Book Title: Rampanchdashi Satik
Author(s): 
Publisher: 
Catalog link: https://jainqq.org/explore/020596/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -CONSTI NHADAILY IMLAISparuti...adimullima 4. अथरामपंचदशीसटीकमारंभः - - Analysis पभिमदेशाचरण श्रीमद्भयहरपुराप्तजन्मायम॥ श्रीकाशीपुरवासीलक्ष्मीनारायणः कवि यति॥५॥ For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DUNI . WAS YA DO.. For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐ स्वस्तिश्रीगणपतयेनमः॥बजाम्भोजयवध्वजेन्दुकुसमच्छबाणिजम्बूदरौ वेदीपर्वतकुण्डला ङ्गदगदाकुंमत्रिकोणानिच॥ चक्रस्वस्तिक कङ्कणाडु-शरयप्रोटीधनुर्नागकोणानि: श्रीधरणीसुता पतिपदोलक्ष्माणिवन्दामहे॥१॥लोकाम्बाकमलालयापरिवृटपोक्तावनीनन्दिनी वसाम्भोजचकोर पञ्चदशिकाविक्तिलापालिकाम्॥सीतामृचरणःकरोतिमधुरश्रीरामनामावली मत्तो नम्बरश म्बरारिदहनः स्तान्मत्सहायःशिवः॥ 2 ॥अथेहवेदोत्तरनीलकऐठ शार्दूलविक्रीडितवृत्तरलैः ओम्॥ शान्ति न्दान्तिमुदारताश्चदधतः श्वासोईरोधक्षमास्स्यतया तृकलत्रपुत्रसन्हदोक्षस्माकुरागोचलाः॥भूकृत्कन्दरकेतनास्सुमनयो यस्मिन्रमन्तेमुदाविश्वस्मिन्रमने चयोहदिसमेरामस्समुद्भासनाम्॥१॥ स्तचीतिरामंशिवधामलक्ष्मीनारायणस्सत्कविचक्रवर्ती॥ 3 // पद्येनैवात्रसार्थेनपद्यावतरण या॥प्रीतयेरामचन्द्रस्यप्रतिपद्यपिलिरच्यते॥ ४॥भारनीमल्लकारामेधिन्मल्लास्सनकादयः रमन्तेरमतेरामो.प्यत्रेयाहादिमेकविः॥५॥ // अथव्यारच्या॥ ॥शान्तिमिति ॥सनिगमाग मादिप्रसिद्धोवाङ्मनसागोचरः॥स्वेच्छयादाशरथित्वेनजायमानोरामः॥मेमम॥ हदिअन्तः करणे॥समुद्भासतामित्यन्वयः॥कामदिनिविडान्धकारच्छन्नम्॥ममस्वान्नमुद्दीपयत्तिस्यर्थः For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रा // // // यहा॥समुदितिभिन्नम्पदम्॥समुत्सपीतिः॥सवात्सल्यस्सन्नित्यर्थः॥भासतामिनिनुपू-प. चित्॥योयत्रतिवति॥सनत्रोद्भासनङ्कोस्येव॥ श्रीरामस्यहदयनिलयत्वन्तुस्फुटमेव॥ईश्वर स्सर्वनानांहद्देशेर्जुनतिधतीनिमगवद्वचनान्॥भजन्तियेत्वाममलात्मनांसनान्तेषांहदो सहसीतयावसेतिमुनिसिंहवचनाच॥नचरामस्यस्वान्तोद्भासने॥ करणापेक्षा॥ तस्यैवहषी केशत्वात् ॥नहिदीपदर्शनकृते परोदीपउद्दीप्यतेयथादीपोऽन्धकारगनघटपगदीनुद्भासयति ॥स्वयमप्युद्भासते॥एवमेवश्रीरामइन्द्रियगणानुद्भासयति ॥नतेनमुन्दासयितुमलमिनिनि कृष्टोतर्थः। तथाचवासुदेवगर्भस्तुतौरसुदेवोक्तिः॥एवम्मवान्बु नुमेयलक्षणेस्थैिर्गुगैस्सनपितद्गुणग्रहइत्यादि॥सकः॥यस्मिन्॥सुमतयोयोगिनः॥सनकाद्याः॥मुदाआना न्देन॥रमन्ते॥सर्वभूतात्मतया॥धारणाडूर्वन्ति॥ यश्च // विश्वस्मिन्॥जगनि।सर्वस्मिंश्च राचरात्मके भूतवर्गेवा॥रमते॥सः॥क धिकरणरूपेण॥ द्विधाहिरामशब्दव्युसत्तिः॥ तथाचोक्तम्॥रमन्तेयोगिनोयस्मिन्सत्यानन्देचिदात्मनि॥ इनिरामपदेनासौपरब्रह्माभिधीय ते॥ इनि॥ रमन्तेयोगिनोयस्मिन्नित्यत्राधिकरणेघञ् ॥इतरत्रकर्तरि॥अबरामशब्दस्यव्यु सत्तिः॥अधिकरणप्रत्ययान्तपरैव॥ननुकर्तृप्रत्ययान्तपरेतिराधान्तः॥अकर्तरिचकारकेस लायामितिपाणिनीयसूत्रात्॥कभिन्लेकारकेघविधानान्॥ परन्त्वत्र // यथा॥अकर्त For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir के |रिचकारसञ्ज्ञायामितिसूत्रे॥सञ्जायामित्यस्यप्रायिकत्वम्॥ एवं विनिगमनाविरहात्।। सञ्ज्ञायामित्यस्यप्रायिकत्वे॥अकरीत्यस्यापाईकत्वे पिमानाभावात्॥अकतरीत्यस्यापिप्रायिकत्वम् ॥नेन॥ विश्वस्मिन् ॥रमतइनिरामइतिसिद्धम्॥ यहा॥कर्मणो धिकरण विवर्तयां। विश्वस्मिन् ॥रमतइतिरामइतिज्ञेयम। यहा॥बाहुलकाकतरिपभिरामपदं साधनीयम्॥ तथाच ॥वाल्मीकिरामायणे॥बालकाण्डे // द्वितीयेस / बाल्मीकिम्पनि।। ब्रह्मदेववचनम् ॥रामस्यचरितंडुनरुत्वमृषिसत्तम॥धर्मात्मनोभगवतोलोकेरामस्यधी मतइति॥अथचैतदुपरिटीकाकारोंरामः॥लोकेरामस्य॥रमनइतिरामः ॥बाहुलका त्।। कर्तरीघन्। तेनलोकाधिधातुर्लोकान्तर्यामिणश्वेत्यर्थः // इत्यलम्॥ कीदृशास्ते // न्तिदान्तिमुदारताञ्च॥दधतोदधानाः॥दधतइत्यत्र॥नाश्यस्ताच्छतुरिनिनुमागमप्रतिषेधः ॥अत्रशान्तिराभ्यन्तरेन्द्रियनिग्रहः।।दान्तिर्वाद्येन्द्रियनिग्रहः॥ नदुक्तमाय्यैः ॥आफ्यन्त राणाबाह्यानामिन्द्रियाणाञ्चनिग्रहः॥शान्तिन्निरुक्षेप्रोक्तेमुनिभिस्तत्वदर्शितिः॥ इनि॥ उदारतावचनादावलैव्यम्॥२॥पुनः॥श्वासानाम्प्राणवायूनाम्॥उईरोधेकुम्मा कि ॥क्षमासामर्थ्यम्॥अस्त्येषान्ते तथोक्ताः॥मत्वर्थीयो जत्र। यहा॥क्षमन्तइतिक्षमाः ||॥श्वासोईरोधेकुमाकप्राणायामेक्षमास्समर्था इत्यर्थः ॥पुनः / त्यक्तानात्रादयोयैस्ते For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // तत्रा। भातरस्सोदाः // कलक्दाराः॥पुञाऔरसाः॥सहदोहितकराः॥पुनः॥भस्मै पं. वाङ्गरागोविलेपनम्॥नेन॥उज्ज्वलादेदीप्यमानाः॥परित्यक्तनिरयनिदानसक-चन्दनादिको गाइत्यर्थः॥पुनः॥ भूताम्पर्वतानाम्॥कन्दरादर्य्यः॥ नएवकेतनानिगृहाणियेषान्तेना थोक्ताः॥दरीतुकन्दरीवास्त्रीत्यमरः ॥केतनन्तुनिमन्त्रणे॥ गृहेकेनौचकृत्यइतिमेदिनी अत्रशान्तिपर्वणिनीष्मः॥यमैश्चनियमैश्चैवनथाचासनबन्धनैः॥प्राणायामेरसुतीक्ष्णे श्वमत्याहारैश्वसन्ततैः॥१॥धारणाभिस्तथाध्यानैस्समाधिभिरतन्द्रिताः॥रागद्वेषवि निर्मुक्ताज्ञानविध्वस्तकल्मषाः॥२॥शाकमूलफलाहारास्सन्तुशास्समदर्शिनः॥भजन्तिमुनयोरामङ्गिारिकंदरकेननाः॥ 3 // इति ॥अत्रपञ्चभिर्विशेषणैः॥