ ॥ रूपचातुर्यगाम्भीर्य वीर्योदार्यादिसदगुणाः । क्या ह्यनन्तवीर्यस्य शंसितुं नै कजिह्वया ॥ २७ ॥ (युग्मम्)
किञ्च
कुटिलः सरलाङ्गेन विश्रुतिः श्रुतिशालिना। शेषोऽपि निर्जितो येन क्षमाभृटु बिभ्रता क्षमाम् ॥ २८ ॥ सञ्जातरोमहर्षी तां दृष्ट्वा पुनरभाषत । यद्यस्ति कौतुकं तत्ते दर्शयाम्यधुनैव तम् ॥ २८ ॥ पामेति तकया प्रोक्ते तावभूतां स्वरूपिणी । दृष्ट्वा जगाद सा चाहं युष्मदानाकरी खलु ॥ ३० ॥ विष्णुः प्रोवाच यद्येवमेहि यामो निजां पुरीम् ।
जजल्प सा च मत्तातो विधाता वां पराभवम् ॥ ३१ ॥ R" भणिता सा ततस्ताभ्यां भेतव्यं न हि सर्वथा ।
आवयोः समरे नैष पुरः स्थातुं क्षणं क्षमः ॥ ३२ ॥
सड ञ ट ण द पुस्तकेषु भूयान् पाठभेद एषः
भणिता मा ततस्ताभ्यां भेतव्यं सुभ ! न त्वया । श्रावां त्वज्जनकं जेतुं शक्नौ सबलवाहनम् ॥ ३२ ॥
Page #52
--------------------------------------------------------------------------
________________
१४४
श्रीशान्तिनाथचरित्रे
तयोरिति वचः श्रुत्वा प्रेमपागनियन्त्रिता । विस्मिता रूप'सूर्याभ्यामाभ्यां सह चचाल सा ॥ ३३ ॥ विमानं विद्यया कृत्वा समारुह्य नभ:स्थितः । उवाचानन्तवीर्योऽथ दमितारिं सदःस्थितम् ॥ ३४ ॥ भो भोः ! सामन्तमन्त्रवाद्याः ! सेनाध्यक्षा: ! नृपस्य ये । शृण्वन्त्वपहरन्न स्मि सुतां युष्मत्यतेरिमाम् ॥ ३५ ॥ न वाच्यं तेन भावेन गृहीताऽस्माकमजानताम् । इत्युगीर्यानन्तवीर्यो नभोऽगात् सपरिग्रहः ॥ ३६ ॥ तदाकण्यं ज्वलत्कोपकरालः प्रतिकेशवः । रे रे ! एलौत रहौत दुरात्मानममुं जवात् ॥ ३७ ॥
(१) ल झ ठ त, रूपशौर्याभ्यां । (२) झ हृतास्मा-। ठ -नामाह्याऽ- ।
ततः सा प्रस्थिताऽनन्तवोयेणैवमथोदितम् । सर्वे स्टणु त भो लोकाः ! दमितारिश्च भूपतिः ॥ ३३ ॥ अनन्तवीर्य नामाऽहं निजवाटसमन्वितः । सहसा हरामि कनकश्रियं स्नेहवतीमिमाम् ॥ ३४ ॥ विद्याविनिर्मित विमानाधिरूढौ ततश्च तौ। नभसा गन्तुमारब्धौ तां ग्टहीत्वा टपात्मजाम् ॥ ३५ ॥ दमितारिन्टपेणाऽथ प्रेषिताः सुभटा निजाः । तदोत्पन्नास्वरत्नाभ्यां *सुभटास्ते पराजिताः ॥ ३६॥ दमितारिः स्वयं सोऽथ महाबल समन्वितः । हन्तुमेतावधाविष्ट दुष्टो दृष्टाधरः ऋधा ॥ ३७॥
* अ ण द ताभ्यां सद्यः पराजिताः ।
Page #53
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
१४५
खेचरा हुं प्रकुर्वन्तः क गमिष्यमि दुमते ।। अन्वधावन् गृहीतास्वा मृगारेरिव जम्बुकाः ॥ ३८ ॥ एतान् विद्रावयामाम ढण्यां वायुः क्षणादिव । विष्णुम्तांश्च तथा दृष्ट्वा दमितारिरथाचलत् ॥ ३८ ॥ कल्पान्त इव पाथोधिबलोमि कुलमङ्गलः । गनावपत्तिग्राहाक्तम्त हिरावधनध्वनिः ॥ ४० ॥ तमायान्तमथालोक्य भीरुं भयसमाकुलाम् । आखास्य रचयामास नाशकारि रिपोबलम् ॥ ४१ ॥ तयोर्नामोरवीराणां प्रतिकेशवशाङ्गिणोः । कलिः कलकलारावसङ्कलः ममभूत् तदा ॥ ४२ ॥
(१) छ झ, -ग्राहोप-।
कतान्नमिव मंकुइं समायान्नं विलोक्य तम् । विभाय कनक श्रीः सा ताभ्यां चाश्वामिता पुनः ॥ ३८॥ संपामे मंमुखीनौ तावित्युक्तौ दमितारिणा। भो ! भोः ! समय मे पुत्री जीवन्नौ गच्छतं युवाम् ॥ २६ ॥ ल भेतां मा पतङ्गत्वं मम कोपड़तागने। साव चतुय याहि त्वं मा नियस्व मुधैव रे ! ॥ १० ॥ ततोऽपराजितानन्तवीर्य योः समुपस्थितम् । चतुरङ्गबलं ताभिर्विद्याभिर्विहितं जगात् ॥ ४ ॥ क्षण मेकमथो युद्धमुभयोः सैन्ययोरभूत् । विश्वस्य विस्मयोऽधायि विद्याजनितमायया ॥ ४२ ॥
१८
Page #54
--------------------------------------------------------------------------
________________
१४६
श्रोशान्तिनाथचरित्र
प्रत्यनीकभटभग्नं वीक्ष्य सैन्यं निजं हरिः । किञ्चिच्चिन्तावशो जज्ञे रत्नान्युत्पेदिरे तदा ॥ ४३ ॥ वनमाला गदा खड्गो मणिः शङ्खो धनुस्तथा । प्रत्यई चक्रिणश्चक्र सप्तमं तद् भविष्यति ॥ ४४ ॥ पाञ्चजन्यमथादायानन्तवीर्यो महौजसा । दधौ ध्वानेन तस्याशु शत्रुसैन्यं मुमूर्छ च ॥ ४५ ॥ बलमुत्साहवत् जातं निजं विष्णोस्तदाऽखिलम् । सर्वाभिसारतस्तावद् डुढौके दमितार्यपि ॥ ४६ ॥ संवयं रथमारुह्य शस्त्राण्यादाय भूरिश: । उत्तस्थौ केशवश्चापि तथैव ह्यपराजितः ॥ ४७ ॥
उपशान्ते ततस्तस्मिन् दमितारिमहाभुजः। युध्यते स्म समं ताभ्यां दिव्यास्वैस्तिमिरादिभिः ॥ ४३ ॥ तानि शस्त्राणि तस्याशु प्रतिशस्वैर्महाभुजौ। निर्भाग्यस्येमितानीव विफलीचक्रतुस्तकौ ॥ ४४ ॥ जातसर्वास्त्रवैफल्यो दमितारिरमर्षणः । दध्यौ हा धिक् कथमहं शत्रुणाऽनेन निर्जितः ॥ ४५ ॥ विफलत्वं यथा जग्मर्दिव्यास्ताण्यखिलान्यपि । भविता चक्रमप्ये *वं प्रतिहन्तुं तथैक किम् ॥ ४६ ॥ किं वा प्रनष्टमेवेदं नायात्यद्यापि यत् करे । इति चिन्तापरखास्य हस्ते तच्छीघ्रमाययौ ॥ ४७ ॥
* ट चक्रमप्येतं।
Page #55
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
१४७
वहन्ति चामृजां नद्यो मौलिपङ्कजभीषणाः । नृत्वन्ति च कबन्धानि रणरङ्गावनी तदा ॥ ४८॥ दमितारिप्रयुक्तानि शस्त्राण्यपि क्षणात् पुनः । सर्वाण्यनागयत् शार्णी नवोदयवशात् तदा ॥ ४८ ॥ दीपयन्तं दिशश्चक्रं स्मृतमात्रमुपागतम् । मुक्तमेतेन तुम्बेनाहत्य तस्थो करे हरेः ॥ ५० ॥ तदादाय जगी विष्णुर्भुव राज्यं म्रियस्व मा । कनकथोपितेति त्वं मया मुक्तः प्रयाहि भो: ! ॥ ५१ ॥ मोऽवोचन्मय का मुक्तं यथा मोघमभूदिदम् । तथा त्वया विनिर्मक्तमपि भावीति मे मति: ॥ ५२ ॥ अथवा मण्डलाओण तच्चक्रं त्वां च घातकम् । अनेन खण्ड यिष्यामोत्युत्वाऽधावत मोऽम्बरे ॥ ५३ ॥ खगखेटकभृत् स्वस्याभिमुखं च ममापतन् । अनन्तवीर्यमुक्तेन चक्रेणाशु निपातितः ॥ ५४ ॥
सत् तेन मुक्त मागत्यानन्नवीर्यस्य वक्षसि । विशाले लगति मोरुनामिना न तु धारया ॥ ४८॥ क्ष गमेकमसौ मच्छी लेभे घातेन तस्य च* । तस्यावस्यैव मबिधे भेदिना ऽन्येन भेदितम् ॥ ४ ॥ ततोऽसौ तत ममादाय दमितारिमहोऽवदत् । अरे ! त्वं निजचक्रेण मन्मुक्तेन मरिष्यसि ॥ ५० ॥
* ञ गा, तत् । 7ञ मा द, भेदनीत्येव भेदितम ।
Page #56
--------------------------------------------------------------------------
________________
१४८
श्रीशान्तिनाथचरित्रे
ततश्चानन्तवीर्यस्योपरि पुष्पभरोऽम्बरात् ।
विमुक्तो व्यन्तरैरेवं प्रजल्पद्भिः प्रमोदतः ॥ ५५ ॥ संजातो वासुदेवोऽयं विजयाईपतिर्बली । द्वितीयो बलदेवश्च तच्चिरं जयतामिमौ ॥ ५६ ॥ विद्याधरभटास्तेऽथानन्तवीर्यं समाश्रिताः ।
कृतप्रणामास्तेनापि सर्वे संमानिता इमे ॥ ५७ ॥ ततोऽपराजितानन्तवीर्यौ विद्याधरान्वितौ । रम्यं विमानमारुढौ चेलतुः खपुरीं प्रति ॥ ५८ ॥ कनकाद्रावथ प्राप्तौ प्रोक्तौ विद्याधरेरिमौ । सन्त्यत्र जिनचैत्यानि युज्यन्ते तानि वन्दितुम् ॥ ५८ ॥ ततोऽवतीय्ये चैत्यानि वन्दित्वा तानि भक्तितः । तत्रावलोकितस्ताभ्यां मुनिः कोर्तिधराभिधः ॥ ६० ॥ वर्षोपवासतपसोत्पन्नकेवलचक्षुषः ।
तस्यर्षेश्चरणावेतौ नेमतुः परया मुदा ॥ ६१ ॥ उपविश्य धरापीठे हर्षोदञ्चितविग्रहौ । इति शुश्रुवतु'चास्य विशुद्धां धर्मदेशनाम् ॥ ६२ ॥
तद्यथा
मिथ्यात्वमविरतिश्च कषाया दुःखदायिनः । प्रमादा दुष्टयोगाश्च पञ्चैते बन्धकारणम् ॥ ६३ ॥ यदु देवत्वमदेवेषु गुरुत्वमगुरौ तथा । तत्त्वे तत्त्वबुद्धिय तन्मिथ्यात्वं प्रकीर्त्तितम् ॥ ६४ ॥
(१) घ च ज ठ - श्वोभौ ।
Page #57
--------------------------------------------------------------------------
________________
टतीयः प्रस्तावः ।
१४८
यत्र कम पापेषु न स्तोकमपि वर्जनम् । जानी थोऽविरतिं तां हि मर्वदुःखनिबन्धिनीम् ॥ ६५ ॥ कोपो मानथ माया च लोभश्चेति निवेदिताः । मूलं संमारवामस्य कषाया जिनगासने ॥ ६६ ॥ क्षान्तविपर्ययः कोपो मानोऽमार्दवमंजितः । मायाऽऽर्जवस्य वैरूप्यं लोभी मुक्तविपर्ययः ॥ ६७ ॥ मदिरा विषयाश्चैव निद्राय विकथाम्तथा । प्रमादाः कथिता: पञ्च कषायमहिता इमे ॥ ६८ ॥ काष्ठपिष्टादिनिष्पन्ना कथिता मदिरा विधा। शब्दपरमगन्ध स्पर्शाख्या विषयास्तथा ॥ ६८ ॥ निद्रा च निद्रानिद्रा च हतीया प्रचलाऽभिधा । प्रचलाप्रचला तुर्या स्त्यानाईः पञ्चमी भवेत् ॥ ७० ॥ 'मुखबोधा भवेन्निद्रा दुःखबोधाऽतिनिद्रिका। प्रचला मंनिविष्टस्य चतुर्थी गच्छतो भवेत् ॥ ७१ ॥ दिनचिन्तितकार्यस्य साधनी पञ्चमी पुनः । सा तूदये भवेज्जन्तोरतिसंक्लिष्टकर्मण: ॥ ७२ ॥ सीकथा भक्तवार्ता च राजदेशकथा तथा । चतस्रो विकथा एता वर्जनीया विवेकिना ॥ ७३ ॥
(१) घ ङ च ज झ, सुखबोधो भवेन्निद्रा दुःखबोधोऽति-। (२) घ च ज झ, भवेत् ।
Page #58
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्रे
मनोवचनकाया ख्यास्त्रयो योगा: प्रकीर्तिताः । अप्रशस्ता भवन्त्येते कर्मबन्धस्य हेतवः ॥ ७४ ॥ सर्वमेतत् परित्यज्य पापकर्मनिबन्धनम् । विदधीत मतिं धर्मे भव्यो मुक्तिसुखप्रदे ॥ ७५ ॥ अत्रान्तरे कनकधी: सा पप्रच्छेति तं मुनिम् । अभूहन्धुवियोगो मे पितुर्मत्युश्च किं प्रभो ! ॥ ७६ ॥ ततः कीर्तिधरणोक्तं तद् भद्रे ! शृणु कारणम् । येन बन्धवियोगादि तव दुःखमभूदितः ॥ ७७ ॥ अस्त्यत्र धातकीखण्डे द्वीपे प्राग्भरते पुरम् । नाना शङ्खपुरं भूरिधनधान्यसमाकुलम् ॥ ७८ ॥ काचिदुच्छिन्नसन्ताना श्रीदत्ता नाम दुर्गता। तत्राभूदबला कर्मकरणावाप्तजीवना ॥ ७ ॥ पौडिता दुर्गतत्वेन निशम्य मुनिसनिधी। चकार माऽन्यदा धर्मचक्रवालाभिधं तपः ॥ ८० ॥ त्रिरात्रहितयं तत्र प्रथमं क्रियते तपः । सप्तत्रिंशञ्चतुर्थानि शक्त्याऽऽर्चा गुरुदेवयोः ॥ ८१ ॥ ददौ तस्यै जन: सर्व: संप्रीतः पारणाहनि । मनोज्ञभक्ष्यभोज्यादि तपो हि महितं जने ॥ ८२ ॥
