Page #1
--------------------------------------------------------------------------
________________
THE FREE INDOLOGICAL
COLLECTION WWW.SANSKRITDOCUMENTS.ORG/TFIC
FAIR USE DECLARATION
This book is sourced from another online repository and provided to you at this site under the TFIC collection. It is provided under commonly held Fair Use guidelines for individual educational or research use. We believe that the book is in the public domain and public dissemination was the intent of the original repository. We applaud and support their work wholeheartedly and only provide this version of this book at this site to make it available to even more readers. We believe that cataloging plays a big part in finding valuable books and try to facilitate that, through our TFIC group efforts. In some cases, the original sources are no longer online or are very hard to access, or marked up in or provided in Indian languages, rather than the more widely used English language. TFIC tries to address these needs too. Our intent is to aid all these repositories and digitization projects and is in no way to undercut them. For more information about our mission and our fair use guidelines, please visit our website.
Note that we provide this book and others because, to the best of our knowledge, they are in the public domain, in our jurisdiction. However, before downloading and using it, you must verify that it is legal for you, in your jurisdiction, to access and use this copy of the book. Please do not download this book in error. We may not be held responsible for any copyright or other legal violations. Placing this notice in the front of every book, serves to both alert you, and to relieve us of any responsibility.
If you are the intellectual property owner of this or any other book in our collection, please email us, if you have any objections to how we present or provide this book here, or to our providing this book at all. We shall work with you immediately.
-The TFIC Team.
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
MADRAS GOVERNMENT ORIENTAL MANUSCRIPTS SERIES No. 33.
MWM
Il quot annoyETT 11 (HCIETAT)
पूर्वार्धम् मणलर - वीरराघवाचार्यविरचिता
PĀNINISĪTRAVYĀKHYA
(With Illustratione from Classical Works) PŪRVĀRDHAM
by VĪRARĀGHAVĀCĀRYA
Manalūr
Edited by T. CHANDRASEKHARAN, M.A., L.T. Curator, Governmont Oriental Manuscripts Library, Madras.
(Propared under the onders of the Government of Madras)
1954
Prion Rn. 18mm
Page #4
--------------------------------------------------------------------------
Page #5
--------------------------------------------------------------------------
________________
MADRAS GOVERNMENT ORIENTAL MANUSCRIPTS SERIES No. 33.
S
ENTA
OF MAN
VERN
ORES
ADRAS
TE
ll quotaqr69 11
( HIGIETOJIET)
पूर्वार्धम् मणलर् - वीरराघवाचार्यविरचिता
PĀNINISTTRAVYĀKHYA
(With Illustration from Classical Works)
PŪRVĀRDHAM
VĪRARĀGHAVĀCĀRYA
Manalūs
Edited by T. CHANDRASEKHARAN, M.A., L.T. Curulur, Gurernment Orientul Manuscripts Library, Mudras.
(lore fuereit under the crers of the lievernment of Madras)
1954
Price Rs. 13-12-0
Page #6
--------------------------------------------------------------------------
Page #7
--------------------------------------------------------------------------
________________
INTRODUCTION
The term Samskstam has got the special significance of denoting a language which is well refined. · As such it can be applied to any language that is refined. But since there is no other language which is as pure and as refined as Samskstam, the term has come to be applied only to this particular language.
There has been a criticism levelled against Samskft that it is too difficult to grasp both for the youngsters and the adults on account of its complex system of grammar. To some extent this is true but on that account its greatness is not in any way affected. On the other hand, it redounds to its greatness and superiority among the galaxy of languages in the world. No system of grammar is as precise as that of the Sanskrit language; naturally there must be some difficulty in learning such a grammar.
Of late, there have been attempts and demands from the public to simplily Sanskrit grammar. Any such attempt will not in any way make the learning of the language easier ; on the other hand the divinity of the language will be abused and it will lose its greatncss by falling down to the level of any other language. Instead of simplifying the system of Sanskrit grammar, attempts should be made to make the study of grammar easier and more interesting to keep up the sustained interest of the students. This does not mea a that the rules of grammar should not be studied in the usual proper way. What is necded is to make the students forget the monotanous and dry-as-dust nature of grammar by making them forget that they are merely getting by heart some rules which have no literary value. This has now been done by attempting to give the illustrations to the various Sūtras of Panini not in single words but by quoting from literary works of famous authors passages which contain the particular illustrations.
The present work, " Panini-Sūtra-Vyakhya " is a comparatively very recent .one compiled by one Viraragha väcarya with the main object of making thc study of grammar easy and interesting. He closely follows the order of the Sútras as given by Bhattoji Dikşita in bis Siddhanta Kaumudi. He has completely left out the Samjää, Sandhitraya and the S'abdadhikara and begins from Stripratyayaprakarapa. A few of the Sūtras are omitted probably due to their not requiring any illustrations. Similarly only a few Vārtikas are given under the respective Sūtras. The commentary is practically a reproduction of the Siddhanta Kaumudi,
Page #8
--------------------------------------------------------------------------
________________
The numbering of the Sūtras in the Siddhānta Kaumuri of the Balamanorama Press cditon is followed licre with the result that in a few places where some of the Sūtras are omitteil, the numbers are not continuous. The illustrative verses and prinse passages are printed with the actual words (which coustitute the examples) in antique type. These examples are also explained in some cases. The illustrations are taken from the following works: -
Bhaļţikāvya, s'iấupālavadha, Adargharāghava, Kirstärjuniya, Naişadha, Raghuvariga, Bhoja Campū, Kumarasambhavid. Campubbarata, Megha sandegil, Srimad Valmiki Riyan, Virgunidarśa, Uttararamacarita, Bhojacaritra, Valliparina ya Cainpii, ind Stotraratna of Yamunamuni.
Care has been taken to identify the verses and give the exart reference. Where it is not a verse but a prose passa:e, it has been indicated by prefixing the letter " T " to the passite an:I the reference to it is given by the number of the verse inmediately preceding it. All the passages that are giveni as illustrations liave been serially numbered for facilitating easy reference. When the same versc or passage is repeated, it is not printed for a second ti ne but a reference to the number of the verse is given as "affigsta ga moto.
The present volume consists of Sútras in the Pūrvardha of the Siddhanta Kaumudi beginning from the Stripratyaya-prakit 'rana and ending with the Dvirukta-prakarina. The printing of the second volume containing the Sūtras of the Uttarirala is in progress and will be completed during the current year. To naku the work useful as a book of reference, the following indices are alss unler preparation and they will be added at the end of the second volume.
1. Index of Authors quoted. 2. of works quoted, 3. of Sūtras.
of Vartikas.
of verses cited as illustrations. 6. of words given as examples. In the preparation of the press-copy of the work, a single manuscript written in Grantha character , bearing No. R. 4398-4 has been utilized. This is in 2 volumes. A restored copy of tho same in 3 volumes bearing R. No. 7588 is also available.
The description of the original manuscript utilised for the preparation of the press-copy of the present edition is as follows:
ต่ 4
Page #9
--------------------------------------------------------------------------
________________
Itt
"(i) R. No. 4395-A, Paper 8 3/5 X 7 inches. Foll. 429. Lines, 25 on a page. Grantha. Condition, good.
Presented in 1923-21 by Sri Ra ninujacaryar, Retired Tamil Pandit, Government College, Kumbakonam.
Bound in two voluines."
My thanks are due to the Sanskrit Pandits of this Library Srimāns T. H. Visvanathan, N. S. Ramanujam. M. S, Vaidyanathan and V. R. Kalyanasundaram for preparing the press-copy and correcting the proofs. The work was given to the press in the end of February 1954 and three sets of proofs,-galley, page and form were received daily from the press, and it was really a great strain for the Pandits to go through all these proofs every day. The Rathnam Press has also co-operated with me in completing the printing of this work as carly as possible without any delay on their part, Govt. Oriental Manuscripts
T. CHANDRASEKHARAN, Library, Madras-5.
CURATOR. Datad irth May 1954. J
Page #10
--------------------------------------------------------------------------
Page #11
--------------------------------------------------------------------------
________________
प्रास्ताविकम् । अतिरोहितमिदं सर्वेषामेव संस्कृतयाथाम्यवेदिनां रसिकजनानां यत् सम्प्रति लोके प्रचरन्तीषु सर्वासु भाषासु, देवैरपि व्यवह्रियमाणा अत एव 'संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः' इति तत्रभवता दण्डिना मुक्तकण्ठमुद्देष्यमाणा, इहापि मानुषे लोके 'शवतिर्गतिकर्मा कम्बोजेष्वेव भाषितो भवति विकार एनमार्या भाषन्ते शव इति । हम्मतिः सुराष्ट्रषु, रंहतिः प्राच्यमध्यमेषु, गमिमेव त्वार्याः प्रयुञ्जते । दातिलवनार्थे प्राच्येषु, दात्रमुदीच्येषु ।' इत्यादिमहाभाष्यवाक्यपर्यालोचनेन व्यवहारपथमलमकाप्टेंत्यवगम्यमाना संस्कृतभाषेवोत्कर्षविशेषमश्नुते इति । अनितरसाधारणमस्याः संस्कृताख्यं नामापि इतराभ्यो विद्यमानमुत्कर्षे सूचयति । तत्किल नामधेय तामेव भाषामाख्यातुं प्रभवति या संस्कारविशेष प्राप्ता प्रापिता वा। भगवता पाणिनिना साध्वसाधुशब्दविवेचनपूर्वकं संस्कार प्रापिता, तत्रभवता वररुचिना उक्तानुक्तदुरुक्तादिचिन्तनमुखेनाभिवर्धिता, सर्वपथीनप्रतिभाशालिना महर्षिणा पतन्जलिना व्यवहारघण्टापथमानीता एवमन्वर्थनानी संस्कृतभाषैव संस्कृतशब्दव्यपदेशमर्हति । नैवरूपो व्याकरणसंस्कार इतरासु भाषासु वर्तते ।
इदानीन्तनाः केचिजना एवमाशेरते यत् सम्कृतं सर्वैरक्लेशेन व्यवहर्तुमशक्या भाषा, यतस्तदीय व्याकरणमुत्सर्गापवादबहुलं मितम्पचमतिदुरूशैलीगुम्फितं चकास्तीति । वयं तु मन्यामहे सत्स्वपीतरेग्वेतदुत्कर्षाधायकेषु हेतुषु तैरुच्यमानमिदमेकमेव अस्या इतरोत्कर्ष द्रढयितुं पर्याप्तमिति । सर्वलक्ष्यानुगुणं इतरापरिदृश्यमानाव्याप्त्यतिव्याप्त्यादिदोषरहितशब्दसाधुत्वशिक्षणकृत् तत्तत्कालिकनियमपरिणामादिकृवाव्यवस्थाशून्यं सम्पूर्ण व्याकरण न कस्या अपि भाषाया अस्ति ऋते संस्कृतात् । लक्ष्यग्रन्थपठनापेक्षया लक्षणभूतव्याकरणाध्ययने अन्यास्वपि भाषास्वनुभूयमान काठिन्य संस्कृतेऽपि समान न दोषमावहेत् ।
कियतश्चित् कालादारभ्य संस्कृताभिवृद्धि कांक्षमाणाः केचित् व्यवहारमार्गात्परिभ्रष्टा दुरूहव्याकरणोपेता सेयं भाषा केनोपायेन, विना क्लेशं इतरभाषावयवहारगोचरतां नेतुं शक्येति चिन्तयन्तः एवमभिप्रयन्ति, यत् 'संस्कृतव्याकरण विपरिणमनीयम् । तत्रत्या नियमास्सकोचनीयाः' इत्यादि । उत्कर्षसम्पादकत्वेनाभ्यूह्यमानोऽयं नूनः पन्था नूनं वर्तमानमप्यतिशय निम्सार्य संस्कृतापकर्षमेव सम्पादयिष्यति । दुरूहस्य व्याकरणस्य पठने परिमितमतीनामपि श्रद्धा उत्पादनीया चेत्, न तत्र विद्यमानव्याकरणान्यथाकरणमुपायो भवितुमर्हति । किन्तु येन प्रकारेण कठिनारेऽपि ग्रन्थेऽध्याप्यमाने सर्वेषां शुश्रषा अनायासबोधश्च जायेत स कश्चिदध्यापनमार्गोऽवलम्बनीयः। सौनपदविभाग
Page #12
--------------------------------------------------------------------------
________________
तदर्थवर्णनोदाहरणप्रदर्शनतत्प्रक्रियाकथनदलपयोजनविचारादिपूर्वकमध्यापके पाठयति सति तच्छ्रवणोन्मुख्यं तदर्थावगमश्च केषाञ्चित् शास्त्रवासनावासितान्तःकरणानामेव भवेन्न सर्वेषाम् । .
अतश्विरादनुवर्तमानामिमामेकरूपां रीति परित्यज्य अनया सह, व्याकरणग्रन्थो. दाहृतानि पदानि वाक्यानि वा योजयित्वा येन कविना गयानि श्लोका वा न्यबन्विषत तानपि प्रतिसूत्रं प्रदर्य तदर्थवर्णनञ्च कृत्वा सूत्रोदाहरणभूतं पदमिहास्तीति निर्दिश्यते चेत् वस्तुतः काव्यश्लोकानां हृदयरक्षकतया सूत्रतात्पर्यदलप्रयोजनादिश्रवणकृतक्लेशभाङ् मनः नून कञ्चनाह्वादविशेषं लप्स्यते । अनेनाध्यापनमार्गेण साहित्य व्युत्पत्तिरपि सम्पादिता भवति अशेन व्याकरणव्युत्पतिरपि । तथा लक्ष्यानुसारित्वात् प्रयुक्तान्वाख्यानत्वाञ्च व्याकरणस्य सूत्रोदाहरणानि प्रयुक्तानि स्युर्वा इत्येवं आपातत उद्यन् संशयोऽप्यपगमिष्यति ।
. प्रकृतेऽस्माभिर्मुद्रणीयतया उपातः प्रदर्शितां रीतिमेवावलम्ब्य श्रीमवा मणलर् वीरराघवाचार्येण विरचितः पाणिनिसूत्रव्याख्याख्यो ग्रन्थोऽपि सर्वेषामुपकारको भविष्यति व्याकरणाध्ययनश्रद्धां जनयिष्यतीति च विश्वसिमः । अयं ग्रन्थकर्तापि श्रीभट्टोजीदीक्षितचरणाः स्वकीयसिद्धान्तकौमुद्यां यं क्रममवलम्ब्य सूत्राणि व्याचख्युः तमेव क्रममनुसरति । अनेन संज्ञाप्रकरणसन्धित्रयशब्दाधिकाराव्ययप्रकरणानि न व्याख्यातानि व्याख्यातानि वा अस्माभि!पलब्धानि । स्त्रीप्रत्ययप्रकरणमारभ्य लिझानुशासनप्रकरणपर्यन्तं विद्यमानानि सूत्राणि व्याख्यातानि । तत्रापि मध्ये मध्ये कानिचित्सूत्राणि सन्त्यक्तानि । कानिचित्सूत्राणि विनैव काव्यश्लोकोदाहरणं वृत्त्या सह पठितानि । प्रतिसूत्र सिद्धान्तकौमुद्यां वर्तमाना वृत्तिस्तदुदाहरणानि चेह पुनः पश्यन्ते । परन्तु उदाहृतपदानां काव्यश्लोकेदाहृतत्वप्रदर्शन ग्रन्थकृदकरोत् क्वचिदुदाहरणानि व्यवृणोच्च ।
___ बालमनोरमायामाश्रिता सूत्रक्रमसङ्खयैव इहाप्याश्रिता । केषाञ्चित्सूत्राणां परित्यागात् क्वचिसंख्यानुस्यूतिर्न वर्तते । उदाहरणश्लोकेषु गयेषु वा विद्यमानानि उदा'हरणानि बृहद्भिः अक्षरैर्मुद्रितानि ।
उदाहरणानि चात्र गद्यपद्यात्म कानि अघोनिर्दिष्टेभ्यो ग्रन्थेभ्य उद्धृतानि -
भट्टिकाव्यम् , शिशुपालवधम् , अनवराघवम् , किरातार्जुनीयम् , नैषधम् , . रघुवंशः, भोजचम्पूः, कुमारसंभवः, चम्भूभारतम् , मेघसंदेशः, श्रीमद्वारमीकिरामायणम् ,
Page #13
--------------------------------------------------------------------------
________________
VI
विश्वगुणादर्शः, उतनामचरितम् , भोजचन्त्रिन , चलीपरिणयच, यामुनमुनिविरचितस्तोत्ररत्नम् ।
उदाहृताश्चात्र शोका यत्र काव्ये यत्र सर्गे यया वा संख्यया उपलभ्यन्ते ते तथैवाल निर्दिष्टाः । अत्रोदा हतानि गद्यानि 'ग' इत्येवंरूपेण चिहेनोपक्रम्य मुदितानि । परन्तु तेषां गद्यानां काव्येषु पृथक् सख्याया अनुपलम्मात् ततः अव्यवहितस्य श्लोकस्य या संख्या सेवाभापि न्यवेशि । अत्रोदारणतया प्रदश्यमानानां गधानां पद्यानाञ्च एकरूपा संख्यैव दत्ता न गयानां पृथक् । एकत्रोदाहृतयोगद्यपद्ययोरुदाहरणार्थं पुनरुपादाने न तत्र पुनत लिख्यते । अपि तु 'अस्मिन्नेव ग्रन्थे श्लो.' इति वा 'ग० । इति वा प्रदाते।
भागद्वयात्मना मुमुद्रापयिषितोऽयं ग्रन्थः । सम्प्रति मुद्राप्यमाणे प्रथमभागे स्त्रीप्रत्ययप्रकरणमारभ्य द्विरुक्तप्रकरणान्तर्गतानि सूत्राणि वर्तन्ते । उत्तरार्धप्रकरणं द्वितीयभागात्मना आगामिनि वत्सरे मुद्रापयिष्यते । एतद्ग्रन्थाध्ययनाध्यापना धुपयोगिन्यः सूत्रवार्तिकोदाहरणश्लोकोदाहृतपदप्रकृतव्याख्याकर्तृनिर्दिष्टग्रन्थतत्कर्त सूचिका अपि द्वितीयभागे प्रकाशयिष्यन्ते ।
एतद्ग्रन्थमुद्रापणाय आदर्शतया मद्रपुरराजकीयपाच्यपुस्तकभाण्डागारस्थः सम्पूर्णः भागद्वयात्मकः ग्रन्थाक्षरलिखितः पत्रात्मकश्च एकः कोशः परिगृहीतः ।
( R. 4395 a) एतद्ग्रन्थमुदापणोपयोगिमातृकां निर्माय नानाग्रन्थपरिशीलनपूर्वकं पाठान् शोधयित्वा नान्तरीयकं सकलमपि श्रममविगणय्य प्रतिदिनं मुद्रणालयादागच्छन्ति भागप्रयात्मना विभक्तानि पत्राणि संशोध्य परिमित एव काले महतोऽस्य कार्यस्य निर्वर्तने महदुपकृतवतां एतत्कोशालयसंस्कृतपण्डितानां श्रीयुतानां विश्वनाथ, रामानुज, वैद्यनाथ, कल्याणसुन्दरमहोदयानां कृते मदीयां कृतज्ञतामावेदयामि । तथा अस्माभिर्नियमिते काले विलम्बमन्तरेण एतन्मुद्रणं सम्पादितवतां रत्नमुद्रणालयाधिकृतानाश्च कार्तस्य प्रकटयामि ।
मद्रपुरी, 11-6- 1954.
ति. चन्द्रशेखरः।
Page #14
--------------------------------------------------------------------------
________________
विहानुजमणिका
प्रकरणम्
पाश्री
१.१६
१८५
२५३
३ ११ ३१६
३४३
३८४
४१३
स्त्रीप्रत्ययप्रकरणम कारकाकरणम् अव्ययीभावसमासप्रकरणम् तत्पुरुषसमाप्रप्रकरणम् कर्मधारयसमासप्रकरणम् बहुव्रीहिसमासप्रकरणम् द्वन्द्वसमासाकरणम् एकशेषप्रकरणम् सर्वसमासान्तप्रकरणम् अलुक्समासप्रकरणम् समासाश्रयविधिप्रकरणम् तद्धिताधिकारप्रकरणम्
अपत्याधिकारप्रकरणम् चातुरर्थिकप्रकरणम् शैषिकप्रकरणम् प्राग्दीव्यतीयप्रकरणम् ठगधिकारप्रकरणम् प्राग्घितीयप्रकरणम् छयद्विधिप्रकरणम् आीयप्रकरणम् ठअधिकारप्रकरणम् नवजधिकारप्रकरणम् पाश्चमिकप्रकरणम् मत्वर्थीयप्रकरणम् प्राग्दिशीयप्रकरणम् प्रागिवीयप्रकरणम
स्वार्थिकप्रकरणम् द्विरुक्तप्रकरणम्
। विषयानुक्रमणिका समाप्ता !!
४८८ ५०३ ५१५ ५२१ ५२७
५५२
५७३ ६१५ ६२२ ६४८
६६९
Page #15
--------------------------------------------------------------------------
________________
॥ पाणिनिसूनव्याख्या ॥
(सोदाहरणश्लोका)
॥ स्त्रीप्रत्ययप्रकरणम् ॥
४५३ । स्त्रियाम् । (४. १.३)
४५४ । अजायतष्टाप् । (४. १. ४) अजादीनामकारान्तस्य च स्त्रियां टाप् स्यात् । अनादिगणपाठःअध्यायः ४. पादः १.
भोजचरिते-लो. 27.
खाम्युक्त यो न यतते स भृत्यो भृत्यपाशकः ।
तज्जीवनमपि व्यर्थमजागलकुचाविव ॥ 1 ॥ अजा-जातेरस्त्री'ति (सू . 518) कीषि प्राप्ते टाप् ।
रघुवंशे-XII. 39.
लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम् ।
शिवाघोरखनां पश्चाद् बुबुधे विकृतेति ताम् ॥ १ ॥ घोरखना--अदन्तत्वाट्टाप । कोकिला-अजादित्वाट्टाप् । रघुवंशे--XII. 84.
कललवानहं बाले कनीयांसं भजख मे ।
इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम् ॥ ४ ॥ बाला- अजादित्वाट्टाप ।
Page #16
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
सम्पूभारते-I. 42.
ग-वत्से भवत्सेवासम्प्रदायेन सम्प्रति भृशं प्रसीदामीति व्याहृत्य स मुनिरनुकम्पितचेता मह्यमत्यर्थमभीप्सितार्थसमर्थापनपरतन्त्रं कमपि मन्त्रमुपादिक्षत् !॥ 4 ॥ वत्सा-- अजादित्वाट्टाप् ।
वा । शूद्रा चामहत्पूर्वा । जातिः । [3400, 2401] पुंयोगे तु शूद्री। चम्पूरामायणे-~-II. 58.
अहं वैश्यस्य शद्रायां जातस्तस्मान्न संभवेत् ।
ब्रह्महत्येति मामुक्ता स्वगतो दुर्गतो मुनिः ॥ 5 ॥ शूद्रा-टाप् । शूद्री शुद्गस्य भार्या स्याच्छूद्रा तजातिरङ्गना । आभीरी तु महाशूद्री जातिपुयोगयोः समे ॥ इत्यमरः । II. vi. 18.
'ऋन्नेभ्यो डीप् ' (सू. 306) कर्जी, दण्डिनी । घिनुण । कुमारसम्भवे-VIII. 76.
आर्द्रकेसरसुगन्धि ते मुखं मत्तरक्तनयनं स्वभावतः ।
पत्र लब्धवसतिगुणान्तरं किं विलासिनि मदः करिष्यति ॥ 6 ।। विलासिनी- डीम् ।
४५५ । उगितश्च । (४. १. ६) इति की । ईयसुन् । माघे--- I. 18.
अशेषतीर्थोपहता; कमण्डलो
निधाय पाणावृषिणाभ्युदीरिताः । अघौघविध्वंसविधौ पटीयसी
नतेन मूर्धा हरिरग्रहीदपः ॥ 7 ॥
Page #17
--------------------------------------------------------------------------
________________
स्त्रीप्रत्ययप्रकरणम्
पटीयसी - ईयसुनि ङीप् ।
चम्पूभारते -- V. 81.
तत्रान्तरे ज्वलितवर्णवपुः कदाचिदङ्गेषु शब्द इव कर्णमवाप्य रात्रौ ।
भासां पतिः कृतनमस्करणाय तस्मै
प्रेम्णाशिषः प्रणिजगाद यवीयसीं गाम् ॥ 8 ॥
यवीयसी - पूर्ववत् ।
क्तवतुप्रत्ययः । माघे - XII, 58.
स व्याप्तवत्या परितोऽपथान्यपि स्वसेनया सर्वपथीनया तथा ।
अभिरुचिततुङ्गरोधसः
प्रतीपनाम्नीः कुरुते स्म निम्नगाः ॥ 9 ॥
व्याप्तवती -- तवतौ ङीप् ।
सुः । रघुवंशे -- II. 6.
स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमा सनबन्धधीरः । जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ॥ 10 ॥
निषेदुषी - कसुप्रत्ययान्तात् ङीप् ।
ड्मतुप् । भट्टिकाव्ये – II. 4.
--
निशातुषारैर्नयनाम्बु कल्पैः पत्रान्तपर्यागलदच्छविन्दुः ।
उपारुरोदेव नदत्पतनः कुमुद्वतीं तीरतरुर्दिनादौ ॥ 11 ॥
कुमुद्वती - ङीप् ।
मतुप् । चम्पूभारते - I. 48.
अपि कुधामावसतेरमुष्मान्मत्वा गुरुत्वं वरमन्त्रलाभे । अपुष्पवत्यामपि मे दशायामामोदभारोऽधिकमाविरासीत् ॥ 12 ॥
अपुष्पवती - ङीप् ।
Page #18
--------------------------------------------------------------------------
________________
पाणिनिसूलव्याच्या
शतृ । अस्मिन्नेव ग्रन्थे श्लो० 8. वृषस्यन्ती-- डीम् । विदेः शतुर्वसुः । नैषधे--II. 20.
चिकुरप्रकरा जयन्ति ते विदुषी मूर्धनि सा विभर्ति यान् ।
पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः ।। 18 ! विदुषी-डी । वयसि दन्तस्य दतृ । रघुवंशे-VI. 87.
तामग्रतस्तामरसान्तराभामनूपराजस्य गुणैरनूनाम् । __निधाय सृष्टिं ललितां विधातुर्जगाद भूयः सुदती सुनन्दा ॥ 14 ॥ सुदती~-डीम् । भट्टिकाव्ये----VI, 7.
सीतां सौमित्रिणा त्यक्तां सधीची त्रस्नुमेकिकाम् ।
विज्ञायामस्त काकुत्स्थः क्षये क्षेमं सुदुर्लभम् ॥ 16 ।। सध्रीची-डीप् । बस्नुः नुप्रत्ययः उकारान्तो न ङीप् । धिनुण । ऋन्नेभ्यो ङीप् । कुमारसम्भवे-VIII. 76.
आईकेसरसुगन्धि ते मुर्ख मत्तरक्तनयनं स्वभावतः ।
अत्र लब्धवसतिर्गुणान्तरं किं विलासिनि मदः करिष्यति ।। 16 ।। विलासिनी-धिनुण् । उगन्तप्रत्ययान्तस्योकारान्तभिन्नस्यैव डीप् । न तु उप्रत्ययालुच्पत्ययान्तादेरुकारान्तशब्दस्य । आदिना, इष्णुच, विष्णुच । माघ---VIII. 19
भासीना तटभुवि सस्मितेन भर्ना
रम्भोरुरवतरितु सरस्यनिच्छुः । धुन्वाना करयुगमीक्षितुं विलासान्
शीतालुः सलिलगतेन सिच्यते स्म ॥ 17 ॥
अनिच्छु:-उप्रत्यय उकारान्तः । शीतालु:-आलुच्यत्यय उकारान्तः ।
Page #19
--------------------------------------------------------------------------
________________
नीप्रत्ययप्रकरणम्
४५६ । वनो र च । । ४. १.७) वनिति निपक्वनिप्वनिपां सामान्यग्रहणम् । ङीप् स्यात् रश्चन्तादेशः । 'सुयजोनिप्' (सू. 3091), 'अन्येभ्योऽपि दृश्यन्ते' ( सू. 2980), वनिम् । 'शेः कनिम्' (सू. 3004), 'सहे च' (सू. 3006), इति 'करोतेः कनिप' पारं दृष्टवान् पारदृश्वा, पारदृश्वानौ । पुंसि-- 'विनोः' (सू. 2983) इत्यात्वम् । स्त्रियां तु पारं दृष्टवती पारदृश्वरी ।
भट्टिकाव्ये---V. 34.
यमास्यदृश्वरी तस्य ताटका वेद विक्रमम् ।
शूरंमन्यो रणाचाहं निरस्तः सिझनर्दिना ॥ 18 ।। नैषधे-~-1. 12.
सितांशुवर्णैवयति स्म तद्गुणै
महासिवेन्नः सहकृत्वरी बहुम् । दिगङ्गनाडावरण रणागणे
यशःपटं तद्भटचातुरी तुरी ॥ 19 ।।
४५७ । पादोऽन्यतरस्याम् । (४. १. ८.) संख्यासुपूर्वस्य (सू. 879 ) इति पादशब्दस्य लोपः समासान्तः बहुवीही । द्विपात् , सुपात् । पुंसि । स्त्रियां तु ङीप् वा स्यात् । द्विपदी - सुपदी, द्विपात्-सुपात् । 'कर्णजलका शतपधुभे' इत्यमरः । II. V. 14. भट्टिकाव्ये---IV. 17.
सुपाद्विरदनासोरुम॒दुपाणितलाङ्गुलिः । __ प्रथिमानं दधानेन जघनेन घनेन सा || 20 ।। शोभनौ पादौ यस्याः सा सुपात् । 'सङ्ख्या' (सू. 879 ) इति लोपः। अनेन विकरूपान्न की।
४५९ । मनः । (४. १. ११) मन्नन्तान डीम् । सीमा, सीमानौ
Page #20
--------------------------------------------------------------------------
________________
সিলিনাংশ
चम्पूमारते--V. 5.
