Book Title: Saptatishat Sthana Prakaranam Part 2
Author(s): Ruddhisagar
Publisher: Buddhisagarsuri Jain Gyanmandir
Catalog link: https://jainqq.org/explore/008651/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | Ngge@ geeଷଣ श्रीसोमतिलकसरिविरचितम् ।। श्रीसप्ततिशतस्थानप्रकरणम् . श्रीमद्-ऋद्धिसागरसूरिकृत, संस्कृतच्छायासहितम. संपादक:-मुनि हेमेन्द्रसागरजी. FRENDING SERISPYAOISGDIEObs For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SHREE BUDDHIŠNGARSURI JAIN GRANTHMÄLA NO. 2. SHREE SAPTATI-SHATASTHANA-PRAKARANAM V AUTHORISER BY SOMA-ELAK SERI AND SANSARIINOMHAYA WRITTEN BY SHREEMAD RUDDHISAGAR SURIE Researched and Revised by MUNI HAMENDRASAGAR WITHI Vir Samvat 24 Vikram Sanitat 7990 Copies 1000 Buddhisaganturi Saifwat9 ! WWW Price Rs. 050 WWW. Til iul I For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Published By SHREEMAD BUDDHISAGARSURI JAIN GNANA MANDIR VIJAPUR. (GUJRAT) Printed by Gulabchand Lallabhai Shah The Mahodaya F. Press" Danapith-Bhavnagar. At For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीबुद्धिसागरसूरिग्रन्थमाला नं. २. श्रीसोमतिलकसूरिविरचितम् श्रीसप्ततिशतस्थानप्रकरणम्। श्रीमद्-ऋद्भिसामरिकृत संस्कृतछायासहित संपादकः-मुनिहेमेन्द्रसागरः वीर सं. २४६ वि. सं. १९९१ ॐ बु. सं. ९ प्रत १००० मूल्यम् - For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशकश्रीमद्-बुद्धिसागरसूरिजैनज्ञानमंदिर विजापुर. (गुजरात) मुद्रकशाह गुलाबचंद लल्लुभाइ. श्री महोदय प्री. प्रेस, दाणापीठ-भावनगर For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir નિવેદન. પ્રખર પ્રતિભાશાળી અને જિનશાસન પ્રભાવક અનેક જૈનાચાર્ય મહારાજેએ સંસ્કૃત અને પ્રાકૃત ભાષામાં અનેક પ્રકરણ ગ્રંથ રચી ભવ્યઆત્માઓ ઉપર મહાન ઉપકાર કર્યો છે. જૈન શાસ્ત્રગત રહસ્યને સુગમતાથી જાણી આચરી જીવન વિશુદ્ધ બનાવી શકાય તે માટે વિપકારી અનેક આચાર્ય પુંગવેએ પ્રકરણોની રચના કરી છે. તે પ્રકરણો પૈકી શ્રી સતિશતસ્થાન પ્રકરણની રચના જીજ્ઞાસુ આત્માઓના બંધ માટે તપાગચ્છાધિપતિ શ્રીમાન સંમતિલકસૂરિજીએ કરી છે. શ્રી ધર્મશેષ સૂરિના શિષ્ય શ્રી સોમપ્રભસૂરિ થયા. તેઓના વિદ્વાન શિષ્ય સોમતિલકસૂરિ હતા. શીલતરંગીણી વૃત્તિના રચયિતા શ્રી સંમતિલકસૂરિ કરતાં આ આચાર્ય જુદા છે. તેમનો જન્મ વિ. સં. ૧૩પપ માઘ માસમાં, દીક્ષા વિ. સં. ૧૩૬૯ માં આચાર્યપદ ૧૩૭૩ માં અને સ્વર્ગ ગમન ૧૪૨૪ માં થયું. તેઓશ્રીએ કરેલા ગ્રંથ નિરમાણ!!–બૃહત્ નવીન ક્ષેત્રસમાસ, સપ્તતિશતસ્થાનપ્રકરણ અને અનેક સ્તુતિ સ્તોત્ર સંગ્રહ વિગેરે. આચાર્યશ્રી સર્વમાન્ય હતા. તે સમયમાં થયેલા વિદ્વાન આચાર્ય જિનપ્રભસૂરિજીએ પિતાના બનાવેલાં સાતસો સ્તોત્રો સેમતિલક સૂરિજીને સમર્પણ કર્યા હતાં વિશેષ એતિહાસિક બાબત અન્ય ગ્રંથિથી જાણી લેવી. For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir આ પ્રકરણ ગ્રંથમાં આચાર્યશ્રીએ તીર્થકર દેવના મંચ કલ્યાણક વિગેરે ચરિત્ર અંશે ટુંકમાં વર્ણવેલ છે. દરેક જેનને આ ગ્રંથ અભ્યાસ કરવા ગ્ય છે. આ પ્રકરણ ગ્રંથ ઋદ્ધિસાગરસૂરિ સંજીત સંસકૃત છાયા અને ભાષાન્તરે આ સંસ્થા તરફથી છપાઈ બહાર પાડવામાં આવેલ છે. આ ગ્રંથ ખાસ અભ્યાસકેને ઉપયોગી હોવાથી તેમજ કેટલાકોની સૂચના થવાથી મૂલ અને સંસ્કૃત છાયા સહીત કોપી 1000) અલગ છપાવી છે. આ ગ્રંથ છપાવવામાં કેઈની મદદ મળી નથી તેથી પડતર કરતાં જુજ કિમત પાંચ આના રાખેલ છે. સંસ્કૃત છાયા આચાર્યશ્રી.. રિદ્ધિસાગરસૂરિજી કરી છે. આ ગ્રંથનું સંશોધન કાર્ય મુનિ મહારાજશ્રી હેમેન્દ્રસાગરજીએ કરેલ છે. આ ગ્રંથની પાછળ આત્માથી મુનિશ્રી જયસાગરજી સંગ્રહિત “આત્મભાવના” રાખવામાં આવેલ છે. આત્માથી જનોને ખાસ મનન કરવા યંગ્ય છે. આ સંસ્થા તરફથી આચાર્યશ્રી અજિતસાગરસૂરિ રચિત શોભનમુનીશ્વર પ્રણિત સ્તુતિચતુર્વિશતિ ઉપર સરલા” નામની ટીકા-અનુવાદ સહિત સ્તોત્રરત્નાકર ભાગ 1. સ્તવનાદિ સંગ્રહ સુભાષિતરત્નાકર, વિ. પુસ્તકો છપાય છે તે થોડા જ સમયમાં બહાર પડશે. તા. 10-734 ) લી. સેક્રેટરી, શ્રી. બુ. જૈન જ્ઞાન મંદિર વિજાપુર. For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ॐ अहम् ॥ श्रीसोमतिलकसूरिविरचितम् । श्रीसप्ततिशतस्थानप्रकरणम् । श्रीमद्-ऋद्धिसागरसूरिकृतच्छायासहितम् । - - सिरिरिसहाइजिणिंदे, पणमिय पणमिरसुरासुरनरिंदे । सव्वन्नू गयमोहे, सुहदेसणजणियजणबोहे ॥१॥ तेसिं चिय चवणाई-पणकल्लाणगकमा समासेणं । पत्तेयं पुयभवा-इठाणसत्तरिसयं वुच्छं ॥२॥ आदिनाथं नमस्कृत्य, गुरुञ्च सुखसागरम् । सप्ततिशतकस्थान-च्छायामृद्धिः करोम्यहम् ॥ १ ॥ श्रीऋषभादिजिनेन्द्रान , प्रणम्य प्रणम्रसुराऽसुरनरेन्द्रान् । सर्वज्ञान् गतमोहान , शुभदेशनाजनितजनबोधान् ॥ १ ॥ तेषामेव च्यवनादि-पञ्चकल्याणकक्रमात्समासेन । प्रत्येकं पूर्वभवा-दिस्थानसप्ततिशतं वक्ष्ये ॥ २ ॥ जइ वि हु गणणाईया, जिणाणठाणा हवंति तहवि इहं । उकिट्ठसमयसंभव-जिणसंखाए इमे ठविया ॥३॥ For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यद्यपि हि गणनातीतानि, जिनानां स्थानानि भवन्ति तथापीह । उत्कृष्टसमयसंभव-जिनसंख्ययेमानि स्थापितानि ॥ ३ ॥ भव १ दीव २ खित्त ३ तदिसि ४, विजय ५ पुरी ६ नाम ७ रज ८ गुरु ९ सुत्तं १० । जिणहेउ ११ सग्ग १२ आउं १३, तेरसठाणाइँ पुन्वभवे ॥ ४ ॥ भवद्वीपेक्षेत्रतद्दिक-विजयपुरीनामराज्यगुरुश्रुतम् । जिनहेतुस्वर्गीयु-स्त्रयोदशस्थानानि पूर्वभवे ॥ ४ ॥ चुइमासाई १४ उडु १५ रा-सि १६ वेल १७ सुविणा १८ वियारगा १९ तेसिं । गब्भठिइ २० जम्ममासा-इ २१ वेल २२ उड्डु २३ रासि २४ जम्मरया २५ ॥५॥ च्युतिमासाद्युडुराशि-वेलास्वप्नानि विचारकास्तेषाम् । गर्भस्थितिजन्ममासा-दिवेलोडुराशिजन्मारकाः ॥ ५ ॥ तस्सेस २६ देस २७ नयरी, २८ जणणी २९ जणया य ३० ताण दुण्ह गई ३१ । ३२ । दिसिकुमरी ३३ तकिच्चं ३४, हरिसंखा ३५ तेसि किच्चाई ३६ ॥६॥ तच्छेष देश नगरी, जननीजनकाश्च तेषां द्वयानां गतिः। दिक्कुमार्यस्तत्कृत्यं, हरिसंख्या तेषां कृत्यानि ॥ ६॥ गुत्तं ३७ वंसो ३८ नामा ३९, सामनविसेसओ दु नामस्था ४०। ४१ लंछण ४२ फण ४३ तणुलक्खण ४४, गिहिनाणं ४५ वन्न ४६ रूव ४७ बलं ४८ ॥ ७ ॥ For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३) गोत्रं वशोनामानि, सामान्यविशेषतोद्विनामार्थाः । लाञ्छनफणतनुलक्षण-गृहिज्ञानं वर्णरूपबलम् ॥ ७ ॥ उस्सेहा ४९ ऽऽय ५० पमाणंड ५१-गुलेहि देहस्स तिन्नि माणाई । आहार ५२ विवाह ५३ कुमा-र ५४ निवइ ५५ चकित्त ५६ कालो य ॥ ८ ॥ उत्सेधात्मप्रमाणांs-गुलैदेहस्यत्रीणि प्रमाणानि । आहारोविवाहः कुमा-रनृपतिचक्रित्वकालश्च ॥ ८ ॥ लोयंतियसुर ५७ दाणं ५८, वयमासाई य ५९ रिक्ख ६० रासि ६१ वओ ६२ । तव ६३ सिबिया ६४ परिवारा ६५, पुर ६६ वण ६७ तरु ६८ मुट्ठि ६९ वेला य ७० ॥९॥ लोकान्तिकसुरदानं, व्रतमासादि च ऋक्षराशिवयः । तपः शिबिकापरिवाराः, पुरवनतरुमुष्टिवेलाश्च ॥ ९॥ मणनाण ७१ देवदूस ७२, तस्सठिई ७३ पारणं च ७४ तक्कालो ७५ । पुर ७६ दायग ७७ तेसि गई ७८, दिव्या ७९ वसुहार ८० तित्थतवो ८१ ॥ १० ॥ मनोज्ञानं देवदूष्यं, तस्य स्थितिः पारणं च तत्कालः । पुरदायकास्तेषां गति-र्दीव्यानि वसुधारा तीर्थतपः ॥१०॥ तह भिग्गहा ८२ विहारो ८३-छउमत्थत्तं ८४ पमाय ८५ उवसग्गा ८६ । केवलमासाइ ८७ उडू ८८, रासी ८९ ठाणं ९० वणं ९१ रुक्खा ९२ ॥ ११ ॥ For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४) तथाऽभिग्रहा विहारः, छद्मस्थत्वं प्रमादोपसर्गाः । केवलमासाद्युडूनि, राशिः स्थानं वनं वृक्षाः ॥ ११ ॥ तम्माण ९३ तवो ९४ वेला ९५, अदोसया ९६ अइसया य ९७ वयणगुणा ९८ । तह पाडिहेर ९९ तित्थु-प्पत्ती १०० तत्काल १०१ वुच्छेया १०२ ॥ १२ ॥ तन्मानं तपोवेलाऽ-दोषताऽतिशयाश्च वचनगुणाः । तथा प्रातिहार्यतीर्थो-त्पत्तितत्कालव्युच्छेदाः ॥ १२॥ गणि १०३ सिस्सिणि १०४ सावय १०५ स-ड्डि१०६ भत्तनिव १०७ जक्ख १०८ जक्खिणी नामा। गण ११० गणहर १११ मुणि ११२ संजइ ११३-सावय ११४ सड्डीण ११५ केवलिणं ११६ ॥ १३ ॥ गणिशिष्याश्रावकश्राद्धी,-भक्तनृपयक्षयक्षिणीनामानि । गणगणधरमुनिसंयति-श्रावकश्राद्धीनां केवलिनाम् ॥१३॥ मणनाणि ११७ ओहि ११८ चउदस-पुवी ११९ वेउवि १२० वाइ १२१ सेसाणं १२२ । तहणुत्तरोववाइय १२३पइन्न १२४ पत्तेयबुद्धाणं १२५ ॥ १४ ॥ मनोज्ञान्यवधिचतुर्दश-पूर्विवैक्रियवादिशेषाणाम् । तथाऽनुत्तरोपपातिक-प्रकीर्णप्रत्येकबुद्धानाम् ॥ १४ ॥ आएस १२६ साहु १२७ सावय १२८, वयाणमुवगरण १२९ चरण १३० तत्ताणं १३१ । सामाइअ १३२पडिकमणा-ण चेवसंखाय १३३ निसिभत्तं १२४ ॥ १५ ॥ For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५ ) आदेशसाधुश्रावक-व्रतोपकरणचरणतत्त्वानाम् । सामायिकप्रतिक्रमणा-नामेव संख्या च निशिभक्तम् ॥१५॥ ठिइ १३५ अट्ठिइकप्पो १३६ क-प्पसोहि १३७ आवस्सयं १३८ मुणिसरूवं १३९ । संजम १४० धम्मपभेया १४१, तहेव वत्थाण वन्नाई १४२ ॥ १६ ॥ स्थित्यस्थितिकल्पः कल्प-विशोधिरावश्यक मुनिस्वरूपम् । संयमधर्मप्रभेदा-स्तथैव वस्त्रस्य वर्णादि ॥ १६ ॥ गिहि १४३ वय १४४ केवलिकालो १४५, सव्वाउं १४५ तह य मुक्खमासाई १४७ । उडु १४८ रासि १४९ ठाण १५० आसण १५१, ओगाहण १५२ तव १५३ परीवारा १५४ ॥ १७ ॥ गृहिवतकेवलिकालः, सर्वायुस्तथा च मोक्षमासादिः । उडुराशिस्थानासन-बगाहनातपःपरीवाराः ॥ १७ ॥ वेला १५५ अर १५६ तस्सेसं १५७, तह जुग १५८ परिआयअंतगडभूमी १५९ । मुक्खपह १६० मुक्खविणया १६१, पुव्वपवित्ती य १६२ तच्छेओ १६३ ॥ १८ ॥ वेलाऽरतच्छेषं, तथायुगपर्यायान्तकृभूमिः । मोक्षपथमोक्षविनयाः, पूर्वप्रवृत्तिश्च तच्छेदः ॥ १८ ॥ सेससुयपवित्तं १६४ तर १६५, जिणजीवा १६६ रुद्द १६७ दरिसण १६८ च्छेरा १६९ । तित्थे उत्तमपुरिसा १७०, सतरिसयं होंति जिणठाणा ॥ १९ ॥ For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६ ) शेषश्रुतप्रवृत्त्यन्तर- जिनजीवा रुद्रदर्शनाश्चर्यम् । तीर्थे उत्तमपुरुषाः, सप्ततिशतं भवन्ति जिनस्थानानि ॥ १९ ॥ ति १ दु २ इग ३ दुहिअ दस ४ ड य ५, चउदस ६ दुसु गार ७-८ दस ९ चउ६ १० नव ११ । नव १२ अड १३ बारस १४ नत्र १५ सग १६, ठाणाई गाहसोलसगे ॥ २० ॥ त्रिद्वयेकद्वयधिकादशाऽष्टच, चतुर्दशद्वयोरेकादशदश चतुर्दशनव । नवाष्टद्वादश नवसप्त-स्थानानि गाथाषोडशके ॥ ॥ २० ॥ उसह १ ससि २ संति ३ सुव्वय ४, नेमीसर ५ पास ६ वीर ७ सेसाणं ८ | तेर १ सग २ बार ३ नव ४ नव ५, दस ६ सगवीसा य ७ तिन्नि भवा ८ ।। २१ ।। ऋषभशशिशान्तिसुव्रत - नेमीश्वरपार्श्ववीरशेषाणाम् । त्रयोदश सप्तद्वादशनवनव - दशसप्तविंशतिश्च त्रयोभवाः ॥ २१ ॥ धन १ मिहुण २ सुर ३ महब्बल ४, ललियंग य ५ वयरजंघ ६ मिहुणे य ७ । सोहम्म ८ विज ९ अच्चुअ १०, चक्की ११ सव्वट्ट १२ उसमे य १३ ॥ २२ ॥ धनमिथुन सुरमहाबल - ललिताङ्गाश्व वज्रजङ्घमिथुने च । सौधर्मवैद्याऽच्युत- चक्रिसर्वार्थऋषभाच ॥ २२ ॥ सिरिवंमनिवो १ सोह-म्मसुरवरो २ अजियसेणचक्की ३ य । अच्चुअपहु ४ पउमनिवो ५ - वेजयंते ६ य चंदपहो ७ ॥ २३ ॥ For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (७) श्रीवर्मनृपः सौधर्म-सुरवरोऽजितसेनचक्री च । अच्युतप्रभुः पद्मनृप-श्व वैजयते च चन्द्रप्रभः ॥२३॥ सिरिसेणो अभिनंदि अ १, जुयल २ सुरा ३ अमियतेय सिरिविजय ४ । पाणय ५ बल हरि ६ तो हरि-नरए खयरच्चुए दो वि ७॥ २४ ॥ श्रीषेणोऽभिनन्दिता, युगलसुराऽमिततेजःश्रीविजयाः ॥ प्राणते बलहरी ततो हरी, नरके खेचरोऽच्युते द्वावपि ॥२४॥ वजाउह सहसाउह, पियपुत्त ८ गिविज तइय नवमे ९ वा। मेहरहदढरहा तो १०, सव्वढे ११ संति गणहारी १२॥२५॥ वज्रायुधसहस्रायुधौ, पितापुत्रौ ग्रैवेयके तृतीये नवमे वा । मेघरथदृढरथावथ, सर्वार्थे शान्तिगणधरौ ॥ २५ ॥ सिवकेउ १ सुहम २ कुबेर-दत्त ३ तिइयकप्प ४ वजकुंडलओ ५ । बंभे ६ सिरिवम्मनिवो ७, अवराइय ८ सुबओ नवमे ९ ॥२६॥ शिवकेतुः सौधर्मे कुबेर-दत्तस्तृतीयकल्पे वज्रकुण्डलकः । ब्रह्मे श्रीवर्मनृपोऽ-पराजिते सुव्रतो नवमे ॥ २६ ॥ धण धणवइ १ सोहम्मे २, चित्तगई खेयरो य रयणवई ३ । माहिंदे ४ अवराइय, पीइमई ५ आरणे ६ तत्तो ॥२७॥ धनोधनवती सुधर्मे, चित्रगतिःखेचरश्च रत्नवती । माहेन्द्रेऽपराजितः, प्रीतिमती-आरणे ततः ॥ २७ ॥ For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ८ ) सुपट्ठो संखो वा, जसमइभज्जा ७ वराइयविमाणे ८ । नेमिजिणो राइमई ९, नवमभवे दो वि सिद्धाय ॥ २८ ॥ सुप्रतिष्ठः शंखो वा, यशोमतीभार्याऽपराजितविमाने । नेमिजिनो राजीमती, नवमभवे द्वावपि सिद्धौ च ॥ २८ ॥ कमठमरुभूइभाया २ कुक्कुडअहिहत्थि २ नरयसहसारे ३ । सप्प खयरिंद ४ नारय, अच्चुअसुर ५ सबरुनरनाहो ॥ २९ ॥ कमठमरुभूतिबन्धू, कुर्कुटाऽहिर्हस्ती नरक सहस्रारे । सर्पखेचरेन्द्रौनारकाऽ- च्युतसुरौ शबरनरनाथौ ॥२९॥ नारयगेविञ्जसुरो ७, सीहो निवई ८ अ नरयपाणयगे ९ । भव कट्टविप्पो पासो १०, संजाया दो वि दसमभवे ॥ ३० ॥ नारकत्रैवेयकसुरौ, सिंहो नृपतेश्च नरकप्राणतके । भवं (भ्रान्त्वा) कठविप्रपार्श्वो, संजातौ द्वावपि दशमभवे ॥३०॥ नयसारो १ सोहम्मे २, मरीइ ३ बंभे य ४ कोसिअ ५ सुहम्मे ६ । भमिऊण समित्ती ७, सुहम्म ८ गिजोअ ९ ईसाणे ॥ ३१ ॥ अगिभूइ ११ तइयकप्पे १२, भारद्दाओ १३ महिंद १४ संसारे । थावर १५ बंभे १६ भव वि - स्सभूइ १७ मुक्के १८ तिविहरी १९ ॥ ३२ ॥ चक्किपि अपट्ठाणे २० सीहो २२, नरए २२ भमि यमित्तो २३ । सुके २४ नंदणनरवइ २५, पाणयकप्पे २६ महावीरो ।। २७ ।। ३३ For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९ ) नयसारः सौधर्मे, मरीचिर्ब्रह्मे च कौशिकः सुधर्मे । भ्रान्त्वा पुष्पमित्रः, सुधर्मेऽग्निद्योत ईशाने ॥ ३१ ॥ अग्निभूतिस्तृतीयकल्पे, भारद्वाजो माहेन्द्रे संसारे । स्थावरो भवे विवभूतिः शुक्रे त्रिपृष्ठहरिः ॥ ३२ ॥ अप्रतिष्ठाने सिंहो - नरके भ्रान्त्वा चक्रिप्रियमित्रः । शुक्रे नन्दननृपतिः प्राणतकल्पे महावीरः ॥ ३३ ॥ सत्तण्हमिमे भणिआ, पयडभवा तेसि सेसयाणं च । तइयभवदीवपमुहं, नायवं वक्खमाणाओ || ३४ ॥ सप्तानामिमे भणिताः, प्रकटभवास्तेभ्यः शेषाणाम् । तृतीयभवद्वीपप्रमुखं, ज्ञातव्यं वक्ष्यमाणतः ॥ ३४ ॥ जंबू ४ धायइ ८ पूक्खर १२, दीवा चउ चउ जिणाण पुव्वभवे । धाय विमलाइतिगे १५, जंबूसंतिप्पमुहनवगे ॥ २४ ॥ ३५ ॥ जंबूधातकीपुष्कर - द्वीपाचतुश्चतुर्जिनानां पूर्वभवे । धातकी विमलादित्रिके, जम्बूः शान्तिप्रमुखनवके ॥ ३५॥ बारस पुविदेहे, १२ तिनि कमा भरह १३ एरवय १४ भरहे १५ । पूव्वविदेहे तिनि अ १८, मल्लिवरविदेहि १९ पण - भरहे ॥ २४ ॥ ३६ ॥ मज्झिममेरुनगाओ, धायइपुक्खरगयाई भरहाई । खित्ताई पुवखंडे, खंडवियारो न जंबुम्मि ॥ ३७ ॥ द्वादश पूर्वविदेहे, त्रयः क्रमाद्भरतैरवतभरतेषु । पूर्वविदेहे त्रयश्च मल्लिः परविदेहे पन भरते ।। ३६॥ For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १० ) मध्यममेरुनगाद्धा-तकीपुष्करगतानि भरतादीनि । क्षेत्राणि पूर्वखण्डे, खण्डविचारो न जम्बूद्वीपे ॥ ३७ ॥ विमलो १ धम्मो २ मुनिसु - व्वयाइ पण ७ आसि मेरुदाहि - णओ। मेरुत्तरओणंतो ८, सीओआदाहिणे मल्ली ९ ॥ ३८ ॥ सीआए उत्तरओ, उसह १० सुमइ ११ सुविहि १२ संति १३ कुंथुजिणा १४ । सेसा दस दाहिणओ २४, इअभमि खितदिसा ॥ ३९ ॥ विमलोधर्मोमुनिसुव्रतादिपञ्चासन् मेरुदक्षिणतः । मेरूत्तरतोऽनन्तः, शीतोदादक्षिणे मल्लिः ॥ ३८॥ शीताया उत्तरतः, ऋषभसुमतिसुविधिशान्तिकुन्थुजिनाः । शेषा दश दक्षिणत - इति पूर्वभवे क्षेत्रदिशः ॥ ३९॥ पुक्खलवई अ १-५ - ९ वच्छा २-६-१०, रमणिज्जो ३ - ७ - ११ मंगलावई ४-८-१२ कमसो । नेआ जिणचउगतिगे, जिणतियगे खित्तनामाओ १३-१४-१५ ॥ ४० ॥ पुक्खलवइ १६ आवत्तो १७ वच्छा १८ सलिलावई १९ जिणचउक्के । मुणिसुवयाइपणगे २०-२१-२२-२३-२४ विजया खित्ताण नामेण ॥ ४१ ॥ पुष्कलावती च वच्छा, रमणीयोमंगलावती क्रमशः । ज्ञेया जिनचतुष्कत्रिके, जिनत्रिके क्षेत्रनामतः ॥ ४० ॥ For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ११ ) पुष्कलावत्यावर्त्ती - वच्छा सलिलावती जिनचतुष्के । मुनिसुव्रतादिपञ्चके, विजया: क्षेत्राऽभिधानेन ॥ ४१ ॥ पुंडरिगिणी १-५-९ सुसीमा २-६- १०, सुभापुरी ३-७-११- रयणसंचया ४-८-१२ नेया । चउगतिंगमि महापुर १३, रिट्ठा १४ तहभद्दिलपुरं च १५ ।। ४२ ।। पुंडरिगिणि १६ खग्गपुरी १७ तहा सुसीमा य १८ वीयसो गाय १९ । चंपा २० तह कोसंबी २१, रायगिहा २२ उज्झ २३ अहिछत्ता २४ ॥ ४३ ॥ ।। ४२ ।। पुण्डरीकिणी सुसीमा, शुभापुरी रत्नसंचया ज्ञेया । चतुष्कत्रिके महापुरी, रिष्टा तथाभद्दिलपुरश्च पुण्डरीकिणी खङ्गिपुरी, तथा सुसीमा च वीतशोका च । चंपा तथा कौशाम्बी, राजगृहमयोध्याऽहिच्छत्रा ॥ ४३ ॥ वजना १ विमलवाहण २, विउलबल ३ महाबला ४ अइबलो ५ य । अवराइओ य ६ नंदी ७, पउम ८ महापउम ९ पउमा १० य ॥ ४४ ॥ नलिणीगुम्मो ११ पउमो-तरो अ १२ तह उमसेण १३ पउमरहा १४ । दढरह १५ मेहरहाविअ १६, सीहावह १७ धणवई चेव १८ ।। ४५ ।। वेसमणो १९ सिखिम्मो २०, सिद्धत्थो २१ सुप्पट्ट २२ आणंदो २३ । नंदण २४ नामा पुद्दि, पढमो चक्की निवा सेसा ॥ ४६ ॥ वज्रनाभविमलवाहन - विपुलबलमहाबला अतिबलश्च । अपराजितश्च नन्दी, पद्ममहापद्मपद्मौ च ॥ ४४ ॥ For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२) नलिनीगुल्मः पद्मो-त्तरश्च तथा पद्मसेनपद्मरथौ । दृढरथमेघरथावपि, सिंहावहोधनपतिश्चैव ॥ ४५ ॥ वैश्रमणः श्रीवर्मा, सिद्धार्थःसुप्रतिष्ठ आनन्दः । नन्दननामा पूर्वे, प्रथमश्चकी नृपाः शेषाः ॥४६ ॥ वजसेणो १ अरिदमणो २, संभंतो ३ विमलवाहणोअ तहा । सीमंधर ५ पिहिआसव ६, अरिदमण ७ जुगंधरगुरू अ ८।४७ ॥ सबजगाणंदगुरू ९, सत्थाहो १० वञ्जदत्त ११ वजनाहो १२ । तह सव्वगुत्तनामो १३, चित्तरहो १४ विमलवाहणओ १५ ॥ ४८ ॥ घणरह १६ संबर १७ तह सा-हुसंवरो १८ तह य होइ वरधम्मो १९ । तह य सुनंदो २० नंदो २१, अइजस २२ दामोअरो अ २३ पुट्टिलओ २४ ।। ४९ ।। वज्रसेनोऽरिदमनः, संभ्रान्तोविमलवाहनश्च तथा । सीमन्धरः पिहिताश्रवोऽ-रिदमनो युगन्धरगुरुश्च ॥ ४७ ॥ सर्वजगदानन्दगुरुः, सस्ताघोवज्रदत्तवज्रनाभौ । तथा सर्वगुप्तनामा, चित्ररथोविमलवाहनकः ॥ ४८ ॥ धनरथः संबरस्तथा, साधुसंवरस्तथाऽस्ति वरधर्मः । तथा च सुनन्दोनन्दोऽ-तियशा दामोदरश्चपोट्टिलकः ॥४९॥ पढमो १ दुवालसंगी, सेसा इक्कारसंगसुत्तधरा २४ । पढम १ चरमेहिं २ पुट्ठा, जिणहेऊ वीस ते अ इमे ॥ ५० ॥ प्रथमोद्वादशाङ्गी, शेषा एकादशाङ्गसूत्रधराः । प्रथमचरमाभ्यां स्पृष्टा-जिनहेतवोविंशतिस्ते चेमे ॥ ५० ॥ For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १३ ) अरिहंत १ सिद्ध २ पवयण ३, गुरु ४ थेर ५ बहुस्सुए ६ तवस्सीसु ७ । वच्छल्लयाई एसिं, अभिक्खनाणोवओगे ८ अ ॥ ५१ ॥ दंसण ९ विणए १० आव - स्सएअ ११ सील १२ वए १३ निरइआरो । खणलव १४ तव १५ चियाए १६, वेयावच्चे १७ समाही अ ॥ ५२ ॥ अपुवनाणगहणं १८, अभत्ती १९ पवयणे पभावणया २० । सेसेहिं फासिया पुण, एगं दो तिनि सव्वे वा ॥ ५३ ॥ अर्हत्सिद्धप्रवचन- गुरुस्थविरबहुश्रुततपस्विषु । वत्सलतया हि तेषु, अभीक्ष्णज्ञानोपयोगे च ॥ ५१ ॥ दर्शनविनयावश्यके, शीलवते निरतिचार: । क्षणलवतपस्त्यागे, वैयावृत्त्ये समाधिश्व ॥ ५२ ॥ अपूर्वज्ञानग्रहणं, श्रुतभक्तिः प्रवचने प्रभावनका । शेपैः स्पृष्टाः पुन-रेको द्वौ त्रयः सर्वे वा ॥ ५३ ॥ सबडे १ तह विजयं, २ सत्तमगेविज्जयं ३ दुसु जयंत ४ - ५ | नवमं ६ छठ्ठे गेवि - जयं ७ तओ वेजयंतंच ८ ॥ ५४ आणय ९ पाणय १० अच्चुअ ११, पाणय १२ सहसार १३ पाणयं १४ विजयं १५ । तिसु सबट्ठ १८ जयंतं १९, अवराइअ २० पाणपंचैव २१ ।। ५५ ।। अवराइअ २२ पाणयगं २३ पाणयग २४ मिमेअ पुवभवसग्गा || धम्मस्स १५ मज्झिमाउं, सेसाणुकोसयं २३ तदिमं ।। ५६ । For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १४ ) ॥ ५४ ॥ सर्वार्थं तथा विजयं, सप्तमयैवेयकं द्वयोर्जयन्तम् । नवमं षष्ठं ग्रैवेयकं ततो वैजयन्तञ्च आनतप्राणताच्युत - प्राणतसहस्रारप्राणतं विजयम् । त्रिषु सर्वार्थजयन्त, -मपराजितप्राणतं चैव ॥ ५५ ॥ अपराजितप्राणतकं, प्राणतकमिमे च पूर्वभवस्वर्गाः । धर्मस्य मध्यमायु - स्तदिदं शेषाणामुत्कृष्टम् ॥ ५६ ॥ तित्तीसं १ तित्तीसं २, गुणतीसं ३ दुसु तितीस ४-५ इगतीसं ६ | अडवीसं ७ तित्तीसं ८. गुणवीसं ९ वीस १० बावीसं ११ ॥ ५७ ॥ वीस १२ द्वारस १३ वीसं १४, बत्तीसं १५ कमेण पंचसु तितीसं २० । वीस २१ तितीसं २२ वीसं २३, वीसयरा २४ पुवभवआउं ॥ ५८ ॥ पूर्वभवायुः ॥ १३ ॥ त्रयत्रिंशत्रयत्रिंश-देकोनत्रिंशद्वयोस्त्रयस्त्रिंशदेकत्रिंशद्अष्टाविंशतिस्त्रयस्त्रिंश-देकोनविंशतिर्विंशतिर्द्वाविंशतिः ॥ ५७ ॥ विंशतिरष्टादशविंशति - द्वात्रिंशत्क्रमेण पञ्चसु त्रयत्रिंशत् । विंशतिस्त्रयस्त्रिंशद्विंशति- विंशतिः सागराः पूर्वभवायुः ॥ ५८ ॥ बहुलासा उत्थी, १ सुद्धावइसाहतेरसी कमसो २ । फग्गुण अट्ठमि ३ वयसा - ह चउत्थि ४ सावणि य बीयाअ ५ ॥ ५९ ॥ बहुलाषाढचतुर्थी, शुद्धा वैशाखत्रयोदशी क्रमशः । फाल्गुनाऽष्टमी वैशाख चतुर्थी श्रावणद्वितीया च ॥ ५९ ॥ माहस्सकसिण छट्ठी ६, भट्ठमि चित्तमासपंचमिआ ८ । फग्गुणनवमी ९ वसा - ह छट्टि १० तहजिट्ठ छट्ठीअ ११ ॥ ६० ॥ For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १५ ) माघस्य कृष्णषष्ठी, भाद्राष्टमी चैत्रमास पञ्चमिका | फाल्गुननवमी वैशाखं षष्ठी तथा ज्येष्ठषष्ठीच ॥ ६० ॥ जिमि सुद्धनवमी १२, तत्तो वइसाहबारसी सुद्धा १३ । सावणकसिणा सत्तमि १४, विसाहसिय १५ भद्दवे कन्हा | ६१ | ज्येष्ठस्यशुद्धनवमी, ततो वैशाखद्वादशी शुद्धा । श्रावणकृष्णा सप्तमी, वैशाखसिता भाद्रपद कृष्णा ॥ ६१ ॥ सावणकसिणा नवमी १७, फग्गुणसियबीअफग्गुणचउत्थी १९ | सावणि २० अस्सिणपूनिम २१, कत्तिय बहुला दुवालसिआ || २२ ॥ ६२ ॥ श्रावणकृष्णा नवमी, फाल्गुनसितद्वितीया फाल्गुनचतुर्थी । श्रावणाऽऽश्विनपूर्णिमा, कार्त्तिककृष्णा द्वादशिका ॥ ६२ ॥ असिआ चित्तचउत्थी २३, असादसिय छट्टि २४ चवणमासाई । इत्थन्नत्थवि पयडं, अभणिअमहिगारओ नेयं ॥ ६३ ॥ असिता चैत्रचतुर्थी, अषाढसितषष्ठी च्यवनमासादि । इत्थमन्यत्राऽपि प्रकट - मभणितमधिकारतोज्ञेयम् ॥ ६३ ॥ भूयभविस्सजिणाणं, पुवणुपुवीर वट्टमाणाणं । पच्छाणुपुचियाए, कल्लाणतिहीउ अन्नुन्नं ।। ६४ ।। भूतभविष्यज्जिनानां, पूर्वानुपूर्व्या वर्त्तमानानाम् । पञ्चानुपूर्व्या यास्ताः, कल्याणतिथयोऽन्योऽन्यम् ॥ ६४ ॥ For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरसाढा १ रोहिणि २, मिअसीस ३ पुणवसू ४ महा ५ चित्ता ६। वइसाह ७ णुराहा ८ मू-ल ९ पुद्ध १० सवणो ११ सयभिसा य १२ ॥ ६५ ॥ उत्तरभद्दव १३ रेवइ १४, पुस्स १५ भरणि १६ कत्तिया य १७ रेवइ अ १८। अस्सिणि १९ सवणो २० अस्सिणि २१, चित्त २२ विसाहु २३ त्तरा २४ रिक्वा ॥६६॥ च्यवननक्षत्राणि । उत्तराषाढा रोहिणी, मृगपीर्शपुनर्वसू मघा चित्रा । विशाखाऽनुराधामूलं, पूर्वाश्रवणशतभिषा च ॥६५ ।। उत्तराभाद्रपदोरेवती, पुष्योभरणी कृत्तिका च रेवती च । अश्विनी श्रवणमश्विनी, चित्रा विशाखोत्तरा ऋक्षाः ॥६६॥ धणु (१) वसह (२) मिहुण (३) मिहुणो (४), सीहो (५) कन्ना (६) तुला (७) अली (८) चेव । धणु (९) धणु (१०) मयरो (११) कुंभो (१२), दुसु मीणो (१३-१४) कक्कडो (१५) मेसो (१६) ॥ ६७ ॥ विस (१७) मीण १८ मेस १९ मयरो २०, मेसो २१ कन्ना २२ तुला २३ य कन्ना २४ य । इअ चवण रिक्खरासी, जम्मेदिक्खाएँ नाणे वि ।। ६८ ॥ च्यवनराशयः ॥ धनवृषभौ मिथुनमिथुनौ, सिंहः कन्या तुला अलिश्चैव । धनधनमकराः कुंभो-द्वयोर्मीनः कर्कटो मेपः ॥६७ ॥ वृषमीनमेषमकरा-मेषः कन्या तुला च कन्या च । इमे च्यवनक्षराशयो-जन्मनि दीक्षायां ज्ञानेऽपि ॥ ६८ ॥ For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १७ ) चुइवेला निसिअद्धं, जिणाण २४ एमेव एगसमयंमि । चुइमासाइ वियारो, भरहेरवएसु सन्वेसु ॥ ६९ ॥ च्युतिवेला निशार्द्धं, जिनानामेवमेवैकसमये । च्युतिमासादिविचारो-भरतैरवतेषु सर्वेषु ॥ ६९ ॥ गय १ वसह २ सीह ३ अभिसे-य ४ दाम ५ ससि ६ दिणयरं ७ झयं ८ कुंभ ९। पउमसर १० सागर ११ विमा-णभवण १२ रयणा १३ ऽग्गि १४ सुविणाई ।। ७० ॥ गजवृषभसिंहाऽभिषेका-दाम शशिदिनकरा ध्वजः कुम्भः । पद्मसरः सागरविमा-न भवनरत्नाऽग्नयः स्वप्राः ॥ ७० ॥ नरयउवट्टाण इहं, भवणं सग्गच्चुयाण उ विमाणं । वीरुसहसेसजणणी, नियंसु ते हरिवसहगयाई ॥७१ ॥ नरकोवृत्तानामिह, भवनं स्वर्गाच्च्युतानां तु विमानम् । वीरर्षभशेषजननी, नियमात्तानहरिवृषभगजादीन् ।। ७१ ॥ दुनरयकप्पगिविजा, हरी अ१ तिनरयविमाण एहिं जिणा २॥ पढमा चकि ३ दुनरया, बला ४ चउसुरेहिं चक्कि ३ बला ४।७२ द्विनरककल्पग्रैवेयकाद्, हरयस्त्रिनरकविमानेभ्योजिनाः । प्रथमाच्चक्रिणो द्विनरकाद्-बलास्तुर्यसुरेभ्यश्चक्रिवलाः ।।७२॥ For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १८ ) जिणचक्कीण य जणणी, निअंति चउदस गयाइ वरसुमिणे । सग १ चउ २ ति ३ इगाई ४ हरि १-बल २ पडिहरि ३ मंडलि अ४ माया ॥ ७३॥ ( स्वप्नानि ) जिनचक्रिणाञ्च जननी, नियमाञ्चतुर्दशगजादिवरस्वप्नान् । सप्त चतुरुयेकादीन् , हरिबलप्रतिहरिमण्डलिकमाता ॥ ७३ ।। पढमस्स पिया इंदा, सेसाणं जणय सुविणसत्थविऊ । अट्ठविआरिंसु सुहे, सुविणे चउदस जणणिदिट्टे ॥ ७४ ।। प्रथमस्य पिता इन्द्राः, शेपाणां जनकाः स्वप्नशास्त्रविदः । अर्थेन व्यचारयन् शुभान , स्वप्नांश्चतुर्दश जननीदृष्टान् ॥७४॥ दु २ चउत्थ ४ नवम ९ बारस १२-तेरस १३ पनरस १५ सेसगब्भठिई । मासा अड ८ नव ९ तदुवरि, उसहाइ कमेणिमे दिवसा ।। ७५ ॥ द्विचतुर्थनवमद्वादश-त्रयोदशपञ्चदशशेषगर्भस्थितिः । मासा अष्टनव तदुपरि, ऋषभादौ क्रमादिमे दिवसाः ॥७५।। चउ १ पणवीसं २ छद्दिण ३, अडवीसं ४ छच्च ५ छच्चि ६ गुणवीसं ७ । सग ८ छवीसं ९ छ १० च्छ य ११, वीसि १२ गवीसं १३ छ १४ छवीसं १५ ।। ७६ ॥ चतुः पञ्चविंशतिषट्दिना-न्यष्टाविंशतिः षट्चषट्चकोनविंशतिः। सप्तषविंशतिःषषट्च, विशतिरेकविंशतिः षट् षड्विंशतिः ॥१६॥ For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छ १६ प्पण १७ अड १८ सत्त १९ ? य २०, अट्ठ २१ ४ २२ छ २३ सत्त २४ हुंतिगब्भदिणा । इत्तो उसहाइ जिणा-ण जम्ममासाइ वुच्छामि ।। ७७ ॥ षट्पश्चाऽष्ट सप्ताऽष्ट च, अष्टाऽष्टषट् सप्त भवन्ति गर्भदिनानि । इतोवृषभादिजिनानां, जन्ममासादि वक्ष्यामि ॥ ७७ ॥ चित्तबहुलट्ठमी १ सिअ-माहट्ठमि २ मग्गचउदसी ३ माहे । सिबिअ ४ वइसाहडमि ५, कत्तिअगे कसिण बारसिआ।७८) चैत्रबहुलाऽष्टमी श्वेत-माघाष्टमी मार्गचतुर्दशी माघे । सितद्वितीया वैशाखाष्टमी, कार्तिकके कृष्णद्वादशिका ॥७८॥ जिट्टसिअ७ पोसकसिणा ८, य बारसी मग्गपंचमी चेव । कसिणा य माहबारसि १०, फग्गुणबारसि ११ चउद्दसिआ १२॥ ज्येष्ठसिता पौषकृष्णा, च द्वादशीमार्गपश्चमी चैव । कृष्णाच माघद्वादशी, फाल्गुनद्वादशी चतुर्दशिका ॥ ७९ ॥ माहस्स सुद्धतइया, १३ तह वइसाहम्मि तेरसी कसिणा। १४ माहसिअतइय १५ जिटे, कसिणा तेरसि १६ विसाहचउद्दसिआ १७ ॥ ८० ॥ माघस्य शुद्धतृतीया, तथा वैशाखे त्रयोदशी कृष्णा । माघसिततृतीया ज्येष्ठे, कृष्णा त्रयोदशी वैशाखचतुईशिका ८० For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २० ) सियमग्गदसमि १८ गारसि १९, बहुलट्ठमि जिट्ठ २० सावणे मासे २१ । सावणसियपंचमि २२ पो - सकसिणदसमि २३ सियचित्ततेरसिया २४ ॥ ८१ ॥ जन्ममासादिः ॥ सितमार्गदशम्येकादशी, बहुलाष्टमी ज्येष्ठश्रावणे मासे । श्रावणसितपञ्चमी पौष, - कृष्णादशमी सितचैत्रत्रयोदशिका ॥ ८१ ॥ वेला २२ रिक्खा ३३ रासी २४, पुविं भणिया इहावि विनेया, संखिजकालरूवे, तइयरयंते उसहजम्मो || १ || ८२ ॥ वेला ऋक्षाणि राशयः, पूर्वं भणिता इहाऽपि विज्ञेयाः । संख्येयकालरूपे, तृतीयारकान्ते ऋषभजन्म ॥ ८२ ॥ अजियस्स चउत्थारय- मज्झे २ पच्छद्धि संभवाईणं १७ | तस्संति अराईणं २४, जिणाण जम्मो तहा मुक्खो || ८३ ॥ अजितस्य चतुर्थारक - मध्ये पश्चार्द्ध संभवादीनाम | तस्यान्तेऽरादीनां, जिनानां जन्म तथा मोक्षः ॥ ८३ ॥ > सुसमसुसमा य १ सुसमा दुसम सुसमाय ४ । दुसमा य ५ णुस्सप्पिणी छ अरा ॥ ८४ ॥ २ सूसमदुसमा य ३ दुसमदुसमा ६ - वसप्पि - सुषमसुषमा च सुषमा, सुषमदुःषमा च दुःपमसुषमा च । दुःषमा च दुःषमदुः षमा, - ऽवसर्पिण्युत्सर्पिणी पडरकाः ॥ ८४ ॥ सागरकोडाकोडी, चउ १ ति २ दु ३ इग ४ समदुचत्तसहस्रणा । वाससहसेगवीसा ५, इगवीस ६ कमा छ अरयमाणं ।। ८५ ।। For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सागरकोटाकोट्य-श्चतुनिद्वथेकसमद्विचतुःसहस्रोना। वर्षसहस्रैकविशति-रेकविंशतिः क्रमात् षडरकमानम् ॥८५।। जिनाऽरकाः॥२५॥ जंमाउ इगुणनउई-पक्खनियाउयमियं अरयसेसं । पुरिमंतिमाण नेयं, तेण हिअमिमं तु सेसाणं ॥८६॥ जन्मत एकोननवति-पक्षनिजायुर्मितमर्कशेषम् । प्रथमान्तिमयोर्तेय, तेनाऽधिकमिदं तु शेषाणाम् ।। ८६ ।। अजियस्स अरयकोडी-लक्खा पन्नास १ वीस २ दस ३ एगा ४ । कोडिसहसदस ५ एगो ६, कोडिसयं ७ कोडिदस ८ एगा ॥ ८७ ॥ अजितस्यारककोटी-लक्षाःपञ्चाशदिशतिर्दशैका । कोटिसहस्रदशैका, कोटिशतं कोटिदशैका ॥ ८७ ॥ बायालसहस्सूणं, इअ नवगे अट्ठगे पुणो इत्तो। पणसहि लक्खचुलसी, सहसहि होइ वरिसाणं ॥८८॥ द्विचत्वारिंशत्सहस्रोन-मितिनवकेऽष्टके पुनरितः । पञ्चषष्टिलक्षचतुरशिति-सहस्राधिकं भवति वर्षाणाम् ॥८८॥ अयरसयं १ छायाला २, सोलस ३ सग ४ तिन्नि ५ पलिअपायतिगं ६ । पलियस्स एगुपाओ ७, वरिसाणं कोडिसहसो य ८ ॥ ८९॥ For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २२ ) अतरशतं षट्चत्वारिंशत् , षोडशसप्तत्रीणि पल्यपादत्रिकम् । पल्यस्यैकपादो-वर्षाणां कोटिसहस्रश्च ॥ ८९ ॥ तिसु चुलसिसहस्सहिया, १ पणसट्टि २ इगार पंच लक्खा य ३ । चुलसीसहसा १ तो स-दृदुसय २ पासस्स अरसेसं ३ ॥९० ॥ ( जन्मारकशेषकालः ) त्रिषु चतुरशीतिसहस्राधिकाः, पञ्चषष्टिरेकादश पञ्चलक्षाश्च । चतुरशीतिसहस्राणि ततः, सार्द्धद्विशते पार्श्वस्यारशेषम् ॥ ९० ॥ दुसु कोसला १-२ कुणाला ३, दुसु कोसल ४-५ वच्छ कासि ७ पुबो अ ८ । सुन्न ९ मलय १० सुन्नं ११ गा १२, पंचाला १३ कोसला १४ सुन्नं १५ ॥ ९१ ॥ तिसु कुरु १८ विदेह १९ मगहा २०, विदेह २१ कोसट्ट २२ कासि २३ तह पुन्बो २४। देसा इमे जिणाणं, जम्मस्स इमाओ नयरीओ ॥ ९२ ॥ द्वयोः कोशलाकुणालौ, द्वयोः कोशला वच्छः काशी पूर्वश्च । शून्यमलयशून्याङ्गाः, पञ्चालाः कोशलाः शून्यम् ॥ ९१ ॥ त्रिषु कुरवो विदेहमगधा-विदेहकुशार्ताःकाशी तथा पूर्वः । देशा इमे जिनानां, जन्मन इमा नगर्यः ॥ ९२ ॥ इक्खागभूमि १ उज्झा २, सावत्थी ३दोसु उज्झ ४-५ कोसंबी ६ । वाणारसि ७ चंदपुरी ८, कायंदी ९ भदिलपुरं १० च ।। ९३ सीहपुर ११ चंप १२ कंपि-ल्ल १३ उज्झ १४ For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २३ ) रयणपुर १५ ति गयपुर १८ मिहिला १९ । रायगिह २० मिहिल २१ सोरिय-पुर २२ वाणारसिअ २३ कुंडपुरं २४ ॥९४ ॥ जन्म नगर्यः ॥ २८॥ इक्ष्वाकुभूभ्ययोध्या, श्रावस्तीद्वयोरयोध्या कौशाम्बी । वाराणसी चन्द्रपुरी, काकन्दी भदिलपुरश्च ॥ ९३ ॥ सिंहपुरं चम्पा काम्पिल्या-ऽयोध्या रत्नपुरंत्रिषु गजपुरं मिथिला। राजगृहं मिथिला सौ-यपुरं वाणारसी च कुण्डपुरम् ॥ ९४ ॥ मरुदेवि १ विजयदेवी २, सेणा ३ सिद्धत्थ ४ मंगल ५ सुसीमा ६ । पुहवी ७ लक्खण ८ रामा ९, नंदा १० विण्हू ११ जया १२ सामा १३ ॥ ९५ ॥ सुजसा १४ सुव्वय १५ अइरा १६, सिरि १७ देवि १८ पभावई य १९ पउमवई २० । वप्पा २१ सिवा य २२ वामा २३, तिसलादेवी अ २४ जिणमाया ।। ९६ ॥ इति जिनजनन्यः ॥ २९ ॥ मरुदेवी विजयदेवी, सेना सिद्धार्था मङ्गला सुसीमा । पृथ्वी लक्ष्मणा रामा, नन्दा विष्णुर्जया श्यामा ॥ ९५ ॥ सुयशाः सुव्रताऽचिरा, श्रीदेवी प्रभावती च पद्मावती । वप्रा शिवा च वामा, त्रिशलादेवी च जिनमातरः॥ ९६ ॥ नाही १ जियसत्तु २ जिया-रि ३ संवरो ४ मेह ५ धर ६ पइट्ठनिवो ७ । महसेण ८ सुगिव ९ दढरह १०, विण्हू ११ वसुपुज १२ कयवम्मो १३ ॥ ९७॥ सिहसेण १४ For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २४ ) भाणु १५ विससे-ण १६ सूर १७ सुदरिसण १८ कुंभय १९ सुमित्तो २० । विजओ २१ समुद्दविजया २२ ऽ-ससेण २३ सिद्धत्थ २४ जिणपिअरो ॥ ९८ ॥ जिनजनकाः ॥ नाभिर्जितशत्रुर्जितारिः, संवरो मेघो धरः प्रतिष्ठनृपः । महसेन सुग्रीव दृढरथा-विष्णुवसुपूज्यः कृतवर्मा ।। ९७ ।। सिंहसेन भानुविश्वसेनाः, सूरः सुदर्शनः कुम्भः सुमित्रः । विजयः समुद्रविजयो-ऽश्वसेनः सिद्धार्थो जिनपितरः ॥ ९८ ॥ अट्ठ जणणीउ सिद्धा, नाही १ नागेसु सत्त ईसाणे । अट्ठ य सणंकुमारे, माहिदे अट्ट पिअरो य ।। ९९ ॥ वीरस्स पढमपिअरो, देवाणंदा अ उसभदत्तो। सिद्धापच्छिमपिअरो, पुण पत्ता अच्चुए वावि ॥ १०० ॥ अष्टजनन्यःसिद्धा-नाभिर्नागेषु सप्त ईशाने । अष्ट च सनत्कुमारे, माहेन्द्रेऽष्टपितरश्च । वीरस्य प्रथमपितरौ, देवानन्दा चर्षभदत्तश्च । सिद्धौ पश्चिमपितरौ, पुनः प्राप्तावच्युते वाऽपि ॥ १० ॥ मेरुअह १ उड्डलोया २, चउदिसिरुअगाउ ५ अट्ठ पत्ते। चउविदिसि ७ मज्झरुयगा ८, इइंति छप्पनदिसि कुमरी ॥१०॥ मेरोरधऊर्ध्वलोका-चतस्रोदिग्रुचकादष्ट प्रत्येकम् । चतस्रोविदिङ्मध्यरुचका-दागच्छन्ति षट्पञ्चाशहिक्कुमार्यः।१०१। For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २५ ) संवट्ट १ मेह २ आयं - सगा य ३ भिङ्गार ४ तालियंटा य५ । चामर ६ - जोई ७ रक्खं ८, करेंति एअं कुमारीओ । १०२ । संवर्त्तमेघादर्शकां-च भृङ्गार तालवृन्तञ्च । चामरं ज्योती रक्षां कुर्वन्त्येतानि कुमार्यः ।। २ ।। १०२ ।। भुवणिंद वीस २० वंतर - पहू दुतीसं च ३२ चंदसूरा दो २ । कप्पसुरिंदा दस १० इअ, हरिचउसट्ठिति जिणजम्मे । १०३ | भुवनेन्द्राविंशतिर्व्यन्तर- द्वात्रिंशञ्च चन्द्रसूर्यौ द्वौ । कल्पसुरेन्द्रादशेति, हरयश्चतुःषष्टिर्यन्ति जिनजन्मनि ॥ १०३॥ पडिरूवपंचरूवं- क ठवणण्हाणंगरागपूयाई । वत्थाहरणअमयरस, - अट्ठाहियमाड़ हरिकिच्चं ॥ १०४ ॥ प्रतिरूपपञ्चरूपाऽङ्कस्थापनाङ्गरागपूजादि । वस्त्राभरणाऽमृतरसा - प्राह्निकमादि हरिकृत्यम् ॥ १०४ ॥ गोयमगुत्ता हरिवं- स संभवा नेमिसुवया दो वि । कासवगोत्ता इक्खा - गुवंसजा सेस बावीसं ॥ १०५ ॥ गौतमगोत्रौ हरिवंश-संभवौ नेमिसुतौ द्वावपि । काश्यपगोत्रा ईक्ष्वा - कुवंशजाः शेषा द्वाविंशतिः ॥ १०५ ॥ उसो १ अजिओ २ संभव ३, अभिनंदण ४ सुमइ ५ सुप्पह ६ सुपासो ७ | चंदपह ८ सिजंसो ११ वासुपुजो अ १२ सुविहि ९ ।। १०६ ॥ सीयल १०, विमल १३ For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २६ ) मणंतर १४ धम्मो १५, संती १६ कुंथू १६ अरो अ १८ मल्ली अ १९ । मुणिसुइय २० नमि २१ नेमी २२, पासो २३ वीरो २४ अ जिणनाम ॥ १०७ ॥ ऋषभोऽजितः संभवो, -ऽभिनन्दनः सुमतिः सुप्रभः [ पद्मप्रभः ] सुपार्श्वः । चन्द्रप्रभः सुविधिः शीतलः, श्रेयांसो वासुपूज्यश्च ॥ १०६ ॥ विमलोऽनन्तजिद्धर्मः, शान्तिः कुन्थुररश्च मलिच । मुनिसुव्रतोनमिनेमी, पार्श्वो वीरो जिननामानि ॥ १०७ ॥ वयधुरवहणा उसो, उसहाइमसुविणलंछणाओ अ १ । रागाइ अजिअ अजिओ, न जिया अक्खेसु पिउणंबा २ ।। १०८ । व्रतधुरवहनाद्वृषभ-ऋषभादिमस्वनलाञ्छनाच १ । रागाद्यजितोऽजितो-न जिताऽक्षेषु पित्राऽम्बा २ ।। १०८ ।। सुह अइसयसंभवओ, तइओ भुवि पउरसस्त संभवओ ३ । अभिनंदिज्जइ तुरिओ, हरीहि हरिणा सया गन्भे ४ || १०९॥ शुभाऽतिशयसंभव- स्तृतीयोभुवि प्रचुरसस्यसंभवतः ३ । अभिनन्द्यते तुरीयो- हरिभिर्हरिणा सदा गर्भे ४ ॥ १०९ ॥ सयमवि सुहमहभावा, अंबाइविवायभंगओ सुमई ५ । अमलत्ता पउमपहो, पउमपहाअंकसिज्जडोहलओ ६ ।। ११० ॥ स्वयमपि सुमतेर्भावा-दम्बा या विवादभङ्गतः सुमति: ५ । अमलत्त्वात्पद्मप्रभः, पद्मप्रभाऽङ्कुशय्यादोहदतः ६ ॥ ११० ॥ For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २७ ) सुहपासो अ सुपासो, गन्भे माऊर तणुसुपासत्ता ७ । सिअलेसो चंदपहो, ससिपहझयपाणडोहलओ ८ ॥ १११ ॥ शुभपार्श्वश्वसुपार्श्वे गर्भे मातुस्तनोः सुपार्श्वत्वात् । ७ । सितलेश्यश्चन्द्रप्रभः, शशिप्रभाध्वजपानदोहदतः ८ ।। १११ सुह किरिआए सुविहो, सयं पि जणणी वि गन्भकालम्मि | ९ | जयतावहरो सियलो, अंबाकरफाससमिअपिउदाहो १० ॥ ११२ ॥ शुभक्रियया सुविधिः, स्वयमपि जनन्यपि गर्भकाले ९ । जगत्तापहरः शीतलो -Sम्बाकरस्पर्शशमितपितृदाहः १० ।११२ । सेयकरो सिज्जंसो, जणणीए देविसिज अकमणा । ११ । सुरहरिवनहिं पुज, पिउसमनामेण वसुपुजो १२ ॥१३॥ श्रेयस्करः श्रेयांसो - जनन्या देवोशय्याऽऽक्रमणात् ११ । सुरहरिवसुभिः पूज्यः, पितृसमनाम्ना वासुपूज्यः १२ ।। ११३ ॥ विमलो दुहा गयमलो, गन्भे मायावि विमलबुद्धितणू | १३ | नाणाइअनंतत्ता- तो तमणिदामसुमिणाओ । १४ । ।। ११४ ॥ विमलोद्विधा गतमलो - गर्भेमाताऽपिविमलबुद्धितनुः १३ । ज्ञानाद्यनन्तत्त्वादनन्तोऽनन्तमणिदामस्वनतः १४ ॥ ११४ ॥ धम्म सहावा धम्मो, गब्भे मायावि धम्मिआ अहिअं । १५ । संतिकरणाउ संती, देसे असिवोवसमकरणा । १६ । ११५ ।। For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २८ ) धर्मस्वभावाद्धर्मो-गर्भे माताऽपि धार्मिकाऽधिकम् १६ । शान्तिकरणाच्छान्ति-देशेऽशिवोपशमकरणात् (१६) ॥ ११५ ।। कुंथुत्ति महीइ ठिओ, भूमीठिअरयणथूभसुविणाओ। १७ । वंसाइबुड्डिकरणा, अरो महारयणअरसुविणा १८ ॥ ११६ ।। कुन्थुरितिमह्यां स्थितो-भूमिस्थितरत्नस्तूपस्वप्नतः १७॥ वंशादि वृद्धिकरणा-दरो महारत्नाकरस्वप्नात् १८ ॥ ११६ ॥ मोहाईमल्लजया, मल्ली वरमल्लसिजडोहलओ १९ । मुणिसुबओ जहत्था-भिहो तहंबावि तारिसीगब्मे २० ॥ ११७ ॥ . मोहादिमल्लजया-मल्लिर्बरमाल्यशय्यादोहदतः १८ । मुनिसुव्रतो यथार्थाऽ-भिधस्तथाम्बाऽपि तादृशी गर्भे १९॥११७॥ रागाइनामणेणं, गम्भे पुररोहिनामणाउ नमी २१ । दुरिअतरुचक्कनेमी, रिट्ठमणीनेमिसुविणाओ ॥ २२ ॥११८॥ रागादिनामनेन, गर्भे पुररोधिनामनानमिः २१ । । दुरिततरुचक्रनेमी-रिष्टमणिनेमिस्वप्नतः २२ ॥ ११८ ॥ भावाण पासणेणं, निसिजणणीसप्पपासणा पासो २३ । नाणाइधणकुलाई-ण वद्धणो वद्धमाणो य ॥२४॥११९॥ भावानां दर्शनेन, निशि जननीसर्पदर्शनात् पार्श्वः २३ । ज्ञानादिधनकुला-दीनां वर्द्धनो वर्द्धमानश्च २४ ॥ ११९ ॥ For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २९ ) अहवा भावारिजया, वीरो दुट्ठसुरवामणीकरणा २४ । सामन्नविसेसेहिं, कमेण नामत्थदारदुगं ॥ १२० ॥ अथवा भावारिजया - द्वीरोदुष्टसुरवामनीकरणात् २४ । सामान्यविशेषाभ्यां क्रमेण नामार्थद्वारद्विकम् ।। १२० ।। 1 गो १ गय २ हय ३ कवि ४ कुंचा ५ - रत्तपउम ६ सत्थिया ७ ससी ८ मयरो । ९ सिविच्छ १० खग्गि ११ महिसा १२, वराह १३ सेणा अ वज्रंच १५ ।। १२१ ।। हरिणो १६ छगलो १७ नंदा-वत्त १८ कलस १९ कुम्भ २० नीलउप्पलया २१ । संख २२ फणीसर २३ सीहा २४, जिणोरुठिअरोमलञ्छणया । १२२ ।। गोगजहयकपिक्रौञ्चा-रक्तपद्मस्वस्तिकौ शशी मकरः । श्रीवत्सखङ्गिमहिषा - वराहः सेनश्वव ॥ १२१ ।। हरिण: छागोनन्दा - वर्त्तः कलशकूर्मनीलकमलानि । शंखफणीश्वरसिंहा- जिनोरुस्थितरोमलाञ्छनानि ।। १२२ ।। इग १ पण २ नव ३ य सुपासे, पासे फणतिन्नि १ सग २ इगार ३ कमा । फणिसिञ्जाविणाओ १, फणिंदभन्तीइ २ नन्नेसु ॥ १२३ ॥ एक पश्च नव च सुपार्श्वे, पार्श्वेफणास्त्रयः सप्तैकादशक्रमात् । फणीन्द्रशय्या स्वप्नातू, फणीन्द्रभक्त्या नान्येषु ॥ १२३ ॥ For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३० ) अट्टत्तरो सहस्सो, सव्वेसिं लक्खणाइ देहेसु । मइसुअओहि ति नाणा, जाव गिहे पच्छिमभवाओ।१२४। अष्टोत्तरं सहस्रं, सर्वेषां लक्षणानि देहेषु । मतिश्रुतावधि ज्ञानत्रयं, यावद् गृहे पश्चिमभवतः ॥ १२४ ॥ पउमवसुपुज्ज रत्ता, ससिसुविही सेअ नेमिमुणि काला || मल्ली पासोनीला, कणयनिहा सोल सेसजिणा ॥१२५॥ पद्मवासुपूज्यौ रक्तौ, शशिसुविधी श्वेतौ नेमिमुनी कालौ । मल्लिपावौं नीलो, कनकनिभाः षोडश शेषजिनाः ॥ १२५ ॥ सव्वसुरा जइ रूवं, अंगुट्टपमाणयं विउविजा । जिणपायंगुटुं पइ, न सोहए तं जहिंगालो ॥ १२६ ।। गणहरआहारअणु-त्तरा य जाव वणचकिवासुबला । मंडलिया जा हीणा, छठाणगया भवे सेसा ॥ १२७ ॥ सर्वसुरा यदि रूप, मङ्गुष्ठप्रमाणकं विकुर्वेयुः । जिनपादाङ्गुष्ठं प्रति, न शोभते तद्यथाऽङ्गारः ॥ १२६ ॥ गणधराऽहारकाऽनु-त्तराश्च यावद्वयन्तरचक्रिवासुबलाः । माण्डलिका यावद् हीनाः, षट्स्थानगता भवेयुः शेषाः ॥ . निवईहिं बला बलिणो, कोडिसिलुक्खेवसत्तिणो हरिणो । तहुगुणबला चक्की, जिणा अपरिमिअबला सव्वे ॥१२८॥ For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३१ ) हरिसंसयछयत्थं, वीरेणं पयडिअं बलं निययं । मेरुगिरिकपणेणं, हेउअभावा न सेसेहिं ॥१२९ ॥ नृपतिभ्यो बला बलिनः, कोटिशिलोत्क्षेपशक्तयोहरयः । तद्विगुणबलाश्चक्रिणो-जिना अपरिमितबलाः सर्वे ॥१२८ ॥ हरिसंशयच्छेदार्थ, वीरेण प्रकटितं बलं निजकम् । मेरुगिरिकम्पनेन, हेत्वभावान्न शेषैः ॥ १२९ ॥ पणधणुसय १ पन्नट्ठसु ८, दस पणसु ५ पणट्ठसु अ ८ धणुहहाणी । नवकर २३ सत्तुस्सेहो २४,आयंगुलवीससय सव्वे २४ ॥ १३० ॥ उत्सेधांगुलदेहमानं ४९-आत्मांगुलदेहमानं च ५० पञ्चशतधनुः पञ्चाशदष्टसु, दशपश्चसु पश्चाष्टसु च धनुर्हानिः। नवकरसप्तोत्सेधा-वात्माङ्गुलविंशतिशतमिताः सर्वे ॥ १३० ॥ चउधणुबारंसदुगं, उसहायंगुलपमाण अंगुलयं । ते उसहो वीससयं, बारंगुलहाणि जा सुविही ॥ १३१॥ वीसंसदुअंगुलहा-णि जाव घेतो तयद्ध जा नेमी । सगवीसंसा पासो, वीरिगवीसंस पन्नासा ॥ १३२ ॥ [प्रमाणाङ्गुलदेहमानम् ] चतुर्धनुदिशांशद्विक,-मृषभात्मांगुलं प्रमाणाङ्गुलम् । ते ऋषभोविंशतिशतं, द्वादशाङ्गुलहानिर्यावत्सुविधिः ॥१३॥ विंशत्यंशद्वयङ्गुलहानिर्यावदनन्तं तदद्धं यावन्नेमिः। सप्तविंशत्यंशाः पार्थो-वीर एकविंशत्यंशाःपञ्चाशाः ।१३२॥ For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३२) सवे सिसुणो अमयं, तो उत्तरकुरुफले गिहे उसहो । सेसा उ ओयणाई, मुंजिंसु विसिट्ठमाहारं ॥ १३३ ।। सवेसि वयगहणे, आहारो उग्गमाइपरिसुद्धो । मल्लिं नेमिं मुत्तुं, तेसि विवाहो अ भोगफला ॥ १३४ ।। सर्वे शिशवोऽमृतं, तत उत्तरकुरुफलैगृहे ऋपभः । शेषास्तु-ओदनादि, बुभुजिरे विशिष्टमाहारम ।। १३३ ।। सर्वेषां व्रतग्रहणे, आहार उद्गमादिपरिशुद्धः । मल्लिं नेमि मुक्त्वा, तेषां विवाहश्च भोग्यफलात ॥ १३४ ॥ वीस १ वारस २ पनरस ३, सड्ढदुवालस ४ दसेव ५ सङ्कसगा ६ । पण ७ अड्डाइयलक्खा ८, पुव्वसहसपन्न ९ पणवीसं १० ॥ १३५ ॥ समलक्खा इगवीसं ११, द्वार १२ पनर १३ सड्डू सत्त १४ सड्डदुर्ग १५ । तो सहसा पणवीसा १६, पउणचउबीस १७ इगवीसं १८ ॥ १३६ ॥ वाससयं मल्लिजिणे १९, पणसयरी २० पंचवीस २१ तिनि सया २२ । बासाइँ तीस २३ तीसं २४, कुमरत्तं अह निवइकालो ॥१३७॥ विंशत्यष्टादशपञ्चदश, सार्द्धद्वादश दशैव सार्द्धसप्त । पञ्चाईद्विलक्षाणि, पूर्वसहस्रपञ्चाशत्पञ्चविंशतिः ॥ १३५ ॥ समल:कविंश-त्यष्टादशपञ्चदशसार्द्धसप्तसार्द्धद्विकम् । ततः सहस्रपञ्चविंशतिः, पादोनचतुर्विंशतिरेकविंशतिः ॥१३६॥ For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३३ ) वर्षशतं मल्लिजिने, पञ्चसप्ततिः पञ्चविंशतिस्त्रीणिशतानि । वर्षाणि त्रिंश-त्रिंशत् , कुमरत्वमथनृपतिकालः ॥ १३७ ।। तेसद्विपुवलक्खा १, तिपन्न २ चउचत्त ३ सड्डछत्तीसं ४ । गुणतीस ५ सड्डइगवीस ६, चउदस ७सड्ढछ ८ अद्ध ९द्धं १०११३८ त्रिषष्टिपूर्वलक्षाणि, त्रिपञ्चाशचतुश्चत्वारिंशत्सार्द्धषट्त्रिंशत् । एकोनत्रिंशत्सा?कविंशति-श्चतुर्दश सार्द्धपर्दाऽर्द्धम् ॥१३८॥ अजियाओ जा सुविही, पुवंगा ताविमेहिया नेया ९ । ग १ चउ २ अड ३ बारस ४, सोल ५ वीस ६ चउवीस ७ अडवीमा ८ ॥ १३९ ॥ अजिताद्यावत्सुविधिः, पूर्वाङ्गानि तावदिमान्यधिकज्ञेयानि । एकचतुरष्टद्वादश-पोडशविंशतिचतुर्विंशत्यष्टाविंशतयः। १३९ । तो समलक्व दुचत्ता १२, तो सुन्नं तीस १३ पनर १४ पंच तओ १५ । सहस पणवीस १६ तत्तो, पउणचउवीस १७ इगवीसं १८ ॥ १४० ॥ ततःसमलक्षा द्विचत्वारिंशत् , ततःशून्यं त्रिंशत्पञ्चदश पञ्च ततः। सहस्रपञ्चविंशति-स्ततःपादोनचतुर्विंशतिरेकविंशतिः ॥ १४० ॥ सुन्न १९ पनर २० पण २१ तत्तो, ति सुन्न २४ रजं च चक्किकालो वि । संतीकुंथुअराणं, सेसाणं नत्थि चक्कित्तं ॥ १४१ ॥ ( राज्यकालः ५५ चक्रित्वकालः ॥ ५६ ॥) ३ For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३४ ) शून्यं पञ्चदशपञ्चतत-त्रिशून्यं राज्यञ्च चक्रिकालोऽपि । शान्तिकुन्थ्वराणां, शेषाणां नास्ति चक्रित्वम् ॥ १४१ ॥ बंभंमि किन्हराई-अंतरठियनवविमाणवत्थवा । अट्ठयराऊ भवा, लोयंतसुरा इअभिहाणा ॥ १४२ ॥ ब्रह्मणि कृष्णराज्य-न्तरस्थितनवविमानवास्तव्याः । अष्टसागरायुर्भव्या-लोकान्तसुरा इत्यभिधानाः ॥ १४२ ॥ सारस्सय माइचा, वहि वरुण गदतोय तुसिआ य । अवाबाह अगिवा, रिट्ठा बोहिंति जिणनाहे ॥१४३ ॥ सारस्वता आदित्या-वन्हिवरुणगदतोयतुषिताश्च । अव्याबाधाऽऽग्नेया-रिष्टा बोधन्ति जिननाथान् ॥१४३ ॥ दिणि दिति जिणा कणगे-गकोडि अड लक्ख पायरासं जा। तं कोडितिसय अडसी, असीइलक्खा हवइ वरिसे ॥१४४॥ दिने ददति जिनाः कनकैक-कोट्यष्टलक्षाः प्रातराशं यावत् । तत्कोटित्रिशतमष्टाशीति-रशीतिलक्षा भवति वर्षे ॥ १४४ ।। जम्मं व मासपक्खा , नवरं सुवयस्स सुद्धफग्गुणिओ। नमिवीराण वयंमी, कसिणा आसाढमग्गसिरा ॥१४५ ॥ जन्मवन्मासपक्षाः-परन्तु सुव्रतस्य शुद्धफाल्गुनिकः । नमिवीरयोते, कृष्णावाषाढमार्गशीर्षों ॥ १४५ ॥ __ अट्ठमि १ नवमी २ पुन्निम, ३ दुदसि ४ नवमि ५ तेरसी तिगं ८ छट्ठी ९ । बारसि १० तेरसि ११ पनरसि १२, For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३५ ) चउत्थि १३ चउदसिअ १४ तेरसीआ १५ ॥ १४६ ॥ चउदसि १६ पंचमि १७ गारसि १९, बारसि अ २० नवमि २१ छट्ठी अ २२ । एगारसि २३ दसमि २४ तिहि, वयंमि उड्डुरासिपुत्वं व ॥ १४७॥ अष्टमी नवमी पूर्णिमा, द्वादशी नवमी त्रयोदशी त्रिके षष्ठी। द्वादशी त्रयोदशी पञ्चदशी, चतुर्थी चतुर्दशी च त्रयोदशी॥१४६॥ चतुर्दशी पञ्चम्येकादशी, द्वादशी च नवमी षष्ठी च । एकादशी दशमी तिथि-व्रत उडुराशयः पूर्वमिव ॥ १४७ ॥ कुमरत्ते पढमवए, वसुपुज्जो मल्लिनेमि पासो य । वीरो वि अ पवइया, सेसा पच्छिमवयंमि निवा ॥ १४८ ॥ कुमरत्वे प्रथमवयसि, वासुपूज्योमल्लिनेमीपार्श्वश्च । वीरोऽपि च प्रव्रजिताः, शेषाः पश्चिमवयसि नृपाः ॥ १४८ ।। सुमइस्म निच्चभत्तं, मल्लीपासाण अट्ठमो आसि । वसुपुजस्स चउत्थं, वयंमि सेसाण छट्ठतवो ॥१४९ ॥ सुमतेर्नित्यभक्तं, मल्लीपार्श्वयोरष्टममासीत् । वासुपूज्यस्य चतुर्थ, व्रते शेषाणां पष्ठतपः ॥ १४९ ॥ सिबिया सुदंसणा सु-प्पभा य सिद्धत्थ अत्थसिद्धा य । अभयंकरा य निव्वुई-करा मणोहर मणोरमिया ॥ १५० ॥ सूरपहा सुक्कपहा, विमलपहा पुहवि देवदिना य । सागरदत्ता तह ना-गदत्त सबट्ट विजया य ॥ १५१ ॥ For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३६ ) तह वेजयंतिनामा, जयंति अपराजिया य देवकुरू । बारवई अ विसाला, चंदपहा नरसहसवुज्झा ॥ १५२ ॥ शिबिका सुदर्शना सु-प्रभा च सिद्धार्थाऽर्थसिद्धा च । अभयङ्करा च निवृत्तिकरी, मनोहरा मनोरमिका च ॥ १५० ॥ सूरप्रभा, शुक्रप्रभा, विमलप्रभा पृथ्वी देवदिन्ना च । सागरदत्ता तथा ना-गदत्ता सर्वार्था विजया च ॥ १५१ ॥ तथा वैजयन्ती नामा, जयन्त्यपराजिता च देवकुरुः । द्वारवती च विशाला, चन्द्रप्रभा नरसहस्रोद्याः वसुपुजो छसयजुओ, मल्ली पासो अ नरतिसयसहिया । चउसहसजुओ उसहो; इगु वीरो सेस सहसजुया ॥ १५३ ॥ वासुपूज्यः षट्शतयुतो - मल्लिः पार्श्वश्चनरत्रिशतसहितः चतुः सहस्रयुत ऋषभ - एकोवीरः शेषाः सहस्रयुताः ॥ १५३ ॥ ।। १५२ ।। नेमी बारवईए सेसा जम्मणपुरीसु पड़आ | सिद्धत्थवणे उस हो, विहारगेहमि वसुपुजो तह वप्पगाइ धम्मो, नीलगुहाए अ सुवयजिणिंदो । पासो अ आसमपए, वीरजिणो नायसंडंमि " नेमिर्द्वारवत्यां शेषा जन्मपुरीषु प्रत्रजिताः । सिद्धार्थ वने ऋषभो - विहार गेहे वासुपूज्यः For Private And Personal Use Only ॥ १५४ ॥ सेसा सहसंबवणे, निक्खंता सोगतरुतले सबै । कयपंचमुट्ठिलोआ, उसहो चउमुट्ठियलोओ ॥ १५६ ॥ ।। ७५५ ।। ।। १५४ । Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३७ ) तथा वप्रगायां धर्मो - नीलगुहायाञ्च सुव्रतजिनेन्द्रः । पार्श्वश्वाश्रमपदे, वीरजिनो ज्ञातखण्डे शेषाः सहस्राम्रवने, निष्क्रान्ता अशोकतरुतले सर्वे । कृतपञ्चमुष्टिलोचा- ऋषभश्चतुर्मुष्टिकृतलोचः "" सुमतिश्रेयांसमल्लि-नेमिपार्श्वानां दीक्षा पूर्वा । शेषाणां पश्चिमाह्ने, जातं च चतुर्थमनोज्ञानम् सुमईसिअंसमल्ली - नेमीपासाण दिक्ख पुण्हे | सेसाण पच्छिमण्हे, जायं च चउत्थमणनाणं ॥ १५७ ॥ ॥ १५५ ॥ ॥ १५७ ॥ सक्को अ लक्खमुलं, सुरसं ठवई सवजिणखंधे | वीरस्स वरिसमहियं, सयावि सेसाण तस्स ठिई ॥ १५८ ॥ ॥ १५६ ॥ शक्रश्च लक्षमूल्यं, सुरदूष्यं स्थापयति सर्वजिनस्कन्धे । वीरस्य वर्षमधिकं, सदापि शेषाणां तस्य स्थितिः ॥ १५८ ॥ ऋषभस्य चेक्षुरसः, शेषाणां पारणे परमान्नम् । तद्वर्षेणर्षभस्य च शेषजिनानान्तु द्वितीयदिने उसहरूस य इक्खुरसो, सेसाणं पारणंमि परमन्नं । तं वरिसेणुसहस् य, सेसजिणाणं तु बीअदि ॥ १५९ ॥ सेअपुरं रिट्ठपुरं, सिद्धत्थ महापुरं च धनकडं । तह चद्धमाण सोमण - समंदिरं चैव चक्कपुरं For Private And Personal Use Only हत्थिणपुरं अउज्झा, सावत्थी तह अउज्झ विजयपुरं । बंभत्थलं च पाडलि-संडं तह पउमसंडं च ॥ १६० ॥ ॥ १५९ ॥ ॥ १६१ ॥ Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | Acharya Shri Kailassagarsuri Gyanmandir (३८ ) रायपुरं तह मिहिला, रायगिहं तह य होइ वीरपुरं । बारवई कोयकडं, कुल्लागं पारणपुराइं ॥१६२ ॥ हस्तिनापुरमयोध्या, श्रावस्ती तथाऽयोध्याविजयपुरम् । ब्रह्मस्थलं पाटलिखण्डं, तथा पद्मखण्डञ्च ॥१६० ॥ श्वेतपुरंरिष्ठपुरं, सिद्धार्थमहापुरं च धान्यकडम् तथा वर्द्धमानसौमनस्य, मन्दिरं चैव चक्रपुरम् ॥ १६१ ॥ राजपुरं तथा मिथिला, राजगृहं तथा च भवति वीरपुरम् । द्वारवती कोपकटं, कुल्लागं पारणपुराणि ॥ १६२ ॥ सिजंस बंभदत्तो, सुरिंददत्तो अइंददत्तो अ।। पउमो अ सोमदेवो, महिंद तह सोमदत्तो अ ॥१६३ ॥ पुस्सो पुणवसू तह, नंद सुनंदो जओ अ विजओ अ । तत्तो अ धम्मसीहो, सुमित्त तह वग्घसीहो अ ॥ १६४ ॥ अवराइअ विससेणो-अ वंभदत्तो अ दिन्न वरदिन्नो । धन्नो बहुलो अ इमे, पढमजिणभिक्खदायारो ॥ १६५ ॥ श्रेयांसो ब्रह्मदत्तः, सुरेन्द्रदत्तश्चेन्द्रदत्तश्च । पद्मश्च सोमदेवो-महेन्द्रस्तथासोमदत्तश्च ॥१६३ ।। पुष्यः पुनर्वसुस्तथा, नन्दसुनन्दौ जयश्वविजयश्च । ततश्चधर्मसिंहः, सुमित्रस्तथा व्याघ्रसिंहश्च ॥ १६४ ॥ अपराजितो विश्वसेनश्च, ब्रह्मदत्तश्च दिन्नवरदिन्नौ । धन्यो बहुलश्वेमे, प्रथमजिनभिक्षादातारः ॥ १६५ ॥ For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३९ ) अ य तब्भवसिद्धा, सेसा तम्मि उ भवे व तइए वा । सिज्झिस्संति समासे, जिणाण पडिवन्नपवजा ॥ १६६ ॥ अष्टौ च तद्भवसिद्धाः, शेषास्तस्मिन्नेव भवे तृतीये वा । सेत्स्यन्ति सकाशे, जिनानां प्रतिपन्नमत्रज्याः ॥ १६६ ॥ पण दिवा जलकुसुमा - बुट्ठि वसुहार चैलउक्खेवो । दुंदुहिणी सुराणं, अहो सुदाणं ति घोसणया ॥ १६७ ॥ पश्चदिव्यानि जलकुसुमा-नां वृष्टिर्वसुधारा चेलोत्क्षेपः । दुन्दुभिध्वनिः सुराणा - महो ? सुदानं त्रिघोषणया ॥ १६७ ॥ सवालसकोडी - सुवनबुट्टी य होइ उक्कोसा । लक्खा सङ्घदुवालस, जहन्निया होइ वसुहारा ॥ १६८ ॥ सार्द्धद्वादशकोटी – सुवर्णवृष्टिश्च भवत्युकृष्टा । लक्षाः सार्द्धद्वादश, जघन्यका भवति वसुधारा ॥ १६८ ॥ बारड छमास तवो, गुरु आइममज्झचरिमतित्थेसु । सि बहुभिग्गहा द-माइ वीरस्सिमे अहिआ ॥ १६९ ॥ द्वादशाऽष्टषट्मासास्तपो - गुर्वादिममध्यचरमतीर्थेषु । तेषां ह्रभिग्रहा द्रव्यादयो वीरस्येमेऽधिकाः ॥ १६९ ॥ अचियत्तुग्गहनिवसण, निचं वोसट्टकायमोणेणं । पाणीपत्तं गिहिवं-दणं अभिग्गहपणगमेअं अप्रीतिमद्गृहनिवसनं नित्यं व्युत्सृष्टकाय मौनेन । पाणिपात्रं गृहिव-न्दनमभिग्रहपञ्चकमेतत् For Private And Personal Use Only ॥ १७० ॥ ॥ १७० ॥ Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४० ) आरियमणारिएसुं, पढमस्स य नेमिपासचरिमाणं । सेसाण आरिएसुं, छउमत्थत्ते विहारो अ आर्याsनार्येषु, प्रथमस्य च नेमिपार्श्वचरमाणाम् । शेषाणामार्येषु, छद्मस्थत्वे विहार ॥ १७१ ॥ वाससहस्सं १ बारस २, चउदस ३ अट्ठार ४ वीस ५ वरिसाई । मासा छ ६ नव ७ तिन्नि अ ८, चउ ९ तिग १० दुग ११ मिक्कग १२ दुगं च १३ ॥ १७२ ॥ ॥ १७१ ॥ ति १४ दु १५ कग १६ सोलसगं १७, वासा तिनि अ १८ तहेव होरत्तं १९ । मासेकारस २० नवगं २१, चउपन्न दिणाइ २२ चुलसीई || २३ || १७३ ॥ -- पक्खहियसढबारस २४. वासा छउमत्थकालपरिमाणं । उग्गं च तवोकम्मं, विसेसओ वद्धमाणस्स || १७४ ॥ वर्षसहस्रं द्वादश- चतुर्दशाऽष्टादश विंशतिवर्षाणि । मासाः षट् नव त्रयश्च, चतुस्त्रिकद्विकमेकद्विकं च ॥ १७२ ॥ त्रिद्वकानिषोडश वर्षाणि त्रीणि च तथैवाहोरात्रम | मासैकादशनवकं, चतुष्पञ्चाशद्दिनान्यशीतिः ॥ १७३ ॥ पक्षाधिकसार्द्धद्वादश वर्षाणिच्छद्मस्थकालपरिमाणम् । उग्रं च तपः कर्म, विशेषतो वर्द्धमानस्य ॥ १७४ ॥ वयदिणमेगं पुन्नं, छमासिअं बीअयं पणदिणूणं । नव चउमासिअ दुतिमा - सिअ अड्डाइजमासिआ दुनि । १७५ । For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | Acharya Shri Kailassagarsuri Gyanmandir ( ४१ ) छ दुमासिअ दु दिवड्डय-मासिअ बारस तहेगमासी अ । बावत्तरद्धमासिअ, पडिमा बारट्ठमेहिं च ॥ १७६ ॥ दो चउ दस खमणेहि, निरंतरं भद्दमाइपडिमतिगं । दुसयगुणतीस छट्ठा, पारणया तिसयगुणवत्रा ॥ १७७ ॥ व्रतदिनमेकं पूर्ण, पाण्मासिकं द्वितीयं पञ्चदिनोनम् । नव चातुर्मासिकानि, द्वेत्रिमासिके सार्द्धद्विमासिके द्वे ॥ १७५ ॥ षड्विमासिकानि द्वे सार्द्ध-मासिके द्वादश तथैकमासिकानि । द्विसप्ततिरर्द्धमासिकानि, प्रतिमाद्वादशाष्टमैश्च ॥ १७६ ॥ द्विचतुर्दशक्षपणै-निरन्तरं भद्रादिप्रतिमात्रिकम् । द्विशतैकोनत्रिंशच्छष्टानि, पारणकानि त्रिशतैकोनपञ्चाशत् ।१७७। वीरु १ सहाण २ पमाओ, अंतमुहत्तं तहेव होरत्तं । उवसग्गा पासस्स य, वीरस्स य न उण सेसाणं ॥ १७८ ॥ वीरर्षभयोः प्रमादो-ऽन्तर्मुहूर्तं तथैवाहोरात्रम् । उपसर्गाः पार्श्वस्य, वीरस्य च न पुनः शेषाणाम् ॥ १७८ ॥ फग्गुणिगारसि किण्हा, सुद्धा एगारसी अ पोसस्स । कत्तियबहुला पंचमि, पोसस्स चउद्दसी धवला ॥ १७९ ।। चित्ते गारसि पुन्निम, तह फग्गुणकिन्हछद्विसत्तमिआ । सुद्धा कत्तिअतइआ, पोसंमि चउद्दसी बहुला ॥ १८० ॥ माहेऽमावसि सिअबिअ, पोसे मासंमि धवलछट्ठी अ। वइसाहसामचउदसि, पोसे पुन्निम नवमि सुद्धा ॥ १८१॥ For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४२ ) सिअचित्ततइअ कत्तिअ-बारसि एगारसि अ मग्गसिरे । फग्गुणबारसि सामा, मग्गंमि इगारसी विमला ॥ १८२ ॥ आसोअमावसी चि-त्तबहुलचउत्थि विसाहसिअदममी। केवलमासाइ इमे, भणिया पुवं व उडुरासी ॥ १८३ ।। फाल्गुनकृष्णैकादशी, शुद्धैकादशी च पौषस्य । कार्तिकबहुला पञ्चभी, पौषस्य चतुर्दशी धवला ॥ १७९ ॥ चैत्रैकादशी पूर्णिमा, तथा फाल्गुनकृष्णषष्ठी सप्तमिका । कार्तिकशुद्धतृतीया, पौषस्य चतुर्दशी बहुला ॥ १८० ॥ माघेऽमावास्या सितद्वितीया, पौषे मासे धवलपष्ठी । वैशाखश्यामचतुर्दशी, पौपे पूर्णिमा शुद्धनवमी ॥ १८१ ॥ श्वेता चैत्रतृतीया कार्तिक-द्वादश्यकादशी च मार्गशीर्षे । फाल्गुनश्यामा द्वादशी, मार्ग एकादशी विमला ॥ १८२ ॥ आश्विनामावस्या चैत्र-बहुलचतुर्थी वैशाखसितदशमी । केवलमासादय इमे, भणिताः पूर्वमिवोडुराशयः ॥ १८३ ॥ वीरोसहनेमीणं, जंभिअबहि पुरिमताल उजिते । केवलनाणुप्पत्ती, सेसाणं जम्मठाणेसु ॥ १८४ ॥ वीरर्षभनेमीनां, जंभिकाबहिः पुरिमतालउज्जयन्ते । केवलज्ञानोत्पत्तिः, शेषाणां जन्मस्थानेषु ॥ १८४ ॥ उसहस्स य सगडमुहे, उजुवालिअनइतडमि वीरस्स । सेसजिणाणं नाणं, उप्पन्नं पुण वयवणेसु ॥ १८५ ।। For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऋषभस्य च शकटमुखे, ऋजुवालुकानदीतटे वीरस्य शेषजिनानां ज्ञान-मुत्पन्नं पुनव्रतवनेषु ॥ १८५ ॥ नग्गोह १ सत्तवन्नो २, साल ३ पिआलो ४ पियंगु ५ छत्ताहे ६ । सिरिसो ७ नागो ८ मल्ली ९, पिलुंख ११ तिंदुयग ११ पाडलया १२ ॥१८६ ॥ जंबू १३ असत्थ १४ दहिव-न्न १५ नंदि १६ तिलगा य १७ अंबग १८ असोगो १९ । चंपग २० बउलो २१ वेडस २२, धाइअ २३ सालो अ २४ नाणतरू ।। १८७ ॥ न्यग्रोधः सप्तपर्णः, शालःप्रियाल प्रियंगुः छन्नाभः । शिरीषोनागोमल्लीः, पिलुसतिन्दुकपाटलिकाः ॥ १८६ ॥ जम्ब्वश्वत्थदधिपर्ण-नन्दीतिलकाश्चाम्रकोऽशोकः । चम्पकबकुलौ वेतस-धातकीसालाश्च ज्ञानतरवः ।।१८७|| ते जिणतणुबारगुणा, चेइअतरुणो वि नवरि वीरस्स | चेइअतरुवरि सालो, एगारसधणुहपरिमाणो ॥१८८ ।। ते जिनतनुद्वादशगुणा-चैत्यतरवोपि नवरं वीरस्य । चैत्यतरूपरि शाल-एकादशधनुःपरिमाणः ॥ १८८ ।। अट्ठमभत्तंमि कए, नाणमुसहमल्लिनेमिपासाणम् । वसुपुजस्स चउत्थे, सेसाणं छट्ठभत्ततवो ॥ १८९ ।। अष्टमभक्ते कृते, ज्ञानमृषभमल्लिनेमिपार्श्वनाम् । वासुपूज्यस्य चतुर्थे, शेषाणां षष्ठभक्ततपः ॥ १८९ ॥ For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४४ ) नाणं उसहाईणं, पुवण्हे पच्छिमण्हि वीरस्स । (ज्ञानवेला) ॥९५॥ सवेसि पि अठारस, न हुंति दोसा इमे ते अ॥ १९०॥ ज्ञानमृषभादीनां, पूर्वाह्नपश्चिमाह्नि वीरस्य ॥ सर्वेषामप्यष्टादश, न सन्ति दोषा इमे ते च ॥ १९० ॥ पंचेव अंतराया, मिच्छत्तमनाणविरई कामो । हासछग रागदोसा, निद्दा हारस इमे दोसा ॥ १९१ ॥ पञ्चैवान्तरया-मिथ्यात्वाऽज्ञानमविरतिः कामः । हास्यादिषडागद्वेषौ, निद्राऽष्टादशेमे दोषाः ॥ १९१ ॥ हिंसाइतिगं कीला, हासाईपंचगं चउकसाया। मयमच्छरअन्नाणा, निद्दा पिम्मं इअ च दोसा ।। १९२ ॥ हिंसादित्रिकंक्रीडा, हास्यादिपञ्चकं चतुष्कषायाः। मदमत्सरमज्ञानं, निद्राप्रेमेति च दोषाः ॥ १९२ ।। जम्मप्पभिई चउरो, जिणाण इक्कार घाइकम्मखओ । सुरविहिअइगुणवीसं, चउतीसं अइसया उ इमे ॥ १९३ ॥ जन्मप्रभृतिचत्वारो-जिनानामेकादशघातिकर्मक्षयात् । सुरविहितैकोनविंशति-श्चतुस्त्रिंशदतिशयास्त्विमे ।। १९३ ।। सेअमलामयरहियं, देहं सुहगंघरूवसंजुत्तं । निविस्समबीभच्छं, गोखीरनिहं रुहिरमंसं ॥१९४॥ स्वेदमलाऽऽमयरहितो-देहः शुभगन्धरूपसंयुक्तः । निर्विनमबीभत्सं, गोक्षीरनिभं रुधिरमांसम् ॥ १९४ ॥ For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४५ ) न य आहारनिहारा, अइसयरहिआण जंति दिपिहे । सासो अ कमलगंधो, इअ जम्मा अइसया चउरो । १९५ । न च आहारनिहारा - वतिशयरहितानां यातोदृष्टिपथे । श्वासश्च कमलगन्ध - एते जन्मनोऽतिशयाश्चत्वारः ॥ १९५ ॥ तिरिनरसुराण कोडा - कोडीओ मिंति जोयणमहीए । सवसभासाणुगया, वाणी भामंडलं पिट्टे ।। १९६ ॥ तिर्यग्नरसुराणां, कोटाकोट्योमान्ति योजनमह्याम् । सर्वेषां भाषानुगता, वाणी भामण्डलं पृष्ठे ॥ १९६ ॥ रुयवइरईइमारी, डमरदुभिक्खं अवुट्टिबुट्टी | जोयणसए सवाए, न हुंति इअ कम्मखयजणिया ॥ १९७॥ रुजोवैरेतिमारी - डमरदुर्भिक्षमवृष्टिरतिवृष्टिः । योजनशते सपादे, न भवन्त्येते कर्मक्षयजनिताः ॥ १९७ ॥ पायारतिगमसोगो - सीहासणधम्मचक्कचउरुवा । छच्चचयचमरदुंदुहि - रयणझया कणयपउमाई ॥ १९८ ॥ पणवन्नकुसुमबुट्टी, सुगंधजलवुट्ठि वाउ अणुकूलो | छ रिउ पण इंदियत्था - णुकूलया दाहिणा सउणा ।। १९९ ।। नहरोमाण अबुड्डी, अहो मुहा कंटया य तरुनमणं । सुरकोडिजहणेण वि, जिणंतिए इअ सुरेहिं कया ॥ २००॥ प्राकार त्रिकमशोकः, सिंहासनधर्मचक्रचतूरूपाणि । छत्रत्रयचामरदुन्दुभि - रत्नध्वजकनकपद्मानि ॥ १९८ ॥ For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चवर्णकुसुमवृष्टिः, सुगन्धजलवृष्टिर्वायुरनुकूलः । षड्ऋतुपञ्चेन्द्रियार्था-अनुकूला दक्षिणाः शकुनाः ॥ १९९ ॥ नखरोम्णामवृद्धि-रधोमुखाःकण्टकाश्च तरुनमनम् । सुरकोटीजघन्येनाऽपि, जिनान्तिके एते सुरकृताः ॥२०॥ ते चउरो व अवाया-वगमाइसओ दुरंतघाइखया । नाणाइसओ पूआ-इसओ वयणस्सइसओ अ ॥२०१॥ ते चत्वारो वाऽपायाऽ-पगमाऽतिशयो दुरन्तघातिक्षयात् । ज्ञानाऽतिशयः पूजा-ऽतिशयो वचनस्याऽतिशयश्च ॥२०१॥ वयणगुणा सग सद्दे, अत्थे अडवीस मिलिअ पणतीसं । तेहि गुणेहि मणुन्नं, जिणाण वयणं कमेण इमं ॥ २०२ ।। वचनगुणाः सप्त शब्दे-ऽर्थेऽष्टाविंशतिर्मिलिताः पञ्चत्रिंशत् । त्रिंशत् तैर्गुणैर्मनोज्ञं, जिनानां वचनं क्रमेणेदम् ॥ २०२ ॥ वयणं सकारगभी-रघोसउवयारुदत्तयाजुत्तं । पडिनायकरं दक्खि-नसहिअमुवणीअरायं च ॥ २०३॥ वचनं संस्कृतगम्भीर-घोषोपचारोदात्ततायुक्तम् । प्रतिनादकरं दाक्षिण्य–सहितमुपनीतरागश्च ॥ २८३ ॥ सुमहत्थं अव्बाहय-मसंसयं तत्तनिट्टि सिटुं । पच्छावुचियं पडिहय-परुत्तरं हिययपीइकरं ॥ २०४॥ अन्नुन्नसाभिकखं, अभिजायं अइसिणिद्धमहुरं च । ससलाहा परनिंदा-वजिअमपइन्नपसरजुअं ॥२०५ ।। For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४७ ) पयडक्खरपयवक्कं, सत्तपहाणं च कारगाइजुअं । ठविअविसेसमुआरं, अणेगजाई विचित्तं च ॥ २०६ ॥ परमम्मविब्भमाई, - विलंबवुच्छेयखेअरहिअं च । अदुअं धम्मत्थजुयं, सलाहणिज्जं च चित्तकरं ॥ २०७ ॥ सुमहार्थमव्याहत - मसंशयं तत्त्वनिष्ठितं शिष्टम् । प्रस्तावोचितप्रतिहत- परोत्तरं हृदयप्रीतिकरम् ॥ २०४ ॥ अन्योऽन्य साभिकांक्ष-मभिजातमतिस्निग्धमधुरञ्च । स्वाघापरनिंदा - वर्जितमप्रकीर्णप्रसरयुत ॥ २०५ ॥ प्रकटाक्षरपदवाक्यं, सत्त्वप्रधानञ्चकार कादियुतम् । स्थापित विशेषमुदार- मनेकजातिविचित्रश्च परममविभ्रमादि- बिलंबव्युच्छेदखेदरहितञ्च । अद्भुतधर्मार्थयुतं, श्लाघनीयञ्चचित्रकरम् ॥। २०६ ।। ॥ २०७ ॥ किंकिल्लि १ कुसुमवुट्ठी २, दिवज्झुणि ३ चामरा ४ ssसणाई च ५ | भावलय ६ भेरि ७ छत्तं ८, जिणाण इअ पाडिहेराई ८ ॥ २०८ ॥ कङ्केल्लिकुसुमवृष्टि - दिव्यध्वनिश्चामराणि च । भावलयं भेरि: छत्रं, जिनानामिति प्रातिहार्याणि ॥२०८॥ तेवीसाए पढमे, वीए वीरस्स पुण समोसरणे । संघो पढमगणहरो, सुअं च तित्थं समुप्पन्नं ॥ २०९ ॥ For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४८ ) त्रयोविंशत: प्रथम, द्वितीये वीरस्य पुनः समवसरणे । संघ: प्रथमगणधरः, श्रुतञ्च तीर्थं समुत्पन्नम् ॥ २०९ ॥ इगतित्था जा तित्थं, बीअस्सुप्पञ्जए अ ता नेयो । पुबिल्लतित्थकालो, दुसमंतं पुण चरमतित्थं ॥२१ ॥ केवलिकालेण जुओ, इगस्स बीयस्स तेण पुण हीणो। अंतरकालो नेओ, जिणाण तित्थस्स कालो वि॥ २११ ॥ उसहस्स य तित्थाओ, तित्थं वीरस्स पुत्वलक्खहियं । अयरेगकोडिकोडी, बावीससहस्सवासूणा ॥२१२ ॥ एकतीर्थाद्यावत्तीर्थ, द्वितीयस्योत्पद्यते तावज्ज्ञेयः । पूर्वस्य तीर्थकालो-दुःषमान्तं पुनश्वरमतीर्थम् ॥ २१० ॥ केवलिकालेन युत-एकस्य द्वितीयस्य पुनहींनः । अन्तरकालो ज्ञेयो-जिनानां तीर्थस्य कालेऽपि ।। २११ ॥ ऋषभस्य च तीर्थान, तीर्थं वीरस्य पूर्वलक्षाधिकम् । सागरैककोटी कोटी, द्वाविंशतिसहस्रवर्षोना ॥ २१२ ।। इग १ इग २ तिगे ३ ग ४ तिग ५ इग, ६ इगंस इअ गारपलिअचउभागे । बिति ने इअ पलिए, सुवि ७ हाइसु सत्ततित्थंते ।। २१३ ॥ एकैकत्रिकैकत्रिकैकेकांशा-इत्येकादशपल्यचतुर्थभागाः । ब्रुवन्त्यन्य इति पल्यानि, सुविध्यादीनां सप्ततीर्थान्ते ।२१३१ For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४९ ) पुंडरीअ १ सीहसेणा २, चारूल ३ वजनाह ४ चमरगणी ५ । सुज ६ विदब्भो ७ दिनो ८, वराहओ ९ नंद १० कुच्छुभ ११ सुभूमा १२ ॥ २१४ ॥ मंदरु १३ जसो १४ अरिहो १५, चकाउह १६ संब १७ कुंभ १८ भिसओ अ १९ । मल्ली २० सुंभो २१ वरद-त्त २२ अजदिन्नि २३ दभूइगणी २४ ॥ २१५ ॥ पुण्डरीकः सिंहसेन-श्वारूर्वज्रनाभचमरगणी । सुद्योतविदर्भदिन्ना-वराहकोनन्दकौस्तुभसुभूमाः ॥ २१४ ॥ मन्दरयशोऽरिष्ठा-श्चक्रायुधशंबकुंभभिषजाश्च । मल्लिः शुंभोवरदत्त-आर्यदिन्न इन्द्रभूतिगणिः ॥२१५ ॥ बंभी १ फग्गुणि २ सामा ३, अजिआ ४ तह कासवी ५ रई ६ सोमा ७ । सुमणा ८ वारुणि ९ सुजसा १०, धारिणि ११ धरणी १२ धरा १३ पउमा १४ ॥२१६ ॥ अञ्जसिवा १५ सुइ १६ दामिणि १७, रक्खिअ १८ बन्धुमइ १९ पुप्फवइ २० अनिला २१ । जखदिन्न २२ पुप्फचूला २३, चंदणबाला २४ पवत्तणिया ॥ २१७ ॥ ब्राह्मी फाल्गुनी श्यामाऽ-जिता तथा काश्यपी रतिः सोमा । सुमना वारुणी सुयशा-धारिणी धरणी धरा पद्मा ।। २१६ ।। आर्या शिवा श्रुतिर्दामिनी, रक्षिका बन्धुमती पुष्पवत्यनिला । यक्षदिन्ना पुष्पचूला, चन्दनबाला प्रवर्तिन्यः ॥ २१७ ॥ For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५०) सेअंस नंद सुजा, संखो उसहस्स नेमिमाईणं । सढिसुभद्दा महसु - व्वया सुनंदा य सुलसा य ॥ २९८ ॥ गणहरपवत्तिणीओ, पढमा भणिआ जिणाण सव्वेसिं । सड्ढा सड्डी अ पुणो- चउण्ह सेसाणमपसिद्धा ॥ २१९ ॥ श्रेयांस नंद सुद्योत - शंखा ॠषभने म्यादीनाम् । श्राद्धी सुभद्रा महासु-व्रता सुनन्दा च सुलसा च ॥२१८॥ गणघर प्रवर्त्तिन्यः, प्रथमा भणिता जिनानां सर्वेषाम् । श्राद्धः श्राद्धश्च पुन-चतुर्णां शेषाणामप्रसिद्धाः ॥ २१९ ॥ भरह १ सगर २ मिअसेणा, अ ३ मित्तविरिओ ४ अ सच्चविरिओ ५ अ || तह अजिअसेणराया ६ दानविरिय ७ मघवराया ९ य ।। २२० ।। जुद्धविर ९ सीमंधर १०, तिविट्ठविण्हू ११ दुविट्टु १२ अ सयंभू १३ ॥ पुरिमुत्तमविण्हू १४ पुरि-ससीहु १५ कोणालयनिवो अ १६ ॥ २२१ ॥ निव कुबेर १७ सुभूमा १८ - जिअ १९ विजयमहो अ २० चक्किहरिसेणो २१ || कण्हो २२ पसेणई २३ से - णिओ २४ य जिणभत्तरायाणो ॥ २२२ ॥ - भरतः सगरोमृगसेन च मित्रवीर्यश्च सत्यवीर्यश्च ॥ तथाऽजितसेनराजो - दानवीर्योमघवराजश्च For Private And Personal Use Only ॥ २२० ॥ Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५१ ) युद्धवीर्यः सीमन्धर - स्त्रिपृष्ठविष्णुर्द्विपृष्ठश्च स्वयम्भूः ॥ पुरुषोत्तमविष्णुः पुरुष - सिंहः कोणालकनृपश्च ॥ २२१ ॥ नृपतिकुबेरः सुभूमोऽ-जितोविजयमहश्च चक्रिहरिषेणः || कृष्णः प्रसेनजित् - णिकश्च जिनभक्तराजाः ॥ २२२ ॥ वित्तीइ सङ्घबारस, लक्खे पीईइ दिति कोडीओ || चक्की कणयं हरिणो, रययं निवई सहसलक्खे ॥ २२३ ॥ भत्तिविहवाणुरूवं, अन्ने वि अ दिंति इन्भमाईया || सोऊण जिणागमणं, निउत्तमणिउत्त एसुंबा ॥ २२४॥ वृत्या सार्द्धद्वादश - लक्षाणि प्रीत्या ददति कोटीः ॥ चक्रिणः कनकंहरयो - रजतंनृपतयः सहस्रलक्षाणि ॥ २२३ ॥ भक्तिविभवानुरूप- मन्येपि ददतीभ्यादयश्च || श्रुत्वा जिनागमनं, नियुक्तानियुक्तेषु वा ॥ २२४ ॥ जक्खा गोमुह महज - क्ख तिमुहजक्खेसतुंबरूकुसुमो । मायंग विजयअजिया, बंभो मणुएसर कुमारो ॥ २२५ ॥ छम्मुह पयाल किन्नर, गरुडो गंधव्वतह य जक्खिदो || सकुबेर वरुणभिउडी, गोमेहोपासमायंगो ॥ २२६ ॥ यक्षा गोमुखो महायक्ष - त्रिमुखो यक्षेशस्तुंबरुः कुसुमः ॥ मातंगो विजयोऽजितो - ब्रह्मा मनुजेश्वरः कुमारः ।। २२५ ।। For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५२ ) षण्मुखः पातालः किन्नरो, गरुडोगन्धर्वस्तथा च यक्षेन्द्रः ॥ सकुबेरोवरुणो भ्रकुटि-गोमेधःपा.मातङ्गः ॥२२६ ॥ देवीओचकेसरि १, अजिया २ दुरिआरि ३ कालि ४ महाकाली ५ ॥ अच्चुअ६ संता ७ जाला ८, सुतारया ९ सोग १० सिरिवच्छा ११ ॥ २२७ ॥ पवरा १२ विजयं १३ कुस १४ प-नइत्ति १५ निव्वाणि १६ अच्चुया १७ धरणी १८॥ वइरु १९ दृदत्त २० गंधा-रि २१ अंब २२ पउमावई २३ सिद्धा २४ ॥२२८॥ देव्यश्चक्रेश्वर्यजिता, दुरितारिः कालीमहाकाली ॥ अच्युता शान्ता ज्वाला, सुतारकाऽशोका श्रीवत्सा ॥२२७॥ प्रवरा विजयाऽङ्कुशा, प्रज्ञप्ति निर्वाण्यच्युता धरणी ॥ वैरोट्या दत्तागान्धा-र्यम्बा पद्मावती सिद्धा ॥२२८ ।। चुलसीई १ पण नवई २, विहियसयं ३ सोलहियसयं च ४ सयं ५॥ सगहियसउ ६ पण नवई ७, तिणवइ ८ ठासी ९ गसि १० छसयरी ११ ॥ २२९ ॥ छावट्ठी १२ सगवन्ना १३, पन्न १४ तिचत्ता १५ छतीस १६ पण तीसा १७ ॥ तित्तीस १८ हावीसा, १९ ठार २० सतरि २१ गार २२ दस २३ नवय २४ ॥ २३० ॥ गण गणहरसंख इमा, वीरस्स इगारगणहरा नवरं ॥ चउदससया दुवन्ना, सबके गणहरा हुंति ॥ २३१ ॥ For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५३ ) चतुरशीतिः १ पञ्चनवति २-द्वयधिकशतं ३ षोडशाधिकशतं ४ च शतं ५ ॥ सप्ताधिकशतं ६ पञ्चनवति ७-स्त्रिनवति ८ रष्टाशीति ९ रेकाशीतिः १० षट्सप्ततिः ११ ॥ २२९ ॥ पट्पष्टिः १२ सप्तपञ्चाशत् १३, पञ्चाशत् १४ त्रिचत्वारिंशत् १५ षत्रिंशत् १६ पञ्चत्रिंशत् १७ । त्रयस्त्रिंश १८ दृष्टाविंशति १९-रष्टादशं २० सप्तदशैका २१ दश २२ दश २३ नवच २४ ॥ २३० ॥ गणगणधरसंख्यैषा, वीरस्यैकादशगणधरा नवरं ॥ चतुर्दशशतद्विपञ्चाश-साङ्के गणधरा भवन्ति ॥ २३१ ।। चुलसिसहस १ तोलख्खा , इग २ दो ३ तिन्नेव ४ तिन्निवीसा य ५। तिनियतीसा ६ तिनिअ, ७ सदुर्ग ८ दुन्नि ९ इगलक्खो १० ॥ २३२ ॥ सहसा चुलसि ११ बिसत्तरि, १२ अडसट्टि १३ छसहि १४ तहय चउसट्ठी ॥ १५ बासहि १६ सहि १७ पन्ना १८, चत्ता १९ तीसाय २० वीसाय २१ ॥ २३३ ॥ अट्ठार २२ सोल २३ चउदस २४, सहसा उसहाइयाणमुणिसंखा॥ अट्ठावीसं लक्खा, अडयाल सहस्स सबके ॥२३४॥ चतुरशीति सहस्राणि, ततोलक्षमेकं वेत्रीण्येव त्रीणि विंश तिश्च ॥ त्रीणि च त्रिंशत् त्रीणि च-सार्द्धद्वे द्वे एकलक्षम् ॥२३२॥ For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सहस्राणि चतुरशीतिर्द्विसप्तति-रष्टषष्टिः षड्षष्टिस्तथा च चतुःषष्टिः ॥ द्विषष्टिः षष्टिःपञ्चाशत् , चत्वारिंशत् त्रिंशच विंशतिश्च ॥ २३३ ॥ अष्टादश षोडश चतुर्दश-सहस्राणि ऋषभादीनां मुनिसंख्या ॥ अष्टाविंशतिलक्षा-ण्यष्टचत्वारिंशत्सहस्राणि सर्वाके ॥ २३४ ॥ संजइलक्खातिनिय १, तिनियतीसाय २ तिनिछत्तीसा ३। छच्चयतीसा ४ पंचय, तीसा५ चत्तारि-वीसाय ६॥२३५॥ चउरोतीसा ७ तिनिअ, सीया ८ इगलक्ख वीस सहसहिओ ९॥ लक्खोयसंजइ छगं १०, लक्खोतिसहस्स ११ लक्खोय १२ ॥ २३६ ॥ इगलक्खो अट्ठसया १३, सहसविसट्ठी १४ बिसहि चउरसया १५ । इगसहि छसय १६ सट्ठी, छसया १७ सट्ठीअ १९ पणपन्ना १९ ॥ २३७॥ पन्न २० इग चत्त २१ चत्ता २२, अडतीस २३ छतीस २४ सहस सबग्गे । चउआललक्खसहसा, छायाला चउसया छहिया ।। २३८ ॥ संयतीनां त्रिलक्षं, त्रीणि च त्रिंशत् त्रीणि पत्रिंशत् । षट् च त्रिंशत् पञ्च च, त्रिंशत् चत्वारि विंशतिश्च ।। २३५ ॥ चत्वारि त्रिंशत् त्रीणिचा-शीतिरेकलक्षं विंशतिसहस्राधिकम् । लक्षं च संयतिषट्कं, लक्षं त्रीणि सहस्राणि लक्षं च ।। २३६ ।। एकलक्षमष्टशतं, सहस्राणि द्विषष्टिषिष्टिः चतुः शतम् । एकषष्टिः षट्शतं षष्टिः, षट्शतं षष्टिश्च पञ्च पञ्चाशत् ।। २३७॥ For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५५ ) पञ्चाशदेकचत्वारिंशत् चत्वारिंश-दष्टत्रिंशत् पत्रिंशत् सह स्राणि सर्वाङ्के ॥ चतुश्चत्वारिंशल्लक्षाणिषट् त्रिंशत् - सहस्र चतुःशत धिकानि ॥ २३८ ॥ चिंतिन्ने सुविहाइसु, छसुतितिइंगईगइँगेर्गलक्खुवरिं । कमसोअसी असी वीस, छर्त्तिसहस्सा सया अट्ठ ॥ २३९ ॥ बुवन्त्यन्ये सुविध्यादिषु, षट्सु त्रीणित्रीण्येकैकमेकैकं लक्षोपरि । क्रमतोऽशीतिरशीति-विंशतिः, षट् त्रीणि सहस्राणि शतान्यष्ट्र २३९ उसहस्स तिन्निलक्खा, अजियाइसु दुन्नि कुंथुमाएगो | तदुवरि कमेण सहसा, पण अडनउईअ तिणउई ॥ २४० ॥ अडसी इगसी छसयरि, सगवन्ना पंन्नतहइगुणतीसा । इगुणनवइ इगुणासी, पनरसअडछचउ चत्तावा ॥ २४९ ॥ नव गुणासी चुलसी, तेसीअ बिसत्तरीअ सयरीअ । गुणहत्तरि चउसट्ठी, गुणसद्विसहस्रसद्वाणं ॥ २४२ ॥ " ऋषभस्य त्रीणि लक्षा - ण्यजितादिषु द्वे कुन्ध्वादिष्वेकम् । तदुपरिक्रमेणसहस्राणि पश्चाष्टनवतिस्त्रिनवतिः ॥ २४० ॥ अष्टाशीत्येकाशीती षट् सप्ततिः, सप्तपञ्चाशत् पश्चाशदथैकोनत्रिंशत् एकोननवतिरेकोनाशीतिः, पञ्चदशाऽष्टषट्चत्वारिचत्वारिंशद्वा २४१ नवत्ये कोनाशी तिचतुरशीति- रुयशीतिश्च द्विसप्ततिः सप्ततिश्च । एकोनसप्ततिश्चतुः षष्टि- रे कोनषष्टिः सहस्राणि श्राद्धानाम् ॥२४२॥ For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५६ ) लक्खा पण १ पण २ छच्चय, तिसु पंचय नवसु चउर नवसु तिगं । सड्डीण कमा तदुवरि, सहसा चउपन्न १ पणयाला २ ॥ २४३ ॥ छत्तीस ३ सत्तवीसा ४, सोलस ५ पण ६ तिनवईअ ७ इगनवई ८ । इगहत्तरि ९ अडवन्ना १०, अडयाल ११ छत्तीस १२ चउवीसा १३ ॥ २४४ ॥ चउदस १४ तेरस १५ तिनवइ १६, एगासीई १७ बिसत्तरी १८ सयरी १९ ।। पन्न २० डयाल २१ छतीसा २२, गुणयाल २३ द्वारस २४ सहस्सा ॥ २४५॥ लक्षाः पञ्च पञ्चषट् च, त्रिषु पञ्च नवसु चत्वारि नवसु त्रीणि ॥ श्राद्धीनां क्रमात्तदुपरि, सहस्राणि चतुष्पञ्चाशत् पञ्चचत्वारिंशत् ॥२४३॥ षट्त्रिंशत् सप्तविंशतिः, पोडप पञ्चत्रिनवतिश्चैकनवतिः। एकसप्ततिरष्टपञ्चाश-दष्टचत्वारिंशत् चतुर्विशतिः ॥ २४४॥ चतुदेश त्रयोदशत्रिनवति-रेकाशीतिर्द्विसप्ततिः सप्ततिः ॥ पञ्चाशदष्टचत्वारिंशत् षट्त्रिंश-देकोनचत्वारिंशदष्टादश सहस्राणि ॥ २४५ ॥ पणपन्नलक्ख अडया-लीससहस्सा य सावया सवे । इगकोडी पण लक्खा, अडतीस सहस्ससड्डीओ ॥ २४६ ॥ पञ्चपञ्चाशल्लक्षाण्यष्ट-चत्वारिंशत्सहस्राणि श्राद्धाः सर्वे । एककोटीपञ्च लक्षा-ण्यष्टत्रिंशत्सहस्राणि श्राद्धयः ॥ २४६ ।। उसहस्सवीससहसा १, वीसंबावीस वावि अजिअस्स २ पनरस ३ चउदस ४ तेरस ५, बारसि ६ ढारसदस ७ दस ८ तओअ॥२४७॥ पणसयरि ९ सयरि १० पणस-ट्ठि ११ For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५७ ) सट्टि १२ पणपन्न १३ पत्र १४ पणयाला १५ ।। तेआला १६ बत्तीसा १७, दुवीसवातोअ अडवीसं १८ ।। २४८ ॥ बावीस १९ ठार २० सोलस २१, पणरस २२ दस १३ सगसयाइँ केवलिणो । सव्वग्गमेगलक्खो, छहत्तरीसहससयमेगं ॥ २४९ ॥ ऋषभस्य विंशर्तिसहस्राणि, विशतिद्वविंशतिर्वाप्यजितस्य । पञ्चदश चतुर्दश त्रयोदश, द्वादशैकादश दश ततश्च ॥ २४७ ॥ पञ्चसप्ततिसप्ततिः पञ्चपष्टिः पष्टिः पञ्चपञ्चाशत्पञ्चाशत्पञ्च चत्वारिंशत् । त्रिचत्वारिंशद्वात्रिंशद्, द्वाविंशतिर्वा ऽष्टाविंशतिः ॥ २४८ ॥ द्वाविंशत्यष्टादश पोडश- पञ्चदश दश सप्तशतानि केवलिनः । सर्वाप्रमेकं लक्षं, पट्सप्ततिसहस्राणि शतमेकं ॥ २४९ ॥ " मणनाणि बारसहसा, सड्ढसग सयाइँ सड्ढ छसया वा ॥ तत्तोबारससहसा, पणसयपंचसयसड्ढा वा ।। २५० ।। बारसइस सस्यं ३, एगारससहस छसयपंचासा ४ || दशसहस सड्ढ चउसय ५, तो दससहसा य तिनि सया ६ ।। २५१ ॥ सड्ढा इगनवइसया ७, असीइ ८ पन्नत्तरीइ ९ पणसयरी १० ॥ सट्ठी ११ सट्ठी १२ पणप - न १३ पन्न १४ पणयाल १५ चत्तसया १६ ।। २५२ ।। चतहिय तितीससया १७, इगव हिया पंचवीससया १८ ।। ससतरसय १९ पनरस २०, बारस पन्नहिय सट्ठीवा २१ ॥ २५३ ॥ दश २२ सड्डसत्त २३ पणस्य २४, सबै मणनाणि एग लक्खा य ॥ पणयालीससहस्सा, पंचसया इगनवइअहिया || २६४ ।। For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ५८ ) मनोज्ञानिनो द्वादश सहस्राः सार्द्धसप्तशतानि सार्द्धषट शतानि वा ॥ ततो द्वादशसहस्राः, पञ्चशतं पञ्चशतं सार्द्धवा २५० द्वादशसहस्राणि सार्द्धशत - मेकादशसहस्राणि षट्शतानि पञ्चाशत् । दशसहस्राणि सार्द्धचतुः शतानि ततो दशसहस्राणि च त्रिशतानि ।। २५१ ।। सार्द्धंकनवतिशता -न्यशीतिः पञ्चसप्ततिः पञ्चसप्ततिः । षष्टिः षष्टिः पञ्चपञ्चाशत् पञ्चाशत्पञ्च चत्वारिंशत् चत्वारिंशत् ॥ २५२ ॥ चत्वारिंशदधिकत्रयस्त्रिंशत्शतान्येकपञ्चाशदधिकपञ्चविंशतिशतानि ॥ सार्द्धसप्तदश शतानि पञ्चदश, द्वादशपवाशदधिका पष्टि ॥ २५३ ॥ दशार्द्धसप्तपञ्च शतानि सर्वेमनोज्ञानिन एकलक्षं च । पञ्चचत्वारिंशत्सहस्राः, पञ्चशतान्येकनवत्यधिकाः || २५४ ॥ अह ओहिनाणिनवई १, चउनवई २ छन्नवइ ३ अठाणवई ४ ॥ याइँसाइँतओ, इगार ५ दस ६ नव ७ अड ८ सहस्सा || २५५ ।। चुलसी ९ बिसयरि १० सट्ठी ११, चउपन्न १२ डयाल १३ तहयतेयाला १४ ॥ छत्तीसं १५ तीससया १६, पणविस १७ छवीस १८ बावीसा १९ ॥ २५६ ॥ अट्ठार २० सोल २१ पनरस २२, चउदस २३ तेरससयाअवहिनाणी || लक्खो तितीससहसा, चत्तारिसयाइंसके ॥ २५७॥ अथावधिज्ञानिनोनवति-श्वतुर्णवतिः षण्णवतिरष्टनवतिः । एतानि शतानि तत - एकादश दशनव ष्टसहस्राणि ॥ २५५ ॥ चतुरशीति द्विसप्ततिः षष्टिः, चतुः पञ्चाशदष्टचत्वारिंशत् त्रिच For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्वारिंशत् ।। षत्रिंशत् त्रिशतंच, पञ्चविंशतिःषड्विंशति विंशतिः ॥ २५६ ।।अष्टादशषोडशपञ्चदश, चतुर्दश त्रयोदशशतान्यवधिज्ञा निनः॥ लक्षत्रयस्त्रिंशत्सहस्राणि, चत्वारि शतानि सर्वाके ॥२५७॥ चउदसपुवीसड्डा-सगयाला १ सत्तवीसवीसहिआ २। सड्डिगवीसं ३ पनरस ४, चउवीसं ५ तहतिवीससया ६॥२५८। तीसहियवीस ७ वीसं ८, पनरस ९ चउदसय १० तेर ११ बारसया १२॥ इक्कार १३ दस १४ नव १५ ट्ठय १६, छसयासयरा १७ छदसअहिआ १८॥२५९॥ छच्चसयाअडसट्टा १९, पणद्ध २० पंचम २१ तओसयाचउरो २२ ॥ अध्धुट्ठ २३ तिसय २४ सव्वे, चउतीससहस्स दुगहीणा ।। २६० ॥ चतुर्दशपूर्विणः सार्द्धसप्त-चत्वारिंशत् सप्तविंशतिविंशतिरधिका ॥ सार्द्धकविंशतिः पञ्चदश, चतुर्विंशतिस्तथा त्रयोविंशतिशतानि ॥ २५८ ॥ त्रिंशदधिकविंशतिविंशतिः, पञ्चदश चतुर्दश त्रयोदश द्वादशशतानि ।। एकादशदशनवाष्टौ च, षट्शतानिसप्ततिः षड्दशाधिकानि ॥२५९॥ षट्शतान्यष्टषष्टिः, पञ्चाईपञ्चमंततः शतानि चत्वारि ॥ सार्द्धत्रीणि त्रिशतं, सर्वे चतुस्त्रिंशत्सहस्राणि द्विहीनानि ॥ २६० ॥ वीससहस्सा छसया १, वीसंचउसय २ गुणीस अट्ठसया ३॥ इगुणीसठार चउसय ५, सोलट्ठसय ६ पनरतिसया ७ ॥ २६१ ॥ चउदस ८ तेरस ९ बारस १०, एगारस ११ दस १२ नव १३ १ १४ सगसहसा १५, सट्ठी १६ इगुवनसया For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६० ) १७, तिसयरि१८ गुणतीस १९ वीससया २० ॥ २६२ ॥ पन्ना २१ पनरसि २२ गारस २३, सत्तसयाई ४ विउविलद्धिमुणी ॥ सव्वेअडहिय दुसया, पणयाल सहस्स दो लक्खा २६३ विंशतिसहस्राः षट्शतानि, विंशतिश्चतुःशतमेकोनविंशत्यष्टशतानि । एकोनविंशत्यष्टादश चतुःशतं,षोडशाष्टशतंपञ्चदशत्रिशतानि ॥ २६१ ॥ चतुर्दश त्रयोदशद्वादशै-कादशदशनवाष्टसप्तसहस्राः। पष्टिरेकपञ्चाशच्छतानि, त्रिसप्तत्येकोनत्रिंशद्विशतिशतानि २६२ पञ्चाशत् पञ्चदशैकादश, सप्तशतानि वैक्रियलब्धिमुनयः । सर्वे ऽष्टाधिक द्विशते, पञ्चचत्वारिंशत्सहस्राणि द्वेलक्षे ॥ २६३ ॥ वाइमुणिवारसहसा, सड्दछसया य १ बार चउरसया २। बारसि ३ गारस ४ तह दस, चउसय सड्ढा छसड्डा वा ५ ॥ २६४ ॥ सय छन्नवई ६ चुलसी, ७ छसयरि ८ सट्ठी ९ डवन्न १० पन्नासं ११ । सगचत्त दुचत्तावा, १२ छत्तीस १३ दुतीस १४ अडवीसं १५ ॥ २६५ ॥ चउवीस १६ वीस १७ सोलस १८, चउदस १९ बारस २० दस २१ १ २२ छ २३ चउरो २४ । सवंकम्मि उ लक्खो, छवीस सहसा य दुन्नि सया ॥ २६६ ॥ __ वादिमुनयोद्वादशसहस्राः, सार्द्धषट्शतानिद्वादशचतुः शतानि । द्वादशैकादश तथा दश, सार्द्धचतुःशतानि सार्द्धषट्शतानि वा ।२६४। शतानि षण्णवतिश्चतुरशीतिः, षट्सप्ततिः षष्टिरष्टपञ्चाशत् पश्चाशत् । सप्तचत्वारिंशद् द्विचत्वारिंशद् वा, षदत्रिंशद्वात्रिंशदष्टार्वि For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६१ ) शतिः ॥ २६५ ॥ चतुर्विंशतिर्विंशतिः षोडश, चतुर्दशद्वादश दशाऽष्ट षट्चत्वारः । सर्वाङ्के तु लक्षं, षड्विंशतिसहस्राणि च द्वे शते ॥ २६६ ॥ ॥ २६७ ॥ गणहर केवलिमणओ - हिपुविवेविवाणं संखं । मुनिसंखाए सोहिअ, आ सामन्नमुणिसंखा गणधरकेवलिमनोऽवधि - पूर्विवैक्रियवादिनां संख्या । मुनिसंख्यातः शोधिता, ज्ञेया सामान्यमुनिसङ्ख्या ॥ २६७॥ एगूणवीस लक्खा, तह छासीई हवंति सहसाई । इगवन्ना अहियाई, सामन्नमणीण सवग्गं ।। २६८ ॥ एकोनविंशतिलक्षा - स्तथा पडशीतिर्भवन्ति सहस्राणि । एकपञ्चाशदधिकानि, सामान्यमुनीनां सर्वाङ्कम् ॥ २६८ ॥ बावीससहसनवसय, उसहस्स अणुत्तरोववाइमुणी । मिस्स सोलपास - स्स बार वीरस्स अट्ठसया ॥ २६९ ॥ द्वाविंशतिसहस्राणि नवशतानि, ऋषभस्याऽनुत्तरोपपातिमुनयः । नेमे : पोडश पार्श्वस्य द्वादश वीरस्याऽष्टशतानि ॥ २६९ ॥ ते सेसाणमनाया, सवेसि पन्नगाससीसकया | निअनिअसीसपमाणा, नेया पत्तेयबुद्धा वि ।। २७० ।। ते शेषाणामज्ञाताः - सर्वेषां प्रकीर्णाः स्वशिष्यकृताः ॥ निजनिजशिष्यप्रमाणा - ज्ञेयाः प्रत्येकबुद्धा अपि ।। २७० ।। For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६२ ) अंगाईसु अबद्धा, नाणीहिं पयासिआ य जे ते अ । आएसा वीरस्स य, पंचसया णेगह नेसि ॥२७१ ॥ कुरुडुकुरुडाण नरओ, वीरंगुटेण चालिओ मेरू । तह मरुदेवी सिद्धा, अचंतं थावरा होउं ॥२७२ ।। वलयागारं मुत्तुं, सयंभुरमणमि सव आगारा । मीणपउमाणएवं, बहु आएसा सुअअबद्धा ॥२७३ ॥ अंगादिष्वबद्धा-ज्ञानिभिः प्रकाशिताश्च ये ते च । आदेशा वीरस्य च, पंचशतान्यनेकधाऽन्येषाम् ॥२७१ ।। कुरुटोत्कुरुटयो नरको-वीराऽङ्गुष्ठेन चालितो मेरुः । तथामरुदेवी सिद्धा, अत्यंतस्थावरा भूत्वा ॥२७२ ॥ वलयाकारं मुक्त्वा , स्वयंभूरमणे सर्व आकराः । मीनपद्मानामेवं, बहुधाऽऽदेशाः सूत्राऽबद्धाः ॥ २७३ ॥ साहुगिहीण वयाई, कमेण पण बार पढमचरिमाणं । अन्नेसिं चउ बारस, चउत्थ पंचमवएगत्ता ॥२७४ ॥ साधुगृहस्थव्रतानि, क्रमेण पञ्च द्वादश प्रथमचरमयोः । अन्येषां चत्वारि द्वादश, चतुर्थपञ्चमव्रतयोरैक्यम् ॥ २७४ ॥ सड्डाणं हिंसालिय-अदत्त मेहुणपरिग्गहनिवित्ती । इय पण अणुब्बयाई, साहूण महत्वया एए ॥२७५ ॥ For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६३ ) श्राद्धानां हिंसाऽलीका-ऽदत्तमैथुनपरिग्रहनिवृत्तिः । एतानि पञ्चाऽणुव्रतानि, साधूनां महाव्रतान्येतानि ॥ २७५ ।। दिसिविरइ भोगउवभो-गमाण तह णत्थदंडविरईअ । समइयदेसावगासिय-पोसह तिहिसंविभागवया ॥ २७६ ॥ दिग्विरति गोपभोग-मानं तथाऽनर्थदण्डविरतिश्च । सामायिक देशावकाशिक, पौषधोऽतिथिसंविभागो व्रतानि २७६ जिणकप्पियाण बारस, चउदस थेराण सबतित्थेसु । पणवीस अज्जियाणं, उवगरणमुवग्गहिअमुवरिं ॥ २७७ ॥ जिनकल्पिकानां द्वादश, चतुर्दश स्थविराणां सर्वतीर्थेषु । पञ्च विंशतिः साध्वीना-मुपकरणमौपग्रहिकमुपरि ॥२७७ ।। पत्तं पत्ताबंधो, पायढवणंच पायकेसरिया। पडलाइ रयत्ताणं, च गुच्छओ पायनिज्जोगो ॥२७८ ॥ पात्रं पात्रबंधः, पात्रस्थापनं च पात्रकेशरिकाः । पटलानि रजस्त्राणं, च गोच्छकः पात्रनिर्योगः ॥२७८ ।। तिन्नेव य पच्छागा, रयहरणं चेव होइ मुहपत्ती । बार जिणकप्पियाणं, थेराण समत्तकडिपट्टा ॥२७९ ॥ त्रय एव प्रच्छादका-रजोहरणं चैव भवति मुखपट्टी ।। द्वादश जिनकल्पिकानां, स्थविराणां समात्रकटिपट्टाः ॥२७९॥ उग्गहणंतगपट्टो, अद्धोरू चलणिआ य बोधवा । अभिंतरवाहिनियं-सणी अ तह कंचुए चेव ॥२८० ॥ For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६४ ) ओगच्छिय वेगच्छिय, संघाडी खंधगरणि उवगरणा । पुल्लितेर कमठग, सहिआ अजाण पणवीसा ॥२८१॥ अवग्रहाऽनन्तकपट्टो - द्धोरुश्चलनिका च बोद्धव्या । अभ्यन्तर बहिर्निव - सनी च तथा कंचुकचैव उपकक्षिका वैकक्षिका, संघाटी स्कंधकरण्युपकरणानि । पूर्वोक्तत्रयोदश कमठक - सहितान्यार्याणां पंचविंशतिः ॥२८१ ॥ ॥ २८१ ॥ सामाइय चारितं, छेओवट्ठावणं च परिहारं । तह सुहमसंपरायं, अहखायं पंच चरणाई सामायिकचारित्रं, छेदोपस्थापनं च परिहारम् | तथा सूक्ष्मसंपरायं यथाख्यातं पञ्च चरणानि 1 ॥ २८२ ॥ दुहं पण इअराणं, तिनिउ सामाइय सुहुमअहखाया । जीवाई नवतत्ता, तिनि हवा देवगुरुधम्मा ॥ २८३ ॥ ।। २८२ ॥ " ॥ २८३ ॥ ।। २८४ ।। द्वयोः पचेतरेषां त्रीणि तु सामायिकसूक्ष्मयथाख्यातानि । जीवादि नवतत्त्वानि, त्रीण्यथवा देवगुरुधर्माः सवेसिं जियअजिया, पुनं पावं च आसवोबंधो । संवरनिज्जरमोक्खा, पत्ते अमणेकहा तत्ता सर्वेषां जीवाजीवौ, पुन्यं पापं चाऽऽश्रवो बन्धः । संवरनिर्जरामोक्षाः, प्रत्येकमनेकधा तत्त्वानि सवे हिंच समइआ, सम्मस्सु देससवविरईहिं | भणिआ सागरकोडा - कोडी सेसेसु कम्मे सु ॥ २८४ ॥ ।। २८५ ।। For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६५ ) सर्वैश्चत्वारि सामायिकानि, सम्यक्श्रुतदेशसर्वविरतिभिः । भणितानि सागरकोटा-कोटीकर्मसु शेषेषु ॥२८५ ॥ देसिअ १ राइअ २ पक्विय ३,चउमासिअवच्छरीअ नामाओ दुन्ह पण पडिकमणा, मज्झिमगाणं तु दो पढमा ॥२८६॥ देवसिकरात्रिकपाक्षिक-चातुर्मासिक सांवत्सरिकं नामतः । द्वयोःपञ्च प्रतिक्रमणानि, मध्यमगानां तु द्वे प्रथमे ॥ २८६ ।। मूलगुणेसु अ दुण्हं १-२४ सेमाणुत्तरगुणेसु निसिभुत्तं । दसहा दुहं १-२४ भणिओ, चउहा अन्नेसि ठिइकप्पो २८७ मूलगुणेषु च द्वयोः, शेषाणामुत्तरगुणेषु निशि भुक्तम् । दशधा द्वयोर्भणितः, चतुर्दाऽन्येषां स्थितिकल्पः ॥२८७ ॥ अचेलुक्कुद्देसिय, सिजायर रायपिंडकिइकम्मे । वय जिट्ट पडिक्कमणे, मासं पजोसवणकप्पे ॥२८८ ॥ आचेलक्यौद्दशिक-शय्यातरराजपिण्डकृतिकर्म । व्रतज्येष्ठप्रतिक्रमणं, मासपर्युषणाकल्पौ ॥२८८ ॥ सिजायर पिंडमी, चाउज्जामेअ पुरिसजिट्टे अ । किइकम्मस्स अ करणे, चत्तारि अवडिआ कप्पा ॥२८९।। शय्यातरस्य पिण्डे, चतुर्यामे च पुरुपज्येष्ठे च । कृतिकर्मणश्च करणे, चत्वारोऽवस्थिताः कल्पाः ॥२८९ ॥ For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडिकमण १ निवु २ देसिय ३, चेलुक्क ४ मास ५ वच्छरिय कप्पे ६ । छद्धा अट्ठिइकप्पो, मज्झिमगाणं २२ न इअराणं ॥ २९० ॥ प्रतिक्रमणनृपोदेशिकाऽऽ-चेलक्यमाससांवत्सरिककल्पाः । षोढाऽस्थितिकल्पो-मध्यमकानां नेतरेपाम् ॥ २९० ॥ पुरिमस्स ९ दुविसुज्झो, चरमस्स अ दुरणुपालणोकप्पो । मज्झिमगाण २२ मुणीणं, सुविसुज्झो सुहणुपालणओ ॥२९१॥ प्रथमस्य दुर्विशोध्य-श्वरमस्य च दुरनुपाल्यः कल्पः । मध्यमकानां मुनीनां, सुविशोध्यः सुखाऽनुपाल्यः ॥ २९१ ॥ समइयचउवीसत्थय-वंदणपडिकमणकाउसग्गा य । पञ्चक्खाणं भणिअं, जिणेहिं आवस्सयं छद्धा ॥ २९२ ॥ ते दुण्ह सय दुकालं, इअराणं कारणे इओ मुणिणो । पढमिअरवीरतित्थे, रिउजडरिउपनवकजडा ॥ २९३ ॥ सामायिकचतुर्विंशतिस्तव-वंदनप्रतिक्रमणकायोत्सर्गाश्च । प्रत्याख्यानं भणितं, जिनैरावश्यकं पोढा ॥२९२॥ तद्वयोः सदा द्विकाल-मितरेषां कारणे इतो मुनयः ॥ प्रथमेतरवीरतीर्थे, ऋजुजडऋजुप्राज्ञवक्रजडाः ॥ २९३ ॥ पंचासववेरमणं, पंचिंदियनिग्गहो कसायजओ । दंडत्तिगाउ विरई, सतरसहा संजमो इअ वा ॥ २९४ ।। For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org , Acharya Shri Kailassagarsuri Gyanmandir ( ६७ ) पश्चाऽऽश्रवविरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रिकाद्विरतिः सप्तदशधा संयमोऽथवा ।। २९४ ॥ पुढवि १ ग २ अगणि २ मारुअ ४, वणसह ५ बि ६ ति ७ चउ ८ पणिदि ९ अजीवे १० ।। पेहु ११ पेह १२ पजण १३, परिठवण १४ मणो १२ वई १३ काए १७ ॥ २९५ ॥ पृथ्व्युदकाग्निमारुत-वनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाऽजीवाः । प्रेक्षोत्प्रेक्षाप्रमार्जन - परिष्ठापनमनोवाक्कायाः ।। २९५ ॥ दुपडिलेहिअ दूसं, अद्धाणाई विचित्तगिम्हति ॥ fates yearni, कालिअनिज्जत्तिकोस जइ तेसिं जीवाणं, तत्थगयाणं च सोणिअं हुज्जा | पीलिजंते धणिअं गलिज्ज तं अक्खरंफुसिउं " ॥ १ ॥ दाणं सीलं च तवो - भावो एवं चउविहोधम्मो || सवजिणेहिं भणिओ, तहा दुहा सुअचरितेहिं ॥ २९६ ॥ दानं शीलं च तपो-भाव एवं चतुर्विधो धर्मः || सर्वजिनैर्भणित- स्तथा द्विधा श्रुतचारित्राभ्याम् ॥ २९६ ॥ प्रथमाऽन्तिमतीर्थेषु, ओघनियुक्तिभणितपरिमाणम् ॥ श्वेतवस्त्रमितरेषां वर्णप्रमाणैर्यथालब्धम् ॥ १ ॥ पुरिमंति मतित्थेसुं, ओहनिजुत्ती भणिअपरिमाणं ॥ सिअवत्थं इअराणं, वन्नपमाणेहिं जहलद्धं ॥ २९७ ॥ For Private And Personal Use Only ।। २९७ ॥ Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६८) जहजुग्गं कुमरनिवइ-चक्कीकालेहिं होइ गिहिकालो । वयकालाओ केवलि-कालो छउमत्थकालूणो ॥२९८ ॥ यथायोग्यं कुमरनृपति-चक्रिकालैभवति गृहिकालः । व्रतकालतः केवलि-काल श्छद्मस्थकालोनः ॥ २९८ ॥ पुवाण लक्खमेगं, तं पुवंगूण तं सगजिणाणं ॥ पुण पुण चउअंगूणं, तो पुवसहस्सपणवीसं ॥२९९ ॥ समलक्खा इगवीसं, चउपन्नापनर सड्डसत्तेव ॥ सवदुगं तो सहसा, पणवीसं पउणचउवीसं ॥३० ॥ इगवीसं चउपन्ना, सनवसया सड्डसत्त सड्ढदुगं । तो सत्तसया सयरी, दुचत्तवासाणि वयकालो ॥३०१ ।। पूर्वाणां लक्षमेकं, तत्पूर्वाङ्गोनं तत्सप्तजिनानाम् ॥ पुनः पुनश्चतुरङ्गोनं, ततः पूर्वसहस्रपञ्चविंशतिः ॥ २९९ ।। समलक्षा एकविंशति-श्चतुः पञ्चाशत्पञ्चदशसार्द्धसप्पैव । सार्द्धद्वे ततः सहस्राः, पञ्चविंशतिः पादोनचतुर्विंशतिः॥३००॥ एकविंशतिश्चतुः पञ्चाश-त्सनवशतानि सार्द्धसप्त सार्द्धद्वे ।। ततःसप्तशतानि सप्तति-र्द्विचत्वारिंशद्वर्षाणि व्रतकालः॥३०१॥ सबाउ चुलसि १ बिसयरि २-सठि ३ पन्ना ४ चत्त ५ तीस ६ वीस ७ दस ८ ॥ दो ९ एगपुव लक्खा १०, सम चुलसी ११ बिसयरी १२ सट्ठी १३ ॥ ३०२ ॥ तीस १४ For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दस १५ एगलक्खा १६, वरिसाणं सहस पण नवइ १७ चुलसी १८ ॥ पणपन्न १९ तीस २० दस २१ इग २२सहसा वरिस सय २३ दुगसयरी २४ ॥ ३०३ ॥ सर्वायुश्चतुरशीति १ सिप्ततिः २, षष्टिः ३ पञ्चाशत् ४ चत्वारिंशत् ५ त्रिंशद् ६ विंशति ७ दश ८ ॥ द्वये ९ कपूर्वलक्ष १० समा-श्चतुरशीति ११ ढिसप्ततिः १३ षष्टिः १३ ॥३०२॥ त्रिंशद् १४ दशै १५ कलक्षवर्षाणां १६ , सहस्राणि पञ्चनवति १७ श्चतुरशीतिः १८ । पञ्चपञ्चाशत् १९ त्रिंशद् २० दशै २१ क-सहस्राणि २२ वर्षशतं २३ द्विसप्ततिः २४ ॥३०३॥ चुलसीइ वरिस लक्खा, पुवंगं तग्गुणंभवे पुवं ॥ तं सयरिकोडिलक्खा, वरिसा छप्पनसहसकोडी ॥३०४॥ चतुरशीतिवर्षलक्षाः, पूर्वाकं तद्गुणं भवेत् पूर्वम् ॥ तत्सप्ततिकोटिलक्षा-वर्षाणिषट्पञ्चाशत्सहस्रकोट्यः ॥ ३०४॥ पुव्वंगहयंपुव्वं, तुडियंगं वासकोडिकोडीओ ॥ गुणसविलक्ख सगवी-ससहस चत्ता य रिसहाउं ॥३०५॥ पूर्वाङ्गहतंपूर्वं, त्रुटिताङ्गं वर्षकोटिकोट्यः ॥ एकोनषष्टिलक्षाः, सप्तविंशतिसहस्राश्चत्वारिंशदृषभायुः ॥३०५॥ माहस्सकिण्हतेरसि, दोसुं सिअचित्तपंचमी नेआ । वइसाहसुद्धअट्टमि, तहचित्तेसुद्धनवमी अ ॥३०६ ॥ For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७० ) कसिणामग्गइगारसि, फग्गुण भद्दवय सत्तमी किण्हा । भद्दवयसुद्धनवमी, वइसाहे बहुलबीया अ ॥३०७ ।। कसिणा सावण तइया, आसाढे तहय चउदसी सुद्धा ॥ आसाढकसिणसत्तमि, सिअपंचमिचित्तजिटेसु ॥३०८ ॥ जिट्टेकसिणातेरसि, वइसाहेपडिव मग्गसिअदसमी ॥ फग्गुणसुद्ध दुबालसि, किण्हा नवमीअ जिट्ठस्स ॥३०९॥ वइसाहअसिअ दसमी, आसाढे सावणेऽद्यमी सुद्धा । कत्तियमावसि सिवमा-समाइ भणिआ जिणिंदाणं ॥३१०॥ माघस्य कृष्णत्रयोदशी, द्वयोः सितचैत्रपञ्चमी ज्ञेया ॥ वैशाखशुद्धाऽष्टमी, तथा चैत्रे शुद्धनवमी च ॥३०६ ॥ कृष्णा मार्गकादशी, फाल्गुनभाद्रपदसप्तमी कृष्णा । भाद्रपदशुद्धनवमी, वैशाखे बहुलद्वितीया च ॥ ३०७ ॥ कृष्णा श्रावणतृतीया, आषाढे तथा च चतुर्दशी शुद्धा ॥ आषाढकृष्णसप्तमी, सितपञ्चमी चैत्रज्येष्ठयोः ॥ ३०८ ॥ जेष्ठेकृष्णत्रयोदशी, वैशाखे प्रतिपद् मार्गसितदशमी ॥ फाल्गुनशुद्धद्वादशी, कृष्णा नवमी च ज्येष्ठस्य ॥ ३०९ ॥ वैशाखेऽसितदशमी, आषाढे श्रावणेऽष्टमी शुद्धा । कार्तिकाऽमावास्या शिवमा-सादयो भणिता जिनेन्द्राणाम् ॥३१०॥ अभिई १ मिगसिर २ अद्दा ३, पुस्स ४ पुणव्वसुअ५ चित्त ६ अणुराहा ७, जिट्ठा ८ मूलं ९ पुव्या-साढा १० For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १ ) धणि? ११ त्तराभद्दा १२ ॥ ३११ ॥ रेवइ १३ रेवइ १४ पुस्सो १५, भरणी १६ कत्तिय १७ सरेवई १८ भरणी १९ । सवण २० स्सिणि २१ चित्त २२ विसा-ह २३ साइ २४ जिणमुक्ख नक्खत्ता ॥ ३१२ ॥ अभिजिन्मृगशीर्षा, पुष्यपुनर्वसू च चित्राऽनुराधा । ज्येष्ठामूलं पूर्वाषाढाधनिष्ठोत्तराभाद्रपदाः रेवती रेवती पुष्यः, भरणी कृत्तिका रेवती च भरणी ॥ श्रवणोऽश्विनीचित्राविशाखा, स्वातिर्जिनमोक्षनक्षत्राणि ॥३१२॥ मयरो १ वसहो २ मिहुणो, ३ दुसु ककड ४ -५ कण्ह ६ दुसु अलीअ ७-८ धणू ॥१० धणु कुंभो ११ तिसुमीणो, १२ -१३-१४ ककड १५ मेसो १६ वसह १७ मीणो १८ ॥ ३१३ ॥ मेसो १९ मयरो २० मेसो २१, तिसु तुल २२२३-२४ एएउ मुक्खरासीओ ॥ कयजोगनिरोहाणं, मुक्खट्ठाणा जिणाण इमे ॥ ३१४ ॥ मकरो १ वृषभो २ मिथुनो, ३ द्वयोः कर्कटः ४-५ कन्या ६ द्वयोरलि ७-८ घनुः ९॥ धनुः १० कुम्भ ११ स्त्रिषु मीनः, १२-१३-१४ कर्कट १५ मेषौ १६ वृषभ १७ मीनौ १८ ॥ ३१३ ॥ मेषो १९ मकरो २० मेष-२१ त्रिषु तुलै-२१-२३-२४ ते तु मोक्षराशयः ॥ कृतयोगनिरोधानां, मोक्षस्थानानि जिनानामिमानि ॥ ३१४ ॥ For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७२ ) अट्ठावयंमि उसहो, वीरो पावाइ रेवए नेमी ॥ चंपाइ वासुपुजो, संमेए सेसजिण सिद्धा ॥ ३१५ ॥ अष्टापदे ऋषभो-वीरोऽपापायां रैवते नेमिः ॥ चम्पायां वासुपूज्यः, सम्मेते शेषजिनाः सिद्धाः ॥ ३१५ ॥ वीरोसहनेमीणं, पलिअंक सेसयाण उस्सग्गो ॥ पलिअंकासणमाणं, सदेहमाणा तिभागूणं ॥ ३१६ ।। वीरर्षभनेमीना, पर्यत शेषकाणामुत्सर्गः ॥ पर्यङ्कासनमानं, स्वदेहमानात् त्रिभागोनम् ॥ ३१६ ॥ सवेसि सिवोगाहण, तिभागऊणा निआसणपमाणा ।। पुरिमंतिमाण चउदस, छट्ठा सेसाणमासतवो ॥ ३१७ ।। सर्वेषां शिवाऽवगाहना, त्रिभागोना निजासनप्रमाणात ॥ प्रथमान्तिमयोश्चतुर्दश, षष्ठं शेषाणां मासतपः ॥ ३१७ ॥ उसहस्स दससहस्सा, विमलस्म य छच्च सत्तणंतस्स ॥ संतिस्स नवसयाई, मल्लिसुपासाण पंचसया ॥ ३१८ ।। पउमस्स तिसय अडहिय, नेमिजिणिंदस्स पणसयछतीसा। धम्मस्स अडहियसयं, छसयाई वासुपुजस्स ॥३१९ ॥ पासस्स तितीसमुणी, वीरस्स य नत्थि सहस सेसाणं ॥ अडतीस सहस चउसय, पणसीई सबपरिवारे ।। ३२० ॥ ऋषभस्य दशसहस्रा-विमलस्य षट्च सप्ताऽनन्तस्य ।। शान्तेर्नवशतानि, मल्लिसुपार्श्वयोः पञ्चशतानि ।। ३१८ ॥ For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " Acharya Shri Kailassagarsuri Gyanmandir ( 193 ) पद्मस्य त्रिशत्यष्टाधिका - नेमिजिनेन्द्रस्य पञ्चशतपत्रिंशत् ॥ धर्मस्याष्टाऽधिकशतं पदशतानि वासुपूज्यस्य ॥ २१९ ॥ पार्श्वस्य त्रयस्त्रिंशत् मुनयो - वीरस्स च नास्ति सहस्रं शेषाणाम् ॥ अष्टत्रिंशत्सहस्रचतुः शतानि पञ्चाशीतिः सर्वपरिवारः । ३२० | अवरहे सिद्धिगया - संभवपउमाभसुविहिवसुपुजा || सेसा उसाईया, सेयंसंता उ पुवहे || ३२१ ।। धम्मअरनमीवीरा-ऽवररत्ते पुवरत्तए सेसा ॥ पुढं व मुक्खअरया - सेसमवि तं तु निअनिआउ विणा ३२२ अपराण्हे सिद्धिगताः, संभवपद्माभसुविधिवासुपूज्याः ॥ शेषा ऋषभादिकाः, श्रेयांसान्तास्तु पूर्वाहे ॥ ३२१ ॥ धर्माऽरनमिवीरा - अपररात्रे पूर्वरात्रे शेषाः ॥ पूर्ववन्मोक्षारकाः, शेषमपि तत्तु निजनिजाऽऽयुर्विना ॥ ३२२ ॥ साहूणसिद्धिगमणं, असंख १ अड २ च ४ति ३ संखपुरिसं५जा || संजाय मह १ नेमी २, पासं ३ तिम ४ सेस ५ मुक्खाओ ३२३ साधूनां सिद्धिगमन -मसंङ्ख्याऽष्टचतुस्त्रिसंख्यपुरुषं यावत् । संजातमृषभनेमि - पार्श्वन्तिमशेषमोक्षेभ्यः ॥ ३२३ ॥ तेसिं चिय नाणाओ, मुणीण गयकम्मयाण सिद्धिगमो || अंतमुहुत्ते दु ति चउ - वरिसेसुं इगदिणाईसु ॥ ३२४ ॥ तेषां चैव ज्ञानान - मुनीनां गतकर्मकाणां सिद्धिगमः ॥ अंतर्मुहूर्ते द्वित्रिचतुर्वर्षेष्वेकदिनादिषु ॥ ३२४ ॥ For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 93 ) सुमुणि सुसावगरूवो, मुक्खपहोरयणतिगसरूवो वा ।। सवजिणेहिं भणिओ, पंचविहो मुक्खविणओ वि ।। ३२५ ।। सुमुनिसुश्रावकरूपो - मोक्षपथो रत्नत्रिकस्वरूपो वा ॥ सर्वजिनेन्द्रैर्भणितः, पञ्चविधो मोक्ष विनयोऽपि ॥ ३२५ ॥ दंसणनाणचरिते, तवेय तह ओवयारिए चेव || एसो हु मुक्खविणओ, दुहा व गिहिमुणिकिरियरूवो ॥ ३२६ ॥ दर्शनज्ञानचारित्रं, तपश्च तथोपकारिता चैव || एष हि मोक्षविनयो- द्विधा वा गृहिमुनिक्रियारूपः ।। ३२६ ।। पुवपवित्ति जिणाणं, असंखकालो इहासि जा कुंधू | पासं जा संखिजो, वरिससहस्सं तु वीरस्स ॥ ३२७ ॥ पूर्वप्रवृत्तिर्जिनाना-मसंख्यकालोऽत्रासीदाकुंन्धु | पार्श्वयावत्संख्येयो - वर्षसहस्रं तु वीरस्य ॥ ३२७ ॥ एमेव छेअकालो, नवरं वीरस्स वीससमसहसा ॥ पासस्स नात्थि सोवा, सेससुअपवित्ति जा तित्थं ॥ ३२८ ॥ एवमेव च्छेदकालो - नवरं वीरस्य विंशतिः समाः सहस्राणि । पार्श्वस्य नास्ति स वा, शेषश्रुतप्रवृत्तिर्यवत्तीर्थम् ॥ ३२८ ॥ जम्माजम्माजम्मा, सिवंसिवा जम्म मुक्खओ मुक्खो ॥ इअ चउ जिणंतराई, इत्थ चउत्थं तु नायवं ॥ ३२९ ॥ इह पन १ तीस २ दस ३ नव ४, कोडिलक्खा For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७५ ) कोडि सहस नवइ ५ नव ६ ॥ अयरनवकोडिसय ७, नवइकोडि ८ नवकोडि ९ इग कोडी ॥ ३३० ॥ अयरसयवरिसछावहि, लक्खछब्बीस सहस ऊण परं ।। १० ॥ चउपन्न ११ तीस १२ नव १३ चउ १४, तिअअयरापउणपलिऊणा १५ ॥ ३३१ ॥ पलि अद्धं १६ कोडि सह-स्स वरिस ऊणोय पलिअ चउभागो १७ ॥ वरिसाण कोडि सहसो २८, लक्खा चउपन्न १९ छ २० प्पंच २१ ॥ ३३२ ।। पउण चुलसीइ सहसा २२, अड्ढाइ सयत्ति २३ अंतर तिवीसे ॥ २४ ॥ अयरेगकोडि कोडि, बायाल सहस्सवरिसूणा ॥ ३३३ ॥ जन्मतो जन्म जन्मतः, शिवं शिवाजन्म मोक्षतो मोक्षः। इति चत्वारि जिनान्तरा--ण्यत्र चतुर्थं तु ज्ञातव्यम् ॥ ३२९ ॥ अत्रपञ्चाशत् १ त्रिंशद् २ दश ३ नव ४, कोटिलक्ष कोटिसहस्रनवतिनव ॥ सागरनवकोटिशतं, नवति कोटिर्नव काटिरेककोटी ॥ ३३० ॥ सागरशतवर्ष षट् षष्टि-लक्ष षड्विंशतिसहस्रोना परं ॥ चतुःपञ्चाशत् ११ त्रिंशद् १२ नव १३ चतु-स्त्रयसागराः पादोनपल्योनाः १५ ॥ ३३१ ॥ पल्याई १६ कोटिसहस्र-वर्षानो यः पल्यश्चतुर्थभागः। १७ वर्षाणां कोटिसहस्राणि १८, लक्ष चतुः पञ्चाशत् १९ षट् २० पञ्च २१ ॥३३२॥ पादोनचतुरशीतिसहस्राणि, सार्द्धद्विशतमित्यन्तरं त्रयोविंशतः ॥ सागरैककोटाकोटी, द्विचत्वारिंशत्सहस्रवर्षोना ॥३३३॥ उसहे मरीइपमुहा, सिरिवम्म निवाइया सुपासजिणे ॥ हरिसेणं विस्सभूई, सीयल तित्थंमि जिणजीवा ॥ ३३४॥ For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७६ ) सेअंसे सिरिकेऊ, तिविट्टमरुभूइ अमियतेअधणा ॥ वसुपुजे नंदण नं-द संख सिद्धत्थ सिरिवम्मा ॥ ३३५ ॥ सुवए रावणनारय-नामा नेमिमि कण्हपमुहा य । पासे अंबड सच्चइ, आणंदा वीरिसेणियाईया ॥ ३३६ ॥ ऋषभे मरीचिप्रमुखाः, श्रीवर्मनृपादयः सुपार्श्वजिने ।। हरिषेणविश्वभूती, शीतलतीर्थे जिनजीवौ ॥ ३३४ ।। श्रेयांसे श्रीकेतु-त्रिपृष्ठमरुभूत्यमिततेजोधनाः ॥ वासुपूज्ये नन्दन नन्द-शङ्खसिद्धार्थश्रीवाणः ॥ ३३५ ।। सुव्रते रावणनारद-नामानौ नेमौ कृष्णप्रमुखाश्च ।। पार्थेऽम्बडसत्यक्या-नन्दा वीरे श्रेणिकादयः ॥ ३३६ ।। सेणिय १सुपास २ पोट्टिल ३-उदाइ ४ संखे ५दढाउ ६सयगे य। ७ रेवइ ८ सुलसा ९ वीर-स्स २४ बद्धतित्थत्तणा नवओ।३३७/ श्रेणिकसुपार्श्वपोट्टिलो-दायिशङ्खा दृढायुःशतकौ च ॥ रेवती सुलसा वीर-स्य वद्धतीर्थकृत्त्वा नव ॥ ३३७ ।। __भीमावलि १ जियसत्तू २, रुद्दो ९ विस्सानलो १० य सुपइट्ठो ११॥ अयलो १२ अ पुंडरिओ १३, अजिअधरो १४ अजिअनाभो य १५ ॥ ३३८ ॥ पेढालो १६ तह मच्चइ २४, एए रुद्दा इगारसंगधरा ।। उसहाजिअसुविहाई, अडजिण सिरिवीरतित्थभवा ॥ ३३९ ॥ भीमावलिजितशत्रू, रुद्रो विश्वानलश्च सुप्रतिष्ठः ॥ अचलश्च पुण्डरीको-जितधरोऽजितनाभश्च ।। ३३८ । For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७७ ) पेढालस्तथा सत्यकि-रेते रुद्रा एकादशाऽङ्गधराः ॥ ऋषभाऽजित सुविध्या-द्यष्टजिन श्रीवीरतीर्थभवाः ॥ ३३९ ॥ जइणं सइवं संखं, वेअंतियनाहिआण बुद्धाणं । वईसेसियाण वि मयं, इमाई सग दरिसणाई कमा || ३४०|| तिनि उसहस्स तित्थे, जायाई सीअलस्स ते दुन्नि || दरिसणमेगं पास-स्स सत्तमं वीरतित्थंमि ॥ ३४१ ॥ जैनं शैवं साङ्ख्यं वेदान्तिकनास्तिकानां बौद्धानाम् ॥ वैशेषिकाणामपिमत-मिमानि सप्त दर्शनानि क्रमात् ॥ ३४० ॥ त्रीणि ऋपभस्य तीर्थे, जातानि शीतलस्य ते चोभे ॥ दर्शनमेकं पार्श्व-स्य सप्तमं वीरतीर्थे च अत्तरस्य सिद्धि, पूया अस्संजयाण हरिवंसो ॥ थीरूवोत्थियरो, कण्हावरकंकंगमणं च ॥ ३४२ ॥ गन्भवहारुवसग्गा, चमरुप्पाओ अभाविआ परिसा || ससिसूरविमाणागम, अनंतकालिअ दसच्छेरा ॥ ३४३ ॥ ॥ ३४१ ॥ अष्टोत्तरशतसिद्धिः, पूजाऽसंयतीनां हरिवंशः ॥ ॥ ३४२ ॥ स्त्रीरूपस्तीर्थकर, कृष्णाऽपरकङ्कागमनं च गर्भापहारोपसर्गा-चमरोत्पातोऽभाविता परिषद् || शशिसूर्यविमानागमन - मनंतकाले दशाऽऽचर्याणि ॥ ३४३ ॥ सिरिरिसह सुविहिसीयल, मल्लीनेमीण कालि तित्थे वा ।। अभविंसु पणच्छेरा, कमेण वीरस्स पंचने ॥ ३४४ ॥ श्री ऋषभसुविधिशीतल - मल्लीनेमीनां काले तीर्थे वा ॥ अभूवन् पञ्चाश्चर्याणि, क्रमेण वीरस्य पञ्चान्यानि ॥ ३४४ ॥ For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७८ ) गुरुलहुमज्झिमतणुणो, पुरिसा दो चउसयं च अट्टहियं ॥ सिझंति एगसमए, सुआउ नेओ विसेसत्थो ॥ ३४५ ॥ गुरुलघुमध्यमतनुकाः, पुरुषौद्वौ चतुःशतं चाऽष्टाधिकम् ॥ सिध्यन्त्येकसमये, श्रुताज्ज्ञेयो विशेषार्थः ॥ ३४५ ॥ एकसमयेण जुगवं, उक्कोसोगाहणाइ जं सिद्धा ॥ उसहो नवनवइसुआ, भरहट्ठसुआ अ तं पढमं ॥ ३४६ ॥ एकसमयेन युगप-दुत्कृष्टावगाहनया यत् सिद्धाः ॥ ऋषभोनवनवतिसुता-भरताष्टसुताश्चतत्प्रथमम् ॥३४६ ॥ सीअलतित्थे हरिवा-सजुयलिओ पुबवेरिअमरेणं ।। रजे ठविओ तत्तो, हरिवंसोसेसपयडत्था ॥३४७ ॥ शीतलतीर्थे हरिव-पयुगलिकः पूर्ववैर्यमरेण ॥ राज्ये स्थापितस्ततो-हरिवंशः शेषं प्रगटार्थम् ॥ ३४७ ।। चकी भरहो सगरो, मघवं सणंकुमरसंतिकुंथुअरा ॥ सुभुममहपउम हरिसे-ण जयनिवोबंभदत्तोअ ॥ ३४८ ॥ चक्री भरतः सगरो, मघवा सनत्कुमारशान्ती कुंथुररः ।। सुभूमो महापद्मो-हरिषेणो जयनृपो ब्रह्मदत्तश्च ॥ ३४८ ॥ विण्हु तिविट्ठ दुविठ्ठ, सयंभुपुरिसुत्तमेपुरिससीहे ॥ तहपुरिसपुंडरीए, दत्ते लक्खमण कण्हेअ ॥३४९ ॥ विष्णुत्रिपृष्ठो द्विपृष्ठः, स्वयम्भूः पुरुषोत्तमः पुरुषसिंहः । तथा पुरुषपुण्डरीको-दत्तो लक्ष्मणः कृष्णश्च ॥ ३४९ ।। हरिजिट्टमायरोनव, बलदेवा अयल विजयभद्दाअ ॥ सुप्पहसुदंसणाणं-दनंदणा रामबलभद्दा ॥३५० ।। For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७९ ) ॥ ३५० ॥ हरिज्येष्ठ भ्रातरो नव, वलदेवा अचलविजयभद्राश्च ॥ सुप्रभसुदर्शनानन्दनन्दना रामबलभद्रौ चउपन्नुत्तमपुरिसा, इह एए हुंति जीवपन्नासं ॥ नवपडिविहूहि जुआ - तेसट्ठि सिलागपुरिस भवे ॥ ३५१ ॥ चतुःपञ्चाशदुत्तमपुरुपा- अत्रैते भवन्ति जीवपञ्चाशत् ॥ नवप्रतिविष्णुभिर्युक्ता—स्त्रिषष्टिः शलाकापुरुषा भवेयुः ॥ ३५१ ॥ ते आसगीव तारय, मेरय महुकेढवे निसुंभेअ || बलिपहराए तह रा-वणे अ नवमे जरासिंधू ॥ ३५२ ॥ तेऽश्वग्रीवस्तारको - मेरको मधुकैटभौ निशुम्भश्च ॥ बलिः प्रल्हादस्तथा रा-वणश्च नवमोजरासिन्धुः || ३५२ ॥ कालंमि जे जस्स जिणस्स जाया, ते तस्स तित्थंमि जिणंतरे जे ॥ ने आउ ते तीअ जिणस्स तित्थे, निएहिं नामेहिं कमेण एवं ॥ ३५३ ॥ काले हि ये यस्य जिनस्य जाता - स्ते तस्य तीर्थे च जिनान्तरे ये ॥ ज्ञेयास्तुतेऽतीताजिनस्य तीर्थे- निजेन नाम्नाऽनुक्रमेण एवम् || ३५३ || दो तिथे कि अट्ठअ जिणा तो पंच केसीजुआ, तो चकाहिव तिनिक्कि अ जिणा तोकेसिचक्की हरी ॥ तित्थेसोइगुतोसचक्कि अ जिणो केसी सचक्की जिणो, चक्की केसवसंजुओ जिणवरो चक्कीअ तो दो जिणा || ३५४ || द्वौ तीर्थेश सचक्रिणावष्ट च जिनास्ततः पञ्च केशियुतास्ततश्चाधिपौ त्रयश्चक्रिणश्च जिनास्ततः केशीचक्रीहरिः ॥ तीर्थेश कस्ततः सचक्री च जिनस्ततः केशी सचक्री जिनचक्रीकेशवसंयुतो जिनवरचक्री ततो द्वौ जिनौ ॥ ३५४ ॥ For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir जिन ऋषभ अजित संभव अभिनंद सुमति पद्म सुपार्श्व चंद्र सुविधि शीतल श्रेयांस भरत सगर www.kobatirth.org ( ८० ) जिन वासुपूज्य विमल | अनन्त । धर्म ० ० शान्ति कुंथु अर चक्रि । ० ० ० . मघवा सनत् शान्ति कुंथु अर हरि | द्विपृष्ट स्वयंभू पुरु पुरुषसिंह . . . . . पुरुषोत्तमपुंडरीक For Private And Personal Use Only जिन | • • मल्लि मुनिसु० ० नमि • नेमि नेमि | पार्श्व महावीर चक्रि - पद्म . हरि Shri Mahavir Jain Aradhana Kendra . हरि जय ० । ब्रह्मदत्त नारायण ० ० कृष्ण . दत्त ° Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ८१ ) इह बिसयरि सयरेहा, उडूं तिरिअं तु ठवसु सगवीसा ॥ इगसरि सउ छवीसा, घरंकभवमाइसंखकए ।। ३५५ ॥ इह द्विसप्ततिशतं रेखा - ऊर्द्धास्तिरचीस्तु स्थापय सप्तविंशतिम् । एकसप्ततिशतषड्विंशति-र्गृहाणि भवादिसंख्याकृते ॥ ३५५ ॥ सुहगहणदाणगाहण-धारणपुच्छणकएत्ति संगहिआ । जिणसतरिसयं ठाणा - जहासुअं धम्मघोससूरीहिं ॥ ३५६ ॥ सुखग्रहणदानप्राहण-धारणपृच्छनकृते संगृहीतानि ॥ जिनसप्ततिशतं स्थानानि, यथाश्रुतं धर्मघोषसूरिभिः ॥ ३५६ ॥ जं मइमोहाइवसा, ऊणं अहियंव इह मए लिहिअं ॥ तं सुअहरेहिं सवं, खमियवं सोहियवं च ।। ३५७ ॥ यन्मतिमोहादिवशात् न्यूनमधिकं वाऽत्र मया लिखितम् ॥ तच्छ्रुतधरैश्च सर्व, क्षन्तव्यं शोधितव्यं च " ॥ ३५७ ॥ ।। ३५८ ।। ॥ ३५८ ॥ तेरहसयसगसीए, लिहिअमिणं सोमतिलयसूरीहिं ॥ अन्भत्थणाए हेम - स्स संघवइरयणतणयस्स त्रयोदशशत सप्ताशीतितमे, लिखितमिदंसोमतिलकसूरिभिः ॥ अभ्यर्थनया हेम - स्यसंघपतिरत्नतनयस्य सतरिसयपमाणे जो जिणाणेअ ठाणे, पढइ सुणइ झाणे ठावए वा पहाणे || लहुदरिसण नाणे पाविऊणं अमाणे, परमसुहनिहाणे जाइ सो सिद्धिठाणे सप्ततिशतप्रमाणानि यो जिनस्थानकानि, पठति शृणोति ध्याने स्थापयेद्रा प्रधाने ॥ ६ For Private And Personal Use Only ।। ३५९ ।। Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ८२ ) लघु दर्शनज्ञाने प्राप्य मानेन हीने, परमसुखनिधाने यात्यसौ सिद्धिधाम्नि ॥३५९ ॥ सप्ततिशतकस्थान-च्छायेयं विहिता शुभा। बुद्धिप्रभाविनी जीयात्-ऋद्धिसागरसूरिणा ॥ प्रशस्तिः श्रीमन्सहावीरजिनेन्द्रशासने, प्रशस्तिपात्रं तपगच्छपादपः । अनेकशाखाभिरसौ विराजते, सद्धर्मसुस्वादुफलप्रदायकः ॥१॥ तदीयसच्छायसमाश्रितोऽभू-च्छीहीरसूरिर्जगदेकपूज्यः । पट्टे तदीये च परम्परातः, संवेगिमुख्योमुनिनेमिसागरः ॥२॥ तत्पादपङ्केरुहषट्पदश्रीः, सम्यकूक्रियोद्धारविधानदक्षः । लक्षीकृताऽऽत्मोन्नतिधर्मधीरो-निर्मानमोहोरविसागरोऽभूत्॥३॥ तच्छिष्यमुख्यः सुखसागरः सुधी-श्चारित्रचूडामणिशान्तमानसः व्यराजताऽखण्डितशुद्धभावनः, सम्यक्त्वतत्त्वार्थविदांसुसम्मतः तत्पट्टपूर्वाचलतिग्मरश्मिः, परःशतग्रन्थविधायकोऽभूत् । योगीन्द्रपूज्यः क्षतकर्मराशिः, कृतावधानः शिवदक्रियायाम्।५। सर्वेषु जीवेषु समानभावः, श्रीबुद्धिपाथोनिधिसूरिवर्यः । यद्वाचनाम्भोनिधिमजनेन, जातं पवित्रं जगदण्डमेतत् ॥६॥ तत्पट्टपूर्वाचलभानुमाली, बभूव श्रीमानजिताब्धिमूरिः । गुरुप्रतापेन ततान सोऽपि, ग्रन्थाननल्यान् स्वमतिप्रभावात् । तच्छासने श्रीयुतबुद्धिसरि--क्रमाऽब्जरेणूदधि ऋद्धिसरिः । छायार्थवादं सुगमं ततान, सुखाऽवबोधाय सतां जनानाम् ॥८॥ ॥समाप्तः॥ For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीमद्योगनिष्ठपरमगुरुबुद्धिसागरसूरीश्वरेभ्योनमः॥ આત્મ ભાવના. ( सयो मुनि यसाग२७. ) ॐ अर्हम् पन्नगे च सुरेन्द्रे च कौशिके पादसंस्पृशि । निर्विशेषमनस्काय श्रीवीरस्वामिने नमः ॥ १ ॥ बन्धुर्न नः स भगवान् रिपवोऽपि नान्ये, साक्षान्न दृष्टचर एकतमोऽपि चैषाम् । श्रुत्वा वचः सुचरितं च पृथग्विशेष, वीरं गुणाऽतिशयलोलतया श्रिताः स्मः ॥ १ ॥ ભાવાર્થ શ્રી મહાવીર ભગવાન અમારા બંધુ નથી તેમજ અન્ય (દેવ) પણ અમારા શત્રુ નથી, એમાંને કેઈ એકપણ પૂર્વે સાક્ષાત્ જોયેલ નથી, પરંતુ વચન અને સુચરિતની વિશેષ ભિન્નતા સાંભળી અધિક ગુણોની લોલુપતા વડે મહાવીર દેવને અમોએ આશ્રય લીધો છે. જે ૧ છે पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः ॥२॥ For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ૮૪ ) ભાવાર્થ –શ્રી વિરપ્રભુને વિષે મ્હારે પક્ષપાત નથી તેમજ કપિલાદિકને વિષે દ્વેષ નથી, પરંતુ જેનું યુક્તિ મ–શાસ્ત્ર સંમત-અવિરૂદ્ધ વચન હોય તે દેવનો સ્વીકાર કરે. ૫ ૨છે હરિભદ્રસૂરિ स्वागमं रागमात्रेण, द्वेषमात्रात् परागमम् । न श्रयामस्त्यजामो वा, किन्तु मध्यस्थया दृशा ॥ ३ ॥ ભાવાર્થ –માત્ર રાગથી પોતાના આગમને અમે આશ્રય કરતા નથી અને શ્રેષમાત્રથી પર આગમનો ત્યાગ કરતા નથી, પરંતુ મધ્યસ્થ દષ્ટિ વડે સ્વીકાર અને અનાદર કરીએ છીએ. ૩ યશોવિજય ઉપાધ્યાય स्याद्वादो वर्त्तते यस्मिन् , पक्षपातो न विद्यते । नास्त्यन्यपीडनं किञ्चित् , जैनधर्मः स उच्यते ॥४॥ ભાવાર્થ –જેની અંદર સ્યાદ્વાદ–અનેકાંતવાદ રહેલો હોય તેમજ પક્ષપાત ન દેખાતે હોય અને કિંચિત્ માત્ર પણ અન્ય પ્રાણુઓનું પીડન ન હોય તે જૈન ધર્મ કહેવાય છે. ૪ महाव्रतधरा धीरा-भैक्ष्यमात्रोपजीविनः । सामायिकस्था धर्मोप-देशका गुरवो मताः ॥५॥ ભાવાર્થ–પંચ મહાવ્રતને ધારણ કરનાર, ધૈર્યવાન, બેતાલીસ દોષ રહિત એવી ભિક્ષા માત્રથી જીવન કરનારા, આઠ પ્રકારના સામાયિક વ્રતમાં રહેલા અને ધર્મના ઉપદેશ કરનારા હોય તેઓ ગુરૂઓ માનેલા છે. જે ૫છે ગશાસ્ત્ર, For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मीयः परकीयो वा, कः सिद्धान्तो विपश्चिताम् । दृष्टेष्टाऽबाधितो यस्तु, युक्तस्तस्य परिग्रहः ॥ ६ ॥ ભાવાર્થ –વિદ્વાન પુરૂષોને પિતાને અથવા પારકા સિદ્ધાંતને ભેદ હોતો નથી, સર્વત્ર દષ્ટ, ઈષ્ટ અને અબાધિતબાધ રહિત જે સિદ્ધાંત યુક્તિ યુક્ત હોય તેનો સ્વીકાર કરો એગ્ય છે. તે ૬ છે मा कार्षीत् कोऽपि पापानि, मा च भूत्कोऽपि दुःखितः । मुच्यतां जगदप्येषा, मतिमैत्री निगद्यते ॥ ७ ॥ ભાવાર્થ –કઈ પણ પ્રાણી પાપ કર્મો મા કરે, કોઈ પણ પ્રાણ દુ:ખી ન થાઓ અને સર્વ જગત્ પણ દુ:ખથી મુક્ત થાઓ આવા પ્રકારની જે બુદ્ધિ તે મૈત્રી કહેવાય છે. ૭ अपास्ताऽशेषदोषाणां, वस्तुतत्त्वाऽवलोकिनाम् । गुणेषु पक्षपातो यः, स प्रमोदः प्रकीर्तितः ॥ ८ ॥ ભાવાશ–નષ્ટ થયા છે. સમગ્ર દેષ જેમના અને સત્ય વસ્તુ તત્વના અવલોકનાર એવા પુરૂષના ગુણેમાં જે પક્ષપાત કરે તે પ્રમાદ ભાવના કહી છે. ૮ दीनेष्वार्तेषु भीतेषु, याचमानेषु जीवितम् । . प्रतीकारपरा बुद्धिः, कारुण्यमभिधीयते ॥ ९ ॥ ભાવાર્થ –દીન-દુઃખી, આર્ત–રોગી, ભીત–બીકણ અને જીવિતની યાચના-પ્રાર્થના કરનારાઓને વિષે ઉપકારની બુદ્ધિ રાખવી તેને કારૂણ્ય-કરૂણ ભાવના કહે છે. ૯ For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ૮૬ ). क्रूरकर्मसु निःशङ्क, देवतागुरुनिन्दिषु । आत्मशंसिषु योपेक्षा, तन्माध्यस्थ्यमुदीरितम् ॥ १० ॥ ભાવાર્થ-જૂર કર્મોમાં, તેમજ દેવ અને ગુરૂઓની નિદા કરનારાઓમાં અને પોતાની પ્રશંસા કરનારાઓ વિષે નિ:શંકપણે જે ઉપેક્ષા કરવી તેને માધ્ય ભાવના કહી છે. ૧૦ (ગ શાસ્ત્ર). तदेव हि तपः कार्य, दुर्ध्यानं यत्र नो भवेत् । येन योगा न हीयन्ते, क्षीयन्ते नेन्द्रियाणि च ॥ ११ ॥ ભાવાર્થ-જેની અંદર દુધ્ધન–આ અને રૈદ્રધ્યાન ન થાય વળી જેથી યે હણાય નહી અને ઇંદ્રિયે પણ ક્ષીણ ન થાય તેવીજ ખરેખર તપશ્ચર્યા કરવી. ૧૧ (મહેપાધ્યાય યશવિજયજી.) ज्ञानक्रियाभक्तितपःप्रयोजनं, समस्ति खल्वेकमिदं जगत्त्रये । मनःसमाधौ हि समस्तकर्मणां, નિર્મૂત્રના તમrળારાનમ્ | ૧૨ ભાવાર્થ –ત્રણે લોકમાં જ્ઞાન, ક્રિયા, ભક્તિ અને તપશ્ચર્યાનું પ્રયોજન માત્ર આ એકજ છે કે ચિત્તની સમાધિ થયે છતે સમસ્ત કર્મને નાશ થવાથી આત્મિક ગુણોને પ્રકાશ થાય છે. ૧૨ अनन्नदेसजाया-अनन्नाहारवहिअसरीरा । जिणवयणे पयन्ना-सवे ते बन्धुआ भणिआ ॥ १३ ॥ For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ૮૭ ) ભાવાઃ——અન્ય અન્ય દેશમાં જન્મેલા, અન્ય અન્ય આહારથી વૃદ્ધિ પામેલા શરીરવાળા અને જિન ભગવાનના વચનાને માનનાર હોય તે સર્વે ખંધુએ કહ્યા છે. ૧૩ यो धर्मशीलो जितमानरोषोविद्याविनीतो न परोपतापी, स्वदारतुष्टः परदारवर्जी: न तस्य लोके भयमस्ति किञ्चित् ॥ १४ ॥ ભાવા —જે પુરૂષ ધર્મશીલ હાય, તેમ જ માન અને રાષ-ક્રોધ જેણે જીત્યા હોય, વળી વિદ્યાને લીધે જે વિનયવાન્ હાય અન્ય પ્રાણીને ઉપતાપ–પીડા કરનાર ન હાય, પેાતાની સ્ત્રી વિષે સંતુષ્ટ હોય અને પરસ્ત્રીનેા ત્યાગી હોય તેને આ જગત્માં કિંચિત્ માત્ર પણ ભય નથી. ૧૪. नाऽऽशाम्बर न सिताम्बरत्त्वे, न तर्कवादे न च तत्त्ववादे | न पक्षसेवाश्रयणे न मुक्ति:, कषायमुक्तिः किलमुक्तिरेव ।। १५ ।। ભાવાથ—દિગંબરપણામાં તેમ જ શ્વેતાંબરપણામાં, તર્કવાદમાં, તત્ત્વવાદમાં અને પક્ષપાતને આશ્રય કરવામાં મેાક્ષ નથી, કિંતુ કષાયાની મુક્તિ એ જ ખરેખર મુક્તિ-મેાક્ષ છે. ૧૫. ભવ્યાત્માએ ! આત્મભાવના-આત્મવિચારણા એ જ દરેકનુ કર્તવ્ય છે. નિશ્ચય દૃષ્ટિને હૃદયમાં રાખી જે વ્યવહારનુ પાલન કરે છે તે પુણ્યવત આત્મા આત્મભાવના ભાવતા આત્મસિદ્ધિ કરે છે, સ્વસ્વરૂપની પ્રાપ્તિથી અધિક મેળવવાનુ` આ દુનીયામાં અન્ય For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ૮૮ ) કંઈ અવશેષ નથી. આત્માની જ્ઞાનાદિક અખંડ સંપત્તિ પ્રાપ્ત કરી ભવ્યાત્માઓ બાહ્ય સંપત્તિઓથી નિસ્પૃહ બને છે. દેવેન્દ્ર અને ચકવત્તીઓથી પણ તેઓ અધિક સુખી હોય છે. ( નિઃસ્પૃહ તૃવત્ નામાવતે ) નિઃસ્પૃહતાનું મૂળ કારણ આત્મભાવના છે. જ્ઞાન, દર્શન અને ચારિત્રયુક્ત હું આત્મા અદ્વિતીય-એક છું, પુલભાવથી ભિન્ન છું, નિશ્ચયનયથી અને સંગ્રહનયની અપેક્ષાએ હું શુદ્ધ છું, બુદ્ધ છું અને પરિપૂર્ણ છું. મહારૂં શુદ્ધ સ્વરૂપ જ્ઞાન, દર્શન અને ચારિત્રમય છે, નિશ્ચયનયે વિપાક કર્મથી જુદા છું, હું અસંખ્યાત પ્રદેશી આત્મા છું. કાયા માયા આદિ વિનશ્વર ધર્મોથી અલગ છું. હું સ્ત્રી પુરૂષ અને નપુંસક વેદ રહિત-અવેદી છું. વળી હું અરૂપ, અમૂર્ત અવિનાશી અને અખંડ જ્યતિ સચ્ચિદાનંદ સ્વરૂપ છું. આધિ વ્યાધિ અને ઉપાધિથી મુક્ત છું. તેમ જ શુદ્ધ બ્રહ્મ રૂપ છું છતાં હું અનાદિ કાળથી મિથ્યા પ્રવૃત્તિને લીધે વ્યવહારથી દુ:ખ ભોગવું છું, મહારા જન્મમરણનું કારણ તે અજ્ઞાનતા છે, અજ્ઞાનતાથી કરેલાં કર્મો અજ્ઞાનતાએ ભેગવ્યાં તેથી સંસાર વધાર્યો. હે મ્હારી ભૂલ જાણી નહીં તેથી દુ:ખના પ્રસંગે ભગવ્યા. જ્ઞાનની બલિહારી છે, કહ્યું છે કે – જ્ઞાન સમાન ધન નહીં, સમતા સમું નહીં સુખ જીવન સમી આશા નહીં, લેભ સમું નહીં દુઃખ છે ૧છે જ્ઞાની પુરુષ શ્વાસોશ્વાસમાં કઠિન કર્મોનો નાશ કરે છે, નિશ્ચયથી હું અક્રોધી, અમાની, અમાયી, અલભી, અષી, અખેદી, અદી, અભેદી એ સિદ્ધ સ્વરૂપી છું, જ્ઞાનિ પુરૂએ સત્તાએ આત્માને સિદ્ધ સમાન કહો છે. જ્યારે તેવા ભાવને જાણી કર્મવિપાકથી અલગ થઈશ ત્યારે તેવા ગુણ પ્રગટ થશે. માટે કર્મનું સ્વરૂપ For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir જાણીને તે ક્રોધાદિ કષાયોથી પાછા ફરીશ ત્યારે જ આત્મધર્મ પ્રગટ થશે. અનાદિ કાળથી આત્મા પાંચ ઇંદ્રિાની વિષયવાસનાથી તથા તેમાં લુબ્ધપણું હોવાથી તથા અઢાર વાપસ્થાનક, નેકષાય તથા પરભાવ દશાથી મિથ્યાત્વ, અવિરતિ, કષાય, યોગ અને પ્રમાદ એ કર્મબંધના હેતુથી અલગ ન થાઉં ત્યાં સુધી સંસાર છે અને સંસાર એજ દુઃખનું કારણ છે. માટે એમ જાણી હે આત્મન ! તું ત્યારા શુદ્ધ ધર્મને વિચાર કરી અને તેમાંજ સદા મગ્ન રહે, જેથી તું સદા આનંદ જોગવીશ. શુદ્ધ આનંદ એજ આત્માને સાક્ષાત્કાર છે. અનાદિકાળથી દ્રવ્યસુખ તેમજ દ્રવ્ય ધન મેળવવા હંમેશાં હેં ઝંખના કરી છે. પરંતુ ખરૂં સુખ અને ખરું ધન તે ભાવ છે તે હારી સત્તામાં રહેલું છે. હું તે મેળવવા ઉપયોગ કર્યો નથી તેથી તું અસંભવિત નાશવંત દ્રવ્ય-ધન તેની લાલચમાં પડીને અસંતોષી થઈ પાપસ્થાનક સેવતો પુદ્ગલ વસ્તુ પિતાની નહીં છતાંય પિતાની માનતે તેમાં આસક્ત થઈ કર્મરૂપી શુભાશુભ વર્ગણાઓને ભાર લઈને ફેગટ ભારે થાય છે. તે આત્મા “ચેત ચેત કાળ ઝપાટા લેત” તું હારા શત્રુઓની સાથે રહે છે તેથી હુને સુખને બદલે દુઃખજ મળશે. માટે હે આત્મા! તું હારૂં શરણ સ્વીકાર. સાચું શરણ એક વીતરાગજ છે, બીજી કઈ શરણ કરવા ગ્ય નથી, વીતરાગની ઉપાસનાથી નાગકુમારને કેવળજ્ઞાન પ્રાપ્ત થયું. રાવણે તીર્થકર ગોત્ર બાંધ્યું દમયંતી આદિ મહાસતીઓએ સમ્યકત્વની પ્રાપ્તિ અને સુખ મેળવ્યાં. વીતરાગના ધ્યાનથી વીતરાગતા પ્રાપ્ત થાય છે. “નાચ-ક્ત મુવનમૂષમૂર ! નાથ !, भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः । For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ૨૦ ). तुल्या भवन्ति भवतो ननु तेन किंवा, भूत्याश्रितं य इह नात्मसमं करोति " ॥ १ ॥ (મm/મો . ૨૦) ભાવાર્થ-જગતના અલંકારભૂત-સમાન એવા હે નાથ! સત્ય-શ્રેષ્ઠ ગુણવડે આ દુનિયામાં આપની સ્તુતિ કરતા ભવ્યાત્માઓ આપના સરખા થાય છે, એમાં સંશય નથી, અથવા તેથી શું? આલેકમાં જે પ્રભુ આશ્રિત જનને સમૃદ્ધિવડે પિતાના સમાન શું નથી કરતા! અર્થાત કરે છે. એમ જાણું જિન ધર્મ અને ગુણે પુરૂષના વચનમાંજ તું આદર કર.” " सद्गुणेष्वादरः कार्यः, कलानां शिक्षणे तथा । વસ્ત્રોતધર્મ , વિદ્યા વિના રે I ? ” “ શ્રેષ્ઠ ગુણેમાં સર્વોત્તમ ધર્મકલાઓ શીખવામાં તેમજ અરિહંતે પ્રરૂપેલ ધર્મમાં, વિદ્યા વિનય અને નીતિમાં આદર કરવો યોગ્ય છે.” વળી શુદ્ધ ભાવથી ભાવના કર, શુદ્ધ પ્રેમ હારામાંજ તું રાખ. તેથી હારૂં કલ્યાણ થશે. સાચા સુખનું કારણ પણ એજ છે. બાકી કેવળ વિટંબનાની જાળ છે. સંસારમાં જન્મ મરણ કમોધીન છે, જે જે અંશે કમોધીન સ્વરૂપને અનુભવ તું કરીશ. તેટલા અંશે કર્મને વિનાશ કરી શકીશ. બાર ભાવના અને દશ વિધ યતિ ધર્મને સમજ જોઈએ. ભાવના ભાવવાથી સંસાર મેહ છૂટે છે અને યતિધર્મ આદરવાથી શ્રેય થાય છે. અનિત્ય ભાવના (૧) અશરણ ભાવના (૨) સંસાર ભાવના (૩) એકત્વ ભાવના (૪) અન્યત્વ ભાવના (૫) અશુચિ ભાવના (૬) આશ્રવ ભાવના, For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ૧૨ ) (૭) સંવર ભાવના (૮) નિર્જરા ભાવના (૯) લોક ભાવના (૧૦) બધિ ભાવના (૧૧) ધર્મ ભાવના (૧૨) “યતિધર્મ– ક્ષમા (1) માર્દવ (૨) આર્જવ (૩) મુક્તિ (લેભથી મુક્ત થવું) (૪) તપ (૫) સંયમ (૬) સત્ય (૭) શાચ (૮) આકિચન્ય (૯) બ્રહ્મચર્ય (૧૦) આ દશ ધર્મ મહાન પુણ્યશાલી આત્માને પ્રાપ્ત થાય છે. હે આત્મન્ ! તું સદા દશ ધર્મો મેળવવા યત્ન કર. હે આત્મન ભાવ મરણ ક્ષણે ક્ષણે થાય છે અકામ મરણ આ જીવે ઘણીવાર કર્યો માટે એને અટકાવવા પ્રયત્ન કર. સકામ મરણ કર, જેથી ફરી જન્મ મરણ ન થાય. અણસણનો પારણામ રાખવો. આત્મા નિર્જરા કરી મોક્ષ પ્રાપ્ત કરી શકે અનેક મહાત્માઓએ આત્મસાક્ષીએ ગુરૂ સામે આલોચના કરી આત્મશુદ્ધિ કરી છે. પંચવિધ સ્વાધ્યાય કરે. નિંદા, વિકથા, પ્રમાદ આદિ પંચ મિથ્યાત્વ દૂર કરવા પ્રવૃત્તિ કર. નયની અપેક્ષાએ નવતત્ત્વ, ચાર નિક્ષેપ, પ્રમાણ, ષટદ્રવ્ય અને સપ્તભંગી એ સર્વ જાણવાં. યોગ્ય વસ્તુને જાણશ તો હારૂં સ્વરૂપ સ્વયમેવ ન્હને સમજાશે. ત્યારૂં તું શુદ્ધ દર્શન પામ્યા નથી ત્યાં સુધી સુદેવ સુગુરૂ અને સુધર્મની સાચી સેવા ભક્તિ અને આરાધના થઈ નહીં,શકે સમ્યકત્વ વિનાની ક્રિયા એકડા વિનાના મિંડાની માફક નિષ્ફલ નીવડે છે. સમક્તિથીજ સદગુણની પ્રાપ્તિ થાય છે અને સગુણની પ્રાપ્તિથી સમદષ્ટિપણું પ્રાપ્ત થાય છે. સમદષ્ટિ આત્માજ મિત્રી, પ્રમેદ, કરૂણા તથા માધ્ય એ ચાર ભાવનાઓને વસ્તુત: ભાવી શકે છે. ચાર મહાન ભાવનાનું સ્વરૂપ શાસ્ત્રકાર એકજ લેકમાં દર્શાવે છે. પદિરના મૈત્રી, પરંતુ વિંનારિાની વા | परसुखतुष्टिर्मुदिता, परदोषोपेक्षणमुपेक्षा" ॥ १ ॥ For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ૧૨ ) ભાવાર્થ–“અન્ય લોકોના હિતનું ચિંતવન કરવું તે મૈત્રી ભાવના તેમજ પરના દુ:ખને વિનાશ કરનારી ચિંતા તે કરૂણા ભાવના, પર–અન્ય પ્રાણીઓના સુખમાં સંતોષ માને તે મુદિતા ભાવના, અને પારકા દોષનું વિસ્મરણ કરવું તે ઉપેક્ષા ભાવના એમ ચાર પ્રકારનું ભાવના સ્વરૂપ જાણવું. ૧ સર્વ મિત્ર કરી ચિતો સાહેલડીરે, કઈ ન જાણે શત્રુ તે, રાગદ્વેષ એમ પરિહરી સાહેલડીરે, કીજે જન્મ પવિત્રત.” સમપરિણમી આત્મા હંમેશાં ઉચ્ચ દશા પ્રાપ્ત કરવાની ભાવના ભાવ્યા કરે છે. તેમજ યોગશાસ્ત્રમાં કહ્યું છે કે त्यक्तसंगो जीर्णवासा-मलक्लिन्नकलेवरः । મગન્માધુવાર વૃત્તિ, મુનિવર્યા જ છે ? " | ૨ | ભાવાર્થ–ત્યાગ કર્યો છે સાંસારિક સંગ જેણે, તેમજ જીર્ણ છે વસ્ત્ર જેનાં, વળી મળવડે વ્યાપ્ત છે શરીર જેનું, અને માધુકરી વૃત્તિ (ગોચરી) ને સેવતો એ હું મુનિચર્યાને ક્યારે આશ્રય કરીશ ?" त्यजन् दुःशिलसंसर्ग, गुरुपादरजः स्पृशन् । कदाऽहं योगमभ्यस्यन् , प्रभवेयं भवच्छिदे ? ॥ २ ॥ ભાવાર્થ-શીલ-દુષ્ટસ્વભાવ, અથવા દુરાચારીઓના સંસર્ગનો ત્યાગ કરતો, તેમજ ગુરૂમહારાજના ચરણરજને સ્પર્શ કસ્તો અને વેગને અભ્યાસ કરતો એ હું સંસારનો છેદ કરવા માટે કયારે શક્તિમાન્ થઈશ ? ૨ महानिशायां प्रवृते, कायोत्सर्गे पुराबहिः । ખંભવવષ, વૃષા : શ્રી મચ રૂ. For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ૧૨ ) ભાવાર્થ –મહારાત્રિમાં નગરથી બહાર કાયેત્સર્ગમાં પ્રવૃત્ત-સ્થિર રહેલા અડેલ આસને રહેલા મહારા વિષે વૃષભે (બળદો) સ્તંભની માફક સ્કંધ ઘર્ષણ ક્યારે કરશે? ૩ वने पद्मासनासीनं, क्रोडस्थितमृगार्भकम् । कदाऽऽघ्रास्यन्ति वक्त्रे मां, जरन्तो मृगयूथपाः ॥४॥ ભાવાર્થ –વનની અંદર પદ્માસનવાળી બેઠેલે અને જેના ખેાળામાં મૃગલાઓનાં બાળકે રહેલાં છે એ મહને મુખને વિષે વૃદ્ધનૃગેના ટેળાંના અધિપતિએ ક્યારે સુંઘશે ? | ૪ | शत्रौ मित्रे तृणे बणे, स्वर्णेऽश्मनि मणौ मृदि । भवे मोक्षे भविष्यामि,-निर्विशेषमतिः कदा ॥