(१) घ च झ -नां वियोगाश्च । ज -नां त्रयो-। (२) ख घ च ज झ -दिति । (३) ख घ च ज झ द · भोज्यानि ।
Page #59
--------------------------------------------------------------------------
________________
टतोयः प्रस्तावः ।
१५१ तपोगुणरतत्यस्यै कर्मणोऽन्ते महेभ्यकाः । 'हिगुणां त्रिगुणां वृत्तिं ददिरे वमनानि च ॥ ८३ ॥ जाता मकिञ्चना किञ्चिदन्येा निजवेश्मनः । कुड्यैकदेशात् पतितात् माऽवाप धनमञ्चयम् ॥ ८४ ॥ उद्यापनं च तपम: प्रारंभ कर्तुम न्यदा । पूजां जिनेन्द्र बिम्बानां विधिनाऽकारयत् ततः ॥ ८५ ॥ माधर्मिकगण भक्त्या भोजितेऽस्या गृहाङ्गण । मासोपवामी मत्साधुः सुव्रतः समुपाययौ ॥ ८६ ॥ परप्रमोदपूर्णाझ्या तयाऽसौ प्रतिलाभितः । प्राशुकर्भक्तपानाद्यैर्भावसारं च वन्दितः ॥ ८७॥ धर्म 'दृष्टप्रभावा सा पप्रच्छाथ तदन्तिके । मोऽवदत् माम्प्रतं धर्मदेशना न हि साम्प्रतम् ॥ ८८ ॥ यदि ते धर्मशयूषा तत: काल उपायये । आगत्य विधिना भट्रे ! श्रव्यो धर्मः सविस्तरः ॥ ८८ ॥ इत्युक्त्वा स्वाऽऽययं गत्वा रागादिरहितोऽथ सः । विधिना पारणं चक्र स्वाध्यायं च ततः क्षणम् ॥ ८० ॥ पुरलोक स्तदा तत्र श्रीदत्ता च समाययो। प्रणम्य मुनिवयं तं तत्पुरो निषमाद च ॥ ८१ ॥
(१) ख ग घ च ज झ हिगुणप्राज्यभोज्यानि । (२) ख घ च ज झ कामितप्रदाम् । (२) ख ग घ झ दृष्ट फलं हृष्टा। च ज दृष्ट्वा फलं हृष्टा सा पप्रच्छ ।
Page #60
--------------------------------------------------------------------------
________________
१५२
श्रीशान्तिनाथचरित्रे
धर्मलाभाऽऽशिषं दत्त्वा स मुनिर्धर्मदेशनाम् ।
विदधे प्रतिबोधार्थं श्रीदत्ताया जनस्य च ॥ ८२ ॥
तद्यथा
धर्मादर्थस्तथा कामो धर्मान्मोक्षोऽपि जायते । चतुवर्गे ततस्तस्य मुख्यता परिकीर्तिता ॥ ८३ ॥ अयमर्थोऽपरोऽनर्थ इति निश्चयशालिना । भावनीया अस्थिमज्जा धर्मेणैव विवेकिना ॥ ८४ ॥ श्रीदत्ता स्माह भगवन्नस्थिमज्जाऽधिवासना । अमूर्तेन हि धर्मेण कथङ्कारं विधीयते ॥ ८५ ॥ ततोऽसौ सुव्रतः साधुस्तस्याः पौरजनस्य च । दृष्टान्तं कथयामासेप्सितार्थस्य निवेदकम् ॥ ८६ ॥ आसोदुज्जयिनोपुय्यां जितशत्रुर्महीपतिः । तप्रिया धारिणी नाम्नो नरसिंहश्च तत्सुतः ॥ ८७ ॥ कलाकलापसम्पूर्णः सोऽथ संप्राप्तयौवनः । रम्या द्वात्रिंशतं कन्यास्तातेन परिणायितः ॥ ८८ ॥ शरत्कालेऽन्यदा तत्र पुरेऽरण्यात् समाययौ । करी कश्चित् मदोन्मत्तः शङ्खश्वेतो नगोन्नतः ॥ ६८ ॥ कृतान्तमिव तं क्रुद्धं जनविप्लवकारिणम् ।
करिणं कथयामास पुमान् कोऽपि महोपतेः ॥ ६०० ॥ तेनाथ प्रेषितं सैन्यं दैन्यं भेजे पुरोऽस्य तत् ।
स्वयमेव महीपालश्चचाल सबलस्ततः ॥ १ ॥
Page #61
--------------------------------------------------------------------------
________________
टतीयः प्रस्तावः ।
०
नरसिंहकुमारोऽथ विनिवार्य महीपतिम् । दमनार्थमिभस्यास्य प्राचलमे नया सह ॥ २ ॥ दी? नव करान् मप्तोबतच त्रीच विस्ततः । दीर्घदन्तकरस्तुच्छपुच्छो मधुपिशङ्गटक् ॥ ३ ॥ चत्वारिंशत्ममधिकैलक्षणानां चतुःशतैः । अन्लङ्गतः करीन्द्रोऽयं कुमारेण निरीक्षितः ॥ ४ ॥ (युग्मम्) अभियानापमरण प्रपातोत्पतनादिभिः । बहुधा खेदयित्वा तं वशमानयति स्म मः ॥ ५ ॥ तस्मिन्नरावणाकारऽधिरूढं मेनिरै जनाः । कुमारमद्भुतथोकं साक्षादिव शचीपतिम् ॥ ६ ॥ तं गजेन्द्रमथालाने नीत्वा कलयति स्म मः । समुत्तीर्य ततस्तस्य स्वयं नीराजनां व्यधात् ॥ ७ ॥ जनकस्य ममोपेऽथ स ययो विनयाञ्चितः । विदधे जनकोऽप्यस्य परिरम्भादिगौरवम् ॥ ८ ॥ दध्यौ च जगतोभारक्षमोऽयमभवत् सुतः । तदेनं भूपतिं कृत्वा युज्यते मेऽनगारता ॥ ८ ॥ ततस्तं मन्त्रिसामन्तपौरलोकस्य संमतम् । स्वपदे स्थापयामास सुमुहूर्त महीपतिः ॥ १० ॥ जयन्धरगुरोः पार्वे मोऽथ दीक्षामुपाददे । न्यायेन पालयामास नरसिंहनृपः 'क्षमाम् ॥ ११ ॥
(१) खध च ज झ क्षितिम ।
Page #62
--------------------------------------------------------------------------
________________
१५४
श्रीशान्तिनाथचरित्र
अन्येद्यदस्य नैकेनातिप्रचण्डेन मायिना। अग्रोणालक्षितेन मुष्यते स्म पुरी सका ॥ १२ ॥ महाजनेन विज्ञप्ते तस्मिन्नर्थे महीभुजा। आरक्षकः समादिष्टश्चौरनिग्रहहेतवे ॥ १३ ॥ पुनर्विज्ञापयामासान्येद्युभूपं महाजनः । मुषिता निखिला देव ! तस्करण पुरी तव ॥ १४ ॥ सुरूपा यौवनस्था च या काचिदबलाऽभवत् । साऽपि रात्रौ तस्करेण नीयते स्म बलादपि ॥ १५ ॥ वासस्थानं ततोऽस्माकं किञ्चिदन्यत् प्रदर्शय । निवसामी वयं तत्र नृनाथ ! निरुपद्रवाः ॥ १६ ॥ ततश्चारक्षको राज्ञा कडेनैवं प्रजल्पितः । रे खं रहून् ! विना रक्षामधमोऽसि 'किं मम ? ॥१७॥ महाजनेन भणितं दोषो नास्त्यस्य कश्चन । अमुना सबलेनापि चौरो धर्तुं न शक्यते ॥ १८ ॥ तथा मया विधातव्यं यथा भव्यं भविष्यति । इत्युदित्वा नरेन्द्रेण विसृष्टोऽथ महाजन: ॥ १८ ॥ वण्ठवेषो नृपो रात्री निर्गत्य निजमन्दिरात् । शङ्कास्थानेषु बभ्राम कुवंश्चौरगवेषणम् ॥ २० ॥ रात्रौ भ्रान्तः पुरीमध्ये बहिष्युर्या दिवा पुनः । तथाऽपि कापि नो दृष्टः स दुष्टस्तस्करोऽमुना ॥ २१ ॥
(१) ख घ च ज झ - दबला भवेत् । (३) च ज ठ किचन।
Page #63
--------------------------------------------------------------------------
________________
टतीयः प्रस्तावः ।
मायं मार्गरजःकोर्णस्तरुमूलस्थितो नृपः । कषायवस्त्र मायान्तं ददर्शकं 'त्रिदण्डिकम् ॥ २२ ॥ स्वममोपे ममायान्तं ननाम म महीपतिः। कुत: स्थानादागतोऽमोत्याऽऽललाप म कोऽपि तम् ॥ २३ ॥ राजा प्रोवाच ट्रव्यार्थी पथिको भगवत्रहम् । भ्रान्तोऽस्मि बहुदेशेषु विभवं क्वापि नाऽऽनुवम् ॥ २४ ॥ तदा त्रिदण्डि कस्तूचे ये देशा वीक्षितास्त्वया । तेषां स्वरूपमाख्याहि नामग्राहमहो मम ॥ २५ ॥ भूपतिः स्माऽह चतुरशोतिसङ्ख्या हि नोवृतः । खरूपमपि केषाञ्चिच्छणु त्वं कथयाम्यहम् ॥ २६ ॥ यत्रैकवसना नार्य: प्रायो लोकः प्रियंवदः । केशो नैवोच्यते बालो लाटदेशः स वीक्षितः ॥ २७ ॥ सुदीर्घचिहुरा मञ्जरावाः कम्बलचीवराः । यत्र रामाः म मौराष्ट्रनामा राष्ट्रो मयेक्षितः ॥ २८ ॥ नासिकेरीकदलोनां फलं शालिश्च भोजने । नागवल्लीदलं यत्र म दृष्टः कुङ्क्षणो मया ॥ २८ ॥ शुचिवेषा: प्रियाऽऽलापा यत्र लोका विवेकिनः । वैदग्धोरुचिरो देशो मया दृष्टः स गूर्जरः ॥ ३० ॥ यत्रकभक्तिकं वस्त्रमस्त्रं सर्वनृणां करे। भाषाऽतिपरुषा दृष्टः स देशो मारुकाऽऽवयः ॥ ३१ ॥
(१) ङ ठ विदण्डिमम् । (२) ड -रवाः ।
(३) घ च सौराष्ट्रो नाम । 1) ख घ वस्त्रं शम्।
Page #64
--------------------------------------------------------------------------
________________
१५६
श्रीशान्तिनाथचरित्रे
यवेक्षवो व्रीहयश्च जायते च कृषित्रयम् । सर्वसाधारणो लोको मध्यदेशः स वोचितः ॥ ३२ ॥ गोधूमाः प्रचुरा यत्र दुष्प्रापं लवणं तथा । सजलः सकलोऽप्येष मालवोऽपि निरीक्षितः ॥ ३३ ॥ विदण्डिवेषभृञ्चौरः स श्रुत्वैवं व्यचिन्तयत् । अयं हि पथिकोऽवश्यं द्रव्यार्थी सदृशो मम ॥ ३४ ॥ बभाषे च मम त्वं चेद भणितं भोः ! करिष्यसि । तन्मनोवाञ्छितं द्रव्यमचिरात् समवाप्सासि ॥ ३५ ॥ नृपः 'प्रोवाच यो द्रव्यं ददाति हृदयेप्सितम् । न केवलमहं तस्य सर्वोऽप्याज्ञाकरो जनः ॥ ३६ ॥ सोऽवदत् सांप्रतं तर्हि वर्तते भोः ! तमखिनो । पारदारिकदस्यूनां दुष्टानां च प्रियङ्करो ॥ ३७ ॥ तदुत्तिष्ठ कृपाणं त्वं करे कुरु, यथा पुरे । प्रविश्याऽऽनीयते द्रव्यं कुतोऽपीश्वरमन्दिरात् ॥ ३८ ॥
राजाऽपि चिन्तयामास नूनमेष स तस्करः । तदेनं हन्मि वा पश्याम्यथो यद्विदधात्यसौ ॥ ३८ ॥ ततः खड्ग चकर्षासौ दध्यौ संवीक्ष्य योग्यपि । ईदृशेनैव खड़ेन नगरोशो विभाव्यते ॥ ४० ॥
(१) घ च ज द प्रोचे च ।
(2)
च -लम् ।
(३) खध च ज ठ तं वीच्झ ।
Page #65
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः।
तन्मया मारगीयोऽयमुपायेन हि केनचित् । इति ध्यात्वाऽग्रतो गत्वा वलितोऽमौ झटित्यपि ॥ ४१ ॥ जाग-द्यापि पूर्लोको विधामं कुर्वहे ततः । क्षणमे कमिहाऽऽवां भोरित्यूचे च नृप प्रति ॥ ४२ ॥ ततस्तदाऽऽजया राजा चक्रे पल्लवसंम्तरी। तत्रैकत्र म विथान्तो हितोये पार्थिवः स्वयम् ॥ ४३ ॥ मयि जाग्रति नेषोऽपि शयिष्यते कथञ्चन । चिन्तयित्वेति सुष्वाप मंतर मोऽथ तस्करः ॥ ४४ ॥ झटित्यथो समुत्थाय स्वस्थानेऽस्थापयनृपः । महत्काष्ठं, स्वयं चास्थात् मासिवृक्षस्य कोटरे ॥ ४५ ॥ त्रिदण्डी खड्गमाकृष्य तस्करोऽपि समुत्थितः । तत्काष्ठममिघातेन नृपभ्रान्त्या हिधा व्यधात् ॥ ४६ ॥ अपसार्य पटौं स्पर्शादिना विज्ञाय दारु तत् । धूर्तेन वञ्चितोऽम्मोति पश्चात्तापं चकार च ॥ ४७ ॥ राजा सोऽभाणि रे दुष्ट ! मया त्वं मायमेऽधना। विद्यते पौरुषं चेत् ते ततो मेऽभिमुखो भव ॥ ४८ ॥ माधु साध्विति चौरोऽपि बलात् निखिंशपाणिकः । संग्रामाय समं राजाऽभ्यढौकिष्ट स दुष्टधीः ॥ ४८ ॥ खड्गाखगि चिरं कृत्वा दोषमता पृथिवीभुजा। मर्म प्रदेश आहत्य पातितोऽसौ महीतले ॥ ५० ॥ विधुरम्तेन घातेन तस्करः ममाह भूपतिम् । सोऽहं दस्य रहो वीर ! येनेयं मुपिता पुरी ॥ ५१ ॥