मन्त्रब्रह्मजपासकमनसाम्॥पष्वभूतजनितकलेवराभावोदर्शिनः॥मन्त्रब्रह्मेत्यस्यायमर्थः॥मन्तार |मनुसन्धातारन्त्रायन्तेरक्षन्तीतिमन्त्राः॥मन्त्रेषुब्रह्ममन्त्रब्रह्म॥श्रीमत्तारकारव्यम्॥ तज्जपासक्तंमनोयेपान्तेषाम्॥ तज्जपविधिश्शाएिडल्यादिभिरुक्तः॥ सयथा॥ स्यश्रीरामषडक्षरमन्त्रस्य॥वन्हिवीजादेः॥ ब्रह्मऋषिः // गायत्रीछन्दः॥ श्रीरामोदेव-|| ना॥चतुर्वर्णसिद्ध्यर्थश्रीरामप्रीत्यर्थेजपेविनियोगः॥शिरसिब्रह्मऋषयेनमः / / मुरवेगा। यत्रीछन्दसेनमः॥ हदिश्रीरामदेवत्तायैनमः॥रामडुम्वाभ्यानमः॥रीन्तर्जनीप्यास्याहा || For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥रूंमध्यमाश्यांवषट् ॥रैमनामिकाभ्यांहुम्॥रोङ्कनिधिकाफ्यांवौषट् ॥रःकरतलकरप्ट वाझ्याम्फद्॥इतिकरन्यासः॥रांहदयायनमः॥रीशिरसे स्वाहा॥रूंशिरवायैवषट् ॥रैडू. विचायहुम्॥ नेत्राभ्यांवौषट् ॥रः अस्त्रायफत् // इनिरहदयादिन्यासः॥अथध्यानम्॥ कालाम्मोधरकान्तिकान्तमनिशंवीरासनाध्यासितंमुद्राज्ञानमयीन्दधानमपरंहस्ताम्युजञ्जानुनि॥सीताम्पार्श्वगतांसरोरुहकरांविद्युभिभाराघचम्पश्यन्तंमुकुगङ्गदादिषि विधाकल्पोज्वलाइम्माजे॥१॥अथप्राणायामाः॥नत्रवायोरादानेपूरके मन्त्रादिबीज स्य ॥षोडशकृलोजपः॥धारणेकुम्माके चतुष्पधिकृलोजपः॥सागरेचकेद्वात्रिंशत्कृत्वो जपः॥ ततोमत्रस्यारोत्तरशतादिजपः॥रामायनमइतिमूलमन्त्रः॥नतःकरेजलमादा य॥ कमलाकारन्ध्यात्वा॥गुह्यानिगुह्यगोप्तात्वङ्गहाणास्मत्कृज्जपम् ॥सिद्धिर्भवतुमेदेव वलसादादरेश्वर॥ 9 // इतिपठित्वा ॥देवदाकरेंजलक्षिपेत् ॥इतिमन्त्रब्रह्मजपविधिः॥ अनेन॥आदिमश्लोकेन॥ श्रीरामस्य॥वसन्तिसर्वाणिभूनानियस्मिन् // सवासुः॥दीय |न्तिक्रीडन्ति। योगिनोयस्मिन्सदेवः॥वासुश्वासौदेवश्चेतिवासुदेवः / / नस्यतावस्तत्व म्॥ इत्यर्थानुसन्धानेन॥वासुदेवत्वम्प्रतिपादिनमित्युपरम्यने स्माभिः॥अलमनिवि स्तरेण॥१॥श्रीरामोशजनामसिंह जगदापदाम् ॥भुक्तिमुक्तिप्रदस्त्वेषामाहेस्यसो For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वसत्कविः ॥१॥श्रीमनिनि। हेग्रीमन् // हेराम॥स्वेषामात्मीयानाम् ॥जनानांसेवकाना पं. म्॥भशमनिशयेन // त्वम्॥भ पोषको सीत्यन्वयः॥श्रयनिहरिमितिश्रीः॥श्रिसेवा याम्॥किवचीनिकिती?॥साश्रीरत्र॥राघवत्वेऽभवत्सीतारुक्मिणीकृष्णाजन्मनीतिवि ष्णुपुराणवचनान् ॥मैथिल्येव॥सानित्यम् / अस्यास्मिन्चा स्तीतिश्रीमान्॥ नित्ययोगे मतुबत्र ॥यहा॥श्रीस्त्रीवर्गसम्पतिः ॥लोकोत्तरशोमादिकंवा॥ अस्ति॥अस्यास्मिन्ना श्रीमत्रामभवोयनीतिविलसत्सद्भावमङ्गोन्दर प्रोग्रद्धान्तिाराभिभावनरतवेषाचनानाम्वृशम्॥त्वम्मरिसिमहानुभावभजनाम्सु क्तिप्रदोमुक्तिदोभूयात्संसृतिहारिणीममहदित्वद्भक्तिरेषा निशम्॥२॥ // सश्रीमान् ॥नदामंत्रणे॥ हेश्रीमान् ॥शश्वद्धदयस्थ जानकीक // त्रिवर्गस म्पत्यादिनिधान॥ या॥श्रीशरचनाशोनाभारतीसरत्नद्रुमे।लक्ष्म्यान्त्रिवर्गस म्पतिविधोपकरणेषुचापिस्तौचमतौचस्त्रीतिमेदिनी॥अत्रगणेशविद्वांसः॥यस्यहदो धनिजाताजातुनयातु॥विश्वनाथविश्वाद्यस्सत्वाम्पातु॥१॥रामभवेत्येकम्पदंवा।नत्रा। For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रामश्नरामश्नरामौ॥परशधरहरुधरौ॥अत्रैकशेषः॥तयोःवोजन्मयस्मात्॥ तत्सम्बु दौ॥हेरामभव॥दशरथेरवतारित्वात्॥ नावेनदंशावेव। यहारामयोर्भवःमयस्मा त्। तत्सम्बुन्दौ / / रामनाम्नैवतयोविजेतृत्वप्रनीरितिभावः॥ भवःक्षेमेशसंसारेसत्तायाम्प्राप्तिजन्मनोरितिमेदिनी॥यहारामस्यभवोजन्मयस्मात्॥सरामभयो दशरथः॥द शःपसीबिहड़ मइतिकोशात्दशः पक्षी॥अर्थाद्गरुडः॥सरथइवयस्येतिसमासाश्रय णेनगरुडध्वजेतिसम्बुद्धिः। यहा॥ रामाद्भवोजन्मयस्य॥कुशलवरूपस्यपुत्रयस्य। आत्मावैजायतेपुत्रइत्युक्तेःकुशलवरूपिन्नित्यर्थः॥ यहा॥रामस्यसकलजनाल्हाद-|| स्यभवउसत्तिर्यस्मात्॥ तन्मूलैवलोकनिर्वृतिरितिक्षावः॥रामोमृगेदाशरथावितिको-|| शात ॥रामोमृगोमारीचारव्यः॥ तस्यभवः॥क्षेममुक्तिलसणंयस्मात्॥तत्सम्बुद्धिः॥ अनान्ये प्यर्थाबुन्ह्याबुल्लसन्ति॥विस्तारभयेननलिज्यन्ते॥उग्रतीनिविलसन् // उमा स्यशिवस्य॥भीती॥कासरजनितपार्वतीहरणरूपेभये।विलसति ॥मायाबदुरूपे ण॥तादृशः॥सकललोकशङ्करमपिशङ्करं वृकासुरान्द्रुनदृष्ट्वा ॥मायाबद्दरूपेण ॥त इस्मसात्करणपूर्वकन्तद्भयमोचनञ्चकारत्यर्थः॥इनिभागवतादौमसिद्धतरमेव ।य हा॥उग्राणाङ्कराणाम्॥सणामित्तियावत्॥भीनिर्भयम्॥यस्मात्स्वभक्षकात् // - - - - - - - - For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सचासौ॥ विपक्षीगरुडः // तेनगरुडेननिजवाहनेन ॥लसतिक्रीडनिस्वैरयात्रादौ सत्तादृशः॥क्रूरशङ्करयोरुपइतिनाममाला।सचासौ॥सद्भावः॥सनामावोभक्तिर्यस्मिंस्तादृशः॥यहा।सतोत्नन्यान्निजभक्तान्॥भावयति॥स्वस्मिन्सच्चिदानन्दैकरसव रूपामेलयतीति। तादृशः॥भूमिश्रणे॥यहा।सत्सुब्रह्मादिषु॥भानिसर्वोत्कर्षणप्रकाशा नि॥इतितादृशः॥ीणादिकोवप्रत्ययः॥यहा। सनीसर्वोत्कृष्टानादीप्तिर्येषान्तेसद्भाः॥मार्त्त ण्डादयः॥तान्॥अवतिरक्षति॥राव्हादिषयइतितादृशः॥तसम्बोधनम्॥पुनः॥ भो। दूर॥भड़ेसंहारे॥उछुरउद्यतःकालरूपेणेतितादृश॥राजेन्द्र तवपुत्रोहंसर्वसंहारकार क इतिकालोक्तेः॥पुनः ॥मोद्यस्याजिष्णुः सचासौ॥श्रीरामस्यमोफत्वनारायणावता रत्वेनभानुवंशोद्भवत्वेन वासुघटमेव ॥यहा॥प्रोद्यन्तीमकर्षणाविर्भवतीयाफ्यान्तिः।।। तस्याभराभिलावने ॥संसारकनिदानतदतिशयनिर्मूलने॥