Page #1
--------------------------------------------------------------------------
________________ MornoonlondolenoendocroMOOLOODNOLN90 // श्री प्रेम-भुवनमानु-5-4यघोष-डेभयन्द्रसूरिभ्यो नमः ॥ हैमवार्त्तिकालङ्कृतम् कल्याणमन्दिरपादपूर्तिररूपम् प्रेममन्दिरम् स्तोत्रम् विरचयिता वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्यः पंन्यासकल्याणबोधिविजय गणि: प्रकाशक श्री जिनशासन आराधना ट्रस्ट नाना-नाना (1) कमला MoneMNGEMEMANGEMENDMENDEMNoeMNOMMonoennone" // प्रेममन्दिरम् स्तोत्रम् ॥ प्रेममदिर स्तोत्रम् । कारुण्यपुण्यहृदयं सदयं सदापि, कारुण्यथी पावन हृदयी, सदाय दयाळु, मात्र स्वनी ह्यात्मोपमं निरुपमं परमं स्वरूपम् । उपमावाळा, तेथी ज निरुपम, काम अने मानरूपी रसना कन्दर्पदर्परससागरमज्जतां तु, पोतायमानमभिनम्य जिनेश्वरस्य । / 1 / / सागरमां डूबता जीवोने नाव समा एवा श्रीजिनेश्वरनां परभ स्वपने नभीने... सिद्धान्त महाधि, विराट भे|सिद्धान्त्साग्र् उरुश्रमणौघस्रष्टा, समुदायसर्जक, पापी-पंचम आरिरूपी कादवमां थयेल सरोज पापारपकजलजं जलजं यथैव । योऽभूच्चरित्रकमलाकमलेशकल्प समान एवा जेओ चारित्ररूपी लक्ष्मी विषे नारायण समां स्तस्याहमेष किल संस्तवनं करिष्ये । / 2 / / हता तेमनी हुं सम्यक स्तवना करीश II1,शा युग्मम् । / हैम. श्रीहेमचन्द्रसूरीशकृपया हैमवार्तिकम् । प्रेममन्दिरस्तोत्रेऽस्मिन्, करिष्यामि स्मास्त्ः। पोतेत्यादि। पादपूर्तिकाव्यौचित्यं भुवनभानवीयमहाकाव्ये न्यायविशारदवार्त्तिके स्पष्टीकृतम् । (1) सदाऽपीति । upsrgkaale'piityaashyH| आत्मोपममुक्त्वा निरुपमत्वोक्ति आहतेति चेन्न, बाह्यापेक्षयाऽर्पितानर्पितसिद्धेः । WWWWW 8 7777
Page #2
--------------------------------------------------------------------------
________________ Monochloenelon premamandiram enclochloenloeven तुर्यारसाधुसमुदायसुसाधुरेष, मने लागे छे के आपणा अढळक पुण्यथी चोथा आराना शङ्के समागत इहास्मदनूनपुण्यैः । मुनिगणमांथी आ सुसाधु अहीं आवी चढ्या. खरेखर मत्साहसं महदिदं गतदृष्टिरश्मी, तेमनी स्तवना ए मारुं दु:साहस छे. आंधळो माणस रूपं प्ररूपयति किं किल धर्मरश्मेः । / 3 / / सूर्यना 35नुं शुं ni35॥ 5री शर्ड ? ॥3॥ कन्दर्पदर्पहरणः क्व भवातियायी ? कंदर्पना दर्पने हरी लेनारा आ भवातीतार्थयायी क्यां कन्दर्पदर्पशरणः क्व भवाभिनन्दी ? / ए कंदर्प अने दर्पने आधीन आ (हुं) भवाभिनन्दी मातुं वृथा गुणपयोधिमहो ! प्रवृत्तः, ध्या ?... मोह... मा गुहासागरने भापवानी मारी प्रवृत्ति मीयेत केन जलधेर्ननु रत्नराशिः ? / / 4 / / वृथा छे. समुद्रना रत्नाशिने द्दो। भापी शर्ड ? ॥4॥ हैम (3) साहसमिति । मुच्यतां तर्हि प्रबन्धकरणाग्रह इति चेन्न, समाधानस्य वक्ष्यमाणत्वात् । (4) भवेत्यादि । प्राकृतेष्विह भावेषु येषां चेतो निरुत्सुक्म्। भवभोगविरक्तास्ते भवातीतार्थयायिनः । / क्षुद्रो लाभरतिर्दीनो, मत्सरी भयवान shtthH। अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भसङ्गतः । / इति तल्लक्षणम् । (5, 6) बालस्य पक्षिणां वा तदौचित्यमिति चेत् ? भक्तस्यापि किं न तथेति समः स्माधिः। NOVINNOR TOWO MoneMNGEMEMANGEMS प्रेममन्दिरम् MnOMMonoennone" चञ्चच्चमत्कृतिकरैर्मुखरीकृतोऽस्मि, पण सूरि प्रेमना झळहळता चमत्कारी गुणोए मने श्रीप्रेमसूरिसुगुणैस्तु तथापि बाद्ध्म्। वाचाळ बनावी दीधो छे. माटे हुं तेमनी स्तवना करीश. तस्मात् स्तुवे करयुगेन यथैव बालो, बाळक पण बे हाथ वडे स्वबुद्धिथी समुद्रनो विस्तार विस्तीर्णतां कथयति स्वधियाम्बुराशेः । / 5 / / हे 1 छ ने...॥4॥ श्रीसिद्धसेन-हरिभद्रक-हेमसूरि श्रीसिद्धसेन-हरिभद्र-हेमचन्द्रसूरि वगेरे सुधा झरती मुख्या मुखोद्गतसुधाः क्व सुसारभाषाः । सारभूत वाणीना धारको क्यां ? अने पशुथी य पशु, जळी य जडएवो हुं क्यां ? अथवा तो पक्षीओ य पोतपोतानी क्वाहं पशोरपि पशुर्जडतोऽपि मन्दो, भाषामां बोले ज छे ने... अर्थात भक्तिभावे काली घेली. जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि । / 6 / / भाषा य शोभे छे. माटे मूर्ख एवा य मारी स्तुति उचित ज छ. ॥6॥ यातो न गोचरमयं तु दृशोस्तथापि श.. मा संतना र्शन तो नथया... छतां यतेमना तत्सद्गुणैः श्रुतिगतैर्मुदितोऽस्मि बाद्ध्म्। सद्गणोना श्रवणथी हुं खूब आनंदित छुं. दावानळनी दावानलानलकदर्थितनृन्नितान्तं आगथी कदर्शित थयेल नरोने पसरोवरनो भीनो भीनो प्रीणाति पद्मसरसः सरसोऽनिलोऽपि । / 7 / / पवन पया मान मापे छ ने...॥7॥ WOWOWOWOWOWOK DOKWOKWOW WOWOOK
Page #3