Page #66
--------------------------------------------------------------------------
________________
१५८
श्रीशान्तिनाथचरित्वे अहं तावन् मरिष्यामि शृणु त्वं मम भाषितम् । अस्ति देवकुलस्यास्य पृष्ठे पातालमन्दिरम् ॥ ५२ ॥ तत्रास्ति प्रचुरं द्रव्यं धनदेवी च मे खसा। अन्याश्च नायिकाः सन्ति नगर्या या मया हृताः ॥ ५३ ॥ अमुं च खड्नमादाय गच्छ त्वं तत्र सत्वरम् । आकारयेः स्वसारं मे शिलाया विवरण ताम् ॥ ५४ ॥ कथयेश्च मृति मेऽस्याः खड्गमेनं च दर्शयः । ततोऽसौ त्वत्प्रवेशाय हारमुद्दाटयिष्यति ॥ ५५ ॥ तत् सर्वं भवता ग्राह्यमथवा यद् यस्य तस्य तत् । अपयेस्त्वमिति प्रोय विपन्न: स मलिम्लुचः ॥ ५६ ॥ गत्वा तत्र नरेन्द्रोऽपि कृत्वा च तदुदीरितम् । पातालभवने तत्र प्रविष्टोऽथ ददर्श तत् ॥ ५७ ॥ विश्राम्यतु क्षणं तावत् पर्यङ्गेऽत्र भवानिति । भणित्वा भूपतिं हारं पिदधे तस्करवसा ॥ ५८ ॥ दृष्ट्वाऽवलोकयन्ती तां छन्नं छन्नं स्वसंमुखम् । साशङ्कः स्थापयामासोपधानं तत्र भूपतिः ॥ ५ ॥ खयं तस्थौ च दीपस्य छायायां मतिमानय । मुक्ता यन्त्रशिलां शय्यां बभन्न धनदेव्यसौ ॥ ६ ॥ ततः सा ददती ताला जजल्पवमहो मया । भव्यं कृतं यतो भ्राटवधको विनिपातितः ॥ ६१ ॥
(१) ग घ च ठ मत्ख ङ्ग-। (२) झ त्वद्वशा सद्यो ।
Page #67
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
धृत्वा केशेषु तां राजा प्रोचे रगड़े ! भविष्यमि । त्वमेवं कुर्वती हन्त भ्रातुर्मार्गानुयायिनो ॥ ६२ ॥ जल्पन्ती दोनवाक्यानि ततोऽसौ प्रविमुच्य ताम् । हारमुद्दाय्य च क्षिप्रं निजं वाम समाययौ ॥ ६३ ॥ मेलयित्वा च पूर्लोकं वस्तु यद् यस्य तस्य तत् । 'सवं समर्पयामास भवनं तद्दभञ्ज च ॥ ६४ ॥ आनीताः स्वस्वगेहेषु ताः स्त्रियस्तेन दस्युना । मोहिता न रतिं तत्र लेभिरे चञ्चलाशयाः ॥ ६५ ॥ मुहुर्मुहुर्व्रजन्ति स्म दस्युस्थाने ततो जनैः । कथितं पार्थिवस्यैतत् तेनापि भणितो भिषक् ॥ ६६ ॥ सोऽवदद् दस्युचूर्णेन जाता एवं विधा इमाः । दत्त्वा स्वचूर्ण राजेन्द्र ! स्वभावस्थाः करोम्यहम् ॥ ६७ ॥ ततो राजाज्ञया तेन ताः कृता गतकार्मणाः । एका तु तदवस्थेवाऽऽचख्ये तदपि भूभुजा ॥ ६८ ॥ पृष्टोऽथ भिषगाचख्यौ देव! चूर्णेन योगिनः । कासाञ्चित् वामिता कृत्तिः कामाञ्चित् मांसशोणिते ॥ ६८ ॥ मर्वास्ताः प्रतिचूर्णन स्वभावस्थाः कृता मया । अस्यास्तु वासितास्तेनास्थिमज्जा अपि भूपते ! ॥ ७० ॥ यद्यसौ घर्षयित्वाऽस्य दस्योरस्थोनि पाय्यते ।
ततः संजायते राजन् ! स्वभावस्थाऽन्यथा न हि ॥ ७१ ॥
(१) घ च झ स सर्वमर्पयामास ।
१५८
Page #68
--------------------------------------------------------------------------
________________
१६०
श्रोशान्तिनाथचरित्रे
तत् तथा कारयित्वाऽऽशु निर्विकारा कृताऽप्यसौ । नरसिंहनरेन्द्रेण सदा परहितैषिणा ॥ ७२ ॥ स श्रीजयन्धराचार्योऽन्यदा तत्र समाययौ । यस्य पार्श्वे पिता राज्ञो जितशत्रुरभूद् व्रती ॥ ७३ ॥ धर्मं तदन्तिके श्रुत्वा नरसिंहनृपोऽपि सः । प्रतिबुद्धः सुतं राज्येऽस्थापयद् गुणसागरम् ॥ ७४ ॥ ततो दीक्षामुपादाय तपः कृत्वाऽतिदुष्करम् । निष्कर्मा नरसिंहर्षिरवाप शिवसम्पदम् ॥ ७५ ॥
॥ इति नरसिंहऋषिकथानकम् ॥
ऊचेऽथ' सुव्रतो भद्रे ! यथा चूर्णेन योगिनः । तस्यास्तस्या नितम्बिन्या अस्थि मज्जाऽधिवासिता ॥ ७६ ॥ तथा त्वमपि कल्पद्रुचिन्तामण्यधिकश्रिया । धर्मेण भावयात्मानं श्रीदत्ते ! दृष्टप्रत्यये ! ॥ ७७ ॥ ततोऽसौ शुद्धसम्यक्तमूलं धर्ममगारिणाम् । प्रतिपेदे मुनेस्तस्य समीपे सरलाऽऽशया || ७८ ॥ व्यहार्षीन्मुनिरन्यत्र श्रीदत्ताऽपि गता ग्टहम् । प्रतिपन्नं निजं धर्मं विधिवत् पर्यपालयत् ॥ ७८ ॥ चकार साऽन्यदा कर्मपरिणामवशादिमाम् । धर्मस्य विषये श्री विचिकित्सां मनोगताम् ॥ ८० ॥
(१) च झ च ।
(२)
च भद - मज्जा हि वासिताः ।
Page #69
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
जैनं धर्मममुं रम्यं यत्नतः प्रकरोम्यहम् ।
परमस्य फलं भावि न वेति जायते न हि ॥ ८१ ॥ विचिकित्सामिमां कृत्वा मृत्वा चायुःचये मका । सञ्जाता यत्र तदितः स्थानं सङ्गीर्तयाम्यहम् ॥ ८२ ॥ विजयेऽत्रैव वैताब्ये नगरे सुरमन्दिरे । राजा कनकपूज्योऽभूद् वायुवेगा च तप्रिया ॥ ८३ ॥ तस्य कीर्तिमतो राज्ञः पुत्रः कीर्तिधरोऽस्माहम् । ममाप्यनिल वेगाख्या बभूव महचारिणो ॥ ८४ ॥ गजकुम्भबलीवर्दस्वप्नत्रितयमूचितः ।
प्रतिविष्णुर्नृपो जज्ञे दमितारिर्ममाऽऽत्मजः ॥ ८५ ॥ उदयौवनो मया बही: म कन्याः परिणायितः ! स्थापितश्च निजे राज्ये मया चाऽऽत्ताऽनगारता ॥ ८६ ॥
दमितारेर्नृपस्यास्य मदिरा नाम वल्लभा ।
तत्कुतिमम्भवा पुत्री कनकश्रीर्भवत्यभूत् ॥ ८७ ॥ यत् त्वया विहिता धर्मविचिकित्सा पुरा भवे | तत् ते बन्धुवियोगादि भद्रे ! दुःखमभूदिदम् ॥ ८८ ॥ निजं पूर्वभवं श्रुत्वा पितामहमुनेर्मुखात् । जातसंसारवैराग्या दमितारिनृपात्मजा ॥ ८८ ॥ ऊचेऽपराजितानन्तवीर्यावेवं कृताञ्जलिः ।
चेद युवामनुजानीथ 'स्तदद्य प्रव्रजाम्यहम् ॥ ८० ॥
( १ ) ख घ च ज झ -स्तदाऽऽय! |
२१
१६९
Page #70
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्रे
ताभ्यां सा भणिता चैवं 'संप्राप्य सुभगापुरीम् । स्वयंप्रभजिनोपान्ते भूयास्त्वं व्रतिनी शुभे ! ॥ १ ॥ तं तपोधनमानम्य विमानमधिरुह्य च । तो तया सहितौ शीघ्रं संप्राप्तौ नगरों निजाम् ॥ ८२ ॥ स्वयंप्रभजिनोऽन्येयुः सुरासुरनराचितः । आगत्य समवासार्षीत् सुभगायां पुरि प्रभुः ॥ १३ ॥ गत्वा भक्त्या ववन्दाते तमिमी बलकेशवो। धर्म शुश्रुवतुः साई तया च कनकश्रिया ॥ ४ ॥ अग्रेऽपि कनकधीः सा विषयेभ्यो विरक्तधीः । जैनों वाचं समाकर्ण्य विशेषेणाभवत् तदा ॥ ८५ ॥ ततश्च हरिसीरिभ्यां कृतनिष्क्रमणोत्सवा । सा प्रवव्राज तेपे चैकावल्यादि तपो महत् ॥ ८६ ॥ शुक्लध्यानानलप्लष्टघातिकर्मचतुष्टया।। उत्पाद्य केवलज्ञानं संप्राप्ता परमं पदम् ॥ ७ ॥ इतोऽपराजितस्थाऽऽसीद् विरता नाम गहिनी। तदङ्गसंभवा पुत्त्री जाता सुमतिसंजिका ॥ १८ ॥ जीवाजीवाऽऽदितत्त्वज्ञा तपःकर्मसमुद्यता । आबाल्यादपि सा जज्ञे कुशला जिनशासने ॥ ८ ॥ चतुर्थपारणेऽन्येास्तस्या गेहे समाययो। शान्तो दान्तः क्षमायुक्तो वरदत्तो महामुनिः ॥ ७०० ॥
(१) ख घ च संभाव्य । (२) घ च ज झ जत्ने ।
Page #71
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
परिवेषितया स्थाले स्वस्य पारणहेतवे ।
प्रत्यलाभि तया माधू रमवत्या मनोजया ॥ १ ॥ मुनेः प्रभावतस्तस्य तत्र तद्भक्तिरञ्जितैः । विहितानि सुग्रामन् पञ्च दिव्यानि तत्क्षणात् ॥ २ ॥ म स्वस्थानमगात् माधुस्तद् दृष्ट्वा बलकेश्वी चिन्तयामासतुः कन्या धन्येयं कृतपुण्यका ॥ ३ ॥ आलोच्य मन्त्रिणा माई महानन्देन तौ ततः । कारयामासतुयास्याः कृते रम्यं स्वयंवरम् ॥ ४ ॥ एत्य दूतममाहताः सर्वेऽपि पृथिवीभुजः । श्रामीना ग्रामनेषचैः स्वयंवरणमण्डपे ॥ ५ ॥ कन्याऽपि कृतशृङ्गारा मखीवृन्दममन्विता । वरमालाऽङ्गितकरा यावत् तत्र समागता ॥ ६ ॥ तावद देवतया पूर्वभवस्वस्रा प्रबोधिता । कृतसङ्केतया तत्राऽऽगतया व्रतहेतवे ॥ ७ ॥ अनुज्ञाप्य नृपान् सर्वान् स्वयम्वरममागतान् । मुरारिबलभद्राभ्यामनुज्ञाता विशेषतः ॥ ८ ॥ पञ्चकन्याशतैः सार्द्धं प्रतिपद्यानगारताम् ।
समीपे सुव्रताऽऽर्यायाः मा 'चचार तपोऽमलम् ॥८॥ युग्मम्)
चपक श्रेणिमारूढा क्रमात् संप्राप्तकेवला ।
प्रतिबोधितभव्यौघा ययौ माऽपि शिवं सती ॥ १० ॥
(१) ग परिवेष्य- ।
(२)
ख घ झ ड, कन्या पञ्चशतैः 1
१६३
(३) ञ चकार ।
Page #72
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्र
अशीतिपूर्वलक्षाणि चतुर्भिरधिकान्यथ । आयुः प्रपूयं सोऽनन्तवीर्यो विष्णुर्व्यपद्यत ॥ ११ ॥ संवत्सरद्विचत्वारिंशत्सहस्रायुरादिमे । खभे नारकिको जन्जे 'स निकाचितकर्मभिः ॥ १२ ॥ तहियोगऽपरः शोकमस्तोकं विदधे ततः । नौतिधर्मविदग्धेन मन्त्रिणेवमभाणि सः ॥ १३ ॥ यदि मोहपिशाचेन छल्यन्ते त्वादृशा अपि । तदा किमपरं धौर ! धीरता संश्रयत्वियम् ॥ १४ ॥ इति तहचसा किञ्चिद् गतशोको बभूव सः। . अन्यदा गणभृत् तत्राऽऽययो नाम्ना यशोधरः ॥ १५ ॥ विज्ञायाऽऽगमनं तस्य वन्दनार्थमगादसौ। भक्त्या षोडशभिर्भूपसहस्रैः परिवारितः ॥ १६ ॥ नत्वा गणधरेन्द्रं तं निषस्मोऽसौ यथास्थिति । कृताञ्जलिपुटो धर्मदेशनामशृणोदिति ॥ १७ ॥ शोकोऽभीष्टवियोगेन जायते दारुणो जने । स सद्भिः परिहर्तव्यस्तत्स्वरूपमिदं यतः ॥ १८ ॥ नामान्तर: पिशाचोऽयं पाप्मा रूपान्तरस्तथा । तारुण्यं तमसो होष विषस्यैष विशेषतः ॥ १८ ॥
(१) क ण द स्खनिका- । ङ ऽसौ। (२) ङ तदा कमपरं विश्वे धीरा यं संश्रयन्ति हि। (३) च ज विषयस्य ।