आस्थानसीनि तनयाद्विरिशेन युद्ध
माकर्ण्य हर्षविकसन्मनसो मघोनः । अङ्गेऽखिले प्रसरतां पुलकाकुराणा
मक्ष्णां सहस्रतयमेव वभूव विघ्नः ॥ 2) !! ४६० । अनो बहुव्रीहेः । (४. १. १२ ) अन्नन्ताबहुव्रीहेने ङीप् । बहुयज्वा, बहुयज्वानौ । माधे- VIII. 41. सङ्कान्तं प्रियतमवक्षसोऽङ्गरागं
साध्वस्याः सरसि हरिष्यतेऽधुनाम्भः । तुष्टैवं सपदि हृतेऽपि तत्र तेपे
कस्याश्चित्स्फुटनखलक्ष्मणः सपल्या ॥ 22 ॥ माघे--1. 48.
विनोदमिच्छन्नथ दर्पजन्मनो
रणेन कण्डास्त्रिदशैः समं पुनः । स रावणो नाम निकामभीषणं
बभुव रक्षः क्षतरक्षणं दिवः ॥ 28 ॥ अनर्धराघवे--V. 45. चिराय रात्रिश्चरवीरचक्र
मारावैज्ञानिक पश्यतस्त्वाम् । सुधासधर्माणमिमां च वाचं
न शृण्वतस्तृप्यति मानस मे ॥ 24 ॥ ४६१ । डाबुभाभ्यामन्यतरस्याम् । (४. १. १३) सूत्रद्वयोपात्ताभ्यां डाब् वा स्यात् । सीमा सीमे सीमानौ । दामा दामे दामानौ । 'न पुंसि दाम' इत्यमरः । II. ix. 78. बहुयज्वा बहुयज्वे बहुयज्वानौ ।
Page #21
--------------------------------------------------------------------------
________________
स्त्रीप्रत्ययप्रकरणम्
चम्पूभारते-II. 27.
एतां प्रशास्ति भुजया वनराज्यसीमा
मेकः स्वयं नरभुजामृषभो हिडिम्बः । अर्धाशभाग्जनवधे सममन्तकेन
तुल्याभिधानपदया स्वस्मान्मया यः ।। 25 ।। भाधे-XIV. 92.
बद्धदर्भमयकाश्चिदामया .
वीक्षितानि यजमानजायया । शुप्मणि प्रणयनादिसंस्कृते
तैर्हवींषि जुहवाम्बभूविरे ॥ 26 ।। ४६२ । अन उपधालोपिनोऽन्यतरस्याम् । (४. १. २८) अन्नन्ताबहुव्रीहेरुपघालोपिनो वा ङीप् स्यात् । अस्मिन्नेव ग्रन्थे श्लो० 9. प्रतीपं नाम यासां ता: प्रतीपनामयः । चम्पूभारते-~-IV. 16. ग-सनातनः पुमान् पुरी पुरानुभूतकुशस्थलीसुषाम्नी प्रतस्थे ।। 37 ॥ भट्टिकाव्ये--IX. 85.
सुषाम्नी सर्वतेजस्सु तन्वी ज्योतिष्टमां शुभाम् ।
निष्टपन्तीमिवात्मा ज्योतिःसात्कुर्वती वनम् ।। 28 ॥ शोभनं साम सान्त्वं यस्यास्तां सुपाम्नीम् । सुषामादिपु च, (सू. 1023) इति षत्वम् । माधे-II. 39.
त्वयि भीम गते जेतुमरौत्सीत्स पुरीमिमाम् । . प्रोषितायमणं मेरोरन्धकारस्तटीमिव ।। 29 ॥
Page #22
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
राघवे - V. 8.
ग- - ततश्च विराघवधक्षणाक्षिप्तहृदये दुःसहशोकदीर्घाहनी मौर्ध्वदेहिक पितुः क्रियामतिवाह्य भगवता चतुः समुद्रमुष्टिघयेन विन्ध्याचलचापलारम्भवितब्धघातिना वातापिदानवदीर्घयात्रामङ्गलकलशेन कलशयोनिना सनाथामरण्यवीर्थी प्रतिष्ठमाने दाशरथौ पथि धाराधरो नाम वायसः सहसैव वैदेहीमुपाद्रवत् ॥ 30 ॥
दीर्घमहः यस्यां सा दीर्घाहनी । उपधालोपिनः किम् ।
किरातार्जुनीये - XI. 2.
दुरासदानरीनुप्रान्धृतेर्विश्वासजन्मनः ।
भोगान्भोगानिवाहेयानध्यास्यापन्न दुर्लभा ॥ 81 ॥
धृतेर्विश्वासजन्मन : - अत्र ङीप् नैव ।
४६३ । प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः । ( ७. ३.४४ ) अस्मिन्नेव ग्रन्थे लो० 15.
raai कात्पूर्वस्येत्वम् । 'एकादा किनिश्वासहाये' (सू. 1998 ) इति कन् । एकक:- पुं, एकिका - स्त्री ।
नैषधे - I. 6.
दिगीशवृन्दांशविभूतिरीशिता दिशां स कामप्रसरावरोधिनीम् । बभार शास्त्राणि दृशं द्वयाधिकां निजत्रिनेत्रावतरत्ववोधिकाम् ॥ 32 || बोघयतीति बोधिकावुण्ठ् ।
' मुनिर्भृशाश्व' इत्यत्र ताटका | अल ककारो न प्रत्ययस्थ• । ४६४ । न यासयोः । ( ७, ३.४५ )
वा० । त्यकनश्च निषेधः । [ 4526 ]
इति इत्वनिषेधः । उपाधिभ्यां त्यकन्नासन्नारूढयो: (सू. 1885) इति त्यकन् ।
भट्टिकाव्ये -- V. 89.
समुद्रोपत्यका भी पर्वताधित्यका पुरी । रत्नपारायणं नाम्ना लङ्केति मम मैथिलि || 8 ||
Page #23
--------------------------------------------------------------------------
________________
6
क्षिपकादि: ७.
चटक: कलविङ्कः स्यात्तस्य स्त्री चटका तयो: ' इत्यमरः । II. 19
$
स्त्रीप्रत्ययप्रकरणम्
'उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका ' इत्यमरः । II. iii. 7.
वा० । क्षिपकादीनां च न । ( 4530 )
चम्पूभारते - I. 51.
कन्यकात्वेऽपि मय्येवा कामुकीति स्मरन्निव । प्रसूतिदिवस कुन्त्याः प्रादिद्युतस्करः ॥ 34 |
चम्पूभारते – III. 39.
-
मणलूरपुरे सम्पद्गुणलनाल कामदे । जनदृष्टिकृतानन्दो जगाम कुरुकुञ्जरः ॥ 35 ॥
वा० | तारका ज्योतिषि | ( 4531 )
रघुवंशे - III. 2.
शरीरसादाद समग्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना । तनुप्रकाशेन वियतारका प्रभातकल्पा शशिनेव शवरी ॥ 86 ॥
चा० । सूतकापुत्रिका वृन्दारकाणां वेति वक्तव्यम् । ( 4535 )
सूतिका सूतकेत्यादि ।
2
भट्टिकाव्ये - V. 18.
यषिवृन्दारिका तस्य दयिता हंसनादिनी । दूर्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला || 37 ॥
शृङ्गवृन्दाभ्यामारकन् । बृन्दारकः, वृन्दारका बृन्दारिका ।
४६९ । अनुपसर्जनात् । ( ४. १. १४ )
Page #24
--------------------------------------------------------------------------
________________
6
पाणिनितूलव्याख्या
न डीम् । किरातार्जुनीये-XI. 51.
तामैक्षन्त क्षण सभ्या दुःशासनपुरःसराम् ।
अभिसायाकमावृत्तां छायामिव महातरोः ।। 38 || चम्पूरामायणे-I. 18. --एवं भगवतः कुशलानुयोगपुरःसराममृतासारसरसां सरस्वतीमाकण्ये
सम्पूर्णमनोरथानां सुमनसां संसाँसे परस्मै विज्ञापयामास !RE !! ४७० ॥ टिड्ढाणद्वयसच्दनमात्रच्तयपठठकक्करपाः ।।६. २....2
या । नजनजीककट्युस्तरुणतलनानामुपसङ्ख्यानम् । (2425) ङीप् स्यात् । टित् - कर्तरि ल्युट्. माधे-XIII. 52.
निलयेषु लोहितकनिर्मिता भुवः
शितिरनरश्मिहरितीकृतान्तराः । जमदग्निसूनुपितृतर्पणीरपो
वहति स्म या विरलशैवला इव ॥ 40 ।। माधे-VI. 37. निजरज:पटवासमिवाकिरत्
धृनपटोपमवारिमुचां दिशाम् । प्रियवियुक्तवधूजनचेतसा
मनवनी नवनीपवनावलिः | 41 ॥ अवतीति अवनी । कर्तरि ल्युट् । न अवनी अनवनी। चम्पूभारते-I. 2.
तुहिनकिरणवंशस्थूलमुक्ताफलानां विपुलभुजविराजद्वीरलक्ष्मीविभूनाम् ।
Page #25
--------------------------------------------------------------------------
________________
स्त्रीप्रत्ययप्रकरणम्
हसितसुरपुरश्रीरस्ति सा हस्तिनाख्या
रिपुजनदुरवापा राजधानी कुरूणाम् ।। 42 ॥ राजानो बीयन्तेऽस्यामिति राजधानी । अधिकरणे युट् । भट्टिकाव्ये-II. 47. हिरण्मयी साललतेव जङ्गमा
च्युता दिवः स्थास्नुरिवाचिरप्रभा । शशाङ्ककान्तेरधिदेवताकृतिः
सुता ददे तस्य सुताय मैथिली ।। 48 || हिरण्यस्य विकारो हिरण्मयी। चम्पूभारते---VI. 6. त्रिदण्डकाषायकमण्डलुज्ज्वलो
जपस्फुरदन्तपुटो युधिष्ठिरः । उपानहं दारुमयी पदा स्पृश
नुपासदत्संसदि मेदिनीश्वरम् ।। 44 || तस्य पूरणे डट् । चन्पूरामायणे --II. 59.
मुनिशापकृतोत्पत्तिविपत्तिनिष्प्रतिक्रिया ।
ततो दशरथायाशु दिदेश दशमी दशाम् ।। 45 ॥ चम्पृरामायणे-V. 30.
सौख्यावहस्य पवनात्मजनीयमान
रामाङ्गुलीयकविलोकनवासरस्य । सत्यं कलां शततमी भुवि नैव भेजे
पाणिग्रोत्सवादिन जनकात्मजायाः ।। 46 ।। माधे--XIV. 38.
आननेन शशिनः कलां दध
दर्शनक्षपितकामविभ्रमः ।
Page #26
--------------------------------------------------------------------------
________________
Gun
पाणिनिसूत्रव्यामा
आप्लुतः स विमलैर्जलैरभू
दष्टमूर्तिधरमूर्तिरष्टमी ।। 47 ॥ भूतपूर्वे चरट् । विश्वगुणादर्शे--228. एषा भूतपुरी निरीक्षितचरी दोषापहन्त्री मया
श्रीमानत्र गुणाब्धिाविरभवद्रामानुजार्यो मुनिः । त्रय्यन्तामृतसिन्धुमन्थनभवद्धयङ्गवीनात्मकं
विज्ञानं यदुपज्ञमेव विदुषामद्यापि विद्योतते ।। 48 !! पचाद्यचि नदट् देवट् चरडिति टिस्करणात् ङीप् । माधे-III. 48.
स्फुरतुषारांशुमरीचिजालै
विनिहताः स्फाटिकसौषपङ्क्तीः । आरुह्य नार्यः क्षणदासु यस्यां
नभोगता देव्य इव व्यराजन् ।। 49 ।। भट्टिकाव्ये-IV. 20.
सौमित्रे मामुपायंस्थाः कनामिछुवंशवदाम् ।
स्वभोगीनां सहचरीमशङ्कः पुरुषायुषम् ॥ 50 ॥ चरतीति चरी । तेन सहशब्दस्य सुप्सुपेति समासः । केचित् सह चरतीति सहचरी 'भिक्षासेनादायेषु च' (सू. 2931), इति चकारादृप्रत्यय इत्याहुः । उभयत्रापि टित्वात् डीप् । चरेष्टः । भद्रिकाव्ये-- II. 28.
तं विप्रदर्श कृतघातयत्ना यान्तं वने रात्रिचरी डुढौके ।
जिघांसुवेदं धृतभासुरास्वस्तां ताटकाख्यां निजघान रामः ।। 51 ॥ नैषधे-II. 95.
परिघावलयच्छन्न या न परेषां ग्रहणस्य गोचरा। फणिभाषितभाष्यफक्किकाविषमा कुण्डलनामवापिता ॥ 52||
Page #27
--------------------------------------------------------------------------
________________
स्त्रीप्रत्ययप्रकरणम्
गोचरेति घप्रत्ययः । ‘कृत्रो हेत्वि : (.2584) त्यादिनान ट।
किरातार्जुनीये---XI. 19.
यः करोति वघोदा नि:श्रेयसकरी: क्रियाः । ग्लानिदोषच्छिदः स्वच्छाः स मूढः पश्यत्यपः ।। 58||
टच । चम्पूभारते-VIII. 57.
दुग्धाम्बुराशितनयानयनद्वयेन
तुल्याकृतित्वमहिमानमिवोपगन्तुम् । मत्स्यत्वमेत्य भुवि यः सुस्वैरिनीता
मध्ये समुद्रमनवीनगवीर्विचिक्ये ॥ 54 ' सार्यचिरम् । (सू. 1391 ) इत्यादिना ट्युः । महिकाव्ये-T. Rs.
सायन्तनी तिथिप्रण्यः पङ्कजानां दिवातनीम् ।
कान्ति कान्त्या सदातन्या हेपयन्ती शुचिस्मिता ॥ ७ ॥ इन् । 'स्त्रीभ्यो ढक्' । (सू. 1128) रघुवंशे-II. 3.
निवर्त्य राजा दयितां दयालु___ स्तां सौरमेयी सुरभिर्यशोभिः । पयोधरीभूतचतु:समुद्रा
- जुगोप गोरूपधरामिवोर्वीम् ।। 56 ॥ ‘धुरो यड्ढौ ' । (सू. 1628) चम्यूमारते-II. 67.
धौम्यस्य सुधामधुरिमधौरेयीभिः स्वयंवरकथाभिः ।
द्रुपदपुरःसरणिरेषां द्वित्राण्यभवत्पदानीव ॥ 57 ॥ * पथ्यतिथीति ढञ् । (सू. 1656) किरातार्जुनीये-XI. 9.
आतिथेयीमथासाद्य सुतादपचितिं हरिः । विश्रम्य विष्टरे नाम व्याजहारेति भारतीम् ।। 58 ।।
Page #28
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
"एण्या ढञ्' । (सू. 1587 ) अनघराघवे--II. 28. वारांस्त्रीनभिषुण्वते विदधते वन्यैः शरीरस्थिती
रैणेय्यां त्वचि संविशन्ति वसते चापि त्वचस्तारखी; 'तत्पश्यन्ति च धाम नाभिपततो यचर्भिणे चक्षुषी
धन्यानां विरजस्तमा भगवती चर्येयमाहादते ।। 50
अण । ' तस्येदमि ' (सू. 1500) त्यण । माघे~-II. .
गुरुकाव्यानुगां विभ्रञ्चान्द्रीमभिनभः श्रियम् ।
सार्धमुद्धवसीरिभ्यामथासावासदत्सदः ।। 60 11 वन्द्रस्येयं चान्द्री। 'कर्मण्यण् ' । (सू. 2918) रघुवंशे-- IV. 20.
इक्षुच्छायानिषादिन्यस्तस्य गोप्तुर्गुणोदयम् ।
आकुमारकथोद्धात शालिगोप्यो जगुर्यशः ।। 61 11 शालीन् गोपायन्तीति शालिगोप्यः । रघुवंशे-XIX. 85.
वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरवः ।
शिल्पकार्य उभयेन वेजितास्तं विजिमनयना व्यलोभयन् ।। 61 शिल्पं कुर्वन्तीति शिल्पकार्यः । माधे-III. 51.
चिसिया कृत्रिमपत्रिपङ्क्तेः कपोतपालीषु निकेतनानाम् । मार्जारमप्यानतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ।। 68 ।। कपोतान्पालयन्तीति कपोतपाल्यः । 'प्राणिरजतादिभ्योऽञ्' (सू. 1532 ) अस्मिन्नेव ग्रन्थे श्लो० 33. हैम.
Page #29
--------------------------------------------------------------------------
________________
स्त्रीप्रत्ययप्रकरणम्
भट्टिकाव्ये - - VII. 95.
यह प्रोर्णुवितुं तूर्ण दिशं कुरुत दक्षिणान् । प्रोणवित्र दिवस्तत्र पुरीं द्रक्ष्यथ काञ्चनीम् || 64 11 उत्सादिभ्योऽञ्' (सू. 1078 ) । माघे - II. 11.
नये साच्चतीसूनुर्यन्मह्यमपराध्यति । यत्तु दन्दह्यते लोकमतो दुःखाकरोति माम् || 65 || मत्त्वतोऽपत्यं स्त्री सावती । 'महाकुलादञ्वनौ' । (सू. 1166 ) भट्टिकाव्ये - VII. 90.
,
केनापि दौष्कुलेयेन कुल्यां माहाकुलीं प्रियाम् ।
हृतां माहाकुलीनस्य तस्य लिप्सामहे वयम् || 66 ॥
महाकुलस्यापत्यं स्त्री माहाकुली ।
'प्रमाणे हृयसच्दनञ्मालचः ' ( सू. 1838 ) इति द्वयसच् । माघे - 1. 56.
गजपतिद्वयसीरप हैमन
स्तुहिनयन् सरितः पृषतां पतिः ।
सलिलसन्ततिमध्वगयोचिता
मतनुतातनुनापकृतं दृशोः ॥ 67 ॥
गजपतिः प्रमाणमासां गजपतिद्वयस्यः ।
चम्पूभारते - VI. 75.
विलोक्य तं भ्रातरमात्तशोका मृत्युद्विपस्येव पिधानपिण्डम् | ज्यायानिवामी विदधुस्स्थलीं तामस्रेण गुल्फद्रयसीं निजेन ॥ 68 ॥
अनघेराघवे - II. 74.
नैवायं भगवानुदञ्चति शशी गव्यूतिमालीमपि द्यामद्यापि तमस्तु कैरव कुलश्रोचाटुकाराः कराः ।
मनन्ति स्थलसीम शैलगहनोत्सनेषु संरुन्धते
जीवग्राहमिव क्वचित्कचिदपि च्छायासु गृह्णन्ति च ॥ 69 ॥
Page #30
--------------------------------------------------------------------------
________________
पाणिनिमूत्रव्याख्या
" सङ्ख्याया अवयवे उयप ! (सू. 1843 ) अनर्धराघवे --- 1.
त्वं तास्ताः स्मृतवान्चो दशतयोस्त्वत्प्रीतये यज्वभिः
स्वाहाकारमुपातिं हविरिह बेताग्निराचामति । त्वां क्षीरोदजलेशयं ऋतुलिहः पृथ्वीमवातीतर
नद्वता दशकन्धरप्रभृतयो निग्राहितारम्त्वया !! 70!
"द्वित्रिभ्यां तयस्यायब्वा ' 1 (सु. 1844) माघे --II. 3.
जाज्वल्यमाना जगतः शान्तये समुपेयुषी ।
व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी ॥ 71 ॥ 'उभादुदात्तो नित्यम् ' । (सू. 1845 ) माघे-XI. 27.
मुदितयुवमनस्कास्तुल्यमेव प्रदोघे
रुचमदधुरुभय्यः कल्पिता भूषिताश्च । परिमलरुचिराभियंकृतास्तु प्रभाते
युवतिभिरुपभोगान्त्रीरुचः पुष्पमालाः ॥ 72 ॥ 'ओजः सहो' (सू. 1577 ), इति ठक् । माघ-IX, 59. अवधीर्य धैर्यकलिता दयितं विदधे विरोधमथ तेन सह । तव गोप्यते किमिव कर्तुमिदं न सहास्मि साहसमसाहसिकी !! 78 !! 'तत्प्रत्यनु' (सू . 1578), इति ठक् । भट्टिकाव्ये- V. 94
तां प्रातिकूलिकी मत्वा जिहीर्घीमविग्रहः ।
बाइपपीडमालिष्य जगाहे द्यां निशाचरः !! 74 13 'तत्र नियुक्त' (सू. 1620 ) इति ठक् । रघुवंशे-VI._59.
अथोरगाव्यस्य पुरस्य नार्थ दौवारिकी देवसरूपमेत्य । इतश्चकोराक्षि विलोकयेति पूर्वानुशिष्टां निजगाद भोज्याम् || 75 || द्वारे नियुक्ता दौवारिकी।
Page #31
--------------------------------------------------------------------------
________________
स्त्रीप्रत्ययप्रकरणम्
'उस्य च दक्षिणा' (सू. 1759 ) इति ठक् । माधे-XIV. 38.
दक्षिणीयमधिगम्य पङ्क्तिशः
पङ्क्तिपावनमथ द्विजव्रजम् । दक्षिणः क्षितिपतियशिश्रण
__ दक्षिणाः सदसि राजयिकीः ।। 76 ।। राजसूयस्य दक्षिणाः राजमयिकीः । 'प्रयोजनम् । (सू. 1772) इति ठञ् । भट्टिकाव्ये--I. 26.
इषुमति रघुसिंहे दन्दशूकान् जिघांसौ
धनुररिभिरसा मुष्टिपीड दधाने । वजति पुरतरुण्यो बद्धचित्राङ्गुलिने
कथमपि गुरुशोकान्मारुदन्माङ्गलिक्यः ॥ 7 ॥ मङ्गलं प्रयोजनमासां माङ्गलिक्यः।
'आकालिक' (सु. 1777) इति ठञ् । समानकालावावन्तौ अस्थामाकालिकी । समानकालस्याकालादेशः । अध्यात्मादेष्ठमिण्यते । । (वा. सू. 1487) केचित्र अकालशब्दादेव भवार्थे उनित्याहुः ।
कुमारसम्भवे-III. 4. तपखिनः स्थाणुवनौकसस्तामाकालिकी वीक्ष्य मधुप्रवृतिम् । .
प्रयत्नसंस्तम्भितविक्रियाणां कथंचिदीशा मनसां बभूवुः ॥ 78 ॥ चम्पूभारते--V..
तं वीक्ष्य तत्र तरुमावरण भजन्ती ___ सा पार्षती सविधवल्लिपरम्परासु । हासैः कराङ्गलिबिलादसकद्गलद्धि__राकालिकी कुसुमपङ्क्तिमिव व्यतानीत् ।। 79 ।।
Page #32
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
6
* कालाट्ठञ् ' (सू. 1881 ) । अनर्घराघवे -- II. 10.
— प्राभातिकी भुवनस्य लक्ष्मीः ॥ 8० ॥
प्रभाते भवा प्राभातिकी ।
' त्यदादिवि 'ति (सू. 429 ) कञ् । ' समानान्ययो:' ( सू. 2974 ) इति कञ् । ' दृग्दृश ' ( सू. 1017 ) इति समानस्य सभावः । सदृशः । रूढिशब्दोऽयम् : नाव दर्शन क्रिया विद्यते । नैषधे - V. 106.
6
' इनश' (सु. 3148 ) इति करम् । चम्पूभारते ---IV. 67.
यन्मतौ विमलदर्पणिकायां संमुखस्थमखिलं खलु तत्त्वम् ।
तेऽपि किं वितरथेदृशमाज्ञां या न यस्य सुदृशी वितरीतुम् ॥ 8 ॥
निरुध्य वायुं निभृतं तपस्यतः शिरः समुत्था दशदिग्विसुत्वरी । नटत्स्फुलिङ्गा नवधूमसन्ततिः स्फुटीचकारान्य धनञ्जयाभिधाम् ॥ 88 ॥
चम्पूभारते - VII. 20.
८
अनराघवे - VII. 108.
सेहे जिष्णुर्न उत्रारेः सेनाघूलिं विसृत्वरीम् । प्रायेण मानिना पुंसा परागो न हि मह्यते ॥ 88 ॥
XI. 12.
कमितुरभिस्सृत्वरीणां गौराङ्गीणामिहेन्दु गौरीषु । उड्डयमानानामिव रजनिषु परमीक्ष्यते छाया || 84
गत्वरश्च ' इति (सू. 8144 ) करबन्तो निपातः । किरातार्जुनीये -
शरदम्बुघरच्छाया गत्वर्यो यौवनश्रियः । आप रम्या विषयाः पर्यन्तपरितापिनः ॥ 8 ॥
'स्त्रीपुंसाभ्यां नञञ' (सू. 1079.) इति नञख । नेपधे - VI. 47.
पुनानिवास्पर्शि मया वजन्त्या छाया मया पुंस इव व्यलोकि | ब्रुवन्निवातर्किं मयापि कश्चिदिति स्म स स्त्रैणगिरः शृणोति ॥ 86 ॥
स्त्रीषु भवाः स्त्रैण्यः । स्त्रैण्यश्च ता गिरश्व स्त्रोणगिरः । पुंवद्भावः )
Page #33
--------------------------------------------------------------------------
________________
तरुणी ।
स्त्रीप्रत्ययप्रकरणम्
नञ् । भट्टिकाव्ये – V. 91.
सङ्गच्छ पौस्नि स्त्रैणं मां युवाने तरुणी शुभे ।
राघव: प्रोष्य पापीयान् जहीहि तमकिञ्चनम् ॥ 87 |
सेहिता पनी । तस्याः सम्बुद्धिः पौंस्नि । तरुणस्योपसंख्यानात
आठ्यसुभग (सू. 2973 ) इति ख्युन् । चम्पूमारते - X, 37.
द्रोणस्य सेनाचरधूलिपाली क्षणेस्तु नग्रकरणी बभूव ॥ घटाथ तस्याः कटदानपूरैः पटं पुनः सङ्घदयाञ्चकार || 83 !! अनमानमा क्रियतेऽनयेति नäकरणी ।
अनुषैराघवे - I. 15.
तस्याज्ञयैव परिपालयतः प्रजां मे कर्णोपकण्ठपलितं करणी जरेयम् ।
गर्भरूपमिव मामनुशास्ति सर्वमद्यापि तन्मय गुरुर्गुरुपक्षपातः ॥ 89 ||
अनराघवे . V 21.
प्रतिपरिसरं भूयानः शिखण्डभृतां यथा-
मिलितमलिभिः सम्भुज्यन्ते कदम्बविभूतयः । अभिनवघन ढोरस्कः प्रवति गायवान् विषधरवधूगर्भाधानप्रियङ्करणीरपः ॥ 90 ||
४७१ । यञश्च । ( ४. १. १६ )
४७२. । हस्तद्धितस्य । ( ६. ४. १५० )
इति लोपः । मानुषी !
माघे - X. 38.
लीलयैव सुतनोस्तुलयित्वा गौरवाट्यमपि लावणिकेन । मानवञ्चनविदा वचनेन क्रीतमेव हृदयं दयितेन ॥ 91
Page #34
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
___लावण्यं कान्तिविशेषोऽस्यास्तीति लावणिकम् । लावण्यवत् । 'अत इनिटनो (सू. 1922.) इति ठन्प्रत्यये इकादेशः । ' यम्येति च ' ( सू. 311 ) इति लोये 'हलस्तद्धितस्य' (सू. 472.) इति यकारलोपः । अन्यत्र तु लवण पण्यमस्येति लावणिकः । लवणव्यवहारी । 'लवणा' (सू. 1803 ) ।
४७८. । वयसि प्रथमे । (४. १. . ० ) रघुवंशे-VI. 20.
ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी । प्राक् सन्निकर्ष मगधेवरस्य नीत्वा कुमारीमवदत्सुनन्दा ॥ 9212 वा० वयस्यचरम इति वाच्यम् । ( 2486)
चम्पूरामायणे-V. 57.
रक्षःस्त्रीवदनारविन्दरजनी विश्वम्भरावहिणी
वर्षारम्भदशां दशाननयशःकादम्बकादम्बिनीम् । . वैधव्योचितवेषनिश्चितमनोलकाबटीजटां
वैदेशास्त्रिजटासमां समकिरद्धयां हनुमान्दिवि ॥ 981 क्षूटचिरण्डशब्दौ यौवनवाचिनौ । 'अचरम ' इति निषेधान्न ङीप् । माघे-IV. 29.
असमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः ।
सततमसुमतामगम्यरूपाः परिणतदिकरिकास्तटीर्बिभर्ति ।। 941 कन्याया न । 'कन्यायाः कनीन चेति (सू . 1119 ) निर्देशात् ।
विश्वझुणादशैं--- 394
पीताम्बरालंकृतमध्यभागा कल्हारमालाकमनीयवेणी। सह्याद्रिकन्या जनकस्य गेहात्पत्युः समी व्रजति प्रसन्ना ॥ 95 ॥
४७९ । द्विगोः। (४. १. २१)
Page #35
--------------------------------------------------------------------------
________________
स्त्रीप्रत्ययप्रकरणम्
इति डीप् । रघुवंशे-XII. 31.
पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः ।
अनपोढस्थितिस्तस्थौ विन्ध्यादिः प्रकृताविव ॥ 96 ॥ पश्चानां बटानां समाहारः पञ्चवटी । तद्धितार्थेति' (सू. 728.) तत्पुरुषः । 'सङ्ख्यापूधो द्विगुरिति (सू . '730.) द्विगुसंज्ञा । 'द्विगुरेकवचन मिति (सू. 781.) एकवचनम् । चम्पूरामायणे---- IV. 18.
नाहं सुकेतुतनया न च सप्तसाली ___ वाली न च त्रिभुवनप्रथितप्रभावः । तारास्मि वज्रहृदया विशिखैरभेया
धन्वी कथं भवसि राघव मामविध्वा ॥ 97 ॥ सप्तानां सालानां समाहारः सप्तसाली । त्रयाणां भुवनानां समाहारः त्रिभुवनम् ।
४८३ । ऊधसोऽनङ् । (५. ४, १३१) ऊयोऽन्तस्य बहुव्रीहेरन्डादेशः स्यात्स्त्रियाम् ।
४८४ । वहुवीहेरूघसो डीम् । (४. १. २५) ऊधोऽन्ताबहुव्रीहेडींष् स्यात्स्त्रियाम् । रघुबशे-II. 49.
अथैकधेनरपराधचण्डाद्गुरोः कृशानुप्रतिमाद्विभेषि ।
शक्योऽस्य मन्युभविता विनेतुं गाः कोटिशः स्पर्शयता घटोनीः ।।8।। घटा इवोधांसि यासां ता घटोनयः । स्त्रियां किम् ? किरातार्जुनीये--IV. 10. .