रतो तीववाहपरिकरस्सः // तादृश॥उत्तरोत्तरमत्रकर्मधारयेविहिनेवा॥ एकैवसम्बुडिरवसेया॥यहा॥भवेत्यादि रतान्तमेकमेवसम्बुन्यन्तम्पदम्॥ नत्र॥ भवस्यसंसारस्य॥उग्राकरालाया॥मीति || ननमरणभयम्॥ तया॥ विलसन्ती॥संश्लिष्टाचञ्चन्तीवासद्भावभङ्गोडुरा॥साधुना नत्लापहरणोद्यता॥यामोयन्तीसर्वतः प्रसरन्ती॥लान्तिदेहात्मविपरीतज्ञानलक्षणा॥ For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नस्यामराभिमायने। नढेगातिशयतिरस्करणेरतस्तसम्बुद्दो। यहा। भवाधुडुरा तिम्॥पोद्यदादिरतान्तञ्चेतिपदद्वयम्॥ तत्र॥शमत्यर्थम्॥वेषामनन्यगतिकानाम्। ॥जनानानिजभक्तजनानामितियावत्।भवस्यजन्ममरणाद्यात्मकस्यससारस्य॥उग्रा निदुस्सहानीतिर्मयम्॥तस्याः॥यः॥विलसन्नतिप्रौटतयामासमानः॥सद्भावोऽनुभा सिद्धासंस्फूर्तिः॥ तस्य॥भङ्गेचेदान्तकप्रतिपाद्यारवण्डेकरसात्मावबोधविधायित्वे ऋच्यादाधिपतेरुपद्रवरतेर्बिरच्याततेजस्तते कैलासाचलचालकस्यवि बुधमामाभिमानच्छिदः।।मायोग्यस्यदशाननस्याधियस्त्वंयान्दशां सव्यधामम्मोहोहतरक्षसःकुरुदशांश्रीरामतांसत्वरम्॥ 3 // // न॥निश्शेषतयाविनाशने। उद्धरःप्रौटतरः॥सः॥तत्सम्बुद्धिः॥अतएव॥ मोद्यन्तीनिवा रयितुमशक्यतया।उत्तरोत्तरंवर्धमाना॥यायान्तिरतत्वेततनिश्चयविशेषः। तस्याः॥यो भरोतिशयः॥अनिशयोमरइत्यमरः॥तस्याभिभावने तिनिरस्करणे॥रतोरसिकस्तत्स म्बुिद्धिः॥पुनः // महानुभाव।। महानतुलः पूज्योवा॥अनुभावः॥ मनापोयस्य। तादृश॥ भजनास्वसेविनाम्॥भर्नास्वामी।सर्वानर्थनिवारकत्वेनधारयितेतियावत्॥ अतराव / For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||भुक्तिप्रदः॥इहानेकविधतोगदानामुक्तिदःपरत्रसालोक्यादिपचविधमुक्ति प्रदोऽपित्वमे वासि॥अतएव॥संसृतिहारिणीसंसारनिर्मूलिनी।वद्भक्तिः॥मम॥ हृदि।अनिशंसर्वदा॥ भूयादितिप्रार्थनाकवेः॥२॥दशकपदकुलध्वंसीमोहरावणरावणः॥श्रीरामवनान्योस्ती साहपद्येतृतीयके॥१॥क्रव्यादेति॥हेश्रीराम ॥त्वम् ॥मन्मोहोडतरक्षसः॥सत्वरंशीघ्र म्॥तान्दशामवस्याम्॥कुर्वित्यन्वयः॥मममोहो विवेकविलसितविशेषः॥सएयोहतरक्षः उद्भटजातुधानः॥ तस्य॥अर्थसभ्यहिमोहायरिमोहोनरकायचेनिभारतोक्तेर्मोहस्यदुर्गनिप्रदत्वेन राक्षसत्वारोपः // नाङ्काम् // दशाननस्यरावणस्य।सपरिवारनिर्मूलनरूपाम् ।यान्दशा म् ॥त्वम् ॥संच्यधाः कृतवान्॥कीदृशस्यनस्य॥ कव्यमांसम्॥अदन्तिनसयन्तीति॥ व्यादाराक्षसाः॥कर्मण्यण्॥तेषाम धिपस्यस्वामिनः॥अनेन।। नृशंसत्वमुक्तम्॥पुनः कीदृशस्य॥उपद्रवेसकललोकोपप्लवे॥रतिनिधीतिर्यस्यतस्य॥अनेन॥अतीवदुर्ज नत्वमुक्तम्॥पुनः की०॥ विरख्याताभुवनत्रयसुप्रसिद्धा। तेजसान्त्रिजगद्विजयजीवातू नाम्प्रतापानाम्॥नतिःपरम्परायस्यतस्य॥ अनेन॥इन्द्रादीनामपि॥दुस्सहदुःरवपद || त्वंसूचितम्॥पुनः की॥कैलासम्॥त्रिभुवनगुरोः॥श्रीमहादेवस्य॥निवासस्थानम् // कैलासनामकम्॥अचलमपि॥चालयति॥निजभुजतोलनार्थम्॥कम्पयतीतितस्य। For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेन।लोकोत्तरमदाविश्त्वमुक्तम्॥पुनःकी०॥विबुधानान्देवानाम्॥ग्रामस्समूहः ॥अमरावतीनामनगरंवा।। तस्याभिमानन्दुर्जय्यत्वगर्वम्॥अन्यत्र॥दुईर्षत्वदर्पम्॥ छिनत्तीतितस्याकिी॥अनेनातीववीरत्वमुक्तम्॥पुनःकी॥माययानानाविधरूपधारणादिच्छलेन।उग्रस्यघोरस्य॥अनेन॥अतिमीमत्वमुक्तम्॥पुनःकी॥कुसितापा रस्त्रीहरणादिरूपा।धीर्यस्यतस्य॥अनेन॥प्रतिकामुकत्वमुक्तम्॥अत्रसप्ततिविशेषणे: रामोमाबतु नौमिराममानिशंरामेणपिश्चन्ततरामाया:र्णितमस्तुसर्व मापिमेरामाङ्गतिल्लभ्यते॥रामस्येवसवानिकिङ्करतरोरामेऽस्तुभक्ति ममश्रीदोमेशवरामधामपरमम्मा सीहमेसम्पदाम्॥ 4 // // सप्तदीपनिवासिनाम्पीडाकरत्वमुक्तम्॥नहीग्रावणसमूलनिर्मूलकस्यतय॥मन्मोह रसोविघातेप्यासइतिसूचितम्॥याबद्रामकृपाकटाक्षमधुराम्सोरधिसिक्तानैवस्युज नाः॥तावन्मोहनिगडान्नमुच्यन्तइतिभावः॥३॥समस्तंवाङ्मयच्याप्तंसम्पदामपिस म्यदा॥ त्रैलोक्यमियरामेणेत्याहपद्येचतुर्य के // 1 // रामइति। रामः।मामाम्॥अवतुरक्ष तु॥संसारदुःरवादितिशेषः॥ त्वामौहितीयायाइनिमामित्यस्य।मेत्यादेशः ॥प्रीशस्त्वाऽव For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |नुमापीहेत्यादिवन् ।अनिशंनिरन्तरम्॥रामम्॥अहम्॥नौमिस्तौमि॥नान्यम्॥रामण॥ विश्वसर्वचराचरात्मकज्जग त्॥न स्वसत्तया।व्याप्तम्॥मेमम॥सर्वबस्तास्वत्वग्रस्तमान त्रम् ॥रामायार्पिनम् ॥अस्तु॥मयेतिशेषः॥रामात् ॥गनिर्मोक्षरूपा॥भक्तैर्लभ्यतेपाप्यते रामस्य॥किङ्करतरोदासानुदासः॥अहम् ॥भवानि॥ रामे॥मम॥भक्तिरव्यभिचारीमावः॥ अस्तभवतु॥नान्यक्किमपिचाच्छामि।।हेश्रीराम।मेमम॥श्रीदोमोसैकसाधनत्रिवर्गसम्प श्रीमान्दाशरथिर्मुनीधिशरणोदण्डमङ्गोशाःप्राप्तातिनयोनृपान्न माजीताताभ्यनुज्ञाकरः॥सीतालक्ष्मणसेषितोवनगतोरसोइतप्रेय सीसुयीवामरमिजाधिरहत्साके तरापातुनः॥५॥ // // सदोभव॥ यतः॥सम्यदोषनिधैश्वर्यसमृद्धीनाम्॥धामस्यलंनिवासस्थानमितियावन्॥ समेव।मेमम॥भासिमनीयसे॥अत्रक्रमेणसम्बुद्यन्तसप्तविक्षतयर्थादर्शिताः॥१॥प चमेसप्तकाण्डोक्तंश्रीरामचरितंशुभकविराहसमासेनमहापातकहानये॥१॥श्रीमानिति॥मीमान् ॥रामावतारस्साखाल्लस्मीश्वरोविष्णुः॥नोऽनन्यशरणानिजमक्तानस्मान्।। पातुबाह्याभ्यन्तरपटच्चरेन्योरक्षतु॥इत्यन्वयः ॥सपरिवाराभिमायणबहुत्वम्॥ कीहकदा For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शिरथिर्पूपेन्द्रदशरथापत्यरूपेणपादुर्भूतः॥अतम्॥पुनःकी / मुनेश्विामित्रस्य॥