Page #73
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः ।
तस्मादिष्टवियोगाऽऽख्यमहद्रोगनिपीडितः । सुश्रुतोतक्रियायुक्तः कायं धर्मोषधं महत् ॥ २० ॥
'सम्पदोऽत्र करिकर्णचञ्चला: सङ्गमाः प्रियवियोगनिष्फलाः । जीवितं मरणदुःखनीरम
मोक्षमक्षयमतोऽजयेद बुधः ॥ २१ ॥ तां धर्मदेशनां श्रुत्वा गतगोकोऽपराजितः । जातव्रतपरीणामो नत्वा तं गणनायकम् ॥ २२ ॥ ग्रहमागत्य राज्य च स्थापयित्वा स्वनन्दनम । ममाददे परिव्रज्यां नृपमण्डलमंयुतः ॥ २३ ॥ (युग्मम् ) बहुकालं तपस्तावा कृत्वाऽन्तेऽनशनं तथा। विपद्याच्यतकल्पऽमी मंजने त्रिदशेश्वरः ॥ २४ ॥ इतोऽस्य जम्बूद्वीपस्य क्षेत्रे भरतनामनि । वैताट्यदक्षिणयेण्यां पुरे गगनवल्लभे ॥ २५ ॥ मेघवाहनविद्याभृदभूपतर्मेघमालिनी। बभूव गुणमंयुक्ता गहिनो रूपशालिनी ॥ २६ ॥ (युग्मम्) अनन्तवीर्यो नरकादुङ्कृत्य ममभूत् तयोः । । मेघनादाभिधः पुत्रो यौवनं ममवाप म: ॥ २७ ॥ कन्या विवाह्य बह्वीस्तं स्वराज्ये विनिवेश्य च । प्रतिपदेऽनगारत्वं मेघवाहनभूपति: ॥ २८ ॥
(१) अयं लोकः ग ङट ढ पुस्तके वेय दृध्यते ।
Page #74
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्रे
सोऽथ श्रेणियस्वामी मेघनादो 'महामतिः । दशोत्तरशतं देशान् स्वसुतेभ्यो ददौ क्रमात् ॥ २८ ॥ गत्वा सुराचलेऽन्येद्युः प्रतिमाः शाश्वतार्हताम् । पूजयामास विद्यां च प्रज्ञप्तिं भक्तिपूर्वकम् ॥ ३० ॥ तदा तत्राऽऽययुः सर्वदेवाः कल्पनिवासिनः । अच्युतेन्द्रेण दृष्टोऽसौ स्नेहात् सम्भाषितस्तथा ॥ ३१ ॥ स आख्याय पूर्वभवस्वरूपं धर्मसंयुतम् । 'निजं स्थानं ययौ मेघनादोऽपि खचरेश्वरः ॥ ३२ ॥ भक्त्याऽमरगुरोः पार्श्वे मुनीन्द्रस्यानगारताम् । प्रतिपद्य तपस्तेपे गत्वा नन्दनपर्वते ॥ ३३ ॥ अश्वग्रोवसुतजीवासुरेणास्य विनिर्मिताः । महोपसर्गास्तत्रैकरात्रिको प्रतिमाजुषः ॥ ३४ ॥ प्रतिमां पारयित्वा तां विहृत्य जगतीतले । मृत्वा समाधिना चान्ते सोऽप्यभूदच्युतेश्वरः ॥ ३५ ॥ षष्ठो भवः सप्तमसंयुतोऽयं कषायविच्छेदकथा विचित्रः ।
प्रोक्तो मया शान्ति जिनेश्वरस्य
करोतु कल्याणततिं स सङ्घ ॥ ७३६ ॥ इत्याचार्य श्रीश्रजितप्रभसूरिविरचिते श्रीशान्तिनाथचरिते षष्ठसप्तमभववर्णनो नाम तृतीयः प्रस्तावः ॥ ३ ॥
१६६
(१) ख घ च ज महीपतिः ।
(2)
घ च ज झ ययौ स्थानं निजं ।
(३) ङ
च ।
Page #75
--------------------------------------------------------------------------
________________
चतुर्थः प्रस्तावः ।
इतः पूर्वविदेहेऽत्र जम्बूद्वीपस्य मध्यगे । विजये मङ्गलावत्यभिधे सीतानदीतटे ॥ १ ॥ तीर्थङ्करादिपुरत्नमञ्चया रत्नमञ्चया । अस्ति मिडान्तविख्याता गाश्वता नगरी वरा ॥२॥ (युग्मम्) दुर्नीतिवारकत्वेन प्रजायाः क्षेमकारकः । तत्र नेमङ्करो जन्ने राजा तीर्थङ्करश्च सः ॥ ३ ॥ सतीत्वपादपाऽऽवाला सुविशाला गुणथिया । बभूव भूपतेस्तस्य रत्नमालाऽभिधा प्रिया ॥ ४ ॥ अपराजितजीवोऽसौ हाविंगत्यर्णवस्थितः । अच्युतेन्द्रपदाचात्वा तस्याः कुक्षाववातरत् ॥ ५ ॥ चतुर्दश महास्वप्रा वचस्वप्नसमन्विता: ॥ दृष्टा देव्या तया रात्री चक्रभृज्जन्मसूचका: ॥ ६ ॥ कथितास्ते महीभर्तुः प्रभातोत्थितया तया । 'सुपुत्रजन्मकथनात् तेनाप्याऽऽह्वादिता मका ॥ ७ ॥
(१) गजट ण, -त्यतरस्थिते । (२) जद दृष्ट्वा । (३) ज सुपुत्रकथनातेन राज्ञाऽप्यालादिता सका। घठ -स्वकाः ।
Page #76
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्रे
अजीजनत् सुतं राज्ञी सम्पूर्णसमयेऽथ सा । प्रवाईतश्च भूपालश्टीभिः सुतजन्मना ॥ ८ ॥ आसप्तकुलवृत्त्या ताः सुतजन्मनिवेदिकाः । तोषयित्वा महीपालो वर्डापनमकारयत् ॥ ८ ॥ दृष्टं पञ्चदशस्वप्ने देव्या वज्रायुधं ततः । वज्रायुधाभिधानं तत्पित्रा पुत्रस्य निर्ममे ॥ १० ॥ अष्टवर्षप्रमाणोऽसौ कलाचार्यस्य सन्निधौ । कारितस्तु कलाभ्यासमावासं गुणसंपदः ॥ ११ ॥ संप्राप्तयौवनो राजकन्यां लक्ष्मीवतों वराम् । सोऽथोत्सवेन गुरुणा गुरुणा परिणायितः ॥ १२ ॥ अनन्तवीर्यजीवोऽथ प्रच्युत्याच्युतकल्पतः । वज्रायुधकुमारस्य लक्ष्मीवत्याः सुतोऽभवत् ॥ १३ ॥ सहस्रायुधनामाऽसावपि संप्राप्तयौवनः । उपयेमे नृपसुतां सुरूपां कनकश्रियम् ॥ १४ ॥ भुञानस्य तया साई भोगांस्तस्याऽपि बन्धुरान् । कालक्रमेण संजने पुत्रः शतबलाभिधः ॥ १५ ॥ क्षेमकरनृपोऽन्येाः पुत्रपौत्रसमन्वितः । सिंहासनोपविष्टोऽसौ यावदासीत् सभान्तरे ॥ १६ ॥
(१) ख घ च ड -तः स कलाभ्यास-। (२) ग ज झ ठ ड लक्ष्मीवत्यां । (३) ङ ऽति-। (४) ङ छ पुत्रपौत्रप्रपौत्रयुक् । ह पुत्रपौत्र प्रपौत्रकः ।
Page #77
--------------------------------------------------------------------------
________________
चतुर्थः प्रस्तावः ।
१६८
तत्रागात्तावदोगान कल्पवास्यमृतागनः । चित्रचन्नोऽभिधानन कथिद मिथात्वमोहितः ॥१०॥(युग्मम्) नास्ति देवो गुरु म्ति नाम्ति पुण्यं न पातकम् । न जीवपरलोको चेत्यादिनास्तिकवादामौ ॥ १८ ॥ वज्रायुधकुमारेण भगिातो भोः ! न युज्यते । तव नास्तिकवादोऽयमत्र हेतुर्भवानपि ॥ १८ ॥ चेत् त्वया सुकृतं किञ्चित् नाभविष्यत् पुरा कृतम् । नालप्माथाः सुरत्वं हि ततस्त्वं गर्मण: पदम् ॥ २० ॥ आसोस्त्वं मनुजः पूर्वमिह जातोऽसि निर्जरः । घटते कथमप्यतटु यदि जीवो न विद्यते ॥ २१ ॥ इत्यादिहेतुभिः मोऽथ निर्जरः प्रतिबोधितः । वज्जायुधकुमारेण ततस्तुष्टो जगाद म: ॥ २२ ॥ भोः ! कुमार ! त्वया माधु विदधे यद्भवाणवे । पतन् मंज्ञानहस्तावलम्बनेनोइतोऽस्माहम् ॥ २३ ॥ आददे मोऽथ सम्यक्त्रं कुमार स्येव मनिधी। प्रियं किं ते करोमोति कुमारं तं जजल्प च ॥ २४ ॥ नि:स्पृहाय ततम्तम्मै दत्त्वाऽऽभरण मुत्तमम् । म देवः प्रययौ स्वर्गमीणानेन्द्रस्य सन्निधौ ॥ २५ ॥ वजायुधकुमारोऽमावोशानेन्द्रण पूजितः । अयं जिनेन्द्रो भावीति भक्तिरञ्जितचेतसा ॥ २६ ॥ वसन्तसमयेऽन्येद्युः कुमारं तं स्मरोपमम् । खुद्रा सुदर्शना पुष्पाण्यपयित्वा व्यजिन्नपत् ॥ २७ ॥
२२
Page #78
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्रे
देव ! लक्ष्मीवतो देवी युष्माभिः सह वाञ्छति । कर्तुं सूरनिपाताख्योद्याने सुरभिखेलनम् ॥ २८॥ वज्रायुधकुमारोऽथ सप्तराज्ञीशताग्राया। लक्ष्मीवत्या समं देव्या तदुद्यानमगादरम् ॥ २८ ॥ तत्र नानाविधक्रीडाः कर्तुं प्रववृते जनः । कुमारश्च ययौ वापों सप्रियः प्रियदर्शनः ॥ ३० ॥ तत्र प्रविश्य पत्नीभिः सानुरागाभिरञ्चितः । निरासन्नीकृतव्रीडां जलक्रीडां चकार सः ॥ ३१ ॥ दमितारेरथो जीवो भवं भ्रान्त्वा पुरा भवे । कृत्वा किञ्चिदनुष्ठानं विद्युदंष्ट्रः सुरोऽभवत् ॥ ३२ ॥ जलक्रीडापरं वीक्ष्य कुमारं पूर्वमत्सरात् । तहधार्थ महाशैलं वाप्या उपरि सोऽमुचत् ॥ ३३ ॥ अधस्तानागपाशैश्च तं बबन्ध दुराशयः । वज्रायुधोऽपि चक्रीति महाबलसमन्वितः ॥ ३४ ॥ अधिष्ठितश्च यक्षाणां सहस्रहितयेन सः। बिभेद तं नगं नागपाशान् त्रोटयति स्म च ॥३५॥ (युग्मम्) ततो वाप्या विनिर्गत्य सर्वराज्ञीगणाऽऽवृतः । अक्षताङ्गः कुमारोऽसौ चिरं चिकोड कानने ॥ ३६ ॥ अत्रान्तरे सहस्राक्षो जिनं नत्वा विदेहतः। - वलितः शाश्वतयात्राकते नन्दीश्वरं प्रति ॥ ३७॥ वापीमध्यान्नगं भित्त्वा छित्त्वा पाशांश्च सप्रियम् । निगच्छन्तं कुमारं तं पश्यति स्म सविस्मयः ॥ ३८ ॥
Page #79
--------------------------------------------------------------------------
________________
चतुर्थः प्रस्तावः ।
ज्ञात्वा ज्ञानोपयोगेन भाविनं तं च तीर्थपम् । ननाम परया भक्त्या तुष्ट वे च कृताञ्जलिः ॥ ३८ ॥ धन्योऽमि त्वं कुमारेन्द्र ! यो भविष्षमि भारते । पोडगः तीयकृत् गान्तिनामा शान्तिकरो जने ॥ ४० ॥ इति स्तुत्वा सुनामीर: प्रययो स्थानमोमितम् । कुमारोऽपि गृहं प्राप्त: क्रीडित्वोपवने चिरम् ॥ ४१६ मोऽपि चेमङ्करमापोऽभ्येत्य लोकान्ति कामरैः । तीर्थ प्रवर्तयेत्य चोधित: स्थितिवेदिभिः ॥ ४२ ॥ ततो वज्रायुधं राज्य निवेश्य जगती प्रियम् । दत्त्वा च वार्षिकं दानं म चारित्रमुपादे ॥ ४३ ॥ विहृत्य जिनलिङ्गेन किञ्चित् कालं विकेवलः । अवाप केवलज्ञानं घातिकर्मक्षये ततः ॥ ४४ ॥ देवैरागत्य समवसरणे रचिते सति । तत्रोपविश्य विधिना चक्रेऽसौ धर्मदेशनाम् ॥ ४५ ॥ कल्पद्रुमचिन्तामणि कामधेन्वधिकप्रभः । कर्तव्यः सर्वदा धर्मो भो भव्या: ! प्रतियत्नतः ॥ ४६ ॥ किन्तु सम्यक् परीक्ष्योऽयं श्रुतगील कपादिभिः । आयुर्वेदविनिर्दिष्ट क्षीरपाणवचो यथा ॥ ४७॥ अविचार्य प्रवृत्तः सन् क्षीरमर्कादिसम्भवम् । पिबेद् येनान्वशातादिदोष: मंजायते महान् ॥ ४८ ॥
(१) कम पिबेद् यो नाऽल पित्तादि।
Page #80
--------------------------------------------------------------------------
________________
१७२
श्रीशान्तिनाथचरित्र
