Page #1
--------------------------------------------------------------------------
________________ // अथ प्रशमरतिः प्रारभ्यते // wo worनाभेयाद्याः सिदार्थराजसूनुचरमाश्चरमदेहाः। पञ्च नव दश चं दशविधधर्मविधिविदोजयन्ति जिनाः॥१ जिनसिझचार्योपाध्यायान् प्रगिपत्य सर्व प्रशमरतिस्वार्थ वक्ष्ये जिनशासनात्किंचित् // 2 // यद्यप्यनन्तगमपर्ययार्थहेतुनयशब्दरत्नाढ्यम् / सर्वज्ञशासनपुरं प्रवेष्टुमबहुश्रुतैर्दुःखम् // 3 // श्रुतबुझिविभवपरिहीराकस्तथाप्यहमशक्तिमविचिन्त्य। द्रमक श्वावयवोंछकमन्वेष्टुं तत्प्रवेशेप्सुः॥४॥ बहुभिर्जिनवचनावपारगतैः कविवृषैर्महामतिभिः। पूर्वमनेकाः प्रथिताः प्रशमजननशास्त्रपातयः॥ 5 // ताभ्यो विसृताः श्रुतवाक्पुलाकिकाः प्रवचनाश्रिताः काश्चित् / पारंपर्यादुच्छेषिकाः कृषणकेन संहृत्य // 6 // तद्भक्तिबलार्पितया मयाप्यविमलाल्पया खमतिशक्त्या। प्रशमेष्टतयानुसृता विरागमार्गकपदिकेयम् // 7 // यद्यप्यवगीतार्था न वा कठोरप्रकष्टभावार्था / सद्भिस्तथापि मय्यनुकम्पैकरसैरनुप्राह्यम् // 8 // 1 P. omitr. - -
Page #2
--------------------------------------------------------------------------
________________ पीठबन्धाधिकारः [9-17] को ऽत्र निमितं वक्ष्यति निसर्गमतिसुनिपुणो ऽपि वायन्यत् / दोषमलिने ऽपि सन्तो यदणसारग्रहणददाः // 5 // सद्रिः सुपरिगृहीतं यत्किंचिदपि प्रकाशतां याति / मलिनो ऽपि यथा हरिणः प्रकाशते पूर्णचन्द्रस्यः // 1 // बालस्य यया वचनं काहलमपि शोभते पितृसकाशे / तद्वत्सजनमध्ये प्रलपितमपि सिदिमुपयाति // 11 // ये तीर्थकृत्प्रणीता भावास्तदनन्तश्च परिकश्रिताः। तेषां बहुशो ऽयनुकीर्तनं भवति पुष्टिकरमेव // 1 // यवद्विषघातार्थ मन्त्रपदे न पुनरुक्तदोषो ऽस्ति / तद्रागविषघ्नं पुनरुक्तमदुष्टमर्थपदम् // 13 // ? यद्वदुपयुक्तपूर्वमपि भैषजं सेव्यते ऽर्जिनाशाय / तहद्रागातिहरं बहुशो ऽप्यनुयोज्यमर्थपदम् // 14 // वृत्त्यर्थ कर्म यथा तदेव लोकः पुनः पुनः कुरुते / एवं विरागवाताहेतुरपि पुनः पुनश्चिन्त्यः॥१५॥ दृढतामुपैति वैराग्यन्नावना येन येन भावेन / तस्मिस्तस्मिन् कार्यः कायमनोवान्भिरच्यालः // 16 // माध्यस्थ्यं वैराग्यं विरागता शान्तिरुपशमः प्रशमः। दोषकयः कषाय विजयश्च वैराग्यपर्यायाः॥१७॥ * Var . वा ह्यन्यत. ? A. Interchanges.
Page #3
--------------------------------------------------------------------------
________________ ~~r... [18-27] प्रशमरतिः इच्छा मूर्छा कामः स्नेहो गाध्य ममत्वमभिनन्दः। अभिलार इत्यनेकानि रागपर्यायवचनानि // 10 // हा रोग दोषो द्वेषः परिवादमत्सरासूयाः। वैरप्रचण्डनाया नैके द्वेषस्य पर्यायाः // 15 // रागद्वेषपरिगतो मिथ्यात्वोपहतकलुषया दृष्ट्या / पञ्चास्रवमलबहुलातरौद्रतीब्राभिसंधानः // 20 // कार्याकार्यविनिश्चयसंश्लेशविशदिलकर्मढः। आहारभयपरिग्रहमैथुनसंज्ञाकलिग्रस्तः // 21 // क्लिष्टाष्टकर्मबन्धनबदनिकाचितगुरुर्गतिशतेषु / जन्ममरणैरजस्रं बहुविधपरिवर्तनानान्तः // 22 // दुःखसहस्त्रनिरन्तरगुरुमाराकान्तकर्षितः करुणः। विषयसुखानुगततरः कवायवक्तव्यतामेति // 23 // __स क्रोधमानमायालोरतिदुर्जयैः परामृष्टः / प्राप्नोति याननर्यान कस्तानुदेष्टुमपि शक्तः॥२४॥ क्रोधात्त्रीलिविनाशं मानाद्वियोपघातमाप्नोति / शायात्प्रत्ययहानि सर्वगुणविनाशनं लोभात् // 25 // क्रोधः परितापकरः सर्वस्योगकारकः क्रोधः। वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता // 26 // श्रुतशीलविनयसंदूषणस्य धर्मार्थकामविघ्नस्य / मानस्य को ऽवकाशं मुहूर्तमपि पण्डितो दद्यात् // 27 //
Page #4
--------------------------------------------------------------------------