इष्टि|| र्यागः॥इष्टिर्यागस्सवोऽध्वरइत्यमरः॥ तस्याः॥शरणरक्षकः॥शरणहरसितोरित्यमरः।। ||नियतनपुंसकलिङ्गशरणशब्दः॥एतेन॥परोपकारैकपवणचित्तत्वंसूचितम्॥पुनःकी॥ कोदण्डस्यत्रिजगदुपद्रवकारित्रिपुरासरवधैकसाधनत्रिपुरारिपिनाकस्यभड्रेनरचण्डनेना उगत्तंसमुद्भूतान्त्रिभुवनप्रसृतमितियावत्॥यशः कीर्तिर्यस्यसः।।पुनःकी ॥अतएव।मा |प्तालया॥उर्वीतनयामिजा॥मैथिलीरूपालस्मीर्येनसः॥पुनःकी०॥नृपाणामन्तकःकालोगवानिव॥भगवान्भार्गवः॥तज्जयतितत्तेजोहरणेन॥अधस्तात्करोतीतिसः॥ताच्छी ल्येणिनिः॥पुनः की॥तातस्यदशरथारच्यस्यपितुः॥अत्यनुज्ञाञ्चतुर्दशसंवत्सरवनवासरू पामाज्ञाम्॥करोतिविदधातीनिसः॥पुनःकी० ॥सीतालक्ष्माणाभ्यांसेवितो. नुगनः॥पुनःकी पवनगनोदण्डकारण्यादिविपिनविहारी।पुनःकी ॥रक्षसाराससेनरावणेनेनियावन्॥हताचोरिता।लडांसमानीना॥प्रेयसीमाणमियामैथिलीयस्यसः॥बहुप्रेयसीवत्॥ड्यन्तत्वान हलध्याबितिसुलोपः॥पुनःकी ॥सुग्रीवस्य॥बालिबधपूर्वकंराज्यपदानेन।अमराणामिदादीनाम्॥रायणकुम्भकर्णमेघनादादिबधेन॥भूमिजायास्सीनायास्स्वसमागमेन॥आधि |भरमनोव्ययातिशयम्॥हरतीनिसः॥क्लिप्॥ हस्त्वस्यपितिकितिनुगिनिनुक॥पुंस्याधिमा For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir पं. नसीव्यथेत्यमरः॥पुनः की ॥साकेतराट् ॥नन्दिग्रामस्थमातृवरपरनैकप्रीतये॥अङ्गीक नायोध्याधिपत्यइत्यर्थः ॥विशेषणमहिम्नाअत्र॥सकलरामायणार्थस्सूचितः॥५॥लस्मीनारायण षछेकाशीवासीमहाकविः॥सुषमाधामरामस्यध्यानमाहमाहाद्भुतम्॥१॥ मानवामौलितोवादेवाश्चरणतःपुनरितिकविसम्प्रदायमनुसृत्य॥पादादिमुकुंटपर्यन्तंव र्णयन्॥श्रीरामचरणध्यानन्दर्शयति॥मज्जीरेति ।महमनन्यगतिकोलस्मीनारायणाभिधा मज्जीरादिविभूषिताडिन्युगलंससीतपदाम्बरञ्चञ्चत्काञ्चनमेखला श्चितकटिंसंशोनिमुक्तास्त्रजम्॥सौवर्णाङ-दकडूणादिकधरंशझोल्ल सत्कन्धरंनासामोक्तिकशालिनसमुकुटरामनाभम्पाजे॥ 5 // // निः कविः॥रामम्मजे॥इत्यन्चयः॥कीरशम्॥मज्जीरादिभिर्नूपुरादिभिः॥विभूपितमलङ्कन म्॥ङ्गेि युगलञ्चरण इयंयस्यतम्।।पादाङ्ग-दन्तुलाकोटिर्मजीरोनूपुरोऽस्त्रियामित्यमरः॥ आदिनोर्मिकादिग्रहः ॥पुनः की॥सत्॥नवीनत्वकनकतन्तुघटितत्वमृदुलत्वकदलीदल | कल्पवादिसुगुणरुचिरत्वादनुम्॥पीतंहरिद्राभम् // पट्टाम्बरङ्कौशेयरसनेयस्यतम्॥संव्यानोपसव्यानाभिप्रायेणद्विवचनान्तानास्पदानांसमासोविधेयः॥ चञ्चन्ती॥दिव्यनानावि पुना की For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धामलमणिगणरवचिनत्वात्॥देदीप्यमाना॥या॥काञ्चनमेरवलासवर्णरशना॥ तया॥ अश्चिताशोभिता। कटि श्रोणिर्यस्यनम्॥स्त्रीकट्यांमेरवलाकाञ्चीसप्तकीरशनातथा कीवेसारसनश्चेति॥कटोनाश्रोणिफलकङ्क-टि:श्रोणिः ककुद्मतीतिचामरः॥पुनः की॥ संशोधिनीसग्रथितत्वात्।अनिरमणीया। मुक्तास्त्रक॥महेशकुम्मानिस्सृतानिस्थूल |चर्तुलातिविमलनिर्दोषमहेर्घमौक्तिकमालायस्यतम्॥पुनःकी ॥सवर्णस्येमानीसोच- | 'निहैमानिअङ्गन्दकङ्कणादिकानिकेयूरकरभूषणादीनिभूषणानि॥धरतीतिधरः ॥पचा यच्॥ तेषान्धरस्तम्॥केयूरमङ्गदंतुल्येइति।।कडूणङ्क रचूषणमितिचामरः॥दि ना॥ अडलीयकमैयेयककुण्डलप्रवृतीना-हणम्॥पुनः की०॥शङ्खइवकम्युरिव ॥उल्लस तीअतीवोच्चैश्शोभमाना॥कन्धराभिरेवाग्रीवायस्यनम्॥ अयग्रीवायांशिरोधि:क धिरेत्यपीति॥कम्बुनीवात्रिरेखासेतिचामरः॥पुनः की।नासामौक्तिकेन॥शालतेशो भतेनच्छीलस्तम्।उपश्शक्रसमनारुदधानंनसिमौक्तिकमिनिध्यानमालायाम्॥ कावेप्राणड-न्यवहाघोणानासाचनासिकेत्यमरः॥पुनःकी ॥शोधनम्॥मणिमयवहैमवादिना॥अतीवहृदयङ्गमम्॥मुकुटकिरीटंयस्यतम्॥अथमुकुटकिरीटम्मु नपुंसकमित्यमरः॥पुनःकी ॥धनस्यनवीननीरदस्य॥आमेवाभाकलेवरंव्यापिनी|| For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीप्तिछटायस्यतम् ॥घनश्याममित्यर्थः ।यहा॥धनानिसान्द्रा॥आमा।अमरवरमपं. |णिराशिविजयिनीशरीरकान्तिपरम्परायस्यतम्॥यहा।घनानामाप्तायस्मात्तम्॥रामस्या केशान्विदुरम्बुवाहानित्युक्तेः।।दाशरथिसुकचश्यामलिम्नवधनाश्श्यामाइतिभावः॥६॥ कल्याणनिलयम्पादं श्रीरामस्यात्रसप्तमे।निरूपयतिसद्भक्त्यालक्ष्मीनारायणस्सुधीः॥ ॥१॥वनाममोजेति।अहम्॥श्रीरामपादम्मजेइत्यन्वयः॥कयम्भूतम्॥वनडू-लिशम्॥ बजाम्भोजयवादिलाच्छनावृतंलावण्यसारावधिशोणाम्भोजतलहुन्मादलनिभरोचिष्णुगुल्फडयम।उज्जायनरवपद्मरागकिरणम्पञ्चा स्यकूम्र्मोपमंसन्मजीरवरोर्मिकंशिवकरंबीरामपादम्मजे॥७॥॥ |अम्मोजन्मलम्॥यनःस्थूलमध्यो नविशेषः॥ते।आदौ॥प्रादयःपूर्ववर्त्तिनोवायेषान्ता निवजाम्भोजयवादीनिशलान्छनानिचिन्हानि॥विभौतितथातम्॥ आदिना॥मलप यदर्शितानिध्वजादीनिज्ञेयानि॥पुनःकी॥लावण्यस्याखिलसौन्दर्यस्य॥सारास्स्थरां |शः॥नस्य॥अवधिस्सीमा यत्रतम्॥अवधिस्त्ववधानेस्यात्सीम्निकाले विलेपुमानितिमे| |दिनी॥सारोबलस्थिरांशेचेसमरः॥पुनःकी॥शीणाम्भोजवद्रक्तकमलयत्॥ तलमधो For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भागोयस्यतम्॥पुनःकी॥शुमादलनिमम्॥ तलावशिष्टापरिप्रदेशे: तसिकाकुसुम-|| दलावभासम्॥अनसीस्यादुमाक्षुमेत्यमरः॥पुनःकी ॥रोचिष्णुदीतिमत्॥ गुल्फयाधु/ टियोः॥यंयुगलंयस्यतम्॥तन्यीघुटिकेगुल्फाविति॥विधानाजिष्णुरोचिष्णइतिचा मरः॥पुनःकी०॥उज्जाग्रतःप्रस्फुरन्तः॥नखपद्मरागकिरणानरचररूपशोणवर्णमणिवि|| शेषमयूरवायस्यतम्॥किरणःप्रग्रहेरश्मावित्यमरः॥पुनःकी०॥पञ्चास्यानिमुरयानिय स्यसचासौकूर्मः कछपश्चसतथोक्तः॥ तस्यतेनवा॥मासलपृच्छत्वालीपञ्चकशोभि त्यादिना॥