५॥ ભાવાર્થ –શત્રુ અને મિત્રમાં, તૃણ અને સ્ત્રી સમૂહમાં સુવર્ણ અને પાષાણુમાં, મણિ અને મૃત્તિકામાં તેમજ સંસાર અને મોક્ષમાં સમાન બુદ્ધિવાળો હું ક્યારે થઈશ? ૫ છે " कश्चित्कालः स भावी जिनवचनरतो यत्र युक्तो यतीन्द्र ामादौ मासकल्पं स्वजनजनसमो मुक्तलोभाऽभिमानः। पुण्या पुण्याऽतिशायिप्रवरगुणयुतैोनिभिः सेवितां तां, भिक्षां निःसंगचेताः प्रशमरसरतोऽहं भ्रमिष्याम्यजस्रम् "॥६॥ ભાવાર્થ –તેવા પ્રકારને કોઈ સમય આવશે? કે જેની અંદર જીનેશ્વર ભગવાન કથિત વચન-આગમ સિદ્ધાન્તમાં પ્રીતિવાળો, તેમજ સ્વજન અને અન્ય જનમાં સમાન દષ્ટિવાળા, લેભ અને અભિમાનથી રહિત, પિલિક સંગ રહિત છે ચિત્ત જેનું અને પ્રશમ-શાંતરસમાં રક્ત-પ્રીતિમાન એ હું ગ્રામાદિકને વિષે મુનીંદ્રો સાથે માસ કલ્પ કરીને પુણ્યના અતિશય For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ૧૪ ) વાળા ઉત્તમ ગુણો વડે યુક્ત એવા જ્ઞાની મહાત્માઓએ સેવેલીઆદર કરેલી પવિત્ર તે પ્રસિદ્ધ ભિક્ષા પ્રત્યે અર્થાત ભિક્ષા માટે હંમેશાં ભ્રમણ ક્યારે કરીશ ? . ૬ गुप्तो मानविवर्जितो व्रतरतः षट्कायरक्षोद्यतः, कृत्वा साधुविहारितां शमरसो निःसङ्गचित्तः क्षमी । त्यक्ताऽहङ्घतिनिश्चलेन मनसा ध्यायन पदं नैर्वृत्तं, स्थास्येऽहं तु कदा शिलातलगतो भव्याय मार्ग दिशन ॥७॥ ભાવાથ:–“મન-વચન અને કાયાથી ગુસ, માન રહિત, પંચ મહાવ્રતમાં રક્ત-પ્રીતિમાન, ષકાયની રક્ષામાં ઉદ્યમશીલ, સાધુના આચાર પ્રમાણે વિહાર કરી શાંત ભાવનામાં રસ માનતા, સર્વથા પિલિક સંગથી વિમુકત ચિત્તવાળો, ક્ષમાવાન, અહંકાર રહિત નિશ્ચલ મનવડે નિવૃતિ–મેક્ષપદનું ધ્યાન કરતો તેમજ ભવ્ય જનને મોક્ષમાર્ગને બોધ કરતો હું શિલાતલ ઉપર ક્યારે બેશીશ?” શાર્દૂલ दग्ध्वा मोहं समस्तं, निरवधिविशदं, ज्ञानमुत्पाद्य लोके, तीर्थ निर्वाणमार्ग, शुभतरफलदं, भव्यसाय कृत्वा । गत्वा लोकान्तदेशं, कलिमलरहितं, सर्वशर्मातिशायि, लप्स्येऽहं मोक्षसौख्यं, सहजनिजगुणं कोऽपि कालः स भावी ॥८॥ ભાવાર્થ –“ સમસ્ત મેહનો ક્ષય કરી, અપાર અને નિર્મળ એવા જ્ઞાન (કેવળજ્ઞાન) ને પ્રાપ્ત કરીને, તેમજ ભવ્ય પ્રાણીઓના સમુદાય માટે અતિશય શુભ ફલ આપનાર અને નિવણ–મેક્ષના માર્ગરૂપ તીર્થને પ્રવત્તાવી, કલિમલ–અષ્ટકર્મ રહિત, લેકાંત દેશ (સિદ્ધશિલા) પ્રત્યે જઈને, સર્વ પ્રકારના For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir સુખથી અધિક એવા અને સ્વાભાવિક આત્મિક ગુણેની ખીલવણીવાળા મોક્ષસુખને હું પ્રાપ્ત કરૂં તેવા પ્રકારને કોઈ પણ સમય આવશે?” આવી સુંદર ભાવના ભાવવાથી આત્મજ્ઞાન, આત્મધર્મ અને સાચો આત્માનુભવ પ્રાપ્ત થશે એટલું જ નહીં પણ સત્યસુખ– નિરૂપાધિક સુખની પ્રાપ્તિ થશે, માટે હે ચેતન ! ક્ષણમાત્ર તું પ્રમાદ કરીશ નહીં, સદા તું શુદ્ધ ઉપગમાં રહેજે, બહિરાત્મા, અંતરાત્મા અને પરમાત્મા એ ત્રણ પ્રકારનાં આત્માનાં સ્વરૂપ છે. ગિલિક વસ્તુઓમાં મહારાપણાની બુદ્ધિ તથા શરીર, કુટુંબ, ધનધાન્ય આદિક આત્માથી ભિન્ન વસ્તુઓમાં આસક્તિ રાખે તે બહિરાત્મા છે. તેમજ જે પ્રાણું શરીર ઉપર આત્મબુદ્ધિ ધારણ કરે છે એના સુખમાં આનંદ માની મેજમજામાં પૂર્ણતયા રસ લે છે. એને પિતાનું સર્વદા માને છે એના ઉપર માયા મમતા રાખી એમાંજ સદા બંધાયેલું રહે છે તે બહિરાત્મા સમજવો. શરીર અને ઘરથી એટલે તમામ પિગલિક વસ્તુઓથી અસંખ્યાત પ્રદેશી આત્મા અલગ છે તેમજ દશ પ્રાણથી રહિત, અરૂપી, અવિનાશી, નિર્ભય શુદ્ધ ચિદાનંદ આત્મા શરીરમાં રહેલો છતાં બહિરાત્માના દષ્ટા તરીકે આસક્તિ રહિત જે છે તે અંતરાત્મા જાણો. કાયાદિક પરવસ્તુ–પદ્ગલિક ઉપર મમત્વ ન રાખતાં તેના સાક્ષી રૂપે દ્રષ્ટા તરીકે રહે તેને અંતર આત્મા સમજે. યથાખ્યાત ચારિત્ર પાળી ચાર ઘાતિકર્મ ખપાવી ક્ષીણ મહી બની કેવલજ્ઞાન પ્રાપ્ત કરે તે પરમાત્મા જાણવો. સકળ ઉપાધિના ત્યાગ પૂર્વક જ્ઞાનાનંદમાં સદા રમણ કરે અને અતીતિય ગુણનું સર્વોત્તમ સ્થાનક થાય તે પરમાત્મા સમજ. For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ૧૬ ) યોગીરાજ આનદઘનજી શ્રીસુમતિનાથના સ્તવનમાં કથે છે કે “આત્મ બુદ્ધે હા કાયાદિક ગ્રહ્યો, અહિરાતમ અધરૂપ. કાયાદિકના હૈ। સાખી ઘર રહ્યો, અંતર તમ રૂપ. જ્ઞાનાનંદે હા પૂરણ પાવન, વર્જિત સકળ ઉપાધિ. અતીન્દ્રિય ગુણ ગણુ મણિ આગરૂ, ઇમ. પરમાતમ સાધ સુજ્ઞાની. સુજ્ઞાની. 27 સુમતિચરણ કજ આતમ અરપણા. અંતરાત્મા નિષ્કામ ભાવે પરમાત્માનું સ્મરણ કરતા છતા સ્વયમેવ પરમાત્મ સ્વરૂપ થાય છે. સંસાર સમુદ્રની પેલીપાર પહોંચે છે. સકલ કર્મ ક્ષીણ કરે છે. આત્મનું ઉત્કૃષ્ટ-મધ્યમ અને અધમ એ ત્રણ પ્રકારની બુદ્ધિમાં આદ્ય એ પ્રકારની ગ્રાહ્ય છે અને છેલ્લી ત્યજવા યેાગ્ય છે. મહાપાધ્યાય યશેાવિજયજી પણ કહે છે કે गुणी च गुणरागी च, गुणद्वेषी च साधुषु । श्रूयन्ते व्यक्तमुत्कृष्ट-मध्यामाऽधमबुद्धयः ते च चारित्रसम्यत्तत्व- मिथ्यादर्शनभूमयः अतो द्वयोः प्रकृत्यैव, वर्तितव्यं यथाबलम् For Private And Personal Use Only સુજ્ઞાની. સુજ્ઞાની. !! ? || || ૨ || ભાવા ——સાધુઓને વિષે ઉત્કૃષ્ટ બુદ્ધિવાળા ગુણી હાય છે, મધ્યમ બુદ્ધિવાળા ગુણુરાગી અને અધમ બુદ્ધિવાળા ગુણ Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ૧૭ ). દ્વેષી સ્પષ્ટ રીતે સંભળાય છે. વળી તે ઉત્કૃષ્ટ મધ્યમ અને અધમ બુદ્ધિવાળા તેઓ અનુક્રમે ચારિત્ર, સમ્યકત્વ અને મિથ્યાદર્શનના અધિકારી થાય છે, એ કારણથી સ્વભાવથી જ સમ્યક્રચારિત્ર અને સમ્યક્દર્શનજનક ઉત્કૃષ્ટ અને મધ્યમમાં પિતાની શક્તિ પ્રમાણે પ્રવૃત્તિ કરવી. . ૨ છે. સ્વાભાવિક વિવેકદ્રષ્ટિ જેને પ્રાપ્ત થાય છે તે જ ખરેખર જનમાર્ગમાં પ્રવૃત્તિ કરે છે. તે જ સર્વદા દેખતો ગણાય છે. ઉન્માગે પોતે જ નથી તેમ બીજાઓને જતાં નિવારે છે. જેમ કે– एकं हि चक्षुरमलं सहजो विवेक___ स्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतदुयं भुवि न यस्य स तत्त्वतोऽन्ध स्तस्याऽपमार्गचलने खलु कोऽपराधः ॥१॥ ભાવાર્થ-મનુષ્યને સ્વાભાવિક વિવેક એ જ એક નિર્મળ નેત્ર છે અને તે વિવેવાળા પુરૂષો સાથે સહવાસ કરે તે બીજું નેત્ર છે. આ જગમાં આ બંને નેત્રે જેને નથી તે પુરૂષ વસ્તુત: અંધ છે. અને તે અવળે રસ્તે ગમન કરે તેમાં તેને ખરેખર કંઈ પણ અપરાધ ગણાય નહીં છે ૧n સાચો વિવેક જ્યારે પ્રગટ થાય છે ત્યારે શ્રમણપણું પ્રાપ્ત થાય છે. શ્રમણ જીવનની મહત્તા અને પ્રશંસા અનેક શાસ્ત્રોમાં દષ્ટિગોચર થાય છે. જેમ કે – समसत्तुबंधुवग्गो-समसुहदुक्खो पसंसनिंदसमो । समलोट्ठकंचणो पुण-जीविदमरणे समो समणो For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ૧૮ ) ભાવા —શત્રુવ અને ખવર્ગ પ્રત્યે જેને સમાન ભાવ છે એકને પર અને બીજાને સ્વકીય નથો સમજતા, વળી સુખદુ:ખમાં પણ સમાન ભાવ-એકને જોઈ ખુશી અને બીજાને જોઇ રૂદ્ર્ષ્ટ નથી થતા. પ્રશંસા અને નિંદ્યામાં સમાનતા એટલે ઉત્કર્ષ અને અપકર્ષને મનમાં ધારતા નથી, તેમ જ અને મરણમાં જેને સમભાવ હાય છે અને સુવર્ણ તથા ઢકામાં જેના સમાનભાવ હાય તે સાચા શ્રમણ જાણવા. જીવન વળી તેવા પ્રકારનુ શ્રમણપણું જ્ઞાન અને શુદ્ધક્રિયાના અભ્યાસથી અવશ્ય પ્રાપ્ત થાય છે. અભ્યાસીને શું દુષ્કર હૈાય ? કહ્યું છે કે अभ्यासेन क्रियाः सर्वाः, अभ्यासात्सकलाः कलाः अभ्यासाद् ध्यानमौनादि, किमभ्यासस्य दुष्करम् ॥ o o ભાવા અભ્યાસથી સર્વ ક્રિયા સિદ્ધ થાય છે. તેમ જ સમગ્ર કળાએ અભ્યાસથી પ્રાપ્ત થાય છે અને ધ્યાન તથા માનાકિયાગ પણ અભ્યાસથી જ સિદ્ધ થાય છે; અભ્યાસ કરનારને કંઇ પણ આ દુનીયામાં દુષ્કર નથી. ।। ૧ । હે આત્મન્ ! અનંત જ્ઞાન, અનંત દર્શન, અન ંત ચારિત્ર અને અનંત તપ–વીર્ય તથા અનત ઉપયોગ એ જ હારા મૂળ ધર્મ અને આંતિરક ગુણે! તેમ જ સાચાં આભૂષણા છે, તેમાં જ રમણતા કરવાથી નિર્જરા થશે. જેથી તું કર્મ થી હલકા થઇશ, તેમ જ સંવર નિરા, અને મેક્ષ એ ત્રણ તત્ત્વા હારે ધારણ કરવા યાગ્ય છે. વ્યવહારથી ગૃહસ્થને પુણ્ય તત્ત્વ પ્રિય હાય છે, પરંતુ For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ૧૨ ) સાધુને તેની ઇચ્છા કરવી ઘટે નહી, જો ગૃહસ્થ પેાતાના નિત્ય નિયમને આરાધે અને પેાતાનુ કર્તવ્ય સમજી ઉપયાગ પૂર્વક ધર્મ સેવના કરે તેા ચારિત્ર મેળવવા યાગ્ય બને છે. ચારિત્રધારી અની મેક્ષ મેળવે છે. ગૃહસ્થપણામાં ધર્મ સેવનાર દેવ પણુ થાય છે. પેાતાના ષટ્ કર્મો હ ંમેશાં ગૃહસ્થે પણ કરવાં જેમકે देवपूजा गुरूपास्तिः, स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां, पड़कर्माणि दिने दिने ।। શ્ ।। ભાવાર્થ “ દેવપૂજા, ગુરૂની સેવા, સ્વાધ્યાય, ધાર્મિક શાસ્ત્રનું અધ્યયન, સંચમ-વેરાગ્ય ભાવના, તપશ્ચર્યા, અને દાન એ છ કર્મો ગૃહસ્થાને પ્રતિ દિવસે કરવાનાં કહ્યાં છે. ૧ न कयं दीद्धरणं, न कयं साहम्मिआण वच्छल्लं । हिअयंमि वीयराओ, न धारिओ हारिओ जम्मो || ૨ || ભાવા—દીન જનાના જેણે ઉદ્ધાર ન કર્યો, તેમજ સાર્મિક જનાનુ જેણે વાત્સલ્ય ( સેવાભક્તિ ) ન કર્યું અને હૃદયમાં જેણે વીતરાગ ભગવાન ધારણ નથી કર્યા તેણે પેાતાના જન્મ કેવળ વ્યર્થ ગુમાવ્યે જાણવા. ૨ સ્વાભાવિક શુભ ધ્યાને તેની સેવના થાય તે તેમાં તે ઉપર આસક્તિ ભાવ કરવા નહીં, તેજ ઉત્તમ જીવન બનાવવામાં હિતકારી છે, પુણ્યથી દેવદેવેદ્ર ચક્રવત્તીપણાની પદ્મવીએ મળે છે, છતાં સાધુજીવનની ઉત્તમતા એથી વધારે છે, ઉપાધ્યાયજીના વચના તરફ ધ્યાન આપીએ કે सुखिनो विषयैस्तृप्ता - नेन्द्रोपेन्द्रादयोऽप्यहो ? | भिक्षुरेकः सुखी लोके, ज्ञानतृप्तो निरञ्जन: For Private And Personal Use Only " ? ॥ Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ૨૦૦ ) ભાવા—આશ્ચર્ય છે કે વિષયામાં રાચી માચી રહેલા ઈંદ્ર અને ઉપેદ્રાદિક પણ સુખી નથી, પણ જ્ઞાનથી તૃપ્ત અને અનાસક્ત એવા એક ભિક્ષુ-મુનિ જગત્માં સુખી છે. કારણકે અપરિગ્રહી હૈાવાથી. વળી કહ્યું છે કે—— “ અસંતુષ્ટ પરિગ્રહ ભર્યાં, સુખીયા ન ઈંદુ નરિંદ સલુણે । સુખી એક અપરિગ્રહી, સાધુ સુજસ સમ કંદ સલુણે I પરિગ્રહ મમતા પરિહરે. 77 હું આત્મા ! તુ મેહભાવમાં પડીને પૌદ્ગલિક વસ્તુને મ્હારી કરી મુંઝાય છે પણ તું નિશ્ચયથી પૌદ્ગલિક ભાવથી સર્વથા ભિન્ન છે. મ્હારાપણું માનીને આસક્તિભાવથી સંસારમાં પિરભ્રમણ કરવુ પડે છે. જડવસ્તુના સંગથી જડપણું પ્રાપ્ત થાય છે. તુ ચેતન છે, આત્મા છે, હારા સ્વભાવ જડસ્વભાવથી ભિન્ન છે, સાચી સમજણ મેળવી પુદ્ગલ ભાવ ઉપરથી પ્રેમ ઉતારી હારા શુદ્ધ આત્મા ઉપર પ્રેમ ધારણ કર, સર્વ જીવામાં સમદશી થઇ પરમાત્માને જો, ત્હારામાં સર્વ આત્માઓને આત્મરૂપે તુ જો, જેથી હને પૂર્ણ જ્ઞાન પ્રાપ્ત થાય. દરેક જીવાત્માએએ પાપ જન્ય મધને તેાડવા માટે પેાતાના અધિકાર પ્રમાણે યત્ન કરવા. કહ્યું છે કે— विद्यातीर्थे पठितमतयः साधवः सत्यतीर्थे, सेवातीर्थे मलिनमनसो दानतीर्थे धनाढ्याः ज्जतीर्थे कुलयुवतयो - योगिनो ज्ञानतीर्थे, नीतौ तीर्थे धरणिपतयः कल्मषं क्षालयन्ति 11.3 11 ભાવાથ —વિદ્વાન્ પુરૂષા વિદ્યારૂપ તીર્થમાં, સાધુએ સત્ય For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir રૂ ની માનરૂપ લીલા રૂપે સેવાભાવી ( ૨૦૨ ) રૂપ તીર્થમાં, મલિન બુદ્ધિવાળા પુરૂષો સેવાભક્તિરૂપ તીર્થમાં, ધનવાન લકે દાનરૂપ તીર્થમાં, કુલીને સ્ત્રીઓ લજજા-મર્યાદારૂ૫ તીર્થમાં, ભેગીઓ જ્ઞાન તીર્થમાં અને રાજાઓ નીતિરૂપ તીર્થમાં પાપને ધોઈ નાખે છે. એ ૧ | દાન, શીલ, તપ અને ભાવના એ ચાર પ્રકારને ધર્મ તીર્થકર દેએ કહેલો છે. એ ધર્મ આચરનાર પરમ જ્ઞાની અને આત્મયેગી બને છે, અનુકૂલ અને પ્રતિકૂળ ઉપસર્ગોને તે દૃઢતાથી સહન કરે છે, એવી પરમ દશા પ્રાપ્ત થાય તે માટે પ્રયત્ન કરે ઉચિત છે. જેથી આત્મગીપણું સિદ્ધ થાય છે અને આત્મગીઓ જગની ધમાલ વચ્ચે નિજાનંદમાં રહે છે. કહ્યું છે કે– चण्डालः किमयं द्विजातिरथवा शूद्रोऽथ किं तापसः, किंवा तत्त्वनिविष्टनिर्मलमतियोगीश्वरः कोऽपि किम् । इत्युत्पन्नविकल्पजल्पमुखरैः संभाव्यमाना जनै ने क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः ॥ १॥ ભાવાર્થ-શું આ ચંડાળ જાતિને છે? અથવા શું બ્રાહ્મણ છે? કિવા શૂદ્ર છે? અથવા તાપસ–તપસ્વી છે ? અથવા તત્ત્વવેદી શુદ્ધ અંત:કરણવાળે છે, કિવા કઈ પણ ગીશ્વર છે? એમ વિવિધ પ્રકારના વિકલ્પવાદમાં મુખર– વાચાળ બનેલા મનુષ્યોથી સંભાવના કરાયેલા યોગીઓ પોતે ક્રોધ કરતા નથી તેમ જ સંતુષ્ટ પણ થતા નથી કિંતુ શુદ્ધ માર્ગે ચાલ્યા કરે છે. ૧ તેમ જ एकः पूजां रचयति नरः पारिजातप्रसूनैः, क्रुद्धः कण्ठे क्षिपति भुजगं हन्तुकामस्ततोऽन्यः । For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (૨૦૨) तुल्या वृत्तिर्भवति च तयोर्यस्य नित्यं स योगी, साम्याऽऽरामं विशति परमज्ञानदत्तावकाशम् ॥ १ ॥ ભાવાર્થ—એક પુરૂષ પારિજાતક (કલ્પવૃક્ષ) નાં પુષ્પ વડે પૂજા કરે છે અને અન્ય પુરૂષ કે ધાયમાન થઈ મારવાની ઈચ્છાથી કંઠમાં સર્પ નાખે છતાં પણ તે બંનેને વિષે જેની તુલ્ય-સમાન વૃત્તિ થાય છે તે યેગી મહાત્મા, પરમ–ઉત્કૃષ્ટજ્ઞાને આપે છે અવકાશ જેને એવા સમતારૂપ ઉદ્યાનમાં પ્રવેશ કરે છે. ૧ રાગ અને દ્વેષને દૂર કરવા માટે સમત્વને સ્વીકાર કરવો જોઈએ. मोहवह्निमपाकर्त्त, स्वीकर्तुं संयमश्रियम् । छेत्तुं रागद्रुमोद्यानं, समत्त्वमवलम्ब्यताम् ॥१॥ ભાવાર્થ–મેહ રૂપી અગ્નિને દૂર કરવા માટે તેમ જ સંયમ રૂપ લક્ષ્મીનો સ્વીકાર કરવા માટે અને રાગરૂપી વૃક્ષોથી શોભિત બગીચાને નિલ કરવા માટે સમત્વભાવનું અવલંબન કરવું. જેથી આત્મભાવના સ્વયમેવ સિદ્ધ થાય છે. આત્મભાવના ભાવનાર ભરત ચકીએ કેવળ જ્ઞાન પ્રાપ્ત કર્યું. બાહુબળીને માનનો ત્યાગ થવાથી કેવળ લક્ષ્મી પ્રાપ્ત થઈ સમન્દ દષ્ટિ રાખવાથી અર્જુન માળી અને દઢપ્રહારી બંને મહા હત્યારા હતા છતાં તેમણે શ્રમણત્વ સ્વીકારી સમભાવ ધારણ કરી છ માસમાં કેવળ જ્ઞાન પ્રાપ્ત કર્યું. તેમ જ ચીલાતીચાર અને ચંડકેશીક જેવા કુર સ્વભાવવાળા હોવા છતાં તેમણે સમભાવમાં આવી સ્વર્ગસુખ મેળવ્યું. ગજસુકુમાલના મસ્તક ઉપર સેમલ બ્રાહ્મણે માટીની પાળ બાંધી ધગધગતા અંગારા મૂક્યા છતાં પણ સમભાવના બળે તેમને કેવળ જ્ઞાન પ્રાપ્ત થયું. અવંતીસુકુમાળ સુકેશલમુનિ અંધકમુનિ મેતારજ માળી મકકારી સમભાવીચાર For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ૨૦ ) મુનિ આદિ મહાપુરૂષોએ ઘર ઉપસર્ગો સહન કરી આત્મસિદ્ધિ મેળવી છે તે પણ સમભાવને જ મહિમા છે. દમદંત રાજર્ષિ સમતા સામાયિકમાં રહેલા હતા તે સમયે પાંડેએ ભાવપૂર્વક વંદનપૂજન કર્યું અને કોઈએ પથરાઓથી ઢાંકી દીધા તે પણ તે સમભાવમાં રહ્યા છે તે પરમ સુખના ભાગી થયા. હે આત્મન ! તું આવા અનેક મહાપુરૂષનાં જીવન આદશે વિચારી અપાશે પણ આવા પ્રકારનું ઉત્તમ જીવન જીવવા પ્રયત્ન કર. સંસારનો મોહ મૂકી સ્વભાવમાં રહી આત્મસ્વરૂપની તું વિચારણા કર. શ્રી મહાવીર પ્રભુએ સાડાબાર (રા) વર્ષ અને એક પક્ષ-પખવાડીયા સુધી મૌન રહી અનેક અનુકૂળ પ્રતિકૂળ ઉપસર્ગો સહન કરી પરમ પૂર્ણ જ્ઞાન–કેવળ જ્ઞાન પ્રાપ્ત કરી ભવ્ય આત્માઓને જે આત્મશુદ્ધિનો ઉપદેશ કર્યો હતો તે ઉપદેશ સુધર્માસ્વામીએ આચારાંગ આદિ સિદ્ધાન્ત રૂપે ઉપદેશ કર્યો, અનેક નિગ્રંથ મહાપુરૂષોએ તેમજ આચાર્યમહારાજાઓએ તદનુસાર ઉપદેશ દ્વારા ઉપદેશ આપ્યો તે પરમ હિતકારી છે અને સ્વસ્વરૂપની ઝાંખી કરાવનાર-સાક્ષાત્કાર કરાવનાર છે, માટે હે આત્મન્ ! તું પરમ આદર પૂર્વક પરમ શ્રદ્ધા પૂર્વક શ્રવણ કર, મનન કર, નિશ્ચય કર, તે પ્રમાણે પ્રવૃત્તિ કર તો તું અવશ્ય કલ્યાણનો ભોક્તા થઈશ. शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखीभवन्तु लोकाः ॥१॥ ॐ शान्तिः ३ વિ. સં. ૧૯૮૮ . પરમ ગુરૂદેવ શ્રી બુદ્ધિસાગરસૂરીશ્વરજીને તા. ૪-૭-૩૩ વિજાપુર. | લઘુતમ શિષ્ય મુનિ જયસાગર. For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीमद्-ऋद्धिसागरसूरिगुणाष्टकम् ॥ गुणेषु रक्तः श्रुतधर्मसक्तः, सम्यकक्रियाकाण्डलतापयोदः । स्याद्वादमुद्राप्रथितप्रभावः, सूरिः सदाऽऽस्तामिह ऋद्धिसागरः॥१॥ तत्त्वार्थिनां तत्वधनप्रदाता, धर्मार्थिनां धर्मगुणैकदाता । मोक्षार्थिनां तत्प्रथनप्रवीणः, सूरिः श्रियास्तामिह ऋद्धिसागरः॥२॥ जितान्तरारिर्जयशील: भावः, शीलप्रभाभासुरशान्तमूर्तिः। वशीकृताक्षाऽश्वगणश्वकासत्-मूरिः सदा राजति ऋद्धिसागरः ॥ ३ ॥ अनन्यकीर्त्याकलितस्वरूपः, सच्छास्त्रबोधप्रथने पटीयान् । सदा शुभध्याननिविष्टचेताः, सूरिः श्रिया राजति ऋद्धिसागरः ॥४॥ चारित्रमार्ग विशदं विशालं, विधाय सम्यक् स्वमति प्रभावात् । प्रवर्त्तयस्तत्र जनाननेकान्-मूरिः श्रिया राजति ऋद्धिसागरः॥५॥ दयामयं धर्ममनिन्दनीयं, दिशन् जनानार्यगुणान्प्रकुर्वन् । भूतानुकम्पा कलितस्वमावः, सूरिः श्रिया राजति ऋद्धिसागरः ॥६॥ आनन्दिताऽऽत्मापरमात्मनिष्ठः, परप्रवादोक्तिविमूढभावः । श्रीजैनसिद्धान्तविचारविज्ञः, मूरिः श्रिया राजति ऋद्धिसागरः ॥७॥ अखण्डिताऽनन्तमुनिश्रियाऽलं, विराजमानो विरतिप्रधानः । विभासमानो विदुषांसमाजे, सूरिः श्रिया राजति ऋद्धिसागरः ॥ ८॥ हेमेन्द्रसागरमुनिप्रथितं पृथिव्यां, विस्तारमेतु गुणभाजनमष्टकं तत् । किं नास्ति भूरिगुणिनां गुणभावनेह, शर्मप्रदानपटुरुत्तमशीलभाजाम् ॥ ९॥ For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only