________________ कषायरागादिकर्माधिकाराः [28-37] सायाशीलः पुरुषो यद्यपि न करोति किंचिदपराधम् / सयेवाधिश्वास्यो भवति तयाप्यात्मदोषहतः॥२८॥ सर्वधिनाशाययिणः सर्वव्यसनैकराजमार्गस्य / लोभस्य को मुखगतःकणमपि दुःखान्तरमुपेयात् // 2 // एवं क्रोधो मानो माया लोजश्च दुःखहेतुत्वात् / सत्यानां भवसंसारदुर्गमार्गप्रणेतारः // 30 // __ ममकाराहंकारावेषां मूलं पदद्वयं भवति / रागद्वेषावित्यपि तस्यैवान्यस्तु पर्यायः॥३१॥ मायालोनकायश्चेत्येतद्रागसंशितं वंद्वम् / कोयो मानश्च पुनष इति समासनिर्दिष्टः // 3 // मिथ्यादृष्ट्यविरमणप्रमादयोगास्तयोर्बलं दृष्टम् / तदुपगृहीतावष्टविधकर्मवन्धस्य हेतू तौ // 33 // सज्ञानदर्शनावरणवेद्यमोहायुषां तथा नानः / गोत्रान्तराययोश्चेति कर्मबन्धो ऽष्टधा मौलः // 30 // पश्चनबध्यापिशतिकश्चतुःषटूसप्तगुणन्नेदः / दिपचनेद इति सप्तनव तिन्नेदास्तयोत्तरतः // 35 // प्रकृतिरियमनेकविधा स्थित्यनुभावप्रदेशतस्तस्याः / तीव्रो मन्दो मध्य इति नवति बन्धोदय विशेषः // 36 // तत्र प्रदेशबन्धो योगात्तदनुभवनं कषायवशात् / स्थितिपाकविशेषस्तस्य नवति लेश्याविशेषेण // 27 //
Page #5
--------------------------------------------------------------------------
________________ [38-46] प्रशमरतिः ताः कृष्णनीलकापोततैजसीपद्मशुक्लनामानः / श्लेष श्य वर्णबन्धस्य कर्मबन्धस्थितिविधायः॥३०॥ ___ कर्मोदयाद्वगतिर्नवगतिमूला शरीरनिर्वृतिः / देहादिन्द्रियविषया विषयनिमित्ते च सुखदुःखे // 3 // दुःख हिट् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः / यां यां करोति चेष्टां तया तया दुःखमादत्ते // 10 // कलरिनितमधुरगांधर्वतूर्ययोषिहिनूषणरवाद्यैः / श्रोत्रावबद्धहृदयो हरिण श्व विनाशमुपयाति // 1 // गतिविभ्रमेनिन्ताकारहास्यलीलाकटाक्षविक्षिप्तः। रूपावेशितचक्षुः शलन्न इव विपद्यते विवशः // 4 // स्नानाङ्गरागवर्तिकवर्णकधूपाधिवासपटवासैः / गन्धनभितमनस्को मधुकर श्व नाशमुपयाति // 13 // मिष्टान्नपानमांसौदनादिमधुररसविषयगृहात्मा। गलयन्त्रपाशवद्वो मीन श्व विनाशमुपयाति // 4 // शयनासनसंवाधनसुरतस्नानानुलेपनासक्तः / स्पर्शव्याकुलितमतिर्गजेन्द्र श्व बध्यते मूढः॥४॥ एवमनेके दोषाः प्रणष्टशिष्टेष्टदृष्टिंचेष्टानाम् / दुर्नियमितेन्द्रियाणां भवन्ति बाधाकरा बहुशः // 6 // एकैकविषयसगाद्रागद्वेषातुरा विनष्टास्ते / 1 संवाहनं अंगमर्दनम् संबाधन-विश्रामणा 2 War.H.KE. - -
Page #6
--------------------------------------------------------------------------
________________ करणार्थाः [47-56] किं पुनरनियमितात्मा जीवः पञ्चेन्द्रियवशातः॥४॥ न हि सो ऽस्तीन्द्रियविषयो येनान्यस्तेन नित्यतृषितामि। तृप्तिं प्राप्नुयुरकाण्यनेकमार्गप्रलीनानि // 7 // कश्चिच्छुभो ऽपि विषयः परिणामवशात्पुनर्भवत्यशुभः। कश्चिदशुभो ऽपि जूत्वा कालेन पुनः शुनीनति॥धण्णा कारणवशेन यद्यत् प्रयोजनं जायते यथा यत्र / तेन तथा तं विषयं शुन्नमशुन्नं वा प्रकल्पयति ॥णा अन्येषां यो विषयः स्वानिप्रायेण भवति पुष्टिकर: / स्वमतिविकल्पानिरतास्तमेव नूयो द्विषन्त्यन्ये // 51 // तानेवार्थाधिपतस्तानेवार्थान्प्रलीयमानस्य / निश्चयतो ऽस्यानिष्टं न विद्यते किंचिदिष्टं वा // 52 // रागद्वेषोपहतस्य केवलं कर्मबन्न नास्य। नान्यः स्वल्पोऽपि गुणोऽस्ति यः परत्रेह च श्रेयान॥५३॥ यस्मिनिन्श्यि विषये शुभमशुनं वा निवेशयति नावम् / रक्तो वा विष्टो वा स बन्धहेतुर्जवति तस्य // 54 // स्नेहान्यक्तशरीरस्य रेणुना लिप्यते यथा गात्रम् / रागद्वेषाक्लिनस्य कर्मबन्धो नवत्येवम् // 55 // एवं रागद्वेषौर मोहो मिथ्यात्वमविरतिश्चैव / एनि प्रमादयोगानुगे: समादीयते कर्म // 56 // * Var, H: तुष्टिकरः 2 6 रागो द्वेषो. -
Page #7
--------------------------------------------------------------------------
________________ [57-66] प्रशमतिः कर्भमय: संसार: संसारनिमित्तकं पुनर्दुःखम् / तस्माद्रागद्वेषादयस्तु भवसंततेर्मूलम् // 5 // एतदोषमहासंचयजालं शक्यमप्रमत्तेन / प्रशमस्थितेन घनमप्युढेष्टयितुं निरवशेषम् // 5 // अस्य तु मूल निबन्ध ज्ञात्वा तच्छेदनोद्यमपरस्य / दर्शनचारित्रतपःस्वाध्यायध्यानयुक्तस्य // एए॥ प्रायवानृतनावगपरधनमैथुनममत्वविरतस्य / नवको जमशुच्छमात्रयात्राधिकारस्य // 6 // जिननाधितार्थसद्भावनाविनो विदितलोकतत्त्वस्य / अष्टादशशीलसहस्रधारणकृतप्रतिशस्य // 61 // परिणाममपूर्वमुपागतस्य शुनजावनाध्यवसितस्य / अन्यो ऽन्यमुनरोचविशेषमनिपश्यत: समये // 6 // वैराग्यमार्गसंप्रस्थितस्य संसारवासचकितस्य / स्वहितार्थानिरतमतेः शुनेयमुत्पद्यते चिन्ता // 3 // जवकोटी निरसुलनं मानुष्यं प्राप्य कः प्रमादो मे। न च गतमायुयः प्रत्येत्यपि देवराजस्य // 6 // आरोग्यायुर्बलसमुदयाश्चला वीर्यमनियतं धर्मे / तल्लब्ध्वा हितकार्ये मयोद्यमः सर्वथा कार्यः॥६५॥ शास्त्रागमादृतेन हितमस्ति न चशास्त्रमस्ति विनयमृते। नस्माच्छास्त्रागमलिप्सुना विनीतेन नवितव्यम्॥१६॥
Page #8