उपमासादृश्ययस्यतम्॥पुनः की ॥सन्तौरत्नमयत्वादतीवबन्धुरौ॥मजीरौनूपुरौयस्ययस्मिन्वासचासी।वराअनुत्तमाः॥ऊर्मिकाअङ्गलीयकानि।यस्ययस्मिन्| ॥वा॥ सचतम्॥विशेषणयोः कर्मधारयः अङ्गुलीयक मूमिकेत्यमरः॥करोनीनिकरः ॥शिवस्यमङ्गलस्यकरस्तम्॥ध्यानमात्रेणसंसारदुःरवध्वसनपूर्वककैवल्यप्रदानकुश लमित्यर्थः॥ ७॥विधायराघवश्चित्तेकार्य्यङ्कायंकरोतियः॥सतफलमवाभोतीत्य टमेकविरब्रवीत्॥१॥अष्टकेनाथपद्यानांसम्बुन्अन्तीविषक्तयः॥श्रीमताकविनासप्त दर्शितारामतुष्टये॥२॥श्रीरामइति॥श्रीरामः॥ममलक्ष्मीनारायणस्यकवेः॥मानस || मन्तःकरणम्॥ तत्रवर्ततांसदैवतिधतु॥इत्यन्चयः॥कीहक विधिब्रह्मदेवः॥विधि For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नानियतोकाले निधानेपरमेटिनीतिमेदिनी॥वासवोमघचा।तदादयोयेवरुणकुचेरा| ||दयोदिविषदोदेवाः॥तेषाम् ॥वृन्दानिसमूहाः॥तेषाम्॥उत्तमाड़े घुमूईसु॥उल्लसन्तो|विस्फुरन्तः॥वेलन्तीविष्वकस्वर्णनन्तुमोतत्वात् ॥नमन क्रियाचञ्चलमुकुटसंसक्तत्वा च॥समुच्चलन्तः॥येदिव्यामणयोहीरकादीनिरत्नानि॥नेस्स्फुरन्तिदीप्तिमन्तियानिसु मुकुदानिशोलनकिरीटानि॥नैः॥स्पृष्टम्प्रणामावसरेनि पृष्टम्॥अत्रि-पअद्वयञ्चरणार श्रीरामोधिधिवासपादिदिविषहन्दोत्तमाड़नेलसहेलव्यिमणिस्फर सुमुकुटस्पृष्टाधिपादयः॥रम्यानन्तविशालवैजयभरोभत्तेकर क्षापरोमायामय॑तनुरूपयोपरिणुतोमन्मानसे वर्त्तताम्॥८॥॥ चिन्दयुगलंयस्यसः॥पुनःकी०॥रम्योब्रह्मादिभिरष्यतिस्पृहणीयः॥अनन्तस्यपरिच्छि||न्तित्रयशून्यस्य॥अतएपविशालस्यानिमहतो नुपमस्येतियावत्॥वैभवस्यैश्चर्य्यस्य ॥भरोतिशयोयस्यसः॥यहा॥रम्यादिविशेषणत्रयविशिष्वैतवारोयस्यसः॥पुनः की०॥भक्तानांनिजसेवकानाम्॥ एकस्याः बलायाम्॥रक्षायाम्।।परआसक्तः॥दन्तैका ||चिन्तः॥कालव्यालभयत्रानेत्यर्थः॥पुनःकी ॥माययास्वप्रकृत्यानितुकर्मकलापेन। For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मर्त्य तनुर्मानुष्यदेहः॥वस्तुतस्तुसारव्यात्॥ब्रह्मस्वरूपएवेतिभावः॥पुनःकी॥ नराव ॥त्रय्यावेदत्रयेण॥परिणुतस्स्तुतः॥वेदत्रयीप्रतिपादितस्वरूपइत्यर्थः॥पथमा र्थोदर्शितः॥५॥ तृणीकुर्वन्तिशमनरामसेवापरायणाः॥इतिप्रदर्शयामासपद्ये स्मि नवमेकविः॥१॥अथद्वितीया र्थन्दर्शयति॥श्रीराममितिविशद्वन्हदयोनिर्मलान्तः करणः॥यःकृतीपुण्यवाविहान्॥निर्मलयाकपटमलरहिनया॥भत्या नुवृत्त्या॥श्री श्रीरामंसुरसङ्घसेषितपदंसङ्कल्पकुल्पद्रुमम्मत्यानिर्मलयाविशु इहृदयस्संसेवतेयः कृती। उच्चैस्सैरभवाहनस्पसुतरांस्थूलोयद शाश्तोगादध्वान्तरुचेर्य्यमस्यसमवेकिक्षातुनेत्रातिथिः॥९॥ रामंत्रीदाशरथिम्॥सम्यक्परमार्थबुद्ध्या॥सेवते॥ कृतीस्यात्पण्डिनेयोग्ये॥इतिमेदिनी ॥सकृती॥मातुकदाचिदपि।यमस्यशमनस्या। नेत्रातिथिनेयनविषयः॥किम्तवज्जाये न्॥नहीतिकाकाव्यारव्येयम्॥शमनोयमराड्यमइत्यमरः॥सद्यएवमुक्तत्वाद्यमसा मीप्यमपिनगच्छेदित्यर्थः॥ कीदृशम्॥सुराणामिन्द्रादिदेवानांसङ्घनकदम्बेन॥सेविते | शरणीकृते॥पदेचरणीयस्यतम्॥ नहि।अमृतपानेन॥दिवौकसामन्मसाफल्यमस्ती For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||तिध्वनितम्॥पुनः की०॥सङ्कल्यानाम्पमतमनोरथानाम्॥कल्पद्रुमन्तसूरकतयासुर ||तरुम् ॥नहिरामसेवांविनामनोरथावाप्तिरितिसूचितम्॥ तदुक्तम्॥रोरीत्येतदसिद्धञ्चे ||सिद्धश्वेडशिचेतिकिम्॥मनोरथः कथंसियेद्रामचन्द्रकृपाविना॥१॥कीदृशस्ययम | स्य।उच्चैर्महानुन्नतोवा॥सैरिमोमहिषः।।वाहनंयस्यतस्याललायोमहिपोवाहहिषकासरसैरिमाइत्यमरः॥पुनःकी ॥सुतरामत्यन्तम्॥स्थूलास्सूक्ष्मतराः॥उमाप्रति श्रीरामेणचराचरात्मकमिदंशत्यासमुसायते तत्सम्पादितकर्मरा शिवशतस्सम्याल्यतेचभ्रुवम् ॥सानन्दञ्चयथावकाशमरिचलंसं स्थाप्यतेस्वोदरेतत्तत्कार्यवंशादेने कतनुनाशक्तीकृतस्स्यामहम्॥१०॥ विकरालादुष्कृतिमयपदाइत्यर्थः॥दंशाःविभीतितस्य॥पुनः की॥गादध्वान्तोनिचिडान्धकारः॥ तहत् ॥रुचिः कान्तिर्यस्यनस्य॥एतविशेषणत्रयेण॥यमस्यातीवविक रालरूपतादर्शिता॥श्रीरामसेवकोयमदर्शनदुःरवमपि॥नानुभवति॥किमुतनरकदुः ख ||मिनिभावः॥९॥रामः करोतिविश्वस्यमृधिस्थिनिलयान्स्वया॥माययाऽनन्तमूर्तिस्स-||||१० नित्याहदशमेकविः॥१॥प्रयतृतीयार्थन्दर्शयति॥श्रीरामेणेति॥सृष्टौ॥येन॥श्रीरा For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिण॥इदन्दश्यमानम्॥चराचरात्मकञ्चेतनाचेतनात्मकम्॥विश्वजगन्। विश्चात्वतिवि पायांस्त्रीजगतिस्यान्नपुंसकमितिमेदिनी॥शक्त्यास्वमहिम्ना॥समुसाद्यतेसृज्यते।तता श्वस्थितौ॥ तैर्जगज्जीवैः॥सम्पादितास्समुपार्जिनायेकमराशयश्शुभाशुभक्रियाक लापाः॥तहशतस्तदायन्तत्वेन॥ध्रुवमित्यलीकेगीपाल्यनेयोगक्षेमाझ्या रक्ष्यते॥तत-|| श्वलये॥सानन्दंसाल्हादंयथास्यात्तथा॥नतुनद्धारासहिष्णुनया तीववेदखिन्नमित्य र्थः॥अवकाशमनतिक्रम्येनियथावकाशमानत्वनिसटमित्यर्थः॥स्वोदरेकोटिन मांडाश्रयेनिजजठरे॥संस्थाप्यतेनिधाप्यते॥ तेन श्रीरामैण ॥अहम्॥भक्तीकृतस्स्याम्॥अभक्तोसक्तःसम्पद्यमानस्तथाकृतइनिभक्तीकृतः॥कृभ्वस्तियोगेसम्पद्य कतरिच्चिरितिच्चिः॥कीदृशेन॥तत्तत्कार्य्यवशात्मृतिस्थितिलयाफ्त्यायत्तत्वात्।। अनेकावयः॥ तनवोविधिहरिरुद्रविग्रहायस्यसत्तेन॥अनेनश्रीरामस्यसकलजगज्जनकत्वादिकन्दर्शितम्मावति॥१॥नमः कुर्वन्तिरामाययेसन्डामव्रजन्तिते॥पुण्यैः किन्नियमैरन्यैरित्याहैकादशेकविः॥१॥अथचतुर्थ्यर्थन्दर्शयति॥ श्रीरामायेतियः कश्चनापिपुमान्॥