Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta
Catalog link: https://jainqq.org/explore/020543/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir WEBLIOTHECA INDICA: COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENE NEW Sures, No. 1209. परीक्षामुखसूत्रम् PARĪKSĀMUKHA-SŪTRAN, A DIGAMBARA JAINA WORK ON LOGIC (NYAYA) DY MANIKYA NANDI TOGETHER WITH THE COMMENTARY, CALLED परीक्षामुखलघुत्तिः PARĪKSĀMUKH A-LAGHUVRTTIH BY ANINTA VĪRYA EDITED BY MAHĀMAHOPADHYÄYA SATIS CHANDRA VIDYABHUSANA, M.A., Ph.D. Professor of Sanskrit and Pali, Presidency College, Calcuttu; Joint Philological Secretary, Asiatic Society of Bengal; and Fellow of the Calcutta University. CALCUTTA: PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET, 1909. For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CONTENTS. INTRODUCTION परीक्षामुखसूत्रम् । 1. प्रमाणस्य स्वरूपोद्देशः प्रथमः ... 2. प्रत्यक्षोद्देशो द्वितीयः ... 3. परोक्षोद्देशस्तृतीयः ... 4. प्रमाणस्य विषयोदेशचतुर्थः ... 5. प्रमाणस्य पलोद्देशः पञ्चमः ... 6. परोक्ष्यमाणस्य अाभासोद्देशः पछः परीक्षामुखलघुत्तिः। 1. प्रामाण्य खरूपोदेशः प्रथमः ... 2. प्रत्यक्षोदेशो द्वितीयः 3 परोक्षप्रपञ्चस्ततीयः 4. विषयसमुद्देशश्चतुर्थः 5. पलसमुहेशः पञ्चमः 6. प्रमाणाद्याभाससमुहेशः षष्ठः... For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INTRODUCTION. The text of Pariksa mukha-sútra together with its commentary called Pariksă mukha-laghuvrtti printed in this fasciculus is based on three manuscripts of which one was procured from Jaipur, Rajputana, another from the Deccan College, Poona, and the third from the Asiatic Society of Bengal. The Parīkņāmukha-sūtra is a well-known Digambara Jaina work on Logic (Nyāya) divided into six chapters which treat respectively of (1) the characteristic of valid knowledge, pramānasvarū pa ; (2) direct apprehension or perception, pratyakşa ; (3) indirect apprehension, parokşu : (4) object of valid knowledge, visaya : (5) the result of valid knowledge, phala ; and (6) the semblances or fallacies, abhāsa. The author of the Sūtra is named Māņikya Nandi' or Ratna Nandi, who belonged to the Digambara sect. In chapter vi of the work he mentions the Bauddha,' Mīmāṁsaka,+ Sámkhya," Laukāyatika, Saugata,' Yauga," Prābhākara" and Jaiminiya!" systems of philosophy. In chapter iii he refers to a certain philosopher' who distinguishes three phases of the reason or middle term. This philosopher is evidently Dharmakīrti who divides the reason or । देवस्य मम्मसमपास्तममस्मदोषं बोच्य प्रपञ्चरचिरं रचितं समस्य Howafafayat fagavat: Araafqawa TTARUI (Purīksāmukha-laghuvịtti, chapter i. p. 13). प्रत्यक्षतरभभिन्नममलं माझं विधवादितं देवैर्दिव्यगणे विचाय्य विधिवत् संख्यामतेः संग्रहात् । मानानामिति तदिगप्पभिहितं श्रोरखनन्द्याकः Hieraaet fauxfweg Atifaq (Parikṣāmukha-laghuvștti, chap ter ii, p. 25). 3 Aphorism 6. Aphorism 7,13. 6 Aphorism 27, 57. 6 Aphorism 56. 1 Aphorism 67. * Aphorisın 57. # Aphorism 57. 10 Aphorism 57. il at at foret Art y Twofa (Parikṣāniukha-sütra, chap. iii, aph. 31). For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INTRODUCTION middle term into three kinds according to the relation which it bears to the major term. Māņikya Nandi is stated in the Pariksāmukha-laghuvrtti to have got his inspiration in Logic from Akalanka Deva? (often called simply Akalanka; or Deva *) who fourished about 750 A.D. The approximate date in which Māņikya Nandi lived is 800 A.D." The Pariksämukha-laghuvrtti is also known by the names of Pariksă mukha-panjikă? and Prameyaratnamālā." It is the work of a Digambara logician named Anantavīrya, the famous author of a gloss on Akalanka's Nyāyayiniscaya called Nyâyaviniscayavịtti. Anantavīryà observes that it was at the request of Hirapa, the beloved son of Vaijeya, that he undertook for the sake of Sāntipena to write the Pariksāmukha-pañjikā. Now, Säntisena, supposed be identical with Santi Sūri, died in samvat 1096 or A.D. 1039. !! His contemporary Anantavīrya must, therefore, have flourished i wa affifa 19mfat: tamatie afo (Dharmakirti's Nyāyabindu. Peterson's edition, chap. ii, p. 104). 2 अकलस्वचोऽभाधेवर येन धौमता arafagran a arfuwa (Parikşamukha-laghuvștti, chap. i. opening lines.) 3 FTATE yeteanfeantafaufamtą a faj affwayafafwanza (Pariksāmukha-laghuvetti, chap. vi, p. 54). + मुखसंव्यवहाराभ्यां प्रत्यक्षमुपदर्शिनमा tayutay affo uffon #ore (Parikņāmukha-laghuvetti, chap. ii, p. 25). 5-6 Vide my " History of the Modieval School of Indian Logic "published by the Calcutta University, pp. 26, 28. 7 Vide footnote 10. fa ya TTC H WT yeaf#: Fag (Parīkşamukha-laghuvștti, chap. vi, p. 55). तस्योपरोधवशतो विशदोरुकौती afu arratiamatwatnyi स्पोकृतं कतिपयैर्वचनैरुदारैः alatwaragata: 11 (Parikṣāmukha-laghuvrtti, chap. vi, p. 55). 10 aufgetrewa: MOTIuara 977aft (Parīkņāmukha-laghuvștti, opening lines). 11 Vide the Indian Antiquary, vol. xi, p. 253 ; and Dr. R. G. Bhandarkar's Report on Sanskrit MSS. during 1883-84, p. 129. For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INTRODUCTION vji about that time. He lived undoubtedly before the 14th century A.D., for he is mentioned by Mādhavācārya in the Sarvadarśanasamgraha (chapter on Jaina darśana). In the Parikşāmukha-laghuvṛtti Anantavīrya mentions numerous philosophers and philosophical systems and quotes several important couplets which have yet to be identified. It is interesting to note that Vidyānanda's Āptapariksă' is mentioned as an old work while his Āptamīmāmsälankāra (also called Astasähasrī) is designated as Devāgamálankāra or simply Alankāra.3 Besides Anantavīrya's work, there is another very excellent commentary on the Pariksämukha-sūtra called Prameya-kamalamārtaņda by a Digambara logician named Prabhācandra whose date is generally assigned at the first quarter of the 9th century A.D.* Prabhācandra who was a disciple of Padma Nandi speaks of Māņikya Nandi * and Akalanka Deva? in very high terms. Presidency College, Calcutta, May, 1909. SATIS CHANDRA VIDYABHUSANA. 1 acquy gra får rufen und (Parikşāmukha-laghuvetti, chap. ii, p. 23). 2 VITAQ fair #TFIT fefafaf gaya (Parikṣāmukha laghuvptti, chap. ii, p. 24). 8 foganti sforgifni stat (Paríkşāmukha-laghuvętti, chap. ii, p. 17). 4 Vide my “History of the Mediæval School of Indian Logic” published by: the Calcutta University, pp. 33-34. औपचनन्दिसिद्धातिथियोऽनेकगणालयः । for S trafregera: (Prameyakamala-mārtanda, MSS. of A.S.B., chap. vi, p. 418). 6 शास्त्रं करोमि वरमरूपतरावबोधी #tfografeq u9qyerera (Prameyakamala-mārtaņda, MSS. of A.S.B., chap. i, p. 1). 7 श्रीमदकलाकाव्युत्पडप्रज्ञैरवगनु न शक्यते इति नद्यपादनाय करतलामलकaquyen ufaut fugihaufparauf am fcnatusfaureaga u varufaqat groet nie (Pramoyakamala-mārtaņda, MSS. of A.S.B., chap. i, p. 1). For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परौतामुखसूत्रम् । Acharya Shri Kailassagarsuri Gyanmandir प्रमाणादर्थसंसिद्धिस्तदाभासाद्विपर्ययः । इति वक्ष्येतयोर्लक्ष्म सिद्धमल्पं लघीयसः १ ॥ स्वा पूर्वार्थ व्यवसायात्मकं ज्ञानं प्रमाणम् ॥ १ ॥ हिताहितप्राप्तिपरिहार समर्थ हि प्रमाणं ततो ज्ञानमेव तत् ॥ २॥ तनिश्चयात्मकं समारोपविरुद्धत्वादनुमानवत् ॥ ३ ॥ अनिश्चितोऽपूर्वार्थः ॥ ४ ॥ दृष्टोऽपि समारोपात्तादृक् ॥ ५ ॥ स्वोन्मुखतया प्रतिभासनं स्वस्य ध्यवसायः ॥ ६ ॥ श्रर्थस्येव तदुन्मुखतया ॥ ० ॥ घटममात्मना वेद्मि ॥ ८ ॥ कर्मवत्कर्तृकरण क्रियाप्रतीतेः ॥ ९ ॥ शब्दानुच्चारऐऽपि स्वस्यानुभवनमर्थवत् ॥ १० ॥ को वा तत्प्रतिभासिनमर्थमध्यचमिच्छंस्तदेव तथा नेच्छेत् ॥११॥ प्रदीपवत् ॥ १२ ॥ तप्रामाण्यं स्वतः परतश्च ॥ १३ ॥ इति प्रमाणस्य स्वरूपोद्देशः प्रथमः ॥ १ ॥ तद्वेधा ॥१॥ प्रत्यचेतरभेदात् ||२|| विशदं प्रत्यचम् ॥३॥ प्रतोत्यन्तराव्यवधानेन विशेषवत्तया वा प्रतिभासनं वैशद्यम् ॥ ४॥ इन्द्रियानिन्द्रियनिमित्तं देशतः सांव्यवहारिकम् ||५|| नार्थालोको कारणे परिच्छेद्यत्वात्तमोवत् ॥ ६ ॥ तदन्वयव्यतिरेकानुविधानाभावाच्च केभोषडुकज्ञानवन्नकंचर ज्ञानवच्च ॥७॥ श्रुतज्जन्यमपि तत्प्रकाशकं प्रदीपवत् ॥ ८ ॥ स्वावरणचयोपशमलचणयोग्यतया हि प्रतिनियतमर्थं व्यवस्थापयति ॥ ८ ॥ कारणस्य च परिच्छेद्यत्वे करणादिना व्यभिचारः ॥ १० ॥ सामयोविशेषविश्लेषिता खिलावरणमतीन्द्रियमशेषतो मुख्यम् ||११|| सावरणत्वे करणजन्यत्वे च प्रतिबन्धसम्भवात् ॥ १२ ॥ दूति प्रत्यचोद्देशो द्वितीयः ॥ २ ॥ १ लघीयसो विनेयानुद्दिश्य । इति टीका । For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परोक्षमितरत् ॥१॥ प्रत्यचादिनिमित्तं स्मृतिप्रत्यभिज्ञानतर्वानुमानागमभेदम् ॥९॥ संस्कारोबोधनिबन्धना तदित्याकारा स्मृतिः ॥३॥ म देवदत्तो यथा ॥४॥ दर्शनस्मरणकारणकं मङ्कलनं प्रत्यभिज्ञानं तदेवेदं तत्मदृशं तद्धिलक्षणं तत्प्रतियोगीत्यादि ॥५॥ यथा स एवायं देवदत्तः गोमदृशो गवयः गोविलक्षणो महिष ददममाहूरं वृक्षोऽयमित्यादि ॥६॥ उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः इदमस्मिन् सत्येव भवत्यमति न भवत्येवेति च ॥७॥ यथानावेव धूमस्तदभावे न भवत्येवेति च ॥८॥ साधनात् साध्यविज्ञानमनुमानम् ॥६॥ माध्याविनाभावित्वेन निश्चितो हेतुः ॥१०॥ महकमभावनियमोऽविनाभावः ॥११॥ सहचारिणोप्प्यव्यापकयोश्च सहभावः ॥१२॥ पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रमभावः ॥१३॥ तर्कात्तनिर्णयः ॥१४॥ दृष्टमबाधितममिद्धं माध्यम् ॥१५॥ मन्दिग्धविपर्यस्ताव्युत्पन्नानां माध्यत्वं यथा स्थादित्य सिद्धपदम् ॥१६॥ अनिष्टाध्यक्षा दिबाधितयोः माध्यत्वं माभूदिति दृष्टाबाधितवचनम् ॥१०॥ न चामिद्धवदिष्टं प्रतिवादिनः ॥१८॥ प्रत्यायनाय होच्छा वक्रुरेव ॥१६॥ माध्यं धर्मः क्वचित्तविशिष्टो वा धर्मों ॥२ . ॥ पक्ष इति यावत् ॥२१॥ प्रसिद्धो धर्मों ॥२२॥ विकल्पमिद्धे तस्मिन् सत्तेतरे माध्ये ॥२३॥ अस्ति सर्वज्ञो नास्ति खरविषाणम् ॥२४॥ प्रमाणेभयमिद्धे तु माध्यधर्मविशिष्टता ॥२५॥ अग्निमानयं देशः परिणामौ शब्द इति यथा ॥२६॥ व्याप्तौ तु माध्यं धर्म एव ॥२०॥ अन्यथा तदघटनात् ॥२८॥ माध्यधर्माधारमन्देहापनोदाय गम्यमानस्यापि पक्षस्य वचनम् ॥२६॥ माध्यधर्मिणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत् ॥३०॥ को वा त्रिधा हेतमत्वा समर्थयमानो न पक्षयति ॥ ३१॥ एतद्वयमेवानुमानाङ्गं नोदाहरणम् ॥३२॥ न हि तत्साध्यप्रतिपत्त्यङ्गं तत्र यथोकहेतोरेव व्यापारात् ॥३३॥ तदविनाभावनिश्चयार्थ वा विपक्षे बाधकादेव तत्मिद्धेः ॥३४॥ व्यक्तिरूपं च निदर्शनं मामान्येन तु व्याप्तिस्तत्रापि तद्विप्रतिपत्तावनवस्थानं स्यादृष्टान्तान्तरापेक्षात् ॥३५॥ नापि १ सत्ता च तदपेक्षयेतराऽसत्ता च ते हैं। इति ठीका । For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याप्तिस्मरणार्थ तथा विधहेतुप्रयोगादेव तत्स्मृतेः ॥३६॥ तत्परमभिधीयमानं साध्यधर्मिणि साध्यसाधने सन्देहयति ॥३०॥ कुतोऽन्यथोपनयनिगमने ॥३८॥ न च ते तदङ्गे साध्यधर्मिणि हेतुमाध्ययोर्वचनादेवासंशयात् ॥३८॥ ममर्थन वा वरं हेतरूपमनुमानावयवो वास्तु साध्ये तदुपयोगात् ॥४०॥ बालव्युत्पत्त्यर्थ तत्त्रयोपगमे शास्त्र एवामौ न वादेऽनुपयोगात् ॥४१॥ दृष्टान्नो देधान्वयव्यतिरेकभेदात् ॥४२॥ माध्यव्याप्तं माधनं यत्र प्रदर्यते मोऽन्वयदृष्टान्तः ॥४३॥ माध्याभावे साधनाभावो यच कथ्यते स व्यतिरेकदृष्टान्तः ॥४४॥ हेतोरुपमहार उपनयः ॥४५॥ प्रतिजायास्तु निगमनम् ॥४६॥ तदनुमानं वेधा ॥ ४ ॥ खार्थपरार्थभेदात् ॥४५॥ स्वार्थमुकलक्षणम् ॥४६॥ परार्थं तु तदर्थपरामर्शिवचनान्जातम् ॥५०॥ तद्वचनमपि तद्धेतत्वात् ॥५१॥ स हेतधोपलब्यनुपलब्धिभेदात् ।। ५२॥ उपञ्चब्धिर्विधिप्रतिषेधयोरनुपलब्धिश्च ॥५२॥ अविरुद्धोपलब्धिर्विधौ षोढा व्याप्यकार्यकारणपूर्वोत्तरसहचारभेदात् ॥५४॥ रमादेकमामय्यनुमानेन रूपानुमानमिच्छद्भिरिष्टमेव किश्चित्कारणं हेतुर्यत्र सामर्थ्याप्रतिबन्धकारणान्तरावैकल्ये ॥५५॥ न च पूर्वोत्तरचारिणोस्तादात्म्यं तदुत्पत्तिर्वा कालयवधाने तदनुपलब्धः ॥५६॥ भाव्यतीतयोमरणमायबोधयोरपि नारिटोद्दोधौ प्रति हेतृत्वम् ॥५०॥ तड्यापाराश्रितं हि नद्भावभावित्वम् ॥५८॥ सहचारिणोरपि परस्परपरिहारेगा व्यवस्थानान् महोत्पादाच्च ॥५६॥ परिणामी शब्दः कृतकत्वाद् य एवं स एवं दृष्टो यथा घटः कतकश्चायं तस्मात्परिणामौति यस्तु न परिणामी म न कृतको दृष्टो यथा बन्ध्यास्तनंधयः कृतकश्चायं तस्मात्परिणामौ ॥६॥ अस्यत्र देहिनि बुद्धिः व्यापारादेः ॥६१॥ अस्त्यत्र छाया छत्रात् ॥५२॥ उदेष्यति भकटं कृत्तिकोदयात् ॥६३॥ उदगारणि: प्राक्त एव ॥६४॥ अत्यत्र मातलिंगे रूपं रमात् ॥६५॥ विरुद्धतदुपलब्धिः प्रतिषेधे तथा ॥६६॥ नास्त्यत्र गौतस्पर्श उष्णात् ॥६॥ नास्त्यत्र शौतस्पी १ यत्र सामर्थ्याप्रतिबन्धःकारणान्तरावेकल्प्यञ्च निश्चीयते । इति टीका । २ व्याहारादेः। इति पाठान्तरम् । For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धूमात् ॥६८॥ नास्मिन् शरौरिणि सुखमस्ति हदयशल्यात् ॥ ६८ ॥ नोदेष्यति मुहतींते शकटं रेवत्युदयात् ॥७०॥ नोदगागरणौ मुहर्त्तात्पूर्व पुष्योदयात् ॥७॥ नास्त्यत्र भित्तौ परभागाभावोऽर्वाग्भागदर्शनात् ॥७२॥ अविरुद्धवानुपलब्धिः प्रतिषेधे सप्तधा स्वभावव्यापककार्यकारणपूर्वोत्तरसहचारानुपलम्मभेदात् ॥७३॥ नास्त्यत्र भूतले घटोऽनुपलब्धेः ॥७४॥ नात्यत्र शिंगपा वृक्षानुपलब्धेः ।।०५॥ नास्त्यत्राप्रतिबद्धसामर्थोऽनिर्धूमानुपलब्धः ॥७६ ॥ नास्त्यत्र धूमोऽनमेः॥७०॥ न भविष्यति मुहतीते शकटं कृत्तिकोदयानुपलब्धेः ॥७८॥ नोदगागरणिर्मुहर्तात् प्राक्त एव ॥७६॥ नास्त्यत्र समतुलायामुन्नामो नामानुपचधेः ॥८०॥ विरुद्धवानुपलब्धिर्विधौ त्रेधा विरुद्ध कार्यकारणस्वभावानुपलब्धिभेदात् ॥८१॥ यथास्मिन् प्राणिनि व्याधिविशेषोऽस्ति निरामयचेष्टानुपलब्धेः ॥८९॥ अत्यच देहिनि दुःखमिष्टसंयोगाभावात् ॥८३॥ अनेकान्तात्मकं वस्त्वेकान्तस्वरूपानुपलब्धेः ॥८४॥ परम्परया संभवसाधनमत्रैवान्तर्भावनौयम् ॥८६॥ प्रभुदत्र चक्रे शिवकः स्थासात् ॥८६॥ कार्यकार्यमविरुद्धकार्यापलब्धौ ॥८७॥ यथा नास्त्यच गुहायां मृगक्रीडनं मृगारिसंशब्दनात् कारणविरुद्धकार्य विरुद्धकार्योपलब्धौ यथा ॥८८॥ व्युत्पत्रप्रयोगस्नु तथोपपत्त्यान्यथानुपपत्त्यैव वा ॥८६॥ अमिमानयं देशस्तथैव धूमवत्त्वोपपत्तेधूमवत्त्वान्यथानुपपत्तेर्वा ॥६॥ हेतुप्रयोगो हि यया व्याप्तिग्रहणं विधीयते सा च तावन्माण व्युत्पन्चेरवधार्यते ॥६॥ तावता च माध्यमिद्धिः ॥ २॥ तेन पक्षस्तदाधारसूचनायोक्तः ॥ ३॥ प्राप्तवाक्यादिनिबन्धनमर्थज्ञानमागमः ॥६॥ सहजयोग्यतासङ्केतवभाविशिष्टादयो वस्तुप्रतिपत्तिहेतवः ॥६५॥ यथा मेर्वादयः सन्ति ॥ ॥ दति परोक्षोद्देशः बतीयः ॥ ३ ॥ सामान्यविशेषात्मा तदर्थी विषयः ॥१॥ अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात्पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामेनार्थ क्रियोपपत्तेश्च ॥२॥ For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ सामान्यं द्वेधा तिर्यगूर्द्धताभेदात् ॥ ३ ॥ सदृशपरिणामस्तिर्यक् खण्ड मुण्डादिषु गोवत् ॥ ४ ॥ परापरविवर्त्तव्यापिद्रव्यमूर्द्धता मृदिव स्वासादिषु ॥ ५ ॥ विशेषश्च ॥ ६ ॥ पर्यायव्यतिरेकभेदात् ॥ ७ ॥ एकस्मिन्द्रव्ये क्रमभाविनः परिणामपर्याया श्रात्मनि हर्षविषादादिवत् ॥ ८ ॥ अर्थान्तरगतो विसदृशपरिणामो व्यतिरेको गोमहिषादिवत् ॥ ९ ॥ इति प्रमाणस्य विषयोद्देशः चतुर्थः ॥ ४ ॥ श्रज्ञाननिवृत्तिर्ज्ञानोपादानोपेचाश्च फलम् ॥ १ ॥ प्रमाणादभिन्नं भिन्नं च ॥ २ ॥ यः प्रभिमौते स एव निवृत्ताज्ञानो जहात्यादत्ते उपेक्षते चेति प्रतीतेः ॥ ३ ॥ दूति प्रमाणस्य फलोद्देशः पञ्चमः ॥ ५ ॥ ततोऽन्यत् तदाभासम् ॥१ ॥ श्रस्वसंविदितग्टहीतार्थदर्शनसंशयादयः प्रमाणाभाषाः ॥२॥ स्वविषयोपदर्शकत्वाभावात् ॥ ३ ॥ पुरुषान्तरपूर्वार्थं गच्छन्तुणस्पर्शस्याणुपुरुषादिज्ञानवत् ॥ ४ ॥ चतूरमयोर्द्रव्ये संयुक्रसमवायवच ॥ ५ ॥ श्रवेशचे प्रत्यक्षं तदाभासं बौद्धस्याकस्माद्धमदर्शनादहि विज्ञानवत् ॥६॥ वैशद्येऽपि परोक्षं तदाभासं मीमांसकस्य करणज्ञानवत् ॥ ७ ॥ तस्मिंस्तदिति ज्ञानं स्मरणाभासं जिनदत्ते स देवदत्तो यथा ॥ ८ ॥ सदृशे तदेवेदं तस्मिन्नेव तेन सदृशं यमलकवत् इत्यादि प्रत्यभिज्ञानाभासम् ॥८ ॥ श्रसंबद्धे तद्ज्ञानं तर्काभासं यावांस्तत्पुत्रः म श्यामः ॥ १० ॥ इदमनुमानाभासम् ॥ ११॥ तत्रानिष्टादिः पचाभासः ॥ १२ ॥ अनिष्टो मीमांसकस्यानित्यः शब्दः ॥ १३ ॥ सिद्धः श्रावणः शब्दः ॥ १४ ॥ बाधितः प्रतिज्ञानुमानागमलोक स्ववचनैः ॥ १५ ॥ तत्र प्रत्यचबाधितो यथाऽ नुग्णोऽग्निर्द्रव्यत्वाज्जलवत् ॥ १६ ॥ अपरिणामी शब्दः कृतकत्वाद् घटवत् ॥ १७॥ प्रत्यासुखप्रदो धर्मः पुरुषाश्रितत्वादधर्मवत् ॥ १८ ॥ शुचि नरशिरःकपालं प्राण्यंगत्वाच्छङ्खशक्तिवत् ॥ १८ ॥ माता मे बन्ध्या पुरुषसंयोगेऽप्यगर्भत्वात् प्रसिद्धबन्ध्यावत् ||२०|| हेत्वाभामा श्रमिद्धविरुद्धानैकान्तिका किञ्चित्कराः ॥ २१ ॥ For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रमत्मत्तानिश्चयोऽसिद्धः ॥२२॥ अविद्यमानसत्ताकः परिणामी शब्दश्चाक्षुषत्वात् ॥ २३ ॥ 'स्वरूपेणैवामिद्धत्वात् ॥ २४ ॥ अविद्यमाननिश्चयो मुग्धबुद्धिं प्रति अमिरत्र धूमात् ॥२५॥ तस्य वाष्पादिभावेन भूतमाते सन्देहात् ॥२६॥ माझ्यं प्रति परिणामी शब्दः कृतकवात् ॥ २०॥ तेनाजातत्वात् ॥ २८ ॥ विपरौतनिश्चिताविनाभावो विरुद्धः अपरिणामौ शब्दः कृतकत्वात् ॥ २६ ॥ विपक्षेऽप्यविरुद्धवृत्तिरनैकान्तिकः ॥ ३ ॥ निश्चितवृत्तिरनित्यः शब्दः प्रमेयत्वाद् घटवत् ॥३१॥ श्राकाशे नित्येऽप्यस्य निश्चयात् ॥३२॥ शङ्कितवृत्तिस्तु . नास्ति सर्वज्ञो वकृत्वात् ॥३३॥ सर्वज्ञत्वेन वक्तृत्वाविरोधात् ॥ ३४॥ सिद्धे प्रत्यक्षादिबाधिते च माध्ये हेतुरकिञ्चित्करः ॥३५॥ मिद्धः श्रावणः शब्दः शब्दवात् ॥३६॥ किञ्चिदकरणात् ॥ ३०॥ यथानुष्णोऽमि व्यत्वात् इत्यादौ किञ्चित्कर्तुमशक्यत्वात् ॥ ३८॥ लक्षणएवासौ दोषो व्युत्पन्नप्रयोगस्य पक्षदोषेणैव दुष्टत्वात् ॥३६॥ दृष्टान्ताभामा अन्वये प्रसिद्धसाध्यसाधनोभयाः ॥४०॥ अपौरुषेयः शब्दो मूर्त्तवादिन्द्रियमुखपरमाणघटवत् ॥४१॥ विपरीतान्वयश्च यद. पौरुषेयं तदमूर्तम् ॥४२॥ विद्युदादिनातिप्रसङ्गात् ॥४३॥ व्यतिरेके सिद्धतातिरेकाः परमाखिन्द्रियसुखाकाशवत् ॥४४॥ विपरोतव्यतिरेकश्च यन्नामूत्ते तनापौरुषेयम् ॥४५॥ बालप्रयोगाभासः पञ्चावयवेषु कियडौनता ॥४६॥ अग्निमानयं देशो धूमवत्त्वाद्यदित्यं तदित्यं यथा महानसम् ॥४७॥ धूमवांचायमिति वा ॥४८॥ तस्मादमिमान् धमवांश्चायम् ॥४८॥ स्पष्टतया प्रकृतप्रतिपत्तेरयोगात् ॥५॥ रागहेषमोहाक्रान्तपुरुषवचनाज्जातमागमाभासम् ॥५१॥ यथा नद्यास्तौरे मोदकराशय: सन्ति धावध्वं माणवकाः ॥५२॥ अङ्गुल्यो हस्तियथाशतमास्ते इति च ॥५३॥ विसंवादात् ॥५४॥ प्रत्यक्षमेवेकं प्रमाणमित्यादिसङ्ख्याभासम् ॥५५॥ लौकायतिकस्य प्रत्यक्षतः परलोकादिनिषेधस्य परबुद्ध्यादेश्वामिद्धेरतविषयत्वात् ॥ ५६ ॥ भौगतमाङ्ख्ययोगप्राभाकरजैमिनीयाना प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावैरेकैकाधिकैाप्तिवत् ॥५०॥ अनु १ स्वरूपेणासत्त्वात् । इति पाठान्तरम् । For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मानादेस्तद्विषयत्वे प्रमाणान्तरत्वम् ॥५८॥ तस्येव व्याप्तिगोचरत्वेऽप्रमाणान्तरत्वं अप्रमाणस्याव्यवस्थापकत्वात् ॥६॥ विषयाभासः सामान्यं विशेषो दयं वा स्वतन्त्रम् ॥६१॥ तथा प्रतिभासनात्कार्याकारणाच्च ॥६२॥ समर्थस्य करणे सर्वदोत्पत्तिरनपेक्षत्वात् ॥६३॥ परापेक्षणे परिणामित्वमन्यथा तदभावात् ॥६४॥ स्वयमर्थस्याकारकत्वात्पूर्ववत् ॥६५॥ फलाभासं प्रमाणादभिन्न भिन्नभेव वा ॥६६॥ अभेदे तयवहारानुपपत्तेः ॥६॥ व्यावृत्त्यापि न तत्कल्पना फलान्तराव्यावृत्त्या फलत्वप्रसङ्गात् ॥६८॥ प्रमाणान्तराव्यावृत्त्येवाप्रमाणत्वस्य ॥६६॥ तस्माद्यास्तवो भेदः ॥७॥ भेदेवात्मान्तरवत्तदनुपपत्तेः ॥७१॥ समवायेऽतिप्रसङ्गः ॥७२॥ प्रमाणतदाभामौ दुष्टतयोद्भावितौ परिहतापरिहतदोषौ वादिनः माधनतदाभासौ प्रतिवादिनो दूषणभूषणे च ॥७३॥ सम्भवदन्यविचारणीयम् ॥७॥ इति परीक्ष्यमाणस्याभासोद्देशः षष्ठः ॥ ६ ॥ परीक्षामुखमादर्श हेयोपादेयतत्त्वयोः । संविदे मादृशो बालः परीक्षादक्षवड्यधाम् ॥ इति श्रीमाणिक्यनन्दिविरचितानि परीक्षामुखसूत्राणि समाप्तानि । सू. सं. ॥२०७॥ For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परौतामुखलघुवृत्तिः। ॐ नमः सिद्धेभ्यः ॥ नतामरशिरोरत्नप्रभामोतनखल्विधे। नमो जिनाय तुरिमारवीरमदच्छिदे ॥ १ ॥ अकलङ्कवचोऽम्भोधेस्तृधे येन धौमता। न्यायविद्यामृतं तस्मै नमो माणिकानन्दिने ॥ २ ॥ प्रभेन्दुवचनोदारचन्द्रिकाप्रसरे सति । मादृशाः क नु गण्यन्ते ज्योतिरिङ्गाणसन्निभाः ॥ ३ ॥ तथापि तवचोऽपूर्वरचनासचिरं सताम् । चेतोहरं भृतं यहन्नद्या नवघटे जलम् ॥ ४ ॥ वेजेयप्रियपुत्रस्य होरपस्योपरोधतः। शान्तिघेणार्थमारब्धा परीक्षामुखपज्जिका ॥५॥ श्रीमध्यायपारावारस्यामेयप्रमेयरत्नसरस्यवगाहनमध्युत्पन्नः कत्तुं न पार्यते। इति तरवगाहनाय पोतप्रायमिदं प्रकरणमाचार्यः माह। तत्प्रकरणस्य च सम्बन्धादित्रयापरिज्ञाने सति प्रेक्षावतां प्रवृत्तिर्न स्यादिति तत्तयानुवादपुरःसरं वस्तुनिशपरं प्रतिक्षालोकमाह॥०॥ इत्यस्यार्थः। अहं वक्ष्ये प्रतिपादयिष्ये । किं तत् । लक्ष्म लक्षणं। किंविशिष्टं लक्ष्म । सिद्धं पूर्वाचार्यप्रसिद्धत्वात् । पुनरपि कथम्भूतस् । अल्पमल्पग्रन्यवाच्यत्वात् । प्रन्यतोऽल्पमर्थतस्तु महदित्यर्थः। कान् । लघौयसो विनेयानुदिश्य । लाघवं मतिकृतमिह पद्यते । न परिमाणकृतं । नापि कालकृतं। तस्य प्रतिपाद्यवध्याभिचारात् । कयोस्लल्लच्म । तयोः प्रमाणतदाभासयोः। कुतः। यतोऽर्थस्य परिच्छेद्यस्य संसिद्धिः संप्राप्तिप्सिर्वा भवति। कस्मात् । प्रमाणात् । न केवलं प्रमाणादर्थसंसिद्धिर्भवति । विपर्ययो भवति । अर्थसिद्धाभावो भवति । कस्मात् । तदाभासात् । प्रमाणाभासात् । इति शब्दो चेवर्थ । इति हेतोः । अयमत्र समुदायार्थः। यतः कारणात् प्रमाणादर्थसंसिद्धिर्भवति । यमाच्च तदाभासाहिपर्ययो भवति । इति हेतोस्तयोः प्रमाणतदाभासयोः लक्ष्म लक्षणमहं वक्ष्य इति ॥ ननु सम्बन्धाभिधेयशक्यानुष्ठानेष्ठप्रयोजनवन्ति शास्त्राणि भवन्ति । तत्रास्य प्रकरणस्य यावदभिधेयं सम्बन्धो वा नाभिधीयते न तावदस्योपादेयत्वं भवितुमर्हति। एघ बन्ध्यासुतो यातीत्यादिवाक्यवत् । दशदाडिमादिवाक्यवच्च। तथा शक्यानुष्ठानेष्टप्रयोजनमपि शास्वादाववश्यं वक्तव्यमेव। अशक्यानुष्ठानस्येष्ठप्रयोजनस्य सर्वज्वरहरतक्षकचूड़ारत्नालङ्कारोपदेशस्येव प्रेक्षावद्भिरनादरणीयखात् । तथा शक्यानुष्ठानस्याप्यनिष्ठप्रयोजनस्य विद्भिावधोरणातू । मातृविवाहादिप्रदर्शकवाक्यवदिति । सत्यं प्रमाणतदाभासपदोपादानादभिधेयमभिहितमेव । प्रमाणतदाभासयोरनेन प्रकरणेनाभिधानात् । सम्बन्धश्चार्यायातः प्रकरणतदभिधेययोर्वाच्यवाचकलक्षणः प्रतीयत एव। तथा प्रयोजनञ्चोक्त लक्षणमादिलोकेनैव For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रामाण्यस्वरूपोद्दपाः । संलक्ष्यते । प्रयोजनं हि द्विधा भिद्यते साक्षात् परम्परयेति । तत्र साक्षात्प्रयोजनं वक्ष्ये इत्यनेनाभिधीयते । शास्त्रव्युत्पत्तरेव विनेयुरन्वेषणात् । पारम्पर्य्यण तु प्रयोजनमर्थ संसिद्धिरित्यनेनोच्यते । शास्त्रव्युत्पत्तानन्तरभाविवादर्थसंसिद्धेरिति । ननु निःशेषविघ्नोपशमनायेष्टदेवतानमस्कारः शास्तकृता कथं न कृतः इति न वाच्यम् । तस्य मनःकायाभ्यामपि सम्भवात् । अथवा वाचनिकोऽपि नमस्कारोऽनेनैवादिवाकोनाभिहितो वेदितव्यः। केघाचिढायानामुभयार्थप्रतिपादनपरत्वेनापि दृश्यमानत्वात् । यथा श्वेतो धावतीत्युक्ते वा इतो धावति श्वेतगुणयुक्तो धावति इत्यर्थट यतीतिः । तवादिवाकास्य नमस्कारपरताभिधीयते। अर्थस्य हेयोपादेयलक्षणस्य संसिद्धिप्तिर्भवति । कस्मात् । प्रमाणात् । अनन्तचतुष्टयस्वरूपान्तरङ्गलक्षणा समवशरणादिस्वभावा हिरङ्गालक्षणा च लक्ष्मौमी इत्यच्यते । अणनमाणः शब्दः। मा च प्राणवाणी। प्रको भाणी यस्थासौ प्रमाणः । हरिहराद्यसम्भावविभूतियुक्तो दृष्टेष्टाविसद्धवाक् च भगवान हन्नेवाभिधीयते । इत्यसाधारणगुणोपदर्शनमेव भगवतः संस्तवनमभिधीयते। तस्मात् प्रमाणादवधिभूतादर्थसंसिद्धिर्भवति । तदाभासाच्च हरिहरादेरर्थसंसिद्धिर्न भवति । इति हेतोः सर्वज्ञतदाभासयोः लक्ष्म लक्षणमहं वक्ष्य । सामग्रीविशेधेत्यादिना ॥०॥ अदानीमुपतिप्तप्रमाणतत्त्वे स्वरूपसंख्याविषयफललतणासु चतस्षु विप्रतिपत्तिषु मध्ये स्वरूपविप्रतिपत्तिनिराकरणार्थमाह ॥ १ ॥ प्रकर्षण संशयादिव्यवच्छेदेन मौयते परिच्छिद्यते वस्तुप्तत्त्वं घेन तत् प्रमाणम् । तस्य च ज्ञानमिति विशेषणमज्ञानरूपस्य सन्निकर्षादेः नैयायिकादिपरिकल्पितस्य प्रमाणवव्यवच्छेदार्थ मुक्तम् । तथा ज्ञानस्यापि स्वसंवेदनेन्द्रियमनोयोगिप्रत्यक्षस्य निर्विकल्पकस्य प्रत्यक्षवेन प्रामाण्यं सौगतेः परिकल्पितं तन्निरासार्थ व्यवसायात्मकग्रहणम् । तथा वहिरर्थापहोतणां विज्ञानाईतवादिनां पश्यतोहराणां शून्यकान्तवादिनां च विपासव्युदामार्थमर्थग्रहणम् । अस्य चापूर्वविशेषणं गृहीतग्राहिधारावाहिज्ञानस्य प्रमाणतापरिहारार्थमुक्तम् । तथा परोक्षज्ञानवादिनां मौमांमकानामस्वसंवेदनज्ञानवादिनां सांख्यानां ज्ञानान्तरप्रत्यक्षज्ञानवादिनां योगानाञ्च मतमपाकत स्वपदोपादानमित्यव्याप्त्यतिव्याप्त्यसम्भवदोषपरिहारात मुव्यवस्थितमेव प्रमाणलक्षणम् ॥ अस्य च प्रमाणस्य यथोक्तलक्षणत्वे साध्ये प्रमाणत्वादिति हेतुरत्रव द्रष्टव्यः । प्रथमान्तस्यापि हेतु परत्वेन निर्देशोपपत्तः। प्रत्यक्ष विशदं ज्ञानमित्यादि. वत् । तथाहि प्रमाणं स्वापूर्वार्थव्यवसायात्मकं ज्ञानं भवति प्रमाणत्वात् ।। यत्तु स्वापूर्थिव्यवसायात्मकं ज्ञानं न भवति न तत् प्रमाणं यथा संशयादिर्घटादिश्च । प्रमाणञ्च विवादापनम् । तस्मात् स्वापूर्वार्थव्यवसायात्मकं ज्ञानमेव भवतीति । न च प्रमागत्वमसिद्धम्। सर्वप्रमाणस्वरूपवादिनां प्रमाणसामान्येऽपि विप्रतिपत्ताभावात् । अन्यथा स्वष्टानिष्टसाधनदूषणायोगात् । अथ धर्मिण एव हेतुत्वे प्रतिज्ञायैकदेशासिद्धो हेतुः स्यादिति चेन्न। विशेषं धर्मिणं कृत्वा सामान्यं हेतुं ब्रवतां दोघाभावात् । एतेनापक्षधर्मखमपि प्रत्युक्तम् । सामान्यस्याशेघविशेषनिष्ठत्वात् । न च पक्षधर्माताबलेन हेतोर्गमकत्वम् अपित्वन्य यानुपपत्तिबलेनेति । सा चात्र नियमवती विपक्ष बाधकप्रमाणबलानिश्चितैव। एतेन विरुद्धत्वमनैकान्तिकत्वज्ज निरतं बोद्धव्यम् । विरुद्धस्य व्यभिचारिणश्चाविनाभावनियमनिश्चयलक्षणवायोगादतो For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखलघुवृत्तिः। भवत्येव माध्यसिद्धिरिति केवलव्यतिरेकिणोऽपि हेतोर्गमकत्वात् । सात्मक जीवच्छरीरं प्राणादिमत्त्वादित्यादिवत् ॥१॥ अथेदानों स्वोक्तप्रमाणलक्षणस्य ज्ञानमितिविशेषणं समर्थयमानः प्राह ॥२॥ हितं मुखं तत्कारणञ्च । अहितं दुःखं तत्कारणञ्च । हितवाहितज्च हिताहिते तयोः प्राप्तिश्च परिहारश्च तत्र समर्थम् । हि शब्दो यस्मादर्थे । तेनायमर्थः संपादितो भवति । यस्माद्धिताहितप्राप्तिपरिहारसमर्थं प्रमाणं ततः तत्प्रमाणवेनाभ्युपगतं वस्तु ज्ञानमेव वितुमर्हति । नाज्ञानरूपं सन्निकर्षादि। तथाच प्रयोगः। प्रमाणं ज्ञानमेव हिताहितप्राप्तिपरिहारसमर्थत्वात् । यत्तु न ज्ञानं तन्न हिताहितप्राप्तिपरिहारसमर्थं यथा घटादि । हिताहितप्राप्तिपरिहारसमर्थज्ज विवादापनम् । तस्माजज्ञानमेव भवतीति । न चैतदसिद्धम् । हितप्राप्तये अहितपरिहाराय च प्रमाणमन्वेषयन्ति प्रेक्षापूर्वकारिणो न व्यसनितया। सकलप्रमाणवादिभिरभिमतत्वात् ॥३॥ - अत्राहसौगतः । भवतु नाम सन्निकर्षादिव्यवच्छेदेन ज्ञानस्यव प्रामाण्यं न तदस्माभिर्निषिध्यते । तत्तु व्यवसायात्मकमेवेत्यत्र न युक्तिमुत्पश्यामः। अनुमानस्यैव व्यवसायात्मनः प्रामाण्याभ्युपगमात् । प्रत्यक्षस्य तु निवि कल्पकत्वेऽप्यविसंवादकत्वेन प्रामाण्योपपतरिति । तत्राह ।।३।। ___ तत् प्रमाणवेनाभ्युपगतं वस्विति धर्मिनिर्देशः। व्यवसायात्ममिति माध्यम् । समारोपविसद्धत्वादिति हेतुः। अनुमानवदिति दृष्टान्तइति । अयमभिप्रायः । संशयविपOसानध्यवसायस्वभावसमारोपाविरोधिग्रहणलक्षणव्यवसायात्मकत्वे सत्येवाविसंवादिवमुपपद्यते । अविसंवादवे च प्रमाणत्वमिति चतुर्विधस्यापि समक्षस्य प्रमाणत्वमभ्युपगच्छता समारोपविरोधिग्रहणलक्षणं निश्चयात्मकमभ्युपगन्तव्यम् । ननु तथापि समारोपविरोधि-व्यवसायात्मकखयोः समानार्थखात् कथं साध्यसाधनभाव इति न मन्तव्यम् । ज्ञानस्वभावतया तयोरभेदेऽपि व्याप्यव्यापकत्वधर्मांधारतया भेदोपपत्तेः । शिंशपात्ववृक्षत्ववत् ॥३॥ अथेदानों मविशेषणमर्थग्रहणं समर्थयमानस्तदेव स्पष्टीकुर्वन्नाह ॥ ४ ॥ यः प्रमाणान्तरेण संशयादिव्यवच्छे देनाध्यवसितः सोऽपूर्वार्थ इत्यर्थः । तेनेहाति ज्ञानविषयस्यावग्रहादिगृहीतत्वेऽपि न पूर्वार्थत्वम् । अवग्रहादिनेहादिविषयभूतावान्तरविशेषनिश्वयाभावात् ॥ ४ ॥ अथोक्तप्रकार एवापूर्वाधः किमन्योऽप्यस्तीत्याह ॥ ५ ॥ दृष्टोऽपि गृहीतोऽपि न केवलमनिश्चितएवेत्यपिशब्दार्थः । तादृगपूर्वार्थ भवति । समारोपादिति हेतुः। एतदुक्तं भवति श्यामलिताकारतया यनिणतुं न शक्यते तदपि वस्त्वपूर्वमिति व्यपदिश्यते । प्रवृत्तसमारोपाव्यवच्छेदात् ।। ५ ।। ननु भवतु नामापूर्वार्थव्यवसायात्मकत्वं विज्ञानस्य स्त्रव्यवसायन्तु न विद्मः इत्यवाह ॥६॥ स्वस्योन्मुखता स्वोन्मुखता तया स्वानुभवतया प्रतिभासनं स्वस्य व्यवसायः ॥ ६ ॥ अत्र दृष्टान्तमाह ॥ ७॥ तच्छब्देनार्थोऽभिधीयते । यथार्थोन्मुखतया प्रतिभासनमर्थव्यवसायस्तथा स्वोन्मुखतया प्रतिभासनं स्वस्थ व्यवसायो भवति ॥ ७॥ For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रामाण्य स्वरूपोदेशः । अत्रोल्लेखमाह ॥ ८॥ ननु ज्ञानमर्थमेवाध्यवस्यति न स्वात्मानमात्मानं फलं वेति केचित् । कतकर्मणोरेव प्रतीतिरित्यपरे । कतकर्मक्रियाणामेव प्रतीतिरित्यन्ये । तेषां मतमखिलमपि प्रतौतिबाधितमिति दर्शयन्नाह ॥ ॥ ज्ञानविषयभूतं वस्तु कर्माभिधीयते तस्यैव ज्ञप्तिक्रियया व्याप्यत्वात् । तस्येव तहत् कर्त्तात्मा करणं प्रमाणं क्रिया प्रमितिः। कर्ता च करणज्च क्रिया च तासां प्रतौतिस्तस्या इति हेतौ। का प्रागुक्तानुभवाल्लेखे यथाक्रमं तत्प्रतीतिर्द्रष्टव्या ॥ ९॥ ननु शब्द परामर्शसचिवेयं प्रतीतिर्न वस्तुतत्त्वबलोपजातेत्यत्राह ॥ १० ॥ यथा घटादिशब्दानुच्चारणेऽपि घटाद्यनुभवस्तधाहमहमिकया योऽयमन्तर्मुखाकारतयावभासः स शब्दानुच्चारणेऽपि स्वयमनुभूयत इत्यर्थः ।। १० ।। प्रमुमेवार्थ मुपपत्तिपूर्वकं परं प्रति सोल्लमाचष्टे ॥ ११ ॥ को वा लौकिकः परोक्षको वा । तेन ज्ञानेन प्रतिभासितु शीलं यस्य स तथोक्तस्तं प्रत्यक्षविषयमिच्छन् । वियिधर्मस्य विषये उपचारात् । तदेव ज्ञानमेव तथा प्रत्यक्षवेन नेच्छत् । अपि विच्छेदेव । अन्यथा प्रामाणिकत्वप्रसङ्गः स्यादित्यर्थः ॥ ११ ॥ अत्रोदाहरणमाह ॥ १२ ॥ इदमत्र तात्पर्य्यम् । ज्ञानं स्वावभासने स्वातिरिक्तसजातीयार्थान्तरानपेक्षं प्रत्यक्षार्थगुणत्वे मति अदृष्टानुयायि करणवात् । प्रदीपभासुराकारवत् ॥ १२ ॥ अथ भवतु नाम उक्तलक्षणलक्षितं प्रमाणं तथापि तत्प्रामाण्यं स्वतः परतो वा। न तावत्स्वतः। अविप्रतिपत्तिप्रसङ्गात् । नापि परतोऽनवस्थाप्रसङ्गात् । इति मतदयमाशङ्कर तनिराकरणेन स्वमतमवस्थापयन्नाह ॥ १३ ॥ सोपस्काराणि हि वाक्यानि भवन्ति। तत इदं प्रतिपत्तव्यं अभ्यासदशायां खतोऽनभ्यामदशायाञ्च परतइति। छेन प्रागुक्तकान्तद्वनिरासः। न चानभ्यासदशायां परतः। प्रामाण्य ऽप्यनवस्था समाना। ज्ञानान्तरस्याभ्यविषयस्य स्वतः प्रमाणभूतस्याङ्गौकरणात् । अथवा प्रामाण्यमुत्पत्तो परत एव विशिष्टकारणप्रभवत्वात् विशिष्टकार्यस्येति विषयपरिच्छित्तिलक्षणे वा स्वकार्य अभ्यासेतरदशापेक्षया कचित्स्वतः परतश्चेति निश्चीयते ॥१३॥ ननु उत्पत्ती विज्ञानकारणातिरिक्तकारणान्तरमव्यपेक्षत्वमसिद्धं प्रामाण्यस्य तदितरस्येवाभावात् । गुणाख्यमस्तीति वामात्रम् । विधिमुखेन कार्यमुखेन वा गुणानामप्रतीतेः । नाप्यमामाण्यं स्वतएव प्रामाण्यन्तु परत एवेति विपर्ययः शक्यते कल्पयितुम् । अन्वयव्यतिरेकाभ्यां हि त्रिरूल्लिङ्गादेव केवलात् प्रामाण्यमुत्पद्यमानं दृष्टम् । प्रत्यक्षादिॉप तथैव प्रतिपत्तव्यं नान्यथेति ततएवाप्तोक्तत्वगुणसद्भावेऽपि न तत् कृतमागमस्य प्रामाण्यम् । तत्र हि गुणेभ्यो दोषाणामभावस्तदभावाच्च संथविपर्यासलक्षणाप्रामाण्यवयासत्त्वेऽपि प्रामाण्यमोत्सर्गिकमनपोहितमास्त एव इति । ततः स्थितं प्रामाण्यमुत्पत्तौ न सामग्रान्तरसापेतमिति । नापि विषयपरिच्छित्तिलक्षणे स्वकार्य स्वग्रहणसापेक्षमगृहीतग्रामाण्यादेव ज्ञानाविषयपरिच्छित्तिलक्षणकार्यदर्शनात् ।। ननु न परिच्छित्तिमात्रं प्रमाणकार्य तथ्य मिथ्याशानेऽपि सद्भावात् । परिच्छित्तिविशेषन्तु नागृहीतप्रामाण्यं विज्ञानं जनयतीति तदपि बालविलसितम् । न हि प्रामाण्य For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखलघुत्तिः । ग्रहणोत्तरकालमुत्पत्तावस्यातः परिच्छितर्विशेषोऽवभासते। गृहीतप्रामाण्यापि विज्ञानानिर्विशेषविषयपरिच्छ दोपलब्धः । ननु परिच्छित्तिमात्रस्य शुक्तिकायां रजतज्ञानेऽपि सद्भावात्तस्यापि प्रमाणकार्य्यत्वप्रसङ्गइति चेत् भवेदेवं यद्यर्थान्यथावप्रत्ययस्वहेतृत्यदोषज्ञानाभ्यां तन्नापोह्यत । तस्माद् पत्र कारणदोषज्ञानं बाधकप्रत्ययो वा नोदेति तत्र स्वतएव प्रामामिति । न चैवमप्रामाण्येप्याशङ्कनौयं तस्य विज्ञानकारणाििरक्तदोषस्वभावसामग्रीसव्यपेक्षतयोत्पत्तेः । नित्तिलक्षणे च स्वकार्य स्वग्रहणसापेतत्वात् । तद्धि यावन्न ज्ञानं न तावत् स्वविषयात् पुरुषं निवर्त्तयतीति ।। तदेतत् सर्वमनल्पतमोविलसितम् । तथाहि न तावत् प्रामाण्यस्योत्पत्ती सामग्रान्तरापेक्षत्वमसिद्धमाप्तप्रणीतत्वलक्षणगुणान्निधाने सत्येवाप्त प्रणीतवचनेषु प्रामाण्यदर्शनात् । यद्भावाभावाभ्यां यस्योत्पत्त्यनुत्पत्तौ तत्तत्कारणकमिति लोकपि सुप्रसिद्धत्वात् । यदुक्तम् । विधिमुखेन कार्यसुखेन वा गुणानामप्रतीतिरिति । तत्र तावदानप्रणीतशब्देन प्रतीति गणानामित्ययुक्तं श्राप्तप्रणीतत्वहानिप्रसङ्गात् ।। अथ चक्षुरादौ गुणानामप्रतीतिरित्यच्यते तदप्ययुक्तं नैर्मलादिगुणानामबलाबालादिमिरप्युपलब्धः। अघ नैर्मल्यं स्वरूपमेव न गुणस्तर्हि हेतोरविनाभाववैकल्यमपि स्वरूपविकलतैव न दोष इति समानम्। . अथ तहकलमेव दोषस्तर्हि लिङ्गस्य चक्षरादेर्वा तत्स्वरुपसाकल्पमेव गुणः कथं न भवेत् । प्राप्तोक्तऽपि शब्दे मोहादिलक्षणस्य दोषस्थामावमेव यथार्थज्ञानादिलक्षणगुणसद्भावमभ्युपगच्छन्नन्यत्र तथा नेच्छतौति कथमनुन्मत्तः । अधोक्तमेव शब्द गुणाः सन्तोऽपि न प्रामाण्योत्पत्ती व्याप्रियन्ते । किन्तु दोघाभाव एवेति सत्यमुक्तं किन्तु न युक्तमेतत् । प्रतिज्ञामात्रेण साधसिद्धरयोगात् । न हि गुणेभ्यो दोघाणामभाव इत्यत्र किञ्जिनिबन्धनमुत्पश्यामोऽन्यत्र महामोहात् । अथानुमानेऽपि विरूपलिङ्गमात्रजनितप्रामाण्योपलब्धिरेव तत्र हेतुरितिचेन्न । उक्तोत्तरत्वात् । तत्र हि बैरूप्यमेव गुणो यथा तवैकल्यं दोघ इति नासम्मतो हेतुरपि चाप्रामाण्यऽप्येवं वक्तुं शकातएव । तत्र हि दोषेभ्यो गुणानामभावस्तदभावाच्च प्रामाण्यासत्त्वे अप्रामाण्यमौत्सर्गिकमास्त इत्यप्रामाण्य स्वतरवैति तस्य भिन्न कारणप्रभवत्ववर्णनमुन्मत्तभाधितमेव स्यात् ।। किच गुणेभ्यो दोधाणामभावइत्यभिदधता गुणेभ्यो गुणएवेत्यभिहितं स्यात् । भावान्तरस्वभावत्वादभावस्य । ततोऽप्रामाण्यासत्त्वं प्रामाण्य मेवेति । नैतावता परपत्तप्रतिक्षेपः । अविरोधकत्वात् । तथानुमानतोपि गुणाः प्रतीयन्तएव । तथाहि प्रामाण्यं विज्ञानकारणातिरिक्तकारण प्रभवं विज्ञानान्यत्वे मति कार्यत्वात् अप्रामाण्यवत् । तथा प्रमाणप्रामाण्ये भिन्न कारणजन्ये भिन्न कार्यत्वात् घठवस्ववदिति च । ततः स्थितं प्रामाण्यमुत्पत्तौ परापेतमिति । तथा विषयपरिच्छित्तिलक्षणे प्रवृत्तिलक्षणे वा स्वकार्य स्वग्रहणं नापेक्षत इति नैकान्तः। क्वचिदभ्यस्तविधयएव परानपेक्षवव्यवस्यानात् । अनभ्यस्ते तु जलमसमरीचिकासाधारणप्रदेश जलज्ञानं परापेक्षमेव सत्यमिदं जलं विशिष्टाकारधारित्वात् । घटचेटिकापेटकदरारावसरोजगन्धवत्त्वाच्च परिदृष्टजलवदित्यनुमानज्ञानादर्थक्रियान्नानाच्च स्वतःसिद्ध For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रत्यक्षोद्देशः। प्रामाण्यात् प्राचीनज्ञानस्य यथार्थत्वमाकल्पमवकल्पत एव । यदप्यभिहितं प्रामाण्यग्रहणोत्तरमुत्पत्तावस्यातः परिच्छितर्विशेषो नावभासतइति तत्र यद्यभ्यस्त विषये नावभासत इत्युच्यते तदा तदिष्यत एव । तत्र प्रथममेव निःसंशयं विषयपरिच्छित्तिविशेषाभ्युपगमात् । अनभ्यस्तविषये तु तद्ग्रहणोत्तरकालमस्त्येव विषयावधारणस्वभावपरिच्छित्तिविशेषः पूर्व प्रमाणाप्रमाणसाधारण्या एव परिच्छित्तमत्पत्तेः । ननु प्रामाण्य परिच्छित्तयोरभेदात् कथं पोर्खापर्यमिति। नैवं न हि सर्वापरिच्छित्तिः प्रामाण्यात्मिका। प्रामाण्यन्तु परिच्छित्तात्मकमेवेति न दोषः । यदप्युक्तम् । बाधककारणदोघज्ञानाभ्यां प्रामाण्यमपोह्यत इति । तदपि फलाभाषितमेव अप्रामाण्यऽपि तथा भाषितुं शक्यत्वात् । तथाहि । प्रथममप्रमाणमेव ज्ञानमुत्पद्यते पश्चादबाधबोधगुणज्ञानोत्तरकालं तदपोद्यत इति । तस्मात् प्रामाण्यमप्रामाण्य वा स्वकाय्य क्वचिदम्यासानभ्यासापेक्षया स्वतःपरतश्चेति निर्णतयामिति ॥ देवस्य सम्मतमपास्तसमस्तदोघं वीक्ष्य प्रपञ्चसचिरं रचितं समस्य । माणिकानन्दिविभुना शिशुबोधहेतोः मानस्वरुपमधुना स्फुटमभ्यधायि ॥ इति परीक्षामुखलघुवृत्तो प्रामाण्यस्वरूपोद्देशः समाप्तः ॥ ० ॥ अथ प्रामाण्य स्वरूपविप्रतिपत्तिं निरस्येदानी संख्याविप्रतिपत्तिं प्रतिक्षिपन् सकलप्रमाणभेदसन्दर्भसंग्रहपरं प्रमाणेयत्ताप्रतिपादकं वाकामाह ॥ १॥ तच्छब्देन प्रमाणं परामृश्यते । तत्प्रमाणं स्वरूपेणावगतं देधा दिमकारमेव । सकलप्रमाणभेदानामत्रवान्तर्भावात् ॥ १॥ ___तद्दिवमध्यतानुमानप्रकारेणापि सम्भवतीति । तदाशङ्कानिराकरणार्थं सकलप्रमाणभेदसंग्रहशालिनौं संख्या प्रत्यक्तीकरोति ॥३॥ - प्रत्यक्षं वक्ष्यमाणलतणं इतरत् परोक्ष ताभ्यां भेदात् प्रमाणस्येतिशेषः। नहि परपरिकल्पितैकहित्रिचतुःपज्वघटप्रमाणसंख्या नियमे निखिलप्रमाणभेदानामन्त विभावना शक्या कर्तुम् । तथाहि प्रत्यक्षकप्रमाणवादिनः चार्वाकस्य नाध्यक्षे लैङ्गिकस्यान्तर्भावो युक्तः तस्य विलक्षणत्वात् सामग्रीस्वरूपभेदात् । अथ नाप्रत्यक्ष प्रमाणमस्ति विसंवादसंभवात् । निश्चिताविनाभावाल्लिङ्गात् लिङ्गिनि ज्ञानमनुमानमित्यानुमानिकशासनम् । तत्र च स्वभावलिङ्गस्य बहुलमन्थापि भावो दृश्यते । तथाहि कषायरसोपेतानामामलकानामेत देशकालसम्बन्धिनां दर्शनेऽपि देशान्तरे कालान्तरे द्रव्यान्तरसम्बन्धे चान्यचापि दर्शनात् । स्वभावहेतुळभिचार्य्यव लताचूतवत् । लताशिंशपादिसंभावनाच्च । तथा कार्यलिङ्गमपि गोपालघटिकादौ धूमस्य शक्रमूह्नि धान्यथापि भावातू पावकाभचार्येव । ततः प्रत्यक्षमेवैकं प्रमाणमस्यैवाविसंवादकत्वादिति । तदेतद्वालविलसितमिवाभाति उपपत्तिशून्यत्वात् । तथाहि किमप्रत्यक्षमोत्पादककारणाभावादालम्बनाभावादा प्रामाण्यं निषिध्यते । तत्र न तावत् प्राक्तनः पक्षः। तदु For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखलघुपत्तिः। त्पादकस्य मुनिश्चितान्यथानुपपत्तिनियतनिश्चयलक्षणस्य साधनस्य सद्भावात् । नो खल्वप्युदीचौनः पक्षः तदालम्बनस्य पावकादेः सकलविचारचतुरचेतसि सदा प्रतीयमानत्वात् । यदपि स्वभावहेतोयभिचारसम्भावनमुक्तं तदप्यनुचितमेव । स्वभावमात्रस्याहेतुत्वात् । व्याप्यरूपस्येव स्वभावस्य व्यापक प्रति गमकत्वाभ्यपगमात् । न च व्याप्यस्य व्यापकाभचारिखम् । व्याप्यत्वविरोधप्रसङ्गात् । किञ्चैवं वादिनो नायकं प्रमाणं व्यवतिष्ठते । तत्राविसंवादस्यागोणवस्य च प्रामाण्याविनामाविलेन निश्चेतुमशक्यत्वात् । यच्च कार्यहेतोरप्यन्यथापि संभावनं तदप्यशिक्षितलक्षितम् । सुविवेचितस्य कार्यस्य कारणाव्यभिचारित्वात् । यादृशो हि धूमो ज्वलनकार्यों भूधरनितम्बादावतिबहलधवलतया प्रसपनपलभ्यते । न तादृशो गोपालघटिकादाविति । यदप्युक्तम् । शक्रमूर्द्धनि धूमस्यान्यचापि भाव इति । तत्र किमयं शक्रमूर्द्धा अग्निस्वभावोऽन्यथा वा। यद्यग्निस्वभावस्तदागिरेवेति । कथं तदुद्भतधूमस्यान्यथाभावः शकाते कल्पयितुम् । अथाननिस्वभावस्तदा तदुद्भवो धूम एव न भवतीति कथं तत्र तस्य तहरभिचारित्वमिति । तथाचोक्तम् - अग्निस्वभावः शक्रस्य मूर्दा चेदग्निरेव सः । अथाननिस्वभावोऽसौ धमस्तत्र कथं भवेदिति ॥ किच प्रत्यहं प्रमाणमिति कथमिदं परं प्रतिपादयेत् । परस्य प्रत्यक्षेण ग्रहीतुमशक्यत्वात् । व्याहारादिकार्यप्रदर्शनात् तं प्रतिपद्यतेति चेत् प्रायातं तर्हि कार्यात्कारणानुमानम् । अथ लोकव्यवहारापेक्षयेष्यत एवानुमानमपि । परलोकादावेवानभ्युपगमात् तदभावादिति । कथं तदभावोऽनुपलब्धेरिति चेत् तदनुपलब्धिलिङ्गजनितमनुमानमपरमापतितमिति । प्रत्यक्षप्रामाण्यमपि स्वभावहेतु जातानुमितिमन्तरेण नोपपत्तिमियर्तीति प्रागेवोक्तमित्युपरम्यते । तदप्युक्तं धर्मकोतिना - प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः । प्रमाणान्तरसद्भावः प्रतिघेधाच्च कस्यचित् ॥ इति । ततः प्रत्यक्षमनुमानमिति प्रमाणहयमेवेति सौगतः । सोऽपि न युक्तवादी। स्मृतेरविसंवादिन्यास्तृतीयायाः प्रमाणभूतायाः सद्भावात् । न च तस्या विसंवादादप्रामाण्यम् । दत्तग्रहादिविलोपापत्तेः। ____ अथानुभूयमानस्य विषयस्याभावात् मतेरप्रामाण्यं, न । तथाद्यनुभूतेनार्थन सावलम्बनत्वोपपत्तेः। अन्यथा प्रत्यक्षस्याप्यनुभूतार्थविषयत्वादप्रामाण्यमनिवार्य स्यात् । स्वविषयावभासनं मरणेऽप्यविशिष्टमिति। किञ्च स्मृतेरमामाण्येऽनुमानवार्तापि दुर्लभा। तया व्याप्तरविषयीकरणे तदुत्थानायोगादिति । तत इदं वक्तव्यम् । स्मृतिः प्रमाणं अनुमानप्रामाण्यान्यथानुपपतरिति । सैव प्रत्यक्षानुमानस्वरूपतया प्रमाणस्य दिवसंख्या नियमं विघटयतीति किं नश्चिन्तया । तथा प्राभज्ञानमपि सौगतीयप्रमाणसंख्यां विघटयत्येव । तस्यापि प्रत्यक्षानुमानयोरनन्तर्भावात् । ननु तदिति स्मरणमिदमिति प्रत्यक्षमिति शानदयमेव। न ताभ्यां विभिन्न प्रत्यभिज्ञानाख्यं वयं प्रतिपद्यमानं प्रमाणान्तरमुपलभामहे । ततः कथं तेन प्रमाणसंख्याविघटनमिति तदप्यघटितमेव। यतः स्मरण प्रत्यक्षाभ्यां प्रत्यभिज्ञानविषयस्यार्थस्य ग्रहौतुमशक्य For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ प्रत्यक्षोद्देशः। खात् । पूर्वोत्तरविवर्त्तवतरकद्रव्यं हि प्रत्यभिज्ञानविषयः । न च तत् स्मरणेनोपलक्ष्यते तस्यानुभूतविषयत्वात् । नापि प्रत्यक्षण तस्य वत्तमान विवर्त्तवर्तित्वात् । ___ यदप्युक्तम् । ताभ्यां भिन्नमन्यज्ञानं नास्तीति तदप्ययुक्तम् । अभेदपरामर्शरूपतया भिन्नस्यैवावभासनात् । न च तयोरन्यतरस्य वा भेद परामर्थात्मकत्वमस्ति विभिन्न विषयत्वात् । न चैतत् प्रत्यक्षऽन्तर्भवत्यनुमाने वा तयोः पुरोऽवस्थितार्थविषयत्वेनाविनाभूतलिङ्गसम्मावितार्थविषयत्वेन च पूर्वापरविकारव्याप्येकत्वाविषयत्वात् । नापि मरणे तेनापि तदेकत्वस्याविषयीकरणात् ।। अथ संस्कारस्मरणसहकृतमिन्द्रियमेव प्रत्यभिज्ञानं जनयतीतीन्द्रियजज्बाधक्षमेवेति न प्रमाणान्तरमित्यपरः । सोऽप्यतिवालिश स्व स्वविघयाभिमुखेन प्रवर्त्तमानस्येन्द्रियस्य सहकारिशतसमवधानेऽपि विषयान्तरप्रवृत्तिलक्षणातिशयायोगात् । विषयान्तरज्वातीतसाम्प्रतिकावस्थाव्याप्येकद्रव्यििन्द्रयाणां रूपादिगोचरचारिखेन चरितार्थवाच्च । नाप्य दृष्टसहकारिसव्यपेक्षमिन्द्रियमेकत्वविषय मुक्तदोषादेव । किज्यादृष्टसंस्कारादिसव्यपेक्षादेवात्मनः तद्विज्ञानमिति किं न कल्प्यते । दृश्यते हि । स्वमसारस्वतचाण्डालिकादिविद्यासंब. तादात्मनो विशिष्टज्ञानोत्पत्तिरिति । नन्वञ्जनादिसंस्कृतमपि चक्षुः सातिशयमुपलक्ष्यत इति चेत् न । तस्य स्वार्थानतिक्रमेणैवातिशयोपलब्धः न विषयान्तरग्रहणलक्षणातिशयस्य । तथाचोक्तम् - यत्रातिशयो दृष्टः स स्वार्थानतिलनात् । दूरसूक्ष्मादिदृष्टो स्यात् न रूपे श्रोत्रवृत्तितः॥ इति। नन्वस्य वार्तिकस्य सर्वक्षप्रतिषेधपरत्वात् विधमो दृष्टान्त इति चेत् न । इन्द्रियाणां विषयान्तरप्रवृत्तातिशयाभावमात्रे सादृश्यातू दृष्टान्तखोपपत्तेः । नहि सों दृष्टान्तधर्मों दाष्टान्तिके भवितुमर्हति । अन्यथा दृष्टान्त एव न स्यादिति । ततः स्थितं प्रत्यक्षानुमानाभ्यामन्तिरं प्रत्यभिज्ञानं सामग्रीस्वरूपभेदादिति । न चैतदप्रमाणम् । ततोऽर्थ परिच्छिद्य प्रवर्त्तमानस्यार्थक्रियायामविसंवादात् प्रत्यक्षवदिति । न चैकलापलापे बन्धमोक्षादिव्यवस्था । एकवाभावे बद्धस्यैव मोतादेहीतसम्बन्धस्यैव लिङ्गस्यादर्शनादनुमानस्य च व्यवस्थायोगादिति। न चास्य विधये बाधकप्रमाणसद्भावादप्रामाण्यं तद्विषये प्रत्यक्षस्य लैङ्गिकस्य चाप्रवृत्तः। प्रवृत्ती वा प्रत्युत माधकत्वमेव न बाधकवमित्यलमतिप्रसङ्गेन ॥ तथा सौगतस्य प्रमाणसंख्याविरोधिविध्वस्तबाधं तख्यिमुपढौकत एव । न चैतत्प्रत्यक्ष अन्तर्भवति । साध्यसाधनयोाप्यव्यापकभावस्य साकल्येन प्रत्यक्षाविषयत्वात् । न हि तदियतो व्यापारान् कर्तुं शक्नोति । अविचारकत्वात् सन्निहितविषयत्वाच्च । नाप्यनुमाने तस्यापि देशादिविषयविशिष्टत्वेन व्याप्त्यविषयत्वात् । तहिषयले वा प्रकृतानुमानान्तरविकल्पदयानतिक्रमात् । तत्र प्रकृतानुमानेन व्याप्तितिपत्तावितरेतराश्रयत्वप्रसङ्गः। व्याप्तो हि प्रतिपनायाम् अनुमानमात्मानमासादयति । तदात्मलामे च व्याप्तिप्रतिपत्तिरिति । अनुमानान्तरेणाविनाभावप्रतिपत्तावनवस्थाचमूरपरपक्षच चञ्चमौति । नानुमानगम्या व्याप्तिः । नापि सांख्यादिपरिकल्पितेरागमोपमानार्थापत्ताभावैः साकल्लेनाविनाभावावगतिः। तेषां समयसंगृहीतसादृश्यान्यधानन्यथाभूताभावविषयलेन व्यात्यविषयत्वात् । परैस्तथानभ्युपगमाच्च । अथ प्रत्यक्ष दृष्टभाविविकल्पात् साकल्येन साध्यसाधनभावप्रतिपत्तन प्रमाणान्तरं तदर्थ For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ परोक्ष मुखलघुत्तिः । मृग्यमित्यपरः । सोऽपि न युक्तवादी। विकल्पस्याध्यक्षगृहीतविषयस्य तदगृहीतविषयस्य वा तरवस्थापकल्वमाद्ये पक्षे दर्शनस्येव तदनन्तरभाविनिर्णयस्यापि नियविषयत्वेन व्याप्त्यगोचरत्वात् । द्वितीयपक्षऽपि विकल्पहयापढौकत एव । तहिकल्पज्ञानं प्रमाणमन्यथा वेति । प्रथमपते प्रमाणान्तरमनुमन्तव्यं प्रमाणहयेऽनन्तर्भावात् । उत्तरपक्षे तु न ततोइनमानव्यवस्था । न हि व्याप्तिज्ञानस्थाप्रामाण्ये तत्पूर्वकमनुमानं प्रमाणमास्कन्दति । संदिग्धादिलिङ्गादप्युत्पद्यमानस्य प्रामाण्यप्रसङ्गात् । ततो व्याप्तिज्ञानं सविकल्प कर्मावसंवादकज्च प्रमाणे प्रमाणहयादन्यदभ्युपगम्यमिति न सौगताभिमतप्रमाणसंख्या नियमः । एतेनान पलम्भात् कारणव्यापकानुपलम्भाच्च कारणाव्याप्यव्यापकभावसंवित्तिरिति वदपि प्रत्यक्तः। अनुपलम्भस्य प्रत्यक्षविशेषत्वेन कारणाद्यनुपलम्भस्य च लिङ्गखेन सज्ज नितस्यानुमानत्वात् । प्रत्यक्षानुमानाभ्यां व्याप्तिग्रहणपक्षोपक्षिप्तदोघानुषङ्गात् । । एतेन प्रत्यत्तफलेनोहापोहविकल्पज्ञानेन व्याप्तिप्रतिपत्तिरित्यप्यपास्तम् । प्रत्यक्षफलस्थापि प्रत्यक्षानुमानयोरन्यतरत्वे व्याप्तेरविषयौकरणात् । तदन्यत्वे च प्रमाणान्तरवमनिवार्थमिति । अथ व्याप्तिविकल्पस्य फलत्वान्न प्रामाण्यमिति न युक्तम् । फलस्यानुमानलतणफलहेतुतया प्रमाणत्वाविरोधित्वात् । यथा सन्निकर्षफलस्यापि विशेषणज्ञानस्य विशेष्यज्ञानलक्षण फलापेक्षया प्रमाणमिति न वैशेषिकाभ्यपगतोहापोहविकल्पः प्रमाणान्तावमतिवर्तते । एतेन त्रि-चतुः-पञ्च घटप्रमाणवादिनोऽपि सांख्याक्षपाद प्रभाकर जैमिनयः स्वप्रमाणसंख्या न व्यवस्थापयितुं क्षमा इति प्रतिपादितमवगन्तव्यमुक्तन्यायेन स्मतिप्रत्यभिज्ञानताणां तदभ्यपगतप्रमाणसंख्यापरिपयित्वादिति । प्रत्यक्षतरभेदात् है एव प्रमाणे इति स्थितम् ।। २ ॥ अथ प्रमाणभेदस्य स्वरूपं निरूपथितुमाह ॥३॥ ज्ञानमिति वर्तते। प्रत्यक्षमिति धर्मिनिर्दशः। विशदज्ञानात्मक माध्यम् । प्रत्यक्षखादिति हेतुः। तथाहि प्रत्यक्षं विशदज्ञानात्मकमेव प्रत्यक्षत्वात् । यन्न विशदज्ञानात्मक तन्न प्रत्यक्षं यथा परोक्षम् । प्रत्यक्षच विवादापनम् । तस्माद्विशदज्ञानात्मकमिति प्रतिज्ञाथैकदेशासिद्धो हेतुरिति चेत् । का पुनः प्रतिज्ञा तदेकदेशो वा। धर्मिधर्मसमुदायः प्रतिज्ञा। तदेकदेशो धर्मो धर्मी वा। हेतुः प्रतिज्ञायैकदेशासिद्ध इति चेन्न । धर्मिणो हेतुले प्रसिद्धखायोगात् । धर्मिणो हेतुले अनन्वयदोघ इति चेन्न । विशेषस्य धर्मित्वात् । सामान्यस्य च हेतुत्वात् । तस्य च विशेषेष्वनुगमो विशेषनिविषुत्वात् सामान्यस्य । अथ साध्यधर्मस्य हेतुले प्रतिज्ञायैकदेशासिद्धत्वमिति। तदप्यमन्मतम्। साध्यस्य स्वरूपेणैवासिद्धत्वात् । न प्रतिज्ञायकदेशासिद्धत्वेन तस्यासिद्धत्वम् । धर्मिणा व्यभिचारात् । सपक्षे वृत्ताभावाद्धेतोरनन्वय इत्यप्यसत् । सर्व भावानां क्षणभङ्गसङ्गममेवाङ्गशृङ्गारं अङ्गीकुर्वतां तथागतानां मत्वादिहेतूनां अनुदयप्रसङ्गात् । विपक्षे बाधकप्रमाणभावात् पक्षव्यापकत्वाच्च अनन्वयवत्वं प्रकृतेऽपि समानम् ॥३॥ इदानों स्वोक्तमेव विशदत्वं व्याचष्टे ।। ४ ॥ एकस्याः प्रतोतेरन्या प्रतीतिः प्रतीत्यन्तरम् । तेनाव्यवधानं तेन प्रतिभासनं वेशद्यम् । यद्यप्यवायस्थावग्रहहाप्रतीतिभ्यां व्यवधानं तथापि न परोक्षत्वं विषयविषयिणोर्भदेना. प्रतिपत्तेः। यत्र विषयविषयिणो दे सति व्यवधानं तत्र परोक्षत्वम् । तद्यनुमानाध्यक्षविषयस्यै कात्मग्राहस्याग्नेरभिन्नस्योपलम्भात् अध्यक्षस्य परोक्षतेति । तदप्ययुक्तं मनविषयत्वा For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रत्यक्षोद्देशः। भावात् । विसदृशसामग्रीजन्या भिन्न विषया प्रतीतिः प्रतीत्यन्तरमुच्यते नान्यदिति न दोषः । न केवलमेतदेव विशेषवत्तया वा प्रतिभासनं सविशेषवर्णसंस्थाना: ग्रहण वैशाम ॥४॥ तच्च प्रत्यक्षं दधा। मुख्यसंव्यवहारभेदादिति मनमिकृत्य प्रथमं सांव्यवहारिकप्रत्यतस्योतूणादिका सामग्री तभेदज्च प्राह ॥५॥ विशदं ज्ञानमिति चानुवर्तते। देशतो विशदं ज्ञानं सांव्यवहारिकमित्यर्थः। समीचीनः प्रवृत्तिनिवृत्तिरूपो व्यवहारः संव्यवहारः। तत्र भवं सांव्यवहारिकम् । भूयः किम्मतम् । इन्द्रियानिन्द्रियनिमित्तम् । इन्द्रियं चक्षुरादि । अनिन्द्रियं मनः । ते निमित्तं कारणं यस्य । समस्तं व्यस्तञ्च कारणमभ्यपगन्तव्यम् । इन्द्रियप्राधान्यादनिन्द्रियबलाधानादुपजातमिन्द्रिय प्रत्यक्षम् । तत्रेन्द्रिय प्रत्यक्षमवग्रहादिधारणापर्यन्ततया चतुर्विधमपि बद्धादिहादशभेदमष्टचत्वारिंशत्संख्यं प्रतीन्द्रियं प्रतिपत्तव्यम् । अनिन्द्रियप्रत्यक्षस्य चोक्तप्रकारेणाष्टचत्वारिंशभेदेन मनोनयनरहितानां चतुर्णापि इन्द्रियाणां व्यञ्जनावग्रहस्याष्ठचत्वारिंशशदेन च समुदितस्येन्द्रियानिन्द्रिय प्रत्यक्षस्य पत्रिंशदुत्तरा त्रिशती संख्या प्रतिपत्तव्या । ननु स्वसंवेदनभेदमन्यदपि प्रत्यक्षमस्ति तत् कथं नोक्तमिति न वाच्यम् । तस्य सुखादिज्ञानस्वरूपसंवेदनस्य मानसप्रत्यक्षत्वात् । इन्द्रियज्ञानस्वरूपसंवेदनस्य चेन्द्रियममतत्वात् । अनाथा तस्य व्यवसायायोगात् । समत्यादिस्वरूपसंवेदनं मानसमेवेति नापरं स्वमवेदनं नामाध्यक्षमस्ति ॥५॥ ननु प्रत्यक्षस्योत्पादक कारणं वदता ग्रन्यकारेण इन्द्रियानिन्द्रियवदर्यालोकावपि किं न कारणवेनोक्तो। तवचने कारणानां साकल्यस्यासंग्रहादिनेयव्यामोह एव स्यात् तदियत्तानवधारणात् । न च भगवतः परमकारुणिकस्य चेष्टा तगामोहाय प्रभवतीत्याशङ्कायामुच्यते । सुगममेतत् ॥ ६॥ ननु वाद्यालोकाभावं विहाय तमसोऽन्यस्याभावात् साधन विकलो दृष्टान्त इति मेवमेवं सति वाद्यालोकस्यापि तमोभावात् अन्यस्यासम्भवातू तेजोद्रव्यस्यासम्भव इति । विस्तरेणैतदलङ्कारे प्रतिपादितं बोद्धव्यम् ॥ ६॥ अत्रैव साध्ये हेवन्तरमाह ॥ ७॥ अत्र व्याप्तिः। यद्यस्यान्वयव्यतिरेको नानुविदधाति न तत्तत्कारणकं यथा केशोण्डकज्ञानम् । नानुविधत्ते च ज्ञानमर्थान्वयव्यतिरेकाविति । तथा आलोकेऽपि । एतावान् विशेषस्तत्र नक्तज्जरदृष्टान्त इति । नक्तज्वरा मार्जारादयः ॥७॥ ननु विज्ञानमर्थजनितमर्थाकारज्वार्थस्य ग्राहक तदुत्पत्तिमन्तरेण विषयं प्रति नियमायोगात् । तदुत्पत्तेरालोकादाविशिष्टत्वात् तादृप्यसहिताया ग्च तस्यास्तं प्रति नियमहेतुत्वात् भिन्न कालवेऽपि ज्ञानशेययोाद्यग्राहकभावाविरोधात् । तथाचाक्तम् - भिन्न कालं कधं ग्रामिति चेद् ग्राह्यतां विदुः। हेतुत्वमेव युक्तिनास्तदाकारार्पणनमम् ॥ इत्याशङ्कायामिदमाह ॥ ८॥ अर्थाजनामप्यर्थप्रकाशकमित्यर्थः । प्रतज्जनावमुपलत्तणं सेनातदाकारमपि इत्यर्थः । उभयत्रापि प्रदीपो दृष्टान्तः । यथा प्रदीपस्यातज्जन्यस्यातदाकारधारिणोऽपि तत्प्रकाशकत्वं तथा ज्ञानस्थापीत्यर्थः ॥ ८॥ For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८ परीक्षामुखलघुवृत्तिः । ननु यदार्थादिजातस्यार्थ रूपाननुकारिणो ज्ञानस्यार्थ साक्षात्कारित्वं तदा निघतदिग्देशकालवर्त्तिपदार्थप्रकाश प्रतिनियमे हेतोरभावात् सर्व्वं विज्ञानमप्रतिनियतविषयं स्यादिति शङ्कायामाह ॥ ९ ॥ Acharya Shri Kailassagarsuri Gyanmandir स्वानि च तान्यावरणानि च स्वावरणानि तेषां क्षय उदयाभावस्तेषामेव सदवस्या उपशमः तावेव लक्षणं यस्याः योग्यतायाः । तथा हेतुभूतथा प्रतिनियतमर्थं व्यवस्थापयति । प्रत्यक्षमिति शेषः । हि यस्मादर्थे । यस्मादेवं ततो नोक्तदोष इत्यर्थः । इदमत्र तात्पय्यं कल्पयित्वापि ताद्रूप्यं तदुत्पत्तिं तदध्यवसायज्य योग्यतावश्यमभ्युपगन्तव्या । तादृप्यस्य समानार्थः तदुत्पत्तेरिन्द्रियादिभिः तद्द्वयस्यापि समानार्थसमनन्तरप्रत्ययः तत्रितयस्यापि शुक्ले शङ्ख पौताकारज्ञानेन व्यभिचाराद् योग्यताश्रयणमेव श्रेय इति । एतेन यदुक्तं परेण अर्थेन घटयत्येनां न हि मुक्कार्थरूपताम् । तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूपता ॥ इति - निरस्तं समानार्थाकारनानाज्ञानेषु मेघरूपतायाः सद्भावात् । न च परेषां सारूप्यं नामन्ति वस्तुभूतमिति योग्यतयैवार्थप्रतिनियम इति स्थितम् ॥ ९ ॥ इदानीं कारणत्वात् परिच्छेद्योऽर्थ इति मतं निराकरोति ॥ १० ॥ करणादिकारणं न परिच्छेद्यमित्यनेन व्यभिचारः । न ब्रूमः कारणत्वात् परिच्छेद्यत्वं अपि तु परिच्छेद्यत्वात् कारणत्वमिति चेन्न । तथापि केशोष्टुकादिना व्यभिचारात् ॥ १० ॥ इदानीमतीन्द्रियप्रत्यक्षं व्याचष्टे ॥ ११ ॥ सामग्री द्रव्यक्षेत्रकालभावलक्षणा । तस्या विशेषः समग्रतालक्षणस्तेन विश्लेषितानि अखिलान्यावरणानि येन तत्तथोक्तम् । किं विशिष्टम् । अतीन्द्रियमिन्द्रियातिक्रान्तम् । पुनरपि कीदृशमशेषतः सामस्त्येन विशदम् । अशेषतो वैशद्ये किं कारणमिति चेत् प्रतिबन्धाभाव इति ब्रूमः । तत्रापि किं कारणमिति चेत् । प्रतीन्द्रियत्वमनावरणत्वज्वेति ब्रूमः ॥ ११ ॥ एतदपि कुत इत्याह ॥ १२ ॥ नन्ववधिमनः पर्य्याययोरने नासंग्रहादव्यापक मेतल्लक्षणमिति न वाच्यम् । तोप स्वविषये अशेषतो विशदत्वादिधर्म्मसंभवात् । न चैवं मतिश्रुतयोरित्यतिव्याप्ति परिहारः । तदेतदतीन्द्रियमवधिमनः पर्य्यायकेवल प्रभेदात् । त्रिविधमपि मुख्यं प्रत्यक्षमात्म सन्निधिमात्रापेक्षत्वादिति । नन्वशेषविषयविशदावभासिज्ञानस्य तदतो वा प्रत्यक्षादिप्रमाण पञ्चकाविषयत्वेनाभावप्रमाणविषमविषधरविध्वस्तसत्ताकत्वात् कस्य मुखत्वम् । तथा हि नाध्यतमशेषज्ञविषयं तस्य रूपादिनियतगाचरचारित्वात् संबद्धवर्त्तमानविषयत्वाच्च । न चाशेषवेदी संबद्धो वर्तमानश्चेति । नाप्यनुमानात्तसिद्धिरनुमानं हि गृहीतसम्बन्धस्यैकदेशदर्शनादसन्निकृष्टे बुद्धिः । न च सर्व्वद्भावाविनाभाविकार्य्यलिङ्गं स्वभावलिङ्ग वा संपश्यामः । तज्ज्ञः पूर्व्वं तत्स्वभावस्य तत्कार्य्यस्य वा तत्सद्भावाविनाभाविनो निश्चेतुमशक्तेः । नाप्यागमात् तत्सद्भावः । स हि नित्योऽनित्यो वा तत्सद्भावं भावयेत् । न तावन्नित्यः । तस्यार्थवादरूपस्य कर्मविशेषसंस्तत्रनपरत्वेन पुरुषविशेषावरोधकत्वायोगात् । श्रनादेरागमस्या दिमत्पुरुषवाचक For Private and Personal Use Only त्वाघटनाच | नाप्यनित्य श्रागमः सर्व्वनं साधयति तस्यापि तत्प्रणीतस्य तनिश्चयमन्तरेण प्रामाण्या Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रत्यक्षोदशः । निश्चयात् । इतरेतराश्रयत्वाच्च । इतरप्रणीतस्य त्वनासादितप्रमाणभावस्थाशेषनारूपणपरत्वं नितरामसम्भाव्यमिति । सर्वज्ञसदृशस्य परस्य ग्रहणासम्भवाच्च नोपमानमनन्यथाभूतस्यार्थस्याभावानात्तरपि सर्वज्ञावरोधिति । धर्माद्यपदेशस्य व्यामोहादपि सम्भवात् । द्विविधा द्यपदेशः सम्यमियोपदेशभेदात् । तत्र मन्वादीनां सम्यगुपदेशो यथार्थज्ञानोदयवेदमूलत्वात् । बुद्धादौनान्तु व्यामोहपूर्वकः तदमूलत्वात् । तेषामवेदार्थज्ञवात् । ततः प्रमाणपत्रकाविषयत्वादभावप्रमाणस्यैव प्रवृत्तिस्तेन चाभाव एव ज्ञायते। भावांशे प्रत्यक्षादिप्रमाणपञ्चकस्य व्यापारादिति । ____ अत्र प्रतिविधीयते । यत्तावदुक्तं प्रत्यक्षादिप्रमाणाविषयत्वमशेषज्ञस्येति । तदयुक्तम् । तदग्राहकस्यानुमानम्य सम्भवात् । तथाहि कश्चित् पुरुषः सकलपदार्थसाक्षात्कारी तद्ग्रहणस्वभावत्वे सति प्रतौणप्रतिबन्धप्रत्ययत्वात् । यद् यद्ग्रहणस्वभावले सति प्रतौणप्रतिबन्धप्रत्ययं तत्तत्साक्षात्कारि । यथापगततिमिरलोचनं रूपसाक्षात्कारि । तद्ग्रहणस्वभावले मति प्रतीणप्रतिबन्धप्रत्ययश्च विवादापन्नः कश्चिदिति सकलपदार्थ ग्रहणस्वभावत्वं नात्मनो सिद्धम् । चोदनातः सकल पदार्थ परिज्ञानस्थान्यथायोगादन्धस्यवादर्शाद्रपप्रतीतेरिति । व्याप्तिज्ञानोत्पत्तिबलाच्चाशेविषयज्ञानसम्भवः । केवलं वैशये विवादः। तत्र चावरणापगम एव कारणं रजोनीहाराद्यावतार्थज्ञानस्येव तदपगम इति प्रक्षीणप्रतिबन्धप्रत्ययत्वं कथमिति चेदुच्यते दोषावरणे क्वचिनिमलं प्रलयमुपव्रजतः प्रकृष्यमाणहानिकत्वात् । यस्य प्रकृष्यमाणा हानिः स क्वचिनिमलं प्रलयमुपतर्जात याग्निपुटपाकापसारितकिदृकालिकाद्यन्तरङ्गहरङ्गमलवयात्मनि हेनि मलमिति । निहासातिशयवती च दोषावरणे इति कथं पुनर्विवादाध्यासितस्य ज्ञानस्यावरणं सिद्ध प्रतिषेधस्य विधिपूर्वकत्वात् इति ॥ अत्रोच्यते। विवादापनं ज्ञानं मावरणमविशदतया स्वविषयावबोधकत्वाद्रजोनौहाराद्यन्तरितार्थज्ञानवदिति । न चात्मनोऽमूर्तत्वादावरकावृत्तश्योगः । अमूर्तीया अपि चेतनाशक्तर्मदिरामदनकोद्रवादिभिरावरणोपपत्तः । न चेन्द्रियस्य तैरावरणम् इन्द्रियाणामचेतनानामप्यनात प्रख्यत्वात् स्मत्यादिप्रतिबन्धायोगात् । नापि मनसस्तैरावरणमात्मव्यतिरेकेणापरस्य मनसो निषेत्स्यमानत्वात् । सतो नामूर्तस्यावरणाभावः । अतो नासिद्ध तदग्रहणस्वभावले सति प्रतीणप्रतिवन्धप्रत्ययत्वम्। नापि विरुद्ध विपरीतनिश्चिताविनाभावाभावात् । नाप्यनैकान्तिकं देशतः सामसत्येन वा विपक्ष वृत्ताभावात् । विपरीतार्योपस्थापकप्रत्यक्षागमासम्भवान्न कालात्ययोपदिष्टखम् । नापि सत्प्रतिपक्षत्वं प्रतिपक्षसाधनस्य हेतोरभावात् । अदमस्त्येव विवादापनः पुरुषो नाशेषज्ञः वक्तत्वात् पुरुषत्वात् पाण्यादिमत्त्वाच्च रथ्यापुरुषवदिति । नैतन्चास । वक्तवादेरसम्यग्धेतुत्वात् । वक्तवं हि दृष्टेष्टविसद्धार्थवक्तत्वं तविरुद्धवक्तत्त्वं वक्तत्वसामान्यं वा । गत्यन्तरावात् । न तावत् प्रथमः पक्षः सिद्धसाध्यतानुघङ्गात् । नापि द्वितीयः पक्षः विरुद्धत्वात् । तदविरुद्धवक्तत्वं हि ज्ञानातिशयमन्तरेण नोपपद्यत इति । वक्तत्वसामान्यपि विपक्षाविसद्धत्वात् न प्रकृतसाध्यसाधनायालं ज्ञानप्रकर्ष वक्तत्वापकर्षदर्शनात् । प्रत्यत सानातिशयवतो वचनातिशयस्यैव सम्भवात् । एतेन पुरुषत्वमपि निरस्तम् । पुरुषत्वं हि रागादिदोषदूषितं तदा सिद्धमाध्यता । तददूषितन्तु विमद्धं वेराग्यविन्नानादिगुणयुक्तपुरुषत्वस्याशेषज्ञत्वमन्तरेणायोगात् । पुरुषत्व For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखलधुवृत्तिः । सामानान्त सन्दिग्र्धावपक्षव्यावृत्तिकमिति सिद्धं सकलपदार्थसाक्षात्कारित्वं कस्यचित् पुरुषस्यातोऽनुमानादिति न प्रमाणपज्वविघयत्वमशेघवस्य । अथास्मिन्ननुमानेऽहतः सर्ववित्वमनहतो वा । अनहतश्चेदईहाक्यमप्रमाणं स्यात् । अहंतश्चेत् सोऽपि न श्रुत्या सामर्थन वावगन्तुं पार्यते । स्वशक्तया दृष्टान्तानुग्रहेण वा हेतोः पक्षान्तरेऽपि सुल्यवृत्तित्वात् इति । तदेतत्परेषां स्ववधाय कृत्यो त्यापनमेविविशेषप्रश्नस्य सर्वज्ञसामान्याभ्युपगमपूर्वकत्वात् । अन्यथा न कस्याप्यशेषज्ञमित्येवं वक्तव्यम् । प्रसिद्धानुमानेऽप्यस्य दोषस्य सम्भवेन जात्यत्तरत्वाच्च । तथाहि नित्यः शब्दः प्रत्यभिजायमानत्वादिताक्त व्यापकः शब्दो नित्यः प्रसाध्यते प्रव्यापको वा। यद्यव्यापकः तमा व्यापकलेन उपकल्परमानो न कज्विदर्थं पुणाति । अथ व्यापकः सोऽपि न श्रुत्या सामर्थन वावगम्यते । स्वशक्तया दृष्टान्तानुग्रहेण वा पक्षान्तरेऽपि सुल्पवृत्तित्वादिति । सिद्धमतो निर्दोषात साधनादथेषज्ञत्वमिति । यश्चाभावप्रमाणकलितसत्ताकत्वमशेषज्ञस्येति तद युक्तमेवानुमानस्य तद्ग्राहकस्य सद्भावे सति प्रमाणपज्यकाभावमूलस्यामावप्रमाणस्योत्थानायोगात् । गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽतानपेक्षया ॥ इति च तावत्कं दर्शनम् । तथा च कालत्रयत्रिलोकलक्षणवस्तुसद्भावग्रहणे अन्यत्रानग्रदा गृहीतसवज्ञमरणे च सर्वज्ञनास्तिताज्ञानमभावप्रमाणं युक्तम् । नापरथा । न च कस्यचिदग्दिर्शिनस्विजगत्रिकालज्ञानमुपपद्यते सर्वज्ञस्यातीन्द्रियस्य वा । सर्वजत्वं हि चेतोधर्मतयातौन्द्रियम् । तदपि न प्राकृतपुरुविषय इति कथमभाव प्रमाण मुदयमासादयेत् । अमवज्ञस्य तदुत्पादसामग्रमा असम्भवात् । सम्भवे तथा ज्ञातुरेव सर्वज्ञत्वमिति । अत्राधुना तदभावसानिमित्यपि न युक्तं सिद्धसाध्यतानुषङ्गात् । ततः सिद्धं मुख्यमतौन्द्रियज्ञानमशेषतोविशदम् । सार्वज्ञानस्यातीन्द्रियत्वात् अशुच्यादिदर्शनं तद्रसास्वादनदोषो ऽपि परिहत एव ।। ___ कथमतौन्द्रियज्ञानस्य वेशद्यमिति चेत् यथा सत्यस्वप्नज्ञानस्य भावनाज्ञानस्य चेति । दृश्यते हि भावनाबलादतद्देशवस्तुनोऽपि विशददर्शन मिति । पिहिते कारागारे तमसि च सूचीमुखाग्रदुर्भद्ये। मयि च निमीलितनयने तथापि कान्ताननं व्यक्तम् ॥ इति बहुलमुपलम्मात् । ननु च नावरणविश्लेषादशेषज्ञत्वमपितु तनुकरणमुवनादिनिमित्तखेन । न चात्र तन्वादीनां बुद्धिमद्धेतुकत्वमसिद्धमनुमानादेस्तस्य सुप्रसिद्धत्वात् । तथाहि विमत्यधिकरण. भावापनं उर्वीपर्वततस्तन्वादिकं बुद्धिमद्धे तुकं कार्यत्वात् अचेतनोपादानत्वात्मनिवेशविशिष्तृत्वाहा वस्वादिवदिति । प्रागमोऽपि तदावेदकः श्रूयते । विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबास्त विश्वतस्पात् । सं बाहुभ्यां धर्मात सं पतत्रैवाभूमौ जनयन् देव एकः ॥ तथा व्यासवचनज्च । अज्ञो जन्तुग्नीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ॥ For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रत्यक्षोदेशः । नचाचेतनैरेव परमाण्वादिकारणैः पर्याप्तत्वाइद्धिमतः कारणस्यानर्धक्यं प्रचेतनानां स्वयं कार्योत्पत्ती व्यापागयोगात् तुऱ्यादिवत् । न चैवं चेतनस्यापि चेतनान्तरपूर्वकत्वात् अनवस्था तस्य सकलपुरूषज्येष्ठत्वानिरतिशयत्वात् मर्वजवीजस्य क्लेशकर्मविपाकाशयैरपरामृष्टत्वात् अनादिभूतानश्वरज्ञानसम्भवाच्च । यदाह पतञ्जलिः क्लेशकर्मविपाकाशयरपरामृष्टः पुरुविशेष ईश्वरः । तत्र निरतिशयं सर्वज्ञवीजम् । स एष पूर्वषामपि गुसः कालेनाविच्छेदादिति च । ऐश्वर्यमप्रतिहतं महजोविरागस्तृप्तिनिसर्गजनिता शितेन्द्रियेषु । प्रान्तिकं सुखमनावरणा च शक्ति निज्च सर्वविघयं भगवंस्तवैव ॥ इत्यवधूतवचनाच्च । न चात्र कार्यत्वमिद्धं सावयवत्वेन कार्यत्वसिद्धेः । नापि विरुद्धं विपक्ष एव वृत्ताभावात् । नाप्यनैकान्तिकं विपक्ष परमाणवादावप्रवृत्तेः । प्रतिपक्षसिद्धिनिबन्धनस्थ साधनान्तरस्थाभावात् न प्रकरणसमम् । अथ तन्वादिकं बुद्धिमद्धेतुकं न भवति दृष्टकर्तकमासादादिविलक्षणत्वात् अाकाशादिवदित्यस्त्येव प्रतिपक्षसाधनमिति । नैतद्युक्तं हेतोर्रासद्धत्वात् । सनिवेशििशष्टलेन प्रासादादिसमानजातीयत्वेन तन्वादीनामुपलम्भात् । अथ यादृशः प्रासादादो सन्निवेशविशेषो दृष्टः न तादृशस्तन्वादाविति चेत् न सर्वात्मना सदृशस्य कस्यचिदप्यभावात् । सातिशयमग्निवेशो हि सातिशयं कर्तारं गमर्यात प्रासादादिवत् । न च दृष्टकर्त्तकादृष्टकर्त्तकाम्या बुद्धिमन्निमित्तेतरत्वसिद्धिः कृत्रिमर्मणिमुक्ताफलादिभिर्व्यभिचारात् । एतेनाचेतनोपादानत्वादिकमपि समर्थितमिति सूक्तं बुद्धिमद्धेतुकत्वं ततश्च सर्ववेदित्वमिति । ___ तदेतत्सर्वमनुमानमुद्राविणदरिद्रवचनमेव कार्यवादेरसम्यग्घेतुलेन तजनितज्ञानस्य मिथ्यारूपत्वात् । तथाहि कार्यवं स्वकारणमत्तासमवायः स्याद् अभूत्वा भावित्वम् अक्रियादर्शिनोऽपि कृतबुद्धत्पादकत्वं कारणव्यापारानुविधायित्वं वा स्यात् गत्यन्तराभावात् । श्रथाद्यः पक्षस्तदा योगिनामशेषकर्मप्रक्षये पक्षान्तःपातिनि हेतोः कार्यवलक्षणस्याप्रवृत्तेः भागासिद्धत्वम् । न च तत्र सत्तासमवायः स्वकारणसमवायो वा ममस्ति तत्प्रक्षयस्य प्रध्वंसरूपत्वेन सत्तासमवाययोरभावात् । सत्ताया द्रव्यगुणक्रियाधारवाभ्यनुज्ञानात् समवायस्य च परैः द्रव्यादिपञ्चपदार्थवृत्तित्वाभ्युपगमात् ।। अथाभावपरित्यागेन भावस्यैव विवादाधासितस्य पक्षीकरणानायं दोषः प्रवेशभागिति चेत् । तर्हि मुक्तार्थिनां तदर्थमोश्चराराधनमनर्थकमेव स्यात् तत्र तस्याकिञ्चित्करत्वात् । सत्तासमवायस्य विचारमधिरोहतः शतधा विशीर्यमाणत्वात् । स्वरूपासिद्धञ्च कार्यत्वम् । स हि समुत्पन्नानां भवेदुत्पद्यमानानां वा । यद्युत्पन्नानां सतामसतां वा? न तावदसतां खरविषाणादेरपि तत्प्रसङ्गात् । सताज्चेत् । सत्तासमवायात् स्वतो वा। न तावत् सत्तासमवायादनवस्याप्रसङ्गात् । प्रागुक्तविकल्पदयानतिवृत्तेः । स्वतःमतान्तु सत्तासमवायानर्थक्यम् । _ अधोत्पद्यमानानां सत्तासम्बन्धनिष्ठासम्बन्धयोरेककालत्वाभ्युपगमादिति मतम् । तदा सत्तासम्बन्ध उत्पादाभिन्नः किं वा अभिन्नः? इति । यदि भिन्नस्तदोत्पत्तेरमत्त्वाविशेषादुत्पत्तभावयोः किं कृतो भेदः। For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखलघुत्तिः । अथोत्पत्तिसमाक्रान्तवस्तुसत्त्वेनोत्पत्तिरपि तथा व्यपदिश्यते इति मतं तदतिजाड्यलातमेवोत्पत्तिसत्त्वं प्रति विवादे वस्तुसत्त्वस्यातिदुर्घटत्वात् । इतरेतराश्रयदोघश्च । इत्युत्पत्तिसत्त्वे वस्तुनि तदेककालौनसत्तासम्बन्धावगमः तदवगमे च तत्रत्यसबेनोत्पत्तिसत्त्वनिश्चय इति । प्रयतदोषपरिजिहीर्घया तयोरैक्यमप्यनुज्ञायते । तर्हि तत्सम्बन्ध एव कार्यत्वमिति । ततो बुद्धिमद्धे तुकले गगनादिभिरनेकान्तः । एतेन स्वकारणसम्बन्धोऽपि चिन्तितः । अयोभयसम्बन्धी कार्यवमिति मतिः। मापि न युक्ता । तत्सम्बन्धस्यापि कादाचित्कले समवायस्यानित्यत्वप्रसङ्गात् घटादिवत् । अकादाचित्कल्वे सर्वदोपलम्भप्रसङ्गः । अथ वस्तूत्पादककारणानां सन्निधानाभावान सर्वदोपलम्भप्रमङ्गः। ननु वस्तूत्पत्ता) कारणानां घ्यापारः । उत्पादश्च स्वकारणसत्तासमवायः। स च सर्वदाप्यस्ति इति तदर्थं कारणोपादानमनर्थकमेव स्यात् । अभिव्यक्तार्थं तदुपादानमित्यपि वार्तम् । वस्तूत्पादापेक्षयाभिव्यक्तरघठनात् । वस्त्वपेक्षयाभिव्यक्ती कारणसम्यातात् प्रागपि कार्य्यवस्तुसद्भावप्रसङ्गात् । उत्पादस्याप्यभिव्यक्तिरसम्भाव्या । स्वकारणसत्तासम्बन्धलक्षणस्योत्पादस्यापि कारणव्यापारात्प्राक्सद्भावे वस्तुसद्भावप्रसङ्गात् । तल्लक्षणत्वादस्तुसत्त्वस्य । प्राक्सत एव हि केनचित् तिरोहितस्याभिव्यञ्जकेनाभिव्यक्तिस्तमस्तिरोहितस्य घटस्यैव प्रदीपादिनेति । तन्नाभिव्यक्तार्थं कारणोपादानं युक्तम् । तन्न स्वकारणसत्तासम्बन्धः कार्यत्वम् । नाप्यभूत्वाभाविवं तस्यापि विचारासहत्वात् । प्रभूत्वाभावित्वं हि भिन्नकालक्रियादयाधिकरणभूते कर्तरि सिद्ध सिद्धिमध्यास्ते स्वान्तपदविशेषितवाक्यार्थखात् मुवा व्रजतो त्यादिवाक्यार्थवत् । न चात्र भवनाभवनयोराधारभूतस्य कत्तुरनुभवोऽस्ति । अभवनाधारस्याविद्यमानत्वेन भावनाधारस्य च विद्यमानतया भावाभावयोरेकाश्रयविरोधात् । अविरोधे च तयोः पर्य्यायमात्रेणैव भेदो न वास्तव इति। ___ अस्तु वा यथाकथविदभूल्ला भाविवं तथापि तन्वादौ सर्वत्रानभ्युपगमात् भागासिद्धम् । न हि महौधराकूपारारामादयः प्रागभूत्वा भवन्तोऽभ्युपगम्यन्ते परस्तेषां तैः सव्वदावस्यानाभ्युपगमात् । अथ सावयवखेन तेषामपि सादिवं प्रसाध्यते तदप्यशिक्षितलक्षितम् । अवयवेषु वृत्तरवयवेरारभ्यखेन च सावयवत्वानुपपत्तेः। प्रथमपक्ष अवयवसामान्य नानेकान्तात् । द्वितीयपक्षे साध्या विशिष्ठत्वात् । अथ सन्निवेश एव सावयवत्वम् । तच्च घटादिवत् । पृथिव्यादावुपलभ्यते इत्यभूत्वा भावित्वमभिधीयते । तदप्पपेशलम् । सनिवेशस्यापि विचारामहत्वात् । स छवयवसम्बन्धो भवेत् रचनाविशेषो वा। यद्यवयवसम्बन्धस्तदा गगनादिनानेकान्तः । सकलमूर्तिमव्यसंयोगनिबन्धनप्रदेशनानात्वस्य सद्भावात् ।। अयोपचरिता एव तत्र प्रदेशा इति चेत् । तर्हि सकल मूर्तिमद्दयसम्बन्धस्यापि उपचरितत्वात् सर्वगतत्वमप्युपचरितं स्यात् । श्रोत्रस्यार्थकारित्वज्च न स्यात् उपचरितप्रदेशरूपत्वात् । धादिना संस्कारात्ततः सेत्ययुक्तम् । उपचरितस्यासद्रपस्य तेनोपकारायोगात् खरविषाणस्येव ततो नकिञ्चिदेतत् ।। अथ रचनाविशेषः तदा परं प्रति भागासिद्धत्वं तदवस्यमेवेति नाभूत्वाभावित For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रत्यक्षोद्देशः। विचारं सहते। नाप्यक्रियादर्शिनोऽपि कृतबुद्ध्यत्पादकत्वम् । तद्धि कृतसमयस्याकृतसमयस्य वा भवेत् । कृतसमयस्य चेत् गगनादेरपि बुद्धिमद्धे तुकत्वं स्यात् । तत्रापि खननोत्सेचनातू कृतमिति गृहीतसङ्कतस्य कृतबुद्धिसम्भवात् । सा मिथ्येति चेत् भवदीयापि किं न स्यात् । बाधासद्भावस्थ प्रतिप्रमाणविरोधस्य चान्यत्रापि समानत्वात् । प्रत्यक्षणोभयत्रापि कर्तुरग्रहणात् । तित्यादिक बुद्धिमद्धेतुकं न भवति अस्मदाद्यनवग्राद्यपरिमाणाधारत्वात् गगनादिवदिति प्रमाणस्य साधारणत्वात् । तन्न कृतसमयस्य कृतबुद्धरत्पादकत्वम् । नाप्यकृतसमयस्यासिद्धत्वादविप्रतिपत्तिप्रसङ्गाच्च । कारणव्यापारानुविधायित्वज्य कारणमात्रापेक्षया यदीष्यते तदा विरुद्ध साधनम् । कारणविशेषापेक्षया चेदितरेतराश्रयत्वम् । सिद्धे हि कारणविशेषे बुद्धिमति तद पेक्षया कारणव्यापारानुविधायित्वं कार्यत्वं ततस्तहिथेसिद्धिरिति मनिवेश विशिष्टत्यमचेतनोपादानत्वज्चोक्तदोषदुष्टत्वान पृथक् चिन्त्यते । स्वरूपभागासिद्धत्वादेस्तत्रापि सुलभत्वात् । विसद्धाश्चामौ हेतवो दृष्टान्तानुग्रहेण सशरीरासर्वतपूर्वकत्वसाधनात् । न धूमातू पावकानुमानेऽप्ययं दोषः । तत्र ताण पार्णादिविशेषाधारानिमात्र व्यासधूमस्य दर्शनात् । नवमत्र सर्वज्ञासर्वनकर्त्तविशेषाधिकरणतत्सामान्येन कार्यत्वस्य व्याप्तिः । सर्वज्ञस्य कारितोऽनुमानात् प्रासिद्धत्वात् । व्यभिचारिणस्वामी हेतवः बुद्धिमत्कारणमन्तरेणापि विद्युदादीनां प्रादुर्भावसम्भवात् । सुप्ताद्यवस्थायां अबुद्धिपूर्वकस्यापि कार्यस्य दर्शनात् । तदवश्यं तत्रापि भर्गाख्यं कारणमित्यतिमुग्धविलसितम् । तहमपारस्याप्यसम्भवात् अशरीरत्वात् ज्ञानमात्रण कार्यकारित्वाघटनादिच्छाप्रयत्नयोः शरीराभावेऽसम्भवात् । तदसम्भवश्व पुरातनैर्विस्तरेणार्भािहत प्राप्तपरीक्षादो। अतः पुनरत्र नोच्यते ॥ __यच्च महेश्वरस्य क्लेशादिभिरपरामृष्टत्वं निरतिशयत्वमैश्वर्य्यायपेतत्वं तत् सर्वमपि गगनाजसोरभव्यावर्णनमिव निर्विषयत्वादुपेक्षामर्हति । ततो न महेश्वरस्या घनत्वम् । नापि ब्रह्मणः। तस्यापि सद्भावावेदकप्रमाणाभावात् । न तावत् प्रत्यक्षं तदावेदकमविप्रतिपत्तिप्रसङ्गात् । न चानुमानविनाभाविलिङ्गाभावात् । ननु प्रत्यक्षं तदग्राहकमस्तेरवाक्षिविस्फालनानन्तरं निर्विकल्पकस्य सन्मात्र विधिविषयतयोत्पत्तेः । सत्तायाश्च परमब्रह्मरूपत्वात् । तथाचोक्तम् । अस्ति घालोचनाज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ।। न च विधिवत् परस्परव्यावृत्तिरप्यध्यक्षतः प्रतीयते इति तसिद्धिः। तस्य निषेधाविषयत्वात् । तथाचोक्तम् । आहुर्विधातृप्रत्यक्षं न निषेद्धविपश्चितः । नैकत्वे अागमस्तन प्रत्यक्षण प्रबाध्यते ।। अनुमानादपि तत्सद्भावो विभाव्यत एव । तथाहि । ग्रामारामादयः पदार्थाः प्रतिभासान्तःप्रविष्टाः प्रतिभासमानत्वात् । यत् प्रतिभासते तत् प्रतिभासान्तःप्रविष्टं यथा प्रतिभामस्वरूपम् । प्रतिभामन्ते च विवादापना इति । तदागमानामपि-पुरुषा रवेदं यमृतं यच्च भाव्यमिति बहुलमुपलम्भात् । स वै खल्विदं ब्रह्म, नेह नानास्ति किज्जन । प्रारामं तस्य पश्यन्ति न तं पश्यति कश्चनेति श्रुतेश्च । ननु परमब्रह्मण एव परमार्थसत्वे कथं घटादिभेदोऽवभासते । इति न चोद्यम् । For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखलघुत्तिः । सर्वस्यापि तद्विवर्ततयावभासनात् । न चाशेषभेदस्य तद्विवर्तत्वमसिद्धम् । प्रमाणप्रसिद्धत्वात् । तथाहि विवादाधासितं विश्वमेककारणपूर्वकमेकरूपान्वितत्वात् । घटघटीसरावोदज्वनादौनां मृद्रपान्वितानां यथा मृदेककारणपूर्वकत्वं सदूपेणान्वितञ्च निखिलं वस्विति । तथागमोऽप्यस्ति । ईनाम इवांशूनां चन्द्रकान्त इवाम्भसाम् । प्ररोहाणामिव प्लतः स हेतुः सर्वजन्मिनाम् ॥ इति ॥ तदेतन्मदिरारसास्वादगद्गदोदितमिव । मदनकोद्रवाधुपयोगजनितव्यामोहमुग्धविलसितमिव निखिलमवभासते विचारासहवात् । तथाहि यत् प्रत्यक्षस्य सत्ताविषयत्वमभिहितं तत्र किं निर्विशेषसत्ताविषयत्वं सविशेषसत्तावबोधकत्वं वा । न तावत् पौरस्ताः पक्षः सत्तायाः सामान्यरूपत्वाहिशेषनिरपेक्षतयानवभासनात् । शावलेयादिविशेघानवभासने गोवानवभासवत् । निर्विशेषं हि सामान्यं भवेच्छशविषाणवदित्यभिधानात् । सामान्यरूपत्वज्च सत्तायाः सत्मदित्यन्वयबुद्धिविषयत्वेन सुप्रसिद्धमेव । अथ पाश्चात्यः पक्षः कतीक्रियते । तदा न परमपुरुषसिद्धिः । परस्परव्यावृत्ताकारविशेषाणामध्यक्षतोऽवभासनात् । यदपि साधनमभ्यधायि प्रतिभासमानत्वं तदपि न साधु विचारामहत्वात् । तथा हि प्रतिभासमानत्वं स्वतः परतो वा । न तावत् स्वतोऽमिडवात् । परतश्चेदिन्द्धम् । परतः प्रतिभासमानत्वं हि परं विना नोपपद्यते । प्रतिभासमानमात्रमपि न सिद्धिमधिवसति । तस्य तहिशेषणान्तरीयकत्वात् । तद्विशेषाभ्युपगमे देतप्रसक्तिः । किञ्च धर्मिहेतु दृष्टान्ता अनुमानोपायभूताः प्रतिभासन्ते न वेति । प्रथमपक्ष प्रतिभासान्तःप्रविष्टाः प्रतिभासहिता वा। यद्याद्यः पक्षस्तदा माध्यान्तःपातित्वान्न ततोऽनुमानं, तबहिर्भावः तैरेव हेतो-भिचारः। अप्रतिभासमानलेऽपि तद्दावस्थाभावात् । ततो नानुमान मिति । अथानाद्यविद्याविजम्मितत्वात् सर्वमेतदमम्बद्धमित्यप्यनल्पतमोविलसितम् । अविद्यायामप्युक्तदोषानुघङ्गात् । सकलविकल्पविकलवात्तस्या नैष दोष इत्यप्यतिमुग्धभाषितम् । केनापि रूपेण तस्याः प्रतिभासाभावे तत्स्वरूपानवधारणात् । अपरमप्यत्र विस्तरेण देवागमालङ्कारे चिन्तितमिति नेह प्रतन्यते ।। यच्च परमब्रह्मविवर्त्तत्वं अखिलभेदानामिनयुक्तं तत्राप्येकरूपेणान्वितवं हेतुरन्वीयमानहयाविनाभाविलेन पुरुघाइतं प्रतिबध्नाति इति स्वेष्टविघातकारित्वादिम्दः । अन्वितत्वमेकहेतुके स्तम्भकुम्भाम्भोसहादावपि उपलभ्यत इत्यनेकान्तिकश्च । किमर्थज्वेदं कार्यमसो विदधाति अन्येन प्रयुक्तत्वात् कृपावशात् क्रीड़ावशात् स्वभावाहा। अन्येन प्रयुक्तले स्वातन्ताहानिः दैतप्रसङ्गश्च । कृपावशादिति नोत्तरम् । कृणयां दुःखिनामकरणप्रसङ्गात् । परोपकारकरण निष्ठत्वात्तस्याःसऐः प्रागनुकम्पाविषयप्राणिनामभावाच्च न सा युज्यते । कृपापरस्य प्रलयविधानायोगाच्च । अदृश्वशात् तद्विधाने स्वातन्तहानिः । कृपापरस्य पौड़ाकरणादृष्टव्यपेक्षायोगाच्च । कौड़ावशात् प्रवृत्तो न प्रभुत्वं क्रौडोपायव्यपेतणात् बालकवत् । क्रौडोपायस्य तत्साध्यस्य च युगपदुत्पत्तिप्रसङ्गश्च । सति समर्थ कारणे कार्यस्थावश्यम्भावात् । अन्यथा क्रमेणापि सा ततो न स्यात् । . अथ स्वभावादसो जगनिर्मिणोति यथा निर्दहति वायुर्वाति इति मतं तदपि For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परोक्षोदेशः । २५ बालभाषितमेव पूर्वोक्तदोषानिवृत्तेः । तथाहि क्रमवर्त्ति विवर्तजातमखिलमपि युगपदुपद्येतापेक्षणीयस्य सहकारिणोऽपि तत्साध्यत्वेन यौगपद्यसम्भवात् । उदाहरण वैषम्यज्य | वादेः कादाचित्कस्व हेतु जनितस्य नियत शक्तात्मकत्वोपपतेरन्यत्र नित्यव्यापिसमर्थकस्वभावकारणजन्यत्वेन देशकाल प्रतिनियमस्य कायै दुरुपपादात् । Acharya Shri Kailassagarsuri Gyanmandir तदेवं ब्रह्मणोऽद्धिौ वेदानां तत्सुतमबुद्धावस्यात्वप्रतिपादनं परमपुरुषाख्यमहासूतनिःश्वसिताभिधानञ्च गगनारविन्दमकरन्दव्यावर्णनवदन वर्धयार्थविषयत्वादुपेक्षामर्हति । यश्चागमः प्रमाणं सव्र्व्वं वै खल्विदं ब्रह्मेत्यादि । ऊर्णनाभ इत्यादि च । तत्सर्व्वमुक्तविधिना श्रद्धेत विरोधीति नावकाशं लभते । न चापौरुषेय श्रागमोऽस्तीत्यने प्रपञ्चयिष्यते । समान पुरुषोत्तमोऽपि विचारणां प्राज्वति ॥ प्रत्यक्षेतरभेदभिन्नममलं मानं दिधवोदिसं देवे दिव्यगुणैः विचार्य्य विधिवत् संख्याततेः संग्रहात् । मानानामिति तद्विप्यभिहितं श्रीरत्ननन्दाचयेः साख्यानमदो विशुद्धधिषणे बोद्धव्यमव्याहतम् ॥ मुख्यसंव्यवहाराभ्यां प्रत्यक्षमुपदर्शितम् । देवोक्तमुपजीवद्भिः सूरिभिर्धापितं मया ॥ इति परीक्षामुखस्य लघुवृत्ती द्वितीयः समुद्देशः ॥ ० ॥ अथेदानीमुद्दिष्टे प्रत्यक्ष तरभेदेन प्रमाणद्वित्वे प्रथमभेदं व्याखाय इतरद् व्याचष्टे ॥ १ ॥ उक्त प्रतिपक्षमितरशब्दो ब्रूते । ततः प्रत्यक्षादितरदिति लभ्यते । तच्च परोमिति ॥ १ ॥ तस्य च सामग्रीस्वरूपे निरुपयन्नाह ॥ २ ॥ प्रत्यक्षादिनिमित्तमित्यादिशब्देन परोक्षमपि गृह्यते । तच्च यथावसरं निरुपदिष्यते । प्रत्यक्षादिनिमित्तं यस्येति विग्रहः । स्मृत्यादिषु द्वन्द्वः । ते भेदा यस्येति विग्रहः ॥ २ ॥ तत्र स्मृतिं क्रमप्राप्तां दर्शयन्नाह ॥ ३ ॥ संस्कारस्योद्बोधः प्राकटनम् । स निबन्धनं यस्याः सा तथोक्ता । तदित्याकारा तदित्युलेखिनी । एवंभूता स्मृतिर्भवतौति शेषः ॥ ३ ॥ उदाहरणमाह ॥ ४ ॥ प्रत्यभिज्ञानं प्राप्तकालमाह ॥ ५ ॥ अत्र दर्शनस्मरणकारणकत्वात् सादृश्यादिविषयस्यापि प्रत्यभिज्ञानत्वमुक्तम् । येषान्तु पोयविषयमुपमानाख्यं प्रमाणान्तरं तेषां वेलक्षख्यादिविषयं प्रमाणान्तरमनुषज्येत । संघाची कम् । उपमानं प्रसिद्धार्थ साधम्र्म्यात् साध्यसाधनम् । धर्म्यात् प्रमाणं किं स्यात् संज्ञिप्रतिपादनम् ॥ इदमल्यं महद्वृरमासन्नं प्रांशु नेति वा । व्यपेक्षातः समतेऽर्थ विकल्पः साधनान्तरम् ॥ इति ॥ ५ ॥ क्रमेणोदाहरणं दर्शया ॥ ६ ॥ For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखलघुत्तिः । धादिशब्देन पयोऽम्बुभेदी हंसः स्यात घटपादैर्धमरः स्मृतः । सप्तपर्णस्तु तत्त्वज्ञविईयो विषमच्छदः ।। पञ्चवर्ण भवेद्रनं मेचकाख्यं पृथुस्तनौ। युवतिश्चैकशृङ्गोऽपि गण्डकः परिकीर्तितः ॥ शरभोऽप्यष्टभिः पादः सिंहश्वासमटान्वितः । इत्येवमादिशब्दश्रवणातू तथाविधानेव मरालाहौनवलोक्य तथा सत्यापयति पहा सहा तत्सडुलनमपि प्रत्यभिज्ञानमुक्तं दर्शनमरणकारणत्वाविशेषात् परेषान्तु सस्प्रमाणमेवोपपद्यते । उपमानादौ तस्यान्तर्भावाभावात ॥ ६॥ प्रयोहोऽवसरप्राप्त इत्याह ॥ ७॥ उपलम्भः प्रमाणमात्रमत्र पद्यते। यदि प्रत्यक्षमेवोपलम्भशब्देनोच्यते सदा साधनेष्वनुमेयेषु व्याहिज्ञानं न स्यात् । अथ व्याप्तिः सोपसंहारण प्रतीयसे । सा कथमतीन्द्रियस्य साधनस्यातीन्द्रियेण साध्येन भवेदिति । नैवं प्रत्यक्षविषयेष्विव अनुमान विषयेज्वपि व्याप्सरविरोधात् । तजज्ञानस्याप्रत्यक्षत्वाभ्युपगमात् ॥ ॥ उदाहरणमाह॥८॥ सुगमम् ॥८॥ इदानीमनुमान क्रमायातमिति तल्लक्षणमाह ॥६॥ साधनस्य लक्षणमाह ॥१०॥ ननु त्रैरुप्यमेव हेतोर्लक्षणं तस्मिन् सदेव सोरसिद्धादिदोघपरिहागेपपत्तेः । सथाहि । पक्षधर्मत्वमसिद्धवयवच्छे दार्थमभिधीयते । सपक्ष रुवन्तु विरद्धखापनोदार्थम् । विपक्षे चासत्त्वमेवानेकान्तिकादामार्थमिति । तदुक्तम् - हेतोस्त्रिज्वपि रूपेषु निर्णपस्तेन वर्णितः । असिद्धविपरीतार्थव्यभिचारिव्यपेक्षतः॥ इति । तदयुक्तम् । अविनाभावनियमनिश्चयादेव दोपत्रयपरिहारोपपत्तः। प्रति नाभावोद्यन्यथानुपपन त्वम् । तच्चासिद्धस्य न सम्भवत्येव । अन्यथानुपपनसमरुिद्धस्य न सिद्धपति इत्यभिधानात् । नापि विरुद्धस्य तल्लत्तणखोपपत्तिविपरीतनिश्चिताविनाभाविनि यथोक्तसाध्याविनाभावनियमलक्षणस्यानुपपत्तेविरोधात् व्यभिचारिण्यपि न प्रकृतलक्षणा. वकाशस्तत एव ततोऽन्यथानुपपत्तिरेव श्रेषसी न विरूपता। तस्यां सत्यापि यथोक्तलक्षणाभावे वेतोर्गमकलादर्शनात् । तथाहि म श्यामस्तत्पुत्रवादितरतत्पुत्रवदित्यत्र रुप्यसम्भवेऽपि न गमकत्वमुपलक्ष्यते । अघ विपक्षागातिनियमवती तत्र न दृश्यते । ततो न गमकत्वमिति । तदपि मुग्धविलषितमेव तस्या एवाविनाभावरूपत्वात् । इतररुपमद्भावेऽपि तदभावे हेतोः समायसिद्धि प्रति गमकवानिष्टौ सेव प्रधानं लक्षणमुपलक्षणीयमिति । तत्सद्भावे चेतररूपहयनिरपेक्षतया गमकत्वोपपत्तश्च । यथा सन्ताहतवादिनोऽपि एमाणानौष्टा. निष्टसाधनदूषणान्यथानुपपत्तः। न चात्र पक्षधर्मखं सपक्षान्वयो वास्ति । केवलमविनाभावमात्रेण गमालमतोते। परयपरमुक्तं पर पतधर्माताभावेऽपि काकस्य बाणगंडवलः मासाव इत्यस्यापि For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परोक्षोद्देशा। गमकलापत्तिरिति । तदप्यमेन निरस्तम् । अन्यथानुपपत्तिबलेनेवापक्षधर्मस्यापि साधुखाभ्युपगमात् । न चेह सास्ति । ततोऽविनाभावएव हेतोः प्रधानं लक्षणमभ्युपगन्तव्यम् । तमिन् सत्यमति विलक्षणखेऽपि हेतोर्गमकत्वदर्शनादिति । न रूप्यं हेतुलक्षणं अध्यापकत्वात् । मढेषां क्षणिकले साध्ये सत्तादेः साधनस्य सपक्ष सतोऽपि स्वयं मोगतेर्गमकत्वाभ्युपगमात् । एतेन पज्वलक्षणत्वपि योगपरिकल्पितं न हेतोरुपपत्तिमियीत्यभिहितं बोद्धव्यम् । पतधर्मले सत्यन्वययतिरेकायबाधितविषयत्वमसत्पतिपतत्वज्चेति पञ्च लक्षणानि । सेषा. मप्यविनाभावप्रपञ्चतेव बाधित विषयस्याविनाभावायोगात् सत्प्रतिपक्षस्य वेति । साध्याभाविषयलेनासम्यगहेतुलाच । यथोक्तपक्षविषयवाभावात् तदोषेणैव दुष्ठत्वात् । अतः विसं सायाविनामाविलेन निश्चितो तुरिति ॥१०॥ इदानीमविनाभावभेदं दर्शयन्नाह ॥ ११ ॥ सत्र सहभावनियमस्य विषयं दर्शयन्नाह ।।१२।। सहचारिणोरुपरसयोाप्यव्यापकयोश्च वृक्षवशिंशपत्वयोरिति असन्या विषयो निर्दिष्ठः ॥ १२॥ क्रममावनियमस्य विषयं दर्शयवाह ॥१३॥ प्रांतरचारिणोः कृत्तिकोदयशकठोदययोः कार्यकारणयोग्य धूमधमध्वजयोः कमभावः॥१३॥ नन्वेषम्भूतस्याविनाभावस्य न प्रत्यक्षण ग्रहणं तस्य सन्निहितविषयत्वात् । नाप्यनुमानेन । प्रकृतापरानुमानकल्पनार्या इतरेतराश्रयत्वानवस्थावतारादागमादेरपि भिन्नविषयत्न सुप्रसिद्धवान ततोऽपि तत्प्रतिपत्तिरित्याशङ्कायामाह ॥ १४॥ तर्कात् यथोक्तलक्षणादूहात् । तनिर्णय इति ॥ १४ ॥ अधेदानों साधलक्षणमाह ॥१५॥ अत्रापरे दूषणमाचक्षते। आसनशयनभोजनयान निधुवनादेरपि इष्टत्वात् सदपि साधमनुषव्यते इति । तेऽप्यतिवालिशाः अप्रस्तुतमलापित्वात । अत्र हि साधनमधिक्रियते । तेन साधनविषयलेनेप्सितमिष्ठमुच्यते ॥ १५॥ ज्ञदानों स्वाभिहितसाधलक्षणस्य विशेषणानि सफलयन प्रसिद्धविशेषणं समर्थयितुमाह ॥१६॥ सत्र मन्दिग्धं स्थाणा पुरुषोवेत्यनवधारणेनोभयकोटिपरामर्श संशयाकलितं वस्तूच्यते। विपर्यस्लन्तु विपरीतावमासि विपर्ययज्ञानविषयभूतं रजतादि। अव्युत्पनन्त नामजातिसंख्यादिविशेषापरिज्ञानेन निर्णीतविषयानयवसायमाद्यम् । एषां साधत्वप्रतिपादनार्थमसिद्धपदोपादानमित्यर्थः ॥१६॥ अधुनेष्टा बाधितविशेषण वयस्य साफल्यं दर्शयन्नाह ॥१७॥ अनिष्टो मीमांसकस्यानित्यः शब्दः । प्रत्यक्षादिवाधितश्चाश्रावणव दिः । प्रादिशब्दमानुमानागमलोकस्ववचनबाधितानां ग्रहणम् । तदुदाहरणज्जाकिञ्चित्करस्य हेवामासस्य निरुपणावसरे स्वयमेव ग्रन्यकारः प्रपञ्चयिष्यतीतापरम्यते ॥१०॥ सत्रासिद्धपदं प्रतिवाद्यपेत्तयेव। इष्टपदन्तु वाद्यपेक्षयेति विशेषमुपदायितमार॥१०॥ For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखलघुत्तिः । अयमों न हि भवं सर्वापतया विशेषणमपि तु किञ्चित्कमप्युविध्य भवतीति असिद्ववदिति व्यतिरेकमुखेनोदाहरणम् । यथा प्रसिद्ध प्रतिवाद्यपेक्षया । न तथेष्टमित्यर्थः ॥१८॥ कुत एतदित्याह ॥१९॥ इच्छया खलु विषयीकृतमिष्टमुच्यते । प्रत्याय नाय होच्छा वक्तुरेवेति ॥१९॥ तच साधं धर्मः किज्वातविशिष्ठो धर्मोति पृष्ठे तझे दर्शयन्नाह ॥२०॥ सोपस्काराणि वाक्यानि भवन्ति । ततो ऽयमों लभ्यते । व्याप्तिकालापेक्षया सु पायं धर्मः । क्वचित्प्रयोगकालापेक्षया तु तहिशिष्ठो धर्मी साधः ॥२०॥ अस्यैव धर्मिणो नामान्तरमाह ॥२१॥ ननु स्वधर्मिसमुदायः पक्ष इति पक्षस्वरूपस्य पुगतनेनिरूपितत्वात धर्मिणसहचने कथं न राद्धान्तविरोध इति । नैवं सायधर्माधारतया विशेषितस्य धर्मिणः पक्षखवचनेऽपि दोघानरकाशात । रचनावेचित्रमात्रेण तात्पर्य्यस्यानिराकृतत्वात् सिद्धान्ताविरोधातू ॥३१॥ अत्राह सौगतः। भवतु नाम धर्मी पत्तव्यपदेशभाक् तथापि सविकल्पबुद्धी परिवर्त्तमान एव । न वास्तवः। सर्वत्र वानुमानानुमेयव्यवहारो बुद्धमारुन धर्मधर्मिन्यायेन न वहिःसदसत्त्वमपेक्षत इत्यभिधानादिति निरासार्थमाह ॥२२॥ :: श्रयमर्थः । नेयं विकल्पबुद्धिर्वहिरन्तर्वा नासादितालम्बनभावा धर्मिणं घ्यवस्था. पयति । तदवास्तवत्वेन सदाधारसाध्यसाधन योरपि वास्तवत्वानुपपत्तेः तबद्धः पारम्पर्यणापि वस्तुव्यवस्थानिबन्धनवायोगात । ततो विकल्पेनान्येन वा व्यवस्थापितः पर्वतादि. विषयभावं भजनव धर्मितां प्रदिपद्यत इति स्थितं प्रमिद्धो धम्मोति । तत्प्रसिद्धिश्च कचिदिकल्पतः कचित्रमाणतः कचिच्चोभयत इति नेकान्तेन विकल्पाधिसदस्य प्रमाणप्रसिद्धस्य वा धर्मित्वम् ॥२२॥ विकल्पात्प्रतिपत्ती किं तव साध्यमित्याशङ्कायामाह ॥ २३ ॥ तस्मिन् धर्मिणि । ननु र्मिणो विकल्पसिद्ध सत्ता च तदपेक्षयेतरा सत्ता च ते हे अपि साध्ये सुनिर्णीतासम्भवहाधकप्रमाणबलेन योग्यानुपलब्धिबलेन चेति शेषः ॥