--------------------------------------------------------------------------
________________ करणार्थाः [67-76] कुलरूपवचनयौवनधनमित्रैश्वर्यसंपदाप पुंसाम् / विनयप्रशमविहीना न शोजते निर्जलेव नदी // 6 // न तथा सुमहाध्यैरपि वस्त्रान्तरणैरलंकृतो नाति / श्रुतशीचमूलनिकको विनीतविनयो यथा नाति // 8 // गुर्वायत्ता यस्माच्छास्त्रारम्ना नवन्ति सर्वेऽपि / तस्मादाराधनपरेण हितकांक्षिणा जाव्यम् ॥६ए / / धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी। गुरुबदनमलयनिसृतो वचनसरसचन्दनस्पर्शः // 70 // दुःप्रतिकारौ मातापितरौ स्वामी गुरुश्च लोके ऽस्मिन् / तत्र गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः // 71 // विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् / ज्ञानस्य फलं विरतिर्वेिरितिफलं चाश्रवनिरोधः ॥७शा संवरफलं तपोबलमय तपसो निर्जरा फलं दृष्टम् / तस्माक्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् // 73 // योगनिरोधाद्भवसंततिक्षय: संततिक्षयान्मोक्षः। तस्मात्कल्याणानां सर्वेषां नाजनं विनयः // 7 // विनयव्योतमनसो गुरुविद्वत्साधुपरिन्नवनशीलाः / त्रुटिमात्रविषयसङ्गादजरामरवनिरुद्विनाः // 5 // केचित्साहिरसातिगौरवात्सांप्रतेक्षिणः पुरुषाः। मोहात्समुद्भवायसवदामिषरा विनश्यन्ति // 6 //
Page #9
--------------------------------------------------------------------------
________________ [77-85] प्रशमरतिः ते जात्यहेतुदृष्टान्तसिहमविरुद्धमजरमन्नयकरम् / सर्वज्ञवाग्रसायनमुपनीतं नानिनन्दन्ति // 7 // यद्वत्कश्चित् वीरं मधुशर्करया सुसंस्कृतं हृद्यम् / पित्तार्दितेन्द्रियत्वाद्वितश्रमतिर्मन्यते कटुकम् // 78 // तद्वन्निश्चयमधुरमनुकम्पया सद्भिरनिहितं पथ्यम् / तथ्यमवमन्यमाना रागद्वेषोदयोवृत्ताः॥ 79 // जातिकुलरुपबललाभबुध्विाल्लभ्यकश्रुतमदान्धाः। क्लीबाः परत्र चेह च हितमप्यर्थ न पश्यन्ति // // ___ ज्ञात्वा भवपरिवर्ते जातीनां कोटीशतसहस्रेषु / हीनोत्तममध्यत्वं को जातिमदं बुधः कुर्यात् // 81 // नैकाजातिविशेषानिन्द्रियनिर्वृत्तिपूर्वकान्सत्त्वाः। कर्मवशादच्छन्त्यत्र कस्य का शाश्वती जातिः॥ 82 // रूपबलश्रुतमतिशीलविभवपरिवर्जितांस्तथा दृष्ट्वा // विपुलकुलोत्पन्नानपि ननु कुलमानःपरित्याज्यः // 3 // यस्याशुई शीलं प्रयोजनं तस्य किं कुलमदेन / स्वगुणाभ्यलंकृतस्य हि किं शीलवतःकुलमदेन // 4 // कः शुक्रशोणितसमुद्भवस्य सततं चयापचयिकस्य / रोगजरापाश्रयिणो मदावकाशो ऽस्ति रूपस्य // 8 // नित्यं परिशीलनीये' त्वङ्मांसाच्छादिते कलुषपूर्णे। 1 H. निसपरिशीलनीये.
Page #10
--------------------------------------------------------------------------
________________ अष्टौ मदस्थानानि. [86-95] निश्चयविनाशर्मिणि रूपे मदकारणं किं स्यात् // 6 // बलसमुदितो ऽपि यस्मानरः क्षणेन विबलत्वमुपयाति। बलहिनो ऽपि च बलवान संस्कारवशात्पुनर्भवति॥८॥ तस्मादनियतभावं बलस्य सम्यग्विभाव्य बुद्धिबलात् / मृत्युबले चाबलतां मदं न कुर्याद्वलेनापि // 7 // उदयोपशमनिमितौ लाभालाभावनित्यको मत्वा / नालाभे वैक्लव्यं न च लाभे विस्मयः कार्यः // 7 // परशक्त्यभिप्रसादात्मकेन किंचिदुपयोगयोग्येन / विपुलेनापि यतिवृषा लाभेन मदं न गच्छन्ति // 9 // ग्रहणोद्ग्राहणनवकृतिविचारणावधारणायेषु / बुद्ध्यङ्गविधिविकल्पेष्वनन्तपर्यायवृद्धेषु // 91 // पूर्वपुरुषसिंहानां विज्ञानातिशयसागरानन्त्यम् / श्रुत्वा सांप्रतपुरुषाः कथं स्वबुद्ध्या मदं यान्ति // 92 / / द्रमकैरिव चटुकर्मकमुपकारनिमित्तकं परजनस्य / कृत्वा यद्वाल्लभ्यकमवाप्यते को मदस्तेन // 93 / / गर्व परप्रसादात्मकेन वाल्लभ्यकेन यः कुर्यात् / तं वाल्लभ्यकविगमे शोकसमुदयः परामशति / / 94 // माषतुषोपाख्यानं श्रुतपर्यायप्ररूपणां चैव / श्रुत्वातिविस्मयकरं च विकरणं स्थूलभद्रमुनेः // 95 / / 1 A. उपभोग.