उपारताः पश्चिमरात्रिगोचरादपारयन्तः पतितुं जवेन गाम् । तमुत्सुकाश्चक्रुरवेक्षणोत्सुकं गवां गणाः प्रस्नुतपीवरोधसः ॥ 99 ।।
Page #36
--------------------------------------------------------------------------
________________
२२
पाणिनिसूत्रव्याख्या
प्रस्तुतं पीवरं ऊधो येषां ते प्रस्तुतीवरोधसः । अत्रानङीषो न
४८५ । सङ्ख्याव्ययादेर्डीप् । ( ४.१.२६ /
४८६ | दामहायनान्ताच्च । ( ४. १२७) ४८७ | नित्यं संज्ञाच्छन्दसोः । (४. ९.२९ )
अनन्ताहुनीरुपधालोपिनो ङीप् स्यात्संज्ञाछन्दसोः । सुराजी नाम नम -अन्यत्र पूर्वेण विकल्प एव । पेदं तु शतमूर्ती ।
४८९ । अन्तर्वत्पत्तिवतोर्मुक । ( ४, १.३२ )
एतयोः स्त्रियां नुक् स्यात् । अन्तर्वत् पतिवत् इति मतुवन्तो निवाल | उगितश्चेति (सू. 455) ङीप् ।
रघुवंशे XV. 18.
तस्यामेवास्य यामिन्यामन्तवत्नी प्रजावती |
सुतावसूत सम्पन्न कोशदण्डाविव क्षितिः || 100 ||
अन्तरस्या अम्तीति अन्तर्वत्नी । 'अन्तर्वली तु गर्भिणी' इत्यमरः । . vi
विश्वगुणादर्श - 45.
कृत्वा सेतुं किल जलनिधौ खण्डयित्वा दुरध्वान् लब्ध्वा देवीं स्फुटविदितसंशुद्धिमभिप्रवेशात् ।
भूयोऽप्येनां भुवनजननी भूमिकन्यामनन्यामन्तर्वत्नीमनयत वनं हन्त पौलस्त्यहन्ता | 101 ||
रघुवंशे - XV. 35.
इतरेऽपि रघोर्वैश्यास्त्रयस्त्रेताग्नितेजसः । तद्योगात्पतिवत्नीषु पलीष्वासद्विसूनवः || 102 |
पतिरा सामस्तीति पतिवत्नयः । 'पतिवली समर्तृका' इत्यमरः । II. vi. 19. पतिमती पृथिवी ।
Page #37
--------------------------------------------------------------------------
________________
स्त्रीप्रत्ययप्रकरणम्
न्यूमारते - VI. 34.
प्रत्याय्यते चपलता पतिवत्नीषु या हठात् । इष्टार्थसिद्धेः प्रागेव दिष्टान्तं दोग्धि सा नृणाम् || 108
भट्टिकाव्ये - IV. 23.
उग्रम्पश्याकुलेऽरण्ये शालीनत्वविवर्जिता । कामुकप्रार्थनापट्टी पतिवत्नी कथं न वा ॥ 104 ॥
चम्पूभारते - III. 28.
इत्येकिकां स रजनीमपनीय तत्र श्वासैः समं खकुलसम्भवपृष्ठमिलैः । मुक्तस्तया तटगतोऽनुचरान् द्विजातीनन्ततोऽद्भुतरसैरतनोवृत्त्या ॥ 105 ||
स्त्रियामेव नुक्ङीपी, नान्यत्र ।
४९० | पत्युर्नो यज्ञसंयोगे । ( ४, १.३३ )
पतिशब्दस्य नकारादेशः स्याद्यज्ञेन सम्बन्धे । वसिष्ठस्य पत्नी । तत्कर्तृकग्रज्ञाम फलभोक्तीत्यर्थः ।
भट्टिकाव्ये I. 9.
धर्म्या कामार्थयशस्करीपु मतासु लोकेऽधिगतासु काले ।
विद्यासु विद्वानिव सोऽमिरेमे पत्नीषु राजा तिसृषूत्तमासु ॥ 106 ॥
अस्मिन्नेव ग्रन्थे श्लो० 102. पत्नीषु ।
२३
चम्पूरामायणे - IV. 4.
आat featura fear केलिकाले वयस्या
पत्नी त्रैतायनसमये क्षत्रियाण्येव युद्धे ।
शिष्या देवद्विजपितृसमाराधने बन्धुरात
सीता सा मे शिशिरितमहाकानने का न जाता ॥ 107 ॥
४९१ । विभाषा सपूर्वस्य । ( ४. १.३४ )
Page #38
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
पतिशब्दान्तस्य सपूर्वस्य प्रातिपदिकस्य नो वा स्यात् । गृहस्य पतिः गृहपतिः गृहपनी । बहुव्रीहावपि दृढपत्नी दृढपतिः । सपूर्वस्य किम् ? गवां पतिः स्त्री। भट्टिकाव्ये-X. 38.
तस्याधिकासे तनुरुत्सुकासौ दृष्टा मया रामपतिः प्रमन्युः । कार्यस्य सारोऽयमुदीरितो वः प्रोक्तेन शेषेण किमुद्धतेन ।। 108
रामः पतिर्यस्याः सा रामपतिः । नकाराभावपक्षः ।
४९२ । नित्यं सपत्नचादिषु । (४. १. ३५) सपल्यादिः. ४.३. समानस्य सभावोऽपि निपात्यते। समानः पर्तियन्याः सः सपली । एकपत्नी, वीरपत्नी।
माघे-~-VII. 59. समदनमवतसितेऽधिकर्ण प्रणयवता कुसुमे सुमध्यमायाः ।
जदपि लघुता बभूव भारः सपदि हिरण्मयमण्डनं सपत्न्याः ॥ 1992 अस्मिन्नेव ग्रन्थे श्लो० 22. सपत्न्याः ।।
४९३. । पूतक्रतोरै च । (४. १. ३६) अस्य स्त्रियाम् ऐ आदेशो डीप् च । इयं त्रिसूत्री पुयोग एवेष्यते । पूतकतोः स्त्री पूतक्रतायी। भट्टिकाव्ये --V. 28.
हृतरत्नश्चयतोद्योगो रक्षोभ्यः करदो दिवि ।
पूतक्रतायीमभ्येति सत्रपः किं न गोत्रभित् ।। 1108 ४९४. । वृषाकप्यनिकुसितकुसिदानामुदात्तः (४. १. ३७)
एषामुदात्त ऐ आदेशः स्यात् ङीप च । वृषाकपेः स्त्री वृषाकपायी। 'हरविष्णू वृषाकपी' III. iii. 130. इत्यमरः । 'वृषाकपायी श्रीगौर्यो:' III. iii. 156, इति च । अमायी ।
Page #39
--------------------------------------------------------------------------
________________
स्त्रीमत्ययाकरणम्
भट्टिकाव्ये-V. 22.
नैवेन्द्राणी न रुद्राणी न मनावी न रोहिणी । वरुणानी न नामायी तस्याः सीमन्तिनी समा ॥ 111 ॥
४९५ । मनोरौ वा । (४. १. ३८) मनुशब्दस्यौकारादेशः स्यादुदात्त ऐकारश्च वा। ताभ्यां सन्नियोगशिष्टो ङीय च । मनोः स्त्री मनायी मनावी मनुः ।
अस्मिन्नव ग्रन्थे श्लो० 111. मनावी ।
४९६ । वर्णादनुदात्तातोपधात्तो नः । (४. १. ३९) इति विकल्पः डीप, तकारस्य च नकारः । माधे-XVII. 18. विवर्तयन्मदकलुषीकृते दृशौ कराहतक्षितिकृतभैरवारवः । क्रुधा दधत्तनुमतिलोहिनीमभूत्प्रसेनजित् गज इव गैरिकारुणः ।। 112 ॥ लोहिनी लोहिता । किरातार्जुनीये--V. 31.
नीतोच्छ्रायं मुहुरशिशिररश्मेरुलै
रानीलाभैविरचितपरभागा रलैः । ज्योत्स्नाशकामिह वितरति हंसश्येनी
मध्येऽप्यह्नः स्फटिकरजतभितिच्छाया ।। 113 ॥ श्येनी श्वेतवर्णा । 'विशदश्येतपाण्डरा' I. iv. 12. इत्यमरः । श्येतशब्दात् डीप । तकारस्य च नकारः ।
अस्मिन्नेव ग्रन्थे श्लो० 111. रोहिणी चन्द्रभार्या । रोहितशब्दात् ङीप् , तकारस्य नकारश्च ।
वा० । पिशङ्गादुपसङ्ख्यानम् । (2456)
Page #40
--------------------------------------------------------------------------
________________
३
पाणिनिसूनव्याख्या
माघे-III. 88. ___ मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काञ्चनवप्रभासा ।
तुरङ्गकान्तामुखहव्यवाहज्वालेव मित्वा जलमुलास ।। 114
किरातार्जुनीये-~-IX, 22.
लेखया विमलविद्रमभासा सन्ततं तिमिरमिन्दुरुदासे । दंष्ट्रया कनकटकपिशङ्गया मण्डलं भुव इवादिवराहः ।। 115 ।।
वा० असितपलिलयोन । (2453.) माघे-VIII. 2.
यान्तीनां सममसितध्रुवां नतत्वा
दंसानां महति नितान्तमन्तरेऽपि । संसक्तैर्विपुलतया मिथो नितम्बैः
संबाधं बृहदपि तद्वभूव वम || 116 || असिता भूर्यासां ता असितभ्रवः । माघे-VI. 51. विगतवारिधरावरणाः कचि
द्ददृशुरुल्लसितासिलतासिताः । कचिदिवेन्द्रगजाजिनकञ्चकाः
शरदि नीरदिनीयदवो दिशः ।। 117 ।। अवदातशब्दस्तु न वर्णवाची, किं तु विशुद्धवाची । अतो न कीम् । भट्टिकाव्ये---II. 18. सितारविन्दप्रचयेषु लीनाः संसक्तफेनेषु च सकतेषु । कुन्दावदाताः कलहंसमालाः प्रतीयिरे श्रोत्रसुखनिनादैः ॥ 118 ।।
४९८ । पिगौरादिभ्यश्च । (४. १. ४१) विद्भयो गौरादिभ्यश्च ढीप् स्यात् । गौरादिः, ४-४. गौरादयः पितः । 'कृ. गृ' ( उ. सू. 279 ) इत्यौणादिकः वरच् । शवरी कोप ।
Page #41
--------------------------------------------------------------------------
________________
स्त्रीप्रत्याप्रकरणम्
अस्मिन्नेव ग्रन्थे लो० 36. शर्वरी ।
पृथे. षिवन् । पृथिवी । षवन्नित्येके । पृथवी । ' पृथवी पृथिवी पृथ्वी ' इति शब्दार्णवः । माघे --III. 34.
कृताम्पदा भूभिभृतां सहस्रैरुइन्वदम्भः परिवीतमूर्तिः ।
अनिर्विदा या विदधे विधात्रा पृथ्वी पृथिव्याः प्रतियातनेव ।। 119 ।। पृथुः पृथ्वी । ‘बोतो गुणवचनात् ' ( सू. 502 ) इति ङीष् । 'जल्पभिक्ष' (सू. 3135 ) इति पाकन् । भट्टिकाव्ये- VII. 19.
जल्पाकीभिः सहासीनः स्त्रीभिः प्रजविना त्वया ।
गत्वा लक्ष्मण वक्तव्यो जयिना निष्ठुरं वचः ॥ 120 ॥ अनघराघवे - IT. 77. त्रिभुवगतमोलुण्टाकीनामहोमिहिरत्विषा
मभिविधिरसौ कोकश्रेणीमनस्यवशिष्यते । क्षुधमपि तमःकोपादन्तः प्रविश्य विनिम्नतः
शशधरकरानच्छिन्नाग्रांश्चरन्ति चकोरकाः ॥ 121 ।। 'शिल्पिनि प्बुन् ' (सू. 2907 ) इति प्बुन्प्रत्ययः नृत्तिख निरलिभ्य एव ।
रघुवंशे-- XIX. 14
स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः ।
नर्तकीरभिनयातिलपिनी: पार्थवर्तिषु गुरुष्वलज्जयत् ॥ 122 ॥ किरातार्जुनीये-X, 41.
प्रकृतमनुससार नाभिनेयं प्रविकसदङ्गुलि पाणिपल्लवं वा ।
प्रथममुपहित विलासि चक्षुः सिततुरगे न चचाल नर्तकीनाम् ॥ 128 ॥ 'वत्सोक्षाश्व ' (सू. 2046) इति टरच् । अनघराघवे-~-II. 14.
तत्तादृक्तृणपूलकोपनयनक्लेशाचिरद्वेषिभि
मेध्या वत्सतरी विहस्य बटुभिः सोल्लुण्ठमालभ्यते ।
Page #42
--------------------------------------------------------------------------
________________
२८
पाणिनिसूनव्याख्या अप्येष प्रतनूभवत्यतिथिभिः सोच्छासनासापुटै
रापीतो मधुपर्कपाकसुरभिः प्राग्वंशजन्मानिलः ।। 124 ||
उत्तररामचरिते-- IV. 2.
ग-समांसो मधुपर्क इत्याम्नाय बहुमन्यमानाः श्रोत्रियायाभ्यगताय वत्सतरी महोक्ष वा महाजं वा पचन्ति गृहमेधिन इति हि धर्मसूत्रकाराः समामनन्ति ॥ 125 ।।
वत्सतरी । वर्षद्वयवयस्का गौः । ष्टरच । 'महोक्ष वा वत्सतरी दद्यादतिथये गृही' इति स्मृतेः।
माघ-VII. 48.
मृदुचरणलताग्रदुःस्थितत्वादसहतरा कुचकुम्भयोर्भरस्य । उपरि निरवलम्बनं प्रियस्य न्यपतदथोच्चतरोच्चिचीषयान्या ॥ 126 ॥
न सहत इत्यसहा । अतिशयेनासहासहतरा । अयं तर प्रत्ययः । अतष्टाए । 'बहुव्रीहौ सक्थ्यक्ष्णोः' (सू. 852 ) इति पच् । माघे---VIII. 6.
संस्पर्शप्रभवसुखोपचीयमाने
सर्वाङ्गे करतललगवल्लभायाः। कौशेयं व्रजदपि गाढतामजसं
सस्रंसे विगलितनीवि नीरजाक्ष्याः ॥ 127 ।। नीरजे इव अक्षिणी यस्याः सा नीरजाक्षी । पित्करणात् डीप 'चित्करणादीकारो बहुलमिति वामनवचनाद्वैकल्पिकः । भट्टिकाव्ये-X. 50.
अथ ददृशुरुदीर्णधूमधून
दिशमुदधिव्यवधि समेतसीताम् । सहरघुतनयाः प्लवक्सेनाः
पवनसुताङ्गुलिदर्शितामुदक्षाः ॥ 128 ।। उद्गते अक्षिणी यासां ता उदक्षाः । अत्र न डीए ।
Page #43
--------------------------------------------------------------------------
________________
स्त्रीप्रत्ययप्रकरणम्
२९
'गुणवचनब्राह्मणादिभ्यः' ( सू. 1788 ) इति ष्यञ् । माघे - IV. 26.
एकत्र स्फटिकतटांशुभिन्ननीरा नीला मद्यतिभिदुरांभसोऽपरत्र । कालिन्दीजलजनितश्रियः श्रयन्ते
वैदग्धीमिह सरितः सुरापगायाः ॥ 129 ||
विदग्धायाभावो वैदग्धी । षित्करणात् ङीष् । वैदग्ध्यमिति च स्यात् । अस्मिन्नेव ग्रन्थे श्लो० 19. चतुराणां भावश्वातुरी । चातुर्यमिति च स्यात् । चम्पूभारते - II. 28.
-
वीतशङ्कमिह तेऽद्य तिष्ठतः कीदृशं ककुदमित्ययं मम । चितरङ्गभुवि नृत्तकौशलीमुत्तरनयति चित्रलासकः ॥ 130 ॥
कुशलस्य भावः कौशली । षित्करणादीकारः । कौशल्यमिति । युवादित्वादणि 1
कौशलमिति च स्यात् ।
माघे—XVII. 67.
गते मुखच्छदपटसादृशीं दृशः पथस्तिरोदधति घने रजस्यपि । मदानिलैरघिमधुचूतगन्धिभि
द्विपा द्विपानभिययुरेव रंहसा || 131 |
सदृशस्य भावः सादृशी । सादृश्यमिति च । गौरादिः । माघे - IV. 4.
विलम्बिनीलोत्पलकर्णपूराः कपोलभित्ती लोधगौरीः ।
नवलपालकतामाः
शुचीरपः शैवलिनीधानम् ॥ 132 ॥
नैषधे – I, 124.
निधाय मूर्ति कपटेन वामनीं
स्वयं बलिध्वंसि विडम्बिनीमयम् ।
Page #44
--------------------------------------------------------------------------
________________
पाणिनिध्यामा
उपेठपार्थश्चरणेन मौनिना
नृपः पतझं समधत्त पामिना ।। 132 वामनः वामनी। नैषधे-II. 37.
तरुमूरुयुगेन सुन्दरी किमु रम्भा परिणाहिना परम् ।
तरुणीमपि जिष्णुरेव तां धनदापत्यतप:फ रम्तनीम् ।। 134 !! सुन्दरः सुन्दरी। माघे- IV. 59.
एतस्मिन्नधिकपयःश्रियं वहन्त्यः
संक्षोभं पवनभुवा जवेन नीताः । वाल्मीकेररहितरामलक्ष्मणानां
साधर्म्य दधति गिरां महासरस्यः ॥ 135 ।। महत्यश्च ताः सरस्यश्च महासरस्यः । महान् महती। किरातार्जुनीये-XVII. 41.
प्रतिक्रियायै विधुरः स तस्मात्कृच्छ्रेण विश्लेघमियाय हस्तः । पराङ्मुखत्वेऽपि कृतोपकारात्तणीमुखान्मित्रकुलादिवार्थः ।। 1.36 !! तूणशब्दात् ङीष् ।
४९९ । सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः । (६. ४.४९)
इत्युपधायकारस्य लोपः । वा० । मत्स्यस्य ड्यां । (4198) वा० । सूर्यागस्त्ययोश्छे च ब्यां च । (4799) वा० । तिष्यपुष्ययोनक्षत्राणि यलोप इति वाच्यम् । ( 4103) रघुवंशे-X. 59.
ताभिर्गर्भः प्रजाभूत्यै दने देवांशसम्भवः । सौरीभिरिव नाडीभिरमृताख्यामिरम्मयः ।। 137 ।।
Page #45
--------------------------------------------------------------------------
________________
स्त्रीप्रत्ययप्रकरणम् सूर्यस्यायं सौर्यः । 'तस्येद' (मृ. 1500.) मित्यण् । 'टिड्ढाणञ्' (सू. 470.) इत्यादिना ङीप् । सूर्यस्येयं सौरी । अत्र यलोपः । किरातार्जुनीये-XVI. 17.
इयं च दुर्वारमहारथानामाक्षिप्य वीर्य महतां बलानाम् ।
शक्तिर्ममावस्यति हीनयुद्धे सौरीव ताराधिपधाग्नि दीप्तिः ।। 188 ॥ रघुवंशे-~XVIII. 32.
तस्य प्रभानिर्जितपुष्यराग पौष्यां तिथौ पुष्यमसूत पत्नी ।
तस्मिन्नपुष्यन्नुदिते समग्रां पुष्टि जनाः पुष्य इव द्वितीये ॥ 139 ॥
पौष्यां पुष्यनक्षत्रयुक्तायां पौर्णमाम्यां तिथौ । 'पुष्ययुक्ता पौर्णमासी पौषी' I. iii. 14. इत्यमरः । नक्षत्रेण युक्तः कालः' (सू. 1204.) इत्यण । टिड्ढाणनि' (सू. 470.) त्यादिना ङीपि यलोपः ।
माधे-III. 1.
कौबेरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवावतीर्णः ।
अपेलयुद्धाभिनिवेशसौम्यो हरिर्हरिप्रस्थमथ प्रतस्थे ॥ 140 || .
अगस्त्यस्यायमागस्त्यः । 'तस्येदमि' (सू. 1500. ) त्यण । 'टिड्ढाणानि । (सू. 470 ) त्यादिना डीपि अगस्तीति यलोप: स्यात् । ५०० ॥ जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वत्त्यमला. वपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ॥ (४. १.४२)
एकादशभ्यः प्रातिपदिकेभ्यः क्रमात् वृत्त्यादिष्वर्येषु ङीष् स्यात् । जानपदी वृत्तिश्चेत् । अन्या तु जानपदा । उत्सादित्वादनन्तत्वेन ' टिड्ढाणनि' (सू. 470 )ति ङीष् । कुण्डी अमत्रं चेत् । जारजा कुण्डा ।
विश्वगुणादर्श-278. आशामीशानबन्धोश्चरणनवरुचां धारया स्मेरयन्ती कुण्डीडिम्भस्य काष्ठामपि मणिमकुटन्युप्तमुक्तामयूखैः ।
Page #46
--------------------------------------------------------------------------
________________
३२
पाणिनिसूलव्याख्या
पर्य शब्दविद्यापरिमलसरले पङ्कजस्पर्धिनेला
व्यक्तिर्वेगापगायां स्वपिति समुदिता कापि तापिच्छ्वर्णा ॥ 141 ॥
गोणी आवपनं चेत् । माघे — XII. 10. नस्य गृहीतोऽपि धुवन् विषाणयोयुगं सत्कारविवर्तितत्रिकः । गोणीं जनेन स्म निधातुमुद्यतामनुक्षण नोक्षतरः प्रतीच्छति ॥ 142 ॥
किरातार्जुनीये - IV. 2.
विनम्रशालिप्रसवौघशालिनीरपेतपङ्काः ससरोरुहाम्भसः । ननन्द पश्यन्नुपसीम स स्थलीरुपायिनीभूतशरगुणश्रियः ॥ 143 ॥
स्थली: अकृत्रिमा भुवः । अकृत्रिमार्थे डीष् । भाजी श्राणा चेत् । नागी स्थूला चेत् । गजवाची नागशब्दः ।
1
काली वर्णश्चेत् । माघे - XII. 68 यस्या महानीलतटीरिव द्रुताः
प्रयान्ति पीत्वा हिमपिण्डपाण्डवः ।
काली रस्ता भिरिवानुरञ्जिताः
क्षणेन भिन्नाञ्जनवर्णतां घनाः ॥ 144 ॥
काली: कृष्णवर्णाः । नीली अनाच्छादनं चेत् । नीलान्या । नील्या रक्ता शाटीत्यर्थः 1 'नील्या अन्वक्तव्य ' (ar 2680. सु. 1203 ) इत्यन् । अनाच्छादनेऽपि न सर्वत्र । किंतु
वा० नील दोषधौ ( 2456. ) नीली । वा० प्राणिनि च (2458. ) नीली गौः । वा० संज्ञायां वा (2457. ) नीली नीला |
माघे - IV. 44.
मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रे
र्वापीष्वन्तली नमहानीलदलासु ।
Page #47
--------------------------------------------------------------------------
________________
स्त्रीप्रत्ययप्रकरणम्
३३ शस्त्रीश्यामैरशुभिराशु द्रुतमम्भ
श्छायामच्छामृच्छति नीलीसलिलस्य ।। 145 ॥ नीली नील्याख्यौषधिः । 'नीली काला क्लीतकिका ' II. iv. 95. इत्यमरः । माघे-~-XX. 51.
प्रसृतं रभसादयोऽमिनीला
प्रतिपादं परितोऽभिवेष्टयन्ती । तनुरायतिशालिनी महाहे
गजमन्दुरिव निश्चलं चकार ।। 146 || नीला नीलवर्णा । टाप् । कुशी अयोविकारश्चेत् । कामुकी मैथुनेच्छा चेत् । कामुकान्या । 'इच्छावती कामुका स्याद्वषस्यन्ती तु कामुकी' II. vi. 9. इत्यमरः ।
अस्मिन्नेव ग्रन्थे श्लो० 84.
कामुकी। 'लषपत' (सू. 3134) इत्युकञ् । ङीष । कबरी केशानां संनिवेशश्चेत् , कबरान्या । चित्रेत्यर्थः ।
माघे-V. 19.
दृष्टेव निर्जितकलापभरामधस्ता___ द्वयाकीर्णमाल्यकबरां कबरी तरुण्याः । प्रादुद्रुवत्सपदि चन्द्रकवान् द्रुमाग्रात्
सङ्घर्षिणा सह गुणाभ्यधिकैर्दुरासन् ॥ 147 ।। अत्र द्वयमपि वर्तते ।
५०१ । शोणात्प्राचाम् । (४. १. ४३) शोणी शोणा। चम्पूभारते-III. 114.
शोणरुचा शिखयातिमहत्या बाणपुरावृतिवासनयेव ।
चण्डतरोऽस्य वनस्य समन्तात् कुण्डलनां कलयन्ववृधेऽग्निः ॥ 148 ।। शोणी शोणा वा रुक् यस्याः सा शोणरुक् , उभयत्रापि पुंवदावः ।
Page #48
--------------------------------------------------------------------------
________________
ব্যাসিলিলা
५०२ । बोतो गुणवचनात् । (४, १.४४)
उदन्ताद्गुणवाचिनो वा ङीष् स्यात् । अस्मिन्नेव ग्रन्थे श्लो० 94. गुः । भट्टिकाव्ये-XVII. 90.
अश्वान्विभीषणोऽतुभ्नात्स्यन्दनं चाक्षिणोद् द्रुतम् ।
नाक्षुम्नाद्राक्षसो भ्रातुः शक्तिं चोदवृहद् गुरुम् ।। 1-4) । गुरुमिति विकल्पे न ङीष् । अस्मिन्नेव ग्रन्थे श्लो० 28. तन्वीमिति ङीष् । कुमारसम्भवे--VI. 25.
अथ मौलिगतस्येन्दोविंशदैर्दशनांशुभिः ।
उपचिन्वन्प्रभां तन्वीं प्रत्याह परमेश्वरः ॥ 150 ।। तन्वीमिति ङीष् । किरातार्जुनीये-X. ४.
कुसुमितमवलम्ब्य चूतमुच्चै
स्तनुरिभकुम्भपृथुस्तनानताङ्गी । तदभिमुखमनचापयष्टि
विसृतगुणेव समुन्ननाम काचित् ॥ 151 ।। तनुरिति न ङीष् । अस्मिन्नेव ग्रन्थे श्लो० 108. तनुरितिं न डीम् । अस्मिन्नेव ग्रन्थे श्लो० 104. पट्टीति ङीष् । पटुरिति च स्यात् । नैषधे-II. 107.
अथ कनकपतत्रस्तत्र तां राजपुत्री
सदसि सहशभासां विस्फुरन्ती सखीनाम् ।
Page #49
--------------------------------------------------------------------------
________________
स्त्रीप्रत्ययाप्रकरण
उडुपरिषदि मध्यस्थायिशीतांशुलेखा
नुकरणपटुलक्ष्मीमक्षिलक्षीचकार ॥ 152 ।। पटव्यः पटवो वा लक्ष्म्यो यस्याः सा पटुलक्ष्मीः । अस्मिन्नेव ग्रन्थे श्लो० 119. पृथ्वीति ङीष् , पृथुरिति च स्यात् । चम्पूभारते-III. 128.
ज्वालतापभरकुण्डलिताङ्गीः क्ष्वेडसारवृतसेचनमृद्वीः ।
सर्पपुङ्गवततीरतिहृष्टः शष्कुलीरिव चर्व कृशानुः ।। 153 ॥ मृद्वीरिति ङीष् । मृदुरिति च स्यात् । - ५०३ । बह्वादिभ्यश्च । (४. १. ४५) एभ्यो वा ङीष् स्यात् । बह्वी बहुः । बह्वादिः. ४-५. माघे-VII. 2.
दधति सुमनसो वनानि बह्वीर्युवतियुता यदवः प्रयातुमीषुः ।
मनसिशयमहास्त्रमन्यथामी न कुसुमपञ्चकमप्यलं विसोढुम् ।। 154 | बहीरिति ङीष् । अस्मिन्नेव ग्रन्थे श्लो० 145. शस्त्री ङीष् । माघे-XVIII. 57.
पौनःपुन्यादनगन्धेन मत्तो मृदन्कोपाल्लोकमायोधनोाम् ।
पादे लमामन्त्रमालामिभेन्द्रः पाशीकल्पामायतामाचकर्ष ॥ 155 ॥ पाशी। माघे-XII. 8.
गण्डोज्वलामुज्वलनाभिचक्रया विराजमानां नवयोदरश्रिया ।
कश्चित्सुखं प्राप्तुमनाः सुसारथी रथीं युयोजाविधुरां वधूमिव ॥ 156 ।। स्थीमिति ङीष् ।
Page #50
--------------------------------------------------------------------------
________________
६
रघुवंशे - I. 87.
कल्याणी ।
रघुवंशे - XII. 6.
अडूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः ।
उपस्थितेयं कल्याणी नाम्नि कीर्तित एव य ॥ 157 ||
पाणिनिसूत्रव्याख्या
1
सा किलाश्वासिता चण्डी भी तत्व उद्ववामेन्द्रसिक्ता भूर्बिलममा विवोरगौ || 158 ||
चण्डीति ङीष् ।
(ग. सू ) कृदिकारादक्तिन: 50.
वा ङीष् ।
रघुवंशे - XVII. 66.
6
खनिभिः सुषुवे र क्षेत्रः सत्यं वनैर्गजान्
दिदेश वेतनं तस्मै रक्षासदृशमेव भूः ॥ 159 ||
' खनिकषि' (उ. सू. 579 ) इत्यौणादिक इप्रत्ययः । खनिः । ' म्पनिः स्त्रियामाकरः स्यात् ' II iii. 7. इत्यमरः ।
नैषधे - II. 25.
खनीति विकल्पे ङीष् ।
रघुवंशे - VI. 22.
हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा ।
कृतमध्यबिलं विलोक्यते धृतगम्भीरखनीखनीलिम || 160 ||
कामं नृपाः सन्तु सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् । नक्षत्रतारा ग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥ 161 ॥
राशदिभ्यां त्रिप् ' ( उ. सू. 507 ) इत्यौणादिकः त्रिप् । न ङीप् । भट्टिकाव्ये - XIV. 48.
तिरोबभूवे सूर्येण प्रापे च निशयास्पदम् ।
जसे कालरात्रीव वानरानराक्षसांश्च सा || 162 ॥
रात्रीति ङीष् ।
Page #51
--------------------------------------------------------------------------
________________
स्त्रीप्रत्ययप्रकरणम्
अनधराघवे-- V. 28.