बुद्ध्या विचारयेद् यस्तु वैद्यवाक्यं, पिबत्यसौ। बलपुष्टिकरं क्षौरं गवादीनां मनोहरम् ॥ ४८ धर्मे प्रवृत्तिः कर्तव्येति वाक्ये ऽप्यविचारिते। करोत्यज्ञानतो जीव: प्रवृत्तिं धनुरादिषु ॥ ५० ॥ धर्मे तस्मादहिंसादिलक्षणे जिनभाषिते । विदधीत प्रवृत्तिं भोः ! शिवं सौख्यं यदीच्छथ ॥ ५१ ॥ अविचार्य धिया कायं कुर्वतामिह देहिनाम् । 'दोषा भवन्त्यमृताम्रनिपात्यादिनरेन्द्रवत् ॥ ५२ ॥ पप्रच्छवमथी सर्वा पर्षत् कौतूहलाकुला । अमृताम्रनिपात्यादिनृपाः के भगवनिमे ॥ ५३ ॥ दोषो जन्ने कथं तेषामविचारितकर्मणाम् । इति सर्वसदःप्रोक्तः क्षेमङ्गरजिनोऽवदत् ॥ ५४ । अस्त्यवन्तिजनपदे प्रसिद्धोज्जयिनी पुरी। नगरी धनदस्येवावतोणेह कुतूहलात् ॥ ५५ ॥ जितशत्रमहोपाल: पालयामास तां पुरीम् । यो वैरिवारनारीणां वैधव्यव्रतदो गुरुः ॥ ५६ ॥ तस्याग्रमहिषी जज्ञे विजयश्रीः सुलोचना। भुञ्जानस्तामिलां चैव राजा राज्यमपालयत् ॥ ५ ॥ आस्थानमण्डपाऽऽसोनमन्यदा तं महीपतिम् । सुविज्ञातङ्गिताकारः प्रतीहारो व्यजिज्ञपत् ॥ ५८ ।।
(१) ख घ छ भ दोषो भवत्यम-।
Page #81
--------------------------------------------------------------------------
________________
चतुर्थ: प्रस्तावः ।
१०३
राजन् ! त्वमन्दिरहारे त्वद्दशनममुत्सु काः । चस्वार: पुरुषाः मन्ति मूर्त्या राजसुता इव ॥ ५८ ॥ तत: किं क्रियतां तेषामित्युक्ते म्माऽऽह भूपतिः । शीघ्रमानय तानत्रेत्यानिनाय च मोऽपि तान् ॥ ६ ॥ दत्ताऽऽसनोपविष्टांम्तान् निरीक्ष्य विहितानतीन् । दयौ राजाऽनयाऽऽकत्या न नमते सुवंशजाः ॥ ६१ ॥ ताम्बूलादिप्रदानेन संमान्याभाषिताम्ततः । कुतो यूयमिहाऽऽयाता: केनार्थेन ति भूभुजा ॥ ६२ ॥ अथोवाचानुजस्तेषामस्ति देवोत्तरापथे । सुवर्णतिलकं नाम विख्यातमवनी पुरम् ॥ ६३ ॥ तद् वैरिमर्दनो राजा न्यायेन प्रत्यपालयत् । तस्य रूपवती नाना चारुरूपवती प्रिया ॥ ६४ ॥ तयोः क्रमेण सञ्जातायत्वारस्तनया वराः । तेषां नामानि चामूनि प्रदत्तानि क्रमेण हि ॥ ६५ ॥ प्रथमो देवराजाख्यो वत्सराजो द्वितीयकः । तृतीयो दुर्लभराजः कीर्तिराजचतुर्थकः ॥ ६६ ॥ सर्वे शुभकलाऽभ्यामं कारिता जनकेन ते । प्राप्ताथ योवनं स्वानुरूपकन्या विवाहिताः ॥ ६७ ॥ अन्येदाः स महीपालो निवर्तकरुजाऽदितः । राज्ये संस्थापयामास देवराज सुताग्रिमम् ॥ ६८ ॥ दत्त्वा शिक्षामथो तस्मै परलोकमियाय सः । खं राज्यं देवराजोऽपि कियत्कालमपालयत् ॥ ६८ ॥
Page #82
--------------------------------------------------------------------------
________________
१७४
श्रीशान्तिनाथचरित्रे
दायादैरन्यदा तच्च संभूय बलवत्तरैः । प्रसह्य स्वीकृतं देशात् निरासे स च सानुजः ॥ ७० ॥ देवराजः स देवाज्यमाययौ युष्मदन्तिके । सेवाविधित्सयाऽस्माभिरनुजैः परिवारितः ॥ ७१ ॥ गुणदूतसमाहता भवतामन्तिके वयम् । धृत्वा सम्भावनां चित्ते समायाता महीपते ! ॥ ७२ ॥ हृष्टो राजाऽवदद् ययं मम पाखें यदागताः । तत्साधु विहितं सन्तः सतां शरणमेव यत् ॥ ७३ ॥ प्रतीहारं समादिश्य राज्ञा वृत्तिसमन्वितः । निवासाय ततस्तेषामावासः प्रवरोऽर्पितः ॥ ७४ ॥ दृढभक्तिपरा: प्रौढाः सेवकास्ते महोभुजा। . प्रसादपूर्वकं स्वाङ्गरक्षकत्वे नियोजिताः ॥ ७५ ॥ . रात्रेश्चतुर्षु यामेषु चत्वारोऽपि क्रमेण ते । चक्रिरे नृपते रक्षां शयितस्य धृताऽऽयुधाः ॥ ६ ॥ ग्रीष्मकालेऽन्यदा देवराजोऽनुज्ञाप्य भूपतिम् । ग्रामे क्वापि समासन्ने ययौ कार्येण केनचित् ॥ ७७ ॥ कार्यं कृत्वा स मध्याह्ने वलितो यावदन्तरे । भीषणा तावदुत्तस्थौ प्रबला वातमण्डली ॥ ७ ॥ धूलिरुच्छलति स्मोच्चैः प्रचण्डपवनोदता। निपेतुः कर्कराः पत्रणानि भ्रमरम्बर ॥ ७८ ॥ पपात विरलं चाम्बु गुरुगर्जारवोत्कटम् । विललास तथा विद्युद् दृष्टि सन्तापकारिणी ॥ ८० ॥
Page #83
--------------------------------------------------------------------------
________________
चतुर्थः प्रस्तावः ।
१७५
तह लिजलभीतोऽमावाथित्य वटपादपम् । यावत् तस्थौ क्षणं तावदोषीदुपरि स्वरम् ॥ ८१ ॥ किमेतदिति दत्तावधानो भाषाविशारदः ।
वच: पिशाचयोः मोऽथ शुथावेति मुदुःश्रवम् ॥ ८२ ॥ 'फो फो! जाण सि किंची मो पभणदि णो कहे हि मह किं तं । जंप इमोवि अज्ज मलिहीए सो नलिन्दोत्ति ॥ ८३ ॥
बोएगा तो *पुट्ठो केण निमित्तण कोइ वेलाए । मो जंप सप्पात्रो पटमे पहलंमि लत्तीए ॥ ८४ ॥ तत्पिशाचवचः श्रुत्वा पोडितो हृदयेऽधिकम् । स दध्यो हा कथं कायं देवेनैतहिनिर्मितम् ॥ ८५ ॥ तथा कथञ्चिदत्रार्थे यतिष्येऽहं यथा विभोः । नैतद्भविष्यतीत्येवं ध्यायन् सोऽगाटु नृपान्तिकम् ॥ ८६ ॥ प्रदोषसमये जाते विसृज्याऽऽस्थानगं जनम् । प्रविश्य वासभवने सुप्तो देव्या ममं नृपः ॥ ८७ ॥ देवराजोऽपि तहासग्रहं सर्वत्र शशितः । उपरिष्टादधस्ताच्च शोधयामास यत्नतः ॥ ८८ ॥
(१) भो भोः ! जानामि किञ्चित् म प्रभणति नो कथय मम किं तत ।
कथयत्ययमपि अद्य मरिष्यति म नरेन्द्र रति ||
(२) हितोयेन ततः पृष्टः केन निमित्तेन कम्य वेलायाम ।
म कथयति मर्यात् प्रथमे प्रहरे रालेः ॥ * द पुणोवि।
Page #84
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्रे
ततः खङ्गं समाकृष्य दीपच्छायान्तरस्थितः । उपर्यधो वीक्ष्यमाणो यावदस्थादसौ तदा ॥ ८८ ॥ चन्द्रोदयस्य विवरेणाहिं दृष्ट्वा प्रलम्बितम् । अभीतो जग्रहे शीघ्रं करेणैकेन तन्मुखम् ॥ ८० ॥ (युग्मम्) विखण्डं विदधे चास्य देहमन्येन सोऽसिना। एकत्र गोपयामास तत् खण्डहयमप्यसौ ॥ १ ॥ दृष्ट्वाऽथ पतितान् रक्तबिन्दून् देव्या उरःस्थले । सोऽपजते स्वहस्तेन विषसंक्रान्तिभोरुकः ॥ २ ॥ अत्रान्तरे पश्यति स्म जातनिद्राक्षयो नृपः । करं व्यापारयन्तं तं देव्या वक्षोरुहोपरि ॥ ३ ॥ ततः कोपपरीताङ्गो दध्यौ किं मारयाम्यहम् । अथवा सबलो नैष शक्यो मारयितुं मया ॥ ८४ ॥ अमुं केनाप्युपायेन मारयिष्यामि निश्चितम् । इति सञ्चित्य तस्थौ स सनिद्राऽवस्थया 'तया ॥ २५ ॥ वादितोऽथाऽऽदिमो यामो रजन्याः घटिकायहे। वत्सराजं विमुच्याऽऽत्मस्थाने सोऽगाविजाऽऽलयम् ॥ २६ ॥ जजल्प भूपतिः कोऽत्र स्थाने प्राहारिकोऽस्ति भोः !। सोऽवदद् वत्सराजोऽहं तिष्ठामि तव सेवकः ॥ ७॥
(१) ख च ठ तथा । (२) द वादितेऽथादिमे यामे। ख घ च ड वादितः प्रथमो यामो।
छ झ वादिते प्रथमे यामे ।
Page #85
--------------------------------------------------------------------------
________________
चतुर्थः प्रस्तावः ।
१७०
उवाच भूपतिर्भूयः किमेकं प्रेषणं मम । करिष्यमोति मोऽवोचदादेशं देहि सत्वरम् ॥ ८८ ॥ राजा प्रोवाच यद्येवं भट्राऽऽदेशम्तवेष भोः ! । यद भ्रातुर्दवराजस्य शोषं वित्त्वा ममानय ॥ ८ ॥ तथेत्यानां गृहीत्वाऽमो नियं यो वाममन्दिगत् । दध्यौ च देवराजस्थाऽतीव कुडो महीपतिः ॥ १० ॥ तनुदारधनद्रोहै. कोपो ह्यवंविधो भवत्। एकोऽपि मम्भवत्येषां मध्याद बन्धोन मे तनौ ॥ १ ॥
यत:
ये भवन्त्यत्तमा लोके स्वप्रकृत्यैव ते ध्रुवम् । अप्यङ्गीकुर्वत मृत्यु प्रपद्यन्ते न चोत्पथम् ॥ २ ॥ भीता जनापवादस्य ये भवन्ति जितेन्द्रियाः । प्रकायें नैव कुर्वन्ति ते महामुनयो यथा ॥ ३ ॥ कुविज्ञातं कुदृष्टं षा कुश्रुतं कुपरीक्षितम् । नूनमेतद् भावि कार्य तत्कर्तव्यं मया कथम् ॥ ४ ॥ हुं ज्ञातमथवा कालविलम्ब प्रकरोम्यहम् । अशुभस्य निरामाय म एव कथिती बुधैः ॥ ५॥ चिन्तयित्वेति भूपस्य समागत्य च सनिधी। म ऊचेऽद्यापि जागर्ति देवराजो महीपते ! ॥ ६ ॥ जाग्रन्न शक्यते हन्तुं केनाप्येष महाभुजः । तमहं मारयिष्यामि जातनिद्राभरं पुन: ॥ ७ ॥
२३
Page #86
--------------------------------------------------------------------------
________________
१७८
श्रीशान्तिनाथचरित्रे
एवं भवतु राजेति प्रपन्ने सोऽवदत् पुनः ।
यूयं
विनिद्रा मे काञ्चित् कथां कथयत प्रभो ! ॥ ८ ॥ अथवा कथ्यमानां तां यूयं शृणुत सोद्यमाः । इयं हि निर्विनोदानां चयं याति न यामिनी ॥ ८ ॥ त्वमेवाऽऽख्याहि भोः ! भद्रेत्यादिष्टः पृथिवीभुजा । ततश्चाऽऽख्यातुमारेभे वत्सराजः कथामिमाम् ॥ १० ॥ बहुलोकसमायुक्तं मुक्तमीतिभयादिभिः । अस्तीह पाटलीपुत्रं युक्तं भूपशतैः पुरम् ॥ ११ ॥ तत्त्राभूत् पृथिवीराजो राजा शत्रुविनाशकृत् । भूमिमण्डलविख्यातो धार्मिको विनयो नयो ॥ १२ ॥
विनयादिगुणाssधारा सुविचारा मनोहरा ।
आसीद् रत्या समाकारा 'सुतारा तस्य वल्लभा ॥ १३ ॥ उदारो निर्मलाssचार: सुविचारो दयापरः । रत्नसारोऽभिधानेन तत्र श्रेष्ठिवरोऽभवत् ॥ १४ ॥
अनवद्यक्रियाऽऽसक्ता भक्ता देवगुरुष्वलम् | सलज्जा रज्जुकानाम्नी तस्याभूद् गृहिणी वरा ॥ १५ ॥ धनदत्तस्तयोः पुत्रः पवित्रः शुभकर्मणा ।
कलाकलापसंयुक्तो विमुक्तो व्यसनाऽऽदिभिः ॥ १६ ॥ सोऽन्यदा कृतशृङ्गारो मित्रबान्धवसंयुतः ।
निर्गत्य मन्दिराद् गन्तुं प्रवृत्तोऽर्थेन केनचित् ॥ १७ ॥
(१) ध ज ड द सुभगा ।
Page #87
--------------------------------------------------------------------------
________________
चतुर्थः प्रस्तावः ।
तं दृष्ट्वा कविदित्यूचे धन्योऽसौ श्रेष्ठिनन्दनः