Page #11
--------------------------------------------------------------------------
________________ [96-104] प्रशमरतिः संपर्कोद्यमसुलभं चरणकरणसाधकं श्रुतज्ञानम् / लब्ध्वा सर्वमदहरं तेनैव मदः कथं कार्यः॥ ए६॥ एतेषु मदस्थानेषु निश्चये न च गुणोऽस्ति कश्चिदपि / केवलमुन्मादः वहृदयस्य संसारवृद्धिश्च // 7 // जात्यादिमदोन्मत्तः पिशाचवद्भवति दुःखितश्चेह / जात्यादिहीनतां परभवे च निःसंशयं लभते // 9 // सर्वमदस्थानानां मूलोद्घातार्थिना सदा यतिना / आत्मगुणैरुत्कर्षः परपरिवादश्च संत्याज्यः॥ 99 // परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म / नीचैर्गोत्रं प्रतिभवमनेकभवकोटीदुर्मोचम् // 10 // कर्मोदयनिर्वृत्तं हीनोत्तममध्यमं मनुष्याणाम् / तद्विधमेव तिरश्चां योनिविशेषान्तरविभक्तम् // 11 // देशकुलदेहविज्ञानायुर्बलभोगभूतिवैषम्यम् / दृष्ट्वा कथमिह विदुषां भवसंसारे रतिर्भवति // 102 // अपरिगणितगुणदोषःस्वपरोभयबाधको भवति यस्मात्। पञ्चेन्द्रियबलविबलो रागद्वेषोदयनिबाहः॥ 103 // तस्माद्रागद्वेषत्यागे पञ्चेन्द्रियप्रशमने च / शुभपरिणामावस्थितिहेतोर्यत्नेन घटितव्यम् // 10 // तत्कथमनिष्ट विषयाभिकांक्षिणा भोगिना२ वियोगो वै / 1 A, प्रतिभयं. 2 Var. H कांक्षिणां भोगिनां.
Page #12
--------------------------------------------------------------------------
________________ 12 अष्टौ मदस्थानानि-आचारः [105-114] सुव्याकुलहृदयेनापि निश्चयेनागमः कार्यः॥१०५॥ आदावत्यभ्युदया मध्ये शृङ्गारहास्यदीप्तरसाः। निकषे विषया बीभत्सकरुणलजाभयप्रायाः॥१०६ / / यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः। किंपाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः॥ 10 // यहच्छाकाष्टादशमनं बहुभक्ष्यपेयवत्स्वादु / विषसंयुक्तं भुक्तं विपाककाले विनाशयति // 108 // तहदुपचारसंभृतरम्यकरागरससेविता विषयाः। जवशतपरम्परास्वपि दुःखविपाकानुबन्धकराः // 10 // अपि पश्यतां समक्षं नियतमनियतं पदे पदे मरणम् / येषां विषयेषु रतिनवति न तान्मानुषान्गणयेत् // 11 // विषयपरिणामनियमो मनोऽनुकूलविषयेष्वनुप्रेक्ष्यः। द्विगुणो ऽपि च नित्यमनुग्रहोऽनवद्यश्व संचिन्त्यः॥१११।। इति गुणदोषविपर्यासदर्शनाद्विषयमूर्छितो ह्यात्मा। नवपरिवर्तनलीरुनिराचारमवेक्ष्य परिरक्ष्यः // 11 // सम्यक्त्वज्ञानचारित्रतपोवीर्यात्मको जिनैः प्रोक्तः / पञ्चविधो ऽयं विधिवत्साध्वाचारः समनुगम्यः // 113 // षड्जीवकाययतना लौकिकसन्तानगौरवत्यागः। शीतोष्णादिपरीषहविजयः सम्यक्त्वमविकम्प्यम्॥११५ 1. H. समधिगम्यः
Page #13
--------------------------------------------------------------------------
________________ [115-123] प्रशमरतिः संसारादुद्वेगैः क्षपणोपायश्च कर्मणां निपुर्णः। वैयावृत्तोद्योगस्तपोविधियोषितां त्यागः // 115 // विधिना नैक्ष्यग्रहणं स्त्रीपशुपण्डकविवर्जिता शय्यां / ई-भाषाम्बरनार्जनषणांवग्रहाः शुद्धाः // 116 // स्थाननिषद्याव्युत्संगशब्दरूपंक्रियाः परान्यो ऽन्या / पञ्चमहाव्रतदाढ्य विमुक्तता सर्वसङ्गेभ्यः // 117 // साध्वाचारः खल्वयमष्टादशपदसहस्रपरिपठितः। सम्यगनुपाल्यमानो रागादीन्मूलतो हन्ति // 11 // आचाराध्ययनोक्तार्थनावनाचरणगुप्तहृदयस्य / न तदस्ति कालविवरं यत्रकचनान्निन्नवनं स्यात्॥११॥ पैशाचिकमाख्यानं श्रुत्वा गोपायनं च कुलवध्वाः। संयमयोगैरात्मा निरंतरं व्यापृतः कार्यः॥ 10 // क्षणविपरिणामधर्मा मानामृझिसमुदयाः सर्वे / सर्वे च शोकजनकाः संयोगा विप्रयोगान्ताः॥११॥ नोगसुखैः किमनित्यैर्नयबहुलैः कांक्षितैः परायत्तैः। नित्यमन्नयमात्मस्थं प्रशमसुखं तत्र यतितव्यम् // 12 // यावत्स्वविषयलिप्सोरक्षसमूहस्य चेष्ट्यते तुष्टौ / तावत्तस्यैव जये वरतरमशठं कृतो यत्नः॥ 123 / / यत्सर्व विषयकांक्षोद्भवं सुखं प्राप्यते सरागण / 5 परक्रिया अन्योन्यक्रिया.
Page #14
--------------------------------------------------------------------------
________________ 14 आचारः [124-132] तदनन्तकोटिगुणितं मुधैव लन्नते विगतरागः // 12 // इष्टवियोगाप्रियसंप्रयोगकांक्षासमुद्भवं दुःखम् / प्राप्नोति यत्सरागो न संस्पृशति तद्विगतरागः॥१२५ // प्रशमितवेदकषायस्य हास्यरत्यरतिशोकनिभृतस्य / जयकुत्सानिरनिन्नवस्य यत्सुखं तत्कुतोऽन्येषाम् // 126 सम्यग्दृष्टिानी ध्यानतपोबलयुतो ऽप्यनुपशान्तः। तं लन्नते ने गुणं यं प्रशमगुणमुपासितोरलभते॥१२७ नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य / यत्सुखमिदैव साधोलोकव्यापाररहितस्य // 12 // संत्यज्य लोकचिन्तामात्मपरिज्ञानचिन्तने ऽनिरतः। जितलोनरोषमदनः सुखमास्ते निर्जरः साधुः // 129 / / या चेह लोकवार्ता शरीरवार्ता तपस्विनां या च / सहर्मचरणवार्तानिमित्तकं तद्यमपीष्टम् // 130 // लोकः खल्वाधारः सर्वेषां ब्रह्मचारिणां३ यस्मात् / तस्माल्लोकविरुद्धं धर्मविरुद्धं च संत्याज्यम् // 131 // देहो नासाधनको लोकाधीनानि साधनान्यस्य / सद्धर्मानुपरोधात्तस्माल्लोकोऽभिगमनीयः॥१३२ // दोषेणानुपकारी नवति परो येन येन विद्विष्टः४ / 1H. न लभते. 2 A. उपाश्रितो. 3 H. धर्मचारिणां. 4 A. विद्वेष्टि क्रुध्यति.