समन्तादुन्मीलहललहरीलङ्घनकला
लघुप्रेवत्पम्पानिलविदलदेलासुरभयः ! अविद्यावैदेहीशतलिपिकरीणां मम धिया.
ममी हस्तालम्ब विपिनविनिवेशा विदधते ॥ 168 ॥ सर्वधातुभ्य इनित्यनुवृत्तौ ‘इगुपधारिकत् ' (उ. सू 559) इत्यौणादिक इन् । लिपिः स्त्री । न ङीष् ।
नैषधे-VI. 64. विलेखितुं भीमभुवो लिपीषु सख्यातिविख्यातिभृतापि यत्र ।
अशाकि लीलाकमलं न पाणिरपारि कर्णोत्पलमक्षि नैव ॥ 164 || लिपीति ङीष् । अक्तिन इति क्तिन्प्रत्ययान्तस्य ङीनिषेधाद्विख्यातिरिति हखान्त एव । चम्पूरामायणे-V. 19.
रजनिचरमभागे वारसीमन्तिनीनां.
करतलकलिताभिर्दीपिकामार्जनीभिः । दिशि दिशि परिमृष्टं यत्तमस्तत्समस्तं
हृदयमवजगाहे केवलं रावणस्य ।। 165 ।। रजनिरितीकारान्तः । ' अतिम ' ( उ. सू. 259.) इति अनिः । अस्मिन्नव ग्रन्थे श्लो० 93. रजनीति ङीष् । नैषधे-~-I. 102.
विलासवापीतटवीचिवादनात्
पिकालिगीतेः शिखिलास्यलाधवात् । वनेऽपि तौर्यत्रिकमारराध तं
क भोगमाप्नोति न भाग्यभाग्जनः ॥ 166 ॥ 'वेजो डिच्च' (उ. सू. 512 ) इत्यौणादिक ईचिप्रत्ययः । 'स्त्रियां वीचिरथोर्मिषु ' I. ix. 5. इत्यमरः ।
Page #52
--------------------------------------------------------------------------
________________
३८
माघे - VIII. 54.
आरूढः पतित इति स्वसम्भवोऽपि स्वच्छानां परिहरणीयतामुपैति ।
कर्णेभ्यश्च्युतमसितोत्पलं वधूनां
पाणिनिसूत्रव्याख्या
चीची मिस्टमनुयन्निरासुरापः ॥ 167 ||
वीचीति ङीष् ।
किरातार्जुनीये - I. 9.
कृतारिषडुर्गजयेन मानवीमगम्यरूपां पदवीं प्रवित्सुना । विभज्य नक्तंदिवमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुपम् ॥ 168 || तन्द्रिरालस्यम् । तदसौत्रो धातुः । तस्मात् 'वक्रयादयश्च' (उ. सु. 506 ) इत्यौणादिकः किन्प्रत्ययः । ' वन्दीघाटीत रीतन्द्रीति ङीषन्तोऽपीति क्षीरस्वामी ।
५०४ | पुंयोगादाख्यायाम् । ( ४.१.४८ )
ङीष् ।
किरातार्जुनीये - IV. 88.
कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीत निस्वने । इदं जिघत्सामपहाय भूयसीं न सस्यमभ्येति मृगीकदम्बकम् || 160 ||
गाः पान्तीति गोपाः । तेषां भार्या गोप्यः ।
माघे - V. 17.
यानाज्जनः परिजनैरवरोप्यमाणा राज्ञीर्नरापनयनाकुलसौविदल्लाः ।
स्रस्तावगुण्ठनपरक्षणलक्ष्यमाण
वक्तश्रियः समयकौतुकमीक्षते स्म ॥ 170 ॥
राज्ञी ।
नैषधे – V. 47.
मानुषीमनुसरत्यय पत्यौं खर्वभावमवलम्ब्य मघोनी | खण्डितं निजमसूचयदुच्चैर्मानमाननसरोरुहनत्या || 171 ॥
Page #53
--------------------------------------------------------------------------
________________
स्त्रीप्रत्ययप्रकरणम् मघोनः स्त्री मघोनी । शची । मानुषी । — जातेरस्त्री' (सू. 518) इत्यादिना ङीष् ।
वा० । पालकान्तान्न । (2461) वा० । सूर्याद्देवतायां चाप वाच्यः । ( 2471 ) सूर्यस्य स्त्री देवता सूर्या । देवतायां किम् । सूरी कुन्ती। मानुषीयम् । 'सूर्यागस्त्ययोश्छे च ङ्यां च ' (वा. 419५. सू. 499 ) इति ड्यां यलोपः । ५०५ । इन्द्रवरुणभवशवरुद्रमृडहिमारण्ययवयवनमातुलाचार्यणामानुक ।
(४. १. ४९)
एषामानुगागमः स्यात् ङीष् च । इन्द्रादीनां षण्णां मातुलाचार्ययोश्च पुंयोग एवेष्यते । तत्र ङीषि सिद्धे आनुगागममात्र विधीयते । इतरेषां चतुर्णामुभयम् ।
अस्मिन्नेव ग्रन्थे श्लो० 111. इन्द्रस्य स्त्री इन्द्राणी । वरुणस्य स्त्री वरुणानी । रुद्रस्य स्त्री रुद्राणी । चम्यूभारते-IV. T1.
आपादलम्बिजटमातपमात्रभक्ष
मूर्वीभवद्धजमुदारतपःकृशाङ्गम् । दृष्टयानुगृह्य कुरुवीरमुनीन्द्रमेन
त्रेधा बभूव सुतवत्सलता भवान्याः ॥ 172 ।। भवस्य स्त्री भवानी । 'शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला' I. i37. इत्यमरः।
वा० । हिमारण्ययोर्महत्वे । ( 2472) ___ महद्धिमं हिमानी । 'हिमानी हिमसन्ततिः' I. ii. 19. इति 'महारण्यमरण्यानी' II. iv. 1. इति चामरः । चम्पूभारते-IV. 56.
यस्मिन्हिमानीभृति यक्षवृन्दमङ्गेषु सर्वेष्वपि मन्जुलेषु । नखंपचोष्णं नलिनेक्षणानामरोजमेवातितरामुपास्ते ॥ 173 ||
Page #54
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
किरातार्जुनीये --- IV. 12.
विमुच्यमानैरपि तस्य मन्थरं ___ गवां हिमानीविशदैः कदम्बकैः । शरन्नदीनां पुलिनैः कुतूहलं
गलदुकूलैर्जघनैरिवादधे ।। 174 || भट्टिकाव्ये--IV. 2.
अट'ट्यमानोऽरण्यानीं ससीतः सहलक्ष्मणः ।
बलाद बुभुक्षुणोत्क्षिप्य जहे भीमेन रक्षसा | 175 || महदरण्यमरण्यानी।
वा० । यवादोषे । (2473) दुष्टो यवो यवानी।
वा० । यवनाल्लिप्याम् । ( 3474) यवनानां लिपियवनानी। विश्वगुणादर्श 184.
उपनयनविवाहावुत्सवैकप्रधानौ
कलिविभवत एषां कालभेदानभिज्ञौ । विजहति न कदाचिद्वेदपाठैकयोग्ये वयसि च यवनानीवाचनाभ्यासमेते ॥ 176 ।।
वा० । मातुलोपाध्याययोरानुग्वा । मातुलानी - मातुली । उपाध्यायानी - उपाध्यायी । तत्र वा डीप वाच्यः . उपाध्यायी उपाध्याया।
वा० । आचार्यादणत्वं च । (2477 ) आचार्यस्य स्त्री आचार्यानी । पुरोग इत्येव ।
वा० । अर्यक्षत्रियाभ्यां वा खार्थे । (2478)
Page #55
--------------------------------------------------------------------------
________________
स्त्रीप्रत्ययप्रकरणम्
४१
अर्याणी अर्या, क्षत्रियाणी क्षत्रिया । पुंयोगे तु अर्थी क्षत्रियी । ' अर्याणी
स्वयम स्यात् क्षत्रिया क्षत्रियाण्यपि II vi. 14. इत्यमरः ।
अस्मिन्नेव मन्ये लो० 107. क्षत्रियाणी ।
अनराघवे - IV. 44.
ग- -आः पाप क्षत्रियायाः पुत्र ! क्षत्रियभ्रूणहत्यापातकिन्नू ! निसर्गनिष्प्राण ft प्रहरणमिक्ष्वाकूणां ब्राह्मणेषु ॥ 177 ||
५०७ । क्तादल्पाख्यायाम् ( ४.१.५१ )
करणादेः कान्तात् स्त्रियां ङीष् स्यात् अल्पत्वे द्योत्ये । अभ्रलिप्ती द्यौः । अल्पाख्यायां किम् ? चन्दनलिप्ताङ्गना ।
अनर्धराघवे – IV. 67.
कन्या काचिदिहापि कर्मणि पणः स्यादित्यसूयावलसीतापाङ्गमयूखमांसल मुखज्योत्स्ना विलिप्तीं दिवम् । कुर्वाणेन रवून चकृषे नारायणीयं धनुः
सन्धायाथ शरश्च भार्गवगतिच्छेदादमोघीकृतः ॥ 178 ॥
विलिप्त अल्पविलिप्ताम् ।
५१० | स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् । ( ४. १.५४ )
वा ङीष् ।
माघे - VI. 18.
इति वदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी ।
प्रणयिनं रमसादुदर श्रिया वलिभयालिभयादभिषस्वजे ॥ 179 ॥
उच्चतरौ स्तनौ यस्याः सोच्चतरस्तनी ङीष् ।
अस्मिन्नेव प्रत्थे श्लो० 134. तपःफलस्तनीम् । ङीष् ।
कुमारसंभवे - III. 89.
पर्याप्तपुष्पस्तवकस्तनाभ्यः स्फुरत्पवालोष्ठमनोहराभ्यः । लतावधूभ्यस्तरवोऽप्यवापुर्विन शाखा भुजबन्धनानि ॥ 180 ॥
विकल्पे न ङीष् ।
6
Page #56
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
कुमारसम्भवे-IV. 4.
अथ सा पुनरेव विह्वला वसुधालिङ्गनधूसरस्तनी।
विललाप विकीर्णमूर्धजा समदुःखामिव कुर्वती स्थलीम् ।। 181 ।। माधे--VI. 38.
प्रणयकोपभृतोऽपि पराङ्मुखाः सपदि वारिधरारवभीरवः ।
प्रणयिनः परिरब्धुमनन्तरं ववलिरे वलिरेचितमध्यमाः ।। 182 ।। पराङ्मुखा इति विकल्पादनीकारः । माघे-~-VI. 3.
हरितपत्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा ।
मधुरिपोरभिताम्रमुखी मुदं दिवि तदा विततान शुकावलिः ।। 183 ॥ अभिताम्रमुखीति ङीष् । कुमारसम्भवे-VII. 59.
विलोचन दक्षिणमञ्जनेन सम्भाव्य तद्वश्चितवामनेत्रा।
तथैव वातायनसनिकर्ष ययौ शलाकामपरा वहन्ती ।184 ।। तद्वञ्चितं वामनेत्रं यस्याः सा तद्वञ्चितवामनेत्रा । असंयोगोपधादिति निषेधान्न ङीष् ।
खाङ्ग विधा---
___अद्रवं मूर्तिमत्स्वाङ्ग प्राणिस्थमविकारजम् ।
सुस्वेदा द्रवत्वात् । सुज्ञाना अमूर्तत्वात् । सुमुखा शाला अप्राणिस्थत्वात् । सुशोफा विकारजत्वात् ।
अतत्स्थं तत्र दृष्टं च सुकेशी सुकेशा वा रथ्या । अप्राणिस्थस्यापि प्राणिनि दृष्टत्वात् । कुमारसम्भवे----V. 68.
चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम तवानुमन्यते ।
अलक्तकाङ्कानि पदानि पादयोर्विकीर्णकेशासु परेतभूमिषु ।। 185 ॥ विकीर्णकेशास्विति विकल्पान्न ङीष् ।
Page #57
--------------------------------------------------------------------------
________________
३
स्त्रीप्रत्ययप्रकरणम्
तेन चेत्तत्तथायुतम् ॥ सुस्तनी सुस्तना वा प्रतिमा । प्राणिवत्प्राणिसदृशे स्थितत्वात् । ५११ । नासिकोदरौष्ठजवादन्तकर्णशृङ्गाच । (४. १. ५५.) एभ्यो वा ङीष् । तुङ्गनासिकी तुङ्गनासिकेत्यादि । नैषधे-II. 40.
सरसी: परिशीलितुं मया गमिकर्मीकृतनैकनीकृता ।
अतिथित्वमनायि सा दृशोः सदसत्संशयगोचरोदरी ।। 186 ।। रघुवंशे-X. 69.
शय्यागतेन रामेण माता शातोदरी बभौ।
सैकताम्भोजबलिना जाह्नवीव शरत्कृशा || 187 ।। माधे---XIII. 16.
इभकुम्भतुङ्गघटितेतरेतर
स्तनभारदूरविनिवारितोदराः। परिफुल्लगण्डफलकाः परस्परं
परिरेभिरे कुंकुरकौरवस्त्रियः ।। 188 ।। विकल्पान्न ङीप् । चम्पूभारते-VII. 10. इदं निशम्य स्मितलाञ्छितोष्ठया
तत्रोतरा केशकृता प्रणुन्ना । बृहन्नलां सारथिकृत्यदक्षां
भ्रात्रे निवेद्यानयति स्म चैनाम् ॥ 189 ।। ङीष् । मेघसन्देशे--II. 19. तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी
मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ।
Page #58
--------------------------------------------------------------------------
________________
पाणिनिसूलव्याख्या
श्रोणीभारादलसगमना स्तोकनमा स्तनाभ्यां
या तत्र स्यात् युवतिविषये सृष्टिरायेव धातुः ।। 190 ।।
(वृत्तिः) । अङ्गगात्रकण्ठेभ्यो बक्तव्यम् । संयोगोपधादपि । स्वङ्गी खछेत्यादि । नैषधे-I. 85.
जवा लता गन्धवहेन चुम्बिता
करम्बिताङ्गी मकरन्दशीकरैः । दृशा नृपेण स्मितशोभिकुड्मला
दरादराम्यां दरकम्पिनी पपे || 191 ।। अस्मिन्नेव ग्रन्थे श्लो० 151. आनताङ्गीं । ङीष् । चम्यूमारते---VI. 29.
कूपस्य तीरे निवसन्नपाय को वा न धत्ते वद कोमलाङ्गि।
त्वन्नाभिकूपस्य वसन् हि तीरे न दृश्यते सम्प्रति मध्यभागः ।। 192 ॥ चम्पूभारते---VI. 23.
नतगात्रि यदागमेन मां नयसे मोदगिरेरधित्यकाम् ।
चिरपुण्यफलोदयश्रियां दिवसो वैजननस्तदेष मे ॥ 193 ।। कुमारसम्भवे-VII. 85.
ध्रुवेण भर्ना ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन । सा दृष्ट इत्याननमुन्नमय्य हीसनकण्ठी कथमप्युवाच ।। 194 ।।
५१२ । न क्रोडादिवह्वचः । (४. १. ५६) क्रोडादेबचश्च स्वाझान्न ङीष् । कल्याणक्रोडा। अश्वानामुरः क्रोडा। आकृतिगणोऽयम् । सुजघना । माघ-VI. 25.
स्फुरदधीरतटिन्नयना मुहुः
प्रियमिवागलितोरुपयोधरा।
Page #59
--------------------------------------------------------------------------
________________
स्त्रीप्रत्ययप्रकरणम्
जलपरावलिरप्रतिपालित
खसमया समयाज्जगतीधरम् !! 195 ।। नयनपयोधरयोर्वह्वच्कत्वान्न ङीष् । अस्मिन्नेव ग्रन्थे श्लो० 62. अधरनयने च तथा । भट्टिकाव्ये-X. 15.
घनगिरीन्द्रविलङ्घनशालिना
वनगता वनजातिलोचना। जनमता ददृशे जनकात्मजा
तरुमृगेण तरुस्थलशायिनी ।। 196 ।। लोचनं च तथा ।
५१३ । सहनविद्यमानपूर्वाच्च । (४. १. ५७) सहेत्यादित्रिकपूर्वान्न ङीष् । सकेशा । अकेशा । विद्यमाननासिका ।
५१४ । नखमुखात्संज्ञायाम् । ( ४. १. ५८) ङीष् न स्यात् । शूर्पणखा । गौरमुखा । संज्ञायां किम् । ताम्रमुखी कन्या ।
रघुवंशे-XII. 51.
राघवास्त्रविदीर्णानां रावण प्रति रक्षसाम् ।
तेषां शूर्पणखैवैका दुष्प्रवृत्तिहराभवत् ॥ 197 || शूर्पवन्नखानि यस्याः सा शूर्पणखा ।
५१५ । दिक्पूर्वपदान्ङीप् । (४. १.६०) कुमारसम्भवे-VII. 18.
तां प्राङ्मुखीं तत्र निवेश्य तन्वीं
क्षण व्यलम्बन्त पुरो निषण्णाः । भूतार्थशोभाहियमाणनेत्राः
प्रसाधने सन्निहितेऽपि नार्यः ।। 198 ॥
Page #60
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या
५१७ । सख्यशिश्वीति भाषायाम् । (४.१.६२)
सखी । भशिश्वी।
माघे-VII. 8.
न च सुतनु न वेद्मि यन्महीया
नसुनिरसस्तव निश्चयः परेण । वितथयति न जातु मद्वचोऽसा
विति च तथापि सखीषु मेऽभिमानः ॥ 199 ।।
५१८ । जातेरस्त्रीविषयादयोपधात् । (४. १. ६३) ङीष् स्यात् । रघुवंशे-IV. 61.
यवनीमुखपद्मानां सेहे मधुमदं न सः ।
बालातपमिवाब्जानामकालजलदोदयः ॥ 200 ।। यवनी। अस्मिन्नेव ग्रन्थे श्लो० 171. मानुषी । रघुवंशे-XII. 37.
फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् ।
मृग्याः परिभवो व्याघ्रचामित्यवेहि त्वया कृतम् ।। 201 ।। मृगी। व्याघ्री। माघे-VIII. 18.
मुग्धायाः स्मरललितेषु चक्रवाक्या
निःशङ्क दयिततमेन चुम्बितायाः । प्राणेशानभि विदधुर्विधूतहस्ताः
सीत्कारं समुचितमुत्तरं तरुण्यः ॥ 2020 चक्रवाकी।
Page #61
--------------------------------------------------------------------------
________________
स्त्रीप्रत्ययप्रकरणम् चम्पूरामायणे-II. 31.
कल्याणवादसुखितां सहसैव कान्तां
कान्तारचारकथया कलुषीचकार । अम्भोदनादमुदितां विपिने मयूरी
संत्रासयन्निव धनुर्ध्वनिना पुलिन्दः ।। 203 ।। मयूरी । अस्त्रीविषयात्किम् । बलाका । अयोपधात्किम् । क्षत्रिया ।
वा० । हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः । (2495)
हयी। गवयी । मुकयी। मानुषी । 'तत आगत' (सू. 1453) इत्यणि डीम् । 'मत्स्यस्य ड्याम् ' (वा. 4198. सू. 499 ) । मत्सी ।
५२० । इतो मनुष्यजातेः । (४. १. ६५) ङीष् स्यात् । दाक्षी । अत इन् । ततो ङीष् । यद्वा तस्यापत्य' (सू. 1088) मित्यण् । 'टिडाणनि' (सू. 470) त्यादिना ङीप् । रघुवंशे-I. 1.
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ 204 ।। अस्मिन्नेव ग्रन्थे श्लो 43. मैथिली मैथिलस्यापत्यम् । अत इञ् । तदन्तात्
ङीष् ।
५२१ । ऊडुतः । (४. १.६६) उकारान्तादयोपधान्मनुष्यवाचिनः स्त्रियामूङ् स्यात् । रघुवंशे--XIII. 24.
त्वं रक्षसा भीरु यतोऽपनीता तं मार्गमेताः कृपया लता मे।
अदर्शयन्वक्तुमशक्नुवन्त्यः शाखाभिरावर्जितपल्लवाभिः ॥ 205 ॥ भीरु । सम्बुद्धौ ह्रस्वः । अस्मिन्नव ग्रन्थे श्लो० 108. प्रमन्युः प्रकृष्टशोका । अयोपधादिति निषेधा
Page #62
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
भट्टिकाव्ये-IV. 21.
तामुवाच सगौष्ठीने वने स्त्रीपुंसभीषणे ।
असूर्यपश्यरूपा त्वं किमभीरुररायसे ।। 206 !! अभीरुः शूर्पणखा । अमनुष्यत्वादुङ् न ।
वा० अप्राणिजातेश्वारवादीनामुपसंख्यानम् । (2502)
भट्टिकाव्ये-- VIII. 65.
मन्दायमानगमनो हरितायत्तरूं कपिः ।
द्रुमैः शकशकायद्भिर्मारुतेनाट सर्वतः ।। 207 ।। हरितायन्तस्तरवो यस्यां तां हरितायत्तरूम् । अङ् ।
५२२ । बाह्वन्तात्संज्ञायाम् । (४. १. ६७) स्त्रियामुङ् स्यात् । भद्रबाहूः । संज्ञायां किम् । वृत्तबाहुः ।
५२३ । पङ्गोश्व । (४. १. ६८)
वा । श्वशुरस्योकाराकारलोपश्च । (5039) चादूङ् । पुयोगलक्षणस्य ङीषोऽपवादः । रघुवंशे-XIV. 18.
श्वश्रूजनानुष्ठितचारवेषां कीरथस्थां रघुवीरपत्नीम् । प्रासादवातायनदृश्यरन्धैः साकेतनार्योऽञ्जलिभिः प्रणेमुः ॥ 208 ॥
५२४ । ऊरूत्तरपदादौपम्ये । (४. १. ६९) इत्यूप्रत्ययः । अस्मिन्नेव ग्रन्थे श्लो० 17. रम्भे कदलीस्तम्भाविव ऊरू यस्याः सा रम्भोरूः। अस्मिन्नेव ग्रन्थे श्लो० 20. द्विरदनासेव ऊरू यस्याः सा द्विरदनासोरूः । माघे-VI. 24.
निदधिरे दयितोरसि तत्क्षण
स्वपनवारितुषारभृतस्तनाः ।
Page #63
--------------------------------------------------------------------------
________________
ऊङभावाद्वेयः ।
सरसचन्दनरेणुरनुक्षण विचकरे च करेण वरोरुभिः || 209 |
वरावूरू यस्याः सा वरोरुः ! अनौपम्ये ऊ न । करेणुकरोरुभिरिति पाठस्तु
स्त्रीप्रत्ययप्रकरणम्
अस्मिन्नेव ग्रन्थे श्लो० 62. नखपदाङ्कितोश्वः । ऊङ् न ।
५२५ | संहितशफलक्षणवामादेश्च । ( ४. १. ७० )
संहितोरूः । सैव शफोरूः । शफाविव खुराविव संश्लिष्टत्वादुपचारात् । लक्षणशब्दादर्श भाद्यच् । लक्षणोरूः । वामोरूः ।
वा० | सहितसहाभ्यां चेति वक्तव्यम् । ( 2503).
हितेन सह सहितावूरू यस्याः सा सहितोरूः । सहेते इति सहौ ऊरू यस्याः सासहरूः ।
माघे - VIII. 24.
त्रस्यन्ती चलशफरीविघट्टितोरुमोरूर तिशयमाप विभ्रमस्य ।
शुभ्यन्ति प्रसभमहो विनापि हेतो
लाभिः किमु सति कारणे तरुण्यः ॥ 210 ॥
वामौ सुन्दरौ ऊरू यस्या सा वामोरूः । ऊ । विघट्टितावूरू यस्याः सा
विघट्टितोरु: । ऊङ् न ।
इत्युङ् ।
1
किरातार्जुनीये - VIII. 45.
परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः
सखीजनस्यापि विलोकनीयताम् ॥ 211 ॥
५२६ । संज्ञायाम् । (४. १.७२ )
Page #64
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
माधे-XX. 43. कृतकेशविडम्बनैर्विहायो विजयं तत्क्षणमिच्छुभिश्छलेन ।
अमृताग्रभुवः पुरेव पुच्छ बडवाभर्तुरवारि कागवेयैः ।। 212 ॥ कदः सर्पमाता।
५२७ । शाङ्गरवाद्यमो डीन् । (४. १. ७३)
शाहरवादिः-४. ६. कुमारसम्भवे-I. 48.
लज्जा तिरश्चां यदि चेतसि स्या.. दसंशयं पर्वतराजपुत्र्याः । तं केशपाश प्रसमीक्ष्य कुयु
लिप्रियत्वं शिथिल चमयः ॥ 213 ॥ पुत्रशब्दात् छीन् । (ग. सू.) नृनरयेवृद्धिश्च । 54. नारी । नैषधे-I. 94.
मल्ललत्पल्लवकण्टकैः क्षतं
समुच्चलच्चन्दनसारसौरभम् । स वारनारीमुखसंचितोपम ददर्श मालूरफलं पचेलिमम् ॥ 214 ॥
५२८ । यङचाप । (४. १. ७४) यथ्यको: सामान्यग्रहणम् । 'क्रौड्यादिभ्यश्च ' (सू. 1200) इति व्यङ् ।
अमिन्नेव अन्थे श्लो० 75. भोजस्य राज्ञो गोत्रापत्यं स्त्रियं भोज्यामिन्दुमतीम् । भोजक्षत्रिय इत्युपसङ्ख्यानात् ष्यङ् । 'वृद्धत्कोसलाजादाब्यङ' (सू. 1189) इति ब्यङ् । भट्टिकाव्ये-I. 14.
कौसल्ययासावि सुखेन रामः
पाकेकयीतो भरतस्ततोऽभूत् ।
Page #65
--------------------------------------------------------------------------
________________
स्त्रीप्रत्ययप्रकरणम्
मासोष्ट शत्रुघ्नमुदारचेष्ट
मेका सुमित्रा सह लक्ष्मणेन ।। 216 ॥ कोसलस्य राज्ञोऽपत्यं स्त्री कौसल्या ।
___ वा० । वाद्यमश्वाप वाच्यः । (2505.) पौतिमाष्या।
५३० । तद्विताः । (४. १. ७६ ) भापञ्चमसमाप्तेरधिकारोऽयम् ।
५३१ । यूनम्तिः । (४. १. ७७) युवन्शन्दातिप्रत्ययः , स च तद्धितः । युवतिः। अनुपसर्जनादित्येव । बहवो युवानो यस्यां सा बहुयुवा । युवतीति तु यौतेः शत्रन्तात् डीपि बोध्यम् । अस्मिन्नव ग्रन्थे श्लो० 154. युवतिः ।
इति पाणिनिसूत्रव्याख्यायां सोदाहरणश्लोकायां
स्त्रीप्रत्ययप्रकरणम्
Page #66
--------------------------------------------------------------------------
________________
॥ अथ कारकप्रकरणम् ॥
५३२ । प्रातिपदिकार्थलिङ्गपरिमाणवचनमाले प्रथमा । ( २.३.४६ )
भट्टिकाव्ये - VIII. 11.8.
इदं मैथिल्यभिज्ञानं काकुत्स्थस्याङ्गुलीयकम् ।
-
भवत्याः स्मरतात्यर्थमर्पितं सादरं मम || 216 ||
इदमङ्गुलीयकमिति प्रथमा ।
५३३ | सम्बोधने च । ( २. ३. ४७ )
इह प्रथमा स्यात् । हे राम !
अस्मिन्नेव ग्रन्थे श्लो० 216. हे मैथिलि इति ।
इत्यधिकृत्य ।
५३४ | कारके । (१.४.२६) 1
५३५ । कर्तुरीप्सिततमं कर्म । (१.४.४९ )
कर्तुः क्रिययातुमिष्टतमं कारकं कर्मसंज्ञं स्यात् ।
भट्टिकाव्ये - VIII. 81.
मावमंस्था नमस्यन्तमकार्यंज्ञे जगत्पतिम् । दृष्टे मयि काकुत्स्थपघन्यं कामयेत का || 217 ॥
जगत्पतिमिति कर्मत्वम् ।
इत्यधिकृत्य ।
५३६ | अनभिहिते । ( २.३.१ )
Page #67
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
५३७ | कर्मणि द्वितीया । ( २.३.२ )
अनुक्ते कर्मणि द्वितीया स्यात् । हरिं भजति ! अभिहिते तु कर्मणि प्रथमैव !
हरिः सेव्यते ।
भट्टिकाव्ये - VIII. 94.
ततः खङ्गं समुद्यम्य रावणः क्रूरविग्रहः । वैदेहीमन्तरा क्रुद्धः क्षणमूचे विनिश्वसन् ॥ 218|
खड्गमित्यनभिहिते कर्मणि द्वितीया ।
५३८ । तथायुक्तं चानीप्सितम् । (१.४.५० )
अस्मिन्नेव ग्रन्थे श्लो० 217. काकुत्स्थम् ।
५३९ । अकथितं च ( १. ४. ५१ ) अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् ।
दुह्यः चपच दण्डरुधिप्रच्छिचित्रशा सुजिमधूनुषाम् । कर्मयुक्स्यादकथित तथा स्यानीहृकृष्वहाम् ॥ दुहिया चिरुच्छिभिक्षिचित्रामुपयोगनिमित्तमपूर्वविधौ । ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना ॥ इतिवचनात्
जिदण्डिकृषकृमुण्डिनी हृन्मुषिवहिग्रहाम् । द्विकर्मसु पचादीनां चोपसङ्ख्यानमिष्यते ॥
भट्टिकाव्ये --- VIII. 82. !
५३
यः पयो दोग्धि पाषाणं स रामाद्भुतिमाप्नुयात् । रावणं गमय प्रीतिं बोधयन्तं हिताहितम् ॥ 219 ||:
दुहेर्द्विकर्मकत्वम् । तत्र पयस ईप्सितकर्मत्वम् । पाषाणमित्यकथितकर्मत्वम् ।
भट्टिकाव्ये - VI. 8.
:
सोऽपृच्छलक्ष्मण सीतां याचमानः शिवं सुरान् । रामं यथास्थित सर्वं भ्राता ब्रूते स्म विक्लवः ॥ 220 ॥
Page #68
--------------------------------------------------------------------------
________________
भट्टिकाव्ये - VI. 9.
सन्दृश्य शरणं शून्यं भिक्षमाणो वनं प्रियाम् । प्राणान्दुहन्निवात्मानं शोकं चित्तमवारुवत् ॥ 221 ॥
भट्टिकाव्ये - VI. 10.