य एवंविधमामग्रग्रा स्वेच्छया विलमत्यहो ॥ १८ ॥ मोऽन्येन भणितो मुग्ध ! किमस्य त्वं प्रशंममि । यः पित्रोपार्जितां लक्ष्मीं भुङ्क्ते कापुरुषक्रियः ॥ २८ ॥ प्रशंसायाः म योग्योऽव यो द्रव्योपार्जने रतः । त्यागभोगपरो यश्थ लोकमध्ये विजृम्भते ॥ २० ॥४ तच्छ्रुत्वा श्रेष्ठपुत्रोऽमी चिन्तयामाम चेतमि । अमुनेर्ष्यापरेणापि जल्पितं मे हितं वचः ॥ २१ ॥ तत्तो देशान्तरे गत्वा ममुपार्ज्य धनं घनम् | तत् सर्वं माधयिष्यामि यदनेन विभाषितम् ॥ २२ ॥ स्ववितर्कोऽय मित्राणामग्रे तेन निवेदितः । प्रशंसितच तैस्तस्याभिप्रायः प्रियवादिभिः ॥ २३ ॥ लगित्वा पादयोः मोऽय जगाद जनकं मया । अर्थार्जनकृते गम्यं परदेशे त्वदाज्ञया ॥ २४ ॥ वज्राऽऽहत इव श्रेष्ठो दुःखितस्तमभाषत । अर्थस्ते विद्यते वत्म ! त्यागभोगक्षमो बहुः ॥ २५ ॥ तेनैव माधनीयानि सर्वकार्याणि निश्चितम् । प्राणसन्देहकरणे गम्यं देशान्तरे न हि ॥ २६ ॥ पुनरप्यवदत् पुत्रस्तात ! लक्ष्मीस्त्वयाऽर्जिता । जननीव न मे भोक्तुं युज्यते शैशवाहते ॥ २७ ॥ अत्याग्रहपरं ज्ञात्वा विससर्ज पिताऽपि तम् । ततोऽसौ यानसामग्रोमखिलां प्रगुणां व्यधात् ॥ २८ ॥
१७८
Page #88
--------------------------------------------------------------------------
________________
१८०
श्रीशान्तिनाथचरित्रे
ससहायः सपाथेयः समादाय क्रयाणकम् । विदधे सार्थसंयुक्तः स शुभेऽगि प्रयाणकम् ॥ २८ ॥ कृत्वाऽनुगमनं तस्य किञ्चिदध्वानमञ्जसा । येष्ठो निवर्तमानोऽथ शिक्षामेवंविधामदात् ॥ ३० ॥ त्यागिना कपणेनैव निवृणेन दयालुना । विदेशगेन भवता भाव्यं शूरतरेण च ॥ ३१ ॥ सर्वथाऽलब्धमध्यस्त्वं भूया वत्स ! ममाऽऽज्ञया। शिक्षां दत्त्वेति वलितः श्रेष्ठी स प्रचचाल च ॥ ३२ ॥
आगच्छाऽऽगच्छ भोः ! अत्र तिष्ठोत्तिष्ठ व्रज द्रुतम् । इत्यादिवाक्यतुमुल: सार्थमध्ये तदाऽभवत् ॥ ३३ ॥ 'श्रीपुरं नगरं प्राप्तस्तत्र चोपसरोवरम् । सार्थोऽस्थात् सार्थनाथस्तु रम्ये पटकुटीतटे ॥ ३४ ॥ तदैकः कम्पमानाङ्गो भयात् चञ्चललोचनः । पुरुषः शरणं कश्चिद धनदत्तमुपाश्रितः ॥ ३५ ॥ तेनैवं भणितः सोऽथ मा भेषोस्त्वं कुतोऽपि भोः !। महत्यद्यापराधेऽपि मत्समीपमुपागतः ॥ ३६ ॥ अत्रान्तरे हत हतेतिवदन्त उदायुधाः । आरक्षकनरा एत्य सार्थवाहमदोऽवदन् ॥ ३७॥ दासोऽयं नरनाथस्य तस्याऽऽभरणमुत्तमम् । ग्राहीत्वा हारयामास द्यूतकारस्य सन्निधौ ॥ ३८ ॥
(१) ख घ क श्रीपुरे नगरे प्राप्ते त- । (२) ड ज द -ग्टहे।
Page #89
--------------------------------------------------------------------------
________________
चतुर्थः प्रस्तावः ।
१८१
तट विलोक्य महीभर्तुरम्माभिः प्रतिपादितम् । तेनापि वध्य प्रादिष्टो द्रोहकारीति रोषतः ॥ ३८ ॥ ततो दयाप्रपबेन मन्त्रि गणेत्यु दितो नृपः । गुप्तौ तिष्ठत्वसौ तावद यावन्नाऽऽभरणागमः ॥ ४० ॥ सत: कारागृहे क्षिप्तो रजन्याः प्रहरऽन्तिमे । भक्ता तदारक्षकं च हत्वाऽप्येष विनिर्ययौ ॥ ४१ ॥ विनाय वयमप्यस्य पृष्ठे शीघ्र प्रधाविताः । एषोऽस्य मरम: प्रत्यासन्ने गूढवन विगत् ॥ ४२ ॥ ततोऽधुना विनिर्गत्य प्रविष्टः शरण तव । तदयं मुच्यतां राजापथ्यकारी महामते ! ॥ ४३ ॥ उवाच सार्थवाहोऽपि यद्यप्येवं तथाऽपि भोः । । सतां नार्पयितुं युक्तः कदाऽपि शरणाऽऽगतः ॥ ४४ ॥ प्रारक्षका वदन्ति स्म राजादेशकरा वयम् । सोऽवदत् तर्हि राजानं गत्वा विज्ञापयाम्यहम् ॥ ४५ ॥ एवमस्त्विति रुक्त सोऽगात् नृपतिसबिधी। तस्य रत्नाऽऽवली चैकां महामूल्यामढोकयत् ॥ ४६ ॥ राजा मोऽभाणि सार्थेग ! कुत आगमनं तव । तेनापि कथितस्तस्य वृत्तान्तथ सविस्तरः ॥ ४७ ॥ इति चोक्तं महाराज ! लब्धमाभरणं यदि । सदसौ मुच्यतां मेऽद्य तस्कर: शरणागत: ॥ ४८ ॥ राजा प्रोवाच लब्धेऽपि भूषणे वधमर्हति । यद्यप्येष तथाऽप्यद्य मुक्त: प्राथनया तव ॥ ४८ ॥
Page #90
--------------------------------------------------------------------------
________________
१८२
श्रीशान्तिनाथचरित्रे
महाप्रसाद इत्युक्वा निजस्थानमगादसी | आरक्षकनरास्ते च राजदूतेन वारिताः ॥ ५० ॥ भोजनं कारयित्वाऽथ तस्करोऽप्यात्मना सह । इत्युक्तो धनदत्तेन मैवं कार्षीद् भवान् पुनः ॥ ५१ सोऽवदद् विनिवृत्तोऽस्मि चौर्यात् सार्थेश ! संप्रति । करिष्यामि व्रतं किञ्चिदु हितं स्वस्य प्रियाय ते ॥ ५२ ॥ अन्यश्च साधुना दत्तो भूतनिग्रहकारकः ।
मन्त्रः सप्रत्ययो मेऽस्ति ग्राह्योऽवश्यमसौ त्वया ॥ ५३ ॥ जग्गृहे प्रार्थनाभङ्गभीरुणा सार्थपेन सः ।
तस्करोऽपि तमापृच्छय ययौ स्वेप्सितहेतवे ॥ ५४ ॥ दत्तं प्रयाणकं शीघ्रं धनदत्तेन चाग्रतः । गच्छन् क्रमेण संप्राप्तोऽटवीं कादम्बरोमसौ ॥ ५५ ॥ एकस्याश्च महानद्या रोधस्यावासितोऽथ सः । तत्त्र प्रकर्तमारब्धा सामग्री भोजनादिका ॥ ५६ ॥ अत्रान्तरे च साधेशो व्याधमेकं ददर्श सः । कृष्णरक्तेक्षणं चापबाणव्यापृतपाणिकम् ॥ ५७ ॥ सारमेयसमायुक्तं रुदन्तं च सुदुःखितम् । किमेतदिति तं दृष्ट्वा पप्रच्छ च कृताग्रहः ॥ ५८ ॥ सोऽवोचत् शृणु भो भद्र ! मम दुःखस्य कारणम् । हास्ति पर्वते भिल्लपल्लोगिरिकुडङ्गिका ॥ ५८ ॥ तत्र पल्लीपतिः शूरो विख्यातः सर्वभूभुजाम् । सिंहचण्डोऽभिधानेन प्रचण्डो रणकर्मणि ॥ ६० ॥
Page #91
--------------------------------------------------------------------------
________________
चतुर्थः प्रस्तावः ।
१८३
तस्य मिहवती भार्या जीवितादपि वलभा। । वर्तते प्राणमन्दहे मा भूतग्रहपीडया ॥ ६१ ॥ पल्लिनाथोऽपि नः स्वामी वियोगऽम्या मरिष्यति । एतेन कारण नाहं दुःखितो भद्र ! रोदिमि ॥ ६२ ॥ माथवाहस्ततोऽवादोदेकवारमहं दृगा। पश्यामि तां यतो मेऽस्ति मन्वो भूतग्रहापहः ॥ ६३ ॥ तेनाथ पल्लिनाथस्याऽऽचख्ये तमोऽपि सत्वरम् । प्रेयमों तां ममादाय तत्समीपमुपाययौ ॥ ६४ ॥ विलोक्य सार्थवाहोऽपि कृत्वा च मकलाकतिम् । मन्त्रजापविधानेन निर्दोषां विचकार ताम् ॥ ६५ ॥ जीवदानोपकारं तं कृत्वा पल्लीपति: स तु । विसृष्टः सार्थवाहन स्वपल्लों पुनरप्यगात् ॥ ६६ ॥ वलितो धनदत्तोऽपि ततः स्थानात् शनैः शनैः । वेलाकूलगतं प्राप गम्भीराख्यं पुरं वरम् ॥ ६७ ॥ कृत्वा निवेशं सार्थस्य तस्थुषस्तत्र पत्तने । न मनोवाञ्छितो लाभो बभूवास्य कथञ्चन ॥ ६८ ॥ ततोऽसो चिन्तयामास पाथात्य प्रहरी निश: । अर्जयिष्याम्यहं वित्तमागाह्य सरितां पतिम् ॥ ६८ ॥ इति चिन्तापरस्यास्य विगता मा विभावरी । ततथोत्याय शय्याया वेलाकूल मियाय म: ॥ ७० ॥ रङ्गत्तरङ्गमालाभिरभ्युत्थान इवोत्थितम् । विधिनः पूजयामास सार्थवाहः सरित्पतिम् ॥ ७१ ॥
Page #92
--------------------------------------------------------------------------
________________
१८४
স্বীমানিনাঘবনি
महहुणगणाऽऽधारं धीवराऽध्यासितं तथा । साथं सितपटीस्फोतं संसाराम्बुधितारकम् ॥ ७२ ॥ देवताऽधिष्ठितं जेनवाक्यवत्रैगमान्वितम् । तकं स्वीकृतं तेन यानं द्रव्येण सुन्दरम् ॥ ७३ ॥ (युग्मम्) तत्र संक्रामितं भाण्डं योग्यं देशान्तरस्य यत् ।
आरूढश्व स्वयं श्रेष्ठिसुतो वेलासमागमे ॥ १४ ॥ 'ततोऽनुकूलपवनप्रेरितं गुरुरंहसा। ययो महासमुद्रे तदतीत्य बहुयोजनीम् ॥ ७५ ॥
गृहीताम्रफलं वक्ते समायान्तं विहायसा। । ददर्शकमथान्येद्युः राजकोरमसो पुरः ॥ ७६ ॥ परिश्रमवशादेनं पतन्तं वारिधर्जले । धारयित्वाऽऽत्मनः पाखें धीवरैरानिनाय च ॥ ७७॥ जलवाताऽऽदिदानेन स्वस्थीभूत: क्षणेन सः । मुक्त्वा चञ्चुपुटादामफलं कौरवरोऽवदत् ॥ ७८ ॥ सार्थाधिनाथ ! ते नैवोपकर्तुं शक्यते मया । जीवितव्यप्रदानं यत् त्वया चक्रे ममाधुना ॥ ८ ॥ जीवितं ददता मेऽद्य साधो ! जीवापितो त्वया । महत्तजीवनावन्धी वृद्धी मत्पितरावपि ॥ ८० ॥ तत: किमुपकुर्वेऽहं तवातुल्योपकारिणः । तथाऽप्येतत् मयाऽऽनीतं फलं चूतस्य गृह्यताम् ॥ ८१ ॥
(१) स ध झ वेलाानुकूल-।
Page #93
--------------------------------------------------------------------------
________________
चतुथः प्रस्तावः ।
१८५
मार्यवाहोऽब्रवीद भद्र ! किमतन करोम्यहम् । भक्ष त्वमेव यच्छामि भक्ष्यमप्यन्यदात्मनः ॥ ८२ ॥ शुकः प्रोवाच सार्थेश ! सुदुष्पापमिदं फलम् । अनेकगुणकारि स्यात् यूयतामत्र कारणम् ॥ ८३ ॥ अस्त्यत्र भारत वर्षे विभ्यो नाम महीधरः । गजेन्द्रभग्नदेवद्रुगन्धव्याप्तदिगन्तरः ॥ ८४ ॥ प्रसिद्धा विद्यते विध्याऽटवी तस्य ममोपगा। तत्रै कस्मिन् द्रुमे कोरमिथुनं मञ्जुभाषकम् ॥ ८५ ॥ तयोः मूनुरहं तौ चानेडमूको बभूवतुः । वृहत्वाच्च तयोभक्ष्यमानीय प्रददाम्यहम् ॥ ८६ ॥ अन्येारटवी प्रान्तवने चूतद्रुमे वरे। यावदस्मि समारूढम्तावत् तत्र समाययौ ॥ ८७ ॥ सुमाधुयुगलं तच्च कृत्वा दिगवलोकनम् । निःश विजनत्वेन वार्तामवंविधां व्यधात् ॥८८॥ (युग्मम्) अस्ति मध्ये ममुद्रस्य पादे शैलस्य कस्यचित् । प्ररूढः महकाराख्यः सहक्षः सफलः सदा ॥ ८८ ॥ तस्यैकमपि योऽनाति फलं तस्य शरीरतः । नश्यन्ति व्याधयः सर्वेऽपमृत्युथ जरा तथा ॥ ८० सौभाग्यमतुलं रूपं दीप्ति: कान्तिश्च जायते । सत्फले भक्षिते तस्मिन्नेकवारमपि स्फुटम् ॥ ८१ ॥
(१) ग च ज ठ प्राप्त-1 क -प्राप्तो।
(२) र -ऽल्पमृत्युय ।
२४
Page #94
--------------------------------------------------------------------------
________________
श्रीशान्तिनाथचरित्रे