२३॥ अत्रोदाहरणमाह ॥ २४ ॥ सुगमम् ।। २४॥ ननु धर्मियसिद्धमत्ता भावाभावोभयधर्माणां प्रसिद्धविसद्धानेकान्तिकखात् अनुमानविषयत्वायोगात् कथं सत्तेतरयोः साधत्वम् । तदुत्तम् । असिद्धो भावधर्मश्चेत् व्यभिचार्य भयाश्रितः । विरुद्धधर्मों भायस्य सा सत्ता साध्यते कथम् ।। इति । तदयुक्तम् । मानसप्रत्यक्ष भावरूपस्येव धर्मिणः प्रतिपनत्वात् । न च ततमिद्धो तमत्त्वस्यापि प्रतिपन्नत्वात् व्यर्थमनुमानम् । तदभ्युपेतमपि वेयात्यातू यदा परो न प्रतिपद्यते तदानुमानस्य साफल्यात् । न च मानसज्ञानात् गगनकुसुमादेरपि सद्भावसम्भावनात ऽतिप्रमङ्गः । तजज्ञानस्य बाधकप्रत्ययव्यपाकृतस्त्ताकवस्तुविषयतया मानसप्रत्यत्ताभासखात् । कथं ताई तुरङ्गशृङ्गादेर्धर्मित्वमिति न चौद्यं र्मिप्रयोगकाले बाधकप्रत्ययादयातू सत्त्वमम्भावनोपपत्तेः । न च सर्वज्ञादौ साधकप्रमाणासत्वेन सत्वं प्रति संशौतिः । सुनिश्चितासम्भवबाधकममाणवेन सुखादाविव सवनिश्चयात् । तत्र संशयायोगात् ॥ For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परोक्षोदेशा। इदानौं प्रमाणोभयसिद्धे धर्मिणि किं साध्यमित्याशङ्कायामार ॥२५॥ साध्ये इति शब्दः प्रागहिवचनान्तोऽप्यविशात् एकवचनान्ततया संबध्यते । प्रमाणज्योभयज्ज विकल्प्य प्रमाणहयं ताभ्यां सिद्ध धर्मिणि साधधर्मविशिता साया । अयमर्थः । प्रमाणप्रतिपन्नमपि वस्तु विशिष्टधर्माधारतया विवादपदमारोहतीति माध्यता नातिवर्चत इति । एवमुभयसिद्धेऽपि योज्यम् ॥२५॥ प्रमाणोभर्यामद्धं धम्मिवयं क्रमेण दर्शयन्नाह ॥ २६ ॥ देशो हि प्रत्यक्षण प्रसिद्धः। शब्दस्तूभयसिद्धः । न हि प्रत्यक्षणाग्दिर्भिमिरनियतदिग्देशकालावच्छिन्नाः सर्व शब्दा निश्चेतुं पार्यन्ते ॥ २६ ॥ सर्वदर्शिनस्तु तनिश्चयेऽपि तं प्रत्यनुमानानर्थयात् प्रयोगकालापेक्षया धर्मविशिgधर्मिणः साध्यत्वमभिधाय व्याप्तिकालापेक्षया साधनियमं दर्शयनाच ॥ २० ॥ सुगमम् ॥ २० ॥ धर्मिणोऽपि माध्यत्वे को दोष इत्यत्राह ।। २८॥ उक्तविपर्ययेऽन्यथाशब्दः । धर्मिणः सायखे तदघटनात् । व्याप्सरघटनादिति हेतुः। महि धूमदर्शनात सर्वत्र पर्वतोऽग्निमानिति व्याप्तिः शक्या कर्तुं प्रमाणविरोधात ॥ २ ॥ नन्वनुमाने पक्षप्रयोगस्यासम्मवात प्रसिद्धो धर्मोत्यादिवचनमयुक्तम् । तस्य सामालब्धत्वात् । तथापि तहचने पुनसक्तताप्रसङ्गात । अर्थादापन्नस्यापि पुनर्वचनं पुनरुक्तमित्यभिधानादिति । सौगतस्तत्राह ॥ २६ ॥ सायमेव धर्मस्तस्याधारस्तत्र सन्देहो महानसादिः पर्वतादित तस्थापनोदो व्यवच्छेदसद गम्यमानस्यापि साध्वसाधनयोाप्यव्यापकभावप्रदर्शनान्यथानुपपत्तस्तदाधारस्य गम्यमानस्यापि पक्षस्य वचनं प्रयोगः ॥ २९ ॥ अत्रोदाहरणमाह ॥ ३०॥ साध्येन विशिष्ठो घी पर्वतादिः तत्र साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत । पक्षधर्मस्य हेतोपसंहार उपनयस्तहत इति । अयमर्थः। माध्यध्याप्तसाधनप्रदर्शन तदाधारावगतावपि नियतर्मिसम्बन्धिता प्रदर्शनार्थं यथोपनयतथा साध्यस्य विशिष्टधर्मिसम्बन्धितावबोधनाय पत्तवचनमपौति । किन हेतुप्रयोगेऽपि समर्थनमवश्यं वक्तव्यमसर्मार्थतस्य हेतुवायोगात । तथा च समर्थनोपन्यासादेव हेतोः सामर्थसिद्धत्वात हेतुप्रयोगोऽनकः स्यात् । हेतुप्रयोगाभावे कस्य समर्थन मिति चेत् पक्षप्रयोगाभावे व हेतुर्वर्त्तता इति समानमेतत ॥ ३०॥ तस्मात कार्यस्वभावानुपलम्मभेदेन पक्षधर्मवादिभेदेन च त्रिधा हेतुमुक्का समर्थयमानेन पक्षप्रयोगोऽप्य भ्युपगन्तव्य एव । इत्य मुमेवार्थमाह ॥ ३१ ॥ · को वा वादी प्रतिवादी चेत्यर्थः। किलार्थ वा शब्दः। युक्ता पक्षप्रयोगस्यावश्यम्भावे काः किल न पक्षयति पक्षं न करोयपि तु कोटव । कि कुर्वन् समर्थयमानः । कि कृत्वा हेतुमुखीव न पुनरावेत्यर्थः । समर्थनं हि हेतोमिहत्वादिदोघपरिहारेण स्वसायसाधनसामर्थप्ररूपणप्रवणं वचनम्। तच हेतुप्रयोगोत्तरकालं परेणाङ्गीकृत मिताति वचनम् ॥ ३१ ॥ . ननु भवतु पक्षप्रयोगस्तथापि पक्षहेतुदृष्टान्तभेदेन अवयवमनुमानमिति सांख्याः । प्रतिज्ञाहेतूदाहरणोपनयभेदेन चतुरवयवमिति मौमांसकाः। प्रतिज्ञाहेतृदाहरणोपनय For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखलघुवृत्तिः । निगमनभेदात_पञ्चावयवमिति योगाः । तन्मतमपाकुर्वन् स्वमतसिद्धमवयवयमेव चपदर्शयन्नाह ॥ ३२ ॥ एतयोः पक्षहेत्वोः इयमेव नातिरिक्तमित्यर्थः । एवकारेणैवोदाहरणादिव्यवच्छेदे सिद्धेऽपि परमतनिरासार्थं पुनर्नोदाहरणमित्युक्तम् ।। ३२ ।। तद्धि किं साध्यप्रतिपत्तार्थमुतखित हेतोरविनाभावनियमार्थमाहोस्वित् व्याप्तिमरणाद्यर्यमिति विकल्पा क्रमेण दूषयन्नाह ॥ ३३ ॥ ॥ तदुदाहरणं साध्यप्रतिपत्तेर कारणं नेति सम्बन्धः ॥ ३३ ॥ तत्र साध्यप्रतिपत्तौ यथोक्तस्य साध्याविनाभावित्वेन निश्चितस्य हेतोर्व्यापारादिति feature शोधयन्नाह ॥ ३४ ॥ तदिति वर्त्तते नेति च तेनायमर्थः । तदुदाहरणं तेन साध्येनाविनाभावनिश्वयार्थं वा न भवतीति विपक्षे बाधकादेव । तत्सिद्धेविनाभावनिश्चयसिद्धेः ॥ ३४ ॥ fara व्यक्तिरूपं निदर्शनं तत् कथं साकल्येन व्याप्तिं गमयेत् । व्यक्तान्तरेषु व्याप्तार्थ पुनरुदाहरणन्तरं मृग्यम् । तस्यापि व्यक्तिरूपत्वेन सामान्येन व्याप्तेरवधारयतुमशक्यत्वात । अपरापरतदन्तरापेक्षायामनवस्या स्यात् । एतदेवाह || ३५ ॥ तत्रापि उदाहरणेऽपि । तद्विप्रतिपत्तो सामान्यव्याप्तिविप्रतिपत्तावित्यर्थः । शेषं व्याख्यातम् ॥ ३५ ॥ तृतौयविकल्प दूषणमाह ॥ ३६ ॥ सम्बन्धस्य चेतुप्रदर्शनेनैव व्यासिसिद्धिरगृहीतसम्बन्धस्य दृष्टान्तशतेनापि न तत्स्मरणमनुभूतविषयत्वात् स्मरण स्येति भावः ॥ ३६ ॥ तदेवमुदाहरणप्रयोगस्य साध्यार्थं प्रति नोपयोगित्वं प्रत्युत संशयहेतुत्वमेवेति दर्शयति ॥ ३० ॥ तदुदाहरणं परं केवलमभिधीयमानम् । साध्यधर्म्मिणि साध्यविशिष्टे धर्म्मिणि । साध्यसाधने सन्देहयति सन्देहवतो करोति । दृष्टान्तधर्म्मिणि साध्यव्याप्त साधनोपदर्शनेऽपि साध्यधर्म्मिणि निर्णयस्य कर्तुमशकयत्वात् इति शेषः ॥ ३० ॥ मुमेवार्थं व्यतिरेकमुखेन समर्थयमानः प्राह ॥ ३८ ॥ अन्यथा संशयहेतुत्वाभावे । कस्माद्धेतोरुपनयनिगमने प्रयुज्येते । अपरः प्राह । उपनयनिगमनयोरप्यनुमानाङ्गत्वमेव । तदप्रयोगे निरवयव साध्यसंवित्तेश्योगादिति ॥ ३८ ॥ निषेधार्थमाह ॥ ३९ ॥ उपनयनिगमने श्रपि वक्ष्यमाणलक्षये तस्यानुमानस्याङ्गे न भवतः । साध्यध. मशि हेतुसाध्ययोः वचनादेवेत्येवकारेण दृद्वान्तादिकमन्तरेणेत्यर्थः ॥ ३९ ॥ किञ्चाभिधायापि दृष्टान्तादिकं समर्थनमवश्यं वक्तव्यम् । श्रसमर्थितस्या हेतुत्वादिति तदेव वरं हेतुरूपमनुमानावयवो वास्तु साध्यसिद्धौ तस्यैवोपयोगात् । नोदाहरणादिकम् । एतदेवाह ॥ ४८ ॥ प्रथमो वा शब्द एव कारार्थी द्वितीयस्तु पक्षान्तरसुचने । शेषं सुरामम् ॥ १० ॥ ननु दृष्टान्तादिकमन्तरेण मन्दधियामवबोधयितुमशक्यत्वात् कथं पक्ष हेतु प्रयोगमात्रेण तेषां साध्यप्रतिपत्तिरिति तत्राह ॥ ४१ ॥ बालानामप्रधानां व्युत्पत्तार्थं तेषामुदाहरणादीनां त्रयोपगमे शास्त्र वासो For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परोक्षोद्देशा। तत्त्रयोपगमो न वादे । न हि वादकाले शिष्या व्युत्पाद्याः तुत्पन्नानामेव सत्राधिकारा. दिति ॥ ११ ॥ बालव्युत्पत्ताधं तत्त्रयोपगम इत्यादिना शास्त्रेऽभ्युपगतमेवोदाहरणादित्रयमुपपर्शयति ॥ ४२ ॥ दृष्टो अन्तो माध्यसाधनलक्षणो धम्मो अन्वयमुखेन व्यतिरेक हारेण वा यत्र स दृष्टान्त त्यन्वयसंचाकरणात । स दिधेवोपपद्यते ॥ ४२ ॥ सत्रान्वयदृष्टान्तं दर्शयन्नाह ॥ ४ ॥ साध्येन व्याप्तं नियत साधनं हेतुर्यत्र प्रदर्थते व्याप्तिपूर्वकतयेति भावः ॥ ४ ॥ द्वितीयभेदमुपदर्शयति ॥४४॥ असत्यमद्भावो व्यतिरेकः । तत्पधानो दृष्टान्तो व्यतिरेक दृष्टान्तः । साध्याभावे साधनथा. भाव एवेति सावधारणं द्रष्टव्यम् ॥ ४४॥ क्रमप्राप्तमुपनयस्वरूपं निरुपति ॥ ४५ ॥ पक्ष इत्यध्याहारः । सेनायमर्थः । हेतोः पक्षधर्म तोपसंहार उपनय इति ॥ १५ ॥ निगमनस्वरूपमुपदर्शयति ॥ १६ ॥ उपसंहार इति वर्तते । प्रतिज्ञाया उपसंहारः साध्यधर्मविशिष्टलेन प्रदर्शनं निगमनमित्यर्थः । ननु शास्त्रे दृष्टान्तादयो वक्तव्या एवेति नियमानभ्युपगमात कथं तत्त्रयमिह सूरिभिः प्रपत्रितमिति न चोद्यम् । स्वयमनपगमेऽपि प्रतिपाद्यानुरोधेन जिनमतानु पारिभिः प्रयोगपरिपाटगः प्रतिपन्नखात । सा चाज्ञाततत्स्वरुपैः कत्तुं न शकाते प्रति सत्स्वरूपमपि शास्त्रेऽभिधातव्यमेवेति ॥ ४६॥ सदेवं मतभेदेन वि-त्रि-चतुः-पज्वावयवरूपमनुमान हिप्रकारमेवेति दयनारon सदाहविधमेवाह ॥1॥ स्वपरविप्रतिपत्तिनिरासफलत्वात विविधमेवेति भावः ॥ ८॥ स्वार्थानुमानभेदं दर्शयन्नाह ॥ १६॥ साधनात माध्यविज्ञानमनुमानमिति प्रागुक्तं लक्षणं यस्य तथोक्तमित्यर्थः ॥ १९ ॥ द्वितीयमनुमानभेदं दर्शयन्नाह ॥ ५० ॥ तस्य स्वार्थानुमानस्यार्थः साध्यसाधनलक्षणः । न पगशतीत्येवंशीलं तदर्थपरामि तच्च तहचनज्व तम्माज्जातमुत्पन्नं विज्ञानं परार्थानुमानमिति ॥ ५० ॥ ननु वचनात्मकं परार्यानुमानं प्रसिद्धं तत कथं तदर्य प्रतिणदकवचनजनितज्ञानस्य परार्यानुमान त्वमभिधता न संग्रहौमिति न वाच्यम् । अचेतनस्य साक्षात्ममितिहेतुखाभावेन निरूपचरितप्रमाणभावाभावात । मुख्यानुमानहे मूत्वेन तस्योपचरितानुमानव्यपदेशो न वार्यत एव । तदेवोपवरित परार्थालमानलं सहचनस्याचार्यः माह ॥५१॥ उपचारो हि पुख्याभावे सति प्रयोजने निमित्ते च प्रवर्तते । तत्र वचनस्य परार्यानुमानखे निमित्तं तद्धतुत्वम् । तस्य प्रतिपाद्यानमानस्य हेतुस्तद्धेतुस्तस्य भाव स्वम् । तस्मात निमित्तात सहवनमपि परार्यानुमानप्रतिपादकवचनमपि पगर्यानुमानमिति सम्बन्धः। कारणे कार्ययोपचारात । अथवा सत्यतपादकानुमानं हेतुर्यस्य तत्तद्धेहरूस्य भावरूवं शससहचनमपि तथेति सम्बन्धः । अमिन पर कार्य कारणस्योपचार इति शेषः ।वचन For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखलघुक्तिः । स्थानुमानले च प्रयोजनमनुमानावयवाः प्रतिज्ञादय इति शास्त्र व्यवहार एव । ज्ञानालन्यनशे सहयवहारस्याशक्यकल्पनत्वात ॥५१॥ तदेवं साधनातू साध्यविज्ञानमनुमानमिति अनुमानसामान्यलक्षणम् । तदनुमानं इंधेत्यादिना तत्पकारच सप्रपञ्चम् अभिधाय साधनमुक्तलक्षणापेक्षयकमप्यतिसं पेश भिद्यमानं हिविमित्युपदर्थयति ।। ५२ ॥ सुगममेतत_॥५२॥ सत्रोपलब्धिर्विधिसाधिमानुपलब्धिः प्रतिषेधसाधिकवेति परस्य नियमं विघटयन उपलब्धेग्नुपलब्धेश्चाविशेषेण विधिप्रतिषेधसाधन व माह ।। ५३ ॥ गताथमेतत् ॥ ५३॥ __ इदानीमुपलब्धरपि संक्षेपेण विरुद्वाविरुद्धभेदात् हे विध्यमुपदर्शयन्नविरुद्वोपलव्धेर्दिधो साध्ये विस्तरतो भेदमाह ॥ ५४ ॥ पूर्वच उत्तरज्च मह चेति हुन्छः । पूर्वोत्तरमहा इत्येतेभ्यश्चर इत्यनुकरणमिशः । चन्द्वात परः श्रूयमाणः चरशब्दः प्रत्येकमभिसंबध्यते। तेनायमर्थः। पूर्व चरोत्तरचरसहचरा इति । पश्चाइमाप्यादिभिः सह इन्द्वः ॥ ५४॥ अत्राह सौगतः । विधिसाधनं विविधमेव स्वभावकार्यभेदात् । कारणस्य हु कार्याविनाभावाभावाइलिङ्गत्वम् । नावश्यं कारणानि कार्यावन्ति भवन्तीति वचनात । अप्रतिबद्धसामर्थस्य कार्य प्रति गमकवमित्यपि नोत्तरं सामर्थस्थातौन्द्रियतया विद्यमानयापि निश्चेतुमशकवादिति ।। सदसमौक्षिताभिधानमिति दर्शयितुमाह ॥ ५५ ॥ प्रास्वाद्यमानादिरसात्तननिका सामग्रानुमीयते । ततो स्पानुमानं भवति । प्राक्तनो हि रुपक्षणः सजातीयं रुपक्षणान्तरलतणं कायं कुर्वन्नेव विजातीयं ग्सलक्षणं कार्य करोतौति रुपानुमानमिच्छशिरिष्टमेव किज्जित कारणं हेमुः। माक्तनस्य रुपक्षणस्य मजातोयरुपक्षणान्तराव्यभिचारात् । अन्यथा रससमानकालं रूपप्रतिपत्तेरयोगात् । न धनुकूलमात्रमन्तातणमास वा कारणं लिङ्गमिष्यते । येन मणिमन्तादिना सामर्थप्रतिबन्धात । कारणान्तरवेकरून वा कार्यव्यभिचारित्वं स्यात_। द्वितीयक्षणे कार्य प्रत्यक्षीकरणे नानुमानानर्थक वा कार्याविनाभावितया निश्चितस्य विशिष्ट कारणस्य पुत्रादेर्लिङ्गखेनाङ्गीकरणात् । यत्र सामाप्रतिबन्धः कारणान्तरावेकल्पच निश्चीयते तस्यैव लिङ्गखं नान्यस्येति मोक्तदोषप्रसङ्गः ॥१५॥ . हदानों पूर्वोत्तरचरयोः स्वभावकार्यकारणेघवनन्तर्भावात भेदान्तरत्वमेवेति दर्शयति ॥ ६ ॥ तादात्म्यसम्बधे साध्यसाधनयोः स्वभावडेतावन्तर्भावः । तदुत्पत्तिसम्बन्धे च कार्य कारणे वान्तर्भावो विभाव्यते । न च तदुभयसम्भवः कालव्यवधाने तन्नुपलब्धः । सहभाविनोरेव तादात्म्यसम्भवात अनन्तरयोरेव पूर्वोत्तरक्षणयोः हेतुफलभावस्य दृखात् व्यवहितयोस्सदघटनात ॥५६॥ ननु कालव्यवधानेऽपि कार्यकारणभावो दृश्यत एव । यथा जाग्रत्मबुद्धदशाभाविपबोधयोमरणारिष्ठयोति तत्सरिहारार्थमाह ॥ सुययमेतत ॥१७॥ For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परोक्षोद्देशः। प्रत्रवोपपत्तिमाह ॥ ५ ॥ हि शब्दो यमादर्थे । यस्मात्तस्य कारणस्य भावे कार्यस्य भावित्वं तद्भावभावित्वं तच्च सहापाराश्रितम् । तस्मान्न प्रकृतयोः कार्यकारणभाव इत्यर्थः । अयमर्थः । अन्वयातरेकसमधिगम्यो हि सर्वत्र कार्यकारणभावः । तौ च कायं प्रति कारणव्यापारव्यपेक्षावेवोपपद्यते कुलालस्येव कलशं प्रति । न चातिव्यवहितेषु तद्यापाराश्रितत्वमिति ॥ ५ ॥ सहचरस्थायुक्तहेतुष्वन्तर्भावं दर्शयति ॥ ५९॥ हेवन्तरत्वमिति शेषः । अयमभिप्रायः परस्परपरिहारेणोपलम्भात तादात्म्यासम्भवात् स्वभावहेतावनन्तर्भावः। महोत्पादाच न कार्य कारणे वेति । न च समानसमयवत्तिनोः कार्यकारणभावः। सव्यतरगोविघाणवत् कार्यकारणयोः प्रतिनियमाभावप्रसङ्गाच्च । तस्माद्धेवन्तरत्वमेवेति ।। ५९ ॥ इदानों व्याप्यहेतुं क्रमप्राप्तमुदाहरन् उक्तान्वयव्यतिरेकपुरःसरं प्रतिपाद्याशयवशात् प्रतिपादितप्रतिज्ञाद्यवयवपञ्चकं दर्शयति ॥ ६॥ स्त्रोत्पत्तो अपेक्षितपरव्यापारी हि भावः कृतक उच्यते । तच्च कृतकलं न कूटस्थनित्यपक्षे नापि क्षणिकप किन्तु परिणामिले सत्येवेत्यग्रे वक्ष्यते ॥६० ॥ कार्य हेतुमाह ॥ ६१ ॥ कारणहेतुमाह ।। ६२ ॥ अथ पूर्वचरहेतुमाह ॥ ६३ ॥ अथोत्तरचरः ॥ ६४॥ अत्रापि मुहूर्तात प्रागिति सम्बन्धनीयम् । तत एव कृत्तिकोदयादेव इत्यर्थः ॥ ६४॥ सहचरलिङ्गमाह ॥६५॥ विरुद्धोपर्लाब्धमाह ॥ ६६ ॥ प्रतिषेधे साध्ये प्रतिषेयेन विरुद्धानां सम्बन्धिनस्ते व्याप्यादयस्लेषामुपलब्धय इत्यर्थः । तथेति घोठेति भावः ॥६६॥ तत्र साध्यविरुद्धव्याप्योपलब्धिमाह ॥ ६ ॥ शौतस्पर्शप्रतिषेधेन हि विरुद्धोऽग्निस्तद्वाप्यमोपायमिति विरुद्धकार्योपलम्भमाह ॥६॥ अवापि प्रतिषेधस्य माध्यस्य शीतस्य स्पर्शविमद्धोऽग्निस्तस्य कार्य धूम इति विरुद्धकारणोपलब्धिमाह ॥ ६६॥ मुखविरोधि दुःखं तस्य कारणं हृदयशल्यमिति विरुद्ध पूर्वचरमाह ॥ ७० ॥ शकटोदयविसद्धोद्यश्चिादयस्तत्पूर्व चरो रेवत्युदय इति विरुद्धोत्तरलिङ्गमाह ।। ७१ ॥ भरण्युदयविरुद्धो हि पुनर्वसूदयः तदुत्तरचरः पुष्योदय इति विरुद्धसहचरमाह ॥७२| परभागाभावस्य विरुद्धस्तद्भावस्तत्सहचरोऽर्वाग्भाव इति अविरुद्धानुपलब्धिभेदमाह॥७३॥ स्वभावादिपदानां द्वन्द्वः तेषामनुपलम्म इति पश्चात षष्ठीतत्पुरुषः समासः ॥७३॥ स्वभावानुपलम्भोदाहरणमाह ॥ ७ ॥ अत्र पिशाचपरमारवादिभिर्व्यभिचारपरिहाराय उपलब्धिलक्षणप्राप्तत्वे मतीति विशेषणमुन्नेयम् ॥ ७४॥ व्यापकानुपलश्चिमाह ॥ १५ ॥ For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४ परीक्षामुखलघुत्तिः । शिंशपावं हि वृक्षवेन व्याप्तं तदभाव तहशिंशपाया अप्यभावः ॥ १५ ॥ कार्यानुपलब्धिमाह ॥ ६ ॥ प्रतिबद्धसामयं हि कार्य प्रत्यनुपहतशक्तिकसमुच्यते तदभावश्च कार्यानुपजम्मादिति ॥ १६ ॥ कारणानुपलब्धिमाह ॥७॥ माह ॥ ७८ ॥ उत्तरचरानुपलब्धिमाह ॥ ७९ ॥ तत एव कृत्तिकोदयानुपलब्धेरेव ॥ १९॥ सहचरानुपलब्धिः प्राप्तकाले त्याह ।। ८० ॥ विरुद्ध कार्य्याद्यनुपलब्धिर्विधो सम्भवतीति प्राचताणस्त दास्तय एवेति तानेव प्रदर्शयितुमाह ॥ १ ॥ विरुद्धकाऱ्यांद्यनुपलब्धिविधौ सम्भवतीति विरुद्धकार्यकारणस्वभावानुपलब्धिरिति तत्र विरुद्धकाउनुपलब्धिमाह ॥२॥ व्याधिविशेषस्य हि विसद्धस्तदभावस्तस्य कार्यं निरामयचेष्टा तस्यानुपलब्धिरिति विसद्धकारणानुपलब्धिमाह ॥ ३ ॥ दुःखविरोधि सुखं तस्य कारणमिष्टसंयोगः तदनुपलब्धिरिति विरुद्धस्वभावानुपलब्धिमाह ॥४॥ अनेकान्तात्मकविरोधी नित्याद्यकान्तः। न पुनस्तहिषयविज्ञानम्। तस्य मिथ्याज्ञानरूपतयोपलम्मसंभवात् । तस्य स्वरूपमवास्तवाकारस्तस्यानुपलब्धिः ॥८४ ॥ ननु च व्यापकविरुद्धकार्यादीनां परम्परया विरोधिकाऱ्यांदिलिङ्गानाञ्च बहुलमुपलम्भसम्भवात्तान्यपि किमिति नाचायसदाहुतानि इत्याशङ्कायामाह ॥५॥ अत्रैवैतेषु कार्यादिग्वित्यर्थः ॥ ८॥ तस्यैव साधनस्योपलक्षणार्थ उदाहरणद्वयं प्रदर्शयति ॥८६॥ एतच्च किंसंज्ञिक क्वान्तर्भवतीत्याशंकायामाह ॥ ८ ॥ अन्तर्भावनौयमिति सम्बन्धः ॥ ८॥ शिवकस्य हि कायं छत्रकं तस्य कार्य स्थासः । इति दृष्टान्तहारेण द्वितीयमुदाहरति ॥८॥ मृगक्रीडनस्य हि कारणं मृगस्तस्य विरोधी मुगारिस्तस्य कायं तच्छब्दनमिति । इदं यथा विरुद्धकायापलब्धावन्तभवति तथा प्रकृतमपौत्यर्थः ॥ ८॥ बालव्युत्पत्ताय पञ्चावयवप्रयोगः इत्युक्तम् । व्युत्पन्न प्रति कथं प्रयोगनियम इति शङ्कायामाह ॥ ८॥ व्युत्पन्नस्य व्युत्पन्नाय वा प्रयोगः क्रियते इति शेषः । तथोपपत्ता तथा साध्ये सत्येव उपपत्तिस्तया अन्यथानुपपत्तव वा अन्यथा साध्याभावे ऽनुपपत्तिस्तया ॥ ८ ॥ तामेवानुमानमुद्रामुन्मुद्रयति ॥ ९०॥ ननु ततिरिक्तदृष्टान्तादेरपि व्याप्सिप्रतिपत्तावुपयोगित्वात् व्युत्पन्नापेक्षया कथं तदप्रयोग इत्याह ॥ १ ॥ हिशब्दो यस्मादर्थ । यस्माद् यथा व्याप्तिग्रहणं व्याप्तिग्रहणनतिक्रमेणैव हेतुप्रयोगो For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षोद्देशः । ३५ विधीयते । सा च तावन्मात्रेण व्युत्पन्नस्तथोपपत्तनान्यथानुपपत्तया वावधार्यते । दृष्टान्तादिकमन्तरेणैवेत्यर्थः । यथा दृष्टान्तादेर्व्याप्तिप्रतिपत्तिं प्रत्यनङ्गत्वं तथा प्राक् प्रपचितमिति नेह पुनः प्रपञ्चते ॥ ९१ ॥ नापि दृष्टान्तादिप्रयोगः साध्यसिद्धार्थं फलवानित्याह ॥ २२ ॥ चकार एवकारार्थे । निश्चितविपत्तासम्भवद्दे तु प्रयोगमात्रेण साध्यसिद्धिरित्यर्थः ॥ ९२ ॥ तेन पक्षप्रयोगोऽपि सफल इति दर्शयन्नाह ॥ ९३॥ यतस्तथोपपत्तान्यथानुपपत्तिप्रयोगमात्रेण व्याप्तिप्रतिपत्तिस्तेन हेतुना पक्षस्तदाधारसूचनाय साध्यव्याप्तसाधनाधारसूचनाथ उक्तः । ततो यदुक्तं परेण तद्भाव तुभावो हि दृष्टान्ते तदवेदिनः । व्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः ॥ इति तन्निरस्तम् । व्युत्पन्नं प्रति यथोक्तहेतुप्रयोगोऽपि पक्षप्रयोगाभावे साधनस्य नियताधारतानवधारणात् ॥ ९३ ॥ प्रधानुमानस्वरूपं प्रतिपाद्येदानों क्रमप्राप्तमागमस्वरूपं निरूपयितुमाह ॥ ९४॥ यो यत्रावज्जकः स तत्राप्तः । प्राप्तस्य वचनमादिशब्द नाङ्गुल्यादिसंज्ञापरिग्रहः । प्राप्तवचनम् दिर्यस्य तत् तथोक्तम् । तन्निबन्धनं यस्थार्थज्ञानस्येति । श्रामशब्दोपादानात् अपौरुषेयत्वव्यवछेदः । अर्थज्ञानमित्यनेनान्यापोहन्ज्ञानस्याभिप्रायसूचनस्य च निशसः । नन्वसम्भवोदं लक्षणम् । शब्दस्य नित्यत्वेनापौरुषेयत्वादासप्रणीतत्वायोगात् । तनत्यत्वज्य तदवयवानां वर्णानां व्यापकत्वान्नित्यत्वाच्च । न च तापकत्वमसिद्धम् । एकत्र प्रयुक्तस्य गकारादेः प्रत्यभिज्ञया देशान्तरेऽपि ग्रहणात् स एवायं गकार इति नित्यत्वमपि aarastra | कालान्तरेऽपि तस्यैव गकारादेर्निश्चयात् । इतो वा नित्यत्वं शब्दस्य संकेतान्यथानुपपत्तेरिति । तथाहि गृहीतसङ्गतस्य शब्दस्य प्रध्वंसे सत्यगृहीतसङ्केतः शब्द इदानीं अन्यत्र वोपलभ्यते इति तत्कथमर्थप्रत्ययः स्यात् । न चासौ न भवतीति स एवायं शब्दः इति प्रत्यभिज्ञानस्यात्रापि सुलभत्वाच्च । न च वर्णीनां शब्दस्य वा नित्यत्वे सवैः सर्व्वदा श्रवणप्रसङ्गः । सर्व्वदा तदभिव्यक्तेरसम्भवात् । तदसम्भवश्चाभिव्यञ्जकवाधूनां प्रतिनियतत्वात् । न च तेषामनुपपन्नत्वं प्रमाणप्रतिपन्नत्वात् । तथाहि वक्तृमुख निकट देशवर्त्तिभिः स्पर्शनेनाध्यक्षेण व्यञ्जकवायवो गृह्यन्ते । दूरदेशस्थितेन मुखसमोपस्थिततूलचलनादनुमीयते । श्रोतृश्रोत्रदेशे शब्दश्रवणान्यथानुपपत्तेरर्थापत्तनापि निश्चीयन्ते । किज्वोत्पत्तिपक्षेऽपि समानोऽयं दोषः । तथाहि वाध्वाकाशसंयोगादसमवायिकारणादाकाशाच्च समवायिकारणाद् दिग्देशाद्यविभागेन उत्पद्यमानोऽयं शब्दो न सर्वैरनुभूयते । अपि तु नियतदिग्देशस्यैरेव तथाभिव्यज्यमानोऽपि । नाप्यभिव्यक्तिसाङ्कर्थं उभयaft समानत्वादेव । तथाहि नस्तात्वादिसंयोगे र्यथान्यो वर्णो न क्रियते तथा ध्वन्यन्तरसारिभिस्तात्वादिभिरन्यो ध्वनिर्नारभ्यते इत्युत्पत्ताभिव्यक्तयोः समानत्वेनैकव पर्य्यनुयोगावर इति सर्व्वं स्वच्छम् । मादर्णानां तदात्मकस्य वा शब्दस्य कौटस्यनित्यत्वं तथाप्यनादिपरम्परायातत्वेन वेदस्य नित्यत्वात् प्रकृतलक्षणस्याव्यापकत्वम् । न च प्रवाहनित्यत्वमप्रमाणकमेवास्येति युक्तं वक्तुमधुना तत्कर्तुरनुपलम्भादतीतानागतयोरपि कालयोस्तदनुमापकस्य लिङ्गस्याभावात् । For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ परीक्षामुखलघुवृत्तिः । तदभावोऽपि सर्वदाप्यतीन्द्रियसाध्यसाधनसम्बन्धस्येन्द्रियग्राचवायोगात् । प्रत्यक्षप्रतिपन्नमेव हि लिङ्गमनुमानं हि गृहीतसम्बन्धस्यैकदेशसंदर्शनादसनिकृष्टेऽर्थ बुद्धिरित्यभिधानात् । नाप्यर्थापत्तेस्तसिद्धिरन्यथाभूतस्यार्थस्याभावात् उपमानोपमेययोरप्रत्यक्षत्वाच्च । नाप्युपमानं साधकं केवलमभावप्रमाणमेवावशिष्यते । तच्च तदभावसामिति । न च पुरुषसद्भाववदस्यापि दुःसाध्यत्वात् संशयापत्तिः तदभावसाधकप्रमाणानां सुलभत्वात् । अधुना हि तदभावे प्रत्यक्षमेवातीतानागतयोः कालयोरनुमानं तदभावसाधकमिति । तथा च अतीतानागतो कालो वेदकारविवर्जितो। कालशब्दाभिधेयत्वादिदानीन्तनकालवत् ॥ वेदस्याध्ययनं म तदध्ययनपूर्वकम् । वेदाध्ययनवाच्यत्वादधुनाययनं यथा ॥ इति । तथापौरुषेयो वेदः अनवच्छिन्नसम्प्रदायत्वे सत्यमर्यमाणकर्तृकत्वात् अाकाशवत् । अर्यापत्तिरपि प्रामाण्यलक्षणस्यार्थस्यानन्यथाभूतस्य दर्शनात् तदभावे निश्चीयते धर्माद्यतौन्द्रियार्थविषयस्य वेदस्यार्वाग्भागदर्शिभिः कर्तुमशक्यत्वात् अतीन्द्रियार्थदर्शिनश्चाभावात् । प्रामाण्यमपौरुषेयतामेव कल्पयतीति ! ___अत्र प्रतिविधीयते । यत्तावदुक्तं वर्णानां व्यापित्वे नित्यत्वे च प्रत्यभिज्ञा प्रमाणमिति तदसत् । प्रत्यभिज्ञायास्तत्र प्रमाणवायोगात् । देशान्तरेऽपि तस्यैव वर्णस्य सत्त्वे खण्डशः प्रतिपत्तिः स्यात् । नहि सर्वत्र व्याप्तमा वर्तमानस्य कस्मिन् प्रदेशे सामस्त्येन ग्रहणमुपपत्तियुक्तमव्यापकत्वप्रसङ्गात् । घटादेरपि व्यापकत्वप्रसङ्गः । शक्यं हि वक्तुमेवं घठः सर्वगतः चक्षुरादिसन्निधानादनेकत्र देशे प्रतीयते इति । ननु घटोत्पादकस्य मृतूपिण्डादेरनेकस्योपलम्भादनेकत्वमेव तथा महदणपरिमाणसम्भवाचति । तच्च वर्णवपि समानं तत्रापि प्रतिनियतताल्वादिकारणकलापस्य तौवादिधर्मभेदस्य च सम्भवाविरोधात् । अथ व्यापित्वेऽपि सर्वत्र सर्वात्मना वृत्तिमत्त्वान्न दोषोऽयमिति चेन्न । तथा मति सर्वथैकत्वविरोधात्। नहि देशभेदेन युगपत् सर्वात्मना प्रतीयमानस्य कत्वमुपपद्यते प्रमाणविरोधात् । तथाच प्रयोगः। प्रत्येकं गकारादिवर्णोऽनेक एव युगपशिनदेशतया तथैव सर्वात्मनोपलभ्यमानत्वात् घटादिवत् । न सामानोन व्यभिचारः । तस्यापि सदृशपरिणामात्मकस्यानेकत्वात् । नापि पर्वताद्यनेकप्रदेशस्यतया युगपदनेकदेशस्थितपुरुषपरिदृश्यमानेन चन्द्रार्कादिना वाभिचारः। तस्यातिदविठुतयैकदेशस्थितस्यापि भ्रान्तिवशादनेकदेशस्थत्वेन प्रतीतेः। न चाभ्रान्तस्य भ्रान्तेन व्यभिचारकल्पना युक्तेति । नापि जलपात्रप्रतिविम्बेन तस्यापि चन्द्रार्काटिसनिधिमपेक्ष्य तथा परिणममानस्यानेकत्वात् । तस्मादनेकप्रदेशे युगपत् सर्वात्मनोपलभ्यमानविषयस्यै कस्य सम्भाव्यमानत्वात् तत्र प्रवर्त्तमानं प्रत्यभिज्ञानं न प्रमाणमिति स्थितम् ।। तथा नित्यत्वमपि न प्रत्यभिज्ञानेन निश्चीयतइति । नित्यत्वं हि एकस्यानेकतणव्यापित्वम् । तच्चान्तराले सत्तानुपलम्भन न शक्यते निश्चेतुम् । न च प्रत्यभिज्ञानबलेनैवान्तराले सत्तासम्भवस्तस्य सादृश्यादपि सम्भवाविरोधात् । न च घटादावप्येवं प्रसङ्गस्तस्योत्पत्तावपरापरमृत्पिण्डान्तरलक्षणस्य कारणस्थासम्भाव्यमानखेनान्तराले सत्तायाः साधयितुं शक्यत्वात् । अत्र तुच्छकारणानामपूर्वाणां व्यापारसम्भावनातो नान्तराले सत्तासम्मव इति । For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परोक्षोद्देशः। यच्चान्यदुक्तं सङ्केतान्यथानुपपत्तेः शब्दस्य नित्यत्वमिति इदमप्यनात्मज्ञभाषितमेव । अनित्येऽपि योजयितुं शक्यत्वात् । तथाहि गुहीतसङ्कतस्य दण्डस्य प्रध्वंसे सत्यगृहीतसङ्कत इदानीमन्यएव दण्डः समुपलभ्यत इति दण्डौति न स्यात् । तथा धमस्यापि गृहौतव्याप्तिकस्य नाशे अन्य धूमदर्घनादहिविज्ञानाभावश्च । अथ मादृश्यात्तथाप्रतीते न दोघ इति चेदत्रापि सादृश्यवशादर्थप्रत्यये को दोषो येन नित्यले दुरभिनिवेश प्राधीयते । तथा कल्पनायामन्तराले सत्त्वमप्यदृष्टं न कल्पितं स्यादिति। यच्चान्यदभिहितं वाजकानां प्रतिनियतत्वात् न युगपच्छ्रुतिरिति तदप्यशिक्षितलतितम् । समानेन्द्रियग्राधेषु समानधर्मसु समानदेशेषु वियिविषयेषु नियमायोगात् । तथाहि श्रोत्रं समानेदेश-समानेन्द्रियग्राद्य-समानधर्मापनानामर्थानां ग्रहणाय प्रतिनियतसंस्कारकसंस्कार्यं न भवति इन्द्रियत्वात् चक्षुर्वत् । शब्दा वा प्रतिनियतसंस्कारकसंस्का• न भवन्ति। समानदेश-समानेन्द्रियग्राद्य-समानधर्मापनत्वे सति युगपदिन्द्रियसंबद्धत्वात् घटादिवत् । उत्पत्तिपक्षेऽप्ययं दोषः समान इति न वाच्यं मृत्पिण्डदौपदृष्टान्ताभ्यां कारकव्यञ्जकपक्षयोर्विशेषसिद्धेरित्यलमतिल्पितेन ॥ यच्चान्यत् प्रवाह नित्यत्वेन वेदस्थापौरुषत्वमिति तत्र किं शब्द शास्वस्थानादिनित्यत्वमुत विशिष्ठानामिति । श्राद्य पक्षे य एव शब्दा लौकिकास्त एव वेदिकाइत्यल्पमिदमभिधीयते वेद एवापौरुषेय इति। किन्तु सर्वेषामपि शास्त्राणामपौरुषेयतेति । अथ विशिष्टानुपूर्विका स्व शब्दा अनादिखनाभिधीयन्ते तेघामवगतार्थानां अनवगताथानां वा अनादिता याद। यदि तावदत्तरः पक्षस्तदा जानलक्षणमप्रामाण्यमनपज्यते । प्रथाद्यः पक्ष प्राश्रीयते तदाख्यातार: किञ्चिजज्ञा भवेयुः सर्वज्ञा वा। प्रथमपक्षे दुर्राधगमसम्बन्धानामन्यथाप्यर्थस्य कल्पयितुं शकाल्वात् मिथ्यात्वलक्षणमप्रामाण्यं स्यात् । तदुक्तम् । श्रयमा नायमर्थ इति शब्दा वदन्ति न । कलायोऽयमर्थः पुरुषैस्ते च रागादिविप्नुताः ॥ किञ्च । किञ्चिज्ज्ञव्याख्याताविशेषादग्निहोत्रं जुहुयात् स्वर्गकाम इत्यस्य खादेछूमांसमित्यपि वाक्यार्थः किं न स्यात् । संशयलक्षणमप्रामाण्यं वा । अथ सर्वविदिदितार्थ एव वेदोऽनादिपरम्परायात इति चेत् हन्त धम्म चोदनेव प्रमाणमिति हतमेतत् । अतीन्द्रियार्थ प्रत्यक्षीकरणसमर्थस्य पुरुषस्य सद्भावे च तद्दचनस्थापि चोदनावदबोधकत्वेन प्रामाण्यादेवस्य पुरुषाभावसिद्धेस्तत् प्रतिबन्धकं स्यात् । अथ तमाख्यातॄणां किज्विजज्ञखेपि यथार्थव्याख्यानपरम्परयानवच्छिन्नसन्तानवेन सत्यार्थ एव वेदोऽवसीयत इति चेत् न । किञ्चिजज्ञानामतीन्द्रियार्थधु निःसंशयव्याख्यानायोगादधेनाकृष्यमाणस्यान्धस्यानिष्टदेशपरिहारेणाभिमतपथमापणानुपपत्तेः।। किचानादिवशाख्यानपरम्परागतोपि वेदार्थस्य गृहीतविस्मतसम्बन्धवचनाकौशलदृष्टाभिप्रायतया व्याख्यानस्यान्यथैव करणातू अविसंवादायोगादप्रामाण्यमेव स्यात् । दृश्यन्ते अधुनातना अपि ज्योतिःशास्वादिषु रहस्यं यथार्थमवचन्तोऽपि दुरभिसन्धेरन्यथा व्याचक्षाणाः केचिज्जानन्तोऽपि वचनाकौशलादन्यथोपदिशन्तः केचिच्च विस्मतसम्बन्धा आयाथातथ्यमभिदधाना इति । कथमन्यथा भावनाविधिनियोगवाक्यार्थविप्रतिपत्तिर्वदे स्यात् । मनुयाज्ञवल्क्यादीनां श्रुत्यर्थानुसारिस्मतिनिरूपणायां वा। तस्मादनादिप्रवाहपतितत्वेऽपि वेदस्यायथार्थत्वमेव स्यादिति स्थितम् । For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखलघुत्तिः । यथोक्तमतौतानागतावित्यादि तदपि स्वमतनिर्मूलनहेतुत्वेन विपरीतसाधनात तदाभासमेवेति । तथाहि अतीतानागतो कालो वेदार्थज्ञविवर्जितो। ___ कालशब्दाभिधेयत्वादधुनातनकालवत् ॥ इति ।। किञ्च कालशब्दाभिधेयत्वं अतीतानागतयोः कालयोर्ग्रहणे सति भवति । तद्ग्रहणच नाध्यक्षतस्तयोरतीन्द्रियत्वादनुमानतस्तद्ग्रहणेऽपि न साध्येन सम्बन्धः तयो निश्चेतुं पार्य्यते । प्रत्यक्षग्रहीतस्यैव तत्सम्बन्धाभ्युपगमात् । न च कालाख्यं द्रव्यं मीमांसकस्यास्ति । प्रसङ्गसाधनाददोष इति चेन्न पर प्रति साध्यसाधनयो र्याप्यव्यापकभावाभावात् । इदानीमपि देशान्तरे वेदकारस्थाष्टकादेः सोगतादिभिरभ्युपगमात् । यदप्यपरं वेदाध्ययनमित्यादि तदपि विपक्षऽपि समानम् । भारताध्ययनं सवें गुर्वध्ययनपूर्वकम् । तदध्ययनवाच्यत्वादधुनाधयनं यथा ॥ इति ॥ यच्चान्यदुक्तमनच्छिन्नसम्प्रदायवे सत्यस्मय॑माणकर्त्त कत्वादिति । तत्र जीर्णकूपारामादिभिः व्यभिचारनिवृत्तार्थमनवच्छिन्नसम्प्रदायत्वविशेषणेऽपि विशेष्यस्यास्मर्यमाणकर्तकत्वस्थ विचार्यमाणस्यायोगादसाधनत्वम् । कर्तुरस्मरणं हि वादिनः प्रतिवादिनश्च सर्वस्य वा वादिनश्चेदमनुपलब्धेरभावादा। प्राद्य पक्षे पिटकत्रयेऽपि स्यादनुपलब्धरविशेषात् । तत्र परैः कारिनङ्गीकरणानोचेदत एवात्रापि न सदस्तु । अभावादितिवेदमात्तदभावसिद्धावितरेतराश्रयत्वम् । सिद्धे हि तदभावे तनिबन्धनं तदस्मरणं अस्माच्च तदभाव इति प्रामाण्यान्य थानुपपत्तेसदभावान्नेतरेतराश्रयत्वं इति चेन्न । प्रामाण्येनाप्रामाण्यकारणस्यैव पुरुषविशेषस्य निराकरणात् पुरुषमात्रस्यानिराकृतेः। अथातौन्द्रियार्थदर्शिनो भावादन्यस्य च प्रामाण्यकारणत्वानुपपत्तेः सिद्ध एव सर्वथा पुरुषाभाव इति चेन्न। सर्वज्ञाभावो विभावितः । प्रामाण्यान्यथानुपपत्तेरिति चेदितरेतराश्रयत्वम् । कतुरस्मरणादिति चेच्चक्रप्रसङ्गः। प्रभावप्रमाणादिति चेन्न ततूसाधकस्यानुमानस्य प्राक् प्रतिपादितत्वात् अभावप्रमाणोत्थानायोगात् । प्रमाणपञ्चकाभावे भावप्रमाणप्रवृत्तः । प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता ॥ इति । परैरभिधानात् । ततो न वादिनः अर्तुरस्मरणमुपपन्नं नापि प्रतिवादिनोऽसिद्धेः। तत्र हि प्रतिवादी सरतीत्येककतारमिति । नापि सर्वस्य वादिनो वेदे कर्तुरस्मरणेऽपि प्रतिवादिनः स्मरणात् । ननु प्रतिवादिना वेदेऽष्ठकादयो बहवः कर्तारः मर्यन्ते अतस्तत् स्मरणस्य विवादविषयस्याप्रामाण्याद् भवेदेव सर्वस्य कर्तुरस्मरणमिति चेन्न । कर्तु विशेषविषय एवासो विवादो न कर्त्तमामान्ये । अतः सर्वस्य कर्तुरस्मरणमप्यसिद्धम् । सर्वात्मज्ञान विज्ञानरहितो वा कथं सर्वस्य कर्तुरस्मरणमवैति । तस्मादपौरुषेयत्वस्य वेदे व्यवस्थापयितुमशक्यत्वान्न तल्लक्षणस्याव्यापकत्वमसम्भवित्वं वा सम्भवति। पोस्यत्वे पुनः प्रमाणानि बहूनि मन्तप्रव। सजन्ममरणर्षिगोत्रचरणादिनामश्रुतेरनेकपदसंहतिप्रतिनियमसंदर्शनात् फलार्थिपुरुषप्रवृत्तिविनिवृत्तिहेत्वात्मनां श्रुतेश्च मनुसूत्रवत् पुरुषक कैव श्रुतिरिति वचनात् । अपौरुषेयत्वेऽपि वा न प्रामाण्य वेदस्योपपद्यते तद्धेतूनां गुणानामभावात् । For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षोद्देशः। ३६ ननु न गुणकृतमेव प्रामाण्यं किन्तु दोघाभावप्रकारेणापि । म च दोघाश्रय पुरुषाभावेऽपि निश्चीयते न गुणसद्भाव एवेति । तथाचोक्तम् । शब्द दोघोद्भवस्तावद् वक्तधीन इति स्थितम् । सदभावः क्वचित्तावद्गुणवहक्तकत्वतः ॥ तद्गुणेरपकृष्टानां शब्द संक्रान्तासम्भवात् । यहा वक्तुरभावन न स्युर्दोघा निराश्रयाः॥ इति । तदप्ययुक्तं पराभिप्रायापरिज्ञानात् । नास्माभिर्वक्तुरभावे वेदस्य प्रामाण्याभावः समुद्भाव्यते किन्तु सहाख्यातृणां अतौन्द्रियार्थदर्शनादिगुणाभावे ततो दोघाणामनपोहिसत्वात् न प्रामाण्य निश्चय इति । ततो पौरुषेयत्वेऽपि वेदस्य प्रामाण्यनिश्चयायोगात् नानेन लक्षणस्याव्यापित्वमसम्मवित्वं वा। इत्यलमतिजल्पितेन ॥ ४ ॥ ननु शब्दार्थयोः सम्बन्धाभावादन्यापोहमात्राभिधायित्वादाप्सप्रणीतादपि शब्दात् कथं वस्तुभूतार्थावगम इत्यत्राह ॥ ५॥ सहजा स्वभावभूता योग्यता शब्दार्थयो वाच्यवाचकक्तिस्तस्यां सङ्कतस्तदशात् विस्फुटं शब्दादयः मागुक्ता वस्तुप्रतिपत्तिवेतव इति ॥ ५ ॥ उदाहरणमाह ।। ९६॥ ननु यएव शब्दाः सन्तार्थ दृष्टास्त एवार्थाभावेऽपि दृश्यन्ते तत् कथमर्याभिधायकत्वमिति । तदप्ययुक्तमनर्थ केभ्यः शब्द भ्योऽर्थवतामन्यत्वात् । न चान्यस्य व्यभिचारेऽन्यस्यासी युक्तोऽतिप्रसङ्गात् । अन्यथा गोपालघटिकान्तर्गतस्य धूमस्य पावकस्य व्यभिचारे पर्वतादिधमस्यापि तत्प्रसङ्गात् । यत्नतः परीक्षितं कार्य कारणं नातिवर्तते इत्यन्यत्रापि समानम् । सुपरीतितो हि शब्दोऽयं न व्यभिचरतीति । तथाचान्यापोहस्य शब्दार्थत्वकल्पनं प्रयासमात्रमेव । न चान्यापोहः शब्दार्थों व्यवतिष्ठते प्रतीतिविरोधात् । न हि गवादिशब्दश्रवणादगवादिव्यावृत्तिः प्रतीयते । ततः सानादिमत्पपदार्थ प्रवृत्तिदर्शनादगवादिबुद्धिजनकं तत्र शब्दान्त मृण्यम् । अकस्मादेव गोशब्दादयस्थापि सम्भावनानार्थः शब्दान्तरेणेति चेन्नैवमेकस्य परस्परविरुद्धार्थहयप्रतिपादनविरोधात् । किच गोशब्दस्यागोव्यावृत्तिविषयले प्रथममगोरिति प्रतीयेत । न चैवमतो नान्यापोहः शब्दार्थः। किज्वापोहाख्यं सामान्यं वाच्यत्वेन प्रतीयमानं पर्युदासरूपं प्रसज्यरूपं वा। प्रथमपक्ष गोखमेव नामान्तरेणोक्तं स्यादभावाभावस्य भावान्तरस्वभावेन व्यवस्थितत्वात् । कश्चायमश्वादिनिवृत्तिलक्षणो भावोऽभिधीयते न तावत् म्वलक्षणरुपस्तस्य सकलविकल्प-वाग्गोचतिक्रान्त त्वात् । नापि शावलेयादिव्यक्तिरूपः तस्यासामान्यत्वप्रसङ्गात् । तस्मात् सकलगोव्यक्तिध्वनुवृत्तप्रत्ययजनकं तत्रैव प्रत्येक परिसमामा वर्तमान सामान्यमेव गोशब्दवाच्यम् । तस्यापोह इति नामकरणे नाममा भिद्यत नार्थ इति । अतो नाद्यः पक्षः श्रेयान् । नापि द्वितीयो गोशब्दादेः क्वचिहाधेऽर्थ प्रवृत्त्ययोगात् तुच्छाभावाभ्युपगमे परमतप्रवेशानुघाच्च । किन गवादयो ये सामान्यशब्दा ये च शावलेयादयः तेषां भवदभिप्रायेण पर्यायता स्थादर्थभेदाभावाद,तपादपादिशब्दवत्। न खलु तुच्छाभावस्य भेदो युक्तो वस्तुन्यव For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखलघुवृत्तिः । संटप्रत्येकवनानात्वादिविकल्पानां प्रतीतेः। भेदे वा प्रभावस्य वस्तुतापत्तिस्तल्लक्षणवावस्तुत्वस्य । न चापोधलक्षणसम्बन्धिमेदाभेदः। प्रमेयाभिधेयादिशब्दानामप्रवृत्तिप्रसङ्गात् । व्यवच्छेद्यस्थातद्रूपेणापि अप्रमेयादिरूपले ततो व्यवच्छेदायोगात् कथन्तत्र सम्बन्धिभेदाभेदः। किञ्च शावलेयादिध्वेकोऽपोहो न प्रसज्येत किन्तु प्रतिव्यक्तिभिन्न एव स्थादध शावलेषादयस्तन्न भिन्दन्ति तर्घश्वादयोऽपि भेदका मा भूवन् यस्यान्तरङ्गाः शावलेयादयो न भेदकास्तस्याश्वादयो भेदका इत्यतिसाहसम् । वस्तुनोऽपि सम्बन्धिभेदाभेदो नोपलभ्यते किमुतावस्तुनि । तथाकिएव देवदत्तादिः कटककुण्डलादिभिरभिसम्बध्यमानो न नानात्वमास्तिनुवानः समुपलभ्यते इति । __ भवतु वा सम्बन्धिभेदाभेदः तथापि न वस्तुभूतसामान्यमन्तरेणान्यापोहाश्रयः सम्बन्धी भवतां भवितुमर्हति । तथाहि यदि शावलेयादिषु वस्तुभूतसारूप्याभावोऽश्वादिपरिहारेण तत्रैव विशिष्टाभिधानप्रत्ययो कथं स्याताम् । ततः सम्बन्धिभेदाभेदमिच्छतापि सामानं वास्तवमङ्गोकर्त्तव्यमिति । किज्वापोहशब्दार्थपक्षे सङ्केत एवानुपपन्नः तद्ग्रहणोपायासम्मवात् न प्रत्यक्ष सद्ध. ग्रहणसमर्थ तस्य वस्तुविषयत्वादन्यापोहस्य चावस्तुत्वात् । अनुमानर्माप न तत्सद्भावमवबोधति तस्य कार्यस्वभावलिङ्गसम्पाद्यत्वात् । अपोहस्य निरुपाख्यलेनानक्रियाकारित्वेन च स्वभावकाय्ययोरसम्मवात् ।। किञ्च गोशब्दस्यागोऽपोहाभिधायित्वे गौरित्यत्र गोशब्दस्य किमभिधेयं स्यात् प्रज्ञातस्य विधिनिषेधयोरनधिकारात् । अगोनिवृत्तिरिति चेदितरेतराश्रयत्वम् अगोव्यवच्छेदो हि अगोनिश्वये भवति । स चागो गेोनिवृत्तवात्मा गौश्चागोव्यवच्छेदरूप इति । प्रगोरित्यत्रोत्तरपदार्थोऽप्यनयव दिशा चिन्तनीयः। नन्दगोरित्यत्रान्य एव विधिरूपो गोशब्दाभिधेयस्तदापोहः शब्दार्थ इति विघटेत तस्मादोहस्योक्तयुक्ता विचार्यमाणस्यायोगानान्यापोहःशब्दार्थ इति स्थितं सहजयोग्यतावशाच्छब्दादयो वस्तुपतिपत्तिहेतव प्रति ॥ मतिरनुपहतेयं प्रत्यभिज्ञानवज्ञा प्रमितिनिरतचिन्ता लैङ्गिक मङ्गतार्थम् । प्रवचनमनवद्यं निश्चितं देववाचा रचितमुचितवाग्भिस्तथ्यमेतेन गौतम् ॥ २६ ॥ इति परीक्षामुखस्य लघुवत्तो परोक्षप्रपञ्चः तृतीयः समुद्देशः ॥ ० ॥ अथ स्वरूपसंख्याविप्रतिपत्तिं निराकृत्य विषविप्रतिपत्तिनिरासार्थमाह ॥१॥ तस्य प्रमाणस्य ग्राद्योऽर्थो विषय इति यावत् । स एव विशिष्यते । सामान्यविशेषास्मा । सामान्यविशेषो वक्ष्यमाणलतणो तावात्मानौ यस्योति विग्रहः । तदुभयग्रहणमात्मग्रहणज्च केवलस्य सामान्यस्य विशेषस्य तदुभयस्य वा स्वतन्तस्य प्रमाणविषयत्वप्रतिषेधार्थम् । तत्र सन्मात्रदेहस्य परमब्रह्मणो निरस्तत्वात् तदितरहिचार्यते। तत्र मोख्यैः प्रधानं सामान्यमुक्तम् । For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषयसमुद्देशः । त्रिगुणमविवेकिविषयः सामान्यमचेतनं प्रसवर्मि । व्यक्तं तथा प्रधानं तविपरीतस्तथा च पुमान् ॥ इति वचनात् । तच्च कोवलं प्रधानं महदादिकार्यनिष्पादनाय प्रवर्त्तमानं किमप्यपेक्ष्य प्रवर्तते निरपेक्ष वा। प्रथमपक्ष तन्निमित्तं वाच्यं यदपेक्ष्य प्रवर्तते।। ननु पुरुषार्थ एव तत्र कारणं पुरुषार्थन हेतुना प्रधानं प्रवर्तते। पुरुषार्थश्च इंधा। शब्दाद्युपलब्धिर्गुणपुरुषान्सरविवेकदर्शनज्वेत्यभिधानादिति चेत् सत्यं तथा प्रवर्त्तमानर्माप बहुधानेक पुरुषकृतं कञ्चिदुपकारं समासादयत् प्रवर्ततानासादयहा । प्रथमपक्ष स सपकारस्तस्मानिन्नोऽभिन्नो वा । यदि भिन्नस्तदा तस्येति व्यपदेशाभावः सम्बन्धाभावात् तदभावश समवायादरनभ्युपगमात् । तादात्माच भेद विरोधीति । अथाभिन्न रुपकार इति पक्ष श्राश्रीयते तदा प्रधानमेव सेन कृतं स्यात् । अघोपकारनिरपेक्षमेव प्रधान प्रवर्तते हि मुक्तात्मानं प्रत्यपि प्रवर्तताविशेषात् । एतेन निरपेक्षप्रवृत्तिपक्षोऽपि प्रत्युक्तः सत एव । किञ्च सिद्धे प्रधाने सर्वमेतदुपपन्नं स्यात् । न च तसिद्धिः कुतश्चिनिश्चीयत इति । ननु कार्याणामेकान्वयदर्शनात् एकाकारणप्रभवत्वं भेदानां परिणामदर्शनाचेति तदप्यचासचर्चितम् । सुखदुःखमोहरूपतया घटादेरन्वयाभावादतस्तत्त्वस्येव तथोपलम्भात् । __ अचान्तस्तत्त्वस्य न सुखादिपरिणामः किन्तु तथा परिणममानप्रधानसंसर्गात प्रात्मनोऽपि तथाप्रतिभास इति तदप्यनुपपन्नम् । अमतिभासमानस्यापि संसर्गकखानायां तत्वेयत्ताया निश्चेतुमशक्तः । तदुक्तम् । संसर्गादविभागश्चेदयोगोलकवयित् । भेदाभेदव्यवस्थेवमुच्छिन्ना सर्ववस्तुषु ॥ इति ।। यपि परिमाणाख्यं साधनं तदप्येकप्रकृतिकेषु घटघटीशरावोदज्यनादिषु अनेकप्रकृतिकेषु पठकुटमुकुठशकटादिषु चोपलम्भात् अनेकान्तिकमिति न ततः प्रकृतिसिद्धिः।। तदेवं प्रधानग्रहणोपायासम्भवात् संभवे वा ततः कार्योदयायोगाच यदुक्तं परेण । प्रकृतेमहांसतोऽहङ्कारः तस्माद् गणश्च घोड़शकाः । तस्मादपि षोडशकात् पज्वभ्यः पञ्चभूतानि ॥ इति सृष्टिक्रमो - मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । घोड़शकश्च विकारो न प्रकृतिन विकृतिः पुरुषः ॥ इति स्वरूपाख्यानच्च बन्धनासुतसोरुप्यवर्णनमिवासहिषयत्वादुपेक्षामहति । प्रमूर्तस्थाकाशमा पृथिव्यावश्चककारणकवायोगाच्च । अन्यथा अचेतनादपि पञ्चभूतकदम्बकाचेतन्यसिद्धिश्चार्वाकमतसिद्धिप्रसङ्गात् सांख्यगन्ध एव न स्यात् । सत्कार्यवादप्रतिषेधश्चान्यत्र विस्तरेणोक्त इति नेहोच्यते संक्षपापवादस्यति । तथा विशेषा एव तत्त्वं तेषामसमानैव विशेषेभ्योऽशेषात्मना विश्लेषात्मकत्वात् सामान्यस्यकास्थानेकत्र व्याप्सया वर्तमानस्य सम्भवाभावाच्च । तस्यकव्यक्तिनिष्ठस्य सामस्त्येनोपलब्धस्य सदेव व्यक्तान्तरेऽनुपलम्भप्रसङ्गात् उपलम्भे वा तन्नानात्वायतेयुगपशिनदेशतया सामसत्येनोपलब्धः तहक्तिवदन्यथा व्यक्तयोऽपि भिन्ना माभूवन्निति । ततो बुद्धाभेद एव सामान्यम् । तदुक्तम् । एकात्र दृष्टो भावो हि क्वचिन्नान्यत्र दृश्यते ।। तस्मान्न भिन्नमस्तानात सामान्य बुद्धभेदतः ॥ इति ।। For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४२ परीक्षामुखलघुवृत्तिः । से च विशेषाः परस्परासम्बद्धा एव तत्सम्बन्धस्य विचार्यमाणस्यायोगात् । एकदेशेन सम्बन्धे षट्केन युगपद्योगादणोः षडंशतापत्तेः सर्व्वात्मनाभिसम्बन्धे पिण्डस्याणुमात्रकत्वापत्तेः । प्रवयविनिषेधाच्च सम्बन्धत्वमेषामुपपद्यतएव तन्निषेधश्च वृत्तिविकल्पादिबाधनात् । तथाहि श्रवयवा श्रवयविनि वर्त्तन्त इति नाभ्युपगतम् । श्रवयवी चावयवेषु वर्तमानः किमेकदेशेन वर्त्तते सर्व्वात्मना वा । एकदेशेन वृत्तावयवान्तरप्रसङ्गस्तत्रापि एकदेशान्तरेणावयविनो वृत्तावनवस्या । सर्व्वात्मना वर्त्तमानोऽपि प्रत्यवयवं स्वभावभेदेन वर्त्तताहोस्विदेकरूपेणेति । प्रथमपते प्रवयविबहुत्वापत्तिः । द्वितीय पत्ते तु श्रवयवानामेकरूपत्वापत्तिरिति प्रत्येकं परिसमाप्ता वृत्तावप्यवयविबद्दुत्वमिति । तथा यद्दश्यं सन्नीपलभ्यते तन्नास्तव यथा गगनेन्दीवरम् । नोपलभ्यते चावयवेषु प्रवयवीति । तथा यदग्रहे यद्बुद्धप्रभावः तत्ततो नार्थान्तरं यथा वृक्षाग्रहे वनमिति । ततश्च निरंशा एवान्योन्यासंस्पर्शिनी रूपादिपरमाणवः । ते चैकक्षणस्याथिनो न नित्याः विनाशं प्रत्यन्यानपेक्षणात् । प्रयोगश्च यो यद्भावं प्रत्यन्यानपेक्षः स तत्स्वभावनियतो यथान्ता कारणसामग्री । स्वकार्य्यनाशोहि मुद्गरादिना क्रियमाणस्ततो भिन्नो वा क्रियते । भिन्नस्य करणे घटस्य स्थितिरेव स्यात् । Acharya Shri Kailassagarsuri Gyanmandir अथ विनाशसम्बन्धान्नष्ट इति व्यपदेश इति चेत् भावाभावयोः कः सम्बन्धः । नं तावत्तादात्मा तयोर्भेदात् । नापि तदुत्पत्तिरभावस्य कार्याधारत्वाघटनात् । प्रभिन्नस्य करणे घटादिरेव कृतः स्यात्तस्य च प्रागेव निष्पन्नत्वादार्थ करणमित्यन्यानपेक्षत्वं सिद्धमिति विनाशस्वभावनियतत्वं साधयत्येव । सिद्धे चानित्यानां तत्स्वभावनियतत्वे तदितरेषामात्मादीनां विमत्यधिकरणभावापन्नानां सत्त्वादिना साधनेन तद्दृष्टान्तात् भवत्येव क्षणस्थितिस्वभावत्वम् । तथाहि यत् सत् तत् सर्व्वं एकक्षणस्थितिस्वभावं यथा घटः । सन्तश्चामी भावा इति । अथवा सत्त्वमेव विपक्षे बाधकप्रमाणबलेन दृष्टान्तनिरपेक्षमशेषस्य वस्तुनः क्षणित्वमुपपादयति । तथाहि सत्त्वमर्थक्रियया व्यासमर्थक्रिया च क्रमयोगपद्याभ्यां से च नित्यान्निवर्त्तमाने स्वव्याप्यामर्थक्रियामादाय निवर्त्तते सापि स्वव्याप्यं सत्त्वमिति नित्यस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधात् सत्त्वासम्भावनं विपक्षे बाधकप्रमाणमिति । नहि नित्यस्य क्रमेण युगपद्दा सा सम्भवति । नित्यस्येकेनैव स्वभावेन पूर्व्वापरकाल भाविकार्य्यद्दयं कुर्व्वतः कार्य्यभेदकत्वात् तस्यैकस्वभावत्वात् । तथापि कार्य्यनानात्वे अन्यत्र कार्य्यभेदात् कारणभेदकल्पना विफलैव स्यात् । तादृशमेकमेव किञ्चित् कारणं कल्पनीयं येनैकस्वभावेन एकेनैव चराचरमुत्पद्यते इति । अथ स्वभावनानात्वमेव तस्य कार्य्यभेदादिष्यत इति चेत्तर्हि ते स्वभावास्तस्य सर्व्वदा सम्भविनः तदा कार्य्यसाङ्कर्यं नोचेत्तदुत्पत्तिकारणं वाच्यम् । तस्मादेवमित्येकस्वभावात् तदुत्पत्तौ तत्स्वभावानां सदा सम्भवात् सैव काय्र्याणां युगपत्प्राप्तिः । सहकारिक्रमापेक्षया तत्स्वभावानां क्रमेण भावान्नोक्तदोष इति चेत्तदपि न साधुसङ्गतम् । नित्यस्य समर्थस्य परापेक्षायोगात् । सेः सामर्थ्यकरणे नित्यताहानिः । तस्माद् भिन्नमेव सामर्थ्य तैर्विधीयत इति न नित्यताहानिरिति चेत्तर्हि नित्यमकिञ्चित्करमेव स्यात् । सहकारिजनितसामर्थस्यैव कार्य्यकारित्वात् तत्सम्बन्धात् तस्यापि For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषयसमुद्देशः। कार्यकारित्वे तत्सम्बन्धस्य कस्वभावले सामर्थ्य नानावाभावान्न कार्यभेदः । अनेकस्वभावत्वेक्रमवखे च कार्यवत् तस्यापि साङ्कर्यमिति सर्वमावर्त्तते इति चक्रकप्रसङ्गः।। तस्मान्न क्रमेण कार्यकारिखं नित्यस्य । नापि युगपदशेषकार्याणां युगपदुत्पत्ती द्वितीयतणे कार्याकरणादन क्रियाकारित्वेनावस्तुवप्रसङ्गादिति नित्यस्य क्रमयोगपद्याभावः सिद्ध एवेति सौगताः प्रतिपेदिरे । तेऽपि न युक्तवादिनः। सजातीयेतरव्यावृत्तात्मनां विशेषाणामनंशानां ग्राहकस्य प्रमाणस्याभावात् प्रत्यक्षस्य स्थिरस्थलसाधारणाकारवस्तुग्राहकलेन निरंशवस्तुग्रहणायोगात्। न हि परमाणवः परस्परासम्बन्धाश्चक्षुरादिबुद्धी प्रतिभान्ति तथासत्यविवादप्रसङ्गात् । अथानुभूयन्त एव प्रथमं तथाभूताः क्षणाः पश्चात्त विकल्पवासनाबलादान्तरादन्तरालानुपलम्भलक्षणादाद्याच्चाविद्यमानोऽपि स्थूलाद्याकारो विकल्पबुद्धौ चकास्ति स च तदाकारेणानुरज्यमानः स्वव्यापारं तिरस्कृत्य प्रत्यक्षव्यापारपुरःसरखेन प्रवृत्तवात् प्रत्यक्षायत इति । तदप्यतिबालविलसितम् । निर्विकल्पकबोधस्यानुपलक्षणात् । गृहीते हि निर्विकल्पके तयोभैदे अन्याकारानुरागस्थान्यत्रकल्पना युक्ता स्फटिकजपाकुसुमयोरिव नान्यथेति । ___एतेन तयोः युगपहत्तेलघुत्तेर्वा तेदेकखाध्यवसाय इति निरस्तम् । तस्यापि कोशपानप्रत्येयत्वादिति। केन वा तयोरेकवाध्यवसायो न ताहिकल्पेन तस्याविकल्पवार्तानभिन्नत्वात् । नाप्यनुभवेन तस्य विकल्पगोचरत्वात् । न च तदुभयाविषयं तदेकवाध्यवसाये समर्थमतिप्रसङ्गात । ततो न प्रत्यक्षबुद्धी तावविशेषावभासः । नाप्यनुमानबुद्धी तदविनाभूतस्वभावकार्यलिङ्गाभावादनुपलम्भोऽसिद्ध एवानुवृत्ताकारस्य स्थलाकारस्य चोपलब्धस्तत्वातू । यदपि परमाणूनामेकदेशेन सर्वात्मना वा सम्बन्धो नोपपद्यत इति तत्रानभ्युपगम एव परिहारः । निग्धरक्षाणां सजातीयानाञ्च हाधिकगुणानां कथञ्चित् स्कन्धाकारपरिणामात्मकस्य सम्बन्धस्याभ्युपगमात् । यच्चावयविनिवृत्तिविकल्पादिबाधकमुक्तं तत्रावयविनो वृत्तिरेव यदि नोपपद्यते तदा न वर्तत इत्यभिधातव्यम् । नेकदेशादिविकल्पस्तस्य विशेषान्तरोयकत्वात् । तथाहि नैकदेशेन वर्तते नापि सर्वात्मनेत्युक्ते प्रकारान्तरेण वृत्तिरित्याभहितं स्यात् अन्यथा न वर्तत इत्येव वक्तव्यम् । इति विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानरूपखात् कथञ्चित् तादात्म्यरूपेण वृत्तिरित्यवसीयते । तत्र यथोक्तदोषाणामनवकाशात् । विरोधादिदोषवाग्र प्रतिषेत्स्यत इति नेह प्रतन्यते । यच्चैकत्तणस्यायित्वे साधनं “यो यद्भाव प्रति" इत्याद्यक्तं तदप्यमधनम् । असिद्धादिदोषदुष्टत्वात् । तत्रान्यानपेक्षवं तावदसिद्धं घटाद्यभावस्य मुद्गदिव्यापारान्वयव्यतिरेकानुविधायित्वात् ततकारणखोपपत्तेः। कपालादिपर्यायान्तरभावो हि घटादेरभावस्तुच्छाभावस्य सकलप्रमाणगोचरातिक्रान्तत्वात् । किज्वाभावो यदि स्वतन्तो भवेत तदान्यानपेक्षवं विशेषणं युक्तम् । न च सोगतमते सोऽस्ति इति हेतुप्रयोगानवतार एवानकान्तिकञ्चदं शालिबीजस्य कोद्रवारजननं प्रत्यन्यानपेक्षवेऽपि तज्जननस्वभावानियतत्वात् ततस्वभावले सति इति विशेषणान. दोघ इति चेन्न । सर्वथा पदार्थानां विनाशस्वभावासिद्धः । पायरूपेणैव हि भावानामुत्पादविनाशावङ्गीक्रियेते । न द्रव्यरूपेण समुदेति विलयमृच्छति भावो नियमेन पर्यायेण यस्य नोदेति नो विनश्यति भावनया लिहितो नित्यं इति वचनात् । For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ परीक्षामुखलघुत्तिः । न हि निरन्वयविनाशे पूर्वक्षणस्य तसो मृताच्छिखिनः कोकायितस्यैव उत्तरक्षण उत्पत्तिर्घटते द्रव्यरूपेण कथञ्चिदत्यक्तरूपस्यापि सम्भवात् । न सर्वथा भावानां विनाशस्वभावलं युक्तम् । न च द्रव्यरूपस्य ग्रहीतुमशकावादभावः तद्ग्रहणोपायस्य प्रत्यभिज्ञानस्य बहुलमुपलम्मात् तत्प्रामाण्यस्य च मागेवोक्तखात् उत्तरकार्योत्पत्तान्यथानुपपत्तेश्च सिद्धखात । ___यच्चान्यत् साधनं सवाख्यं तदपि विपक्षवत् सपनेऽपि समानत्वात् न सायसिद्धिनिबन्धनम् । तथाहि सत्त्वमर्थक्रियया व्याप्तमर्थक्रिया च क्रमयोगपद्याभ्यां ते च क्षणिका. निवर्तमाने वयाप्यामक्रियामादाय निवर्तते सा च निवर्तमाना स्वघ्याप्यं सत्त्वमिति नित्यमेव क्षणिकस्यापि खरविषाणवदसमिति न तत्र सत्त्वव्यवस्था। न च क्षणिकस्य वस्तुनः क्रमयोगपद्याभ्याम् अर्थक्रियाविरोधोऽसिद्धस्तस्य देशकृतस्य कालकृतस्य वा क्रमस्यासम्भवात् । अवस्थितस्यै कस्य हि नानादेशकालकलाव्यापित्वं देशक्रमः कालक्रमश्वाभिधीयते । न च क्षणिक सोऽस्ति । यो यत्रैव स तत्रैव यो यदैव तदेव सः। न देशकालयोयाप्तिर्भावानामिह विद्यते ॥ इति स्वयमभिधानात । न च पूर्वोत्तरक्षणानां एकसन्तानापेक्षया क्रमः सम्भवति । सन्तानस्य वास्तवत्वेन सस्थापि क्षणिकलन कमायोगात् । अक्षणिकरत्वेऽपि वास्तवले तेनैव सत्त्वादिसाधनमनै कान्तिकम् । अवास्तवखेन तदपेक्षः क्रमो युक्त इति । नापि योगपद्यन तत्राक्रिया सम्भवति युगपदेकोन स्वभावेन नानाकार्य करणे तत्कायकवं स्थानानास्वभावकल्पनायां ते स्वभावास्तन व्यापनीयास्तत्रैकोन स्वभावेन तहमाप्तो तेषामेकस्वरूपता नानास्वभावेन चेदनवस्था । अकत्रकस्योपादानभाव एवान्यत्र सहकारिभाव इति न खभावभेद इष्यते। तर्हि नित्यस्य कहपस्यापि वस्तुनः क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसायं माभूद प्रक्रमात् क्रमिणामनुत्पत्तेनैवमिति चेत् एकानंशकारणा युगपदनेकाकारणमायानेककार्यविरोधादक्रमिणोऽपि न क्षणिकस्य कार्यकारिखमिति ।। किञ्च भवत्पले मतोऽसतो वा कार्यकारिखम् । सतः कार्यकर्त्तखे सकलकालकलाव्यापिक्षणानामेकक्षणत्तिप्रसङ्गः । हितीयपक्षे खरविघाणादेरपि कार्यकारित्वम् असत्त्वाविशेषात् सत्त्वलक्षणस्य व्यभिचारश्च । तस्मान विशेषकान्तपक्षः श्रेयान् । नापि सामान्यविशेषौ परस्परानपेक्षाविति योगमतमपि युक्तियुक्तमवभाति । तयोरन्योन्यभेदे इयोरन्यतरस्थापि व्यवस्थापयितुमशक्तेः । तथाहि विशेधास्तावत् द्रव्य गुणकर्मात्मानः सामान्यन्तु परापरमेदाद विविधम् । तत्र परसामान्यात सत्तालक्षणाहिशेषाणां भेदेऽसत्त्वापत्तिरिति । तथाच प्रयोगः । द्रव्यगुणकाण्यसद्रूपाणि सत्त्वादत्यन्तं भिन्नत्वात् प्रागभावादिवदिति न सामान्यविशेषसमवायभिचारः । तत्र स्वरूपसत्त्वस्याभिन्नस्य पररभ्युपगमात् । ननु द्रव्यादीनां प्रमाणोपपन्नले धर्मिग्राहकप्रमाणबाधितो हेतुर्यन हि प्रमाणेन द्रव्यादयो निश्चीयन्ते तेन तत्सत्त्वमपोति । ___ अथ न प्रमाणप्रतिपन्ना द्रव्यादयः तर्हि हेसोराश्रयासिद्धिरिति तदयुक्तम् । प्रसङ्गसाधनातू प्रागभावादो हि सवा दोऽसत्त्वेन व्याप्त उपलभ्यते । ततश्च व्याप्यस्य द्रव्यादावभ्युपगमो व्यापकाभ्युपगमनान्तरोयक इति प्रसङ्गसाधने अस्य दोषस्याभावात् । एतेन द्रव्यादौना For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषयसमुद्देशः । ४५ मध्यद्रव्यादिवं द्रव्यत्वादेर्भदे चिन्तितं बोद्धव्यम् । कथं वा घणां पदार्थानां परस्परं भेदे प्रतिनियतस्वरूपव्यवस्था । द्रव्यस्य हि द्रव्यमिति व्यपदेशस्य द्रव्यत्वाभिसम्बन्धाहिधाने ततः पूर्व द्रव्यस्वरूपं किञ्चिदाच्यं पेन सह द्रव्यत्वाभिसम्बन्धः स्यात् । द्रव्यमेव स्वरूपमिति चेतून तहरपदेशस्य द्रव्यवाभिसम्बन्धनिबन्धनसया स्वरूपत्वायोगात् । सत्वं निजं रूपमिति चेतू न। तस्यापि सत्तासम्बन्धादेव तहरपदेशकरणात् । एवं गुणादिष्वपि वाच्यम् । कोवलं सामान्य विशेषसमवायानामेव स्वरूपसत्त्वेन तथा व्यपदेशोपपत्तेः तत्त्रयव्यवस्यैव स्यात । ननु जीवादिपदार्थानां सामान्यविशेषात्मकत्वं स्याहादिभिरभिधीयते। तयोश्व वस्तुनो भेदाभेदाविति । तौ च विरोधादिदोषोपनिपातात् नैकत्र सम्भविनाविति । तथा हि भेदाभेदयो विधिप्रतिषेधयोरेकत्राभिन्ने वस्तुन्यसम्भवः शीतोशास्पर्शयोरिवेति । भेदस्यान्यदधिकरणमभेदस्यान्यदिति वैयधिकरण्यम् । यमात्मानं पुरोधाय भेदो यज्च समाश्रित्याभेदः तावात्मानो भिन्नो चाभिनौ च। तत्रापि तथा परिकल्पनादनवस्था येन रूपे भेदः तेन भेदश्चाभेदश्चेति सङ्करः । येन भेदस्तनाभेदो येनाभेदस्तेन भेद इति व्यतिकरः । भेदा भेदात्मकत्वे च वस्तुनोऽसाधारणाकारेण निश्चेतुमशक्तः संशयस्ततश्चाप्रतिपत्तिः ततोऽभावः । इत्यनेकान्तात्मकमपि न सोस्थ्यमाभजतीति केचित् । ऽपि न प्रतीतिकवादिनः। विरोधस्य प्रतीयमानयोरसम्भवात् । अनुपलम्भसाध्यो हि विरोधस्तत्रोपलभ्यमानयोः को विरोधः । यच्च शीतोषा स्पर्श योरिवेति दृष्टान्ततयोक्तं तच्च धूपदहनाद्ये कावविनः शीतोधास्पर्शस्वभावस्योपलब्धरयुक्तमेव । एकस्य चलाचलरक्तारक्तातानावृतादि विरुद्धधर्माणां युगपदुपलब्ध श्च प्रकृतयोरपि न विरोध इति । एतेन वैयधिकरण्यमप्यपास्तम् । तयोरेकाधिकरणलेन प्रतीतेः। अत्रापि प्रागुक्तनिदर्शनान्येव बोदव्यानि । यच्चानवस्यानं दूषणं तदपि स्याहादिमतानभिज्ञरेवापादितम् । तन्मतं हि सामान्यविशेषात्मको वस्तुनि सामान्य विशेषावेव भेदः । भेदवनिना तयोरेवाभिधानात् द्रव्यरूपेणाभेद इति । द्रव्यमेवाभेदः । एकानेकात्मकत्वादस्तुनः । यदि वा भेदनयप्राधान्येन वस्तुंधर्माणामानन्तमानानवस्था। तथाहि यतूसामान्य पश्च विशेषः तयोरनुवृत्तव्यावृत्ताकारेण भेदस्तयोश्वार्थक्रियाभेदात् तमेदश्च शक्तिभेदातू सोऽपि सहकारिभेदादित्यनन्तधर्माणामङ्गीकरणात् कुतोऽनवस्था । तथाचोक्तम् - मूलक्षतिकरीमाहुरनवस्यां हि घणम् । वस्त्वानन्तप्राप्यशक्तौ च नानवस्थापि वार्यते ॥ इति । यो च सङ्करव्यतिकरौ तावपि मेचकज्ञाननिदर्शनेन सामान्यविशेषदृष्टान्तेन च परिहती। अथ तत्र तथाप्रतिभासनं परस्यापि वस्तुनि तथैव प्रतिभासोऽस्तु तस्य पक्षपाताभावात् । निर्णीते संशयोऽपि न युक्तः । तस्य चलितप्रतिपत्तिरूपत्वात् प्रचलितप्रतिमासे दुर्घटलात् । प्रतिपढ्ने वस्तुन्यप्रतिपत्तिरित्यतिसाहसम् । उपलब्यभिधानादनुपलम्भोऽपि न सिद्धस्ततो नाभाव इति दृष्टेष्टाविरुद्धमनेकान्तशासनं सिद्धम् । एतेनावयवावयविनोर्गुणगुणिनोः कर्मतहतोश्च कविझेदाभेदो प्रतिपादितो बोद्धव्यो।। अथ समवायवशांजिनेपि अभेदप्रतीतिरनुत्पन्नब्रह्मतुल्याख्यज्ञानस्येति चेन्न । तस्थापि ततो भिन्नस्य व्यवस्थापयितुमशक्तः। तथाहि समवायवृत्तिः स्वसमवायिषु वृत्तिमती स्यादत्तिमती वा । वृत्तिमत्त्व स्वेनैव वृत्तान्तरेण वा । न तावदाद्यः पक्षः समवायान For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ परीक्षामुखलघुत्तिः। भ्युपगमात् । पञ्चानां समवायित्वमिति वचनात् । वृत्तान्तरकल्पनायां तदपि स्वसम्बन्धिघु वर्तते न वेति कल्पनायां वृत्तान्तरपरम्पराप्राप्त रनवस्था । वृत्तान्तरस्य स्वसम्बन्धिघु वृत्तान्तरानभ्युपगमात् नानवस्यति चेत् तर्हि समवायेऽपि वृत्तान्तरं माभ्रत् । अथ समवायो न स्वाश्रयवृत्तिरङ्गीक्रियते। तर्हि घसामाश्रितवमिति ग्रन्यो विरुध्यते । अथ समवायिषु सत्स्वेव समवायप्रतोतेस्तस्याश्रितत्वमुपकल्पाते। तर्हि मूर्तद्रवोषु सतस्वेव दिग्लिङ्गस्येदमतः पूर्वण इत्यादिज्ञानस्य काललिङ्गस्य च परापरादिप्रत्ययस्य सद्भावात् तयोरपि तदाश्रितवं स्यात् । तथाचायुक्तमेतत् अन्यत्र नित्यद्रव्येभ्य इति । किञ्च समवायस्यानाश्रितत्वे सम्बन्धपतेव न घटते । तथा च प्रयोगः समवायो न सम्बन्धः अनाधितत्वात् दिगादिवदिति । अत्र समवायस्य धर्मिणः कथञ्चित्तादात्मारूपस्याने कस्य च परः प्रतिपन्नत्वात् धर्मिग्राहकप्रमाणबाधा आश्रयासिद्धिश्च न वायेति । तस्याप्रितवाप्येतदभिधीयते । न समवाय एकः सम्बन्धात्मकत्वे सत्याश्रितत्वात् संयोगवत् । सत्तयानेकान्त इति सम्बन्धविशेषणम् । अथ संयोगे निविड़शिथिलादिप्रत्ययनानात्वात् नानात्वं नान्यत्र विपर्ययादिति चेत् न । समवायेऽप्युत्पत्तिमत्त्वनश्वरत्वप्रत्ययनानात्वस्य सुलभवात् । सम्बन्धिमेदाभेदोऽन्यत्रापि समान इति नैकत्रैव पर्य्यनुयोगो युक्तः। तस्मात् समवायस्य परपरिकल्पितस्य विचारासहत्वात् न तशातू गुणगुण्या दिवभेदप्रतीतिः । अथ भिन्नप्रतिभासादवयवायवव्यादीनां भेद एवेति चेन्न । भेद प्रतीतिभासस्याभेदाविरोधातू । घटपटादीनामपि कञ्चिदभेदोपपत्तः सर्वथा प्रतिभासभेदस्या सिद्धेश्च । इदमित्याद्यभेदप्रतिभासस्यापि भावात् । ततः कथञ्चित् भेदाभेदात्मक द्रव्यपर्यायात्मक सामान्य विशेषात्मकञ्च तत्त्वं तौरादर्शिशकुनिन्यायादायातम् । इत्यलमतिप्रसङ्गेन ।। ५ ।। इदानीमनेकान्तात्मकवस्तुसमर्थनार्थ मेव हेतुदयमाह ॥ २ ॥ अनुवृत्ताकारो हि गौॉरित्यादिप्रत्ययः। व्यावृत्ताकारः श्यामः शवल इत्यादि प्रत्ययः । तयोर्गोचरस्तस्य भावस्तत्त्वं तस्मात् । एतेन तिर्यक सामानाव्यतिरेकलक्षविशेषदयात्मकं वस्तु साधितम् । पूर्वोत्तराकाग्यो यथासंख्येन परिहरावाप्ती ताभ्यां स्थितिः सैव लक्षणं यस्य स चासो परिणामश्च । तेनार्थक्रियोपपत्तश्चेत्यनेन तूचंतासामान्यपव्याख्यविशेषद यरूपं वस्तु समर्थितं भवति ॥ २ ॥ अथ प्रथमोद्दिष्टसामान्यभेदं दर्शयन्नाह ॥ ३॥ प्रथमभेदं सोदाहरणमाह ।। ४ ।। नित्यकरूपस्य गोत्वादेः क्रमयोगपद्याभ्यामर्थ क्रियाविरोधात् । प्रत्येक परिसमामा व्यक्तिषु वृत्तायोगाच्चानेकसदृशपरिणामात्मकमेवेति तिर्यकसामानामुक्तम् ॥ ४ ॥ द्वितीयभेदमपि सदृष्टान्तमुपदर्शयति ॥ ५ ॥ सामान्य मिति वर्तते । तेनायमर्थः । ऊर्ध्वतासामान्यं भवति । किन्तव्यं तदेव विशिष्यते । परापरविवर्त्तव्यापौति । पूर्वापरकालत्ति त्रिकालानुयायीत्यर्थः । चित्रज्ञानस्यैकस्य युगपभाव्यनेकखभावनौलाद्याकारव्याप्तिवदेकस्य क्रमभाविपरिणामव्यापित्वमित्यर्थः ॥ ५॥ For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषयसमुद्देशः। विशेषस्यापि हैविध्यमुपदर्शयति ॥ ६ ॥ दुधेत्यधिक्रियमाणेनाभिसम्बन्धः ॥ ६ ॥ तदेव प्रतिपादयति ॥ ७ ॥ प्रथमविशेषमेदमाह ॥ ८॥ अत्रात्मद्रव्यं वदेहममितिमात्रमेव । न व्यापकं नापि वटकणिकामात्रम् । न च कायाकारपरिणतभूतकदम्बकमिति । तत्र व्यापकत्वे परेषामनुमानम् । अात्मा व्यापक द्रव्यत्वे सत्यमूर्त्तत्वात् आकाशवदिति । तत्र दि रूपादिलक्षणं मूतवं तत्प्रतिषेधो मूर्त्तत्वं तदा मनमानेकान्तः । अथासर्वगतद्रव्यपरिमाणं मूर्त्तत्वं तनिषेधस्तथा चेत् परं प्रति साध्यसमो हेतुः। यच्चापरमनुमानं आत्मा व्यापकः अणु परिमाणानधिकरणले सति नित्यद्रव वातू श्राकाशवदिति। तदपि न साध साधनम् । अणपरिमाणाधिकरणवमित्यत्र किमयं नजर्थः पर्य्यदासः प्रसज्यो वा भवेत्। तत्राद्यपक्षणपरिमाणप्रतिषेधेन महापरिमाणमवान्तररिमाणं परिमाणमात्र वा। महापरिमाणं चेत साध्यसमो हेतः। श्रवान्तरपरिमाणज्चत विरुद्धो हेतुः। अवान्तरपरिमाणाधिकरणत्वं ह्यव्यापकत्वमेव साधयतीति परिमाणमात्रं चेत् तत्परिमाणसामानामङ्गीकर्तव्यम् । तथाचाणु परिमाणप्रतिषेधेन परिमाण सामानाधिकरणवमात्मन इत्युक्तम् । तच्चानुपपन्नम् व्यधिकरणासिद्धिप्रसङ्गात् । न हि परिमाणमामानामात्मनि व्यवस्थितं किन्तु परिमाणव्यक्तिध्वेवेति । न चावान्तरमहापरिमाणाधारतयात्मन्यप्रतिपने परिमाणमात्राधिकरणता तत्र निश्चेतुं शक्या । दृष्टान्तश्च साधनविकलः । श्राकाशस्य महापरिमाणाधिकरणतया परिमाणमात्राधिकरणत्वायोगात् ।। नित्यद्रव्यवच मर्वथा सिद्धम् । नित्यस्य क्रमाक्रमाभ्यामर्थक्रियाविरोधादिति । प्रसज्यपतेऽपि तुच्छाभावस्य ग्रहणोपायासम्भवात् न विशेषण त्वम् । न चागृहीतविशेषणं नाम नाहीतविशेषणाविशेष्ये बुद्धिरिति वचनात् । न च प्रत्यक्षं तद्ग्रहणोपायः सम्बन्धाभावात् । इन्द्रियार्थसनिकर्षजं हि प्रत्यक्षं तनमते प्रसिद्धम् । विशेषणविशेष्यभावकल्पनायाम् प्रभावस्थ नाहीतस्य विशेषणवमिति तदेव दूषणम् । तस्मान्न व्यापकमात्मद्रव्यम् । नापि वटकणिकामात्रम् । कमनीयकान्ताकुचजधनसंस्पशकाले स ल प्रातलामकूपमाह्लादनाकारस्य सुखस्यानुभवात् । अन्यथा मांडीणरोमाज्जादिकार्योदयायोगादाशुवृत्तगलातचक्रवत् क्रमेणैव तत्सुखमित्य नुपपन्नम् । परम्परातः कारणसम्बन्धस्य तत्कारणस्य परिकल्पनायां व्यवधानप्रसङ्गात् । अन्यथा सुखस्य मानसप्रत्यक्षवायोगादिति । नापि पृथिव्यादिचतुष्टयात्मकत्वमात्मनः सम्भाव्यते। अचेतनेभ्यः चैतन्योत्पत्तायोगात् । धारणे द्रवोधातालतणान्वयाभावाच्च। तदहतिबालकस्य स्तनादावभिलाषाभावप्रसङ्गाच्च । अभिलामो हि प्रत्यभिन्नाने भवति । तच्च मरणे स्मरणज्वानुभवे भवतीति पूर्वानुभवः सिद्धः । मध्यवशायां तथैव व्याप्तेः मृतानां रक्षोयक्षादिकुलेषु स्वयमुत्पन्नत्वेन कथयतां दर्शनात् । कोषाविद् भवम्म सेमपलम्भाच्चानादिवेतनः सिद्ध एव । तथाचोक्तम् । For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखलपतिः। तदहर्जस्तनेहातो रक्षोदृष्टे भवस्मृतेः । भूतानन्वयनात् सिद्धः प्रकृतिज्ञः सनातनः ॥ इति । न च खदेहप्रमितिरात्मेत्यत्रापि प्रमाणाभावातू सर्वत्र संशयः इति वक्तव्यम् । तत्रानुमानस्य सद्भावात् । तथाहि । देवदत्तात्मा तदेह एव तत्र सर्वत्रैव च विद्यते तत्रैव तत्र सर्वत्रेव च स्वासाधारणगुणाधारतयोपलम्भात् । यो यत्रैव यत्र सर्वत्रेव च स्वासाधारणगुणाधारतयोपलभ्यते स तत्रैव तत्र सर्वत्रेव च विद्यते । यथा देवदत्तपहराव तत्र सर्वत्रैव च उपलभ्यमानः स्वासाधारणभास्वरत्वादिगुणः प्रदीपः। तथाचायं स्यात्तघेति । तदसाधारणगुणज्ञानदर्शनमुखवीर्यलक्षणास्ते च सर्वाङ्गोणास्तत्रैव चोपलभ्यन्ते । मुखमालादनाकारं विज्ञानं मेयबोधनम् । शक्तिः क्रियानुमेया स्याद् यूनः कान्तासमागमः ।। इति वचनातू। तस्मादात्मा म्वदेहप्रमितिरेव स्थितः ॥८॥ द्वितीयं विशेषभेदमाह ॥॥ वेसादृश्यं हि प्रतियोगिग्रहणे सत्येव भवति । न चापेक्षिकत्वादस्यावस्तुत्वम् श्रवस्तुन्यापेक्षिकलायोगात् । अपेक्षाया वस्तुनिष्ठत्वात् ॥ ९ ॥ स्यात्कारलाज्छितमबोध्यमनन्तधर्मसन्दोहवर्मितमशेषमपि प्रमेयम् । देवैः प्रमाणबलतो निरचायि तच्च संक्षिप्तमेव मुनिभि विवृतं मयैतत् ॥ इति परीक्षामुखस्य लघुवृत्तो विषयममुद्देशश्चतुर्थः ॥ ॥ अदानी फलविप्रतिपत्तिनिरासार्थमाह ॥ १ ॥ विविधं हि फलं साक्षात् पारम्पर्यणेति । सातादज्ञाननिवृत्तिः पारम्पर्यण हानादिमिति । प्रमेयनिश्चयोत्तरकालभावित्वात्तस्येति ॥१॥ __तद्विविधमपि फलं प्रमाणामिन्नमेवेति योगाः। अभिन्नमेवेति मोगताः । तन्मतहयनिरासेन स्वमतं व्यवस्थापयितुमाह ॥२॥ कथञ्चिदभेदसमर्थनार्थं हेतुमाह ॥ ३॥ अयमर्यो यस्यैवात्मनः प्रमाणाकारेण परिणतिस्तस्यैव फलरूपतया परिणाम इत्ये कममात्र पेक्षया प्रमाणफलयोरभेदः। करणक्रियापरिणामभेदाभेदः । इत्यस्य सामर्थसिद्धवानोक्तम् । पारम्पर्यण साक्षाच्च फलं वैधाभिधायि यत् । देवेभिन्नमभिन्नञ्च प्रमाणातदिहोदितम् ॥ ३ ॥ इति परीक्षामुखलघुवृत्तो फलसमुद्देशः पञ्चमः ।। ० ॥ For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आभासोद्देशः । अथेदानीमुक्तप्रमाणस्वरूपादिचतुष्टयाभासमाह ॥ १ ॥ ततः उक्तात् प्रमाणस्वरूप संख्याविषयफलभेदादन्यत् विपरीतं तदाभासमिति ॥ १ ॥ तत्र क्रमप्राप्तं स्वरूपाभासं दर्शयति ॥ २ ॥ 82 अस्वसंविदितज्व गृहीतार्थं च दर्शनज्च संशय आदि येषां ते संशयादयश्चेति सर्व्वषां हः । श्रादिशब्देन विपर्य्ययानध्यवसाययोरपि ग्रहणम् । तत्रास्वसंविदितं ज्ञानं ज्ञानान्तरप्रत्यक्षत्वादिति नैयायिकाः । तथाहि ज्ञानं स्वव्यतिरिक्तवेदनवेद्यं वेद्यत्वात् घटवत् इति । तदङ्गतम् । धर्म्मिज्ञानस्य ज्ञानान्तरवेद्यत्वे साध्यान्तः पातित्वेन धर्म्मित्वायोगात् । स्वसंविदितत्वे तेनैव हेतोरनैकान्तात् । महेश्वरज्ञानेन च व्यभिचाराद्दासिज्ञानेनाप्यनेकान्तादर्थप्रतिपत्तायोगाच्च । न हि ज्ञापक प्रत्यक्षं ज्ञाप्यं गमयति शब्दलिङ्गादीनामपि तथैव गमकत्वप्रसङ्गात् । अनन्तरभाविज्ञानग्राह्यत्वे तस्याप्यष्टहीतस्य पराज्ञापकत्वात् तदन्तरं कल्पनीयम् । तत्रापि तदन्तरमित्यनवस्था । तस्मान्नायं पक्षः श्रेयान् । एतेन कारणज्ञानस्य परोक्षत्वेनास्वसंविदितत्वं ब्रुवन्नपि मीमांसकः प्रत्युक्तः । तस्यापि ततोऽर्थप्रत्यक्षत्वायोगादर्थ कर्म्म त्वेनाप्रतीयमानत्वात् । अप्रत्यक्षं तर्हि फलज्ञानस्या - प्रत्यक्षता तत एव स्यात् । अथ फलत्वेन प्रतिभासनानोचेत् करणज्ञानस्यापि करणत्वेनावभासनात् प्रत्यक्षत्वमस्तु । तस्मादर्थप्रतिपत्तान्यथानुपपत्तेः करणज्ञानकल्प नावदर्थप्रत्यक्षत्वान्यथानुपपत्ते ज्ञानस्यापि प्रत्यक्षत्वमस्तु | अथ करणस्य चतुरादेरप्रत्यक्षत्वेऽपि रूपप्राकटयादाभिचार इति चेन्न । भिन्नकर्त्त - करणस्येव तद्वाभिचारादभिन्नकर्तृके करणे सति कर्त्तृप्रत्यक्षतायां तदभिन्नस्यापि करणस्य कथञ्चित् प्रत्यक्षत्वेनाप्रत्यक्षतैकान्तविरोधात् । प्रकाशात्मनोऽप्रत्यक्षत्वे प्रदीपप्रत्यक्षत्वविरोधवदिति । गृहतग्राहिधारावाहिनं गृहीतार्थं दर्शनं सोगताभिमतम् । निर्विकल्पकं तच्च स्वविषयानुपदर्शकत्वात् प्रप्रमाणम् । व्यवसायस्यैव तज्जनितस्य तदुपदर्शकत्वादर्थव्यवसायस्य प्रत्यक्षाकारेणानुरक्तत्वात् । ततः प्रत्यत्तस्यैव प्रामाख्यम् । व्यवसायस्तु गृहीतग्राहित्वात् श्रप्रमाणमिति । तन सुभाषितम् । दर्शनस्याविकल्पकस्यानुपलक्षणात् । तत्सद्भावायोगात् सद्भावे वा नौलादाविव तणक्षयादावपि तदुपदर्शकत्वप्रसङ्गात् । तत्र विपरीतसमारोपानेति चेत् तर्हि सिद्धं नौलादौ समारोपविरोधिग्रहणलक्षणो निश्चय इति । तदात्मकमेव प्रमाणं तदाभासमिति । संशयादयश्व प्रसिद्धा एव । तत्र संशयः उभयकोटिसंस्पर्शो स्याबुवा पुरुषोवेति परामर्शः । विपर्य्ययः पुनरतस्मिंस्तदिति विकल्पः । विशेषानवधारणमनध्यवसायः ॥ २ ॥ For Private and Personal Use Only कथमेषामस्वसंविदितादीनां तदाभासतेत्यत्राह ॥ ३ ॥ गतार्थमेतत् ॥ ३ ॥ अत्र दृष्टान्तं यथाक्रममाह ॥ 8 ॥ पुरुषान्तरज्च पूर्व्वर्थिश्च गच्छत्तृणस्पर्शश्च स्याणुपुरुषादिश्च तेषां ज्ञानं तदिव तद्दत् ॥ 8 ॥ परज्च सन्निका वादिनं प्रति दृष्टान्तमाह ॥ ५ ॥ 7 Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखलघुवृत्तिः । अयमर्थः। यथा चतूरमयोः संयुक्तसमवायः मनपि न प्रमाणं तथा चतूरुपयो रपि । तस्मादयमपि प्रमाणाभास एवेति । उपलक्षणमेतत् । अतिव्याप्तिकचनमव्याप्तिश्च । मन्निकर्षप्रत्यक्षवादिनां चक्षुषि सन्निकर्षस्यासम्मवात् । अथ चतुः प्राप्तार्थपरिच्छेदकं व्यवहितार्थाप्रकाशकत्वात् प्रदीपवदिति तसिद्धिरिति मतम् । तदपि न साधौयः। काचाचपठलादिव्यर्वाहतार्थानामपि चक्षुधा प्रतिभासनात् हेतोरसिद्धः । शाखाचन्द्रमसोरेककालदर्शनानुपपत्तिप्रसक्तेश्च । न च तत्र क्रमेऽपि योगपद्याभिमान इति वक्तव्यम् । कालध्यवधानानुपलब्धः। किञ्च क्रमप्रतिपत्तिः प्राप्तिनिश्चये सति भवति न च क्रमप्राप्तो प्रमाणान्तरमस्ति । तेजसत्वमस्तौति चेन्न तस्यामिद्धः। अथ चक्षुस्तैजसं रूपादौनां मध्ये रूपस्यैव प्रकाशकलात् प्रदीपवदिति । तदपि अप-लोचिताभिधानम् । मण्यञ्जनादेः पार्थिवलेपि रूपप्रकाशकत्वदर्शनात् । पृथिव्यादिरूपप्रकाशकवे पृथिव्याद्यारब्धवप्रसङ्गाच्च । तस्मात् मनिकर्षस्थाव्यापकवान प्रमाणत्वम् ।। करणज्ञानेनाव्यवधानाचेति ॥ ५॥ प्रत्यत्ताभासमाह ॥६॥ परोक्षाभासमाह ॥७॥ प्राक प्रपञ्चितमेतत् ॥ ७॥ परोक्षभेदाभासमुपदर्शयन् प्रथम क्रमप्राप्त मरणाभासमाह ॥॥ अतस्मिन्नननुमूत इत्यर्थः । शेषं सुगमम् ॥ ८॥ प्रत्यभिज्ञानाभासमाह ॥ द्विविधं प्रत्यभिज्ञानाभासमुपदर्शितम् । एकत्खनिबन्धनं सादृश्यनिबन्धनचेति । तत्रकले सादृश्यावभासः सादृश्ये चैकत्वावभासः तदाभासमिति ॥९॥ सांभासमाह ॥ १० ॥ तज्ञानमिति व्याप्तिलक्षणसम्बन्धज्ञानमित्यर्थः ॥ १०॥ इदानीमनुमानाभासमाह ॥ ११ ॥ इदं वक्ष्यमाणमिति भावः ॥ ११ ॥ तन्त्र तदवयवाभासोपदर्शनेन समुदायस्पानुमानाभासमुपदर्शयितुकामः प्रथमावयवाभासमाह ॥ १२॥ इष्ठमबाधितमित्यादि सल्लक्षणमुक्तं इदानौं तद्विपरीतं तदाभासमिति कथयति ॥ १३॥ प्रसिद्धाविपरीतं तदाभासमाह ॥ १४॥ अबाधितविपरीतं तदाभासमावेदयन स च प्रत्यक्षादिबाधित एवेति निदर्शयन्नाह ॥१५॥ एतेषां कमेणोदाहरणमाह ॥ १६॥ स्पर्शनप्रत्यक्षण शुधास्य स्पर्शात्मकोऽगिरनुभूयते ॥ १६ ॥ अनुमानबाधितमाह ॥ १७॥ अत्र पक्षोऽपरिणामी शब्दः कृतकवादित्यनेन बाध्यते ॥ १७ ॥ प्रागमबाधितमाह ॥ १८॥ भागमे हि पुसपाश्रितत्वाविशेऽपि परलोके धर्मस्य सुखहेतुत्वमुक्तम् ॥ १८ ॥ लोकबाधितमाह ॥१९॥ For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याभासोद्देशः। लोके हि प्राण्यङ्गवेऽपि कस्यचिच्छचिवमचिवज्च । तत्र नरकपालस्याशुचित्वभेवेति लोकबाधितत्वम् ॥१९॥ स्ववचनबाधितमाह ॥२०॥ इदानों देखाभासान क्रमप्राप्तानाह ॥ २१ ॥ एघां यथाक्रमेण लक्षणं सोदाहरणमाह ॥ २२ ॥ मत्ता च निश्चयश्च मसानिश्चयो असन्तो सत्तानिश्चयो यस्य स भवत्यसतूसत्तानिश्चयः ॥२२॥ तत्र प्रथमभेदमाह ॥ २३॥ कथमस्यामिद्धत्वमित्याह ।। २४ ॥ द्वितीयासिद्धभेदमुपदर्शयति ॥ २५॥ प्रस्थाप्यसिद्धता कमित्याशङ्कायामाह ।। २६ ॥ तयेति मुग्धबुद्धि प्रतीत्यर्थः ॥ २६ ॥ अपरमिद्धभेदमाह ॥ २७॥ अस्यासिद्धतायां कारणमाह ॥२८॥ तेन सांख्येनाज्ञातत्वात् । तन्मते घाविर्भावतिरोभावावेव प्रसिद्धो नोतपत्तादिरिति। प्रस्थाप्यनिश्चयादसिद्धमित्यर्थः ॥ २८॥ विरुद्ध हेत्वाभासमुपदर्शयन्नाह ॥ २९ ॥ कृतकत्वं परिणामविरोधिना परिणामेन व्यासमिति ॥ २९॥ अनेकान्तिकं हेत्वाभासमाह ॥३०॥ अपिशब्दान्न केवलं पक्षसपक्षयोरिति दृष्टव्यम् । स च हिविधो विपक्षे निश्चितवृत्तिः शङ्कितवृत्तिश्चेति ॥ ३०॥ तत्राद्यं दर्शयन्नाह ॥ ३१॥ कथमस्य विपक्षे निश्चिता वृत्तिरित्याशङ्कयाह ॥ ३२ ॥ शङ्कितत्तिमुदाहरति ॥ ३३ ॥ प्रस्थापि कथं विपक्ष वृत्तिराशते इत्यत्राह ।। ३४ ॥ अविरोधश्च ज्ञानोत्कर्ष वचनानामपकर्षादर्शनादिति निरूपितप्रायम् ॥ ३४ ॥ अकिञ्चित्करस्ववपं निरूपयति ॥ ३५ ॥ तत्र सिद्धे साध्ये हेतुरकिञ्चित्कर इति सदाहरति ॥ ३६ ।। कथमस्याकिञ्चित्करसमित्याह ॥ ३७॥ अपरज्व भेदं प्रथमस्य दृष्टान्तीकरणहारेणोदाहरति ॥ ३० ॥ अकिजित्करत्वमिति शेधः ॥ ३८॥ अयज्व दोधो हेतुलक्षणविचारावर एव न वादकाल इति व्यक्तीकुर्वनाह ॥ ३९ ॥ दृष्टान्तोऽन्वयव्यतिरेकभेदाद् विविध इत्युक्तम् । तत्रान्वयदृष्टान्ताभासमाह ॥ ४०॥ साध्यज्च साधनञ्च उभयज्च साध्यसाधनोभयानि । असिद्धानि तानि पेविति विग्रहः ॥४०॥ एतानेकवानुमाने दर्शयति ॥ ४१ ॥ For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखलधुवृत्तिः। इन्द्रियसुखमभिवसायम् । तस्य पौरुषेयत्वात् । परमाणुरसिद्धसाधनं तस्य पूर्तत्वात् । घटश्चासिद्धोभयः पौरुषेयत्वानमूर्त्तत्वाच्च ॥ ११ ॥ सायव्याप्त साधनं दर्शनीयमिति दृष्टान्तावसरे प्रतिपादितम् । तहिपरीतदर्शनमपि तदाभामित्याह ॥ ४२ ॥ कुतोऽस्य तदाभासतेत्याह ॥ ४ ॥ तस्याप्यमूर्तताप्राप्त रित्यर्थः ॥ ४३ ॥ व्यतिरेकोदाहरणाभासमाह ॥ ४ ॥ अपौरुषेयः शब्दो सूर्तखादित्यत्रवासिद्धाः साध्यसाधनोभयव्यतिरेका यत्रेति विग्रहः । तत्रासिद्धसाध्यव्यतिरेकः परमाणुस्तस्थापौरुषेयत्वात् । इन्द्रियमुखमसिद्धसाधनव्यतिरेकम् अाकाशन्वसिद्धोभयव्यतिरेकमिति ।। ४४ ॥ साध्याभावे साधनव्यावृत्तिरिति व्यतिरेकोदाहरणमघटको ख्यापितम्। तत्र तहिपरौतमपि तदाभासमित्युपदर्शयति ॥ ४५ ॥ बालव्युत्पत्तार्थ तत्त्रयोपगम इत्युक्तम् । इदानी तान् प्रत्येव कियधौनतायां प्रयोगाभासमाह ॥ १६ ॥ तदेवोदाहरति ॥ ४॥ अवयवत्रयप्रयोगे सतीत्यर्थः ॥ १७ ॥ चतुरवयवप्रयोगे तदाभासमाह ॥ ४०॥ अवयव विपर्ययेऽपि तत्त्वमाह ॥ ४॥ कथमवयवविपर्ययेऽपि प्रयोगाभास इत्याशङ्कायामाह ॥ ५० ॥ इदानीमागमाभासमाह ॥ ५१ ॥ उदाहरणमाह ।। ५२॥ कश्चिन्माणवकैराकुलीकृतचेतास्तत्सङ्गापरिजिहीर्षया प्रतारणवाक्येन नद्या देश तान् प्रस्थापयतीत्याप्सोक्तरन्यत्वादागमाभासत्खम् ॥ २२ ॥ प्रथमोदाहरणमात्रेणातुष्यन्नदाहरणान्तरमाह ॥ ५३ ।। अत्रापि सांख्यपशुः स्वदुरागमजनितवासनाहितचेता दृष्टेष्टविसद्धं सर्वं सर्वत्र विद्यत इति मन्यमानस्तथोपदिशतीत्यनाप्सवचनवादिदमपि तथेत्यर्थः ॥ ५३॥ कथमनन्तरयोर्वाक्ययोस्तदाभासत्वमित्याशङ्कायामाह ॥ ५४ ॥ अविसंवादादरूपप्रमाणलतणाभावान तविशेषरुपमपीत्यर्थः ॥ ५४॥ इदानौं संख्याभासमाह ॥ ५५ ॥ प्रत्यक्षपरोक्षमेदात् हैविध्यमुक्तम् । तदपरीत्येन प्रत्यक्षमेव प्रत्यक्षानुमाने एवेत्याद्यवधारणं संख्याभासम् ॥ ५५ ॥ प्रत्यक्षमेवेकमिति कथं संख्याभासमित्याह ॥ ५६ ॥ अतद्दिषयत्वात् अप्रत्यक्षविषयखादित्यर्थः। शेषं सुगमम् ॥ प्रपञ्चितमेव एतत् संख्याले प्रतिपत्तिनिराकरणे इति नेह पुनसच्यते ॥ ५६ ॥ ____ इतरवादिप्रमाणेयत्तावधारणमपि विघठत इति लोकायतिकदृष्टान्तहारेण जन्मतेऽपि संख्याभासमिति दर्शयति ॥ ५७ ॥ For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याभासोद्देशः। यथा प्रत्यक्षादिभिरेककाधिकोः व्याप्तिः प्रतिपत्तुं न शक्यते मोगतादिभिः तथा प्रत्यक्षेण लोकायतिकः परबुद्धयादिरपौत्यर्थः ॥ ५७ ॥ अथ परबुद्धगादिप्रतिप्रत्तिः प्रत्यक्षण मामूत् अन्यमा भविष्यति इत्याशङ्काह॥८॥ सच्छब्देन परवद्धगादिरभिधीयते। अनुमानादेः परबुद्धवादिविषयले प्रत्यक्षकप्रमाणवादो हीयते इत्यर्थः ॥ ५॥ अत्रोदाहरणमाह ॥ ५९॥ सोगतादीनामिति शेषः । किञ्च प्रत्यक्षकममाणवादिना प्रत्यक्षाद्येोकाधिकप्रमाणवादिभिश्च स्वसंवेदनेन्द्रियप्रत्यक्षभेदोऽनुमानादिभेदश्च प्रतिभासभेदेनैव वक्तव्यो गत्यन्तराभावात् । स च तझेदो लोकायतिकं प्रति प्रत्यक्षानुमानयोरितरेषां व्याप्तिज्ञानप्रत्यक्षादिप्रमाणेविति सर्वेषां प्रमाणसंख्या विघटते ॥ ५९ ॥ एतदेव दर्शयति ॥ ६॥ इदानीं विषयाभासमुपदर्शयितुमाह ॥ ११ ॥ कथमेघां तदाभासतेत्याह ॥ ६॥ किञ्च तदेकान्तात्मक तत्वं स्वयं समर्थं असमर्थ वा कार्यकारि स्यात् । प्रथमपर्ने दूषणमाह ॥१३॥ सहकारिसान्निध्यात्तत्कारणान्नेतिचेदवाह ॥१४॥ वियुक्तावस्थायामकुर्वतः सहकारिसमवधानवेलायां कार्यकारिणः पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामोपपत्तरित्यर्थः। अन्यथा कार्यकरणाभावात् । प्रागभावावस्थायामिवेत्यर्थः ॥ ६॥ अथ द्वितीयपत्त दोषमाह ॥ ६५ ॥ अथ फलाभासं प्रकाशयन्नाह ॥६६॥ कुतः पतयेऽपि तदाभासतेत्याशङ्कायामाद्यपक्षे तदाभासखे हेतुमाह ॥ ६ ॥ फलमेव प्रमाणमेव वा भवेदितिभावः॥ ६॥ घ्यावृत्तवा संवृत्तापरनामधेयया ततूकल्पनारिखत्याह ॥६॥ श्रयमों यथा फलादिजातीयात् फलस्य व्यावृत्ता फलव्यवहारः तथा फलान्तरादपि सजातीयायावृत्तिरप्यस्तीत्यफलत्वम् ॥ ६॥ अत्रेवाभेदपते दृष्टान्तमाह ॥ ६॥ अत्रापि प्राक्तन्येव प्रक्रिया योजनौया ।। ६६ ॥ अभेदपतं निराकृत्य प्राचार्य उपसंहरति ॥ ७० ॥ भेदपक्षं दूधयन्नाह ॥ ७१ ॥ अथ यत्रैवात्मनि प्रमाणं समवेतं फलमपि तत्रैव समवेतम् इति समवायलक्षणप्रत्यासत्तया प्रमाणफलव्यवस्थितिरिति नात्मान्तरे तत्प्रसङ्ग इति चेत्तदपि न सूक्तमित्याह ॥७२॥ समवायस्य नित्यत्वाापकत्वाच्च सर्वात्मनामपि समवायसमानधर्मकल्वान्न ततः प्रतिनियम इत्यर्थः ॥७२॥ इदानों स्वपरपक्षसाधनदूषणव्यवस्थाप्नुपदर्शयति ॥ ७३ ॥ वादिना प्रमाणमुपन्यस्तम् । तच्च प्रतिवादिना दुष्टतयोद्धावितं पुनर्वादिना परिहतम् । For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखलघुतिः । तदेव तस्य साधनं भवति प्रतिवादिनम दूषणमिति । यदा तु वादिमा प्रमाणाभासमुक्त पतिवादिना तथैवोद्भावितं वादिना चापरिहतं तदा तदादिनः साधनाभासो भवति प्रतिवादिनश्च भूषणमिति ॥ १३ ॥ प्रयोक्तप्रकारेणाओषविप्रतिपत्तिनिराकरणहारेण प्रमाणतत्वं स्वप्रतिज्ञातं परीक्ष्य मयादितत्त्वमन्यत्रोक्तमिति वर्भयबाह ॥ ७ ॥ सम्भवविद्यमानम् । अन्यत् प्रमाणतत्त्वात् नयस्वरूपं शास्वान्तरप्रसिद्धम् । विचारणीयमिह युक्ता प्रतिपत्तव्यम् । तत्र मूलमयो हो द्रव्यार्थिकपर्यायार्थिवभेदात् । तत्र द्रव्यार्थिकस्धामैगमसंग्रहव्यवहारभेदात् । पर्यायार्थिकश्चतुर्दा ऋतुसूत्रशब्दसमभिसढ़ेवम्भूमभेदात् । प्रन्योन्यगुणप्रधानमूतमेदामेदप्रक्षपणो मैगमकः। नेकंगमो मैगम इति निरुक्तः सर्वथाभेदवादः सदाभासः। प्रतिपक्षव्यपेक्षः सन्मात्रग्रही संग्रहः । ब्रह्मवादस्तदाभासः। संग्रहहौतभेदको व्यवहारः। काल्पनिको मेदसदाभाषः। शुद्धपर्यायग्राही प्रतिपतसापेक्षः जुसूत्रः। क्षणिकान्तनयः सदाभासः। कालकारकलिङ्गानां भेदात् शब्दस्य कथञ्चिदर्थभेदकथनं शब्दनयः । अर्थभेदं विना शब्दानामेव नानाखेकान्तस्सदाभासः। पर्यायमेदात् पदार्थनानार्थनिष्पकः समभिदः । पर्यायनानाखमन्तरेणापोन्द्रादिभेदकथनं तदाभासः। क्रियाश्रयेण भेदप्ररूपणमित्यम्भावः। क्रियानिरपेक्षवेन क्रियावाचकेषु काल्पनिको व्यवहारस्तदाभास इति । इति नयतदाभासलक्षणं संक्षेपेणोक्तम् । विस्तरेण नयचक्रात् प्रतिपत्तव्यम् ॥ अथवा सम्मवविद्यमानमन्यबादलक्षणं पत्रलक्षणं वायत्रोक्तमिह द्रष्टव्यम् । तथाचाह । समर्थवचनं वाद इति । प्रसिद्धावयवं वाक्यं स्वष्टस्यार्थस्य साधकम् । साधुगूढ़ पदमायं पत्रमाहुरनाकुलम् ॥ इति ॥ १४ ॥ इदानीमात्मनः प्रारब्धनिर्वहणमोद्धत्यपरिहारञ्च दर्थयन्नाह ॥ व्यधां कृतवानस्मि । किमर्थं संविदे। कस्य मादृशः । अहज्च कथम्मतः इत्याह बालो मन्दमतिः। प्रनोद्धत्यसूचकं वचनमेतत् । तत्त्वज्ञवञ्च प्रारब्धनिर्वहणादेवावमीयते । किन्तत् परीक्षामुखम् । तदेव निरुपयति । श्रादमिति । कयोः? हेयोपादेयतत्त्वयोः । ययवादर्शः प्रात्मनोऽलङ्कारमखितस्य सोरुप्यं वेसप्यं वा प्रतिविम्बोपदर्शनबारेण सूचयति तथेदमपि हेयोपादेयतत्त्वं साधनदूषणोपदर्शनद्दारेण निश्चाययतीत्यादर्शलेन निरुप्यते । क इव परीक्षादक्षवत् । परीक्षादत्त इव । यया परीक्षादत्तः स्वप्रारब्धशास्त्रं निरूढ़यांलधाहमपीत्यर्थः ॥ ० ॥ अकलशचार्यत् प्रकटीकृतमखिलमाननिभनिकरम् । तत् संक्षिप्त सूरिभिसरुमतिभियंक्तमेतेन ।। इति परीक्षामुखलघुपत्तो प्रमाणाद्याभाससमुद्देशः घटः परिच्छेदः ॥ श्रीमान् वेजेयनामामूदग्रणी र्गुणशालिनाम् । बदरौपालवंशालिव्योमद्यमणिकर्जितः ॥ १॥ सदीयपनी भुवि विश्रुतासीत् नाणाम्बनामा गुणशालधौमा । यां रेवतीति प्रथिताम्बिकेति प्रभावतौति प्रवदन्ति सन्तः ॥ २ ॥ For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याभासोद्देशः। तमामभूविश्वजनीनवृत्ति दर्दानाम्बुवाहो मुवि होरपाथः । स्खगोत्रविस्तारनभोंशुमाली सम्यकरत्नाभरणार्चिताङ्गः ॥३॥ सस्योपरोधवशतो विशदोसकोतः माणिक्यनन्दिकृतथास्वमगाधबोधम् । स्पष्टीकृतं कतिपयैर्वचनेसदारः बालप्रबोधकरमेतदनन्तवीर्यः ॥ ४ ॥ इति प्रमेयरत्नमालापरनामधेया परीक्षामुखवृत्तिः समाप्ता । For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INDEX. परीक्षामुखसूत्र-लघुत्तिः। अंश अंशु ... १६, ४२ अग्नि २, ४, ५, ६, १९, २४, ३३, ५० ... २४ अग्रिमत् ... ... ... २९ ५५ अग्रिहोत्र ६,७,२४,४७ अग्र ६,२०,२५,३३,४३ ८,५४ अग्रणी ... ... ५ अग्रह ... ... ... ४२ .... ... २२ अग्रहण ... ... ... २३ ... . अग्राहक ... १६, २३ ५, ६, २०, ४२, ३१ अघटन २, १८, २२, २३, २९, ३२, ४२ २१,५१ अघटित ... ... ... १४ अंशुमालिन् प्रकरण अकलङ्क अकस्मात् ... अकादाचित्काल प्रकारकख ... प्रकिञ्चित्कर अकिञ्चित्करत्व प्रकृत प्रकोशल प्रक्रम अक्रमवत्ख प्रक्रमिन प्रक्रिया प्रक्रियादथिन् प्रक्ष प्रक्षणिक प्रक्षपाद प्रति अखिल ... २, ३, ५, १६,३०, ५१,५५ ४४, ४७ अङ्गौकरण ... ... ११, ३२, ४५ ... ४३ अङ्गीकर्तव्य ... ४०, ४७ ४४ अङ्कीकृत ... २१ अङ्गलि ... २३ प्रचलित ... ... २० अचाक्षुषत्व ... ४ अचास ... ४१ ... १६ अचेतन १९, २०, २१, २३, ३१, ४१ ४७ ... २३ अजन्य १,१८, २४, २५, ५४ प्रज्ञ ... ... ५ अज्ञात ३१,४० ... ... ५५ अज्ञातव ... ६,५१ ... ३७,४७, ४९ अज्ञान ५,९,१०,४८ अज्ञापकत्व ... १६ अञ्जन ... १४ अणन अगर्भ अगाध प्रगृहीत अगो अगोचर प्रगौणख For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INDEX. ५७ ... ... . अधीन अनु ... ३६, ४२, ४७ अधिक्रियमाण प्रतज्जन्य ... १ अधिगति प्रतडेश ... २० अधिरूढ़ ... प्रतद्रूप अदिशिष्ट ... ... २८ प्रधुना ... ___... १३, २०, ३६ प्रतिक्रान्त १८ अधुनातन अतिक्रान्तत्व ... ३९,४३ अधक्ष १, २, १३, १४, १५, १६, अतिप्रसङ्ग ६, ७, १५, २८, ३९, ४३, ४६ १७, १८, २३, २४, ३५, ३८ अतिरिक्त ... १२, ३०, ३४ अध्ययन ___... ३६, ३८ अतिव्यवहित ... ... ३३ अध्यवसाय १८, ४३ अतिव्याप्ति ... ... ९,१८,५० अध्यासित ... ___... १६, २१ २४ अतिशय ... १५, १९ अध्याहार अतिशयवत् ... ... ... १९ अनंश ३२,४३,88 प्रतीत ... ३, १५, ३५, ३६, ३८ अनग्नि अतीन्द्रिय १, १८, २०, २६, ३६, ३१, अनङ्गत्व ३८, ३९ अनङ्गीकरण ... ... ३२ अनतिक्रम ... अतीन्द्रियल ... १८, ३८ अनतिलकन ... अतीन्द्रियार्थ ... अनतित्ति ... अतुष्यत् ५२ अनधिकरणत्व प्रत्यक्त ४४ अनधिकार अत्यन्त ... ... ४४ अनध्यवसाय ... १०, २७, ४६ अथ ९, १२, १३, २०, २१, २२, २५, अननुकारिन् ... २७, ३५, ३०, ४०, ४१, ४२, ४४, अनन्यथाभूत ... १५,१९ ४५, ४६, ४७, ४८, ४९, ५०, ५३, ५४ अनन्वय ... १६,४८ अथवा ___... १,३१, ४२, ५४ अनन्त ... ६,४५, ४८ श्रदर्शन १५, २६, ५१ अनन्तर ६, ३२, ४९, ५२ ... ११, १५, २१, २४, ३७ अनन्तर्भाव ११, १६, ३२, ३३ प्रदोष ... ३८ अनन्तवीर्य श्रद्रव्य ... ... ४५ अनपेक्ष ... ११, ४२ ४४ अहत २४, २५ अनपेक्षण प्रतवादिन् ९,२६ अनपेक्षत्व १, १२, ४३ अधर्म ... ५ अनपेक्षा अधिक ... ५३ अनपोहित ... अधिकरण ... २०, २३, ४२, ४५, ४७ अनपोहितल ... अधिकरणभूत... ... ... २२ अनभिन्न ... अधिकार ... ... . ३१ अनभिज्ञख No com 00-2000 अतीन्द्रियता ... | अदृष्ट . 20. ० c For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra પૂર परीक्षामुखसूत्र-लघुवृत्तिः । अनभ्यस्त १२, १३ अनभ्यास ११, १३ अनभ्युपगम १५, २२३१, ४१, ४३, ४६ अनर्थ अनर्थक त् अनल्प अनवकाश अनवगत अनवग्राश्च अनवच्छिन्न अनवज्ञ अनवतार अनवद्य अनवधारण अनवधेय अनवस्थान अनश्वर अनाकुल अनागत अनात्मज्ञ अनादरणीय अनादि अनादिता अनादिभूत अनाप्त अनावरण अनावरणत्व अनावृत अनाश्रितत्व 626 अनासादयत् अनासादित नित्य अनित्यत्व ... 90. ... ... *** ... ... ... ... *** ... ... ... अनवभासन २४ अनवस्या ११, १५, २१, २०, ३०, ४२, ४४, ४५,४६, ४९ २, १५ २१ ... ... ३९, ४०, ४३ २१, २२, २९ २० ... ... १२, २४ २८, ४३ ३० २३ अनिष्ट ३६, ३१, ३८ 80 ... ... ११, २४, २०, ३५, १९ २५ ... ... ... www.kobatirth.org ... ५४ ३५, ३६, ३८ ... ... ... ४३ 80 ... ... १८, २४, ३५, ३०, ४० ३७ अनुपपन्न २१ अनुपपन्नत्व ५२ अनुपयोग अनिन्द्रिय अनियत श्रनियतत्व श्रनिरतिशयत्व अनिराकृतत्व. अनिराकृति अनिवृत्ति प्रनिश्चय अनिश्चित १८ १९, ४५ *** अनिष्टि अनौश अनुकम्पा अनुकरण अनुकूल अनुगम अनुग्रह अनुच्चारण अनुत्पन्न अनुत्पत्ति २१ अनुपलक्षण ४६ अनुपलम्भ 89 १९६ अनुपहत ५, ६, १८, २०, ३०, ४२ अनुभव २२ अनुभवन ... प्रनुदय प्रनुन्मत्त अनुपदर्शकत्व ३० अनुपपत्ति ४, ७, ९, で ... For Private and Personal Use Only ... ... ... ... Acharya Shri Kailassagarsuri Gyanmandir ... ५, *** २०, २३ १, ११ ४५ १२, ४४ १६, २८ १२ 8€ १४, २२, २६, २७, २८, २९, ३४, ३५, ३०, ३८, 88, ४९, ५० 80, 89, 89 २६, ३५ ३ ४३, ४९ अनुपलब्धि ३, ४, १४, २८, ३२, ३३, ३४, ३८, ५० ... ... ... 100 ... ३८ २५ ५१ १, १० २६, २०, ३० २६ २० २४ ३२ ३२ १६ १, १७ ३९ 89 ... ... ... ... ... २१ २८ ... 200 २, ४, १६, २८, ३३, ३४, ३५, ३६, ४३, ४५ ३४, ४० ११, २२, ४३, ४9 ૧ Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INDEX. ५६ A M अनुभूत ... ... १४, १५, ३० जन्तःपातित्व ... २४, ४९ अनुमान १, २, ३, ५, ६, ७, १०, १२, अन्तःपातिन् ... २१ १३, १४, १५, १६, १८, १९, २०, २१, अन्तःप्रविष्ट ... २४ २३, २४, २६, २७, २८, २९, ३०, अन्त्य ३१, ३२, ३४, ३५, ३६, ३८, ४०, अन्तर ... २८ ४३, ४,४८,५०, ५१, ५२, ५३ अन्तर अनुमानबाधित ... ५० अन्तरङ्ग ९, १९, ४० अनुमानाङ्गख ... ३० अन्तराल अनुमानाभास ५० अन्तरित अनुमानावयव ... ३ अन्तरोयक ... अनुमापक ... ३५ अन्तरोयकत्व २४, ४३ प्रमुमिति ... १४ अन्तरेण ... १७, १८, ३०, ३५, ४० अनुमेय २६, २८, ४८ अन्तर्गत ... अनुयायी ___ .... ४६ अन्तर्भाव ... १३, २६, ३२, ३३ अनुरक्तत्व ... ४९ अन्तर्भावनौय अनुरज्यमान ... ... ४३ अन्तर्मुख ... ... ... ११ अनुराग ... ४३ अन्ध अनुरोध ... ३१ अन्य ___ ... ११, ३०, ३९, ४२, ५४ अनुवाद ... ८ अन्यतर ... ... १५, ४४ अनुविधान ... ___ ... १ अन्यत्व ... ... १२,३९, ५२ अनुविधायिख ... ११, २३, ४३ अन्यथा २, ४, ७, ९, १३, १४, १६, २०, ... ४,३९, ४३, ४५, ४६ २६, २७, २९, ३०, ३२, ३४, ३५, ३१, अनुषङ्ग ... १६, १९, २०, २४, ३९ ३८ ३९, ४१, ४३,४४, ४७, ४९, ५३, अनुष्ठान ... ... ... ८ अन्यथाव ... अनुषा ... ... ... ५, ६ अन्यथाभूत ... ... १५, ३६ अनुसारिन् ... ... ३१, ३७ अन्यथायोग ... ... ... १९ अनेक ३६, ३८, ४१, ४३, ४४, ४६ अन्यापोह ... ... ३५, ३९, ४० अनकख ... ... ... ३६ अन्योन्य ... ... ४२, ४४, ५४ अनेकात्मक अन्वय १,३,६,११,१०, २१, २६, अनेकान्त ४, २२, ३४, ४५, ४६, ४७ २७, ३१, ३३, ४१, ४३, ४७, ५१, अनेकान्त ... २२, ४९ अन्वयदृष्टान्त अमेकान्तिक ५, ६, १९, २१, २४, २६, अन्वित ... ४१, ४३, ४४, ५१ अन्वीयमान ... अनेकान्तिकत्व ६,२८ अन्वेषण ... अनौद्धत्य ५४ अपकर्ष ... १६, ५१ अन्त ... ... ४, ३१ अपकृष्ट ... ... ४१ अपक्षधर्मत्व अनुवृत्त For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखसूत्र-लघुत्तिः । अपगत ... ... ... १९ अप्रतिबद्ध अपगम ... ... ... १९ अप्रतिबन्ध ... ३, ३२ अपनोद २,२६, २९ अप्रतिभासमान ... ४१ श्रपर ... ५, ११, २०, अप्रतिहत ... ३०, ३६, ३८, ४२, ४७, ४६, ५१, ५४ अप्रतीति ... प्रपरामृष्टव ... २१, २३ अप्रतीयमानल अपरिज्ञान ... ८,२० अप्रत्यक्ष ... १३, ४९, ५२ अपरिणाम ... ... ५१ अप्रत्यक्षता ... अपरिणामिन् ५,६,५० अप्रत्यक्षल ... २६, ३६, ४६ अपरिहत ... ... ५४ अप्रमाण ... १३, १५, ४९ अपर्यालोचित ५० अप्रमाणक ... ३५ अपहोतृ ... ... अप्रमाणख ... अपसारित ... १९ अप्रमेय अपास्त ... ... १३, ४५ अप्रयोग अपि ८,९,१०, १२, १३, २१, २९, अप्रवृत्ति ... १५, २१, ४० ३० ३१, ३२, ३४, ३६, ३८, ३९, ४१, अप्रस्तुत ४२, ४३, ४५, ४०, ४९, ५१, ५२, ५४, अमामाण्य ११, १२, १३, १४, १५, १६, अपितु ..... ९, २०, २८ अपूर्व ... ८, ९, १०, ३६ अफलत्व ... ५३ अपूर्वार्थ .... १,९,१० प्रबला अपेक्ष .... ... १२ बाघ अपेक्षण ... २,. अबाधित अपेक्षणीय ___... २५ अबुद्धि अपेक्षा १२, १० अबोधकव ... अपेक्षा २, ११, १३, १४, १६ २२, अबोध्य २३, २७, २८, २९, प्रभवन ... २२ ४४, १८ अभाव १-९, ११, १२ - २४, २६ - अपेक्षित ४६, ५२, ५३ अपेशल २२ अभिदधान अपोह ... ... १६, ३९, ४० अभिधातव्य ... ... ३१, १३ अपोछ ४० अभिधान ८, २४, २५, २८, २९, ३२, अपौरुषेय ३६, ३८, ४०, ४१, ४४, ४५ अपौरुषेयता ... ... ३६, ३७ अभिधायकत्व ... अपौरुषेयत्व ... ३५, ३०, ३८, ५२ अभिधायि ... अप्रकाशकत्व ... ५० अभिधायित्व ... ... ३९, ४०, ४८ अप्रतिपत्ति ४५ अभिधीयमान अप्रतिपन्न ... 