-~
पाणिनिसूत्रव्याख्या
गता स्यादवचिन्वाना कुसुमान्याश्रमद्रुमान् ।
यत्र तापसान् सुतीक्ष्णः शास्ति तत्र सा || 228
सोऽपृछदित्यादिश्लोकत्रये सर्वत्र सीतादीनां प्रधानकर्मणामीप्सितकर्मत्वम् ।
लक्ष्मणादीनामप्रधानकर्मणामकथितकर्मत्वं च द्रष्टव्यम् ।
भट्टिकाव्ये - VIII. 85.
वचनं रक्षसां पत्युरनु क्रुद्धा पतिप्रिया । पापान्ववसितं सीता रावणं प्रात्रवीद्वचः ॥ 22 ॥
ब्रञः द्विकर्मकत्वम् ।
भट्टिकाव्ये - VII. 99.
सुषित्वा धनदं पापो यां गृहीत्वावसद् द्विषन् । तां रुदित्वेव शक्रेण यात लङ्कामुपेक्षिताम् ॥ 224
मुषिग्रयोर्द्विकर्मकत्वम् ।
माघे - II. 64.
निरुद्धवीवघासारप्रसारा गा इव व्रजम् । उपरुन्धन्तु दाशार्हाः पुरीं माहिष्मति द्विषः ॥ 225 !!
माघे - XII. 40.
प्रीत्या नियुक्तान्लिहती: स्तनन्धयान् निगृझ पारीमुभयेन जानुनोः । वर्धिष्णुधाराध्वनि रोहिणीः पय
'श्विरं निदध्यौ दुहतः स गोदुहः || 286 ||
Page #69
--------------------------------------------------------------------------
________________
माघे - XIV. 1.
तं जगाद गिरमुद्गिरन्निव स्नेहमाहितविकासया दृशा । यज्ञकर्मणि मनः समादधद्वाग्मिनां वरमकद्वदो नृपः ॥ 227 ॥
किरातार्जुनीये - I. 5.
कारकप्रकरणम्
स किंसखा साधु न शास्ति योऽधिपं
हितान्न यः संशृणुते स किंप्रभुः । सदानुकूलेषु हि कुर्वते रतिं
नृपेष्वमात्येषु च सर्वसम्पदः ॥ 288 ॥
नैषधे - III. 86.
दारिद्र्यदारिद्रविणौघवर्षे
रमोघमेघत्रतमर्थिसार्थे ।
सन्तुष्टमिष्टानि तमिष्टदेवं
नाथन्ति के नाम न लोकनाथम् ॥ 229 ॥
नाथतेर्याच्ञार्थत्वाद् द्विकर्मकत्वम् || ' अप्रधाने दुहादीनामिति वचनात् ।
किरातार्जुनीये - V. 80.
येनापविद्धसलिल: स्फुटनागसद्मा देवासुरैरमृतमम्बुनिधिर्ममन्थे । व्यावर्तनैरहिपतेरयमाहिताङ्कः
खं व्यालिखन्निव विभाति स मन्दराद्रिः ॥ 230 it
मनातेर्द्विकर्मकत्वादप्रधाने कर्मणि लिट् ।
रघुवंशे — XI. 1.
-
कौशिकेन स किल क्षितीश्वरो
राममध्वरविघातशान्तये ।
काकपक्षधरमेत्य याचित
स्तेजसां हि न वयः समीक्ष्यते ॥ 231 ॥
५५
"
Page #70
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
कौशिकेनेति कर्ता । राममिति प्रधानकर्म । क्षितीश्वर इति अपधानकर्म । याचित इति कर्मणि क्तः ।
५६
प० । अकर्मकधातुमियोंगे देशः कालो भावो गन्तव्योऽष्वा च कर्मसंज्ञक इति वाच्यम् । ( 1103 - 1104. )
कालभावाध्वगन्तव्याः कर्मसंज्ञा कर्मणाम् | देशच्या कर्मकाणां च कर्मसंज्ञा भवेदिह ||
कुम (सम्भवे - III. 81.
मृगाः प्रियालद्रुममञ्जरीणां रजः कणैर्विनितदृष्टिपाताः ।
मदोद्धताः प्रत्यनिलं विचेरुवनस्थलीमर्मर पत्र मोक्षाः || 232
चरतेः सकर्मकत्वम् ।
रघुवंशे --- II. 8.
लतापतानोथितैः स कैशरविज्यधन्वा विचचार दात्रम् |
रक्षापदेशान्मुनिहोमधेनो
سرا
वन्यान्विनेय्यन्निव दुष्टसत्त्वान् ॥ 283 ||
दावस्य देशत्वात् चरतेः सकर्मकत्वम् ।
अस्मिन्नेव प्रन्ये श्लो० 175. अरण्यानीम् ।
५४० । गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ । ( १. ४. ४२ )
गत्याद्यर्थानां शब्दकर्मणामकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात् ।
शत्रूनगमयत्स्वर्ग वेदार्थ खानवेदयत् । आशयचामृतं देवान्वेदमध्यापयद्विधिम् ॥
Page #71
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
आसयत्सलिले पृथ्वी यः स मे श्रीहरिर्गतिः ॥
अस्मिन्नैव मन्ये श्लो० 219 रावणम् । उभयत्रापि आणि कर्तुः कर्मत्वम् ।
भट्टिकाव्ये – VIII. 4
प्रीतोऽई भोजयिष्यामि भवतीं भुवनत्रयम् ।
किं विलापयसेऽत्यर्थ पा शायय रावणम् ॥ 23400
सर्वत्राणिकर्तुः कर्मत्वम् । '
अट्टिकाव्ये - VII. 28.
---
से जागरूकः कार्येषु दन्दशूकरिपुं कपिः । अकम्प्र मारुतिर्दीपं नम्रः प्रावेशयगुहाम् || 23 ||
विशेहेतुमण्ण्यन्तालङ् । गत्यर्थकत्वादणिकर्तुः कर्मत्वम् ।
माघे --XII. 46.
8
प्रायेण नीचानपि नेदिनीभृतो जनः समेनैव पथाधिरोहति ।
सेना मुरारेः पथ एव सा पुनमहामहीमान्परितोऽध्य रोहयत् ॥ 236 ||
रोहतेत्यर्थत्वात् पथः कर्मत्वम् ।
चम्पूरामायणे -- I. 96.
आर्य महात्मा तपसः प्रभावा
दारोपयामास दिवं विशङ्कुम् |
नीलाम्बरं निह्नुतराजवेवं
वर्षानिशीथाद विशेषत्रेषम् ॥ 237 |
चम्पूरामायणे - I. 88.
तया तटिन्या जाव्या प्रापयत् त्रिदिवं पितॄन् । भगीरथः पुरं प्राप परिपूर्णमनोरथः ॥ 288 ॥
#PRE
Page #72
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
खुवंशे-I. 74.
सोऽपश्यत्प्रणिधानेन सन्ततिस्तम्भकारणम् । भावितात्मा भुवो भतुरथैनं प्रत्यबोधयत् ।। 239 ।।
नैषधे--IV. 31.
त्वदितरोऽपि हृदा न मया धृतः ___ पतिरितीव नलं हृदयेशयम् । स्मरहविर्भुजि बोधयति स्म सा
विरहपाण्डुतया निजशुद्धताम् ॥ 240 ॥
भट्टिकाव्ये--VII. 4.
ततः कपिसमाहारमेकनिश्चायमागतम् ।
उपाध्याय इवायाम सुग्रीवोऽध्यापिपदिशाम् ।। 241 ।। अध्यापिपहोधितवान् । भट्टिकाव्ये-VIII. 62.
ज्योत्स्नामृतं शशी यस्यां वापीर्विकसितोत्पलाः । अपाययत सम्पूर्णः सदा दशमुखाज्ञया ॥ 242 ।।
कुमारसम्भवे--VIII 77.
मान्यभक्तिरथवा सखीजनः
सेव्यतामिदमनङ्गदीपनम् । इत्युदारमभिधाय शङ्कर
स्तामपाययत पानमम्बिकाम् ।। 243 ॥
माघ--X. 2.
सोपचारमुपशान्तविचार सानुतर्षमनुतर्षपदेन ।
ते मुहूर्तमथ मूर्तमपीप्यन्प्रेम मानमवधूय वधूः स्वाः ॥ 244॥ चरित्यणिकर्तुः कर्मत्वम् ।
Page #73
--------------------------------------------------------------------------
________________
জাসফলু
रघुवंशे-XIII. 9.
मुखार्पणेषु प्रकृतिप्रगल्भाः
स्वयं तरङ्गाधरदानदक्षः। अनन्यसामान्यकलत्रवृत्तिपिबत्यसौ पाययते च सिन्धू 245
सिन्धरित्यणिकर्तुः कर्मत्वम् । चम्पूभारते-VI. 67.
सुराधिकत्वेऽपि पदे वितीर्णे
मह्य तवाम्त्येव हि कृत्यशेषः । कुरुष्व मेरोरधिके कुचे मां
सुधाधिकं पायय चाघरोष्ठम् ॥ 246 ॥
भट्टिकाव्ये-IIT. 25.
अशिश्रवन्नात्ययिकं तमेत्य
दूता यदार्थ प्रयियासयन्तः । माहिष्ट जाताजिहिषस्तदासा
वुत्कण्ठमानो भरतो गुरूणाम् ।। 247 ! शृणोतेः शब्दकर्मत्वादणिकर्तु: कर्मत्वम् । रघुवंशे-XV. 83.
साङ्गं च वेदमध्याप्य किंचिदुत्क्रान्तशैशवो।
स्वकृति गापयामास कविप्रथमपद्धतिम् ।। 248 ।। गायतेः शब्दकर्मत्वादणिकर्तुः कर्मत्वम् । रघुवंशे-IX, 19.
स किल संयुगमूर्ध्नि सहायता
मघवतः प्रतिपद्य महारथः ।
Page #74
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
स्वभुजवीर्यमगापयदुच्छ्रित सुरवरवधूतभयाः शरैः ॥ 249 ॥
रघुवंश - IV. 78.
शरैरुत्सवसङ्केतान् स कृत्वा विरतोत्सवान् । जयोदाहरण बाहोर्गापयामास किन्नरान् || 250 |
भट्टिकाव्ये— XVII. 25.
तावभाषत पौलस्त्यो मा स्म प्ररुदितं युवाम् ।
मोहवित्वास्मान् पापोऽगच्छन्निकुम्भिलाम् || 2510
मुहेरकर्मकत्वात् अणिकर्तुः कर्मत्वम् ।
कुमारसम्भवे -- VII. a7.
तामर्चिताभ्यः कुलदेवताभ्यः
कुलप्रतिष्ठां प्रणमय्य माता | अकारयत्कारयितव्यदक्षा
क्रमेण पाहणं सतीनाम् || 252 !!
नमेरकर्मकत्वादणिकर्तुः कर्मत्वम् ।
भट्टिकाव्ये - V. 104.
सन्त्रासयांचकारारिं सुरान् पिप्राय पश्यतः । स त्याजयांचकाराथ सीतां विंशतिवाहुना || 258 ||
अकर्मकत्वात् त्रायन्तावस्थायां अरेः कत्वम् ।
वा० | नोवह्यो । ( 1109 )
रघुवंशे - XV. 74.
इति प्रति राज्ञा जानकीमाश्रमान्मुनिः । शिष्यैरानाययामास सिद्धि नियमैरिव ॥ 254 |
चम्पूभारते - II. 117.
C
वृत्तान्तमेवमव स राजवृद्धः
क्षत्रा सकाशमुपनाय्य सहानुजातैः ।
Page #75
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
धर्मात्मजाय धुरि कंसभिदोऽर्धभावा
दन्वर्थतामथ विभज्य ददौ खनाम्नः ।। 255 | भट्टिकाव्ये - 1. 10.
पुत्रीयता तेन वराङ्गनाभिरानायि विद्वान्क्रतुषु क्रियादान् ।
विपक्तिमज्ञानगतिर्मनस्वी मान्यो मुनिः स्वां पुरमृश्यशृङ्गः ।। 256 11 वा० । आदिखाद्यो । (1109.) | भट्टिकाव्ये-XVI. 22. .
मारयिष्यामि वैदेही खादयिष्यामि राक्षसैः ।
भूभौ वा निखनिष्यामि विध्वंसस्यास्य कारणम् ।। 267 प्रतिबेधात्मतृसं जैव भवति । 'बुध' (सू. 2762) 'निगरणचलनार्थ' (सू. 2858) 'अणावकर्मका' (सू. 2754) हित्यादिना परस्मैपदम् : 'अदेः प्रतिवेधः' (वा..969. सू. 2768. ; इति प्रतिवेधादामनेपदम् , “ नपा' (सु. 3765.) इति परस्मैपदनिषेधात् णिचश्वे' (सू. 2564) त्यात्मनेपदविकल्पात्याक्षिकं पुस्मैपदम् !
५४१ । हक्रोरन्यतरस्याम् । (२. ४. ५३) हकोरणौ यः कर्ता स णौ वा कर्मसंज्ञः स्यात् । हास्यति काश्यति वा भूत्यै मृत्येन वा कटम् ।
अस्मिन्नेव ग्रन्थे श्लो० 252. तां पादग्रहणमकारयदिति अणिकर्तुः कर्मत्वम् । कुमारसंभवे - VII 80.
तौ दम्पती त्रिः परिणीय वहिमन्योन्यसंस्पर्शनिमीलिताक्षौ ।
स कारणामास वधू पुरोधास्तस्मिन्समिद्धार्षिषि लाजमोक्षम् !! 258 ।। विकल्यादगिक : करत्वम् । नैषधे - I 78.
अचीकरच्चारु हयेन या भ्रमीनिजातपत्रस्य तलस्थले नलः ।
मरुत्किमद्यापि न तासु शिक्षते वितत्य वात्यामयचक्रचकमान् ॥ 259 ।। विकल्पादणिकर्तुर्हयेनेति तृयीया।
Page #76
--------------------------------------------------------------------------
________________
६२
पाणिनिसूत्रव्याख्या भट्टिकाव्ये---V, 33.
भवन्तं कार्तवीर्यो यो हीनसन्धिनचीकात् ।।
जिगाय तस्म हन्तारं स ममः सार्व लौकिकः ।। 260। भवन्तमित्यणिकर्तुः कर्मत्वम् । भट्टिकाव्ये---VIII. 84
आज्ञा कारय रक्षोभिमा प्रियाण्युपहारय ।
क; शक्रेण कृतं नेच्छेदधिमूर्धानमञ्जलिम् ।। 261।। रक्षोभिरिति तृतीया । मामिति द्वितीया । भट्टिकाव्ये--XV. 84.
अलसच्चाहतो मूर्ध्नि खङ्गं चाजीहरद द्विषा ।
प्राणानौझीच खड्गेन छिन्नस्तेनैव मूर्धभिः ।। 262 || द्विषा इति तृतीया। मेघसंदेशे-I 4.
प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी __ जीमूतेन स्वकुशलमयीं हारयिष्यप्रवृत्तिम् । स प्रत्यौः कुटजकुसुमैः कल्पितार्थाय तस्मै
प्रीतः प्रीतिप्रमुखवचनं खागतं व्याजहार | 263 ॥ जीमूतेनेति तृतीया ।
वा । अभिवादिदृशोरात्मनेपदे वेति वाच्यम् । (1114) अभिवादयते दर्शयते देवं भक्तं भक्तेन वा । नैषधे-V.71.
नैषधे बत वृते दमयन्त्या व्रीडितो हि न बहिर्भवितास्मि ।
स्वां गृहेऽपि वनितां कथमास्य ह्रीनिमीलि खलु दर्शयिताहे ।। 264 ॥ मणिका वनिताया वैकरपिकं कर्मत्वम् ।
Page #77
--------------------------------------------------------------------------
________________
भट्टिकाव्ये - XIV. 54.
कार कमकरणम्
दर्शयाञ्चक्रिरे राम सीतां राज्ञश्च शासनात् । तस्या मिमीलतुनैत्रे लुलुठे पुष्पकोदरे || 266 ||
किरातार्जुनीये - I. 10. सखीनिव प्रीतियुजोऽनुजीविनः समानमानान्सुहृदश्च बन्धुभिः ।
स सन्ततं दर्शयते तस्मयः
कृताधिपत्यामिव साधु बन्धुताम् || 266 ||
बैकुण्ठं हरिः ।
राघवे - V. 28.
स्ववपुषि नखलक्ष्म स्वेन कृत्वा भवत्या कृतमिति चतुराणां दर्शयिष्ये सखीनाम् ।
इति रहसि मया ते भीषितायाः स्मरामि स्मरपरिमलमुद्रा भङ्गसर्व सहायाः ॥ 267 ||
५४२ । अधिशीस्थासां कर्म । ( १४ ४६ )
अधिपूर्वाण | मेषामाघारः कर्म स्यात् । अधिशेते अधितिष्ठति अध्यास्ते वा
माघे - XI. 66.
प्रलयम खिलतारालोकमहाय नीत्वा
श्रियमनतिशयश्रीः सानुरागां दधानः ।
गगनसलिलराशि रात्रिकल्पावसाने
मधुरिपुरिय भावानेष एकोऽधिशेते ॥ 268 ॥
भट्टिकाव्ये - XV. 114.
अकोयिष्ट तत्सैन्यं प्रपलायिष्ट चाकुलम् I अच्युतच्च क्षतं रक्तं हतं चाध्यशयिष्ट गाम् || 269 ॥
भट्टिकाव्ये - VIII. 79.
६३३
आस्त्व साकं मया सौधे माधिष्ठा निर्जनं वन । - माधिकारर्भुवं शय्याम घेशेष्व स्मरोत्सुका ॥ 270
Page #78
--------------------------------------------------------------------------
________________
पाणिनिसूलव्याख्या
भट्टिकाव्ये---II. 46.
त्रिवर्गपारीणमसौ भवन्तमध्यासयमासनमेकमिन्द्रः ।
विवेकश्वत्वमगात्सुराणां । मैथिलो वाक्यमिदं बभाषे ।। 271 || धुवंशे-- I. 80
हविषे दीर्घसत्रस्य सा चेदानी प्रचेतसः ।
भुजङ्गपिहितद्वारं पातालमधितिष्ठति ।। 27211 प्राधे-~~II. 5.
अध्यासामासुरुतु हेमपीठानि यायमी। तैरूहे केसरिक्रान्तत्रिकूटशिखरोपमा ॥ 273 ||
५४३ । अभिनिविशश्च । (१. ४. ४७) अभिनीत्येतत्सङ्घातपूर्वस्य विशतेराधारः कमै स्यात् । अभिनिविशते सन्मार्गम् । परिक्रयणे' (सू. 580) इति सूत्रादिह मण्डूकलुत्यान्यतरस्यांग्रहणमनुवर्त्य ज्यवस्थितविभाषाश्रयणात्वचिन्न । पापेऽभिनिवेशः । अट्टिकाव्ये VIII. 80.
अभिन्यविक्षयास्त्वं मे यथैवाज्याहता मनः ।
तवाप्यध्यावसन्त मां मा रौत्सीहृदयं तथा ॥ 274 || 'नेविंश' (सू. 2683) इत्यात्मनेपदम् । अस्मिन्नव अन्थे श्लो० 59. सम्पूर्वाद्विशते त्मनेपदम् । कर्म च ।
५४४ । उपान्वध्यावसः । ( १. ४. ४८) उपादिपूर्वस्य वसतेराधारः कर्म स्यात् । उपवसति अनुवमति अधिवसति थावसति वा वैकुण्ठं हरिः ।
वा० । अभुक्तयर्थस्य न ! (1087 ) वने उपवसति । अभिनव ग्रन्थे श्लो० 270. भुवं माघिवात्सीः । भुवः कर्मत्वम् ।
Page #79
--------------------------------------------------------------------------
________________
कारप्रकरणम्
अस्मिन्नेव ग्रन्थ शो० 274. हृदयमिनि कम । अनवराघवे-VII. 129.
श्यामो नाम कटः सोऽयमेतस्याद्भुतकर्मणः ।
छायामप्यधिवास्तव्यैः परं ज्योतिर्निषेव्यते ।। 275 छायामित्याधारस्य कर्मता। भट्टिकाव्ये--V. TE.
कः पण्डितायमानस्त्वामादायामिषसन्निभाम् ।
त्रस्यन्वैरायमाणेभ्यः शून्यमन्ववसद्धनम् ।। 276 ॥ वनमित्यधिकरणस्य कर्मत्वम् । चम्पूरामायणे-I. 12.
तामावसदशरथः सुरवन्दितेन
सङ्कन्दनेन विहितासनसंविभागः । बृन्दारकारिविजये सुरलोकलब्ध
मन्दारमाल्यमधुवासितवासभूमिः ।। 277 11 वा० १ उभसर्वतसोः कार्या घिनुपर्यादिषु त्रिषु ।
द्वितीयाम्रोडितान्तेषु ततोऽन्यत्रापि दृश्यते ।। (1444)
उभयतः कृष्ण गोपाः । सर्वतः कृष्णम् । धिक् कृष्णाभक्तम् । उपर्युपरि लोके हरिः । अध्यधि लोकम् । अघोऽयो लोकम् । “उपर्यध्यधस:सामीप्ये' (सू. 2143.) इति द्विर्भावः । “उपडिषु सामीप्ये द्विरुक्तेषु द्वितीया' इति वामनः । नैषधे-III, 82.
धिक् तं विधेः पाणिमजातलज्ज
निर्माति यः पर्वणि पूर्णमिन्दुम् । .मन्ये स विज्ञः स्मृततन्मुखश्रीः
कृत्वाधमौज्झद्धरमूर्ध्नि यस्तम् ॥ 278 ।।
Page #80
--------------------------------------------------------------------------
________________
पाणिनिसूलव्याख्या
भट्टिकाव्ये-V. 98.
यशस्करसमाचार ख्यातं भुवि दयाकरम् ।
पितुर्वाक्यकरं राम धिक् त्वां दुन्वन्तमत्रपम् ।। 279॥ भट्टिकाव्येV. 40.
अधानि ताटका तेन लज्जाभयविभूषणा ।
स्त्रीजने यदि तच्छ्राव्यं धिक् लोकं क्षुद्रमानसम् ।। 280 1 माधे-IV. 2.
गुर्वीरजस्त्रं दृषदः समन्ता
दुपर्युपर्यम्बुमुचां वितानः। विध्यायमान दिवसस्य भर्तु
मांग पुना रोद्धमिवोन्नमद्भिः ।। 281 ॥ अनवराघवे---VII. 57. ग-कथमुपर्युपरि पुष्करावर्तकालभ्रमुवल्लभः ।। 282 ।। माघे -I. 4.
नवानधोऽधो बृहतः पयोधरान्
समूढकपरपरागपाण्डुरम् । क्षण क्षणोक्षिप्तगजेन्द्रकृत्तिना
___ स्फुटोपमं भूतितितेन शम्भुना ॥ 283 ॥ वा० । अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि । ( 1442. 1443.)
अमितः कृष्णं, परितः कृष्णं, ग्राम समया, निकषा लङ्कां, हा कृष्णाभक्तम् । तस्य शोच्यतेत्यर्थः । बुभुक्षितं न प्रतिभाति किंचित् । 'पर्यभिभ्यां च ' (सू. 1956.) इति तसिल । भट्टिकाव्ये-I. 12. रक्षांसि वेदि परितो निरास्थ
दङ्गान्ययाक्षीदभितः प्रधानम् ।
Page #81
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
शेषाण्यहोयीसुतसम्पदे च
___ वरं वरेण्यो नृपतेरमार्गीत् ।। 284। रघुवंशे-III. 1.
अरिष्टशय्यां परितो विसारिणा
सुजन्मनम्तस्य निजेन तेजसा । निशीथदीपाः सहसा हतत्विषो
बभूवुरालेल्यसमर्पिता इव ।। 285 ।। भट्टिकाव्ये -V. I.
निराकरिष्णू वर्तिष्णू वर्धिष्णू परितो रणम् ।
उत्पतिष्णू सहिष्णू च चेरतुः खरदूषणौ ॥ 286 | चम्पूरामायणे--IV. 3.
ग-तस्मिन्नसमशरसमरसमये पम्पा समया पर्यटन् पर्याकुलहृदयो हृदयदयितां हृदि लक्षयन् लक्ष्मणमिदमभाषत ॥ 287 ॥ माधे-I. 68.
स्मरत्यदो दाशरथिर्भवन्भवा
नमुं वनान्ताद्वनितापहारिणम् । पयोधिमाविद्धचलजलाविलं
विलङ्घय लङ्कां निकषा हनिष्यति ॥ 288 । ५४५ । अन्तरान्तरेणयुक्ते । (२. ३. ४) आभ्यां योगे द्वितीया स्यात् । अन्तरा त्वां मां हरिः । अन्तरेण हरिं न सुखम् ।
अस्मिन्नेव ग्रन्थे श्लो० 218. वैदेहीम् आत्मानं चेति शेषः । अन्तरा उभयोर्मध्य इत्यर्थः । जयमङ्गलव्याख्याने वैदेहीम् अन्तरा क्रुद्धो वैदेह्या वधे कुपितः । अन्तराशब्दो मध्यमाधेयप्रधानमाचष्टे । आधेयश्चात्र वधः । इति ।
Page #82
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
चम्पूरामायणे----I. 2.
उच्चैर्गतिर्जगति सिध्यति धर्मतश्चे
तस्य प्रमा च वचनैः कृतकेतरैश्चेत् । तेषां प्रकाशनदशा च महीसुरैश्चे
त्तानन्तरेण निपतेत्क नु मत्प्रणामः ॥ 8891
५४६ । कर्मप्रवचनीयाः । ( १. ४. ८३.) इत्यधिकृत्य ।
५४७ । अनुलक्षणे । (१. ४. ८४) लक्षणमत्र हेतुः । रक्षणार्थे अनोः कर्नप्रवचनीयसंज्ञा स्यात् ।
५४८ । कर्मप्रवचनीययुक्ते द्वितीया । (२. ३. ८.)
एतेन योगे द्वियीया स्यात् । जपमनु प्रावर्षत् । हेतुभूतजपोपलक्षित वर्षणमित्यर्थः ।
अस्मिन्नेव अन्ये श्लो० 228. वचनमनु क्रुद्धः । वचनेन हेतुना क्रुद्धा ।
'कर्मप्रवचनीयानां प्रतिषेधः' (वा० 1839. सू. 780 ) इति न समासः । वचनमनु ।
५४९. । तृतीयार्थे । (१. ४. ८५) __ अस्मिन्धोत्येऽनुरुक्तसंज्ञः स्यात् । नदीमन्ववस्मिता सेना । नद्या सह सम्बद्धेत्यर्थः ।
अस्मिन्नेव ग्रन्थे श्लो० 228. पापमनु पापानु पापेन सहेत्यर्थः । कविना स्वातन्त्र्यात् द्वितीयेति योगविभागात् सुप् सुपेति वा समासः कृतः । कर्मप्रवचनीयानां प्रतिषेधः' (वा० 1339. सू. 780) इति अनुपापमित्यव्ययीभावसमासस्य प्रतिषेधः ।
रघुवंशे-VIII. 72.
प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् । न चकार शरीरममिसात्सह देव्या न तु जीवितेच्छया ।। 290 ।।
Page #83
--------------------------------------------------------------------------
________________
कारकपकरण
माधे-IX. 17. दिक्सोऽनु मित्रमगमद्विलयं
किमिहास्यते बत मयाबलया । रुचिभतुरस्य विरहाधिगमा
दिति सन्ध्ययापि सपदि व्यगमि ।। 291 ।। अनु मित्रमित्यव्ययीभाव समासस्य प्रतिषेधादनु मित्रमिति पदद्वयम् ।
चम्पूरामायणे-I. 31.
तमेनमन्वजायन्त त्रयस्नेतामितेजसः । अग्रजस्यानुकुर्वन्तस्तैस्तैलोकोत्तरैर्गुणैः ।। 292 ।।
५५० । हीने । (१. ४.८६) हीने द्योत्येऽनुः प्राग्वत् । अनुहरि सुराः । हरेहींना इत्यर्थः । भट्टिकाव्ये-VIII. 86.
न त्वं पापानु रामं चेदुर शूरेषु वा ततः !
अपवाह्य छलाद्वीरौ किमर्थं मामिहाहरः ।। 2५३ ।। राममनु रामाद्धीनः । समासप्रतिपादनु राममिति पदद्वयम् । किरातार्जुनीये--XIII. 52.
लभ्यमेकसुकृतेन दुर्लभा रक्षितारमसुरक्ष्यभूतयः ।
स्वन्तमन्तविरसा जिगीषतां मित्रलाभमनु लाभसम्पदः ।। 294 || मिललाममनु मित्रलाभाद्धीना निकृष्टा इत्यर्थः ।
५५१ । उपोऽधिके च । (१. ४, ८७)
अधिके हीने च द्योत्ये उपेत्यव्ययं प्राक्सझं स्यात् । 'यस्मादधिकं (सू. 645) इत्यधिके सप्तमी । 'कर्मप्रवचनीययुक्त द्वितीया' (सू. 548) इति हीने द्वितीया। उप मुरेषु हरिः । सुरेभ्योऽधिक इत्यर्थः । उप हरिं सुराः । हरेहींना इत्यर्थः ।
Page #84
--------------------------------------------------------------------------
________________
'७०
पाणिनिसूत्रव्याख्या
अन्मिन्नेव ग्रन्थे श्लो० 298. उप शूरेषु शूरेभ्योऽधिक इत्यर्थः ।
भट्टिकाव्ये - VIII. 87.
उप शूरं न ते वृत्तं कथं रात्रिञ्चवराधम ।
यत्सम्प्रत्यप लोकेभ्यो लङ्कायां वसतिर्भयात् ॥ 295 ||
शुरमुप शूरजनाद्धीनम् ।
५५२ | लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः । (१.४.९० )
एम्वर्थेषु प्रत्यादय उक्तसंज्ञाः स्युः । लक्षणे, वृक्ष प्रतिपर्यनु वा विद्योतते विद्युत् । स्थम्भृतास्त्याने, भक्तो विष्णुं प्रति पर्यनु वा । भागे, लक्ष्मीहरिं प्रति पर्यनु वा । हरेर्भाग इत्यर्थः । वीप्सायां वृक्षं वृक्ष प्रति पर्यनु वा सिञ्चति । अत्रोपसर्गत्वाभावान्न त्वम् । लक्षणेनाभिप्रती' (सू. 668), ' अनुर्यत्समया' (सु. 669 ), ' यस्य चायाम:' (सू. 670 ) इति वा समासो भवति ।
"
५५३ | अभिरभागे । (१. ४. ९१ )
भागवर्जे लक्षणादावभिरुक्तसंज्ञः स्यात् । हरिमभिवर्तते । भक्तो हरिमभि । देवं देवमभिसिञ्चति ।
माघे – XVIII. 4.