तदाकण्यं मयाऽचिन्ति सत्यमेतन संशयः । 'यद् जायते मुनीन्द्राणां प्रलयेऽप्यन्यथा न गोः ॥ ८२ ॥ ततस्तत्फलमानीयं पितृभ्यां प्रददाम्यहम् । येनेतो तरुणावस्थौ जायेते च सुचक्षुषौ ॥ १३ ॥ चिन्तयित्वेति सार्थेश ! गत्वा तत्र मया द्रुतम् । फलमेतत् समानौतं तदिदं भद्र ! गृह्यताम् ॥ ८४ ॥ अहमन्यत् समानीय पित्रोर्दास्यामि तत्फलम् । भवता ग्राह्यमेवेदं ममानुग्रहहेतवे ॥ ५ ॥ ततश्च सार्थवाहेन विस्मयोत्फुल्लचक्षुषा । जग्गृहे तत्फलं कीरोऽप्युत्पपात नभस्तले ॥ ६ ॥ बहनामुपकाराय देयं कस्यापि भूपतेः । फलमेतदिति ध्यात्वा गोपितं सार्थपेन तत् ॥ १७ ॥ परकूलमथान्येद्युः प्राप्तं प्रवहणं ततः । दत्त्वाऽऽवासं गृहीत्वा चोपायनं श्रेष्ठिनन्दनः ॥ ८॥ ययौ भूमिपतेः पावें ढौकयित्वाऽथ प्राभृतम् । तत्फलं चार्पयामास परमार्थे निवेद्य तम् ॥८६॥ (युग्मम्) परितुष्टो मुमोचाथ शुल्कमस्याखिलं नृपः । महाप्रसाद इत्युक्त्वा निजाऽऽवासमगादसौ ॥ २० ॥
(१) घ च ज झ, संजायते । (२) ख ध झ, दिव्यचक्षुषो। (३) घ च छ -ऽङ्गतम् ।
Page #95
--------------------------------------------------------------------------
________________
(8)
(2)
चतुर्थः प्रस्तावः ।
विक्रीयाधिकलाभेन भाण्डमादाय चापरम् ।
वलित्वा च म संप्राप्तो गम्भीराख्यं पुरं 'ततः ॥ १ ॥ ततच प्रस्थितः प्राप्तोऽटवीं कादम्बरीं क्रमात् । दत्त्वाऽऽवामं च तत्रास्थात् मलोकः सार्थवाहकः ॥ २ ॥ सुप्तेषु साथ लोकेषु रात्रौ भाण्डोत्कराट् बहिः । यामिकेषु च जाग्रत्सु यद् जातं तदु निगद्यते ॥ ३ ॥ परिगलितायां रात्रौ लोकैः शत्रुविरे स्वराः । खरा हतहतेत्युच्चैस्तुमुलेन विमिश्रिताः ॥ ४ ॥ उत्तालकाहलारावहक्कानादभयङ्करी ।
कुतोऽप्यतर्किता तत्र भिल्लघाटो समाययो ॥ ५ ॥ सत्रह्य सार्थवाहो'ऽपि सुभटैः परिवारितः । योडुं मह तया वीरो डुढौके भिल्लसेनया ॥ ६ ॥ पपाठात्रान्तरे बन्दी गुरुदेवार्चने रतः ।
१८७
निर्भयः स्थिरचित्तश्च धनदत्तो जयत्वयम् ॥ ७ ॥ निशम्य धनदत्तस्याभिधां पूर्वोपकारिणः । साशङ्कः पल्लिनाथोऽथ रणात् पत्तोन् न्यवारयत् ॥ ८ ॥
ज्ञात्वा नरप्रयोगेण तदुदन्तं यथातथम् । विशस्त्रो मिलनायास्य सम्मुखश्च ययावमौ ॥ ८ ॥
धनदत्तोऽपि विज्ञाय तमुवाच ममंभ्रमः ।
अहो कृतज्ञतामार ! स्वागतं स्वागतं तव ॥ १० ॥
ख घ च पुनः ।
ख ग घ च सार्थनायकः ।
(३) क ख ट -ऽथ ।
Page #96
--------------------------------------------------------------------------
________________
१८८
श्रीशान्तिनाथचरित्रे
तावन्योऽन्यं समाश्लिष्य निविष्टावुचितासने । ताम्बूलाद्यौचितों तस्य सार्थनाथश्चकार सः ॥ ११ ॥ क्षेमवाती च पप्रच्छ प्रत्यूचे सोऽपि किं मम । पृच्च्यते येन विदधे प्रतिपत्तिस्तवेटशी ॥ १२ ॥ इत्याद्यात्मानमानिन्द्याऽभ्यर्थयित्वाऽथ सार्थपम् । आनिनाय निजां पल्लौं पल्लिनाथोऽप्युदारधीः ॥ १३ ॥ स्नानभोजनवस्त्राऽऽयेस्तं संमान्य गृहाऽऽगतम् । मुक्ताफलेभदन्तायैः पूजयामास चाऽऽदरात् ॥ १४ ॥ ततस्तं समनुज्ञाप्य राहीत्वा वस्तु किञ्चन ।।। स सार्थसहितोऽचालीत् प्राप्तश्च नगरं निजम् ॥ १५ ॥ प्रविश्य धनदत्तोऽथ महाभूत्या निजे पुरे । स्वभुजोपात्तवित्तेन विदधे स्वविचिन्तितम् ॥ १६ ॥ ददौ दानानि पात्रेषु सच्चके च सुवासिनीः । गुरूंश्च पूजयामासाकारयत् कीर्तनानि च ॥१७॥ चकार चान्यदप्यात्मचिन्तितं विभवेन सः । तत्र सूरिवरोऽन्येाविहरन् कश्चिदाययौ ॥ १८ ॥ तत्पाखें धर्ममाकर्ण्य स भूत्वा च महाव्रती। प्राप्तः क्रमेण निष्कर्मा निर्वाणपद'मव्ययम् ॥ १८ ॥ इतो नरवरेन्द्रोऽसौ गृहीत्वाऽऽम्रफलं करे । दध्यौ स्वयं प्राशितेन किमेतेन भवेद्गुण: ॥ २० ॥
(१) ख ग घ ज -मुत्तमम्।
Page #97
--------------------------------------------------------------------------
________________
चतुर्थः प्रस्तावः ।
१८८
बहुग: कारयित्वाऽहममून्याम्रफलानि चेत् । करोमि बहु लोक स्योपकारं तदु महान् गुणः ॥ २१ ॥ ध्या त्वेत्याज्ञापयामाम भूपति: पुरुषान् निजान् । वप्यमेतत् शुभस्थाने महकारो भवेद् यथा ॥ २२ ॥ ततम्तैर्विदधे पुम्भिर्गत्वाऽऽराम मनोहरे । पाय्यते म्म जलं कृत्वाऽऽलवालं परितोऽस्य हि ॥ २३ ॥ तैश्च संप्रीणितो राजा पूर्व तस्याङ्करोगमे । प्रत्यहं नवनवर्डि कथनाच्च ततः परम् ॥ २४ ॥ क्रमाचूतवरे तस्मिन् पुष्पिते फलिते सति । यत्नतो रक्षणीयोऽयमिति रातोदिता नराः ॥ २५ ॥ एवं तेषु प्रकुर्वत्म प्रसुप्तेष्वन्यदा निशि । तस्य दैववश नैकं पतति स्म फलं भुवि ॥ २६ ॥ तत् प्रभाते महोभर्तः प्रहृष्टस्तैः समर्पितम् । देयं पात्राय कम्मैचिदिदं चिन्तयति स्म सः ॥ २७ ॥ आकार्य देवशर्माणं चतुर्वेदधरं द्विजम् । अमृताम्रफलं तस्मै भक्तिपूर्व ददौ नृपः ॥ २८ ॥ सोऽप्यात्ममन्दिरे गत्वा पूजयित्वा च देवताम् । तत्फलं भक्षयामास पञ्चत्वं समवाप च ॥ २८ ॥ केनचित् कथितं राज्ञो देवशर्माऽद्य स हिजः । अमृताम्रफले तस्मिन् भक्षिते संस्थित: प्रभो ! ॥ ३० ॥
(१) क ख ङ ट. तैस्तथा।
Page #98
--------------------------------------------------------------------------
________________
१८.
श्रीशान्तिनाथचरित्रे
सखेदोऽथ नृपः स्माहाहो अकार्य कृतं मया । पातकं ब्रह्महत्याया धर्मभ्रान्त्या यदर्जितम् ॥ ३१ ॥ नूनमेष विषस्याम्रः प्रपञ्चं प्रविधाय तम् । मम प्राणविनाशाय केनचित् प्रेषितोऽरिणा ॥ ३२ ॥ ततोऽयं स्वयमुप्तोऽपि पालितोऽपि प्रयत्नतः । बहुप्राणिक्षयकारी छिद्यतां विषपादपः ॥ ३३ ॥ राजादिष्टनराः तीक्ष्ण कुठारैस्तरुपुङ्गवम् । मूलादपि तमाच्छिद्य पातयन्ति स्म भूतले ॥ ३४ ॥ निर्विमा जीवितस्याथ कुष्टरोगादिता जनाः । धावितास्तत् समाकये विषाऽऽम्रतरुच्छेदनम् ॥ ३५ ॥ कश्चित् पक्कमपक्कं वाऽई पक्कं चाऽपरस्तथा । तत्फलं भक्षयामास सुखमृत्युविधित्सया ॥ ३६ ॥ तस्मिन् चूतफले चाऽऽत्ते गतरोगव्यथाः क्षणात् । अभूवंस्ते जनाः सर्वेऽप्यमृताशनसन्निभाः ॥ ३७ ॥ दृष्ट्वा तान् विस्मयाऽऽपन्नः चिन्तयामास भूपतिः । अहो असदृशफलं फलमस्य तरोः कथम् ॥ ३८ ॥ 'गतरोगा: कामतुल्या: संजाता यद्यमी जनाः । यजनादि क्रियाऽऽसक्तः तहिप्रोऽयं कथं मृतः ॥ ३८ ॥ व्याहार्याऽऽरक्षकान् तस्यापृच्छत् तचूतजं फलम् । नोटितं किं नु युभाभिगृहीतं वा धरागतम् ॥ ४० ॥
(१) ङ ट द गत कल्पाः ।
(२) ठ आकार्य।
Page #99
--------------------------------------------------------------------------
________________
चतुर्थः प्रस्तावः ।
१८१
तैय मत्ये ममाख्याने राजोचेऽहिविषेण तत् । लिन भावि बहिस्तेन विपन्नोऽयं हिजोत्तमः ॥ ४१ ॥ अकार्यम विचार्येदं धिगहो विहितं मया । यदमो केदितो रोषात् तरुराज: सुधामयः ॥ ४२ ॥ अकारि महमा कायं यथा तेनापरीक्षितम् । तथाऽन्येन न कर्तव्यं महीनाथ ! सुख पिणा ॥ ४२ ॥ हितीय प्रहरीऽतीत निशाया वाममन्दिरात् । निर्ययो वत्सराजोऽत्र प्रविष्टम्तस्य चानुजः ॥ ४४ ॥ राजा दध्यावहो रम्यं कथयित्वा कथानकम् । मम कार्य मक्तत्वैव वत्सराजो एहं ययौ ॥ ४५ ॥ अथ दुर्लभराजोऽपि तथैव भणितोऽमुना। प्रत्युत्पन्नमतिः सोऽपि गत्वाऽऽगत्याऽवदद् नृपम् ॥ ४६ ॥ नृनाथ ! जाग्रतोऽद्यापि तो हावपि ममाग्रजी। तत् प्रतीक्ष्य क्षणं कायं माधयिष्यामि तावकम् ॥ ४७ ॥ राजन् ! कथानकं किञ्चित् कथ्यतां शृणु ताथवा । इत्यते तेन मोऽवादीत् त्वमप्याख्याहि तन्मम ॥ ४८ ॥ उवाच दुर्लभोऽत्रैव भरते पर्वतोपरि । अम्ति राजपुरं नाम पुरमद्भुतमङ्गलम् ॥ ४८ ॥ तत्राऽभूदु भूपतिः शत्रदमनोऽन्वथमंन्जितः । रत्नमालाऽभिधा तस्य महिषी प्रेममंयुता ॥ ५० ॥ अन्यदा तस्य भूपस्याऽऽस्थानाऽऽसीनस्य मनिधी । आजगाम बटुः कश्चित् प्रतीहार निवेदित: ॥ ५१ ॥
Page #100
--------------------------------------------------------------------------
________________
१८२
श्रीशान्तिनाथचरित्रे
व्यग्रत्वाद् भूपतेः सोऽथोपविश्यास्थान नृपस्तथा। विसृज्याऽऽस्थानमभ्यङ्गनाने चक्रे श्रमापहे ॥ ५२ ॥ देवपूजनवेलायामथ तस्य महीपतेः । सपुष्पबटुरागत्य प्रसूनानि समार्पयत् ॥ ५३ ॥ कस्त्वं भट्रेति राज्ञोक्तः सोऽवोचट् यज्ञदत्तसूः । अहं शुभकरो नाम्ना विप्रोऽरिष्टपुरस्थितिः ॥ ५४ ॥ निजगेहाद विनिर्गत्य देशदर्शनकौतुको। नमनिह समायातः समीप ते महीपते ! ॥ ५५ ॥ प्रकृत्या विनयी सोऽथ स्वसमीप महीभुजा। स्थापितस्तत्र निश्चिन्तस्तस्थौ चापि शुभकरः ॥ ५६ ॥ शूरस्त्यागी प्रियाभाषी कृतज्ञो दृढसौहृदः । विज्ञानी स्वामिभक्तश्च स सर्वगुणमन्दिरम् ॥ ५७ ॥ 'अतिगौरवतो राजा शुद्धान्तादिष्ववारितः । सर्वत्राऽस्वलितो जज्ञे गुणवान् स शुभकरः ॥ ५८ ॥ अन्यदा नगरस्याऽस्य समीपे हरिराययो। व्याध एकः समागत्य तमाचख्यौ महीपतिम् ॥ ५८ ॥ सेनया चतुरङ्गिण्या संयुक्तः सशुभकरः । वधार्थ मृगराजस्य निर्ययो नगराद् नृपः ॥ ६ ॥ ज्ञात्वाऽथ व्याधवचनात् तं सिंहं वनमध्यगम् । वनार्वाक् स्थापयामास सैनिकानखिलानपः ॥ ६१ ॥
(१) ख डट नपस्तदा ।
(२) घ, च भूभुजा। (३) ख घ दूतो गौरवितो। ज ट अतिगौरवितो।
Page #101
--------------------------------------------------------------------------
________________
.