--------------------------------------------------------------------------
________________ Noenloenioriserience premamandiram MnOneMicroenloen चारित्रचन्दनसुगन्धिशरीरशालिन् ! चारित्ररूपी चंदनथी हेंक ओंक थतां शरीरधारी ओ मुक्तिं प्रयान्ति भविका हृदयागमे ते। योगी ! आपनी पधरामणी हृदयमां थतां भव्यजीवो बन्धा यथा फणिमयास्त्वरितं हि मध्य मुक्ति पामे छे. वन्य मोर केन्द्रमां आवे एटले चंदनना मभ्यागते वनशिखण्डिनि च्न्द्न्स्य्॥8॥ सर्पभय बंधनो य तरत छूटी गय छ ने.... ॥8॥ मोहप्रमादमदिराऽतिमहाविकारै मोह ने प्रमादरूपी मदिराना खूब मोटा विकारोथी स्त्व्न्नाम्स्ण्स्मृतिकृतिप्र्भ्व्प्र्भावात्। य भव्यजीवो छूटी जाय छे... एक आपना सम्यक मुच्यन्त एव भविका भटवृन्ददृष्टै नामस्मरणरूप कार्यथी उद्भवेल प्रभावथी.. सिपाईओना श्चौरैरिवाशु पशवः प्र्प्लाय्मानैः॥9॥ टोळाथी जोवाया मात्रथी य चोरो चोरेला पशुओने मूकीने पलायन rI jaya cha ne...Illl haima (8) प्रयान्तीति । प्रत्यक्षविरुद्धमिदमिति चेन्न, गुरुतत्त्वसामान्यस्य विवक्षितत्वात् । तत एवार्थान्तरनिग्रहस्थानमस्त्विति चेन्न, प्रेमसूरौ तत्सत्त्वात्, तद्विरहिततद्विरहात्, तदिदमुक्तं - "निर्विशेषं हि सामान्यं भवेत् खरविषाणवत् । सामान्यरहितत्वेन विशेषास्तद्वदेव ही" - ति । (9) एवेति । निरुपक्रमकर्मणि व्यभिचार इति चेन्न, भविका इत्यनेनासन्नसिद्धिकानां विवक्षितत्वात्, तेषु च प्रायस्तद्विरहात्, प्रायस्त्वेनापरिहार इति चेन्न, सर्वत्रानाश्वासप्रसङ्गात्, मूलस्तोत्रेऽपि तदापत्तेश्चेति दिक्। सोपक्रमव्यभिचारस्तु स्मृतिपदोपसर्गेणापास्त इति ध्येयम् । 4100 677171 7 MoneMNGEMEMANGEMS प्रेममन्दिरम् MnOMMonoennone" यन्मादृशोऽपि च जडोऽतिवराककाकः, साव जड, रांकडा कागडा जेवो एवो मारा जेवो किञ्चिद्विचित्ररचनां प्र्क्त्तीक्रोति। य कांईक वैविध्ययुक्त रचनाने प्रगट करे छे. तेमां तत्ते कृपा, मधुररावकवंशको यद् आपनी कृपा छे वांस मधुर अवाज करे छे तेमां य. अन्तर्गतस्य मरुतः स किलानुभाव्ः॥10॥ अंतर्गत पवननो ज प्रभाव hoya che ne...ll1 ll कुण्ठीकृता मतिमतां मतिरप्यहो ! यैः, मतिमंतोनी मति य जेणे कुंठित करी दीधी. ते कर्मागमैरधिगता भवता गुरो ! ते । कर्मशास्त्रोने आपे अधिगत कर्या...खरेखर समग्र विश्वमां वैश्वानरारिरुदकं ननु विश्वविश्वे, देखाय छे के जल ए अग्निनुं शत्रु छे- तेने बुझावी दे छे, पीतं न किं तदपि दुर्धरवाडवेन ? / / 11 / / पण दुर्धर एवो वध्वानळ तेने य पी ज जाय che ne ? II11ml * haima. (10) मधुरेत्यादि । पवनप्रयुक्तवंशस्वरः 'स कीचकैर्मारुतपूर्णरन्धे' - रित्यादौ प्रसिद्धः, वंशाभिधे वाद्यविशेषे प्रत्यक्षसिद्धश्च । (11) अरिरिति। विशेष्यलिङ्गप्रसङ्ग इति चेन्न, आविष्टलिगत्वेन स्वलिगात्यागात, अधिकं वैयाकरणवैयावृत्यवेद्यम् । करून (8) मनाला
Page #4
--------------------------------------------------------------------------