Page #15
--------------------------------------------------------------------------
________________ [133-142] प्रशमरतिः स्वयमपि तदोषपदं सदा प्रयत्नेन परिहार्यम् // 133 // पिण्डैषणानिरुक्तः कल्पाकल्पस्य' यो विधिः सूत्रे / ग्रहणोपन्नोगनियतस्य तेन नैवामयन्नयं स्यात् // 134 // व्रणलेपाक्षोपाङ्गवदसगन्योगभरमात्रयात्रार्थम् / पन्नग इवाभ्यवहरेदाहारं पुत्रपलवच्च // 135 // गुणवदमूञ्छितमनसा तद्विपरीतमपि चाप्रदुष्टेन / दारूपमधृतिनाभवति कल्पमाखायमास्वाद्यम् // 13 // कालं क्षेत्र मात्र स्वात्म्यं 2 द्रव्यगुरुलाघवं स्वबलम् / ज्ञात्वा यो ऽभ्यवहार्य भुंक्ते किं नेषजैस्तस्य // 137 // पिण्डः शय्या वस्त्रैषणादि पात्रैषणादि यच्चान्यत् / कल्पाकल्पं सद्धर्मदेहरक्षानिमित्तोक्तम् // 138 // कल्पाकल्पविधिज्ञः संविग्नसहायको विनीतात्मा / दोषमलिने ऽपि लोके प्रविहरति मुनिनिरुपलेपः॥१३९ यद्वत्पङ्काधारमपि पङ्कजं नोपलिप्यते तेन / धर्मोपकरणधृतवपुरपि साधुरलेपकस्तद्वत् // 10 // यहत्तुरगः सत्स्वप्यानरणविभूषणेष्वननिषक्तः। तद्वदुपग्रहवानपि न संगमुपयाति निर्ग्रन्थः // 11 // ग्रन्थः कर्माष्टविधं मिथ्यात्वाविरतिदुष्टयोगाश्च / तज्जयहेतोरशठं संयतते यः स निर्ग्रन्थः // 15 // 1. A. कल्प्य . for कल्प here & hereafter. 2 A. सात्म्यं .
Page #16
--------------------------------------------------------------------------
________________ आचारः-भावनाः [143-151] यज्ज्ञानशीलतपसामुपग्रहं निग्रहं च दोषाणाम् / कल्पयति निश्चये यत्नत्कल्पमकल्पमवशेषम् // 15 // यत्पुनरुपघातकरं सम्यक्त्वज्ञानशीलयोगानाम् / तत्कल्पमप्यकल्पं प्रवचनकुत्साकरं यच्च // 144 // किंचिच्छुइंकल्प्यमकटप्यं स्यात्स्यादकटप्यमपिकल्प्यम् पिण्डः शय्या वस्त्रं पात्रं वा नेषजाद्यं वा // 14 // देशं कालं पुरुषमवस्थामुपयोगशुपिरिणामान / प्रसमीक्ष्यन्नवतिकल्पनैकान्तात्कटपते कल्पम् // तञ्चिन्त्यं तद्भाष्यं तत्कार्यं नवति सर्वथा यतिना। नात्मपरोनयबाधकमिह यत्परतश्च सर्वातम्॥१४७॥ सर्वार्थेष्विन्द्रियसंगतेषु वैराग्यमार्गविघ्नेषु / परिसङ्ख्यानं कार्य कार्य परमिच्छता नियतम् // 14 // नावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे / अशुचित्वं संसारः कर्मास्रवसंवरविधिश्च // 14 // निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च / बोधेः सुदुर्लनत्वं च नावना द्वादश विशुद्धाः॥१५॥ इष्टजनसंप्रयोगार्द्ध विषयसुखसंपदस्तथारोग्यम् / दहश्च यौवनं जीवितं च सर्वाण्यनित्यानि // 151 // जन्मजरामरणनयैरनिद्रुते व्याधिवेदनाग्रस्ते। 1 Var. H. उपघात.
Page #17
--------------------------------------------------------------------------
________________ [152-161] प्रशमरतिः जिनपरवचनादन्यत्र नास्ति शरणं कचिल्लोके // 15 // एकस्य जन्ममरणे गतयश्च शुन्नाशुना नवावर्ते। तत्मादाकालिकहितमेकेनैवात्मनः कार्यम् // 153 // अन्यो ऽहं स्वजनात्परिजनाच विनर्वाच्छरीरकाञ्चेति / यत्य नियता मतिरियं न बाधते तं हिशोककलिः॥१५४ अशुचिकरणसामर्थ्यादाद्युत्तरकारणाशुचित्वाच / देहस्याशुचिन्नावः स्थाने स्थाने नवति चिन्त्यः // 15 // माता भूत्वा दुहिता नगिनी नार्या च नवति संसारे। ब्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव // 156 // मिथ्याष्टिरविरतः प्रमादवान् यः कषायदण्डलाचः। तस्य तथास्रवकर्मणि यतेत तन्निग्रहे तस्मात् // 157 // या पुण्यपापयोरग्रहणे वाकायमानसी वृत्तिः१ / सुसमाहितो हितः संवरो वरददेशितश्चिन्त्यः॥१५८॥ यहहिशोषणापचितो ऽपि यत्नेन जीर्यते दोषः। तद्वत्कर्मोपचितं निर्जरयति संवृतस्तपसा // 15 // लोकस्याधस्तिर्यविचिन्तयेदूर्ध्वमपि च बाहल्यम् / सर्वत्र जन्ममरणे रूपिद्रव्योपयोगांश्च // 160 // धर्मो ऽयं स्वाख्यातो जगद्वितार्थं जिनैर्जितारिगणैः ये ऽत्र रतास्ते संसारसागरं लीलयोत्तीर्णाः॥११॥ 1 Var. H. गुप्तिः 2 A. विशेषणात्. 3 A. तिर्यत्तवं.