क्रोधावेशाद्धावतां प्रत्यमित्रं दूरोत्क्षिप्तस्थूलबाहुध्वजानाम् । दीर्घास्तिर्यग्वैजयन्तीसदृश्यः पादातानां ब्रेजिरे खड्गलेखाः ॥ 296 ||
प्रत्यमित्रं शत्रुं लक्षीकृत्य । लक्षणे प्रतेः कर्मप्रवचनीयत्वम् । तद्योगे अमित्रमिति द्वितीया । अव्ययीभावसमासो वा ।
1
भट्टिकाव्ये - III. 46.
वैखानसेभ्यः श्रुतरामवार्तास्ततो विसिञ्जानपतत्रिसङ्घम् । अभ्रंलिहायं रविमार्गभङ्गमानंहिरेऽद्रिं प्रति चित्रकूटम् ॥ 297 IF
अद्रिं प्रति लक्षीकृत्य ।
Page #85
--------------------------------------------------------------------------
________________
হৎ
भट्टिकाव्ये-VIII. 88.
भा रानदर्शना पाप विद्योतस्व श्रियं प्रति ।
सद्वृत्ताननु दुवृत्तः परि स्त्री जातमन्मथः ।। 298 | सद्वृत्ताननु । अनोरिस्थंभूनाख्याने कर्मप्रवचनीयत्वम् । परि स्त्री, स्त्री को अति । परेर्वीप्सायां कर्मप्रवचनीवत्वम् । श्रियं प्रति लक्ष्मी लक्षीकृत्य । प्रतेलक्षणा) कर्मप्रवचनीयत्वम् । भट्टिकाव्ये-VIII. 89.
अभि द्योतिष्यते रामो भवन्तमचिरादिह ।
उद्भूर्णाणः संग्रामे यो नारायणतः प्रति !! 299 भवन्तमभि । अभेलक्षणार्थे कर्मप्रवचनीयत्वम् । मा-VII. 40. कृतकतकरुषा सलीमपास्य त्वमशलेति कयाचिदात्मनैव । अभिमतमभि सामिलापनाविकृतभुजनलम्बन्त्रि नूनि माला !! 300 ।।
५५४ । अधिपरी अनर्थको । ( १. ४. ९३) उक्तसंज्ञा स्तः : कुतोऽध्यागच्छति । कुतः पर्यागच्छति । भट्टिकाव्ये -VIII. 90.
कुतोऽधि याम्यसि क्रूर निहत्तस्तेन पत्रिभिः ।
न मुक्तं भवतात्युग्रमतिगर्न मदोद्धः ।। 301 ॥ कुतोऽधि यास्यसि । क यास्यसि इत्यथः । अधेरनर्थकत्वात्कर्मप्रवचनीयत्वम् ।
५५५ । सुः पूजाया । (१. ४. ९४.) सुसिक्तम , सुस्तुतम् । अनुपसर्गत्वान्न षः । अस्मिन्नव ग्रन्थे श्लो० 301. न सूक्तं साधु नोक्तम् ।
५५६ । अतिरतिक्रमणे च । (१. ४. ९५)
Page #86
--------------------------------------------------------------------------
________________
पाणिनिमूत्रव्याख्या
अतिक्रमणे पूजायां चातिः कर्भप्रवचनीयसंज्ञः स्यात् । अति देवाकृष्णः । अस्मिन्नेव ग्रन्ये श्लो० 301. अति रामं राममतिक्रम्य । ५५७ । अपिः पदार्थसम्भावनान्यवसम्रगसिमुच्चयेषु । (१. ४. ९६)
एषु धोत्येषु अपिरुक्तसंज्ञः स्यात् । सर्पिषोऽपि स्यात् । सपिंप इति षष्ठी। अपि स्तुयाद्विष्णुम् । अपि स्तुहि । धिक् देवदत्तमपि तुयादृपलम् । अपि मिश्च । अपि स्तुहि । अनुपसर्गत्वान्न यः ।
भट्टिकाव्ये-VIII. 91.
परिशेषं न नानोऽपि स्थापयिष्यति ते विभुः ।
अपि स्थाणुं जयेद्रामो भवतो ग्रहणं कियत् ।। 302 नाम्नोऽपि परिशेष न स्थापयिष्यति किमु देहम् । पदार्थ कर्मप्रवचन:वसंज्ञा ! पदस्य देहत्याप्रयुज्यमानस्यार्थे अपिशब्दो वर्तते । अपि स्था' जोदामः । जेतुं सम्भाव्यते ! सम्भावनायां कर्मप्रवचनीयत्वम् । भट्टिकाव्ये VIII. 92.
अपि स्तुह्यपि सेधास्तांस्तथ्यमुक्तं नराशन ।
अपि निश्चः कृशानी वं हर्प सव्यपि योऽय: :.33 अस्मानपि स्तुहि । अपि संध या कामान जुगाले मीभाव दी। संज्ञा । कृशानी दमपि लिञ्चः । गीयां शर्मप्रवचनागत्वा : समजावानात् स्तौतिसेघसिचा पत्वं न भवति ।
५५८ । कालावनागत्यन्त नयाग। (२.१.२
द्वितीया स्यात् । नास कल्याणी : मासमते । कोश कुटिला नदी : कोश गिरिः । अत्यन्तसयोगे किम् । मासस्य द्विरधीते । शम्यकदेशे पर्वतः । अत्यन्त योगे' (सू. 691 ) इति समासः स्यात् ।
अस्मिन्नेव ग्रन्थे श्लो० 218. क्षणमूचे । उक्तिक्रियया क्षणस्य कालस्य साकल्येन सम्बन्धात् द्वितीया भवति ।
Page #87
--------------------------------------------------------------------------
________________
স্কাহস,
५५९ । स्वतन्त्रः कर्ता । ( १. ४. ५४)
क्रियायां स्वातव्येण विवक्षितोऽर्थः कर्ता स्यात् । मस्मिन्नेव ग्रन्थे श्लो० 261. को नेच्छेत् । क इति कर्तृसंज्ञा ।
५५६० । साधकतमं करणम् (१.४. ४२) कियासिद्धौ प्रकृष्टोपकारकं कारक करणसंज्ञ स्यात् । भट्टिकाव्ये-VIII. 78.
इच्छ स्नेहेन दीव्यन्ती विषयान्भुवनेश्वरम् ।
सम्भोगाय परिक्रीतः कर्तास्मि तव नाप्रियम् ।। 304 स्नेहेनेति करणसंज्ञा ।
५६१ । कर्तृकरणयोस्तृतीया । (२. ३. १८) अनभिहिते कर्तरि करणे च तृतीया स्यात् । रामेण बाणेन हत्तो वाली । भाकाव्ये-VIII. 99.
तुणाव मत्वा ताः सर्वा वदन्तीस्त्रिजटावदत् ।
आत्मानं हत दुवृत्ताः स्वमांसः कुरुताशनम् ।। 305 स्वमासैः इति करणे तृतीया । भट्टिकाव्ये-VIII. 100.
अद्य सीता मया दृष्टा सूर्य चन्द्रमसा सह ।
खप्ने स्पृशन्ती मध्येन तन्वी श्यामा सुलोचना ॥ 306 18 मयेति कर्तरि तृतीया। भट्टिकाव्ये VIII. 102. * आप्तया तर्जिताः सर्वा मुखीमा यथायथम् ।
ययुः सुषुप्सवस्तरूपान् भीमैर्वचनकर्मभिः ।। 307 ॥ आतया । कर्तरि तृतीया।
* अब लोकः मुद्रितपुस्तके नोपलभ्यते। 10
Page #88
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या सुहितार्थ करणे षष्ठीविधायक प्रमाणं नास्ति । ' पूरण ण' (न. 705 ) इति सूत्रेण षष्ठीसमासनिषेधात् करणे षष्ठयनुमीयते । 'नाग्निस्तृप्यति काष्ठानां नायगानां महोदधिः' इति सुभाषितरत्नभाण्डागारे । नैषधे-III. 30.
मलं सजन् धर्मविधौ विधाता
रुणद्धि मौनस्य मिषेण वाणीम् । तत्कण्ठमालिङ्गय रसस्य तृप्तां
न वेद तां वेदजडः स वक्राम् ।। 308 ।। रसस्येति करणे षष्ठी । रसस्य तृप्तां रसतृप्तामिति समासो निक्षेषान्न स्यात् । चम्पूभारते-II. 25.
तत्र कापि तरुणी तटिदाभा
तं ययौ जतुगृहै। सुहितेन । चूषणाय तमसा वनमार्गे
चोदिता हुतवहेन शिखेव ॥ 309 ॥ जतुगृहैरिति करणे तृतीया । जतुगृहै: मुड़ितो जतुगृहसुहिल इति समासस्तु स्यादेव। नैषधे-III. 93.
शुद्धान्तसम्भोगनितान्ततुष्टे
न नैषधे कार्यमिद निगाद्यम् । अपां हि तृप्ताय न वारिधारा
खादुः सुगन्धिः स्वदते तुषारा || 310 ॥ अनघराघवे-I. 34.
ग-भगवन् प्रसीद तावदुत्तरोत्तरेषां महोत्सवानां कदाचिदपि न तृप्यन्ति पुंसां हृदयानि ॥ 811॥
Page #89
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
चम्पूभारते-III. 106.
सुत्प्रपीडयति मामयि वीरों
कुक्षिमेत्य चकितेव युवाभ्याम् । याच्यते तदशनं बहु भोक्तुं
यस्य तृप्यति पुरातिथिरेषः ।। 812 ।। वा० । प्रकृत्यादिभ्य उपसंख्यानम् । ( 1466.) प्रकृत्या चारुः । खुवंशे-V. 11. तवाहतो नाभिगमेन तृप्त
मनो नियोगक्रिययोत्सुकं मे। अप्याज्ञया शासितुरात्मना वा
प्राप्तोऽसि सम्भावयितुं वनान्माम् ॥ 313 ॥ आत्मना प्रकृत्यादित्वात्तृतीया ।
५६२ । दिवः कर्म च । (१. ४. ४३) दिवः साधकतम कारक कर्मसंज्ञं स्यात् । चाकरणसंज्ञम् । अक्षरक्षान्वा दीव्यति । भट्टिकाव्ये - IX. 32.
शर्दिदेविषु संख्ये दुद्ययुः परिघं कपिः ।
यशांस्यदिधिषुः कीर्तिमील्लु वृक्षरताडयत् ॥ 314 ।। शस्नैर्दिदेविषु परिचं दुधपुरिति च करणकर्मसंज्ञे। भट्टिकाव्ये-V. 57.
देहं बिभ्रक्षुरस्नानौ मृगः प्राणैर्दिदेविपन् ।
ज्याघुष्ट कठिनाङ्गुष्ठं राममायान्मुमूर्षया ।। 315 ।। प्राणैर्दिदेविषनिति करणे तृतीया ।
Page #90
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या
भट्टिकाव्ये-V. 81.
दीव्यमानं शितान् बाणानस्यमान महागदाः ।
निघानं शात्रवान् राम कथं त्वं नावगच्छसि ॥ 16 बाणानिति करणस्य कर्मत्वम् । मस्मिन्नेव ग्रन्थे श्लो० 304. विषयान्दीव्यतीति करणे कर्मत्वम् ।
माघे-VIII. 32. मुग्धत्वादविदितकैतवप्रयोगा
गच्छन्त्यः सपदि पराजय तरुण्यः । ताः कान्नैः सह करपुष्करेरिताम्बु
व्यात्युक्षीमभिसरणग्लहामदीव्यन् ॥ 317 ॥ व्यात्युक्षीमिति कर्मत्वम् ।
भट्टिकाव्ये-XVII. 102.
अस्तृगादधिकं समस्ततोऽदेवत सायकैः ।
अक्लाम्यद्रावणस्तस्य पूतो रथमनाशयत् ॥ 318 ।। * सायकैरिति करणे तृतीया।
५६३ । अपवर्गे तृतीया । (२. ३.६; अपवर्गः फलपाप्तिस्तस्यां द्योत्यायां काल ध्वनोरत्यन्तसंयोगे तृतीय' स्यात् । अहा क्रोशेन वानुवाकोऽधीतः । भट्टिकाव्ये-VIII. 95.
* संवत्सरेण यान्त्येव दुःखशीला अपि स्त्रियः । ___ मार्दवं प्रार्थिताः पुंसां व्यहाद्दोग्ध्रयोऽपि सस्त्रियः ॥ 319 ॥ संवत्सरेणेति तृतीया ।
* मुद्रितपुस्तके श्लोकोऽयं नोपलभ्यते ।
Page #91
--------------------------------------------------------------------------
________________
कास्कप्रकरणम्
Re७
भट्टिकाव्ये- VIII. 95.
चिरेणानुगुणं प्रोक्ता प्रतिपतिपराङ्मुखी ।
न मासे प्रतिपत्तासे मां चेन्मासि मैथिलि | 220 . चिरेणेत्यपवर्गे तृतीयार्थेऽव्ययम् ।
५६४ । सहयुक्तेऽप्रधाने ( २. ३. १९/ सहार्थेन युक्तेऽप्रधाने तृतीया स्यात् । पुत्रेण सहागतः पिता । साकसानयोगेऽपि । विनापि तद्योगं तृतीया । 'वृद्धो यूना' (सू. 931.) इति निर्देशाद ।
अस्मिन्नेव ग्रन्थे श्लो० 806. चन्द्रमसा सह सूर्यम् । अस्मिन्नेव ग्रन्थे श्लोक 290. देव्या सह नृपतिः । अस्मिन्नेव ग्रन्थे श्लो० 270. मया साकम् । अस्मिन्नेव ग्रन्थे श्लो० 60. सार्थमुद्धवसीरिभ्याम् । अस्मिन्नेव ग्रन्थे श्लो० 25. सममन्तकेन । माधे-XV. 88.
शठ नाकलोकललनाभिरविरतरतं रिरंससे ।
तेन वहसि मुदमित्यवदगणरागिणं रमणमीर्षचयापरा || 21 || ललनाभिः सहेत्यर्थः ।
५६५ । येनाङ्गविकारः । (२. ३. २०) येनाङ्गेन विकृतेनागिनो विकारो लक्ष्यते ततस्तृतीया स्यात् । अक्ष्णा काणः । अस्मिन्नेव ग्रन्थे श्लो० 306. मध्येन तन्वीं । अस्मिन्नेव ग्रन्थे श्लो० 307. मुखीमाः। माघे-I. 70.
स बाल आसीद्वपुषा चतुर्भुजो
मुखेन पूर्णेन्दुनिभस्त्रिलोचनः। युवा कराकान्तमहीभुदुच्चकै
रसंशयं सम्प्रति तेजसा रविः ॥ 322 ॥
Page #92
--------------------------------------------------------------------------
________________
७८
पाणिनिसूत्रव्याख्या
वपुषा मुखेनेति च तृतीया । हैन्यवदाधिकयमप्यङ्गानां विकारः। तेजसेति तु प्रकृत्यादित्वात्तृतीया । नैषधे--V. 136.
यं प्रासूत सहस्रपादुदभवत्पादेन खजः कथं
स च्छायातनयः सुतः किल पितुः सादृश्यमन्विच्छति । एतस्योत्तरमद्य नः समजनि त्वत्तेजसा लङ्घने
साहस्रैरपि पङ्गुरद्धिभिरभिव्यक्तीभवन्मानुमान् ।। 323 ! पादेन खजः पङ्गुरद्मिभिरिति तृतीया । अनर्घराधवे-III. 54.
रुन्धन्नष्ट विधेः श्रुतीमुखरयनष्टौ दिशः क्रोडय
न्मूर्तीरष्ट महेश्वरस्य दलयनष्टौ कुलक्ष्माभृतः । तान्यक्ष्णा बधिराणि पन्नगकुलान्यष्टौ च संपादय
नुन्मीलत्ययमायदोर्बलदलल्कोदण्डकोलाहलः ।। 324 ।। पन्नगानां चक्षुःश्रवस्त्वात् अक्ष्णा बधिराणीति । अनर्घराघवे-V. 3. रक्षोऽभिचारचरुभाण्डमिव स्तन यो
देव्या विदेहदुहितुर्विददार काकः । ऐषीकमस्त्रमधिकृत्य तदा तमक्ष्णा
काणीचकार चरमो रघुराजपुत्रः ॥ 325 || अक्ष्णेति तृतीया । चम्पूभारते-III. 45.
अब्धौ वानरपातिताचलशिलाभङ्गाभिघातैश्चिा
दक्ष्णान्धैः कुणिभिः करेण च पदा खजैः पयोमानुपैः । वीचीवी थिषु कीय॑मानमनघं वृत्तं रघूणां प्रभोः
श्लाघश्लाघमसौ तटेन हरितं प्राचेतसीमभ्यगात् ।। 826 ।। ५६६ । इत्थम्भूतलक्षणे । (२. ३. २१)
Page #93
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
तृतीया स्यात् । जटाभिस्तापसः । अस्मिन्नव ग्रन्थे श्लो० 307. भीमैर्वचनकर्मभिरुपलक्षिताः । भट्टिकाव्ये—IV. 16.
दधाना वलिभं मध्यं कर्णजाहविलोचना ।
वाक्त्वचेनातिसेवेण चन्द्रलेखेव पक्षतौ ।। 327 ।। वाक्त्वचेनोपलक्षिता । भट्टिकाव्ये-V. 105.
असीतो रावणः कासांचक्रे शस्त्रनिराकुलः ।
भूयस्तं बेभिदांचके नखतुण्डायुधः खगः ॥ 328 ॥ शस्त्रैरुपलक्षितः। अस्मिन्नेव ग्रन्थे श्लो० 283. केशैरुपलक्षितः ।
५६७ । संज्ञोऽन्यतरस्यां कर्मणि । (२. ३. २२)
संपूर्वस्य जानातेः कर्मणि तृतीया वा स्यात् । पित्रा पितरं वा सजानीते। 'सम्प्रतिभ्यामनाध्याने ' (सू.2719) इति आत्मनेपदम् । भट्टिकाव्ये— VIII. 10.
गतासु तासु मैथिल्या संजानानोऽनिलात्मजः ।
आयातेन दशास्यस्य संस्थितोऽन्तर्दितश्विरम् ॥ 829 ॥ मैथिल्या संजानानः । इये सेत्यवगच्छन् । कर्मणि तृतीया । भट्टिकाव्ये-VIII. 118. * रक्षोविद्वत्सु घोरेषु साधू-मायाप्रियानहम् ।
निपुणान्मारयितृषु संजानानोऽवस शुभे ॥ 330 ॥ निपुणान्संजानान इति कर्मणि द्वितीया ।
___ ५६८ । हेतौ । (२. ३. २३)
* श्लोकोऽयं मुद्रितपुस्तके न दृश्यते।
Page #94
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
हेत्व) तृतीया स्यात् ।
अस्मिन्नेव ग्रन्थे श्लो० 329. आयातेन हेतुना । गन्यमानादि क्रिया फारकविभक्तौ प्रयोजिका । अलं श्रमेण । श्रमेण साध्यं नास्तीत्यर्थः ।
रघुवंशे-II. 34. अलं महीपाल तव श्रमेण प्रयुक्तमप्यम्त्रमित वृथा म्य'त् : 4 पादपोन्मूलनशक्ति रहः शिलोचये मूच्छति मास्तम्य ॥ 'वम्यूभारते-VII. 28.
किं वा चिकीर्षुरसि हन्त बृहबले स्व___मक्ष्णोर्न मान्ति कुरुराजबलान्यनि । सद्यो निवर्तय रथ समरेच्छयालं
नेष्याम्यहं निजगृहेष्ववशेषमायुः ॥ 332 !! वा ! अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थ तृतीया । ( 3245. )
दास्या संयच्छते कामुकः । धर्मे तु भार्याय संयच्छति : दामश्च सा (सू. 2728) इति तङ्ग। भट्टिकाव्ये-VIII. 32.
यानैः समचरन्तान्ये कुञ्जराश्वरथादिभिः ।
संपायच्छन्त बन्दीभिरन्ये पुष्पफलं शुभम् ।। 3: बन्दीभिः संपायच्छन्त । बन्दीकृताभ्यः स्त्रीभ्यो इदुरित्यर्थः ५६९ । कर्मणा यमभिप्रेति स सम्प्रदानम् (१. ४. ३२.) दानस्य कर्मणा यमभिप्रेति स सम्प्रदानसंज्ञः स्यात् ।
५७० । चतुर्थी सम्प्रदाने । ( २. ३. १३) विप्राय गां ददाति । भट्टिकाव्ये-VIII. 78.
रोचमानः कुदृष्टिभ्यो रक्षोभ्यः प्रत्तवान् श्रियन् ।
लाधमानः परस्त्रीभ्यस्तत्रागादाक्षसाधिपः ॥ 384 18 ददातिक्रियया राक्षसानामपि प्रीयमाणत्वात् ।
Page #95
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
भट्टिकाव्ये-VIII. 96.
प्रायुक्त राक्षसीर्मीमा मन्दिराय प्रतिव्रजन् ।
भयानि दत्त सीतायै सर्वा यूयं कृते मम ॥ 335 !! चम्यूरामायणे- V. 29.
ग-एवमभिहितया तया संभूतविरंभतया भयादपेतया तावदनुयुक्तः पवनतन्यो आलिमरणकारणं सुग्रीवस्य सख्यमाख्याय प्राचेतसचेत इव सन्ततसन्निहितरामनाममङ्गलमङ्गुलीयकमस्यै प्रायच्छत् ।। 386 1 . माधे-XV. 15.
यदराज्ञि राजवदिहार्यमुपहितमिदं मुरद्विषि ।
ग्राम्यमृग इव हविस्तदयं भजते ज्वलस्सु न महीशवहिषु ।। 387 ॥ . मुरद्विषीति अपात्रताद्योतवार्थमसम्प्रदानविभक्तिनिर्देशः ।
वा० । क्रियया यमभिप्रैति सोऽपि संप्रदानम् । ( 1085.) . पत्ये शेते। कुमारसम्भवे-II. 18.
स्वागतं खानधीकारान्प्रभावैरवलंब्य वः ।
युगपद्यगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ।। 338 !! क्रियाग्रहणाचतुर्थी । भट्टिकाव्ये-III. 29. दिदृक्षमाणः परितः ससीतं रामं यदा नैक्षत लक्ष्मण च ।
रोरुद्यमानः स तदाभ्यपृच्छद्यथावदाख्यन्नथ वृत्तमस्मै ।। 339 ।। भट्टिकाव्ये-VI. 27.
...गिरिमन्वसृपद्रामो लिप्पुर्जनकसम्भवाम् । .. - तस्मिन्नायोधन वृत्तं लक्ष्मणायाशिषन्महत् ।। 340 ॥ लक्ष्मणायाशिषत् । क्रियाग्रहणाचतुर्थी । शासु अनुशिष्टौ लुङ् । 11
Page #96
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या
माधे-IX. 60. .
तदुपेत्य मा स्म तमुपालभथाः
किल दोषमस्य न हि विना वयम् । इति सम्प्रधार्य रमणाय वधू
विहितागसेऽपि विससर्ज सखीम् ॥ 361॥
वा० । कर्मणः करणसंज्ञा संप्रदानस्य च कर्मसंज्ञा । (1086.) पशुना रुद्रं यजते । पशुं रुद्राय ददातीत्यर्थः ।
५७१ । रुच्यर्थानां श्रीयमाणः । (१. ४. ३३) रुच्यर्थानां धातूनां प्रीयमाणोऽर्थः सम्प्रदानं स्यात् । हरये रोचते भक्तिः । अस्मिन्नेव ग्रन्थे श्लो० 334. कुदृष्टिभ्यो रोचमानः रुचिकरः । अस्मिन्नेव ग्रन्थे श्लो० 310. अपां हि तृप्ताय न वारिधारा स्वदते रोचते। चम्पूरामायणे-II. 46. ग---ततः परिजनकृतावासाल्लुब्धसंज्ञाय राज्ञे कौसल्यासदनमरोचत ।।342 ।। अनर्घराघवे-III. 57. ग-सखे सीरध्वज यदभिरुचितं भवते ।। 348 ॥ मनधराघवे-VII. 182.
वृन्तैरिव ऋतुसहस्रभुवां फलाना___ मालोक्य यूपनिकरैर्मधुरामयोध्याम् । राज्ञामिह प्रवसतां च विचिन्त्य सिद्धि
देवः शचीसहचरोऽपि न रोचते नः ॥ 344 || नोऽस्मभ्यम् । ५७२ । श्लाघसस्थाशपां ज्ञीप्स्यमानः । (१. ४. ३४) एषां प्रयोगे बोधयितुमिष्टः सम्प्रदानं स्यात् । अस्मिन्नेव अन्थे श्लो० 334. परस्त्रीभ्यः श्लाघमानः ।
Page #97
--------------------------------------------------------------------------
________________
कारकप्रकरणम् भट्टिकाव्ये-VIII. 74.
अशष्यनिलवानोऽसौ सीतायै स्मरमोहितः । . धारयन्निव चैतस्यै वसूनि प्रत्यपद्यत ।। 346 || सीतायै निह्नवानः स्वदौर्जन्यमपहृवानोऽशप्यच्छपथमकार्षीत् । भट्टिकाव्ये--XVII. 48.
अरोदीद्राक्षसानीकमरोदन्नूभुजां पतिः ।
मेथिल्यै चाशपद्धन्तु तां प्राक्रमत चातुरः ।। 346 ।। मैथिल्यै चाशपदाक्रुष्टवान् । भट्टिकाव्ये-~-XVII. 4.
न्यश्यन् शस्त्राण्यभीष्टानि समनाश्च वर्मभिः ।
अध्यासत सुयानानि द्विषद्धयश्चाशपस्तथा ॥ 347 ।। द्विषद्भयोऽशपन्नाकुष्टवन्तः । भट्टिकाव्ये-VIII. 33.
कोपात्काश्चिप्रियः प्रत्तमुपायंसत नासवम् ।
प्रेम जिज्ञासमानाभ्यस्ताभ्योऽशप्यन्त कामिनः ।। 348 ।।
ताभ्यः कामिनोऽशप्यन्त । न मे त्वदन्या प्रियास्तीति तदीयशरीरस्पर्शनेन शपथं चक्रुः । 'शप उपालम्भने' (वा. 911. सू. 2688) इत्यात्मनेपदम् । भट्टिकाव्ये-IV. 15.
ददृशे पर्णशालायां राक्षस्याभीकयाथ सः ।
भार्योढं तमवज्ञाय तस्थे सौमित्रयेऽसकौ ॥ 349 ।। सौमित्रये तस्थे । स्वाभिप्रायं प्रकाशयन्ती स्थिता । 'प्रकाशनस्थयारख्ययोश्च' (सू. 2690 ) इति तङ् । भट्टिकाव्ये-VIII. 12.
त्वयि नस्तिष्ठते प्रीतिस्तुभ्यं तिष्ठामहे वयम् ।।
उत्तिष्ठमान मित्रार्थे कस्त्वां न बहु मन्यते ।। 350 ।। वयं तुभ्यं तिष्ठामहे स्वाभिप्राय प्रकाशयामः ।
Page #98
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या ५७३ । धारेरुत्तमणः । (१. ४. ३५) धारयतेः प्रयोगे उत्तमर्ण उक्तसंज्ञः स्यात् । भक्ताय धारयति मोक्ष हरिः । अस्मिन्नेव ग्रन्थे श्लो० 345. एतस्यै धारयन्निवाधमर्थे तिष्ठन्निया ।
५७४ । स्पृहेरीप्सितः। (१.४.३६)
स्पृहयतेः प्रयोगे इष्टः सम्प्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । भट्टिकाव्ये-VIII. 75.
तस्यै स्पृहयमाणोऽसौ बहु प्रियमभाषत । सानुनीतिश्च सीतायै नाक्रुध्यन्नाभ्यसूयत ॥ 851 ।।
तस्यै स्पृहयमाणः । तामीप्सन् । भट्टिकाव्ये-VII. 1.
स्पृहयालु कपि स्त्रीभ्यो निद्रालमदयालुवत् ।
श्रद्धालु भ्रामरं धारु सद्रुमद्रौ वद द्रुतम् ॥ 352 ।। स्त्रीभ्यः स्पृहयालुं स्त्रीकामुकं कपि सुग्रीवम् । रघुवंशे-XVI. 42.
वसन् स तस्यां वसतौ रघूणां
पुराणशोभामधिरोपितायाम् । न मैथिलेयः स्पृहयाम्बभूव
भर्ने दिवो नाप्यलकेश्वराय || 353 ॥ मैथिलेयः कुशो दिवो भर्ने अलकेश्वरायापि न स्पृहयाम्बभूव । न गणयामासेत्यर्थः । चम्यूमारते-VI. 38.
अन्तःपुरेषु विहरनयि कीचक त्वं
सैरन्ध्रये स्पृहयसीति विगमेतत् ।
Page #99
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
रम्येषु कल्पकुसुमेषु चरन् द्विरेफो
रज्येत किं पितृवनदुमगुच्छिकायाम् ।। 3540 चम्पूभारते-III. 12.
एकस्मै स्पृहयालूनामिष्टाय सुधियामपि ।
करस्थमेव ब्रुवते कलहं निधनावधिम् ॥ 855 ! चम्पूरामायणे- V. 25.
ग-तदनन्तरमात्मत्यागाय स्पृहयन्त्यां मैथिल्यां मारुतिरियमनुपेक्षणीया तपस्विनीति नीतिममुञ्चन्ती चिन्तां परिगृह्य नेदीयानस्या बभूव ।। 856 ||
अनघराघवे-~V. 27. 'ग-वत्स गुह स्पृहयामि सुग्रीवहनुमतोर्दर्शनाय । तदृश्यमूकगामिन मार्गमावेदय ।। 357 ॥
५७५ । क्रुधदुहेासूयार्थानां यं प्रति कोपः । (१. ४. ३७)
क्रुधाद्यर्थानां प्रयोगे ये प्रति कोपः स उक्तसंज्ञः स्यात् । हरये क्रुध्यति द्रुह्यति ईय॑ति असूयति । क्रोधोऽमर्षः । द्रोहोऽपकारः । ईर्ष्या अक्षमा । असूया गुणेषु दोषाविष्करणम् ।
अस्मिन्नेव ग्रन्थे श्लो० 351. सीतायै नाक्रुध्यत , नाभ्यसूयत । सीतायाः संप्रदानत्वम् । किरातार्जुनीये-VII. 24.