नतुत्रैवर्णिकएव // कथमपिकेनापिप्रकारेण॥नतुभक्तिभावेनेव ||कापिकस्मिंश्चिदप्यबसरेसाङ्केत्यपरिहासहेलनादौययालब्धप्रवेशप्रदेशेषा॥नतु For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सङ्कटविशेषेगोमयादिविलेपनपरिशुद्धपदेशेषा॥स्वान्तेमनसि॥पहिरेवयांतटस्था प. जनश्रवणविषयतायांवा॥सकृदेकवारमपि॥मेमम॥नमः श्रीरामायास्तुभवतु॥इती थम्॥प्रोच्चारयति॥सपुमान् ॥अञ्जसा नायासेनैव॥नानाजन्मभिर्बहुविधैर्जन्मभिः॥ अजितानिसम्पादितानियान्यघानिपापानि॥तेषान्निकरासमूहात्॥अघन्तुव्यसने |दुःखेदुरितेचनपुसकमिनिमेदिनी।मुक्तीविरहितस्तकलभोगपराङ्मुरवइनियावत्॥ श्रीरामायनमोऽस्तुमेकथमपिक्कापीतियः कश्चनस्वान्तेवावहिरेववा सकृदपिमोच्चारयत्यजसा॥नानाजन्मभिर्जितापनिकरान्मुक्ती विमुक्तीचरोदुष्प्रापन्तपसापरेश्वनियमै मनजत्येवसः॥११॥ सन्॥पुनः॥विशिष्टायाः कैवल्यरूपायाः॥मुक्तैमासस्य॥ईश्वरोनायकः॥तिरस्कृतपुनरावृत्तिश्वसन्नित्यर्थः॥धामसत्यलोकोपरिस्थंसान्तनिकारण्यलोकम्॥जतिमामोति ॥कीदृशन्धाम॥तपसामनोरोधादिना॥ मनोरोधःपुरन्तपइत्युक्तेः॥यहा। नपसास्वध चिरणेन॥स्वधर्माचरणन्तपइत्युक्तेः॥ तथा॥परैरु त्कृष्टयथाशास्नमाचरितैः॥नि यमेश्शौचादिभिर्दशभिः॥यहा।परेरन्यैः ॥यमेश्नानृशंस्यादिभिर्दशभिरपि॥दुष्पापन्दु || For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लमम्॥यमाश्चनियमाश्यपोक्ताश्शान्तिपर्वणितीष्मेण॥आनृशंस्यलमासत्यमहिसादम आर्जवम् ॥ध्यानम्प्र सादोमाधुर्यमार्दवच्चयमादश॥१॥शौचमिज्यातपोदानस्वाध्या योपस्थनिग्रहाः॥वतोपचासोमोनञ्चस्मानचनियमादश॥२॥भगवान्पतञ्जलिस्तु॥ तत्राहिंसास त्यास्तेयब्रह्मचर्याप्रतिग्रहायमाः॥शौचसंतोषनपस्वाध्यायेश्वरप्रणिधानानिनियमाइत्याह॥११॥रामाधिको नुकम्पादोभुवने स्तिनकअनशक्ताभीष्टप्रदोनैवेत्याह हादशके क | श्रीरामादधिको को स्तिभुवनेकारुण्यपायोनिधिईय॑स्थैर्यगनी रतासुजनितासौशिल्यशोय्याँदिमृत्॥ब्रह्मण्यश्चयशोधनस्सहृदयो मान्योवदान्योत्तमानीतिज्ञोगुरुवत्सलोजितमनावन्दारुचिन्तामणिः॥१२॥ विः॥१॥अथपञ्चम्यर्थन्दर्शयति॥श्रीरामदिति ॥अत्रभुवन रवण्डब्रह्माण्डे श्रीरामाद्दाशरयिकपटेनसर्वप्रसिद्धात्साक्षान्नारायणात्॥अन्यइतरः॥कः॥कारुण्यपाथोनिधिर स्तीत्यन्वयः॥नकोपीतिकाकुः॥ तपरदुःरवा सहनङ्करुणा॥कणैवकारुण्यम्। चतु विर्णादीनांस्वार्थउपसङ्ख्यानमिनिस्वार्थष्यन्॥कारुण्यकरुणाघृणेत्यमरः॥ तस्यपाथोनि पिस्समुद्रः॥दयासागरइत्यर्थः॥पायासिजलानिनिधीयन्ते स्मिनितिपायोनिधिः॥ For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |र्मण्यधिकरणेचेतिनिपूर्वाद्वाजःकिः॥कबन्धमुदकम्पाथइत्यमरः॥अयच॥श्रीरामात पं. ॥अधिकः॥अन्यः॥धैर्यादिश्चकः॥नकोपीत्यर्थःकाका॥एवमग्रे पि॥तत्रधैर्यम्॥आ नर्थपरम्परोदेके सत्यपिमानसाव्याकुलता स्थैर्य्यच्चापल्यराहित्यम्॥गभीरताशत्रुमभृति विहितमहापकारमननुसन्धायमनो सोत्यता॥सुजननाप्रत्युपकाराभिलाषपराइ-मुखये || नोपर्करिता॥सौशील्यलोकशारूपाविरुद्धशचिचरितत्वम्॥शुचौतुचरितेशीलमित्यमरः | शूरस्यनावश्शौर्य्यम्॥सङ्कामोत्साहजीवातुः॥ गुणवचनब्राह्मणादियइतिष्पज्॥अ-1 थच श्रीरामात्॥अधिको न्यः॥ब्रह्मण्यादिः॥वन्दारुचिन्तामण्यन्तश्चकः॥नकोपीत्यर्थ तत्रब्रह्मायावेदेश्यः॥हितोब्रह्मण्यः॥वेदद्रुहौमधुकैटभारव्यावसरौनिहत्य॥ वेदान्॥ रक्षितवानितिथीमद्भागवतादौसुप्रसिद्धमेव।प्रलयपयसिधातुस्सुप्तशक्तेर्मुरवेयः श्रुति गणमुपनीतम्प्रत्युपादत्तहत्वे त्यष्टमस्कन्थे।वेदद्रुहावनिवलौमधुकैटभारच्यावितिसप्तमे |च॥यहा॥ ब्रह्मणिवेदेशचोब्रह्मण्यः॥प्रयीपणिहितोधर्मः॥सा:स्यास्मिन्चा:स्तीति।। अर्शआद्यजन्तः॥ यहा॥ब्रह्माणिवेदाः॥नानिसन्तियस्मिंस्तब्रह्मब्राह्मणकुलम्॥तस्मैहिनोब्रह्मण्यः॥पलयवमाषतिलवृक्षब्रह्मणश्चेनियत्॥वेदस्तवन्त पोब्रह्मब्रह्मावि ||12 पःप्रजापतिरित्यमरः॥पुनः॥यशएवकीर्तिरे॥धनन्द्रविणंयस्यसयशोधनः॥यशः For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कीर्निस्समज्ञाचेत्यमरः॥धनन्तुगोधनेरित्ते॥ इतिमेदिनी॥स्वकुलोचितधर्मपालकः॥ यशोधनानाहियशोगरीयइत्युक्तेः॥पुनः॥सहहृदयेनसहृदयः॥तेनसहेतिबहुव्रीहिः || वोपसर्जनस्येतिसहस्यसादेशः॥सत्वैकप्रधानमनाः॥वैषम्यविरहितोवा॥सर्वत्रनिगमा गमादौसर्वदैवानीवपरिपक्कावबोधोवा॥पुनः॥मान्यस्सर्वेषांसानुरागम्पूज्यः॥पुनः॥वदा न्याबहुपदास्तेषूतमोवान्छितार्थाधिकप्रदइत्यर्थः॥नेत्यस्तेषान्तेषितिपञ्चमीषधीसप्त-|| मीभिस्समासः॥यहा ॥वदान्याश्चारुवादिनः॥ष्णूत्तमः॥स्मितपूर्वाभिभाषीत्यर्थः॥वदा न्यादानशीण्डेस्याबारुवादिनीचान्यवदिनिमेदिनी॥पुनः॥नी नि:परोछितिपूर्वकस्वोत्त रोत्तराफ्युदयसंवलितदण्डाईदण्डदानादिरूपा॥ ताम्॥जानातिनतत्स्थलतत्तत्मयोगसा फल्यविधानतया॥वत्तीतिसतयोक्तः॥पुनः॥गृणन्तिहिताहितमुपदिशन्तीतिगुरुवोहि नाहितोपदेष्टारः।।तेषांवत्सलस्निग्धःप्रियइतियायन / यहा॥नेवत्सलायस्यसः॥स्लि ग्धस्तुवत्सलइत्यमरः॥पुनः॥जीतस्वायत्तीकृतम्॥मनोयेनसः॥जितेमनसिसर्वेन्द्रिय जयस्यस्वतस्सिद्धत्वात्॥जितेन्द्रियवर्गएकपत्नीव्रतधरइत्यर्थः॥ इन्द्रियेशम्मनस्स्मृत मित्युक्तेः॥इनियेशमनोजिष्णोःश्रीरामस्याविलेन्द्रियाविजेनृत्वंसूचितम्॥ पुनः॥व दारूणामभिवादकानाम्॥चिन्तामणिरिवेतिसः॥तदिच्छापूरकइत्यर्थः॥वन्दारुरभि For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पादकइत्यमरः॥