________________ NGONLehenden7 premamandiram eveniendependen साम्यं न्वितः परमवत्सलता न्वितश्च, अरे, एक बाजु समता अने पाछी परमवत्सलता. क्षान्तिर्वितो मदनमोहहतिर्वितश्च । क्षमा ने मदनमोहनी हत्या...क्यां सिद्धान्त महोदधि ने सिद्धान्तसागर इतः शिशुवन्वितश्च, क्यां बाळक जेवी सरळता ?... खरेखर महंतोनो चिन्त्यो न हन्त! महतां यदि वा प्र्भाव्ः॥12॥ प्रभाव अचित्य होय छे. योगीश्वरः, प्रशमसागरमध्यमग्नः, सान्निध्यसाधकमनोजमहो ! जघान । चित्रं किमत्र शिशिराण्यपि सन्दहन्ति, नीलद्रुमाणि विपिनानि न किं हिमानि । / 13 / / प्रशमसागरनी मध्यमां मग्न आ योगीश्वर स्वसान्निध्यना साधकना कामने हणी नाखता हतां, तेमां शुं आश्चर्य छे ? शीतळ हिमसमूह पण लीला वृक्षोना वनोने जा 1 ना छ ने...॥13॥ -हैम(12) न चातिशयोक्तिः, प्रमाणं तु (1) सिद्धान्तमहोदधिमहाकाव्यम्, (2) प्रेमसूरीश्वराः (निबन्धः) (3) महाविदेहमहर्षिभरते (गुर्जरग्रन्थः) पठनीयमवश्यं प्रत्ययकामैः, तत्त्वकामैश्च (premsuuritvkaamaishc)| (13) सान्निध्येत्यादि । तदवदामः स्वस्याभामण्डलस्थानां पावन इति सिद्धान्तमहोदधौ । 1. ना, यांय मातिशयोति नथी... पातरी 42वा अयू वांयो- (1) सिद्धान्तमलोप महाव्य-सानुवाद (2) महाविना संत भरतभा (पुस्ति) RRRRRR (9) अनेम MoneMNGEMEMANGEMS प्रेममन्दिरम् MnOMMonoennone" हे निःस्पृहास्पृहगुरो ! पदवीर्गुरुणां, ओ नि:स्पृहानी स्पृहा करनारा गुरुदेव ! आपे सर्व यातो नियोगत इतो हि बभूव सूरिः। पदवीओ गुर्वाज्ञाथी ज लीधी (लेवी पडी) अने ए ज पात्रं प्रयाति हि पदं ननु कोश एव, रीते आचार्य पण बन्या. खरेखर पात्र आत्मा पदने ह्यक्षस्य सम्भवि पदं ननु क्र्न्निकायाः॥14॥ पामे ज छे. अक्षमां कर्णिकानुं स्थान कोशमां ज होय छ ने...॥14॥ कामी च कोप्यपि च लोभ्यपि मान्यपीह, मायी च हास्यपि भवैकरसो रसी c। अध्यात्मयोगपरमा भवतो बभूवुश्चामीकरत्वमचिरादिव धातुभेदाः॥15॥ 5मी, डोधी, लोभी, भानी, भायी, सनशील, संसारैकरागी, शृंगारादि रसिक एवा पण जीवो आपना थकी अध्यात्मयोगमां प्रवृत्त बन्या हता. विविध धातुओ जल्दीथी सुवर्ण बनी जाय एवी आ घटना छे. ll1पो. हैम(14) पात्र्मित्यादि। एतेन-आत्मा तु पात्रतां नेयः पात्रमायान्ति सम्पद-इति व्याख्यातम् । (15) ननु पुद्गलपरावर्तन्यायेन चिरात्स्यादपि चामीकरत्वम्, कोऽत्रातिशय इत्याशङ्क्याऽऽह- अचिरादिति । कला (10) ताना
Page #5
--------------------------------------------------------------------------
________________ Monochloenelon premamandiram enclochloenloeven निर्याणमेति सुगुरो ! सुगुणैस्त्वदीयैः, ओ सगुरु ! आपना सदगुणोना प्रभावे क्षणवारमां चित्तं क्षणात्क्षणिकमेति भ्वानुराग्म्। भन भोक्षमा तीनथाय छे. 5 / रेक्षौस् यित... चेतोयुधं शमय येन भवाम्यदेहो, क्षामा पार्छ संसारनुं मनुरागी थ य छे. अस... यद्विग्रहं प्रशमयन्ति म्हानुभावाः॥16॥ मनडानां आ युद्ध (विग्रह) ने शमावी दो, जेथी हुं हे (विग्रह) थी रहित (सिद्ध) जर्नु. 25) है महानुभावो विग्रहने शांत करनारा hoya che. ll16ll श्रीप्रेमसूरिभगवान् भगवान्नितीह, येषां समस्ति हृदये ननु ते हि ध्न्याः। शेषाय स्वस्ति सितमप्यपटोद्देशा किं, नो गृह्यते विविधवर्णविपर्ययेण ? / / 17 / / भगवान सूरि प्रेम जेओना हृदयमां भगवान तरीके samyaka che. teo kharekhara dhanya che. bAkInAnuM to शुं 5हु~ ? तमनुं मज् थामो. (भा) रोगीनी ष्टि वडे श्वेत वस्तु य विविध वर्गोना विपर्ययथी ज देखाय छे ने ? ॥17॥ 1. निर्याण = भोक्ष 7 MON 17 ?? OOOOOOOOOO MoneMNGEMEMANGEMS प्रेममन्दिरम् MnOMMonoennone" श्रीप्रेम ! ते गुणलवोऽपि हृदि प्रयातो, गुरु प्रेम ! आपना गुणनो लेश पण हृदयमां आवे निःशेषदोषविषघातमहो ! क्रोति। छे अने निःशेष दोषरूपी विषनो घात करे छे. थोडा पीयूषलेशपरिपानमपि प्रकर्षात्, पण सुधारसनुं सम्यक पान विषविकारने प्रकर्षथी दूर किं नाम नो विषविकारमपाकरोति ? / / 18 / / नथी इरतुं ? ॥18॥ बुद्धेन बुद्ध ! भवताऽभिनिबुध्य लोक लक्षाणि मार्गसुदृशौ विरतिं ग्तानि। इन्द्राक्षसाधुसृडसि ग्रहनाथरश्मेः, किं वा विबोधमुपयाति न जीवलोकः । / 19 / / ओ बुद्ध ! बोध पामेल एवा आपना वडे अभिनिबोध पामीने लाखो लोको मार्गानुसारिता, सम्यग्दर्शन अने विरति पाम्या. आप सहस्र श्रमणोना सर्जक छो. सूर्यकिरणथी जीवलोक विबोध पामे ज छे ने... ॥1॥ -हैम. (18) निःशेषेत्यादि । कलिकालेऽसम्भव इति चेन्न, प्राक् समाहितत्वात् (shlo.2)| यद्वा सत्तायामपि विकारानापादकत्वेनाकिञ्चित्करत्वात्तदव्यपदेशोऽपि युक्त एवेति निपूणधिया भावनीयम । (19) जीवलोक इति। उलूकेन व्यभिचार इति चेत् ? न, तस्यैव तद्दोषः, सूर्यसामर्थ्याहानिश्च । एवं प्रकृतेऽपि बोध्यम् । अधिकं हारिभ्द्रास्स्त्त्के। करून (12) लाल
Page #6