89 अभिधेय MM७० ३३ For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra अभिधेयत्व अभिन्न ३६, ३८ अम्बुवाह ५,०, २१, ४१, ४२, ४४, अम्भस् ४५, ४८, ४९ ३३, ३५, ३१, ३९ अम्भोधि श्रभिप्राथ अभिमत १०, ३०, ४९ अभिमान ५० अभिमुख १५ अभिलाष 89 अभिव्यक्ति २२, ३५ ३५ अभिव्यन्यमान ... अभिव्यञ्जक श्रभिसम्बध्यमान २२, ३५ 80 ४२, ४५, ४० अभिसम्बन्ध अभिहित ८, ९, १२, १३, २०, ३१, १३ वर प्रभेद ७, १०, १३, १५, ४१, ४५, ४८, ५३, ५४ प्रभ्युपेत अभ्र अवान्त अमर श्रमल प्रभूर्त अमूर्तता अमूर्त्तत्व अमूल प्रमृत श्रमेय ... अम्बिका अम्बुभेद ... ... ... ... ... अभ्यनुज्ञान २१, ४३ अभ्यस्त अभ्यास १२, १३ ११, १३ अभ्युपगत अभ्युपगन्तव्य १०, १६, ३१, ४२ २७, २८ अभ्युपगम १०, १३, १४, २०, २१, २२, २४, २६, २७, ३१, ३८, ३९, ४३, ४४ ... ... *** ... ... ... ... ... ... ... ... ... www.kobatirth.org ... INDEX. ... ... अम्भोरुह प्रयथार्थत्व प्रयुक्त १९, ४० प्रयोगोलक अरविन्द अरिष्ट अर्क श्रर्चित अर्थ २५ श्रर्थवत् ६, १९, ४१ अर्थवाद २८ अर्थकारित्व ५० अर्थक्रिया ३६ अर्थग्रहण ५२ अर्थान्तर अर्थापत्ति १९ अर्थिन् C अर्पण 2४ ३ १२, १५, १९, २०, २२, २६, प्रयोग २८, २९, ३९, ४४, ४५,४६ ६, ९, १२, १४, १५, १६, १७, १८, १९, २०, २१, २२, २४, २०, २८, २९, ३०, ३२, ३५, ३६, ३०, ३८, ३९, ४०, ४१, ४२, ४३, ४४, ४५,४६, ४०, ४८, ४९ ४१ २२ ... ८ अवक् ५४ अवग्दर्शिन् २६ अवग्भाग For Private and Personal Use Only ... ... ... ... ... Acharya Shri Kailassagarsuri Gyanmandir ... २५ ... ३, ३२ ३६ ५५ १, ३, ४, ५, ७, ८, ९, १०, ११, १२, १४, १५, १७, १८, १९, २०, २२, २५, २६, २८, २९, ३०, ३१, ३२, ३३, ३४, ३५, ३६, ३०, ३८, ३९, ४०,४६, ४०, ४८, ४९, ५०, ५१, ५२,५४ २२ ४, १२, १५, ४२, ४४, ४५, 84, 89 १० ३९ १८ ५, १५, ४२ ६, १५, १६, ३५, ३६ २१, ३८ ... ... ... ... ... ... www ... ... ... ... ... ... ६१ 400 ५५ २४ ८ ... १७ ४, २८ 20, 2 ३६ Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२ अलं oc W We . 2 परीक्षामुखसूत्र-लघुत्तिः । अर्वाग्भाव ... ... ... ३३ अवस्तु ... ... ४०, ४८ अर्हत् ९, २० अवस्तुख ... ... ४०, ४३, ४० १५, १९, ३०, ३९, ४६ अवस्था १२, १३, १५, २२, २३, अलङ्कार ... ८,१०,५४ २५, ५३ अलब्धत्व .... ... २९ अवस्थापयन् ... ... ११ अलातचक्र १७ अवस्थित মুত্তি ३२ प्रवान्तर ०, ४० अल्प ८, २५, ३७ अवाप्ति ... ४,४६,५३ अल्पप्रज्ञ ... ३० अवाय अवकाश २५, २६ अवास्तव अवगत १३,३७ प्रवासवत्व अवगति १५, २९ अविकल्प अवगम २२, ३९ अविकल्पक ... अवगाहन ... - अविकृति ... श्रवग्रह ... १०, १६, १७ अविचारकल ... अवच्छिन्न ... २६ अविच्छेद ... अवज्चक ... ३५ प्रविद्यमान .... अवतार ... २७ अविद्यमानव ... अवधारण १३, ५२ अविद्या ... ... अवधि ९, १८ अविनाभाव २, ६, ९, १२, १३, १५, अवधारण १६, २६, २७, ३०, ३१ अवधत ... २१ प्रविनाभाविता ... ... ३२ अवबोध ... ३८ अविनाभाविव २,१४, २४, २७, ३० अवबोधकत्व ... १९, २४ प्रविनाभाविन् ... १७, २३, २६ श्रवबोधन अविनाभूत ... ... १५, ४३ श्रवभास ... ... ११, ४३, ५० प्रविमतिपत्ति ... ... ११, २३ श्रवभासन ... ११, १४, १५, २४, ४९ अविभाग ... ... ३५, ४१ अवभासि ... ... १८, २७ अविसद्ध ३, ४, ६, ६, ३२, ३३, ४५ अवयव ३, ६, २२, २९, ३०, ३१, अविरोध ६, १७, २२, २६, ३२, ३३, ३४, ३५, ४२, ५०, ५२, ५४ ३६, ५१ अवयवाभास ... ... ... ५० अविरोधकख ... अवविन् ... ___... ४२, ४३, ४५ अविरोधि अवरोधकत्व ... ... १८ अविरोधिख ... श्रवोरोधिका ... ... १९ अविवाद अवश्य ८, २९, ३०, ३२ अविवेकि अवश्यम्भाव ... ... २४, २६ अविशदता ... अवसर २५, २६, २७,३५, ५१, ५२ प्रविशिष्ट m -2000 For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INDEX. अविशिष्ठत्व ... ... १७, २२ अशेषतोमुख ... विशेष २१, २६, ३२, ३८, ४१, अशेषवेदौ ... ४४, ५० अश्रावणव ... अविशेष्य ... ... ... ४० अश्व ३९, ४० आविषय २३, ४३ अश्विनी .... ३३ अविषयत्व ... ... १५, १८, १९ अष्टक प्रविषयीकरण १५, १६ असंग्रह अविसंवाद १०, १४, ३०, ५२ असंबद्ध अविसंवादक ... असंशय अविसंवादकत्व असंस्पर्शिन् ... अविसंवादिख अविसंवादिन् ... ... १४ असत् ६, १६, २१, २७, ३१, ३६, ४१, प्रवृत्तिमत् ... ४४, ५१ प्रवेदिन् ३५ प्रसत्ता ... ... ... २ अवैकल्पा ... असत्त्व ६, ११, १२, २१, २६, २८, ४४ अवैकल्य ३३ असत्प्रतिपक्षख प्रवेशद्य ५ असनाव अव्यभिचार ... ... ३२ असद्रूप ... ... २२ अव्यभिचारित्व ... १४ असन्निकृष्ट ... १८, ३६ अव्यवधान १,१६, ५० अव्यवस्थापक ... 9 असमर्थ ... अव्यापक १८, २० असमर्थित ... प्रव्यापकत्व २७, ३५, ३६, ३८, ४७, ५० असमवायिकारण अव्यापित्व ... ३९ असमान अव्याप्ति ९,१० असमौतित ... प्रव्याप्य .... ... १६ असम्बद्ध ... २४, ४२ अव्यावृत्ति ... ... ७ असम्बन्ध ... अव्याहत ... ... २५ असम्भव ६, १७, १९, २०, २३, २६,३३, श्रव्युत्पन्न २,८, २७ ३५, ३९, ४०, ४१, ४४, ४५, ४०, ५० प्रशक्ति १८, ४१, 88, १५ असम्भवद् ... ... २८ अशुचि ... ... ... २० असम्भवि ... ६,३५ अशुचित्व ... ... ... ५१ असम्भविख ... अशेष ९, १९, २०, २१, २४, ४१, ४२, असम्भावन ... .... ४२ ४३, ४८, ४९, ५४ असम्भाव्य १६, २९ স্বয়ম্বন্ন ... १८, १९,२० असम्मत अशेषज्ञत्व ... ... २०, २३ असम्यक् १६, २१, २७ श्रथेषतः १, १८ असर्वगत ... 0mm ... ४० For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३ प्राचार्य LE परीक्षामुखसूत्र-लघुत्तिः । असर्वच २०, २३ भागमाभास ... अमहत्व __... २२, ४६ प्राचक्षाण ... ... ... ३४ असाधन ८,३१, ३४, ५३ असाधनख ... ... ... ३८ प्राण ... ... .... असाधारण ... ... ६,४५, ४८ आत्मन् ४, ५, ७, १३, १५, १८, १९, असामान्यत्व ... ... ... ३९ २०, ३२, ३९, ४०, ४१ ४२, ४४, ४५, प्रसिद्ध २, ५, ६, ९, १०, ११, १२, ४७, ४८, ४९, ५३, ५४ १६, १९, २०, २१, २२, २४, २५, २६, आत्मलाभ ... ... ... १५ २७, २८, ३५, ३८, ४३, ४४, ५०, प्रात्यन्तिक ... ... ... २१ ५१, ५२ प्रादि ९, १२, १३, १७, १८, १९, २०, प्रसिद्धता ___.. ... ... ५१ २१, २३, २४, २६, २७, २८, २९, ३०, प्रसिद्धत्व ... १६, २१, २३, २६, ५१ ३१, ३२, ३३, ३४, ३५, ३६, ३७, ३८, असिद्धि ६, १६, ३८, ४३, ४०, ५० ३९, ४०, ४१, ४२, ४३, ४४, ४५, ४६, प्रमुख ४०, ४८, ४९, ५०, ५१, ५३, ५४ अस्मद ... ... २३ श्रादिमत् ... ... ... १८ श्रमरण ... ३८ श्राद्य २१, २४, ३०, ३८, ३९, ४५, अस्मय॑माण ... ४५, ५१ आदर्श ___... ... , १९, ५४ अहङ्कार ... ४१ श्रादर्शख ... ... ... ५४ अहमहमिका ११ प्राधान अहर्ज ४८ प्राधार २,४, २२, २३,२८,२९,३५, अहित ४२, ४७, ४८ श्राधारभूत ... ... २२ प्रानन प्राकलित ... ... २७ श्रानन्तर .. प्राकल्प ... ... ... १३ श्रानर्थक्य २१, २९, ३२ श्राकार ४, ६, १२, १७, १८, २५, भानुपूविक ... ३४, ३५, ३६, ४१, ४३, ४५, ४६, ४७, आनुमानिक ... ४८, ४९, ५३ प्रान्तर प्राकाश ... .. २१, ४७, ५२ आपत्ति १४, २७, ३६, ४०, ४२, ४४ अाकुलीकृत ... ... ... ५२ पापन्न ६, १९, २०, २९, ३०, ४२ अाकूप ... २२ श्रापादित ... ... ... ४५ प्राकृष्यमाण ... ... ३० प्रापेक्षिकल ... ... ... ४८ श्राख्यान ... ... ४१ प्राप्त ४, ११, १२, ३५, ३६, ५२ प्रागम २, ४, ५, ६, ११, १५, १८, आप्तपरीक्षा ... ... ... २३ १९, २०, २३, २४, २५, २७, ३५, ५० प्राप्तवाक्य ... प्रागमबाधित ... ... ५० ग्राभरण __... ... ... ... ५५ For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INDEX. ६५. 20 mm - ___.. ... २५ प्राभास १, ५, ६, ७,८,९,३८, ४९, प्रासादित ... ५०, ५२, ५३, ५४ श्रासिधु वान प्राभासता .... ४९, ५३ प्रास्वाद ... अाभासत्व ... ... ५२ श्रास्वादन ... श्रामलक ... १३ आस्वाद्यमान प्राथतत्व ... ३५ प्राहित ... प्रायात ८,३७, ४६ आहोस्वित् ... ३०, ४२ प्रायाथातथ्य ... ३० अाह्नादन ... ४१, ४८ प्रारब्ध ... श्रावय प्रारब्धत्व प्रारभ्यत्व २२ अाराधन इच्छा ... ... २, २३, २८ प्राराम २२, २३, ३८ इतर १, २, १३, १९, २५, ४०, ४२, श्राराव ४३, ५२, ५३ प्रारुढ़ इति ८,९, ११, १३, २०, ३२, ३३, पालम्बन १४.२८ ३४, ३५, ३६, ३०, ३९, ४०, ४१, ४२, प्रालि ... ५४ ४३, ४४, ४६, ४०, ४८, ४९, ५०, ५१, आलोक ... १,१७ ५२, ५३, ५४ मालोचन पावरक ... १९ इत्यम्भाव ... ... ... ५४ प्रावरण १९, २० इत्यादि ___... १,३८, ४६, आविर्भाव ... ५१ इतरेतराश्रय ... ... २२ श्रावृत ... १६, ४५ इतरेतराश्रयत्व १५, १९, २६, २७, प्रावृत्ति ३८, ४० आवेदक २०, २३ इदानौं ९, १३, १८, २५, २७, २९, प्राशङ्कनीय ... ... १२ ३२, ३३, ३५, ३०, ३८, ४८, ४९, ५०, प्राशङ्का १३, १७, २७, २८, २९, ३४, ५१, ५२, ५३, ५४ ५१, ५२, ५३ इदानीन्तन ... ... ... प्राशय ... २१,३३ इन्दीवर ... ... ... ४२ प्राशुवृत्ति प्राश्रय २२, ३९, ४०,५४ इन्द्र प्राश्रयण ___... ... १८ इन्द्रिय १, ६, ९, १५, १७, १८, १९, आश्रयासिद्धि ४४, ४६ २१, ३६, ३७, ४७, ५२, ५३ प्राश्रित ३,२८,३३, इयत्ता _... १३, १७, ४१, ५२ आश्रितल ४६,५० इव ... ... २४, ५४ प्रासन ... २७ इष्ट २, ३, ४, ८, ९, २६, २७, २८, ३२, ३४, ४५, ५०, ५२, ५४ ... २३ इत्यं प्रासन ... For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६६ इष्टत्व देवता विघातकृत् इष्टविरुद्ध ईप्सित ईहा ईश्वर उक्तत्व उक्ति उचित उच्छिन्न ਚਰ उतस्वित् उत्कर्ष उत्तर उत्तरकाल उत्तरचर उत्थ उत्थान उत्थापन उत्पत्ति ... .00 उत्पन्न उत्पन्नत्व उत्पाद ... उक्त १२, १३, २९, ३०, ३१, ३२, ३३, ३५, ३६, ३०, ३८, ३९, ४०, ४१, ४२, ४३, ४५, ... ... ... ... ... ... 900 904 A ... ... ... ... ... ... ... ... GOD ... 000 600 ... परीक्षा मुखसूत्र- लघुवृत्तिः । २७ उत्पादक ... उन्नाम २, ३, ४, १२, १३, २४, २१, ३९, ३२, ३३, ३९, ४०, ४४, ४६, ५३ उन्नेय ४८ उन्मत्त ३२, ३३, ३४ उन्मुखता उपकल्पनमान १२ १४, २०, ३८ 20 ... ... 900 ... .. 29 १६,४८ २०, २१ ... ४०, ४८, ४९, ५०, ५२, ५४ ४३, ४४ ... ... 600 उपकार उपक्षिप्त उपगम ३, १, ११, १२, १३, १५, १७, १८, २१, २२, २३, २४, ३३, उपचरित ३५, ३६, ३१, ४२, ४३, ४४, ४, ५१ उत्पत्तिमत्त्व उपचार ४६ उपजात उत्पद्यमान ... २१, ३५ उपदर्शकत्व २१, ३१ उपदर्शन ४७ उपदर्श ... www.kobatirth.org ... उत्पादकत्व २४ उत्पादिका १९ उत्सेचन उदज्वन उदय ... ... adh १३, १७, २२, ३६ २१ ૧૭ २३ २४,४१ ३, ४, १८, १९, २०, ३३, ३४, ४१, ४० ८,५५ उदार उदाहरण २, ११, २५, २६, २७, २८, २९, ३०, ३१, ३४, ३९, ४६, ५०, ५१, ५२, ५३ ५२ उदाहरणाभास उदाहरन् उदाहृत उदित उदीचीन ५२ उद्दिष्ट ४० उद्देश ४१ उद्बोध ३७ उद्भव ३० उद्भावित ૧ उदा २०, २१, २२, ४३ उपदेश ... For Private and Personal Use Only ... ... ... ... 640 ... ... *** 930 600 ... ... 600 000 600 ... ... 530 Acharya Shri Kailassagarsuri Gyanmandir 630 ... ... ... ... 910 ... ३३ ३४ २४, २५, ४० १४ २५, ४६ १, ४, ५, ७, १३ २, ३, २५ ३९ ५३, ५४ २३, ३१ ४ ... 900 900 ... ३३ १२ १, १० २० २२, २४, ४१ € ३, ३०, ३१, ५२ २२, ३१ ११, ३१ १७ ५, ४९ ९, ३०, ५०, ५४ २५, ५० ८, १९ ... ... ... ... ... ... ... ... ... ... 63. ... Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपनय उपनिपात उपन्यस्त उपन्यास उपपत्ति उपपन्न उपपन्नत्व उपमान उपमेय उपयोग उपयोगित्व उपरोध उपलक्षण उपलब्धि ... उपशम उपशमन उपसंहार उपकार उपस्थापक उपादान 606 उपादेय उपाय उपेक्षा उपेत उपेतत्व सभय ... उम उरुमति ... १९, २५, २६, २७, २८, ... उपलभ्यमान उपलभ्यमानत्व ... ... INDEX. ३, २९, ३०, ३१ उव ४५ उल्लेख ... ४, ९, १०, ११, १३, १४, उष्णता ३३, ३४, ३५, ३६, ४३, ४५, ४६, ५३ ३८, ४१ ४४ ... .... ... ३, २४, ३० ३०, ३४ ८, ५५ १७, ३४, ५० ३, ४, १२, १५, ३२, ३३, ३४, ४१, ४३, ४५ ४५,४८, ३६ उपलम्भ २, २०, २१, २२, २३, २६, ३३, ३४, ३६, ४१, ४४, ४9, ४८ .१, १८ ... ... ... ... ६, १५, १८, २५, २६, ३६ ३६ ... .... ... ... 200 www www ... ... ... ... ... २, ३, २६, २८, ३१ ११, २८ ૧૭ www.kobatirth.org ५, ८, ९, २०, २१, २२, २३, २०, ३५, ४४ ७, ८, ९, ५४ 28, 80, 89, 88, 89 ५, २३, २५, ४१ १३ २३ ९, २२, २०, २८, २९, ३२, ४०, ४३, ४९, ५१, ५२ ... ५३ उल्लेखनी ३९ उघा ... ... ... ... ऊर्ज्जित ऊर्दध्वता ऊर्णनाभ ऊह ऋजुसूत्र ऋषि ... एवं एवंभूत ५५ एवकार ५४ एवम्भूत *** For Private and Personal Use Only ... ... Acharya Shri Kailassagarsuri Gyanmandir ... 15 400 ... ... ... ... ... ... ... एक एककालीन एकत्व १५, २३, ३६, ४०, ४३, ४४, ५० एकदेश ९, १६, १८, ३६, ४२, ४३ २६ एकशृङ्ग एकाधिकरणत्व एकान्त १३, २०, ३९, ४०, ४१, ४५ २२ ... ४५ ५,४६ २४, २५ २, १६, २६, २७ ... २० ११ २५ ३, ४५, ५० ४७ 900 ... ... ... ४५ ४, ९, ११, १२, २८, ३४, ४९, ५३, ५४ C एकान्तवादिन् एकान्वय ४१ एकाश्रय २२ एतावत् १७ एव ९, १०, १२, १३, १०, २०, ३०, ३१, ३२, ३४, ३५, ३६, ३९, ४०, ४१, ४२, ४३, ४४, ४६, ४१, ४८, ५०, ५१, ५२, ५३ १२, २१, ३२, ४१, ४२, ४५ २५ ३०, ३५ २१, ५४ ... ... 300 *** ६७ ... ५४ ३८ ... ... ... Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ऐक्य ऐश्वर्य औत्सर्गिक औद्धत्य श्रौष्ण कटक कणिका कतिपय कथं कथञ्चित् कथन कथम्भत a कदम्बक कपाल कमनीय करण करणजन्यत्व करणत्व कर्तृ कर्त्तव कन् कलश कला कलाप कल्पन कल्पना कल्पनीय 000 R औ ... क ... ... ... ww ... ... ... ... ४० ४७ ५५ कारणक १२, १३, ३४, ३९, ४०, ४५, ५१, ५२ ४३, ४४, ४५, ४६, ४८, ४९, ५४ ५०, ५४ कारणहेतु कारणत्व - कारागार कारिन् कारुणिक कार्य्य परीक्षामुखसूत्र - लघुवृत्तिः । कल्पित कल्प कवलित कषाय काक काच 22 २१, २३ ... ११, १२ ५४ ३३ 000 ... १, ५, ०, ११, १८, ३१, ३१, ४२, ४४, ४५, ४८, ४९, ५०, ५३ ०, २०, ३६, ३०, ... ... ... www.kobatirth.org 89, 89 ५, ४३, ५१ 89 ... 600 १, ११, २०, २२, २३, ३६, ३८, ४९ ... १, ११, १८, २१, ४४, ४५, ४९ ३३ ४ ४ ३६ ३२, ३९ ४१, ४२, ४३, ४४, ४६, ४०, ५३ ४२, ४८ ... ... कान्ता कारक कारण कादाचित्क कादाचित्कत्व १ ४९ कार्य्यकारित्व कार्य्यकारिन् कार्यव ४४ कार्य्यलिङ्ग कार्य्यहेतु कार काल ... ... ... १३ २६ ५० २५ 22 २, ४१, ४८ ३१, ५४ १, २, ३, ४, ८, १०, ११, १२, १३, १४, १६, १७, १८, १९, २१, २२, २३, २४, २५, २६, २७, ३१, ३२, ३३, ३४, ३६, ३९, ४१, ४२, ४४, ४१, ४९, ५१,५३ २, १२, १० १८ ३३ २० ४४, ५३ १० For Private and Personal Use Only ... ... *** 000 ... 000 .00 ... ... ... ... ... ... ... Acharya Shri Kailassagarsuri Gyanmandir ... ... कालात्ययोपदिष्ट कालान्तर ... 600 ... 936 ... ... ... २, ३, ४, ७, ११, १२, १३, १४, १८, २१, २३, २४, २५, २०, २८, ३१, ३२, ३३, ३४, ३९, ४०, ४१, ४२, ४३, ४४, ४१, ५३ २३, ४२, ४३, ४४ ५३ १२, २०, २१, २२ १८ 600 ... ... ... ... ... ... ... ... ... ... ... ... ... 29 ३७ ३० ३, ८, १२, १३, १७, १८, २०, २१, २२, २५, २८, २९, ३१, ३२, ३४, ३५, ३६, ३८, ४२, ४४, ४६, ४१, ५०, ५१, ५४ १९ ३५ ... ... ३३ २६ Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INDEX. किञ्चिजन ... किन्तु N . CE M . G M कुट O 89 क्षण काल्पनिक ... ... ... ५४ कोश ... ४३ किज्च २८, ३५, ३०, ३९, ४०, ४१, कौटस्थर ... ... ४३, ४४, ४६, ५०, ५३ क्वान्त __... २२ ... ... ३७ क्रम ५, २४, २५, २६, २७, २९, किज्जिक ... ... २८ ३०, ३१, ३३, ३५, ४१, ४२, ४३, किदकालिक ... ... १९ ४ ४, ४६, ४७, ४९, ५०, ५१ ३३, ३९, ४०,४७ क्रमभाव ... किमुत ... ४० क्रमभाविन् ... .... ५, ४६ किम्भूत १० क्रमिन् ... ... ... ४४ कियत् ... ५२ क्रियमाण ... ... ... ४२ किल क्रिया १, ११, २१, २२, ४८, ५४ कीदृश क्रियाकारिल ... ४०, ४३ कीर्ति क्रियाधारल ... क्रीड़न क्रौड़ा २४ कुण्डल क्लेश २१, २३ कुम्भ तिकरी ३६, ४२, ४३, ४४, ४९ क्षणभङ्ग कुसुम क्षणस्थायिन् कूटस्थ क्षणिक ... ३३, ४४, ५४ कूप ३८, ४७ क्षणिकल २०, ४२ ३९, ४१, ४२, ४४, ५५ क्षम कृतक १,१८,४९ कृतकत्व ... ५, ६, ५०, ५१ क्षेत्र कृतसमय कृत्तिका ३, ४, ३३, ३४ खण्ड खण्डवः कृत्रिम खनन कृपा खर २, २१, २२, ४४ कोकायित खरविषाण केवल ८, १०, ११, १०, ... २, २१ २३, २५, २८, ३९ २६, ३०, ३५, ३६, ४०, ४१, ४५, ५१ ख्यापित कोवलयतिरेकिन कोशोण्डुक ... ___... १, १७, १% कोटि २७, ४६ गगन २२, २३, ३५, ४२ कोद्रव ... ... १६, २४, ४३ गगनकुसुम ... ... ... २८ कुल कुलाल www कृत कृत्य vur m ... ... २३ खलु For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखसूत्र-लघुत्तिः। गण २१, ५३ ग्राहिन् गगनाज ... २३ गोपाल १३, १४,३१ गगनेन्दीवर ... ४२ ग्रन्य ... गच्छत् ५ ग्रन्यकार ... १७,२७ गत्तच्छण ५, ४९ ग्रह ... ... १४ ... ४१ ग्रहण ९, ११, १२, १३, १५, १७, १९, गण्डक ... २६ २०, २३, २०, ३४, ३५, ३६, ३७, ३८, गत ४०, ४१, ४३, ४४, ४०, ४८, ४९ गतार्थ ३२, ४९ ग्राहक ___... १७, २९, ४३, ४४, ४६ गति ... ,४९ गत्यन्तर ग्राध १७, २९, ३०, ४० ... ... २४ ग्राधता गन्ध ___... ४१ ग्राहल गन्धवत्व __... १२ गमकत्व ९, १०, १४, २६, २७, , " घट ३, ४, ५, ६, ८, ९, ११, १२, ३२, ४९ २२, २३, २४, ३६, ३०, ४१, ४२, गम्य ... १५ गम्यमान ४३, ४९, ५२ घटिका ___... १३, १४, ३९ गवय २४, ४१ गौत ... ... ... ४० ९, ११, १२, १३, १९, २१, २५, ३८, ३६, ४१, ४३, ४४, ४५, चकार ४६,४८, ५४ चक्र गुणशालधौमन् ५४ चक्रक ३८,४३ गुणशालिन् ... ... ५४ चक्षुस् ५, १२, १५, १०, २०, ३६, गुणिन् ४५, ४६ ४३, ४९, ५० २१, ३८ चतुर ... चतुरवयव ... ४ चतुष्टय ४८ चन्द्र गृहीत ५, ६, १०, १२, १६, २०, चन्द्रकान्त ३०, ३६, ३०, ३८, ४३, ४९, ५४ चन्द्रमस् गो ... २, ५, ३३, ३९, ४०, ४६ चन्द्रिका गोचर ..... ४, ७, १५, १८, ३९, चमू २, २९ घटी eu AC v su Ne MomRAM गोचरख गोत्र गोव ... ४३ चरण ३८, ५५ सराचर ५,३६,४६ चरितार्थत्व For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INDEX. ४१ जनित १२, २४, ३१, ४२, ४९, ५२ in mro चर्चित चलन चलाचल चलित चाण्डालिक चारिख चारिन् चास चार्वाक चिन्तनीय चिन्ता चिन्तित चित्र चूड़ा २५, ३१, ४० चूत चेटिका श्वेतू चेतस् चेतन चेतना चेतोहर ... ४५ जन्म ... ४५ जन्मिन् ... १५ जन्य १५, १८ जपा २, ३, २७ जल ... ५,८,१२,३६ १६, २६ जल्पित १३, ४१ जाग्रत् ... ४० जाग्रबोध १४, ४० जाड्य २३, ४५ जात ... ४६ जाति जातीयत्व ... १३ जात्युत्तरख ... १२ जिन ६,४२, ४७,५३ जिनदत्त २०, ५२ जीर्ण ..... २१, ४७ जीव ... .... १९ जौवत् जैमिनि १०,३४ जैमिनीय ... ४१,४७ ज्ञप्ति ...८,९, ११, १८ १६,३७ ज्ञात 'ज्ञान १, २, ४, ५, ६, १०, ११, १२, १३, १४, १५, १६, १७, १८, ... ३ १९, २०, २१, २३, २६, २७, २८, ... ३४ ३१, ३२, ३४, ३५, ३०, ३०, ४५, ४६, ४८, ४९, ५०, ५१, ५३ जापक सापित २०,२४ ज्ञाप्य ४७ सेय ३९ ज्येष्ठल ... ४३ ज्योतिःशास्त्र ज्योतिरिङ्गरण ... ३२ ज्वर mmoMF चेष्टा चैतन्य चोदना छत्रक काया जगत् जनन mr m M॥७०७ जनयन् जनिका For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखसूत्र-लघुत्तिः । 1 १,२,३ तादृश IC तत्त्वत्र ... " ४६ तादात्मा ३, ३२, ३३, ४१, ४२, ४३, ४६ टीका २१, ४२ तादृप्य ताण तक्षक तालु तत् पुरुष ... ३३ तावत् ८,१२,३५,३७,३६,४२, तति ४३, ४४, ४५ तख ७, ९, ११, ३१, ४१, ४६, तिमिर २६ तिरोभाव तत्त्वज्ञव ५४ तिरोहित तत्रत्य ... ... ... २२ तिर्यक् । तथा ४, ६, १३, २०, २२, ३३, तौर ३४, ३५, ३६, ३०, ३९, ४१, ४२, तौरादर्शि ... ४५, ४६, ४७, ४८, ५०, ५२, ५३, ५४ तीव्र तथागत ... ... ... १६ तु १९, २९, ३२, ४३, ४४, ४६, ५४ तथापि ... ८,२०, २२, २९, ३५, तुच्छ ३६,३९, ४३, ४० ४०, ४२ तुरङ्ग तथाभूत ... ४३ तुला तथाहि १३, २६, ३५, ३, ४० ४२, तुल्य ४४, ४८ तुल्यवृत्तित्व तथोक्त ... ३१ सूर्य सथोपपत्ति ... तथ ___... ११, ४० तृण २, ५, ४६ तृप्ति तदित्याकार ___... २ तेजस् तदुत्पत्ति ३, १८, ३२, ४२ तेजस ... २०, २१, २२ तेजसस तनुकरण ... ... २० त्रि। १३, २० तमः ... १, १२, २४ त्रिगुण तमस ... १७, २० विरूप ..... ११, १२ तर ... ... २० त्रिरूपता तर्क २,०, १५, १६, २७ त्रिलोक ... ... २० ताभास ... ,५० रुप्य ... १२, २६, २७ ... १२, २१, २२, ४२, ४४ वावयव तात्पर्य ... ... ११, १८, २८ लिए ... 2030 m तद . . 20 ० तनु ___... ४१ 0 ० For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INDEX. दुष्टत्व दुष्टता 9, ५३ ६, २३, २०, ४३ ___... ... ... 9, ५४ दूर । १५, २५, ३५ दूषण ७,९,२६,२७,३०,३२,४५, दण्डौ ४७,५३, ५४ दूषयन् दरिद्र दर्शन २, ४, ५, १२, दृश्यमान १९, २०, २३, २५, २६, २७, २९, दृष्ट १, ३, ६, १०, १५, १६, २१, ३६, ३०, ३९, ४१, ४०, ४८, ४९ ३१, ३९, ४१, ४५, ५२ ५०, ५२ दृष्टान्त २, ३, १०, १५, १९, २०,२३, दर्शनीय __... ... ५२ २ २४, २९, ३०, ३१, ३४, ३५, ३०, ४२, दर्शिन् ... २१, २९, ३६, ३८ ४ ५, ४६, ४७, ४९, ५१, ५२, ५३ ... ... १२ दृष्टान्ताभास .... ... ६,५१ दविष्ठ ... ३६ दृष्टि __.. १५,४८ दशदाडिम ... दृष्टष्टविरुद्ध ... दशा ३२, ४७ देव १३, २०, २५ ४८ दहन ... ४५ देवदत्त ... ... २, ५, ४०, ४८ दाडिम .... ८ देववाच ... ... ... ४० दानाम्बु ... ५५ देवागमालङ्कार ... ... २४ दाष्टान्तिक ... १५ देश १, २, ४, ६, १३, १५, १७, १८, ... १८, २५, २६, ३५, ४६ १६, २५, २६, ३५, ३६, ३०, ४४, ५२ ... ... ... २५ देशान्तर ... ... ३५, ३६,३८ ... .. ४०, ४६ देह ... ... ४०, ४०, ४८ दीप ... ३० देहिन ४, १०, २०, ३३, ३४, ४१ दोष ६, ७, ९, ११, १२, १३, १६, दुःखिन् ... २४ १७, १८, १९, २० २१, २२, २३, २४, दुःसाध्यत्व ... ३६ २५, २६, २७, २८, २९, ३२, ३५, ३६, दुरधिगम ... ३० ३०, ३९, ४२, ४३, ४४, ४५, ५१, ५३ दुरभिनिवेश ... ... ३० द्यावाभूमौ ... ... ... २० दुरभिसन्धि ... ३७ द्यमणि ... दुरागम ... २५ द्रविण ... २१ २२, ४५ द्रव्य ५, १३, १५, १७, १८, २१, २२, ३८, ४३, ४४, ४६, ४७ - द्रव्यव .... ३७ द्रव्याथिक ... ... ... ५४ 10 दिक दिव्य 20 . ७०० . दुरुपपाद For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 98 परीक्षामुखसूत्र-लघुरत्तिः । 2010 दि २२, ५३ ૧૩, ૧૪ इंधा देत वैविध्य धर्म २,५ नमस ACC AC . द्रष्टव्य ५१,५४ २५, ३२, ३३, ४६ नकिञ्चित् दार ३३,३४, ५२, ५४ नक्तंचर नक्तज्वर द्वितीय दिख नार्थ नत नदी २३, २४ ६, ८, ५२ ननु ८, ११, १२, १३, १७, १८, २०, ३१,४१, ५२ २२, २०, २८, २९, ३०,३१, ३२, ३४ ३५, ३६, ३०, ३९, ४०, ४१, ४४, ४५ ... ... ५५ धर्मिन ... ___ ... ... २,३ नमः धम्म १०, ११, १५, १६, १८, १९, नमस्कार २२, २६, २८, २९, ३१, ३६, ३०, ४५, नय ४८,५०, ५३ नयचक्र धम्मकौत्ति ... ... ... १४ नयन १४ नय धर्माता ... ... ... २० नर धर्मिता ... ... २८ नश्वरत्व धभिख धर्मिन् ६, १०, २८, २९, नाणाम्ब ३०, ४४, ४६, ४९ नाना २६ नानात्व २२, ४०, ४२, ४३, ४६,५४ धारण नाम १०, १८, २०, २८,३९, ४, ५४ धारणा नामकरण ... ঘাৱাছি नामधेय ५३, ५५ धारिख नामान्तर धिषण नाश ... ५४ नास्तिता ... ८ निःशेष धप ... ४५ निःश्वमित २, ४, ५, ६, १३, २३, २७, निःसंशय २६, ३३, ३०, ३९ निकट धूमध्वज निकर ... ४,६ निखिल १३, २४ ध्वनि ३५, ४५ निगमन ३, ३०, ३१ of 0 नष्ट १६, २४, o __com AC ACN धौ धीमत् धूम mm N ... २७ धूमवत्त्व ... ... For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INDEX. . .. AC AC WAE UC o N० ००० ०७० o निधुवन ... .. New निज ... ४५ निस्त नितम्ब ... १४ निरूपचरित ... नितगं १९ निकढ़वतू नित्य ६, १८, २०, ३३, ३४, ४२, निरूपक ४३, ४४, ४६, ४७ निरूपण नित्यता ___... ... ४२ निरूपणा नित्यत्व ... ३५, ३६, ३०, ५३ निरूपाख्यत्व ... नित्यव्यापि ... __... ... ... २५ निरूपित निदर्शन ... २, ३०, ४५ निरुपितत्व ... ___ ... ... ... २७ निर्णय ,१६, २६, २७, ३० निबन्धन २, ४, १२, २१, २२, २५, निर्णीत ... २७,४५ २८, ३५, ३८, ४४, ५० निर्णतव्य । निबन्धनता ... ... ... ४५ निर्देश ८, ९, १०, १६, ३२ निभ ... ... ... ५४ निर्दोष निमित्त १, २, १७, २१, २५, ३१ ४१ निमल निमित्तत्व ... ... ... २० निमलन निमौलित ... ... ... २० निर्विकल्पक मियत १६, १८, २५, २९, ३१, ३५, ४२ निविशेष नियतत्व ... ... ... ४२ निविषयत्व नियम २, ८, १३, १६, ११,२६, २७, निर्वहण २९, ३०, ३१, ३२, ३१, ४३ निर्विकल्पक ... ९,४९ नियमवती ... ९,२६ निहास नियोग ... ३७ निवर्तमान ४२,88 निरंश निविड़ निरत ४० निविष्टख निरतिशयत्व २३ निवृत्त निरन्वय ४४ मिवृत्ति १२, ११,३८, ३९, ४०, निरपेक्ष ४३, ४८ निरपेक्षता ... २४ निश्चय २, ६, ९, १०, १८, २२, २६, निरपेक्षत्व .... ५४ २९, ३०, ३५, ३६, ४०, ४८, ४९, निरवयव ... ... ... ३० __५०, ५१ निरस्त ३५ निश्चयात्मक ... निरस्तत्व ... ... ४० निश्चित २, ६, १३, १९, २६, २७, ३०, निराकरण ९, ११, १३, ३८, ५२, ५४ ३२, ३५, ४०, ५१ निरामय ... ... ४, ३४ निश्चितकृत्ति .... निराश्रय ... ... ... ३९ निश्चिता .... नरास,११,२८,३०,३१,३५, ४०, ४८ 0 m0 mmm ४१,४२ १- २७. For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ निषेध नि ... ... २० नैर्मल्प परीक्षामुखसूत्र-लघुरत्तिः। ... ६, २३, ३०, ४०, ४२ पटल ___... ४१ पतञ्जलि ... निव ९, ४८ पतत्र ... निष्ठा ... २१ पतित्व निष्पन्नत्व ... ४२ पत्नी निष्पादन ... ४१ पत्र निसर्ग .... २१ पथ नौल २, ८, ९, २२, २७, २९, नौहार __३३, ३८, ३९, ५४ ... - पदार्थ १८, १९, २०, २१, २३, नकंगम ४०, ४३, ४५, ५४ नैगम ... ५४ पयस् ... ... ... २६ नैगमक ... ५४ पर ५, ७, १२, १३, १८, १९, नैयायिक १, ४९ २०, २२, २९, ३०, ३१, ३२, ३३, ...... ... १२ ३५, ३०, ३६, ४१, ४४, ४६, ४७, न्याय ८,१६, २८,४६ ४९, ५०, ५३ परतः ... १, ११, १३ परता पक्ष २, ४, ६, १२, १३, १४, परख १६, १९, २१, २२, २४, २६, २७, परब्रह्म २८, २९, ३०, ३१, ३३, ३५, ३७, परभाग ४,३३ ३८,३९, ४०, ४१, ४२, ४४, ४०, परम २४,४० ४९, ५०, ५१, ५३ परमपुरुष ... पत्तधर्म .... ... २७ परमब्रह्मन् ... पक्षधर्माता ... ... ६, २६, ३१ परमाणु ६, २१, ३३, ४२, ४३, ५२ पक्षधर्मल २६, २७, २९ परम्परा ... ४, ६, ३४, ३५, ३०, पक्षपात ४६,४७ पक्षयति .... २ परलोक ... ... ६,१४, ५० पक्षान्तर २०, ३० परसामान्य ... ... ... ४४ पक्षाभास ... ५ परस्पर ३, २३, ३३, ३९, ४२, ४३, पत्तीकरण ४४, ४५ पञ्च ... १३ परापर ४४, ४६ १८, १९, २०, ३३ परामर्श ११, १५, ४६ पञ्चलक्षणव ... .... ... २७ परार्थि पज्ववर्ण ... ... २६ परार्थ पञ्चावयव -. ., ३०, ३४ परार्यानुमान ... .... ... ४१ परिकल्पन ... www. AN पट For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INDEX. ... ३६, ४१ تعلم الله گر परिकल्पना .... ... ४७ परीक्षामुखसूत्र परिकल्पित ९,१३, २७, ४६ परीक्षित परिग्रह ... ... ३५ परोक्ष्यमाण ... परिच्छित्ति ... ११, १२, १३ परोक्ष २, ४, ५, ६, १३, २५, परिच्छित्तात्मक परिच्छेद १२, ५४ परोक्षज्ञानवादि परिच्छेदक ... ... ५० परोक्षता परिच्छेद्य ... ८, १० परोक्षव परिच्छेद्यत्व ... ... १ परोक्षाभास ... परिजिहीर्घा २२, ५२ पर्य्यनुयोग ... ३५, ४६ परिज्ञान १६, ३९ पर्यन्तता परिणत .... ४७ पर्याप्तव परिणति ... ... ४८ पर्याय ५, २२, ४३, ४६ परिणममान ... पर्यायग्राही ... परिणाम ४, ५, ३६, ४१, ४३, ४६, पर्यायता ४८, ५१, ५३ पर्यायार्थिक परिणामित्व 9, ३३ पर्युदास ३६,४० परिणामिन् ... २, ३, ६ पर्वत २९, ३६, ३९ परित्याग ... २१ पशु परिदृश्यमान ... १३,४३ ... १२ पश्यतोहर परिपन्यित्व ... ... १६ पाठ परिपाठी ८, २३, ३६, ४१, ४७ पात्र परिमाणमात्र ... ... ... ४७ पाद् परिवर्त्तमान ... ... ... २८ पाद परिसमाप्ति ... ... ३९, ४२, ४६ परिहर ... ४६ पान परिहार ३, ४, ६, १८, २६, ३२, ३३, पारम्पर्य ३०, ४०, ४३, ५३, ५४ पारावार परिहत ... ... ४५, ५३ पाणं ... ... ... ११ पार्थिवत्व परीक्षा ... ... ७,५४ पावक परीक्षामुख ... १,२५, ४०, ४८, ५४ पाश्चात्य परीक्षामुखपञ्जिका ... ... ८ पिटक परीक्षामुखलघुत्ति ... ८, १३, ५४ पिण्ड परीक्षामुखत्ति ... ... ५५ पिशाच ३६ पश्चात् परिदृष्ट ... ३१ पाणि WAAMANAM परिमाण ... V २९,४७ दका For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७७ परीक्षामुखसूत्र-लघुत्तिः । १३ पुनः पिहित .... ... ... २० पौरुषेयत्व पौड़ा ... ... २४ प्रकटीकृत ... पौत १८ प्रकरण पुटपाक ... १९ प्रकरणसम ... ८,२६, ३२ प्रकर्ष ८,३०,३४, ३५,३८,४९, प्रकार १३, ३१, ३२, ३९, ४३, ५४ ५२, ५३ प्रकाश १८, ४९ पुनसक्तता ... २९ प्रकाशक पुनर्वचन प्रकाशकख पुनवेसु ३३ प्रकृत ६, १५, १६, १९, २६, २७, पुमस् ३३, ३४, ३५, ४५ पुरस्सर ८,३३ प्रकृति पुरःसरत्व ... ४३ प्रकृतिज्ञ पुरातन ... ... २३, २८ प्रकृष्ट पुरुष ५, ६, १२, १८, १९, २०, २१, प्रकृष्यमाण २३, २४, २५, २७, ३६, ३०, ३८, प्रक्रिया ३९, ४१, ४९, ५० प्रक्षय पुरुषत्व ... ... १. प्रतौण पुरुषार्थ ... ... ४१ प्रख्या पुरुषोत्तम ... ... २५ प्रघट्टक ४, ३३ प्रणीत १८, १९, ३९ २, ३, ४ प्रणीतल ... ... १२,३५ पूर्ववत् ७ प्रतारण ... ५२ पूर्वार्थ ... ५ प्रति ३५, ३८,४३, ४७, ४९, ५१, ५२, ५३ पूर्वार्थव ... .... १० प्रतिक्षिपत् ... ... ... १३ पूर्व ८, १३, १८, २७, ३२, ४२, ४४, प्रतिक्षप ... ... ... १२ 81, ४७, ५३ प्रतिज्ञा ३, ५, ८, ९, १२, १६, २९, पूर्वचर ... ३१, ३२, ३३ पूर्वचरहेतु. ... ... ... ३३ प्रतिज्ञात ... ... ... ५४ पूर्वार्थ ... ४९ प्रतिनियत ... १, १८, ३६, ३, ४५ पृथक ... २३ प्रतिनियतव ... ३५, ३० पृथिवी ४१, ४०, ५० प्रतिनियम ... १८, २५, ३३, ३६, ५३ पृथुस्तनी ... २६ प्रतिपक्ष ... १६, २१, २५, ५४ पृष्ठ ... २८ प्रतिपत्तव्य ... . ... ११, ११, ५४ ... १२ प्रतिपत्ति २, ४, ६, १५, १६, २१, २८, पोत ... ३०, ३२, ३४, ३५, ३६, ३९, ४०, ४५, पौरस्ता ४९, ५०, ५२ " FOR m 20 पेठक For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INDEX. ३ प्रत्यक्त मतिपन्न ... १५,२९,३६,४४, ४५ प्रत्यक्षाभास ... प्रतिपन्नल ... २८, ३१, ३५, ४६ प्रत्यक्षाभासव... प्रतिपादक ... १३, ३१ प्रत्यक्षीकरण ... प्रतिपादन ६, २५, २७, ३. प्रत्यक्षोद्देश ... प्रतिपादित ४५, ५२ प्रत्यभिज्ञा ... प्रतिपादितल... .... ३८ प्रत्यभिज्ञान २, १४, १५, १६, २५, २६, प्रतिपाद्य ३१, ३३ प्रतिपाद्यत्व ... - प्रत्यभिज्ञानामास ... ५, ५० प्रतिप्रमाण प्रत्यभिज्ञायमानत्व प्रतिबद्ध ... ४ प्रत्यय ४, १२, १८, १९, २८, ३५, प्रतिबन्ध ... १, १८, १९, ३२ __३०, ३९, ४०, ४६ प्रतिबन्धक ... ... ... ३७ प्रत्यायन प्रतिभास २३, २४, ४१, ४५, ४६, ५३ प्रत्यासत्ति प्रतिभासन १, ७, १०, १६, १७, ४५, ... १६, ४१, ४९ ४९, ५० प्रत्युत ... १५, १६, ३० प्रतिभासमानत्व ... ... २४ प्रत्येक ... ३२, ३६, ३९, ४२, ४६ प्रतिभासिन् ... ... ... प्रत्येयत्व १ प्रतियोगिन् ... ... २, २०, ४८ प्रथम । ... १३, २२, ४१, ४३, ५१, प्रतिवादिन् २, ०, २७, २८, २९, ३८, ५४ प्रतिविम्ब ... ... ३६,५४ प्रबोधकर प्रतिव्यक्ति ... ... ... ४० प्रभव प्रतिषेध ३, ४, १४, १५, १६, ३२, प्रभवत्व ३३, ४०, ४१, ४३, ४५, ४७ प्रभा प्रतिषेध ... ... ... ३३ प्रभाकर प्रतीति १, ५, ६, ११, १२, १६, १७, प्रभावती १६, २६, ३६, ३१, ३९, ४०, ४५, ४६ प्रमुख प्रतौतिक ... ... ... ४५ प्रमद प्रतीन्द्रिय ... ... ... १७ प्रमेन्दु .... प्रतीयमान ... ... ३६, ३९, ४५ प्रमाण १, २, ५, ६, ७, ८, ९, १०, प्रत्यक्ष १, २, ५, ६, ९, १०, ११, ११, १२, १३, १४, १५, १६, १८, १३, १४, १५, १६, १७, १८, १९, १९, २०, २४, २५, २६, २८, २९, २३, २४, २५, २६, २७, २८, २९, ३१, ३५, ३६, ३०, ३८, ४०, ४२, ४३, ३६, ३८, ४०, ४३, ४७, ४९, ५०, ४४, ४६, ४८, ५०, ५२, ५३, ५४ ५२, ५३ प्रमाणता प्रत्यक्षता ___ ... ... ४९ प्रमाणत्व प्रत्यक्षत्व ... ४७, ४९ प्रमाणभूत ... ११, १४ प्रत्यक्षबाधित ... ... ५ प्रथित UV30000 For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदर्शन परीक्षामुखसूत्र-लघुत्तिः। प्रदर्शक ... ... ... ८ प्रयोग ३, ४, ६, १०, २८, २९, ३०, ... २९, ३०, ३१ ३१,३४, ३५, ३६, ४२, ४३, ४४, ४६ प्रदीप १, ११, ११, २२, ४८,४९, ५० प्रवेशभाक् ... ... ... २१ प्रदेश ... १२, २२, ३६ प्रश्न । प्रधान २, ३१, ४०, ४१ प्रसक्ति ... ... २४, ५० प्रधानमूत ... ... ५४ प्रसङ्ग ११, १२, १४, १६, २१, २२, प्रध्वंस ... २१, ३५, ३७ २३, २४, २६, ३२, ३३, ३५, ३६, प्रपञ्च ... १३, ३२, ४० ३८, ३९, ४०, ४१, ४२, ४३, ४४, प्रपञ्चता ... २७ ४६,४५,४६, ५०, ५३ प्रपञ्चित ३१, ३५, ५०, ५२ प्रसज्य ... ... ३९, ४० २५, ३२ प्रसर ... प्रबोध ... ३२ प्रसवधर्मि ... ... .... ४१ प्रयोगाभास ... ... ५२ प्रसिद्ध २, ५, २०, २४, २५, २८, प्रयोजन ... ८, ९, ३१, ३२ २९, ३१, ४७, ४९, ५१, ५४ प्ररूपण ... १६,२९,५४ प्रसिद्धत्व ... ... ... प्ररोह ... २४ प्रसिद्धि .... ... ... २८ प्रलय १६,२४ प्रशुि .... ... ..... २५ पलापित्व ... २७ प्राक् ३, ४, २२, २६, ३१, ३३, प्रवचन ... ४० ३५, ३८, ३९, ४२, ४४, ४५, ५० ... २६ प्राकटर ___... २५, ४९ प्रवत्तमान १५,३६,४१ प्राकृत ... २० प्रवाह १३, ३२, ५३ प्रवेश ३. प्रागभाव प्रवृत्तख ... ४३ प्राचीन प्रवृत्ति , १७, १६, २४, प्राण ३८, ३९, ४१ प्राणिन् ४, ५, २४, ५१ प्रमाणसंख्या ... ... ... १६ प्रादुर्भाव प्रमाणाभास ... ५,८,५०,५४ प्राधान्य प्रमातृ ... ... ४८ प्रापण प्रमिति ... ११, ३१, ४०, ४७, ४८ प्राप्त . ... ... ४८, ५० प्रमेय ८, १८,४०,४८ प्रासकाल ममेयत्व ... ६ प्रालि ___... ४२, ४६, ५०, ५२ प्रमेयरत्नमाला ५५ प्राभाकर ... ... ... ६ प्रयत्न प्रामाणिकल ... ... ... ११ प्रयास ... ३६ प्रामाण्य १, ९, १०, ११, १२, १३, १४, प्रयुक्त १६, १८, ३६, ३०, ३८, ३९, ४४, प्रयुक्तख ४५, ४९ प्रवण A WACAN 10 m mn For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INDEX. प्रामाण्यस्वरूप मामाख्य स्वरूपोद्देश मामाख्यात्मिका प्राय मारब्ध प्रासाद ... बुद्धि ३, ६, १८, २१, २३, २४, ... १३ २०, ३६, ३९, ४१, ४२, ४३, ४७, ५१, ५३ ८,५४ बुद्धिमत् ... २०, २१, २२, २३ .... ५४ बोद्धव्य ... ... ... ४५ २१, २६ बोध ... ३, १३, ४३, ५५ बोधन १० बन्धासनधय... ६, १७, १९, २०, २७, २८, ३६, ४२, ४३, ४८ प्रिय प्रेक्षा प्रतावत् प्रत्य परित 2000 प्रोत मत बहिर्भाव बधिर्भूत m30 फल ५, ७, ९, ११, १६, २१, बहुल ३१, ३२, ३८, ४८, ४९, ५३ बहुधा 30 फलवतू फलाभास १,५३ बाध ... १३ बाधक १३,२०,२३,३४,४४ ... ... ... १५ २, ९, १२, १३, १५, १६, २८,३०,४२,४३ फल्गु ... .. . बाधकत्व ... १७ बौद्ध ब्रह्मन् ३, ५,४१ ब्रह्मवाद ८,४१ बन्ध बन्धमा बन्धनासुत बाधन बाधा बाधित ... २३, २४, २५, ४०, ४५ भ ६, ११, १७ बाल ... २३,४६ भगवत् ... २, ५, ६, ११, २७, 88, भरणि ५०, ५१ भरणी ३, ६, ७, ११, २३, २५, ३०, भर्ग ३१, ३४, ४३, ५२, ५४, ५५ भव २४,४० भवत् ... १२ भवदीय .... २० भवन ... १ भाग ...... ... ... १९ भारत mn 2020 ४७, ४८ ___...३९, ४०, ४४ बालक euoc बाला बीत ... .... २२ ___४, २१, २२, २३ बुद्ध ... 11 For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखसूत्र-लघुत्तिः। म भाव २, ३, १०, १२, १३, १४, १५, १६, १७, १८, १९, २०, २१, २२, २७, २८, २९, ३१, ३२, ३३, मकरन्द ... ... ... ... ... २५ ३५, ३८, ३९, ४१, ४२, ४३, ४४, मणि ... ... २१, ३२, ५० ४६, ४५, ५०, ५३ मण्डित ... ... ... ५४ भावना ... ... २०, ३०, ४३ मत ९, ११, १८, २१, २२, २४, भावांश ___... ... ... १९ ३०, ३१, ३८, ३९, ४१, ४४, ४५, भावि ३, १५, ३२, ४२, ४६, ४९ ४७, ४८, ५०, ५१, ५२ भावित्व ...३, ६, २१, २२, ३३, ४८ मति .... ,१९, २२ भाव्य ... ... २३ मद भाषित ... १२, १३, २४, २५, ३७ मदच्छिद् भासुराकार ... ... ११ मदन १६, २४ भाखरख ४- मदिरा १६, २४ भित्ति ___... ... ... ४ मध्य भिद्यमान ... ३२ मध्यदशा भिन्न ५, ७, १२, २२, २५, मनःपर्याय २७, ३६, ४०, ४१, ४२, ४५, ४६, मनस् १८, ४७ ४८, ४६ मनु १६, ३७ भिनव ___... ... ... ४४ मनुसूत्र। भुवन ... ... ... २० मनोनयन ५४, ५५ मन्त्र भूत ... ६, ६, २३, ४१, ४७, ४८ मन्दधी भूतल ... ४ मन्दमति भूधर ... ... ... १४ मन्यमान ... ... ... १७ मरण ३, ३२, ३ ... ७,५४ मराल भृत ... ... ... ८ मरीचिका ३, ४, ५, ७, १०, १३, १५, मस ... १२ १०, १९, २१, २२, २३, २४, २५, मल २७, २८, २९, ३०, ३१, ३२, ३३, महत् ८,२५,३६,४१ ३४,३६,४०-५४ महानस ४०,५४ महापरिमाण ... भेदकत्व ..... ४२ महाभूत भोजन ... २७ महामोह भ्रमर .... २६ महिष धान्त ... ३६ महीधर धान्ति . ... ... ... ३६ महेश्वर ... ... A w Row w MummMOMom 0.00 ० 0 MM भूयः भेद . भेदक 0 NACE २३, ४६ For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INDEX. मा माया माणवक माणिक्यनन्दि मातुलिंग ... मृगारि ...६, ५२ मुग्य १,८,१३, ५५ मृत ... ३ मुपिण्ड ४, ३३ १६, ३०, ३९ ४४,89 ३६,३७ मातृ मात्र १८,४८ मादृश मादृश मान .... ... १२ मेचक ... . मेय मेयरूपता १३, २५, ५४ मेस १०, २०, २८, ४७ मोक्ष ... ... मोदक ... ... १७ मोह ... ११, १६, २१, २३, ३४ 2007 मानस मार मौजार .... ६, १२, ४१ मिया मिथ्यात्व मौमांसक मुकुट मुक्त eum मुक्ता मुक्ति मुख मुख्यत्व मुग्ध मुग्धबुद्धि मुनि मुण्ड मुद्गर ... ५, ६, २७, २९, ३९, ४६ यक्ष ... ४१ यत्र ... २५, २६, ४१ यथा ५, २०, ३५,३६,३८, ४२, ५०, ५३ ... ... ... २१ यथाकथञ्चित्... ... ... २२ ... २१ यथाक्रम १२, २०, २८, ३०, यथार्थ ___... ... १२. १६, ३७ ३१, ३५ यथार्थन .... १७, १८, २०, २५, ३१ यथासंख्य ... ... ... १- यथोक्त ... ६, २३, २४, २६, ५१ यदि १३, ४०, ४१, ४३, ४५ ... ... ५१ यमलक ... ४८ याज्ञवल्क्य ... ... ... ३० ... ५ यादृश ... ... ... २१ १३, ४३ यान ... २१ यावत् ... ... ५, ८, १२, ४० __४, ३३ युक्त १, १२, १३, १४, १६, २०, २१, ... २३ २२, ३५, ३६, ३९, ४३, ४४, ४५, ४६ ... ४६ युक्ति ... १०, २९, ४०, ४४, ५४ ... ६,४७, ५२ युक्तिज्ञ ... ... ... १७ ... ... २२ युगपत् ... २४, ३६, ३७, ४२, ४३, ४४, ४५, ४६ ..... १९, २०, ४१, ४५, ५४ युवन् . my ७ . मुहूर्त मूत्तेख मूर्तिमत् मर्द्धन मूल For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ८४ युवति यूथ योग योगिन् योग्य योग्यता योजनीय योष्य योग यौगपद्य राजान्त शि रुक्ष रुचिर रूप 606 ... रूपक्षण रेवती रोमाञ्च ... ... ... 000 ... ... ६, ९, ३०, २५, ४२, ४३, ४४, र ... www रक्तारक्त रक्षस् रचना रचित रजत रजस् रत्न रतनन्दि २५ रच्या १९ ૧૨ रथ्यापुरुष रम ३, ५, १३, २०, २१, ३०, ३२, ५० रहस्य रहित राग veb ... ... ... *** ... ... ... ... 690 २१, ३५, ४२ ९, २१ २८ १, ४, १८, ३९, 80 ५३ ३९ ४४, ४८ ४६, ५० ... *** ... ... ... ... ... ... ... ... ... ... ... ... परीक्षा मुखसूत्र - लघुवृत्तिः । २६ ... ... ... ... ... 8५ 89, 82 ८, २२, २८ 600 १३,४० १२, २० १९ 800 www.kobatirth.org ८,२६,१५ ... ४३ ८, १३ ३, ९, १०, १२, १५, १८, १९, २१, २२, २३, २४, २६, २७, २८, ३१, ३२, ३४, ३८, ३९, ४०, ४१, ४२, ४३, ४४,४५,४६, ४०, ४८, ४९, ५०, ५२ ३ ... ... 930 १७, ३८ ६, १९, ३० ... ३७ ... ४,३३,५४ लक्षण ११, १, ३, ४, ६, ८, ९, १०, १२, १३, १५, १६, १८, २०, २१, २२, २६, २७, ३०, ३१, ३२, ३३, ३५, ३६, ३०, ३८, ३९, ४०, ४३, ४४, ४६, ४०, ४८, ५०, ५१, ५२, ५३, ५४ 89 लक्षणत्व लक्षित लक्ष्म लक्ष्मी लघ लघु लघुवृत्ति लता लाघव लाञ्छित लिङ्ग १८, लिङ्गत्व लिङ्गित २८ लोकबाधित ६ लोचन लोम लिङ्गिन् लैङ्गिक लोक लोमकूप लोकायतिक लोकिक ਬੱਧ वक्तव्य वक्तृ ... For Private and Personal Use Only ... 650 ... ... ... ... ... ... ... ... ... ... Acharya Shri Kailassagarsuri Gyanmandir ... ... 000 ४८ ११, १२, १३, १४, १५, १६, २३, ३२, ३३, ३४, ३५, ३६, . ४०, ४३, ४६, ४९, ५8 १६ ४३ १३ १३, १५, ४० ५, १२, २०, ५०, ५१ ૫૦, ૩૧ १९ 89 ... ... ... ... ... ... ... ... ... २६ २२, ३० १, ८, ९ ९ १, ८ ... ... ... ४३ २५,४०, ४८ १३ ... ... ... ... .. ८ 89 ६, ५२, ५३ ११, ३० ५४ २०, ४८, ५०, ५३ २, २८, ३५, ३९ ... Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ਪੰਜਾਬ वक्ष्यमाण वचन वचम् वट वदरौपाल वध वन वर वर्ण वर्णन वर्णित वर्त्तमान वर्त्तिन् वम्मित वलित वध वशिता वस्तु ३०, ३१, २८, ३५, ३०, ३८, *** वस्तुता वस्तुत्व वस्तुभूत ... वस्त वहिः वहिर वहि वा ... ... *** ... ... ... ... वाचकत्व 89 वाचनिक ५४ वाच्य २० ४२ ३, ३० १०, ३५, ३६ १२, ४१ २६ १५, १८, ३६, ३९, ४१, ४२ वायु ३३ वार्त्त ४८ वार्ता २३ वार्त्तिक वालिश वाष्प वासमा वास्तव वास्तवत्व वाच विकल .00 ... ... ... ... 000 ... २, ३, ८, १२, १७, १८, २९, ३०, ३१, ३२, ४१, ४३,४६,89, ४८, ५१, ५२, ५४, ५५ で ... ... ... 636 ... ... 600 ... ६, १९ वाक् वाक्य ... १३,४०, ५० ... 60. ... 900 .. ... २१ 8, ८, ९, १०, २०, २२, २३, २४, २०, २८, २९, ३८, ३९, ४०, ४१, ४२, ४४, ४४, ४५, ४६, ४८ ... ४, ३३, ३६, ३०, ३९, ४०, ४५,४६,५५ ... www.kobatirth.org ... INDEX. ... ... ... 80 १८, ३९, ४० १२, २० वाङ्मात्र वाच् वाचक ५, २५, ३०, ४१ ३, १२, २०, २८, ३०, ३१, ३२, ३३, ३५, ३०, ३८, ३९, ४०, ४१, ४२, ४३, ४४, ४६, ४९, १३, ५४ वाच्यत्व वाद वादिन् 80 विकलता विकलत्व विकल्प ... ९, ३९ ४, ८, ९, ११, १३, २२, २८, ३१, ५२, १४ ૧૧ 80 ८, ३९.५४ ... *** For Private and Personal Use Only ... 9.6 १८ e ८, ३१, ३५, ३१, ३९, ४१, ४२,४५,४६ ८,३६,३८,३९ ... ... ३, ३१, ४१, ५१, ५४ ७, ९, १३, १४, २०, २९, ३८, ४३, ४५, ४९, ५०, ५२, ५३, ५४ २४, ३५ 22 १४, ४३ १५ १५, २० ... ... ... ... .... ... *** 600 Acharya Shri Kailassagarsuri Gyanmandir ... ... ... ... ४३, ५२ ७, ३२, २८, ४० २८, ४४ १७, ३९, ४३ 89 १२. २४ २, १५, १६, २१, २४, २५, २८, ३०, ३९, ४०, ४२, १३ १५,४१ 604 ... ... ... 90 ... ... ... ९ विकार विकृति विग्रह विघटन विघटयन् विघ्न विचार १४, २१, २२, २३, २४, ४६, ५१ 906 ... ... 000 .. 930 대 ... ... ४१ २५, ४०, ५१, ५२ १४ ३२ ୧ 000 ... Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . 4 mom 1 0 4 4 विहम परीक्षामुखसूत्र-लघुरत्तिः। विचारणा ... ... ... २५ विप्नुत विचारणीय ... ... ... ५४ विफल विचार्यमाण ... ... ३९, ४०, ४२ विभावना विजातीय ... ... ३२, ५३ विभावित विजम्भितल ... ... .... २४ विभु विज्ञान २, ५, ६, १०, ११, १२, विभूति १५, १७, १८, २३, ३१, ३२, ३४, विमति ३७, ३८,४० वियुक्त ... विज्ञानाहतवादिन् ... ... . विरस ... विदित ___... ३७ विगग ... ... ... २१ विद्यमान ३२, ५४ विरुद्ध ३, ४, ५, ६, १९, २१, २३, विद्यमानता ... २२ २४, २६, २८, ३९, ३३, ३४, ३९, विद्या ८, १५ ४५, ४, ५१, ५२ विद्युत् ६, २३ विरुद्धव ... ९, १०, १६, २६ ... ... ८,३५ विरोध ... १४, २२, २३, २६, २८, विधात ... २३ २९, ३६, ३९, ४२, ४३, ४४, ४५, विधान .... ... २४, ४५ विधि ३, ४, ११, १२, १९, २३, विरोधिन् ... १०, १५, २५, ३३, ३४, २५, ३२, ३४, ३०, ४०, ४५ __४१, ४९, ५१ विध्वस्त ... ... १५, १८ विलक्षण ... ... .२, २१ विना ... ... ... ५४ विलक्षणख ... ... १३, २७ विनाश ... ... ४२, ४३, ४४ विलय विनिवृत्ति ... ... ... ३८ दिलसित ... ११, १२, १३, २३, २४, विनेय ... ... १,८,९,१० विपक्ष २, ६, ९, १६, १९, २०, २१, विवर्जित ... ... ३६, ३८ २६, ३०, ३५, ३८, ४२, ४४, ५१ विवर्त ... ५,१५, २४, २५, ४६ विपरीत ६, १९, २६, २७, ३८, ४१, विवर्त्तख ... ४९, ५०, ५२ विवाद १६, १९, २१, २२, विपरीतध्यतिरेक ... ... ६ २३, २४, २९, ३० विपरीतान्वय ... ... ... ६ विवाह विपर्याय १, ८, ११,२७, २८, ४६, ४९, ५२ वित्त ... ४० विपर्यस्त .... २, २७ विवेक विपर्यास ... ... ९, १०, ११ विशद .... १, ९, १६, १७, १८, विपश्चित् ... ... ... २३ २०, ५५ विपाक ... ... ... २१ विशदख ... २१ विशदख ... ... १६, १० विप्रतिपत्ति २, ९, १३, ३०, ३१, ३७, विशिष्ट २, ४, १५, १५, २०, २६, ___४०,४८,५४ ३०, ३२, ३, ४० ९, १०, For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra विशिष्टता विशिष्टत्व विशीर्य्यमाणत्व 43. विशेषणत्व विशेषवत्ता विशेषित विशेष्य ... ... विषयता विषयत्व विषयभूत विषयाभास विशुद्ध २५ विशेष १, ४, ५, ७, ९, १२, १३, ... ... १६, १०, १८, २०, २१, २२, २३, २४, ३७, ३४, ३०, ३८, ४०, ४१, ४२, ४३, ४४, ४५, ४६, ४०, ४८, ४९, ५२ विशेषकान्त विशेषण ... ... ... 600 ... ... ९, १०, २४, २७, २८, ३३, ३८, ४३, ४६, ४० ... ... ... ... ... ... विश्रुत विश्लेष विश्लेषित विश्व विश्वजनीन विश्वतः विषधर विषम १०, ११, विषय ४, ५, ६, ७, ९, १२, १३, १४, १५, १६, १७, १८, .. ... २, २० २१, २३, ३१, २१ ... ... ... ... ... www.kobatirth.org ... INDEX. www 89 १० वृत्तित्व २२, २८ १६, ३८, ४० ५४ २०, ४१ ... १, १८ २४ ... १९, २०, २१, २४, २५, २६, २७, २८, ३०, ३४, ३६, ३०, ३८, ४०, ४१, ४८, ४९, ५२, ५३ ... १, ... ४४ वृक्ष ... विसदृश विस्तर विस्तार विस्फालन ५५ ३० वेद्य १८ १५, १८ विस्फुट विस्मृत १, ५३ ११, ३० विषयिन विषयीकृत विषाद विषाण २, २१, २२, २४, ३३, ४४ विसंवाद ६, १३, १४ वौर वौर्य्य वृक्षत्व वृत्ति वृत्तिमत् वृत्तिमत्त्व वेद वेदकार वेदन वेदितव्य वैद्यत्व वेला वेकल्य वैचित्र वैज्ञेय वैदिक वैधर्म्मन २३ वैपरीत्य १४ वैयधिकरस्य २० वैघात्य वैराग्य वैरूप्य २८ वैलक्षण ५ वैशद्य वैशेषिक वैषम्य ... For Private and Personal Use Only ... ... 000 ... ४८ २, ४, ३९, ४२ ३४ ६, १५, १६, १९, २१, २२, ४२, ४३, ४४, ४५, ४६, ५१, ५५ २१ ... ... ... ... Acharya Shri Kailassagarsuri Gyanmandir ... ... ५, १० १७, २३, ४१, ५४ ५५ २३ ३९ ... ... ... ४५ ३६, ४५ १९, २५, ३५, ३६, ३१, ३८, ३९ ३६, ३८ ४९ ... ... ... ... ... ... ... ... ... 600 ... 944 ह ४९ ४९ ५३ १२, ३२ ३८ ८, ५४ ... ... ... acc のり १९ ५४ २५ १, ५, १६, १७, १८, १९, २० १६ २५ ... ३७ ... ८ ... :: ३७ ३५ ५२ ४५ २८ Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखसूत्र-लघुत्तिः । ३२, ५० . .. ४५ मा वेसादृश्य ... ... ... १८ व्यवहार ... ७, १४, १७, २८, ३२, ध्यक्त ... ... २०, ४१, ५४ ५३, ५४ व्यक्ति २, ३०, ३९, ४१, ४६, ४७ व्यवहित व्यक्तीकुवत् ... ... ... ५१ व्यसनिता ... .. ... १० व्यञ्जक ___... ... ३५, ३० व्यस्त ... ... ... १७ व्याख्यात व्यतिकर घ्यायात ३०, ३९ व्यतिरिक्त ... व्याख्यान व्यतिरेक १, ३, ५, ६, ११,१७,१६, २७, व्याचक्षाण ... २८, ३०, ३१, ३३, ४३, ४६, ५१, ५२ घ्याधि ... व्यतिरेकदृष्टान्त ... ... ३ व्यापक २, ४, १०, १४, १५, १६, व्यतिरेफिन् ... ... ... १० २०, २०, २९, ३३, ३४, ३८,४४, ४७ व्यधिकरण ... ... ... ४७ व्यापकत्व ... ३५, ३६, ४, ५३ व्यपदेश ... २८, ३१, ४१, ४२, ४५ व्यापनौय ... ... ... ४४ व्यपाकृत ... २८ व्यापार २, ३, १५, १९, २१, २२, व्यपेक्ष २९, ३०, ३३, ३६, ४३ व्यपेक्षण ... ... ... २४ व्यापित्व ... ... ३६, ४४, ४६ व्यपेक्षा ... ... २४, २५, २६ व्यापिन् ... ५, १५, ३२, ४४, ४६ व्यभिचार १, ८, १४, १६, १८, २१, व्याप्त ३, २३, २९, ३०, ३१, ३४, २४, ३३, ३६, ३८, ३९, ४४, ४९ ३५, ४२, ४४, ५१, ५२ व्यभिचारि ... ... १३, २८ व्याप्ति २, ३, ४, ६, ७, १४, १५, १६, व्यभिचारिख .... ... १४, ३२ १७, १९, २३, २६, २८, २९, ३०, व्यभिचारिन् ... ... ६, २३, २६ ४१, ४४, ४६, ४७, ४९, ५०, ५३ ध्यर्थ ... ... २८, ४२ व्याप्तिग्रहण ... ... ... ४ व्यवच्छेद ९, १०,२६, २९, ३०, ३५, ४० व्याप्य २, ३, १०, ११, १४, १५, व्यवच्छेद्य ... ... ... १० २७, २९, ३३, ३४, ३८, ४२, ४४ व्यवधान ... ३, ३९,४०, ५० व्यामोह ... ... १०,१६, २४ व्यवसाय ... ,१०,१७, ४९ व्यावर्णन ... ... २३, २५ व्यवसायात्मक ... ... १ व्यावृत्त ... ४, २४, ४३, ४५, ४६ व्यवस्था १५, १६, २४, २८, ४१, व्यावृत्ति , २३, २६, ३९, ५२, ५३ ४४, ४५, ५३ व्यावृत्तिक ... ... ... २० व्यवस्थान ... ... ३,१२ व्यास घ्यवस्थापक याहार ३,१४ व्यवस्थापित ... २% व्युत्पत्ति ... ३, ६,३०,३१, ३४, ५२ व्यवस्थित ... .... ४७ व्युत्पन्न ४,६,३१,३४, ३५ व्यवस्थितत्व ... ३६ गुत्पाद्य ध्यवस्थिति ... १६ For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra शकट शकुनि शक्ति शक्य शक्यत्व शक्र शक्रमूर्द्धन शङ्का शङ्कित शङ्कतवृत्ति शङ्ख शब्द शयन शरभ शराव शरीर शशरीरिन् प्रख्य शवल शश शशविषाण মা शाखा शान्तिषेण शाल शालिनी शालिबीज शालेय शासन 12 ... ... १९, २०, २१, ३५, ३४, ३९, ४५, ४८ १०,३६,89 *** ... 640 ... ... ... ... ... १२, १३, २०, २६, २७, २९, ३०, ३२, ३३, ३४, ३५, ३६, ३०, ३८, ३९, ४८, ४१, ४९, ५०, ५१, ५२, ५४ शब्दन ३४ शब्दशास्त्र ... 000 *** *** श ... 900 ५, १८ १, २, ३, ५, ६, ८, ९, ११, *** ... ... ... ... ... ... ... *** ... ... ... *** ३, ४, ३३, ४१ ४६ ... ... १३, ३० १३, १४ ... ... ... ... ... ... ... www.kobatirth.org ... INDEX. ... ... ... ३० शुद्ध २० शून्य २६ शून्यत्व ४१ शृङ्ग १०, २३ शृङ्गार ४ शेष *** ... ६,५१ १४ १८ शिशु शिष्य शाख ५१ शौत शौल शास्त्रकृत् शिंशपा शिंशपात्व ४, ३३ शिखिन् शिथिल शिरः शिरोरत्न शिवक शुक्ति शुक्तिका २४, ३९, ४० १३, ४५ शुक्ल शुचि शुचित्व ४६ शोधयत् २४ श्याम २४ श्यामलित ५४ ५० श्रयण श्रवण C श्रावण श्री श्रीमत् ५४ १३ ४३ श्रुत श्रुति श्रूयमाण For Private and Personal Use Only ... ३, ८, ९, ३०, ३१, ३२, ३०, ५०, ५५ e ... 040 ... ... 444 0.0 ... ... *** ... ... ... ... 400 100 ... ... ... 600 600 Acharya Shri Kailassagarsuri Gyanmandir ... ... ... ... 900 ... ... ... ... *** 300 ... ... ... .... ... ... ... 006 ... ... 400 ... ... 040 ४, १०, ३४ ३४ ४४ ४६ ५ 日 ... ... ... ... *** ૩૧ ३, ३३, ४५ ११, ३१ 샷 १२ १८ ... ... ... *** १६ १३, ३०, ३१, ३३, ३४, १३, ५०, ५१, ५२, ५३ ३० ५, २६,४६ *** ... ५१ २३, ५४ *** <& ... ... ४, ३४ १३ ... ... ५ १० ૧ २६, ३५, ३९ ५, ६ २५ ८, ५४ ... १३ २८ २०, २३, ३०, ३८ ३२ Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुख सूत्र-लघुत्तिः । श्रेयम् श्रेयसी श्रोतृ ... ...५, ५० ४, २२, ३४, ३५, ४६ ... १६,३० 9,५४ श्रोत्र श्लोक वध श्वास श्वन् ८,३९,४४, ... ... २६ संयोग ... ३५ संवित्ति १५, २२, ३५, ३७ संविद् - संविदित ... २० संवृत्ति । संवेदन संव्यवहार संशब्दन संशय ___... ६, १७, ५३ १७, २५ A ९, १०, ११, २७, २८, ३०, ३६, ३, ४५, ४८, ४९ ... ... २८ 6 घट घटक घटपाद घोड़शक घोढ़ा mr wom 6 . २२, २५, ३० 6 0 0 ...Arue 1 0 0 र, १८ 0 संकोत संक्रान्ति संक्षिप्त संक्षेप संख्या 1 We 0 १३ संशौति ... ४२ संसर्ग __ २६ संसिद्धि संसष्ठत्व संस्कार संस्कार्य संस्कृत ... २० संस्तवन ... ... ... ३५ संस्थान ... ३९ संस्पर्श ... ... ४८,५४ संस्पर्थिन् ... ३२, ४१, ५४ संहति १, १३, १४, १५, १६, १७, सकल २५, २०, ४०, ४९, ५२, ५३ सङ्कर ... ६, ५२ सङ्कलन ___... ३१ सङ्कत ... १३, २५, ५४ सङ्ग ३१, ३५ सङ्गत ३४ सङ्गम ३६,३८ सधात १६ सचिव ... ८ सजातीय .... १८ सटा ... ३० सत् __४, १३, १८, ३४ .... ... १३ मत्काये १३, ३६, ४३, ४४ ... ... ४५ संख्याभास संगृहीत संग्रह संज्ञा संज्ञिक संदर्शन ४, २३, ३०, ३९, ४० .... ५२ ... ४०, ४२ ... m: M - .... ११, ३२, ४३, ५३ संप्राप्ति संबद्ध संबद्धव संभव संभावन ८, २१, २२, २३, २४, २१, २८, ४२, ४४, ४६, ५४ ... ... ... १ For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INDEX. rU ५३, ५४ सत्य पत्ता २, ६, १८, २०, २१, २२, समधिगम्य ... ___ २३, २४, २१, २०, ३६,३८,४४, समनन्तर ___४५, ४६, ५१ समभिरुङ ... सत्त्व १६, २२, २६, २८, ३६, ३१, समय ... १५, २३, ३३ ४२, ४४, ४५ समर्थ 9,२४,२५,३०, ४०, ४२, सत्प्रतिपक्ष ... ... ... २७ सत्प्रतिपक्षख ... ... ... १९ समर्थन ३,३९,३०,४६,४८ __... ८, १२, २०, ४१ समर्थयमान ... २, २९ मदवस्या ... ... ... १८ समर्थित ... २१,४६ सदृश २, ५, १६, २१, २३, ३६, ४६ समवधान । १५, ५३ सद्भाव ११, १२, १४, १८, २०, २२, समवशरण २३, २६, २८, ३६, ३७, ३६, ४०, समवाय ५, 9, २१, २२. ४६,४८,४६ ४६, ५०, ५३ सनातन __ ... ... ४८ समवाय ... ४५, ४६ ३७, ४४ समवायल। सन्दर्भ ... १३ समवाधिकारण सन्दिग्ध ... २, २०, २७ समवेत सन्दिग्धविपक्ष ... ... २० समस्त १३, १० २,६,२६,३० समाक्रान्त सन्दोह ... ... ४८ समागम पनिकर्ष ... ९, १०, १६, ४९, ५० समान १२, २१, २९, ३२, ३३, मनिकर्षज ... ३५, ३६, ३०, ३८, ३९, सन्निधान ... २२, ३६ मनिधि १८,३६ समानत्व २३, ४४ सद्विभ ... - समाप्त सनिवेश २०, २१, २२, २३ समारोप ... १,१०,४९ सनिहित १५, २७ समास सन्मात्र ... ... ४० समासादयत् ... सन्मात्रग्रहिन् ... ५४ समीचीन सपक्ष २६, २७,४४, ५१ समीप समपर्ण ... २६ समुत्पन्न सफल ... ... .५ समुदाय ८, १६, २८, ५० १३, ३० समुदित समक्ष १०, २५ समुद्देश ... ४०, ४८, ५४ समक्षत्व ... १७ तम्पास समग्रता १८ सम्पाद्यख समतुला ४ सम्प्रदाय ... 6 . ... 0 M २१ . .. १७ For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२ परीक्षामुखसूत्र-लघुत्तिः । MY सम्बन्ध ८, १३, १५, १८, २१, २२,३०, सव्यपेक्षता ... ... ३१, ३२, ३४, ३६,३७,३८,३९, सयपेक्षख ४१, ४२, ४३, ४५, ४६, ४०, ५० मह सम्बन्धनौय ... ... ... ३३ सहकारिन् १५, २५, ४२, ४४, ४५, ५३ सम्बन्धिता ... ... ... २६ सहकृत सम्बन्धिन् ... १३, ३३, ४०, ४६ सहक्रम ... सम्भव १, १, १६, २०, २१, २३, सहचर ... ३२, ३३, ३४ २५, २६, ३२, ३६, ४१, ४२, ४४ सहचार .... ... ३, ४ सम्भवत् ०,५४ सहचारिन सम्भविन् ४२, ४५ सहज ___४, २१, ३६, ४० सम्भावन ... ३९ सहभाव ... २, २७ सम्भावना ३६ सहभाविन् ... सम्भावित ... १५ महोत्पाद सम्भाव्यमानव ... ३६ सांख्य ६, ८, १५, १६, २६, ४०, सम्मत ४१,५१, ५२ सम्यक १९ सांख्यपशु ... सम्यक सांव्यवहारिक ... १,१७ सम्बन्ध ४३ साकल्प १५, १७,३० सरस साक्षात् ... ... ६, ३१, सराव ... २४ साक्षात्कारि ... ... ... १९ सरोज ... १२ साक्षात्कारित्व सर्व १२, १३, २१, ४१, ५२, ५३ साङ्कर्य ३५, ४२, ४३, ४४ सर्वगत __. ... .... ३६ सातिशय ... ... २१ सव्वंगतख ... ... ... २२. सात्मक सर्वच २, ६, ९, १५, १८, १९, २०, सादिख ... २२ २१, २३, २८, ३०, ३८ सादृश्य ... १५, २५, ३६, ३७, ५० सर्वज्ञख ... ... ... २० साधक ... २८, ३६, ३८, ५४ सर्वचा ... ३६, ३८, ४३, ४४, ५४ साधकत्व ... ... ... १५ सर्वदर्शिन् __... ... ... २९ साधन २ ३, ४, ६, ७, ९, १०, १४, सर्ववित्त्व १५, १९, २०, २१, २३, २४, २५, ___... ... ... ३७ २६, २७, २८, २९, ३०, ३१, ३२, सर्ववेदिल ... २१ ३४, ३५, ३६, ३८, ४१, ४२, ४३, सर्वात्मन् ... २१, ३६, ४२, ४३ ४४, ४, ५१, ५२, ५३, ५४ सर्वाङ्गीण ४७, ४८ साधनत्व । सविकल्पक ... १६, २८ साधनविकल सविशेष १७,२४ साधनाभास सयपेक्ष ... १५ साधर्मत्र ... MEArc For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra साधारण साधारण साधिका साधित साधीयस् साधु माधुत्व साध्य साध्यता साध्यत्व साध्यसम सान्निध्य सापेक्ष सापेक्षत्व साफल सामग्री सामर्थ ... ... ४६ ५० २४, ४२, ५४ २० २, ३, ४, ६, ९, १०, १५, १६, १०, १८, २२, २४, २५, २६, २७, २८, २९, ३०, ३१, ३२, ३३, ३४, ३५, ३६, ३८, ४४, ४५, ४९, ५१, ५२ 20 साक्षा साहस ... *** ... *** ... ... ... *** ... ... ... ... ... ११, ५४ १२ २०, २८ १, ३, ९, ११, १२, १३, १५, ... 800 ::::: १७, १८, २०, २५, ३२, ४२ ३, ४, २०, २९, ३२, ३४, ४२, ४३, ४८ सामस्ता १८, १९, ३६, ४१ सामान्य २, ४, ५, ७, ९, १४, १६, १९, २०, २२, २३, २४, ३०, ३२, ३६, ३८, ३९, ४०, ४१, ४४, ४५,४६, ४० साम्प्रतिक पारस्वत सारूप्य सर्व्व सावधारण सावयवत्व सावरण सावरणत्व सावलम्बनत्व... ... INDEX. १२, २३, ४३ सिंह १३ सिद्ध ३२ ... ... ... *** ... ... ... www.kobatirth.org ... १८,४० ... २० ३१ २१, २२ ... *** ... ... २३, २, २५ सुगम 89 सुत ५३ सुपरीक्षित सिद्धत्व सिद्धसाधन सिद्धान्त सिद्धि २३, सुख सुप्त सुप्रसिद्ध सुप्रसिद्धत्व सुभाषित सूक्त सूक्ष्म सूचक १५ सूत्र १५ सूरि सृष्टि सुलभत्व सुव्यवस्थित सूचन सूची ३ २६ १, २, ५, ६, ८, १९, २०, २२, २९, ३०, ३८, ४१, ४२, ४३, ४५, ४१, ४८, ४९, ५१ २९, ४४, ४८ १९ ३८ सृष्टिक्रम सोपस्कार सोल्लुण्ठ ३९ सौरभ ४०, ४५ सोरुप्य १९ सौगत १ १४ सौगतीय ... ... For Private and Personal Use Only ... ... २, १०, १२, १८, २१, २२, २४, २६, २८, ३०, ३५, ३६, ३०, ३८, ४१, ४४, ५० ४, ६, १०, १०, २०, २१, २८, ३३, ३४, ४१, ४१, ४८, ५०, ५२ १७, २६, २८, २९, ३०, ३२, ३०, ५२ ४१ ... 000 ... ... ... 904 600 ... ... ... ... ... *** 000 ... ... ... Acharya Shri Kailassagarsuri Gyanmandir 0.0 ... ... *** ... ... ... ... ... 600 ... ... ... ... ... १, ७ २५, ३१, ५४ २४, ४१ 89 ११, २० ૧૧ ६, ९, १०, १४, १५, १६, २० २८, २९, ३२, ३८, ४३, ४८, ४९, ५३ १४ ४९ २३, ३५, ३६, ४६ ক ... ... ... ... *** ... ... ... ... ... ३९ २३, २५ २४ २७ *** ... १२, २०, ... 800 २१, ५३ १५ ५४ ४, ३०, ३५ २० ... ... ... ... ... ... २३ ४१, ५४ Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 परीक्षामुखसूत्र-लघुत्तिः । ccccc ०. ० ० सौस्था ___... ४५ स्वप्न ... ... १५, २६ वन्ध ... १३ स्वभाव ४, ९, १०, १२, १३, १४, १८, स्तन ४७, ४८ १९, २४, २५, २९, ३२, ३३, ३४, स्तनंधय ... ३ ३६, ४०, ४२, ४३, ४४, ४५, ४६ ... २४ स्वभावभूत ... ... ... ३र स्थाणु ५, २७, ४६ स्वभावलिङ्ग ... ... ... १८ स्थायित्व ... ४३ स्वयं २१, २७, ३१, ४४, 89, ४९, ५३ स्थायिन् ___... ४२ स्वरूप १, ४, ६, ९, १२, १३, १५, १६, स्थास ४, ५, ३४ १०, २३, २४, २५, २८, ३१, ३४, स्थित ११, १२, १५ १६, १८, २७, ३५, ४०, ४१, ४४, ४५, ५१, ५४ २८, ३६, ३०, ३९, ४०, ४८ स्वरूपता ... स्थिति ... ४, १४, ४२, ४६, ५३ स्वरूपसत्त्व ... स्थिर ... ... ... ४३ स्वरूपाभास ... ... ... ....४३ स्वरूपासिद्ध सिग्ध .... ... ४३ स्वर्ग ...३, ५, ३३, ४५, ४९, ५० खर्गकाम स्पर्शन स्ववचन स्पष्टता ६ सयेतर स्पष्टीकृत ५५ स्वसंवेदन स्फटिक स्वातन्त्रा स्फुट ... १३ स्वापूर्वार्थ स्मरण २, ३, १४, १५, २०, २५, स्वार्थ २६, ३०, ३८, ४७ स्वार्थानुमान स्मरणाभास ... ... ...५, ५० स्वाश्रय स्मृति २, ३, १४, १६, १७, १९, २५, ३, ४०, ४७, ४८ स्यात्कार ... ... ... ४८ हस स्याहादि ... ... ... ४५ हत व १, ५, ६, १२, १३, १४, १५, १६, इन्त १७, १८, १९, २०, २१, २२, २४, २५, हर २७, २८, २९, ३०, ३१, ३३, ३८, हरि ३९, ४२, ४३, ४४, ४५, ४६,४७, हर्ष ४८, ४९, ५१, ५२, ५३, ५४, ५५ हस्तिन् ५, ४० स्वतः १, ११, १२, १३ हानि १२, १६, २४, ४२ स्वतःसिंद्ध ... ... ... १२ हि १०,१८,३२, ३३, ३४, ३५, ... 9, ४०, १३ ३६,३६, ४२, ४३,१४,४१,४८ OU स्वच्छ For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INDEX, हित १८,३२, ३३, ३४, ३५,३६, २०, २१, २२, २३, २४, २५, २६, ३९, ४२, ४३, ४४, ४७, ४८ २ ७, २९, ३०, ३१, ३२, ३३, ३४, ... ... ... १० ३५, ३८, ३९, ४०, ४१, ४३, ४४, होनसा ४६, ४१, ४८, ४९, ५०, ५१, ५३ हौरप ... ... ८,५५ हेतुभूता ... ... ... ४, ३३ खाभास ... ... ५, २०, ५१ हेतु २, ३, ४, ६, ८, ९, १०, ११, हेमन् १२, १३, १४, १६, १७, १८, १९, हेय For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only