आसन्नद्विपपदवीमदानिलाय
क्रुध्यन्तो धियमवमत्य धूर्गतानाम् । सव्याजं निजकरिणीभिरातचिताः
प्रस्थानं सुरकरिणः कथंचिदीषुः ॥ 358 ॥ मदानिलाय क्रुभ्यन्तः । तं प्रति कुप्यन्तः ।
Page #100
--------------------------------------------------------------------------
________________
८६
भट्टिकाव्ये - VI. 67.
पाणिनिसूत्रव्याख्या
न प्रणाय्यो जनः कच्चिन्निकाय्यं तेऽधितिष्ठति । देवकाविघाताय धर्मद्रोही महोदये || 359 ||
वर्मा दुह्यतीति धर्मद्रोही ।
चम्पूभारते - II. 9.
गतवस्ते सर्वोत्तरा अपि शरासनेषु दक्षिणा गुरुदक्षिणां कुरुत मां दुह्यतो द्रुपदस्य युधि बलाद् गृहीतस्य समर्पणमिति गुरुणा चोदिताः सर्वेऽप्यहम्पूर्विकया कयाणि विमतेषु कृतावज्ञसेनं याज्ञसेनं पुरं निरुध्य चिरमयुध्यन्त ॥ 860 ||
माघे - XV. 68.
गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः ।
क्षान्तिम हितमनसो जननीखसुरात्मजाय चुकुपुर्न पाण्डवाः ॥ 361 || पाण्डवाः आत्मजाय शिशुपालाय न चुकुपुः न चुकुधुः । रघुवंशे - III. 66.
नहार चान्येन मयूर पत्रिणा शरेण शक्रस्य महाशनिध्वजम् । चुकोप तस्मै स भृशं सुरश्रियः प्रसह्य केशव्यपरोपणादिव || 962
अस्मिन्नेव ग्रन्थे लो० 65. महामपराध्यति क्रुध्यति ।
भट्टिकाव्ये - VIII. 45.
गूहमानः खमाहात्म्यमटित्वा मन्त्रिसंसदः । नृभ्योऽपवमानस्य रावणस्य गृहं ययौ | 363 ॥
नृभ्योऽपवदमानस्य कुप्यतोऽसूयतो द्रुह्यतो वा ।
माघे - XVI. 20.
हरिमर्चितवान्स भूपति
यदि राज्ञस्तव कोऽत्र मत्सरः । न्यसनाय ससौरभस्य क
स्तरुसूनस्य शिरस्यसूयति ॥ 364 ॥
Page #101
--------------------------------------------------------------------------
________________
कारकप्रकरण
भट्टिकाव्ये-XVII. 61.
ततोऽद्विषुनिरालोके स्वेख्योऽन्येभ्यश्च राक्षसाः । अद्विषन् वानराश्चैव वानरेभ्योऽपि निर्दयाः ।। 365 ||
भट्टिकाव्ये-XVIII. 9.
द्वेष्टि प्रायो गुणेभ्यो यन्न च स्निह्यति कस्यचित् । वैरायते महद्भिश्च शीयते वृद्धिमानपि ।। 866 ।।
किरातार्जुनीये-IX, 53.
कुप्यताशु भवतानतचित्ताः
कोपितांश्च वरिक्स्यत यूनः। इत्यनेक उपदेश इव स्म
स्वाद्यते युवतिभिर्मधुवारः ॥ 367 ॥ यूनः प्रियान् कुप्यत । नाल यूनां सम्प्रदानत्वम् । अन कोपस्तावत्कृत्रिमः ।
५७६ । क्रवद्रुहोरुपसृष्टयोः कर्म । (१. ४. ३८) सोपसर्गयोरनयोरेव योगे ये प्रति कोपस्तत्कारक कर्मसंज्ञं स्यात् । करमनिमध्यति अभिद्रुह्यति । भट्टिकाव्ये-VIII. 76.
संक्रुध्यसि मृषा किं त्वं दिदृशुं मां मृगेक्षणे ।
ईक्षितव्यं परस्त्रीभ्यः खधर्मो रक्षसामयम् ॥ 368 ।। मां संक्रुष्यसि । महिकान्ये--XX. 27.
देवाद्विभीहि काकुत्स्थ जिहीहि त्वं तथा जनात् । मिथ्या मामभिसंध्यनक्शां शत्रुणा हृताम् ॥ 869 ||
Page #102
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
माधे--XV. 41.
न च तं तदेति शपमानमपि यदुनृपाः प्रचुक्रुधुः।
शौरिसमयनिगृहीतषियः प्रभुचित्तमेव हि जनोऽनुवर्तते ।। 370 3 यदुनृपास्तं चैद्य न प्रचुक्रुधुः।
किरातार्जुनीये---XI. 16.
प्रपित्सोः किं च ते मुक्ति निस्पृहस्य कलेबरे। .
महेषुधी धनुर्भामं भूतानामनभिद्रहः ।। 372 24 भूतानामिति कर्मणि षष्ठी । अनभिद्रुहोऽहिंसकस्य ! 'सल्यूहिष' (मु. 2975) इति किम् । अन्येषां योगे सम्प्रदानं स्यात् ।
अस्मिन्नेव ग्रन्थे श्लो० 351. सीतायै नाभ्यासूयत । . ५७७ । राधीक्ष्योर्यस्य विप्रश्नः । (१. ४. ३९)
एतयोः कारकं सम्प्रदानं स्यात् । यदीयो विविधः प्रश्नः क्रियते । कृष्णाय राध्यति ईक्षते को। पृष्टो गर्गः शुभाशुभ पर्यालीचयतीत्यर्थः !
.' अस्मिन्नेव ग्रन्थे श्लो० 368. ईक्षितव्यं परस्त्रीभ्यः। का शुभा न शुभेति यदीक्षितव्यमीक्षणीयम्।
५७८ ३ प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता । ( १. ४. ४०) आभ्यां परस्य शृणोतेयोगे पूर्वस्य प्रवर्तनाख्यव्यापारम्य कर्ता संप्रदानं स्यात् । विप्राय गां प्रतिशृणोति । शृणोति वा । भट्टिकाव्ये-VIII. 77.
शृण्वद्भयः प्रतिशण्वन्ति मध्यमा भीरु नोत्तमाः ।
गृणद्योऽनुगृणन्त्यन्ये कृतार्था नैव मद्विघाः ॥ 372 ।। अण्वद्भयः श्रुतिशालिभ्यः प्रतिशण्वन्ति तथैव कुर्म इति प्रतिमानत इत्यर्थः ।
Page #103
--------------------------------------------------------------------------
________________
रघुवंशे- -XII. 69.
तस्मै निशाचरैव प्रतिशुश्राव सधवः ।
काले खलु समारब्धाः फलं बघ्नन्ति नीतयः ॥ 878 ॥ राघवस्तस्मै विभीषणाय निशाचरैधर्थं प्रतिशुश्राव प्रतिज्ञातवान् ।
रघुवंशे — XV. 4.
कारकप्रकरणम्
प्रतिशुश्राव काकुत्स्थस्तेभ्यो विन्नप्रतिक्रियाम् । धर्मसंरक्षणार्थैव प्रवृत्तिर्भुवि शार्ङ्गिणः ॥ 874 ||
काकुत्स्थस्तेभ्यो मुनिभ्यो विघ्नप्रतिक्रियां प्रतिशुश्राव प्रतिजज्ञे ।
कुमारसम्भवे -- II. 56.
वृतं तेनेदमेव प्राङ् मया चास्मै प्रतिश्रुतम् । वरेण शमितं लोकानलं दग्धुं हि तत्तपः ॥ 375
प्राक् पूर्वं तेनेदमेव वृतं प्रार्थितं मया चास्मै तारकाय प्रतिश्रुतम् प्रतिज्ञातम् । ५७९ । अनुप्रतिगृणश्च । (१. ४. ४१ )
८१
आभ्यां गृणातेः कारकं पूर्कयापारस्य कर्तृभूतमुक्तसंज्ञं स्यात् । होत्रेऽनुगृणाति प्रतिगृणाति । होता प्रथमं शंसति तमध्वर्युः प्रोत्साहयतीत्यर्थः ।
अस्मिन्नेव ग्रन्थे श्लो० 372. गृणन्द्रथोऽनुगृणन्त्यन्ये । मध्यमा गुणद्वयः सद्भयः स्ताव केभ्योऽनुगृणन्ति दित्सासूचकालापैः प्रोत्साहयन्तीत्यर्थः ।
५८० | परिक्रयणे सम्प्रदानमन्यतरस्याम् । (१.४. ४४ )
सम्प्रदानं वा स्यात् । शतेन शताय वा परिक्रीतः ।
अस्मिन्नेव ग्रन्थे श्लो० 804. सम्भोगाय परिक्रीतः सम्भोगेन दासीकृतः ! वा । तादर्थे चतुर्थी वाच्या । ( 1458.)
मुक्त हरि भजति ।
वा० । क्लृपि सम्पद्यमाने च । (1459.) भक्तिर्ज्ञानाय कल्पते । सम्पद्यते जायत इत्यादि ।
12
Page #104
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
अनर्घराघवे-III. 45.
शाम्भवं चापमारोप्य योऽस्मानानन्दयिष्यति । पूर्णपात्रमिषं तस्मै मैथिली कल्पयिष्यते ॥ 376 !!
चम्पूमारते-III. 62.
कथं सुभद्राकमनीयतायाः
कल्पेत नुत्यै कविरुन्नतोऽपि । चतुर्थमप्याश्रममस्य येन
तां साधनीभूय दिदृक्षते स्म !! 377 ॥ कविः नुत्यै कथं कल्पेत पर्याप्तो भवेत् । अलमार्थयोगात् नमःस्वस्ति । (सू. 588) इति चतुर्थी। विश्वगुणादर्शे--283.
कल्पन्ते कामरामाम्फुग्दधरसुधागर्वसर्वस्वमोषो
धुक्तान्युक्तान्यमीषां रसिकजनमुदे धातृयोपा हि येषाम् । श्लाघावेलासु डोलायितनिजमुकुटाकल्पकल्पद्रुमूनो
ड्डाना िध्वानतानाकलनपारेमिलचारुवीणा मेगाना ॥ 378 ।। उक्तानि रसिकजनमुदे कल्पन्ते । रघुवंशे- VIII, 40.
नृपतेजन द निम्तमो
नुनुदे - तु तथैव संस्थिता । प्रतिक रावधानमायुषः .
पति शेषे हि फलाय कल्पते ॥ 379 !! आरोग्याय भवति ।
• वा० । हितयोगे च । (1461.) .. ' तस्मै हितम् ' ( स. 1665.) इति निर्देशात् सिद्धमिदम् ।...
Page #105
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
नैषधे-~-IV. 93.
यदतनुस्त्वमिदं जगते हितं
क स मुनिस्तब यः सहते हतीः । विशिखमाश्रवणं परिपूर्य चे
दविचलद्भुजमुज्झितुमीशिषे ।। 380 ॥ भट्टिकाव्ये--VII. 102.
बुभुत्सवो ध्रुवं सीतां भुत्सीध्वं प्रब्रवीमि वः ।
मा म बुध्वं मृषोक्तं नः कृषढ्वं स्वामिने हितम् ॥ 381 ।। कृषीढ्वं स्वामिने हितम्। ८१ । क्रियार्थोपपदस्य कर्मणि स्थानिनः (२. ३. १४)
क्रियार्था क्रिया उपपदं यस्य तस्य स्थानिनोऽप्रयुज्यमानस्य तुमुनः कर्मणि चतुर्थी स्यात् । फलेभ्यो याति । फलान्याहतु यातीत्यर्थः । नमस्कुर्मो नृसिंहाय । नृसिंहमनुकूलयितुमित्यर्थः । एवं स्वयंभुवे नमस्कृत्येत्यादावपि । भट्टिकाव्ये--VIII. 97.
गते तस्मिन्समाजग्मुर्भयाय प्रति मैथिलीम् ।
राक्षस्यो रावणप्रीत्यै करं चोचुर्मुहुर्मुहुः ॥ 382 ।। भयाय भयमुत्पादयितुम् । रघुवंशे-II. 1.
अथ प्रजानामधिपः प्रभाते जायापतिग्राहितगन्धमाल्याम् ।
वनाय पीतपतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ।। 383 ॥ वनाय वनं गन्तुम् ।
५८२ । तुमर्थाच भाववचनात् । (२. ३. १५) 'भाववचनाश्च' (सू. 3180) इति सूत्रेण यो विहितस्तदन्ताच्चतुर्थी स्मात् । यागाय याति यष्टुं यातीत्यर्थः ।
Page #106
--------------------------------------------------------------------------
________________
१२
पाणिनिसूत्रव्याख्या
अस्मिन्नेव मन्ये लो० 882. रावणप्रीत्यै रावणं प्रीणयितुम् ।
भट्टिकाव्ये - VII. 29.
वयमद्यैव गच्छामो रामं द्रष्टुं त्वरान्विताः । कारका मित्रकार्याणि सीतालाभाय सोऽब्रवीत् || 384
सीतालाभाय सीतां लब्धुम् ।
चम्पूभारते – II. 108.
-
अनयोर्बलयोर्महारथाना
लोकाय नमोजुषां सुरीणाम् । सुदृशां च पुरस्य सौधभाजां
वरणत्रविधृतैव भेदिकाभूत् ॥ 385 |
महारथानामवलोकाय महारथानवलोकयितुम् ।
५८३ | नमःस्वस्तिस्वाहास्वधालेवषडयोगाच्च । ( २. ३.१६ )
एभिर्योगे चतुर्थी स्यात् | हरये नमः । उपपदविभक्तेः कारकविभक्तिचैलीयसी । नमस्करोति देवान् । प्रजाभ्यः स्वस्ति । अप्रये स्वाहा । पितृभ्यः स्ववा | अलमिति पर्याप्तयर्थग्रहणम् । तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि । प्रवादियोगे षष्ठ्यपि साधुः । तस्मै प्रभवति, स एषां ग्रामणीरिति निर्देशात् । तेन 'प्रभुवुभूर्भुवनत्रयस्ये' ति सिद्धम् । वषडिन्द्राय |
भट्टिकाव्ये - VIII. 98.
सर्वत्र चतुर्थी ।
रावणाय नमस्कुर्याः स्यात्सीते स्वस्ति ते ध्रुवम् ।
अन्यथा प्रातराशाय कुर्याम त्वामल वयम् ॥ 386 ॥
रावणाय नमस्कुर्यास्ते स्वस्ति स्यात् । प्रातराशायालं पर्याप्तम् ।
भट्टिकाव्ये - XIV. 84.
स्वमयुर्वपुधामूवुः सायका रज्जुवत्तताः ।
तस्माद्वलैरपत्रेपे पुनोथास्मै न कश्चन ॥ 387 ॥
अस्मै अकम्पनाय न कश्चित्पुप्रोथ । न प्रभवति स्म । प्रोथ पर्याप्ताविति धातोर्लिट् ।
Page #107
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
बम्यूमारते -- V. 23.
भद्र स्वस्त्यस्तु तुभ्यं चिरमिह जरया निद्रयाप्यातुरोऽहं
प्रत्युत्थानादिकर्मण्यपटुवयवैरस्मि तस्मात्त्वमेव । जात्यावस्थानरीत्यापि च विपिनपथे प्राप्ततिर्यक्त्वमेन
वालाग्रे मां विकृष्य द्रुतमभिलषितप्राप्तये साधयेति ।। 888 ।। तुभ्यं स्वस्त्यस्तु । कुमारसम्भवे-V. 79.
तदङ्गसंसर्गमवाप्य कल्पते
ध्रुवं चिताभस्मरजो विशुद्धये । तथा हि नृत्याभिनय क्रियाच्युतं
विलिप्यते मौलिभिरम्बरौकसाम् ।। 389 ॥ चिताभस्मरजः विशुद्धये कल्पते । अलं पर्याप्तं भवतीत्यर्थः । माघे-I. 49.
प्रभुव॒भूषुर्भुवनत्रयस्य यः
शिरोऽतिरागादशम चिकर्तिषुः । मतर्कयद्विघ्नमिवेष्टसाहसः
प्रसादमिच्छासहशं पिनाकिनः ॥ 390 ।। भुवनत्रयस्थ प्रभुरिति षष्ठी ।
मेघसंदेशे-I. 55.
तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौले:
शश्वत्सिद्वैरुपचितबलिं भक्तिनम्रः परीयाः । यस्मिन्दृष्टे करणविगमादूर्ध्वमुद्धृतपापाः
संकल्पन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ 391 ॥ प्राप्तये संकल्पन्ते । ५८४ । मन्यकर्मण्यनादरे विभाषाप्राणिषु । (२. ३. १७)
Page #108
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
प्राणिवजें मन्यतेः कर्मणि चतुर्थी वा स्यात्तिरस्कारे । न त्वां तृणं मन्ये तृणा वा | इयना निर्देशात्तानादिकयोगे न ।
अस्मिन्नेव मन्ये लो० 305. त्रिजटा राक्षसीस्कृणाय मत्वा तृणे जत्वा ।
९४
चम्पूभारते - III. 41.
एला लवङ्गतरुपिप्पलिका पटीरताम्बूलिकाकमुकदम्पतिभावरम्याम् ।
उद्यानभूमिमुपगन्न तया स पार्थः
मुख्यत् पितुः परममन्यत बल्बजेभ्यः || 392
सपा इन्द्रपदं बल्वजेभ्योऽमन्यत । तानिवानादृतवान् । चम्पूभारते – VI. 66.
-
गन्धर्वानपि दयितांस्तृणाय मत्वा मामेव रतिविधये प्रतीक्षसे यत् ।
देवत्वादपि सुतनु त्वयाधुना
मत्त्वं जगति महत्तरं हि क्लृप्तम् ॥ 398 ||
नैषधे – VI. 32.
तस्माददृश्यादपि नातिचिभ्यु
स्तच्छायरूपा हितमोहोला:
मन्यन्त एवाहतमन्मथाज्ञाः
प्राणानपि वान्सुदृशस्तृणानि ॥ 394 ॥
सुदृशः खान्प्राणान् तृणानि मन्यन्त एव । मन्यतेः कर्मणि चतुर्ष्या वैभाषिकत्वादू द्वितीया ।
५८५ । गत्यर्थकर्मणि द्वितीयाचतुथ्यैौ चेष्टायामनध्वनि । ( २.३.१२ ) अत्रे गत्यर्थानां कर्मण्येते स्तश्चेष्टायाम् । ग्रामं ग्रामाय वा गच्छति ।
नैषघे - V. 42.
वीक्षितस्त्वमसि मामथ गन्तुं तन्मनुष्य जगतेऽनुमनुष्व ।
Page #109
--------------------------------------------------------------------------
________________
কাজসজ্জা
किं भुवः परिवृढा न विवोर्ल्ड
तत्र तामुपगता विवदन्ते ।। 395 ।। मनुष्यजगते गन्तुं मर्त्यलोक गन्नुमित्यर्थः ।
अस्मिन्नेव ग्रन्थे श्लो० 335. स रावणो मन्दिशय प्रतिव्रजन मन्दिर गच्छन् । भट्टिकाव्ये-III. 9.
ततः प्रविवाजयिषुः कुमार___ मादिक्षदस्याभिगम बनाय । सौमित्रिसीतानुवरस्य राजा
सुमन्त्रनेत्रेण रथेन शोचन ।। 396 ।। राजा दशरथो बनायाभिगमं आदिक्षदाज्ञापितवान् ।
भट्टिकाव्ये-- III, 6.
मातामहावासमुपेयिवांस
मोहादपृष्ट्वा भरतं तदानीम् । तत्केकयी सोढुमशक्नुवाना
ववार रामस्य वनप्रयाणम् ।। 397 ।। वनाय प्रयाण वनप्रयाणम् । 'चतुर्थी' इति योगविभागात्समासः । चम्पूरामायणे-II. 27.
मातुगज्ञां वहन्मूर्ती मालामिव महायशाः ।
वनाय रामो वबाज जगतामवनाय च ॥ 398 ।। रामो वनाय वव्राज । भट्टिकाव्ये-I. 25.
प्रयास्यतः पुण्यवनाय जिष्णो
रामस्य रोचिष्णुमुखस्य धृष्णुः ।
Page #110
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
त्रैमातुरः कृत्स्नजितास्त्रशस्त्रः
सध्यङ रतः श्रेयसि लक्ष्मणोऽभूत् ।। 8991 पुण्यवनाय प्रयास्यतः तपोवनं गमिष्यतः । भट्टिकाव्ये-III. 13.
असृष्ट यो यश्च भवेष्वाक्षीत्
यः सर्वदास्मानपुषत्स्वपोषम् । महोपकारस्य किमस्ति तस्य
___ तुच्छेन यानेन वनस्य मोक्षः !! 400 ॥ वनस्येति शेषषष्ठी । न कुलक्षणा । तस्यास्तु गत्यर्थकर्मणि चतुया बाध्य. मानत्वात् ।
५८६ । ध्रुवमयायेऽपादानम् (१. ४. २४) अपायो विश्लेषस्तस्मिन्साध्ये ध्रुवमवधिभूतं कारकमपादानं स्यात् :
५८७ । अपादाने पञ्चमी । (२. ३, २८) प्रामादायाति । धावतोऽधात्पतति । भट्टिकाव्ये-VIII. '70.
वृक्षाद् वृक्षं परिक्रामन् रावणाद्विभ्यती भृशम् ।
शत्रोत्राणमपश्यन्तीमदृश्यो जनकात्मजाम् ॥ 401 ।। वृक्षात्सकाशादृक्ष परिक्रामन् । भट्टिकाव्ये--- VIII. 104.
तं दृष्टाचिन्तयत्सीता हेतोः कस्यैष रावणः ।
अवरुह्य तरोरारादेति वानरविग्रहः ॥ 402 ।। अवरुह्य तरोरित्यपादाने पञ्चमी । माधे-XX. 15.
अमनोहरतां यती जनस्य
क्षणमालोकपथानभस्सदां च ।
Page #111
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
रुरुधे पिहिताहिमद्युति/
विशिखैरन्तरिता च्युता धरित्री ।। 408 1 अत्र रोधस्यापायरूपत्वादालोकपथादिति पञ्चमी ।
वा० । जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् । ( 1079.) पापाज्जुगुप्सते विरमति । धर्मात्प्रमाद्यति । चम्पूरामायणे --I. 112.
आदाय तत्सगुणमाशु विधाय तत्र
सन्धाय बाणमवार्य तपोधनत्वम् । तज्जीवितस्य दयमानमना मनीषी
संभूतघोरसमराद्विरराम रामः ।। 404 ।। 'व्याङ्परिभ्यो रमः' (सू. 2749 ) इति परस्मैपदम् । चम्पूरामायणे-II. 34. ग-देवि विरम रामाभिषेकसमुन्मिषिताहादाकुरावग्रहाग्रहात् ।। 405 13 मेघसन्देशे-I. 1.
कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः
शापेनास्तगमितमहिमा वर्षभोग्येन भर्तुः । यक्षश्चके जनकतनयास्वनिपुण्योदकेषु
. खिग्धछायातरुषु वसति रामगिर्याश्रमेषु ।। 406 ।। स्वाधिकारात्प्रमत्तः अनवहितः । विश्वगुणादर्श-140.
शुचीभूताः स्नानैः श्रुतहितपुराणाश्च नियमा
दपूतानां स्पर्शानवहितहृदोऽमी विजहतः । सुराभ्यर्थी कृत्वा शुचिकृतमदन्त्यन्नमनध
महाराष्ट्र देशे विलसति महानेष हि गुणः ॥ 407 || नियमादाचारादवहितहृदोऽप्रमत्तचित्ताः ।
13
Page #112
--------------------------------------------------------------------------
________________
-
पाणिनिसूत्रव्याख्या भट्टिकाव्ये-XVIII. 8.
सर्वस्य जायते मानः स्वहिताच प्रमाद्यति ।
वृद्धौ भजति चापथ्यं नरो येन विनश्यति ॥ 408 !! -५८८. । भीत्रार्थानां भयहेतुः । (१. ४. २५)
भयार्थानां त्राणार्थानां च योगे भयहेतुरपादानं स्यात् । चोराद् बिभेति चोरात्रायते ।
अस्मिन्नेव ग्रन्थे श्लो० 401. राक्षसाद्रावणाद् विभ्यती। शलो। रावणास्त्राणम् । उभयत्रापादानसंज्ञा । अनर्घराघवे-VI. 18. व्यावर्तध्वमुपाध्वमुद्धशरज्वालामुखीं मातरं
देवीमस्त्रमयीं प्लङ्गपशवः पश्यन्ति पृष्ठानि वः । चेतः शक्रजितोऽपि लक्ष्मणवधे बद्धोत्सवं मध्यमः पौलस्त्यः स्वयमायुध विधृतवानद्यापि रामाद्भयम् ।। 409 ।।
५८९ । पराजेरसोढः । (१. ४. २६) पराजेः प्रयोगे असह्योऽर्थोऽपादानं स्यात् । अध्ययनात्पराजयते । लायतीत्यर्थः । असोढः किम् । शत्रन्पराजयते ! अभिभवतीत्यर्थः । भट्टिकाव्ये-VIII. 71.
तां पराजयमानां सप्रीते रक्ष्यां दशाननात् ।
अन्तर्दधानां रक्षोभ्यो मलिनां म्लानमूर्घजाम् ॥ 410 ॥ रावणस्य प्रीतेरनुरागात्पराजयमानां तामसहमानाम् । 'विपराभ्यां जेः। (सू. 2685 ) इत्यात्मनेपदम् । भट्टिकाव्ये-VIII. 9.
खं पराजयमानोऽसावुन्नत्या पवनात्मजम् ।
जगादादिविजेषीष्ठा मयि विश्रम्य वैरिणम् ॥ 411 || खमिति द्वितीया । पराजयमानोऽभिभवन् । इदं प्रत्खुदाहरण भवति ।
Page #113
--------------------------------------------------------------------------
________________
काररूप्रकरणम्
५९० । वारणाथानामीप्सितः । (१. ४. २७)
प्रवृत्तिविघातो वारणम् । वारणार्थानां घातूनां प्रयोगे ईप्सितोऽर्थोऽपादानं स्यात् । यवेभ्यो गां वारयति ।
अस्मिन्नव ग्रन्थे श्लो० 410. दशाननात्स्वकान्तादीप्सितातत्कान्ताभि : सीताचापलशतिनीभिः रक्ष्यां वार्याम् ।
५९१ । अन्तधौं येनादर्शनमिच्छति । (१. ४. २८)
व्यवधाने सति यत्कर्तृकस्यात्मनो दर्शनस्याभावमिच्छति तदपादानं स्यात् । मातुनिलीयते कृष्णः ।
अस्मिन्नेव ग्रन्थे श्लो० 410. रक्षोभ्योऽन्तर्दधानां रक्षांसि मां मा द्राक्षुरिति लीयमानाम् । भट्टिकाव्ये-VI. 16.
अहं न्यवधिष भीम राक्षसं करविक्रमम् ।
मा घुक्षः पत्युरात्मानं मा न लिक्षः प्रियं प्रिये ॥ 412 ।। आत्मानं पत्युः पञ्चमी, सम्बन्धसामान्ये षष्ठी वा ! मा घुक्षः मा संवृणु । गुहू संवरणे लुङ् ।
५९२ । आख्यातोपयोगे । (१. ४. २९) नियमपूर्वकविद्यास्वीकारे वक्ता प्राक्संज्ञः स्यात् । उपाध्यायादधीते । उपयोगे किम् ? नटस्य गाथां शृणोति । मट्टिकाव्ये VIII. 72.
रामादधीतसन्देशो वायोर्जातश्चद्युतस्मिताम् ।
प्रभवन्तीमिवादित्यादपश्यत्कपिकुञ्जरः ।। 413 ॥ रामादाख्यातुरधीतसन्देशो भक्तया गृहीतवाचकः । रामस्यापादानत्वम् ।
अस्मिन्नेव ग्रन्थे श्लो० 228. यः प्रभुः खामी हितादासजनाधितोपदेष्टुः सकाशात् । पंचमी । न संभृणुते न शृणोति ।
Page #114
--------------------------------------------------------------------------
________________
१००
पाणिनिसूत्रव्याख्या
राघवे – II. 87.
असौ सीरध्वजो राजा यो देवाद मणेरपि । अध्यैष्ट याज्ञवल्क्यस्य मुखेन ब्रह्मसंहिताम् || 414 ||
सीरध्वज जनकः घुमणेः सूर्यात् । पंचमी । अध्यैष्ट अधीतवान् । इङ -अध्ययने लुङ् । ब्रह्मसंहितां वेदान्तम् । याज्ञवल्क्यस्य मुखेन । याज्ञवश्वयेन सूर्यादीतम् । ततो जनकेन । सूर्यप्रशिष्योऽयमित्यर्थः ।
1
५९३ । जनिकर्तुः प्रकृतिः । (१.४.३० )
जायमानस्य हेतुरपादानं स्यात् । ब्रह्मणः प्रजाः प्रजायन्ते । अस्मिन्नव ग्रन्थे ० 413. वायोः प्रकृतिभूताज्जात उत्पन्नः ।
५९४ । भुवः प्रभवः । (१. ४. ३१ )
मूकर्तुः प्रभवस्तथा । हिमवतो गङ्गा प्रभवति । तत्र प्रकाशत इत्यर्थः । अस्मिन्नेव ग्रन्थे श्लो० 418. आदित्यात्प्रभवन्तीमिव तेजसा सूर्यात्प्रादुर्भवन्तीमिव स्थिताम् । आदित्यस्यापादानत्वम् ।
वा० । स्यलोपे कर्मण्यधिकरणे च । ( 14741475.)
प्रासादात्प्रेक्षते । प्रासादमारुह्य प्रेक्षत इत्यर्थः । आसनात्प्रेक्षते । आसन उपविश्य प्रेक्षत इत्यर्थः । श्वशुराज्जिहति श्वशुरं वीक्ष्येत्यर्थः ।
अस्मिन्नेव ग्रन्थे श्लो० 387. तस्मात् तमकम्पनं वीक्ष्य तेपे लज्जितम् ।
माघे - XVIII 51.