--------------------------------------------------------------------------
________________ WOLVOLVOVORI JHAGERA KWOKWOLNOKWKWK श्रीपिण्डवाटकपुरे ग्रहमोचनं च, पिडवाडामां आपना प्रभावे वळगाथी छूटकारो, पूना पूनापुरेऽपि भवता ddmropshaantiH। सीटीभां तोझननुं 64शमन... ल हेवाथी शुं ? प्राज्येन किं ? गुरुरुचा खलु कर्मजानि, महंतोना तेजथी कर्मभनित बंधनो अधोगतिने ज पामे गच्छन्ति नूनमध एव हि बन्धनानि । / 20 / / छे. (छूटी लय छे.) ॥20॥ संसारपङ्कसलिले कियदाऽऽस्थितः स्या, "क्यां सुधी आ संसारना कादवमां पड्या रहेवुं छे ? भद्रैकभावत इदं तव भाषितं तु। कल्याणनी भावनाथी आपे कहेल आटला शब्दो श्रुत्वा क्षणाच्छ्रमणतां परमां विगम्य, सांभळीने भव्यजनो क्षणवारमां परम श्रमण्यने पामीने भव्या व्रजन्ति त्र्साप्य्ज्राम्र्त्व्म्॥21॥ शीघ अजरामरपणाने वरे छे ॥21II श्रीकीर्तिदेव-गुरुभानु-गणीशपद्माः, श्रीयशोदेवसूरि, गुरु भुवनभानुसूरि, 5. पद्मविजयजी गणीवर, सूरीश्वराश्च जयघोष-नृपेन्द्र-हेमाः । श्रीश्यघोष-शरेन्द्र-हेभयन्द्रसूरिश, पं.यन्द्रशेणर वि., वगैरे श्रीचन्द्रशेखरमुखाः प्रणता भवन्तं, आपनामां प्रकर्षथी प्रतीभाव (विनीतता) ने पाम्या अने तेथी ते नूनमुर्ध्वगतयः खलु shuddhbhaavaaH॥22|| शुद्धभाववाळा तेओ निश्चित उर्ध्वगतिने पाम्या छे. --हैम(22) shriikiirtiityaadi| आद्यो यशोदेवसूरिः श्रीप्रेमसूरिपट्टधरः श्रमणीगणनायको वैराग्यनिधिरभूत् । द्वितीयो भुवनभानुसूरि वनभानवीयमहाकाव्ये निरूपितः, तृतीयस्तदनुजः प्रेमसूरिदक्षिणकरकल्पः समतासागरमहाकाव्ये निर्व्र्न्नित्ः। शेषास्तु 1 30 GIGIZIWI 7 MoneMNGEMEMANGEMS प्रेममन्दिरम् MnOMMonoennone" प्रेमामृतेन विलसत्परिपूर्णचन्द्रः, प्रेमामृत नीतरतो आ परिपूर्ण चन्द्र सरळ दये कल्याणकृत् सरलहृद्गदितं जगाद् कल्याणकारी वचनने कहेतो, जे सांभळीने सम्यग्दष्टि श्रुत्वा सुदृग् दृगुदकं द्रवितो दधार, जीव पीगळीने अश्रुस्रोतने धारण करतो. कंचनवरणी काया चामीकरादिशिरसीव न्वाम्बुवाह्म्॥23॥ रूप मेरुना शिखरे जाणे नूतनजलधर na hoya ? ll ll yo मन्दमन्दगतिकृद् गुणभारनम्रः, जाणे गुणोना भारथी नमी जतां होय तेवा... मंद दंशेच्छुभीमभषणं निजशान्तमूर्त्या । मंद गति करतां आ महषिए पोतानी प्रशान्त मूतिथी शान्तं चकार तरसैव तदीयपार्थे, करडवा ईच्छता भयंकर शिकारी कूतराने य शान्त करी. नीरागतां व्रजति को न सचेतनोऽपि ? / / 24 / / दीधो, तेमनी पासे विशिष्ट संज्ञी एवो कोण (मनुष्य) वैराग्यने न पामे ? * हैम. जिनशासनमहाप्रभावका विहरमाणा म्ह्र्स्स्य्ः। येष्वाद्यो वर्तमानगच्छाधिनाथ इति। (23) चामीत्यादि। आकृतौ गुणा इति न्यायात् सदृष्टेस्तत्सङ्काशं वपु सम्भवि । जलनिस्यन्दिकेशकूर्चादेरम्बुवाहोपमाऽपि न्याय्या। (24) न च शुन्यपि तद्भावात्सचेतनत्ववैशिष्ट्यविरहः, भूयस्त्वेन व्यपदेशयोगात, न हि काकिणीमात्रेण धनवान, मनुष्यापेक्षया तत्र भूयस्त्वविरहः स्प्स्स्त्त्ः। करून (14)
Page #7
--------------------------------------------------------------------------
________________ WOLVOLVOVORI JHAGERA KWOKWOLNOKWKWK अन्तर्मुखेन भवता जगतः परोक्षं, जगतथी परोक्षपणे अंतर्मुख एवा आपे जिनशासननी जैनेन्द्रशासनमहोन्नतये यतं तु। महा उन्नति माटे प्रयत्नो कर्या. आपने प्रसिद्धिनी परवा न सिद्धिव्रजः खलु यशः प्रकटीकरोति, हती. पण आपे साधेली सिद्धिओनो समूह देवदुदुभि बनीने मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते । / 25 / / गगनने गजवीने आपना यशने प्रगट करे छे. रिपी. संविज्ञसन्ततिचयेन यदाऽभूदर्थः, ज्यारे श्रीसंघने विशिष्ट संविज्ञपरंपराना समूहनी सङ्घस्य शासनसदुन्नतये तदा स्ः। शासननी सम्यक उन्नति माटे जरूर हती त्यारे zrIpremashriiprem-bhaanu-jyghossmhaamhrssi भुवनभानु-जयघोष आ महामहर्षिओना स्वरूपे त्रण व्याजात्रिधा धृत्त्नुर्बुव्म्भ्युपेत्ः॥