अत्रपोडशभिःपदैः॥श्रीरामस्यषोडशकलत्वसूचनपूर्वक मूलरामाया णप्रतिपादितगुणनिकर वर्णनव्याजेन॥स्वानुरागातिशयोदर्शितः॥१२॥सिइयोनिधन योदासास्तस्यस्युर्यश्चविन्दति॥कृपाकटाक्षरामस्येत्याहपद्यत्रयोदशे॥१॥भयषयर्य दर्शयति ॥श्रीरामस्येति॥सञातःप्रादुर्वृतः॥भाग्योदयो: दृष्यसम्मुरवीभावो यस्यस तादृशीयः कोऽपिपुमान्॥ श्रीरामस्यापलनुवननायकस्यश्रीविष्णोर्दाशरथिरूपेणाव श्रीरामस्यकृपाकटाक्षमिहयसमातभाग्योदयसम्पामोतिशचीपति प्रभृतयोवाञ्छन्तितस्यैवतम्।अधौवानवसिद्धयश्चनिधयस्संयान्ति तद्दासतालोकानामनिरक्षणक्षयविधीशक्तीभवत्येवसः॥१३॥ // नारस्य॥कृपाकटाक्षङ्करुणारसमसृणापागावलोकनम् ॥अपाङ्गोनेत्रयोरन्तौकटासोपा इन्दर्शनेइत्यमरः॥ इहलोके। विशिष्टोपासनावशात् // सम्पामोति। तत्कृपापात्रीभवति॥ नस्यैवनान्यस्य॥ तङ्कपाकटासम्॥शचीपतिप्रभृतयःपौलो मीबल्लभायादेवाः॥मामयं पिलोकयविति॥वाँच्छन्त्यभिलषन्ति॥यहा॥ एवकारोभिन्नक्रमः॥ततः॥वाञ्छन्त्ये-||१३ वेसर्थः॥अथच॥ यथासङ्ग्योपदेशात् ॥अौसियो: णिमाद्याः॥ नषनिधयोमहाप-|| For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माद्याश्च॥ तस्य॥दासाश्वदासाश्चदासाः॥पुमानस्त्रियेत्येकशेषः॥तेपाम्भावस्तत्ताता ||म्॥भूत्यत्व मित्यर्थः ।।संयान्ति॥सर्वथैवनदायत्तामवन्तीतिभावः। सिद्धयोनिधयश्योताशिधैः॥अणिमामहिमाचैवगरिमालघिमातथा॥ भूतिःमाकाम्यमीशत्वंवशित्वच्चाएसिद्धयः॥१॥महायश्चपद्मश्चशङ्कोमकरकच्छपौ।मुकुन्दकुन्दनीलाच रयर्वश्चनिधयो नच॥२॥इति॥ अथच॥सः॥लोकानाम्भुवनानाम्॥लोकोजनेचभुवनेइत्यमरः॥जनिरक्ष श्रीरामे त्रिदशोत्तमेधृतशमेविज्ञानदानक्षत्रैगुण्योपरमेवशीकृत रमेनित्यस्फुरत्सय्यमे।सपडिगमे भिधायिनिगमेहष्यत्क्षमेसत्क्षम रक्षोवंशदर्भमनोहरतमेसमीतितोऽस्तुमे॥१४॥ // // // णक्षयविधी ॥सृष्टिस्थितिनङ्गविधाने॥शक्तोऽतीवसमर्थोभवत्येवेत्यलम्॥१३॥अपार ||कर्मण्युद्विग्नम्मानारूदम्मनोमम॥ श्रीरामे स्तुसमक्तीत्थमाहपद्येचतुर्दशे॥१॥अयस प्तम्यर्थन्दर्शयति॥ श्रीरामेति॥ श्रीरामेबीदाशरयौपरमात्मनि॥सप्रीतिसभक्ति॥मेमम ॥चेतोमनो स्तुभवतु ॥अन्यत्रसर्वत्रदृश्यादृश्यपदार्येविनश्वरबुद्ध्या। नत्रदेशकाल वस्तु परिच्छित्तिशून्यत्व निश्चयेन॥अतीवसंसक्तमस्त्वित्यर्थः। कीदृशे। तृतीयायौवनारन्या। For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रा- दशा:वस्थायेषान्तेतयोक्ताः॥सङ्ख्याशब्दस्यवृत्तिविषयेपूरणार्यत्वम् / त्रिभागश्च तुना पं. 14 गइत्यादिवत्॥त्रिर्दशय ॥सङ्ख्ययाव्ययेतिबहुव्रीहिः॥ बहुाहौसयेयेतिउच् ॥जन्मसत्ता विनाशाय॑स्तिस्त्रोदशायेपामितिवा॥दशावस्थादीपबोर्वरूपान्तभूम्नियोपितीनिमेदिनी॥ तेषून्तमस्तस्मिन् ॥देवदेवेइन्यर्थः॥पुनः ॥धृतश्शमामनोनेश्वल्यंयेनतस्मिन् ॥पुनः पिज्ञानम्॥ जन्ममरणायनेकविधापारदुःखपारावारसंसारनिवर्तनक्षमम्बाझोपनिषदमा ॥यहा॥मोक्षेधीर्जानमन्यत्रविज्ञानंशिल्पशास्त्रयोरित्यमरोक्तेः। विश्वकर्मप्रणीतशि ल्पविद्यानिबन्धशिक्षादिशास्त्रपारङ्गमत्वम्॥ तस्यदानेवितरणे॥क्षमस्समर्थः॥सोत्सा हइतियावन् / तस्मिन्॥सर्वान्तरात्मत्वादत्रसुघटमेवसर्वम्॥रामगीनादौतुस्फुटतरमि त्यलम्॥ पुनः॥विभिर्गुणैस्सत्वरजस्तमाभिनिष्पन्नज्जगत्। उपरमयनीतिनस्मिन् // सारनिवर्तइत्यर्थः। यहा। उपरमणमुपरमः॥घनर्येकविधानमितिकोरमधातोर्भाव। त्रैगुण्याचिगुणासमायैकका-संसारात् ॥उपरमउपरमणमौदासीन्ययस्यसनस्मिन्॥ |निर्गुणइत्यर्थः॥पुनः॥यतः वशीकृतास्वायत्तीकृता॥रमालक्ष्मीर्यनसतस्मिन्॥ निरञ्जन इत्यर्थः॥पुनः॥नित्यासर्वकालैकरसाः॥स्फुरन्तः॥उत्तरोत्तरंसमृद्धिशालिनः॥संयमाय 14 स्मिन्सतस्मिन् ॥यहा।।नित्यंसर्वदा॥ नतुकदाचित्॥स्फुरन्तस्समुन्मीलन्तः॥संयमा For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनोनिरोधादिलक्षणायस्मिन्सतस्मिन् ॥पुनः॥सर्वसामापदाम् // विगमोविनाशोय स्मात्सतस्मिन् ॥भक्तापन्निवारकइत्यर्थः॥पुनः॥अभिधायिनोया चकाः स्वरूपनिरूपण कर्नारोनिगमावेदायस्यतस्मिन् ॥निगमोवाणिजेपुर्य्याङ्कन्टेचेदेवणिक्पयेइतिमेदिनी||॥पुनः॥ सृष्यन्नीसन्तुष्टाक्षमाभूमिर्येनसतस्मिन् ॥दुरमावतारेणमुदितीकृतभूलोक इत्यर्थः॥क्षितिक्षान्त्योसमेत्यमरः॥पुनः॥सतीनिरुपाधिका॥क्षमातान्तियस्मिन्सना श्रीरामत्वमसिमर्ममगुरुर्मातापिताबान्धवोदातायोजयिताविपद्दमयिताविष्णुपिरिनिर्हरः॥भूरापोमरुदग्मिरम्बरमपित्वंशी तरश्मीरपिस्स्थूलसूक्ष्ममिदन्त्यमेवसकलंसर्वात्मनेतेनमः॥१५॥ स्मिन्॥पुनः॥रक्षोवंशाराससकुलानिदमयतातितस्मिन्।पुनः॥अतिशयनमनोहरोमनोहरने मन स्मिन्॥लोकोत्तरलावण्यइत्यर्थः॥अत्रद्वादशनिर्विशेषणेादशमासिकदुरितनिरसनंसूचितम्।। १४॥मातापितागुरुर्दानामचर्विष्णुविधिहरः॥सर्वात्मारामचन्द्रोममितिपञ्चदशेब्रवीत्॥१॥अथसम्म ||छिन्दर्शयति॥श्रीरामेतिहेग्रीराम॥त्वम्॥मम॥पभ्वादिरूपोऽसीत्यन्वयः॥ तत्र॥ मसुरधिपः। // सर्वस्मिन्कार्य्यजातेप्रेरकः॥ सर्वसमर्थः॥सर्वथामान्योवेत्यर्थः॥ गुरुस्सपियो धि For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कोमहपरिमाणम्॥हिता हितोपदेशा॥अध्यापकरूपोचापीत्वमेवेत्यर्थः॥संस्कृतैः || || प्राकृनैश्चैवगद्यपद्याक्षरैस्तया॥देशभाषादिभिशिष्यम्बोधयन्सगुरुस्स्मृतः॥१॥ मान्यतेमनोवाकायकर्मभिःपूज्यते।। इतिमाना।। मातिवास्नगौरवेणात्मजहृदयेसामाता॥मातिगर्भो स्यामितिवामाना॥तद्रूपोऽपित्वमेवासीत्यर्थः॥नातृनेष्ट्रितिसाधुः ॥