Page #18
--------------------------------------------------------------------------
________________ भावनाः-धर्मः [162-171] मानुष्यकर्मभूम्यार्यदेशकुलकल्यतायुरुपलब्धौ / श्रद्धाकथकश्रवणेषु सत्स्वपि सुदुर्लन्ना बोधिः // 16 // तां दुर्लन्नां नवशतैलब्ध्वाप्यतिदुर्लन्ना पुनर्विरतिः। मोहाद्रागात्कापथविलोकनादौरववशाच // 163 / / तत्प्राप्य विरतिरत्नं विरागमार्गविजयो दुरधिगभ्यः / इन्द्रियकषायगौरवपरीषहसपत्नविधुरेण // 16 // तस्मात्परीषहेन्द्रियगौरवगणनायकान्कषायरिपन / क्षान्तिबलमार्दवार्जवसंतोषैः साधयेद्वीरः॥ 165 // संचिन्त्य कषायाणामुदयनिमित्तमुपशान्तिहेतं च / त्रिकरणशुद्धमपि तयोः परिहारासेवने कार्ये // 166 // सेव्यः क्षान्तिर्दिवमार्जवशौचे च संयमत्यागौ / सत्यतपोब्रह्माकिंवन्यानीत्येप धर्मविधिः॥ 167 // धर्मस्य दया मूलं न चाक्षमावान्दयां समादत्ते / तस्माद्यः क्षान्तिपरः स लाधयत्युत्तमं धर्मम् // 167 / / विनयायत्ताश्च गुणाः सर्वे विनयश्च मादर्वायत्तः। यस्मिन्मार्दवमखिलं स सर्वगुणनाक्तत्वमाप्नोति // 169 / / नानार्जवो विशुध्यति न धर्ममाराधयत्यशुद्धात्मा। धर्मादृते न मोक्षो मोक्षात्परमं सुखं नान्यत् // 17 // यदृव्योपकरणनक्तपानदेहाधिकारकं शौचम् / तद्रवति नावशौचानुपरोधाद्यत्नतः कार्यम् // 171 //
Page #19
--------------------------------------------------------------------------
________________ [172-180] प्रशमरतिः पश्चास्त्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः। इण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः // 172 // बांधवधनेन्द्रियसुखत्यागात्त्यक्तन्नयविग्रहः साधुः। त्यक्तात्मा निग्रंथस्यक्ताहंकारममकारः॥ 13 // अविसंवादनयोगः कायमनोवागजिह्मता चैव / सत्यं चतुर्विधं तच्च जिनवरमते ऽस्ति नान्यत्र // 17 // अनशनमूनोदरता वृनेः संक्षेपणं रसत्यागः। कायक्लेशः संलीनतेति बाह्य तपः प्रोक्तम् // 175 // प्रायश्चितध्याने वैयावृत्यविनयावथोत्सर्गः' / स्वाध्याय इति तपः पटू प्रकारमभ्यन्तरं नवति // 176 / / दिव्यात्कामरतिसुखात्रिविधं त्रिविधेन विरतिरिति नवक। औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् // 17 // अध्यात्मविदो मूछो परिग्रह वर्णयन्ति निश्चयतः। तस्माद्वैराग्येप्सोराकिञ्चन्यं परो धर्मः॥१७॥ दशविधधर्मानुष्ठायिनः सदा रागद्वेषमोहानाम् / दृढरूढघनानामपि नवत्युपशमो ऽल्पकालेन // 17 // ममकाराहंकारत्यागादतिदुर्जयोद्धतप्रबलान् / हन्ति परीषहगौरवकवायदण्डेन्द्रियव्यूहान् // 180 // प्रवचननक्तिः श्रुतसंपदुद्यमो व्यतिकरश्च संविनैः। 1 II. विनयास्तथोत्सगः
Page #20
--------------------------------------------------------------------------
________________ 20 धर्मः तदनुकथा-जीवाद्याः [181-179] वैराग्यमार्गसद्भावनावधीस्थैर्यजनकानि // 181 // आक्षेपणिविक्षेपणि विमार्गबाधनसमर्थविन्यासाम्। श्रोतृजनश्रोत्रमनःप्रसादजननीं यथा जननीम् // 17 // संवेदनी च निर्वेदनीं च धम्या कथां सदा कुर्यात् / स्त्रीनक्तचौरजनपदकथाश्च दूरात्परित्याज्याः॥१३॥ यावत्परगुणदोषपरिकीर्तने व्यापृतं मनो नवति / तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् // 14 // शास्त्राध्ययने चाध्यापने च संचिन्तने तथात्मनि च / धर्मकथने च सततं यत्नः सर्वात्मना कार्यः // 15 // शाविति वारिवधिविद्भिधातुःपापठ्यते ऽनुशिष्ट्यर्थः / त्रैङिति च पालनार्थे विनिश्चितः सर्वशब्द विदाम्॥१६॥ यस्माद्रागद्वेषोद्धतचित्तान्समनुशास्ति सद्धमें। संत्रायते च दुःखाच्छास्त्रमिति निरुच्यते सद्भिः // 187 // शासनसामर्थेन तु संत्राणबलेन चानवद्येन / युक्तं यत्तच्छास्त्रं तच्चैतत्सर्वविद्वचनम् // 188 // जीवाजीवाः पुण्यं पापास्रवसंवराः सनिर्जरणाः / बन्धो मोक्षश्चैते सम्यक् चिन्त्या नवपदार्थाः // 10 // 1. अत्रसमाहारद्वंद्वः औणादिकोऽणिप्रत्ययः प्रसाससा च व्याख्या. 2 Var. H. अन्ये त्वत्रार्यायां चत्वार्यपि पदानि प्रथमा. विभत्तयन्तानि व्याख्यान्ति. 3 H. संवेजनीं.