26॥ अवतार (देह) करी निश्चितरूपे ते आवी चढ्यो. उत्कृष्टसाधुसमुदायसुसौम्यसृष्टिः, उत्कृष्ट साधु समुदायनुं सुन्दर निर्माण, कर्मशास्त्रोनुं प्रत्यग्रकर्मसमयप्रतिसर्जनं c। नवसर्जन अने तीर्थंदिरक्षण आ त्रण कार्योरूप त्रण तीर्थादिरक्षणमितीह कृतित्रयेण, गढथी आप अत्यन्त शोभी रह्या छो परा सालत्रयेण भगवन्नभितो विभासि । / 27 / / हैम(25) अन्त्रित्यादि। तद् ब्रूमः सिद्धान्तमहोदधौ 'बीजं गतं क्षितितले जगतः परोक्षं, विश्वं च विश्वसिति तद्वटवृक्षमूले । / ' इति । (26) श्रीप्रेमेत्यादि । तत्र तच्चयत्वव्यपदेशो हेतौ फलोपचारात, जलं जीवनमितिवत् । NOWN ? IIIII MoneMNGEMEMANGEMS प्रेममन्दिरम् MnOMMonoennone" त्यक्त्वा धनं प्रियतमां च यशः प्रतिष्ठां धन, प्रियतमा, यश, प्रतिष्ठा... सर्वस्व त्याने सर्वस्वमेव भविकास्तरसा ब्भूवुः। भव्यजनो सहसा आपनी आराधनाना अव्वल रसिक त्वत्सेवनैकरतयो यदि वा परत्र बन्या हता. आपने पामीने सज्जनो बीजे रति न त्वत्सङ्गमे सुमनसो न रमन्त एव । / 28 / / 15रे ने... ॥28॥ मौनप्रकर्षपरिदिष्टमहाविदेह !, लोकोत्तरास्वनितदर्शितसार्वकक्ष ! / सन्मोहकर्मनिकरोऽपि हि निर्विकार !, श्चित्रं विभो ! यदसि कर्मविपाकशून्यः । / 29 / / श्रामण्यना प्रकर्षथी महाविदेहने दर्शावनारा, लोकोत्तर चित्तथी परमात्मकक्षानी झांखी करावनारा निर्विकार एवा हे विभु ! मोहनीयकर्मचय विद्यमान होवा छतां य आप ते कर्मना विपाकथी शून्य छो ते आश्चर्य छे. ll29II -हैम. (28) एवेति । न चैवमेकान्तवादापत्तिः, स्याद्वादिवाच्यनुक्तस्यापि स्यात्कारस्याध्याहार्यत्वात् । न चेत्थं स्तुत्यलाघवं सुमनस्त्वहतिर्वा, क्रियासमये क्रियायामेव चित्तस्याध्रियमाणे द्रव्यत्वापत्तेरिति ध्वनितं धर्मबिन्दुवृत्तौ । तथा च लब्ध्युपयोगापेक्षया रत्यनेकान्त एव कान्त इति भावनीयम् । (29) शून्य इति । अथ नवमगुणस्थानं यावत्तदुदयान्मृषेदमिति चेत् ? न, अल्पत्वेऽभावोपचारात्, विकारजननसामर्थ्यविरहात्, अर्थक्रियाकारित्वरूपसत्त्वलक्षणायोगात् । अत एव साधोः सज्ञादशकविप्रमुक्तत्ववचोऽपि जीवाभिगमवृत्त्युक्तं सङ्गच्छते । अन्यथा तु सप्तमगुणस्थानकं दुर्घटम्, विषयादिप्रमादध्रौव्यादिति सूक्ष्ममीक्षणीयम्, अधिकं न्यायविशारदे । WOWOWOWOWOWOK ? GWO WOWOWOWOOK
Page #8
--------------------------------------------------------------------------
________________ 100% NOC NOOK कर्मप्रबन्धनिकरो निखिलागमाश्च, 7 100% CK प्रेममन्दिरम् ले शब्दानुशासननयप्रमुखास्तथा च । काव्यादिशास्त्रनिचयः सततं सदैतत्, ज्ञानं त्वयि स्फुरति विश्वविकासहेतुः । / 30 / / मोहप्रमादमदलोभकुपाचरीणां, संहारकारकवरोऽसि गुरो ! सुयोधः दासोऽपि तेऽहमितसत्त्वधनो न्वधन्यो, प्रस्तस्त्वमीभिरयमेव परं दुरात्मा । / 31 / / एकान्तदृष्टिरहियन्ननु संयमेऽभूत्, तच्चित्तलेश्यहृदयो दयया तु पूज्यः । भग्नः स येन सहसा भवसागरेऽस्मिन्, तेनैव तस्य जिन ! दुस्तरवारिकृत्यम् । / 32 / / शीलं स शालि शरदम्बुसमं समाप, caaritrcndnsugndhishriirshaalii| सूपेक्ष्य यस्तु कृतवान् बत शीलभेदं, सोऽस्याभवत् प्रतिभवं भवदुःखहेतुः । / 33 / / पूज्यांहिदत्ततनुवाङ्मनसः सदापि, शश्वच्च वज्रविधया गुरुभक्तिनिष्ठाः । आराधितं गुणगुरो ! 'निशमेव यैस्ते, पादद्वयं तव विभो ! भुवि जन्मभाजः । / 34 / / कर्मशास्त्रोनो समूह, समग्र आगमो, व्याकरण, न्याय वगेरे तथा काव्यादि शास्त्रोनो समूह..A विश्वना विकासना हेतुभूत ज्ञान आपने सतत ने सदा सुरायमान थाय छे. ॥ 30 ॥ हैम * (31) एवकारो भिन्नक्रमः, ततश्चामीभिरेवेत्यर्थः । अयं (जन ) इत्यात्मव्यपदेश:, यथाह स्तुतिकारः - " अयं जनो नाथ तवेति । (32) 'अहीवेगंतदिट्ठीए' इत्यागमः । मोह, प्रभाह, मह, बोल, डोध वगेरे शत्रुसोना उत्तम संहारक एवा आप सुर्योद्धा छो. ओ गुरुदेव ! तारो दास थईने य नि:सत्त्व, अधन्य, दुरात्मा एवो आ हुं ते ज शत्रुमो वडे ग्रस्त जन्यो धुं भने धिकार छे. ॥ 