पातीतिपिता॥मातृयत्साधुः॥आधिव्याधियारक्षिता पिममत्वमेवासीत्यर्थः॥ बभातिस्ववर्णाश्रमानुरूपयापारयोजयतीतिबन्धुः॥स्मृस्वृस्निहीत्युः॥ बन्धुरेवयान्ध वः॥पज्ञादित्वादण्॥सो पित्वमेवेत्यर्थः।।दातासकलाभिलषितप्रदोऽपित्वमेव॥यो जयिताविरहादिपारनिवारको पित्वमेव॥ विपदांनानाविधापत्तीनाम्॥दमयिता पहा रको शेषदुर्गतिनिवारकोऽपित्वमेव॥ तथाचोक्तम्॥ आपदामपहरिन्दातारंसर्वसम्प दाम्॥लोकाभिरामंश्रीरामम्भूयोभूयोनमाम्यहम्॥१॥अथश्रीरामस्यसर्वात्मतान्द र्शयति॥विष्णवादिरूपोः पित्वमेवासीत्याह॥विष्णुर्नारायणः कोरिब्रह्माण्डपालनशतः॥पिरिचिरखिलविश्वजनकोब्रह्मदेवः॥हरस्सकलजगहिलयाधिकारैकबद्धपरिकरोरुद्रः॥नानाविधावतारसृझिरलरवनिसुरासुरनरादिनमस्कृतोऽनन्ता: वण्डातु | |लवैभवःश्रीशङ्करोवा॥भूभूमिः॥आपोजलानि॥मरुत्॥सरी जगज्जीवातुःपवनः॥ For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमिस्सर्वोपकारेक प्रवणहृदयःपावकः॥अम्बरमाकाशः॥शीतरश्मिस्सकलचेतनाचेतनजीववी प्रल्हादजनकश्चन्द्रः।।रविरचण्डब्रह्माण्डप्रकाशकःश्रीभगवान्मार्तण्डः॥स्थूलन्दृश्यम् सूक्ष्ममा दृश्या कार्यकारणवाजगज्जगत्वेनपरिणतमित्यर्थः। त्वमेवेत्यर्थः॥किम्बहुना॥सकलमशेषञ्च|| राचरात्मकम् ॥इदविश्वम्॥त्वमेव।सर्वविष्णुमयज्जगदिनिश्रुतेः॥अतस्सर्वेषामुक्तानुक्तानाम्।।आ स्मास्वरूपः॥तस्मै॥नेतुभ्यम्नमवास्त्वितिशेषः॥त्वमेवारिबलदेवतादिस्वरूपेण॥ तत्तद्देवतासमचके यस्तत्तसलपदानकुशलासीतिभावः।उक्तंच श्रीमद्भगवहीतायाम्योयोयायान्तनुम्नक्तःअडया वितुमिच्छति।।तस्यत्तस्या-चलांश्रद्धान्तामेवविदधाम्यहम्॥१॥सतयाश्रद्धयायुक्तस्तस्याराधनमीहा |नेलभतेचततःकामान्मयैवविहितान्हितान्॥२॥पद्मपुराणे:पिसौराशैवाश्वगाणेशावैष्णवाःशक्ति चिन्तकाः॥सरामम्प्रपद्यन्ते वर्षाम्मस्सागयया॥३॥अत्रयानिपञ्चदशसयाकानिशार्दूलविक्री |डितानिच्छन्दांसि। तल्लक्ष्मणन्तु॥सूर्याश्चर्मसजस्ततास्सगुरवश्शार्दूलविक्रीडितमितिज्ञेयम्॥ १५॥रामपञ्चदशीपाठफलश्रवणमुज्ज्वलम्॥उक्तवान्शोडशेपद्यलक्ष्मीनारायणस्सुधी।॥ 1 ॥मय न्धसमाप्तिसूचयन्॥एतसाठफलम्॥पुष्पितापावृत्तेनाह॥तल्लक्षणन्तु।अयुजिनयुगरेफनोयकारोयुजिचनजोजरगा अपुप्पितापेति॥रघुपत्तीति।उदारामहती।बुद्धिमनीषायस्यसः॥उदारोदातृम हतोरित्यमरः॥नादृशोयोजनः॥रघूणारघुवंश्यानाम्॥पति:परिवृदः॥सतयोक्तःश्रीरामः॥तद्राजवा For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // पं. बहुष्षणोलुक्॥तस्यरुचयेऽभिपीतये।।निजोडाराभिलाषायेत्यर्थः॥रोचते॥रुच्दीप्ताव भिप्रीतीचा ||इगुपधाकिदितीन्।रुचिस्त्रीदीप्तोशोमायामभिधाभिलाषयोरितिमेदिनी॥इत्येतारामपञ्चदशीरूपाम रघुपतिनुतिश्रीरामचन्द्रस्तुनिम्॥पठेदुच्चारयेत्॥रघुपनिपादयोश्रीरामचन्द्रचरणयोः॥सम्य-निर्दम्म नया॥शास्त्रोक्तविधिनावा॥अर्चनेनपूजनेना।आप्तासमधीगना॥शद्धिजन्मजन्मान्तरानेकरिधदुरिन राहित्यरूपापावनतायेनसतथोक्तः॥सुरेषिधिशकादिभिर्देवैः॥नुत्तस्स्तन स्सन्॥सजनः॥रघुपतिधा रघुपतिनुतिमित्युदारपुदीरघुपतिपादसमर्चनाप्तऋद्धिःरघुपतिरुचयेजनः पठे घोरघुपनिधामनुतःसरैस्सगच्छेत्॥१६॥इतिश्रीमत्कौशल्यगोत्रोद्भवसारस्वतकु लतिलकसकलविद्यारलरत्नाकर श्रीमसण्डितगकरदन्तशर्मान्तवासिलक्ष्मी. नारायणाव्हयकविवरविरचितंश्रीरामपञ्चदशीस्तोत्रंसम्पूर्णतामगमन्तराम्॥॥ |मसत्यलोकोपरिस्थंसान्तनिकारयंलोकम्॥गच्छेत्माप्नुयात् ॥यहा॥रघुपतेरामावतारस्यनीषिणात धामस्वरूपलक्षणन्तेजःगछेल्लभेत्॥सारूप्यरूपांमुप्तिमामुयादित्यर्थः॥ स्यात्तेजो गृहयोद्धामेसमरमाला॥इतिसर्वसमनसमेवेत्यलम्॥१६॥साकेतामर वैरिदिग्गजविधुक्रोशेकसारीतिसन् ग्राम श्रीशरदारसिंहनृपतेःपूर्वोद्भवै_सितः॥गोमत्यम्बुजमन्दिरापतिपदीकल्पोपकण्ठेनदीकामाक्षा 16 For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जगदम्बिकाचवहिरुघाने स्त्रियस्योत्तरे॥१॥श्रीगान्वयमण्डनंसमभवत्तत्रापरोवाक्पतिज्योतिर्विस कुलोपनामसहितानन्दीबुधानन्दकः॥नानानन्त्रसरोजवासरमणिगङ्गाजलस्वच्छन्दैदेहीबदनाम्बुजा लितटिनीपारीयविषाञ्चितः॥२॥तस्माच्छुडमनिश्चराचरगुरोर्नारायणस्यामवसादाम्पोजसमर्चनाप्तविभवोधीरस्तुतोविश्रुतः॥रामान्तोगिरिजादिक शिवकरोयोऽनेककृत्वोचवस्तीर्थानिव्यचरहिदेहतनया माणप्रियभीतये॥३॥तसुत्रेणसप्तावमिन्दुकरगोनूसस्मिते१९२१ हायनेनीमेपोषसिनेषडानननि || यौ६श्रीरामपादेन्दुना॥जन्मयामसमुद्रजेनविलसहेरम्बससत्तनाकाशोल्लासप्तरेणरामचरणाम्तो जातमत्तालिना॥४॥सीतानाथपदेन भीहरपुराम्भोधिप्रसूतेन्दिरालक्ष्मीबल्लषचन्द्रशडू-रपुराका शोदितोक्त्याकृता॥याबद्रामकथासुधावनितलेनावबुधानांमुदेयाच्छीरपुधीरपञ्चदशिका व्यारयाकलापालिका॥५॥ इनिश्रीसरयूतटस्थगणेशपुरनिवासिश्रीरामचरणसरोजालि | पण्डितवररामचरणविरचिताश्रीमल्लक्ष्मीनारायणाभिधकविवरविरचितरामपञ्चदशीस्तोत्र व्यारव्याकलापालिकारव्यास म्पूर्णतामगमत्तरांसुतराम्॥श्रीमत् कबिबरलक्ष्मीनारायणा ज्ञानुसारेणइदंपुस्तकंजदाशकरात्मजेनश्रीधरशर्मणा मुंबापुर्याजगदीश्वरशिलायंत्रेमुद्रा पित॥ शकाद:१८०७ इमांच१०६७ संख्याकराजनियमस्य 25 संरव्याशानुसारेणले वारूढांकृत्वा ग्रंथकर्या सर्वेः धिकाराः स्वाधीनाः स्थापिताः // For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RROR ॥इनिरामपचदशीसटीक समाप्तः॥ बजाजणा For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only