Page #21
--------------------------------------------------------------------------
________________ [190-197] प्रशमरतिः 1 जीवा मुक्ताः संसारिणश्च संसारिणस्त्वनेकविधाः / लक्षणतो विज्ञेया द्वित्रिचतुःपञ्चषभेदाः / / 190 // विविधाश्चराचराख्यास्त्रिविधाः स्त्रीपुनपुंसका ज्ञेयाः। नारकतिर्यग्मानुवदेवाश्चतुर्विधाः प्रोक्ताः॥१५१ / / पञ्चविधास्त्वेकद्वित्रिचतुःपञ्चेन्द्रियास्तु निर्दिष्टाः। क्षित्यम्बुवह्निपवनतरवस्त्रसाश्चेति? षन्नेदाः // 192 // एवमनेकविधानामेकैको विधिरनन्तपर्यायः / प्रोक्तः स्थित्यवगाहज्ञानदर्शनादिपर्यायैः॥१९३ // सामान्यं खलु लक्षणमुपयोगो भवति सर्वजीवानाम् / साकारो ऽनाकारश्च सो ऽष्टभेदश्चतुर्धा च // 194 // ज्ञानाज्ञाने पञ्चत्रिविकल्पे सो ऽष्टधातु साकारः। चक्षुरचक्षुरवधिकेवलग्विषयस्त्वनाकारः॥१ए / भावा भवन्ति जीवस्यौदयिकः पारिणामिकश्चैव / औपशमिकः क्षयोत्थः क्षयोपशमजश्व पञ्चैते // 196 / / ते चैकविंशतित्रिदिनवाष्टादशविधाश्च विजेयाः। षष्ठश्च सानिपातिक इत्यन्यः पञ्चदशभेदः / / 197 / / एभिर्भावैः स्थानं गतिमिन्द्रियसंपदः२ सुख दुःखम्। संप्राप्नोतीत्यात्मा सो ऽष्टविकल्पः समासेन // 18 // द्रव्यं कषाययोगावुपयोगो ज्ञानदर्शने चेति / A. omite. इति. 2 Var. A. संपद्. 3: H. चैव..
Page #22
--------------------------------------------------------------------------
________________ 22 जीवाद्याः-उपयोगाः-भावः-द्रव्याणि.[१९९-२००] चारित्रं वीर्य चेत्यष्टविधा मार्गणा तस्य // 17 // जीवाजीवानां द्रव्यात्मा सकषायिणां कषायात्मा / योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् // 20 // ज्ञानं सम्यग्दृष्टेर्दर्शनमथ भवति सर्वजीवानाम् / चारित्रं विरतानां तु सर्वसंसारिणां वीर्यम् // 21 // द्रव्यात्मत्युपचारः सर्वद्रव्येषु नयविशेषेण / आत्मादेशादात्मा भवत्यनात्मा परादेशात् // 30 // एवं संयोगाल्पबहुत्वाथै कशः स परिमृग्यः। जीवस्यैतत्सर्वं स्वतत्त्वमिह लक्षणैर्दष्टम् // 503 // उत्पाद विगमनित्यत्वलक्षणं यत्तदस्ति सर्वमपि / सदसरा नवतीत्यन्यथाप्तिानर्पितविशेषात् // 204 // यो ऽर्थो यस्मिन्नाभूत् साम्प्रतकाले च दृश्यते तत्र / तनोत्पादस्तस्य विगमस्तु तस्माद्विपयांसः॥२०५॥ साम्प्रतकाले चानागते च यो यस्य भवति सम्बन्धी। तेनाविगमस्तस्येति स नित्यस्तेन भावेन // 206 // धर्माधर्माकाशानि पुदलाः काल एव चाजीवाः। पुदलवर्जमरूपं तु रूपिणः पुदलाः प्रोक्ताः // 207 // घ्यादिप्रदेशवन्तो यावदनन्तप्रदेशकाः' स्कन्धाः। परमाणुरप्रदेशो वर्णादिगुणेषु नजनीयः // 20 // 1 म. प्रदेशिकाः
Page #23
--------------------------------------------------------------------------
________________ 33 [207-217] प्रशमरतिः भावे धर्माधर्माम्बरकालाः पारिणामिके ज्ञेयाः। उदयपरिणामि रूपं तु सर्वभावानुगा जीवाः // 20 // जीवाजीचा द्रव्यमिति षड्डिधं भवति लोकपुरुषो ऽयम्। वैशाखस्थानस्थः पुरुष इव कटिस्थकरयुग्मः॥२१०॥ तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् / स्थालमिव चतिर्यग्लोकमूर्ध्वमय मल्लकसमुदम्॥२११॥ सप्तविधो ऽवोलोकस्तिर्यग्लोको नवत्यनेकविधः। पञ्चदश विधानः पुनरूज़लोकः समासेन // 12 // लोकालोकव्यापकमाकाशं मर्त्यलौकिकः कालः। लोकव्यापि चतुष्टयमदशेष त्वेकजीवो वा // 13 // धर्माधर्माकाशान्येकैकमतः परं त्रिकमनन्तम् / कालं विनास्तिकाया जीवमृते चाप्यकर्तृणि // 214 / / धर्मो गतिस्थितिमतां द्रव्याणां गत्युपग्रह विधाता। स्थित्युपकर्ताधर्मो ऽवकाशदानोपकद्गनम् // 15 // स्पर्शरसगन्धवर्णाः शब्दो बंधश्च सूक्ष्मता स्थौल्यम् / संस्थानं भेदतमश्छायोद्योतातपश्चेति // 16 // कर्मशरीरमनोवागविचेष्टितोच्छ्रासदुःखसुखदाः स्युः / जीवितमरणोपग्रदकराश्च संसारिणः स्कन्धाः॥१७॥ परिणामवर्तनाविधिपरापरत्वगुणलक्षणः कालः। H. मार्सलौकिक: 2 A. स्थित्युपश्चाधर्मों 3 H, बन्धोऽथ,
Page #24
--------------------------------------------------------------------------
________________ 24 जीवाद्याः-उपयोगाः-भावः-द्रव्याणि.[२१८-२२७] सम्यक्त्वज्ञानचारित्रवीर्य शिक्षामुणा जीवाः // 16 // पुदलकर्म शुनं यत्तत्पुण्यमिति जिमशासने दृष्टम् / यदशुनमय तत्पापमिति नवति सर्वज्ञनिर्दिष्टम् // 1 // योमः शुद्धः पुण्यास्रवस्तु पापस्य तद्विपर्यासः। वाकायमनोगुप्तिनिरास्रवः संघरस्तूक्तः॥ 20 // संवृततपउपधानातु' निर्जरा कर्मसन्ततिबन्धः / बन्धवियोगो मोदस्त्विति संकेपानवपदार्थाः // 21 // एतेष्वध्यवसायो यो ऽर्थेषु विनिश्चयेन तत्त्वमिति / सम्यग्दर्शनमेतत्तु तनिसर्गादधिगमाद्वा // // शिक्षागमोपदेशश्रवणान्येकाथिकान्यधिगमस्य / एकार्थः परिणामों नवति निसर्गः वनावश्च // 123|| एतत्सम्यग्दर्शनमनधिगमविपर्ययौ तुरे मिथ्यात्वम् / ज्ञानमथ पञ्चभेदं तत्प्रत्यहं परोदं च // // तत्र परोदं द्विविधं श्रुतमाभिनिबोधिकं च विज्ञेयम् / प्रत्यर्क त्ववधिमनःपर्यायौ केवलं चेति // 25 // एषामुत्तरभेदविषयादिभिर्भवति विस्तराधिगमः। एकादीन्येकस्मिन् भाज्यानि त्वाचतुर्म्य इति // 226 / / सम्यग्दृष्टेनिं सम्यग्ज्ञानमिति नियमतः सिद्धम् / आद्यत्रयमझानमपि भवति मिथ्यात्वसंयुक्तम् // 7 // . Var. H तप उपपानं तु. 2 H. तशब्दात् संशयश्च.