31 ॥ 700 700 (जिनाज्ञामुजब) पूज्यश्री संयमने विषे सर्पवतु एत दृष्टिवाळा हतां.... संयममां चित्त-लेश्या-हृदय दयाभावथी लयलीन बनी गयुं हतुं. एवुं संयम पण जेणे सहसा-अविचारितपणे जर्जरित कर्युं.. हे परमेश्वर ! तेनाथी ज तेने आ भवसागर दतर बनी गयो. 17 प्रेममन्दिरम् 904 1902 शरदऋतुना निर्मळ जळसमुं पूज्यश्रीनुं शोभायमान शील हतुं... चारित्ररूपी चन्दनथी शरीर म्हेंक टेंक थतुं हतुं. आवा महिमावान चारित्रनी अत्यंत उपेक्षा करीने जेणे शीलनुं खंडन कर्यु. ते तेना प्रत्येक भवमां लवद्दुः मनुं अरस जन्युं छे. ॥ 33 ॥ पूज्यश्रीना चरणोमां तन-वचन-मनने सदा य धरी देनारा, नित्य वज्र समी गुरुभक्तिनिष्ठाना धारक एवा जेओए निशदिन आपना चरणयुगलनी आराधना करी छे.. हे गुणोथी गरवा गुरुदेव ! तेओनो आ धरती पर थयेल जन्म सार्थक छे. हैम (33) दृश्यतां सिद्धान्तमहोदधी ब्रह्मचर्यतरङ्गः । (34) विभो इति । अथेत्थं गुरी सम्बोधनमसाम्प्रतम्, औचित्यक्षतेः, अनुशासनातिक्रमाच्चेति चेत् ? समाहितमेतत्र्न्यायविशारदे, न पुनः प्रयासः सपूर्वपक्षं तत एव ज्ञेयम् । 18 Mothe
Page #9
--------------------------------------------------------------------------
________________ wekwekwekkers JHHICERA KOKYOYOK eksek दीक्षा हि बालवयसां प्रतिबन्धनं तु, हजी तो निर्दोष एवी बाळदीक्षा प्रतिबंधित पण न याता न यावदनघा भवता विमुक्ता। थई हती, त्यां तो आपे तेने अत्यंत मुक्त-सुरक्षित श्रीसङ्घरक्षणपरे सततं समन्तात्, करी दीधी. श्रीसंघना रक्षणमां सतत अने सर्वथा तत्पर किं वा विपद्विषधरी सविधं समेति । / 35 / / एवा आपना होते छते आपत्तिरूपी सपिणी केवी रीते सभीपभां मावी शर्ड ? ॥3॥ प्राप्यापि नाम कलिकालजवीतरागं, सिद्धान्तवारिवरवारिनिधिं म्ह्र्स्सिम्। नाराधना यदलसेन कृता मया त ज्जातो निकेतनमहं मथिताशयानाम । / 36 / / जाणे कळिकाळवीतराग, सिद्धान्त महोदधि एवा आ महर्षिने (परंपर गुरुरूपे) पाम्या छतां य आळसु एवा में आराधना न करी तेथी हुं निळ आशयोनुं स्थाना जन्यो छु. ॥ 36॥ हैम (35) दीक्षेत्यादि । बालदीक्षाप्रतिबन्धकशासकीयधाराप्रतिकारोऽनेन महर्षिणा स्वशिष्यैः सर्वात्मना कारितः, निरूपितोऽस्माभिः सिद्धान्तमहोदधौ भुवनभानवीये c। नाकाकाना (19) करून MoneMNGEMEMANGEMS प्रेममन्दिरम् MnOMMonoennone" ज्योतिर्नयप्रमितिशिल्पजिनागमज्ञा, मारे 2 पयोतिष, न्याय-नयप्रभात, शिल्प, अध्यात्मयोगसुतपाप्रमुखे प्र्मुख्याः। आगमना ज्ञाताओ छे. अध्यात्मयोग, उग्रता वगेरेमां आख्यान्ति हेतुमतुलं निजबीजकल्पं, जेओ मोखरे छे तेओ पोताना बीजभूत अतुल कारणने प्रोद्यत्प्रबन्धगतयः कथमन्यथैते ?॥37 / / (आपने) जणावे छे. अन्यथा अत्यंत उद्यमशीला कार्यगति रनारामो तमो शी से संभवे ?॥39॥ चित्तं ह्यगम्यमपरस्य तु सावृतेः स्यात्, छद्मस्थने बीजानुं चित्त अगम्य होय छे. पण किन्तु त्वदीयकृतयः कथयन्ति तत्ते । कल्याणकारी एवी आपनी जे कृतिओ प्रायः सळ प्रायेण याः कृतशुभाः सफला बभूवु थई हती, ते कृतिओ आपना चित्तने जणावी दे छे. र्यस्मात् क्रिया प्रतिफलन्ति न भावशून्याः कारण के भाव विनानी क्रियाओ फळती नथी. ॥ 38 ॥ *हैम. (37) कथमित्यादि । निर्हेतुकत्वप्रसङ्गात्, तथा च नित्यसत्त्वासत्त्वाऽऽपत्तिः, अधिकं प्र्मान्न्वार्तिके। तथा तदसत्त्वं - नाकारणं भवेत् कार्यमित्युक्तेः, तस्मान्नियोगेन कारणाक्षेपः, स च भगवान् प्रेम्सूरिरिति। WOWOWOWOWOWOK पो 720KWOKWGK WGK WOOK
Page #10
--------------------------------------------------------------------------