.
..
uso no .
O
- CIC 10 9 ct9 -
..
Markandeya Purana, (English) Farc. 1-9 @ 17. each
lo. Markandeya Purann, Fause. 5-7 @ 10/ each *Mimina Darcana, Farc. 10-19 (u /10/ each Nyåyavártika, Furc. 1..6 /10/ ench ... Nirukta, Vol. IV, Fano. I /10/ each Sitisara, Fexc. 3-5 @ /10/ each Nityacárapaddhatih, Fase. 1-7 @ /10/ each Nityicirapradipa), Vol. 1, Faxc. 1.-5; Vol. 11, Fasc. 1.2. @ /19/ eweh Nyayabindutika, Fane. 1 @ /10/ each *Nyaya kutajali Irakarana Vol. I, Fanc. 2-6; Vol II, Fasc.
1--3 @ /19/ ench Padumawati, Fanc. 1.-5 @ 21 *l'ariçiola l'arvan, Fanc. 3.-5 /10'exel Prakrita-Paingalau, Faxc. 1.-7 /10/ each Prithiviraj Rana, Part II, Fase. 1.-5 @ /10/ ench ...
Ditto (Englista) l'art II, Fanc. 1@ 1/- ... Prakrta Laksanam Fanc. 1 @18/ each ... l'aragara Sinti, Vol. I, Fasc. 1.-8; Vol. II, Fanc, 1-6; Vol III,
Fanc. 1--6 @ /10/ each ... Paraçura, Institutes of (English) @ 1/- each Parikamukh Sutrain Prabandliacintamani (Euglish) Fasc. 1-3 @ 1/4/ each Rasarnavam, Fasc. 1.2 Saldarinna-Samuccaya, Fasc. 1-2 @ /10/ each *Sáinn l'eda Sanhita, Vols. 1, Farc. 7--10; II, 1-6; III, 1-7;
IV', 1.-6; 1, 1-8, @ /10/ ench ... Samarieca Kaha Fisc. 1-2, @ 710) Sankhya Sitra Vrtti, Fase, 1-4 @ /10/ each Ditto
(English) Fasc. 1-3 @ 1/- each • Sankara Vijaya, Fasc. 2-3 @ /10/ each Sridha Kriys Kannu L Fasc. 1-6 @ /10/ each Sragillar3 stutra ( Sanskrit and Tibetan) ... Srauta Sutra Latyayan, Fase, 4-9 @ /10/ each
13 Asbalayana, Fasc. +-11 @ /10/ each
0 Suçruta Sathita, i Eng.) Fasc, 1 @ 1/- ench
0 Suddhikaumudi, Fasc. 1-4 @ /10/ each ... *Taittreya Brahinana, Fasc. 11.25 @ /10/ cach
I'ratisakhya, Faxc. 1-3 /10/ each •Taitterlya Sanlita, l'asc. 27-45 @ /10/ cach Tandya Brahmana, Fasc. 10-19 @ /10/ each Tantra Varteka (English) Fasc, 1.6 @ 1/4/ each Tattva Cintamani, Vol. 1, Faxc. 1-0, Vol 11. Fasc. 2-10, Vol. III, Fasc. l
Vol. IV, Faac. 1, Vol. , l'anc. 1--5, Part IV, Vol. II, Fasc. 1.12 @ /10/ Eseta Tattvärtliadligaina Sutram, Fasc. 1-3 @ /10/ each ... Trikända-Mandanam, Fase, 1-3 @ /10/ each Tulsi Satrai, Fasc. 1.-5 @ /10/ each ... ! Upamita-bhava-prapanca-kathi, Fasc. 1, 5.13 @ /10/ ench Uvaya lanio, (Text and English) Fasc. 1-6 @ 1/- each Vallala Carita, Fasc 1 @ /10/ Varsa Kriyi Kaumudi, Fase 1-6 @ /10/ each ...
Vayu Purana, Vol. I, Fasc. 3--6 ; Vol. II, Fasc. 1.-7, @ /10/ each Vidbära l'arijatn, Fasc. 1-8 Vol. II. Fasc. I @ /10) each
10 Ditto Vol. II, Fasc. 2-3 @ 1/4) Vivādaratnakara, Fasc. 1-7 @ /10/ each Vrhat Svayambhu lurana, Fasc. 1-6 @ /10/ each ... *Yoga Aphorisms of Patanjali, Fasc. 3-5 @ /:0/ each Yogasastra of Hemchandra Vol. I. Fasc. 1.2
Tibctan Series. Bandhyastotrasangraha, Vol. I A Lower Laulakhi version of Kesarenga, Fase Nyayabindu of Dharmakirti, Fuse. I Pag-Sam s'hi TIA, Fasc. 1-@ 1/- cach... Rtogs brjoc dpag Akhri S'in ( Tib. & Saus. Avadina Kab
Fanc. 1..6: Vol. II. Fasc. 1.-5 @ 1/ each Sher-Phyin, Vol. I, Fasc. 1-5; Vol. II, Fasc, 1-3; Vol. III, Fasc, 1-6, @ 1/ each
Arabic and Persian Series. 'Alamgirnimah, with Index, (Text) Fasc. 1--13 @ /10/ each Al-Muqaddasi (English) Vol. I, Fasc. 1-3 @ 1/- cach
... 30 Ain-t-Akbari, Fasc. 1-22 @ 1/9/ each .
... 33 0 Ditto (English) Vol. 1, Fasc, 1-7, Vol. II, Fasc. 1.-5, Vol. III, Fasc. 1.5, @ 2: cách
... 31 o The other Fasciculi of these works are out of stock, and complete copies cannot be supplied
1909 aC
each
...
11
Page #102
--------------------------------------------------------------------------
________________
8
10
...
3
wOwn on PCO NO
Akbarnāmah, with Index, Fasc. 1.-37 @ 1/8/ each ...
... Rs. 55 Ditto (English) Vol. I, Fasc. 1--8; Vol. II, Fasc. 1.6 @ 1/4/ each 17 Arabic Bibliography, by Dr. A. Sprenger, @ /10/ ...
... 0 *Bädshāhnāmah, with Index, Fasc. 1.-19 @ /10/ each
... 11 Conquest of Syria, Fasc. 1-9 @/10/ each
... 5 Catalogue of Arabic Books and Manuscripts, 1-2 @ 1/- each ...
... 2 Catalogue of the Persian Books and Manuscripts in the Library of the
Asiatic Society of Bengal. Fase. 1--3 @ 3/ each ... Dictionary of Arabic Technical Terms, and Appendix, Fasc. 1-21 @ 1/8/ each 31 Farnang.i-Rashidi, Fasc. 1-14 @ 1/8/ each Fihrist-i-Tüsi, or, Tüsy's list of Shy'alı Books, Fasc. 1.- 2 1/- each Futüh-ush-Shām of Wāgidi, Fasc. 1--9 @ /10/ each
Ditto of Azādi, Fasc. 1--4 @ /10/ each ... History of Gujarat
... Haft Asmān, History of the Persian Jasnawi, Fasc. 1 @ /12/ each History of the Caliphs, (English) Fasc. 1--6 @1/4/ each Iqbālnāmah-i-Jahāngiri, Fasc. 1--3 @ /10/ each . Işābah with Supplement, 51 Fasc. @ 1/- each Ma'āsir-i-'Alamgiri, Fasc. 1-6 @ /10/ each Maāsir-ul-Umarä, Vol. I, Fasc. 1--9, Vol. II, Fasc. 1.-9; Vol. III, 1-10;
Index to Vol. I, Fasc, 10-11; Index to Vol. II, Fasc. 10-12;
Index to Vol. III, Fasc. 11-12 @ /1/ each 3Laghāzi of Wāqidi, Fasc. 1--5 @ /10/ each Juntakhabır-t-Tawārīkh, Fasc. 1--15 @ /10/ each
Ditto (English ) Vol. 1, fasc. 1.--7; Vol. 11, Fasc. 1--5 and 3 Indexes ; Vol. III. Fasc1 @ 1/ each ... Muntakhabn-l-Lubāb, Fasc. 1. 19 @ /10/ each Nukhbatu- - Fikr, Fasc. 1 @/10/ Nizami's Kbiradnämah-i-Iskandari, Fasc. 1-2 @ /12/ each Qawaninu 's-Sayyad of Khuda Yar Khan 'Abbasi, edited in the original
Persian with English notes by Lient. Col. D. C. Phillott Riyazil-s-Salatin, Fasc 1--5 @ /10/ each ...
Ditto (English) Fasc. 1.-5 @ 1/ Tabaquát-i-Nāşiri, i English ), Fasc. 1-14 @ 1/- each
Ditto Index Tarikh-i-Firüz Shäbi of Ziyāu-d-dīn Barni Fasc. 1 --7 @ /10/ each Tārīkls-i-Firūzshāhi, of Shams-i-Sirāi Aif, Fasc. 1.-6 @ /10/ each Ten Ancient Arabic Poems, Fasc. 1--2 @ 1/8/ each... Tuzik-i-Jahāngiri, (Eng) Fasc. 1 @ 1/ ... t'is-o-Rāmin, fasc. 1--5 @ /10/ each Zaiarnă inah, Vol. I, Fasc. 1--9, Vol. II, Fasc. 1.8 @ /10/ each ...
so we c
o
er
c
oc
ASIATIC SOCIETY'S PUBLICATIONS. ASIATIC RESEARCHES. Vols. XIX and XX @ 10/ each .. -... 20 O PROCEEDINGS of the Asiatic Society from 1870 to 1904 @ 18/ per No. Journal of tlie Assiatic Society for 1870 (8), 1871 (7), 1872 (8), 1873
8), 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882 (6), 1883 (5), 1884 (6), 1885 (6), 1856 (8), 1887(7), 1888 (7), 1889 (10, 1890 (11), 1891 (7), 1892 (8). 1893 (11), 1894 (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8), 1900 (7), 1901 (7), 1902 (9), 1903 (8), 1904 (16), @ 1/8 per No. to Members and
@ 21 per No. to Non-Members N. B.--Thc figures enclosed in brakets gire the number of Nos. in each Volume. 4. Journal and Proceedings, N. S., 1905, to date, ( Nos. 1-4 of 1905 are
out of stock), @ 1-8 per No. to Members and Rs. 2 per No. to
Non-Members. 5. Memoirs, 1905, to date. Price varies from number to number.
Discount of 25% to Members. 6. Centenary Review of the Researches of the Society from 1781-1883 7. Catalogue of the Library of the Asiatic Society, Bengal, Part I, A to E; Part 2, F to
... 4 0 8. Moore and Hewitson's Descriptions of New Indian Lepidoptera,
Parts I-III, with 8 coloured Plates, 4to. @ 6/ each ... 9. Kaçmıraçabdāmsta, Parts I & II @1/8/ ...
. ... 3 10. Persian Translation of Haji Baba of Ispahan, by Haji Shaikh
Ahmad-i-Kirmasi, and edited with notes by Major D. C. Phillott. ... 10 0 Notices of Sanskrit Manuscripts, Fasc. 1-34 @1/ each ...
... 34 Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra V.B.-All Cheques, Money Orders, &c. must be made payable to the "Treasures Asiatic Society," only.
15-12-09. Books are supplied by V. P. P.
Page #103
--------------------------------------------------------------------------
________________
BL
1373
S4546
1909 v.2
1
Ajiat Prabhacarya
Shantina thacaritram
PLEASE DO NOT REMOVE CARDS OR SLIPS FROM THIS POCKET
UNIVERSITY OF TORONTO LIBRARY
Page #104
--------------------------------------------------------------------------
________________
UTL AT DOWNSVIEW
D RANGE BAY SHLF POS ITEM C 39 15 02 15 07 021 8
Page #105
--------------------------------------------------------------------------
_