Page #25
--------------------------------------------------------------------------
________________ [228-236] प्रशमरतिः सामायिकमित्याचं छेदोपस्थापनं द्वितीयं तु / परिहारविशुद्धिः सूक्ष्मसंपरायं यथाख्यातम् // 28 // इत्येतत्पञ्चविधं चारित्रं मोक्षसाधनं प्रवरम् / नैकैरनुयोगनयप्रमाणमार्गः समनुगम्यम् // 229 // सम्यक्त्वज्ञानचारित्रसंपदः साधनानि मोक्षस्य / तारकतराभावे ऽपि मोदमार्गो ऽप्यसिद्धिकरः // 23 // पूर्वद्वयसम्पद्यपि तेषां भजनीयमुत्तरं भवति / पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिहः॥ 231 // धर्मावश्यकयोगेषु भावितात्मा प्रमादपरिवर्जी / सम्यक्त्वज्ञानचारित्राणामाराधको भवति // 32 // आराधनास्तु तेषां तिस्तु जघन्यमध्यमोत्कृष्टाः। जन्मभिरष्टव्येकैः सिध्यन्त्याराधकास्तासाम्॥२३३ // तासामाराधनतत्परेण तेष्वेव नवति यतितव्यम् / यतिना तत्परजिनन्नत्त्युपग्रहसमाधिकरणेन // 23 // स्वगुणाभ्यासरतमतेः परवृत्तान्तान्धमूकबधिरस्य / मदमदनमोहमत्सररोषविषादैरधृष्यस्य // 235 // प्रशमाव्याबाधसुखाभिकारिणः सुस्थितस्य सद्धर्मे / तस्य किमौपम्यं स्यात् सदेवमनुजे ऽपि लोकेऽस्मिन् / / स्वर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम्। 1 A. परमं.
Page #26
--------------------------------------------------------------------------
________________ चरणं-शोलाङ्गानि. [237-244] unnamun प्रत्यक्ष प्रशमसुखं न परवशं च न व्ययप्राप्तम् // 37 // निर्जितमदमदनानां वाकायमनोविकाररहितानाम् / विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् // 3 // शब्दादिविषयपरिणाममनित्यं दुःखमेव च ज्ञात्वा / ज्ञात्वा च रागदोषात्मकानि दुःखानि संसारे // 39 // स्वशरीरे ऽपि न रज्यति शत्रावपि न प्रदोषमुपयाति / रोगजरामरणभयैरव्यथितो यः स नित्यसुखी // 20 // धर्मध्यानानिरतस्त्रिदण्ड विरतस्त्रिगुप्तिगुप्तात्मा। सुखमास्ते निदो जितेंद्रियपरीषहकषायः // 24 // विषयसुखनिरनिलाषःप्रशमगुणगणाभ्यलंकृतःसाधुः। द्योतयति यथा न तथा सर्वाण्यादित्यतेजांसि // 24 // (सम्यग्दृष्टिनिी विरतितपोबलयुतो ऽप्यनुपशान्तः। तं न लन्नते गुणं यं प्रशमगुणमुपाश्रितो लन्नते)२॥ सम्यग्दृष्टिनिी विरतितपोध्यानन्नावनायोगैः। शीलागसहस्राष्टादशकमयत्नेन साधयति // 343 // धर्माद्ब्रन्यादीन्द्रियसंज्ञाभ्यः करणतश्च योगाच्च / शीलाङ्गसहस्राणामष्टादशकस्य निष्पत्तिः॥ 244 // शीलार्णवस्य पारं गत्वा संविग्रसुगममार्गस्य / 1 A. द्योतयति यथा सर्वाण्यादिसः सर्वतेजांसि. 2 A. adds this verse and of. 127. 3 Var. H. पारस्य.
Page #27
--------------------------------------------------------------------------
________________ [245-253] प्रशमरतिः धर्मध्यानमुपगेता वैराग्यं प्राप्नुयाद्योग्यम् // 245 // आज्ञा विचयमपायविचयं च सद्ध्यानयोगमुपसृत्य / तस्माद्विपाकविचयमुपयाति संस्थानविचयं च // 6 // आप्तवचनं प्रवचनं चाज्ञा विचयस्तैदर्थनिर्णयनम् / आस्रवविकथागौरवपरीषदायैरपायस्तु२ // 7 // अशुनशुभकर्मपाकानुचिन्तनार्थो विपाकविचयः स्यात्। द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्तु // 24 // जिनवरवचनगुणगणं संचिन्तयतो वधाद्यपायांश्च / कर्मविपाकान विविधान संस्थानविधीननेकांश्च // 249 // नित्योद्विग्नस्यैवं क्षमाप्रधानस्य निरनिमानस्य / धुतमायाकलमलनिर्मलस्य जितसर्वतृष्णस्य // 50 // तुल्यारण्यकुलाकुल विविक्तबन्धुजनशत्रुवर्गस्य / समवासीचन्दनकल्पनप्रदेहादिदेहस्य // 251 // आत्मारामस्य सतः समतृणमणिमुक्तलेष्टुकनकस्य / खाध्यायध्यानपरायणस्य दृढमप्रमत्तस्य // 25 // अध्यवसायविशुद्धेः प्रशस्तयोगैर्विशुद्ध्यमानस्य / चारित्रशुद्विमग्र्यामवाप्य लेझ्याविशुद्धिं च // 253 / / तस्यापूर्वकरणमथ घातिकर्मक्षयैकदेशोत्थम् / 1 A. वाज्ञाविजयः 2 A. परीपहायेष्वपायस्तु. 3 A. कलिमल. 4 A. प्रमत्त.