________________ wekwekwekwkwks NHCRA kubekkbreker यातोऽसि देवनिलयं समहर्टिकोऽसि, ओ तारक ! आप देवलोकमां पधार्या छो. महामहधिक लोकोपकारचतुरोऽसि तथासि विज्ञ्य्ः। छो, लोकोपकारमां चतुर छो. विशेषज्ञ छो. तो पछी आम तत्तिष्ठसि किमिति तारक ! सङ्घभेद मध्यस्थ केम रह्या छो ? श्रीसंघभेदना दुःखना अंकुरनो. दुःखाङ्कुरोद्दलनतत्परतां विधेहि । / 39 ॥ विनाश करवामां आप तत्पर थाओ. ll39ल्ल्. श्रुत्वा श्रुतावमृतसोदरवाचमीश !, ओ भुवनपावन गुरुदेव ! कानमां सुधारस समी त्वत्सद्गुणोघवरगीतिमयीं मया तु। आपना सगुणोना गीतमय वाणीनुं श्रवण कर्युं.. जातस्पृहेण न यतं यतनालसेन, आपना गुणोनी स्पृहा य थई. पण का...श... यतनामां वध्योऽस्मि चेद् भुवनपावन ! हा हतोऽस्मि ॥ 40 ॥ आळसु एवा में (संयमादिमां) पुरुषार्थ-यत्न न कर्यो. हाय (भवपिशाचथी) हुं हवे य जो वध करवा योग्य छुं ? ओह... मरी गयो. ईरोल् - हैम __ (39) सुमहर्टीति । स्वप्नानुसारेणास्य शक्रसामानिकत्वं स्म्भाव्य्ते। महात्मनां स्वप्नसत्यता तु योगबिन्दी प्र्सिद्धा॥ jaOS- SjaOSjaI jas 27 ) - - - - - - *******che प्रेमनः2/+ 10 हे तातपाद ! तव बालकबाल्यचेष्टां, ओ परमपिता ! तारा बाळनी बाल चेष्टाने जोई दृष्ट्वा दृशोर्वरसुधारससिञ्चनेन । नयनोमांथी वर सुधारसनुं सिचन करो. ओ प्रेमना प्रेमाम्बुधे ! गुणनिधे ! प्रतिपालयेनं, सागर... ओ गुणनिधि... आप भयंकर आपत्तिओना सीदन्तमद्य bhydvysnaamburaasheH||41|| दरियाथी पीडाता एवा आ बाळनुं पालन करो. TI41II आराधितोऽसि न मया न निभालितोऽसि, केवुं कमनसीब... आपनी आराधना तो न मळी, आपना दर्शन पण न मळ्या.. एक उपाय हतो आपनी चारित्रचारविधयाऽनुसृतोऽपि नाऽसि । उपासनानो.. आपे आचरेल चारित्रना आचरण द्वारा tvatsadguNaspRhahRda'smi यदि प्रभो ! स्याः, आपनुं अनुसरण करवारूप... पण का...श.. आ स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि । / 42 ॥ अभागियाए ते य न कर्युं.. पण हे नाथ ! एटलुं तो हुं जरूर कहीश के मारा अंतरमां आपना सदगुणोनी एक तीव तमन्ना थई छे.. बस... आ तमन्नाना प्रभावे ज मने आ भव अने परभवमां आप ज स्वामीरूपे मळो. ll4रा हैम 0 मिथ्याऽस्तु दुरुक्तं मम । मरौ पावापुरी तीर्थे, त्रिषट्खौष्ठे मया कृतम् । श्रीहेमचन्द्रसूरीश-कृपया हैमवार्त्तिकम् । / WOWOWOWOWOWOK CAR GWO WOWOWOWOOK
Page #11
--------------------------------------------------------------------------
________________ WORWO WORRY JHERA OROKORVR Verwer कल्लोलकृद्गुणतरङ्गतरङ्गिणस्तु, सदा य कल्लोल करतां गुणतरंगोथी तरंगित, गंभीर नित्यं गभीरगुणनीरनिधेश्च धीर ! / गुणोना सागर, धीर एवा हे विभु ! जे भव्य जीवो धन्याः कृतार्थजनुषोऽपि त एव लोके, आपना samyaka stavanane race che kare che, teo ja ye संस्तवं तव विभो ! रचयन्ति भ्व्याः॥43॥ लोकमां धन्य छे.. तेमनो अवतार सर्जी che. II4all. श्रीप्रेमकल्याणबोधि लक्ष्मी, वात्सल्य अने कल्याणबोधि (सम्यग्दर्शन) दातुर्यातुर्निर्यान्न्न्ग्र्म्। ना दातार, मुक्तिपुरीना गामी, एवा सूरि प्रेमनी आ य एनां कुर्युः स्तुतिं te, stutine jeo kare che, teo शीघ मोक्ष पामे छे. ह्यचिरान्मोक्षं प्र्प्द्य्न्ते||।44॥ इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्य ईति वैराग्यदेशनादक्ष आचार्यहेमचन्द्रसूरिशिष्य पंन्यासकल्याणबोधिविजयगणिविरचितम् पंन्यास कल्याणबोधिगणिवर्य विरचित हैमवार्त्तिकालङ्कृतम् कल्याणमन्दिरपादपूर्तिरूपम् हैमवातिर्कलंकृत कल्याणमंदिरपादपूतिरंप premmndirstotrm| प्रेममंदिर स्तोत्र कृतिरियं मरौ पावापुरीतीर्थे त्रिषट्खौष्ठे कृति पावापुरी तीर्थ (राजस्थान) vaiomeDalTa (vi.सं. 2063) तेति शा वि.सं. 2063 jaOS- SjaOSjaI jas 23) - - - - - - *******che प्रेमनः2/+ 10 ॥ अद् प्रसन्न हि सुब्रय सत्त: ॥ - पंन्यासप्रवरश्री कल्याणबोधि विजयजी गणिवर्य "अरे ! पण रामनी उपर वाल्मिकी रामायण, बालरामायण, रघुवंश, रामचरितमानस वगेरे ढगलाबंध प्रबंधो. होवा छतां तमे हजी रामना विषयनुं ज काव्य केम बनावो छो ?' आ आक्रोशनो जवाब आपता एक कविए कह्युं छे- "दोष मारो नही, रामना गुणोनो छे, जेनाथी मंत्रमुग्ध थईने बीजो विषय लेवानुं मन ज थतुं नथी." कांईक आवा ज, कळियुगमां य सगुणोथी मघमघायमान एक अदभुत व्यक्तित्वनी मने अनुभूति थई रही छे ए विरल विभूति एटले ज सूरि प्रेम." आटली रजुआतथी सूरि प्रेम विषयक पूरतुं साहित्य छे, हवे नवानी जरूर नथी आवुं कहेनारानी गुणानुरागदरिद्रता पण छती थई जाय छे. भुवनभानवीयम - महाकाव्यमां भुवनभानुभक्तामरनुं सर्जन थया बाद हवे प्रेम-कल्याणमंदिर प्रस्तुत थई रह्युं छे. श्री सिद्धसेनदिवाकरसूरिकृत कल्याणमंदिर स्तोत्रना दरेक श्लोकनी चतुर्थ पंक्तिना अनुसंधानमां प्रथम त्रण पंक्तिनी रचना द्वारा आ प्रबंधनुं निर्माण थयुं छे. जेना अभ्यास-वांचन-चिंतन द्वारा अनेरा आनंदनी अनुभूति थशे. पादपूतिकाव्यनुं औचित्य न्यायविशारद-वार्तिकमां स्पष्ट कर्युं छे. जिज्ञासुओ तेमांथी जाणी शकशे. परमकृपाळु परमात्मा तथा सूरि प्रेमना कृपापात्र पूज्य-गुरुदेवश्रीहेमचन्द्रसूरीश्वरजी महाराजाना पुण्यप्रभावे आ प्रबंध संपन्न थयो छे. श्री पार्श्व कोम्युटर्सवाळा विमलभाईनो सहकार स्मरणीय छे. आ स्तोत्र स्व-परमां गुणानुरागनी वृद्धि करी परंपराए अनंतगुणोने प्रगट करवामां निमित्त बने एवी शुभाभिलाषा सह, जिनाज्ञा विरुद्ध निरूपण थयुं होय तो मिच्छामि दुक्कडम्. - - - - - = ( ) - -- -- -- --
Page #12
--------------------------------------------------------------------------
________________ elicious elux Lish परिवेषक प.पू.वैराग्यदेशना दक्ष A.hemacandrasUrIzvaraziSya पं. कल्याणबोधिविजयजी गणिवर्य सिद्धान्तमहोदधि महाकाव्यम् - सानुवाद. भुवनभानवीयम् महाकाव्यम् - सानुवाद. समतासागर महाकाव्यम् - सानुवाद. परमप्रतिष्ठा काव्यम् - सानुवाद. छे जीरावलीयम् काव्यम् - सानुवाद. (श्री जीरावला महातीर्थ 'अणुथी आज तक) 8 जीरावला जुहारीए - गीत गुंजन. 6) प्रेममंदिरम - कल्याणर्मादरपादपूर्ति स्तोत्र - सानुवाद. छे छंदोलंकारनरूपणम् - कवि बनवानो शोर्टकट - पोकेट डायरी. jaOS- SjaOSjaI jas (ra4) - - - - - - Soeksoeke besoek ons besoek ocksbehokksler che तत्त्वोपनिषद् - श्रीसद्धसेनंदवाकरसूरिकृत षष्ठी द्वाअशका पर संस्कृत-हिंदी टीका. छे वादोपनिषद् - श्रीसद्धसेनदवाकरसूरिकृत अष्टमी द्वाअशकानी वृत्ति - सानुवाद. छे शिक्षोपनिषद् - श्रीसद्धसेनदवाकरसूरिकृत अष्टादशी द्वाअशकानी वृत्ति - सानुवाद. स्तवोपनिषद् - श्रीसद्धसेनदवाकरसूरि तथा कलिकालसर्वज्ञश्री हेमचंद्राचार्यनी stutionA rahasya - सानुवाद. छे सत्त्वोपनिषद् - योगसार चतुर्थप्रकाशवृत्ति - सानुवाद (मात्र संयमी भगवंतो माटे) धर्मोपनिषद् - वेद थी मांडीने बाईबल सुधीना करोडो धर्मशास्त्रोना रहस्य. (जाहेर प्रवर्चन आदि माटे आंत उपयोगी). छे शोपनिषद् - बीजुं नाम सप्तक प्रकरण - सानुवाद छे लोकोपनिषद् - श्री हरिभद्रसूरिकृत लोकद्ज्वनिर्णय ग्रंथ पर वृत्ति - सानुवाद श्री भुवनभानुसूरि - जन्मशताब्दी सर्जनयात्रा. .- - - - - - - - - - 2:) -- - - -- --
Page #13
--------------------------------------------------------------------------
________________ WOLVOLVORNOKOLOKOLOKWKOWOKWKWK प.पू.वैराग्यदेशना दक्ष A.de.श्रीमद्विजय हेमचन्द्रसूरीश्वरजी म.सा. शिष्य पंन्यासप्रवरश्री कल्याणबोधि विजयजी गणिवर्यनी प्रेरणाथी * द्रव्यसहायक छे श्री बाबुभाई सी. जरीवाला ट्रस्ट निझामपुरा (वडोदरा) हस्ते - श्री आदिनाथ जैन संघ ज्ञाननिधि-सव्ययनी भूरि भूरि अनुमोदना * प्राप्तिस्थान छे श्री जिनशासन आराधना ट्रस्ट C/o. चंद्रकांत एस. संघवी, 6/बी, अशोका कोम्पलेक्ष, relve garanALA pAse, pATaNa (u.gu.) phona (02766) 231603 Printed by : SHRI PARSHVA COMPUTERS, 58, Patel Soci., Jawahar Chowk, Maninagar, A'bad-8. Tel.25460295 jaOS- SjaOSjaI jas 2 ) - - - - - - / श्री प्रेम-भुवनभानु-पद्य-जयघोष-हेमचन्द्रसूरिभ्यो नमः । हैमवार्त्तिकालङ्कृतम् कल्याणमन्दिरपादपूर्तिरूपम् प्रेममन्दिरम् स्तोत्रम् विरचयिता वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्यः पंन्यासकल्याणबोधि विजय गणि: * प्रकाशक छे. श्री जिनशासन आराधना ट्रस्ट 0 - 0 - 0 - 0 - 0 - 0s ( ? ) - 0 - 0 - 0 - 0 - 0=