आक्रम्यैकामग्रपादेन जङ्घामन्यामुचैराददानः करेण ।
सास्थिखानं दारुवद्दारुणात्मा
केचिन्मध्यात्पाटयामास दन्ती ॥ 415 ||
मध्यात्पाटयामास । मध्यं विभज्य पाटयामास ।
Page #115
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
१०१
५९५ | अन्यारादितस्तै दिक्शब्दाञ्चूत्तरपदाजाहियुक्ते । ( २. २. २९ )
एतैर्योगे पञ्चमी स्यात् । अन्य इत्यर्थग्रहणम् । इतरग्रहण प्रपचार्थम् । अन्यो भिन्न इतरो वा कृष्णात् । आराद्वनात् । ऋते कृष्णात् । पूर्वो ग्रामात् । दिशि दृष्ट शब्दो दिक्शब्दः । प्राक् प्रत्यग्वा ग्रामात् । आच, दक्षिणा ग्रामात् | आहि, दक्षिणाहि ग्रामात् । ' अपादाने पंचमी 'ति (सू. 587) सूत्रे ' कार्तिक्याः प्रभृती 'ति भाष्यप्रयोगात् प्रभृत्यर्थयोगे पञ्चमी । भवात्प्रभृति आरभ्य वा सेव्यो हरिः । ' अपपरिवहिः ' ( सू. 666 ) इति समासविधानाज्ज्ञापकाद्वहिर्योगेऽपि पञ्चमी । ग्रामाद्वहिः ।
भट्टिकाव्ये - VIII. 105.
:
पूर्वस्मादन्यवद्धाति भावाद्दाशरथिं स्तुवन् ।
ऋते क्रौर्यात्समायातो मां विश्वासयितुं नु किम् ॥ 416 ॥ पूर्वस्मात्क्षणं दृष्टाद्रावणादन्यवद्धाति । क्रौर्याते क्रौं विहाय ।
1
भट्टिकाव्ये - VIII. 106.
इतरो रावणादेष राघवार्थपरो यदि ।
सफलानि निमित्तानि प्राक् प्रभातात्ततो मम || 417 रावणादितर: । प्रभातात्प्राक् । इतरपदाचत्तरपदयोगात्पञ्चम्यौ ।
1
भट्टिकाव्ये - VIII. 107.
उत्तराहि वसरामः समुद्राद्रक्षसां पुरीम् ।
अल्लवणतोयस्य स्थितां दक्षिणतः कथम् || 418 |
- समुद्रादुत्तराहि उत्तरदिग्भागे दूरे । 'आहि च दूरे ' ( सू. 1986. ) ' उत्तराव' (सू. 1987 ) इत्याहिप्रत्ययः । तद्योगात्समुद्रादिति पंचमी |
भट्टिकाव्ये - XXII. 33.
दीपतुल्यः प्रबन्धोऽयं शब्दलक्षणचक्षुषाम् । हस्तामर्ष इवान्धानां भवेद्वयाकरणाद्यते ॥ 419 ॥
ऋतेयोगाद्वयाकरणादिति पंचमी ।
Page #116
--------------------------------------------------------------------------
________________
१०२
पाणिनिसूत्रव्याख्या
कुमारसम्भवे-II. 4.
नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने ।
गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ।। 420 ॥ सृष्टेः प्राक् । अचूतरपदयोगेन पञ्चमी । चम्यूभारते-IX. 4.
तेषां कुरूणां कलहोदयात्माक्
स्थवनानां करिबंहितानाम् । आशामशेषां स्ववशे विधातु.
__मन्योन्यमासीत्कलहो महीयान् ।। 421 ।। पूर्ववपंचमी। कुमारसम्भवे--III. 26.
असूत सद्यः कुसुमान्यशोकः
स्कन्धात्प्रभृत्येव सपल्लवानि । पादेन नापैक्षत सुन्दरीणां
संपर्कमाशिञ्जितनूपुरेण || 422 ॥ स्कन्धात्मकाण्डात्प्रभृत्येव स्कन्धादारभ्येत्यर्थः । भाष्यकारवचनात्प्रभृतियोगे पञ्चमीति कैयटः । कुमारसंभवे-V. 86.
अद्य प्रभृत्यवनतानि तवास्मि दासः
क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ । अह्राय सा नियमजं क्लममुत्ससर्ज
क्लेशः फलेन हि पुनर्नवतां विधत्ते ।। 423 ।। अद्य प्रभृति अस्मादिनादारभ्य। प्रभृतियोगादद्येति सप्तम्यर्थवाचिनः पंचम्यों लक्ष्यते । माघे-. XII. 1.
इत्थं स्थाश्वेभनिषादिनां प्रगे
गणो नृपाणामथ तोरणादहिः।
Page #117
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
प्रस्थानकालक्षमवेषकल्पना
कृतक्षणक्षेपमुदैवताच्युतम् ।। 4.24 ।। तोरणाद्धहिः। रघुवंशे-VIII. 14.
स किलाश्रममन्त्यमाश्रितो
निवसन्नावसथे पुरादहिः । समुपास्यत पुत्रभोग्यया
स्नुषयेवाविकृतेन्द्रियः श्रिया ॥ 425 || देशकालवृत्तिना योगेऽपि पञ्चमी। रघुवंशे-I. 66.
नूनं मत्तः परं वश्याः पिण्डविच्छेददर्शिनः ।
न प्रकामभुजः श्राद्धे खघासंग्रहतत्पराः ।। 426 ।। मत्तः परं मदनन्तरम् । पंचम्यास्तसिल । रघुवंशे-I. 67.
मत्परं दुर्लभं मत्वा नूनमावर्जितं मया ।
पयः पूर्वः सनिश्वासैः कवोष्णमुपभुज्यते ॥ 427 ।। माघे-~XVIII. 1.
संजम्माते तावपायानपेक्षौ
सेनाम्भोधी धीरनादौ रयेण । .. पक्षच्छेदात्पूर्वमेकत्र देशे
वाल्छन्तौ वा सह्यविन्ध्यौ निलेतुम् ॥ 428 ॥ . पक्षच्छेदात्पूर्वम् । तस्यानन्तरमिति भाष्ये दर्शनात् संबन्धमात्रे षष्ठी । अथातो ब्रह्मजिज्ञासा ।
Page #118
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या वेदाध्ययनादनन्तरमित्याचार्याः । कुमारसंभवे-VI. 9.
सर्गशेषप्रणयनाद्विश्वयोनेरनन्तरम् ।
पुरातनाः पुराविद्भिर्घातार इति कीर्तिताः ।। 429 || खुवंशे-III. 7. क्रमेण निस्तीर्य च दोहदव्यथा
प्रचीयमानावयवा राज सा । पुराणपत्रापगमादनन्तरं .
लतेव सन्नद्धमनोज्ञपलवा 1430॥ कुमारसम्भवे--VI. 98.
वैवाहिकी तिथि पृष्टास्तत्क्षण हरबन्धुना ।
ते वयहादूर्ध्वमाख्याय चेरुश्वीरपरिग्रहाः ।। 43i || देशकालयोगे पञ्चमी। नैषधे-VI. 86. इत्युक्तवत्या निहितादरेण
भैम्या गृहीता मघवत्प्रसादः । स्रपारिजातस्य ऋते नलाशा
वासैरशेषामपुपूरदाशाम् ॥ 432 ।। नलाशामृते । पञ्चम्येव विहिता । मतान्तरे द्वितीयाप्यस्तीत्याहुः ।
५९६ । अपपरी वजने । (१, ४, ८८ ) एतौ वजने कर्मप्रवचनीयौ स्तः।
५९७ । आङ् मर्यादावचने । (१.४. ८९) माङ् मर्यादायामुक्तसंज्ञः स्यात् । वचनग्रहणादभिविधावपि ।
५९८ । पञ्चम्यपापरिभिः । (२. ३. १०) एतैः कर्मप्रवचनीयैोंगे पंचमी स्यात् । अप हरेः, परि हरेः, संसारः । या मुक्तेः संसारः । 'अपरिबहिरञ्चवः पञ्चम्या' (सू. 666 ) इति वा समासः ।
Page #119
--------------------------------------------------------------------------
________________
१०५
‘परेर्वजने वावचनम् । (वा०. 4683. सू. 2141.) इति वैकल्पिको द्विर्भावः । द्विर्भावस्य समासो न । 'आङ् मर्यादाभिविध्योः' (सू. 667) इति वा समासः ।
अस्मिन्नेव ग्रन्थे श्लो० 295. अपलोकेभ्यः । लोकार्वजयित्वा । चम्पूरामायणे-IT. 69.
अपिबदियममन्ने कालयोगान्नरेन्दे
वरयुगरसनाभ्यां प्राणवायु तदीयम् । अपनगरममुष्या वर्तनं युक्तरूपं
पितृवनवसुमत्यां कापि वल्मीकवत्याम् ॥ 433 | अपनगरं नगरं वर्जयित्वा । अपनारादपनगरमित्यव्ययीभावसमासः । भट्टिकाव्ये-V. 69.
परिपयुदधे रूपमाधुलोकाच दुर्लभम् ।
भावत्कं दृष्टवत्स्वेतदस्माखधि सुजीवितम् || 434 ॥ परिपर्युदधेः असमासपक्षे द्विवचनम् । उदधि वर्जयित्वा । आधुलोकादाखर्गाच्च।
अस्मिन्नेव ग्रन्थे श्लो० 298. आरामदर्शनात् रामदर्शनपर्यन्तम् । ५९९ ! प्रतिः प्रतिनिधिप्रतिदानयोः । (१. ४. ९२)
एतयोर्थयोः प्रतिरक्तसंज्ञः स्यात् ।
६०० । प्रतिनिधिप्रतिदाने च यमात् । (२. ३. ११)
मत्र कर्मप्रवचनीययोंगे पञ्चमी वात् । प्रद्यम्नः कृष्णात्प्रति । तिलेभ्यः प्रतियच्छति माषान् । प्रतियोगे पञ्चम्यास्तसिः । प्रद्यन्नः कृष्णतः प्रति कृष्णसदृश इत्यर्थः ।
अस्मिन्नेव ग्रन्थे श्लो० 299. रामो नारायणतः प्रति । नारायणात्पति तस्य प्रतिनिधिः ।
६०१ । अकर्तणे पञ्चमी । ( २. ३. २४
Page #120
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या
कर्तवर्जितं यहण हेतुभूतं ततः पञ्चमी स्यात् । शताबद्धः । अकर्तरि किम् । शतेन बन्धितः । भट्टिकाव्ये---VIII. 103.
ऋणादद्ध इवोन्मुक्तो वियोगेन क्रतुद्विषः ।
हेतोर्बोधस्य मैथिल्याः प्रास्तावीद्रामसंकथाम् ॥ 435 || ऋणाद्धेतोर्बद्धः । ऋणस्याकर्तृहेतुत्वात् ।
६०२ विभाषा गुणेऽस्त्रियाम् । (२. ३. २५) गुणहेतावस्त्रीलिङ्गे पञ्चमी वा स्यात् । जाड्याज्जाड्येन वा बद्धः । गुणे किम् । धनेन कुलम् । अस्त्रियां किम् । बुद्ध्या मुक्तः। विभाषेति योगविभागात् अगुणे स्त्रियां च कचित् । धूमादमिमान् । नास्ति घटोऽनुपलब्धेः ।
अस्मिन्नेव ग्रन्थे श्लो0 435. रावणस्य वियोगेनापगमेन हेतुनोन्मुक्तो निबन्धान्मुक्तः सन् । किरातार्जुनीये-~-6. 21.
अधरीचकार च विवेकगुणा
दगुणेषु तस्य घियमस्तवतः । प्रतिघातिनी विषयसारति
निरुपप्लवः शमसुखानुभवः ॥ 436 ।। विवेक एव गुणस्तस्मात् तेन हेतुनेत्यर्थः । पञ्चमी ।
६०३ । पृथग्विनानानाभिस्तृतीयान्यतरस्याम् । (२. ३. ३२) एभियोगे तृतीया स्यात्पञ्चमी द्वितीये च । पृथक् रामेण रामात् रामं वा । एवं विना नाना । भट्टिकाव्ये--VIII. 109.
पृथङ् नभस्वतश्चण्डाद्वैनतेयेन वा विना।
गन्तुमुत्सहते नेदं कश्चित्किमुत वानरः ॥ 437 ॥ चण्डमारुतात्पृथक् , वैनतेयेन वा विना। विकल्पात्पञ्चमी तृतीया च ।
Page #121
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
१०७
भट्टिकाव्ये-XVI. 3.
अतिकायाद्विना पाशं को वा च्छेत्स्यति वारुणम् ।
रावण मस्यते को वा स्वयंभूः कस्य तोक्ष्यति ।। 438 || अतिकायाद्विना । पञ्चमी।। रघुवंशे-II. 14.
शशाम वृष्टयापि विना दवामि
रासीद्विशेषा फलपुष्पवृद्धिः। ऊनं न सत्वेष्वधिको बबाधे
तस्मिन्वनं गोप्तरि गाहमाने ।। 439 ॥ वृष्टयापि विना । तृतीया । चम्पूभारते-3. .48
पापापनुत्यै परिकल्पितो यः प्रभासतीर्थे प्रथितोऽभिषेकः ।
सेतु दशा दृष्टवतोऽस्य सोऽसौ साध्य विना जागरितो बभूव ।। 4401 साध्यं विना । द्वितीया।
माघे-I. 33.
उदासितारं निगृहीतमानसै__ हीतमध्यात्मशा कथंचन । बहिर्विकारं प्रकृतेः पृथग्विदुः
पुरातनं त्वां पुरुष पुराविदः ।। 441 ।। प्रकृतेः पृथक् । पञ्चमी । 'विनब्भ्यां ' (सू. 1828 ) विना नाना । नैषधे-II. 45.
तब रूपमिदं तया विना विफलं पुष्पमिवावकेशिनः ।
इयमृद्धधना वृथावनी स्ववनी संप्रवदत्पिकापि का ।। 442 ॥ ६०४ । करणे च स्तोकाल्पकृच्छ्कतिपयस्यासत्ववचनस्य । (२. ३. ३३)
Page #122
--------------------------------------------------------------------------
________________
१०८
पाणिनिसूत्रन्याख्या एभ्योऽद्रव्यवचनेभ्यः करणे तृतीयापञ्चम्यौ स्तः । स्तोकेन स्तोकाद्वा मुक्तः । द्रव्ये तु स्तोकेन विषेण हतः।
भट्टिकाव्ये-VIII. 110. इति चिन्तावती कृच्छात्समासाद्य कपिद्विपः ।
नुक्तां स्तोकेन रक्षोभिः प्रोचेऽहं रामकिङ्करः ॥ 443 ।। रक्षोभिः कर्तृभिः स्तोकेन लेशेनापि मुक्ता सीतां कृच्छ्रासमासाद्य । विकल्पास्पंचमी तृतीया च ।
६०५ । दूरान्तिकार्थेभ्यो द्वितीया च । (२. ३. ३५)
.. एभ्यो द्वितीया स्यात् । चात्पञ्चमीतृतीये। 'सप्तम्यधिकरणे च' (सू. 638) इति चकारात्सप्तमी। ग्रामस्य ग्रामद्वा दूर दूरात् दूरेण दूरे वा। अन्तिकं अन्तिकात् अन्तिकेन अन्तिके वा।
भट्टिकाव्ये-VIII. 111. - विप्रकृष्टं महेन्द्रस्य न दूरात विध्यपर्वतात् ।
नानभ्याशे समुद्रस्य तव माल्यवति प्रियः ॥ 444 !! महेन्द्रस्य विप्रकृष्टं न । दूराद् विध्यपर्वतात् । दूराद् दूरम् । समुद्रस्य नानभ्याशे। अभ्याशे समीप इत्यर्थः । विप्रकृष्टदूराभ्याशशब्देभ्योऽसत्ववचनेभ्यः प्रातिपादिकार्थे विकल्पाद्वितीयापञ्चम्यौ । पूर्वोक्तचकारात्सप्तमी च ।
चम्पूभारते-III. 81. एतेन खल्वकरुणेन तपागमेन
जीवातुरद्य मम देशत एव दुरात् । उत्सारितो मधुरितीव रुषा बनान्ते
तत्स्वागत परभृतो न समाचचार || 445 ॥ दूरादिति पञ्चमी।
Page #123
--------------------------------------------------------------------------
________________
भट्टिकाव्ये – VIII. 127.
भर्तुरन्तिकमिति द्वितीया ।
चम्पूभारते – I. 46.
असौ दवदभिज्ञानं चिकीर्षुः कर्म दारुणम् । गामुकोऽप्यन्तिकं भर्तुर्मनसा चिन्तयत्क्षणम् || 446 ||
गिरां
कारकप्रकरणम्
धर्मात्पाप युधिष्ठिरं पवनतो भीमं च भीमं द्विषां जिष्णोर्जिष्णुमतीव धृष्णुमनघा कुन्ती मुनेर्विद्यया । अन्या सापि तयैव तत्र नकुलं रूपास्पदं गीष्पतेः सच्छात्र सहदेवमप्यजनयन्नासत्ययोरन्तिकात् ॥ 447 ||
पञ्चमी ।
चम्पूरामायणे - VI. 10.
द्रष्टुं नालमगाधतां फणिपतिः सीमान्तरेखा दिशो द्वीपा : सैकतमण्डलानि तदयं दूरे गिरां वारिधिः ।
येषामेष सुखादखानि नखरैर्येनाथवा पूरित
स्तेषां नः कुलभूभुजामविहतस्थेने महिम्ने नमः || 448
इति सप्तमी ।
दूर
भट्टिकाव्ये V. 5.
सम्प्राप्य राक्षससमं चऋन्द क्रोधविला । नामग्राहमरोदीत्सा भ्रातरौ रावणान्तिके ॥ 449 ||
सप्तमी ।
१२
६०६ । षष्ठी शेषे । (२. ३. ५० )
कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषस्तत्र षष्ठी स्यात् ।
- राज्ञः पुरुषः । कर्मादीनामपि सम्बन्धमात्रविवक्षायां षष्ठयेव । सतां गतम् । सर्पिषो जानीते । मातुः स्मरति । एधो दकस्योपस्कुरुते । भजे शम्भोश्चरणयोः । फलानां तृप्तः ।
अस्मिन्नेव ग्रन्थे इलो० 216. इदं काकुत्स्थस्य रामस्य सम्बन्धि अङ्गुलीयकम् 1
Page #124
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या मेघसन्देशे-II. 33.
तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुं
ब्रया एवं तव सहचरो रामगिर्याश्रमस्थः । अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः
पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ।। 4501 आत्मन उपकत आत्मानं कृतार्थयितुम् । किरातार्जुनीये----VII. 28.
सामोदाः कुसुमतरुश्रियो विविक्ताः
सम्पत्तिः किसलयशालिनी लतानाम् । साफल्य ययुरमराङ्गनोपभुक्ताः
सा लक्ष्मीरुपकुरुते यया परेपाम् ।। 451 !! परेयामुपकुरुते । अनुकरोति भगवतो नारायणेस्येत्यादिवत् सम्बन्धप्तामान्ये षष्ठी। चम्पूभारते-II. 9.
कूलस्थस्यानुकुर्वन्कुरुसुतसदसः कुम्भवोनेः कदाचित् __ स्नातुं मध्ये जलानां चिरकृतवसतेः सिन्धुभूवर्धमानः । आदौ पादौ निपीड्य स्फुटकमलरुचौ बिभ्रदन्तेवसत्वं
ग्राहो जग्राह कश्चित्स्वयमपि विजयास्त्रागरमान्तं महान्तम् ।।45213
कुमारसम्भवे--I. 44. पुष्पं प्रवालोपहित यदि स्या
न्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्या
स्ताम्रोष्ठपर्यस्तरुचः स्मितस्य ॥ 453 ।। स्मितस्यानुकुर्यात् । स्मितमनुकुर्यादित्यर्थः । माषाणामभीयादि तिवत् सम्बन्धमात्रविवक्षायां षष्ठी।
Page #125
--------------------------------------------------------------------------
________________
भट्टिकाव्ये - X. 46.
कारकप्रकरणम्
मधुकरविरुतैः प्रियाध्वनीनां सरसिरुहैर्दयिता त्यहा स्यलक्ष्म्याः ।
स्फुटमनुहरमाणमादधानं
पुरुषपतेः सहसा परं प्रमोदम् ॥ 454 ||
अनुहरमाणमनुकुर्वन्तम् ।
६०७ । षष्ठी हेतुप्रयोगे । ( २. ३. २६ )
हेतुशब्दप्रयोगे हेतौ द्योत्ये षष्ठी स्यात् । अन्नस्य हेतोर्वसति ।
किरातार्जुनीये - XII. 47.
चमरीगणैर्गणचलस्य बलवति भयेऽप्युपस्थिते । वंशविततिषु विषक्तपृथुप्रियचालवालधिभिराददे धृतिः ॥ 455 || गणबलस्येति सम्बन्धमात्रविवक्षायां षष्ठी । अन्यथा ' भीतार्थानां भयहेतुः ' (सू. 588 ) इति पञ्चमी स्यात् ।
रघुवंशे – II. 47.
एकातपत्र जगतः प्रभुत्वं
१११
नवं वयः कान्तमिदं वपुश्व ।
अल्पस्य हेतोर्बहु हातुमिच्छन्
विचारमूढः प्रतिभासि मे त्वम् ॥ 456 ||
अल्पस्य हेतोः । अल्पेन कारणेन ।
अस्मिन्नेव ग्रन्थे श्लो० 435. मैथिल्या बोधस्य हेतोः । बोधहेतौ सति । - बोधार्थमित्यर्थः ।
६०८ | सर्वनाम्नस्तृतीया च । ( २.३.१७ )
सर्वनाम्नो हेतुशब्दस्य च प्रयोगे हेतौ द्योत्ये तृतीया स्यात्पष्ठी च । केन हेतुना बसति । कस्य हेतोः ।
Page #126
--------------------------------------------------------------------------
________________
११३
पाणिनिसूत्रव्याख्या
वा० । निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् । ( 1478. )
किं निमित्तं वसति, केन निमित्तेन, कस्मै निमित्ताय इत्यादि । एवं किं कारण,
को हेतुः, किं प्रयोजनम् इत्यादि ।
अस्मिन्नेत्र ग्रन्थे श्लो० 402. कस्य हेतोः ।
किरातार्जुनीये—- XIV. 15.
मृगान्विनिनन्मृगयुः स्वहेतुना कृतोपकारः कथमिच्छतां तपः )
कृपेति चेदस्तु मृगः क्षतः क्षणादनेन पूर्वं न मयेति का गतिः ॥ 457 18
स्वमात्मैव हेतुः तेन स्वहेतुना | स्वार्थमित्यर्थः ।
माघे - XVIII, 48.
हस्तेनाग्रे वीतभीतिं गृहीत्वा कंचिचाः क्षिप्तवानूर्ध्वमुचैः । आसीनानां व्योम्नि तस्यैव हेतोः । स्वर्गस्त्रीणामर्पयामास नूनम् ॥ 458 ॥
तस्यैव हेतोस्तेनैव हेतुना । तद्वरणार्थमेव ।
६०९ । पष्ठ्यतसर्थप्रत्ययेन । ( २. ३.३० )
एतद्योगे षष्ठी स्यात् । दिक्शब्द अन्यारादिति पञ्चम्या अपवादः । ' दक्षिणोचराभ्यामतसुच् (सू. 1978 ) इत्यतसुच् । ग्रामस्य दक्षिणतः पुरः पुरस्तात् उपरि उपरिष्टात् ।
अस्मिन्नेव ग्रन्थे श्लो० 418. लवणतोयस्य दक्षिणतः दक्षिणदिग्भागे । किरातार्जुनीये - XII. 11.
परिकीर्णमुद्यतभुजस्य भुवनविवरे दुरासदम् ।
ज्योतिरुपरि शिरसो विततं जगृहे निजान्मुनिदिवौकसां पथः ॥ 459 ॥ शिरस उपरि इति षष्ठी ।
Page #127
--------------------------------------------------------------------------
________________
११३
“धिगुपर्यादिषु त्रिषु । द्वितीयाम्रेडितान्तेषु" (बा. 1444. सू. 544 ) इति द्वितीया । अस्मिन्नेव ग्रन्थे श्लो० 281 दृषदः द्वितीया । उपर्युपरि दृषदां समीपोपरिदेश इत्यर्थः ।
कारकप्रकरणम्
६१० । एनपा द्वितीया । ( २.३.३१ )
एनवन्तेन योगे द्वितीया स्यात् । एनपेति योगविभागात्षष्ठयपि । दक्षिणेन ग्राम ग्रामस्य वा । एवमुत्तरेण । ' एनवन्यतरस्याम् ' ( सू. 1984 ) इत्येनप् ।
भट्टिकाव्ये - VIII. 108.
दण्डकां दक्षिणेनाह सरितोऽद्रीन्वनानि च । अतिक्रम्योदधिं चैव पुंसामगममाहृता ॥ 460 ||
दण्डकां दक्षिणेन, दण्डकाया दक्षिणतः । मेघसन्देशे - II. 12
तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूरालक्ष्यं सुरपतिधनुश्चारुणा तोरणेन । यस्योपान्ते कृतकतनयः कान्तया वार्धितो मे
हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः ॥ 461 ॥
राघवे - VII. 5.
ग---
- देवि वैदेहि दृश्यतामितो लङ्कां पूर्वेण सुवेलं पश्चिमेन | 462 1 ६११ । दूरान्तिकार्थैः षष्ठयन्यतरस्याम् । ( २. ३. ३४.)
15
एतैर्योगे षष्ठी स्यात्पञ्चमी च । ग्रामस्य ग्रामाद्वा दूरं दूराद्दूरेण दूरे वा !. अन्तिकमन्तिकादन्ति केनान्तिके वा ।
अस्मिन्नेव ग्रन्थे लो० 444. महेन्द्रस्य षष्ठी ।
विन्ध्यपर्वतात् पंचमी । नानभ्याशे समुद्रस्य षष्ठी ।
कुमारसम्भवे - VII. 41.
न विप्रकृष्टं न दूरम
उपाददे तस्य सहखरश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् ।
स तदुकूलादविद्रमौलिर्बभौ पतङ्ग इवोत्तम ॥ 468 4
Page #128
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या तकूलात्पञ्चमी । अविदूरमौलिस्तदुकूलस्यासन्नमौलिरित्यर्थः । अस्मिन्नेव ग्रन्थे श्लो० 445. देशतः । पञ्चम्यास्तसिः । दृशम् । अस्मिन्नेव ग्रन्थे श्लो० 446. भर्तुः । षष्ठी । अन्तिकम् । अस्मिन्नेव ग्रन्थे श्लो० 447. नासत्ययोः । षष्ठी । अन्तिकाद । अस्मिन्नेव ग्रन्थे श्लो० 448. गिराम् । षष्ठी । दूरे । अस्मिन्नेव ग्रन्थे लो० 449. रावणस्य रावणाद्वा अन्तिके शावणान्तिके ।
६१२ । ज्ञोऽविदर्थस्य करणे । (२. ३. ५१ जानातेरज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् । भट्टिकाव्ये- VIII. 119.
जानीष्व प्रत्यभिज्ञानस्यातस्त्वमपि देवि ते ।।
आस्ते भतेति मां दृष्ट्वा भर्तुतं प्रियं कपिम् ॥ 464 ! प्रत्यभिज्ञानस्य प्रत्यभिज्ञानेन । जानातरवेदनार्थस्य करणे षष्ठी। जानीष्व । अनन्तरकर्तव्येऽभिज्ञानदानादौ प्रवर्तकस्येत्यर्थः । प्रवृत्तिवचनो जानातिरविदर्थ इति काशिका । सुहितार्थे करणे षष्ठीविधायक प्रमाणं नास्ति । 'पूरणगुणः " ( सू. '705) इति सूत्रेण करणे षष्ठयनुमीयते। 'नामिस्तृप्यति काष्ठानां नापमानां महोदधिः' ।
६१३ । अधीगर्थदयेशां कर्मणि । (२. ३. ५२) एषां कर्मणि शेषे षष्ठी स्यात् । मातुः स्मरणम् । सर्पिषो दयनमीशनं वा । अस्मिन्नेव ग्रन्थे श्लो० 267. ते । षष्ठी । स्मरामि । चम्यूभारते-I. 80. मन्द मन्दमुपेत्य तत्र सदसो मत्पाण्डुपुत्राङ्कुराः
केति प्रेमपुरःप्रसारितकरः कुर्वन्हढालिकनम् । स्पर्शस्पर्शमिमानिजाङ्कगमितान्भ्रातुः स्मरन्कौरव
श्चयोतद्भिर्नयनाम्बुभिः स विदधे शोकं नदीमातृकम् ।। 465 ।। भ्रातुः । षष्ठी। सरन् ।
Page #129
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
किरातार्जुनीये-XVIII. 38.
भवतः स्मरतां सदासने जयिनि ब्रह्ममये निषेदुधाम् ।
दहते भवबीजसन्ततिं शिखिनेऽनेकशिखाय ते नमः ।। 46611 भवतः स्मरतां भवन्तं ध्यायताम् । माघे—VI. 56.
इदमयुक्त महो महदेव य
द्वरतनोः सरयत्यनिलोऽन्यदा । स्मृतसयौवनसोष्मपयोधरान्
सतुहिनस्तु हिनस्तु वियोगिनः ।। 467 !! वरतनोः । षष्ठी । सरयति । माघे-V. 50.
क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्ड
नापेक्षते स्म निकटोपगतां करेणुम् । ससार वारणपतिः परिमीलिताक्ष
मिच्छाविहारवनवासमहोत्सवानाम् ।। 468 !! महोत्सवानाम् । षष्ठी । सस्मार। माधे-VIII. 64.
दिव्यानामपि कृतविस्मयां पुरस्ता
दम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्य श्रियमिव काञ्चिदुत्तरन्ती
मस्मार्षीज्जलनिधिमन्थनस्य शौरिः ॥ 469 ।। जलनिधिमन्थनस्यासाषीत् । भट्टिकाव्ये--VIII. 128.
अदेवीद्वन्धुभोगानां प्रादेवीदात्मसम्पदम् ।
शतकृत्वस्तवैकस्याः स्मरत्यह्रो रघूत्तमः ।। 470 ॥ तव स्मरति ।
Page #130
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या
भट्टिकाव्ये-VI. 53
आस्ते स्मरन् स कान्ताया हृताया वालिना कपिः ।
वृषो यथोपसर्याया गोष्ठे गोर्दण्डताडितः ।। 471 ॥ कान्तायाः सरन् । भट्टिकाव्य-VI, 12.
इहासिष्टाशयिष्टेह सा सखेलमितोऽगमत् ।
अग्लासीत्संस्मरन्नित्थ मैथिल्या भरताग्रजः ॥ 472 | मैथिल्याः । षष्ठी । संस्मरन् । - अस्मिन्नेव ग्रन्थे श्लो0 247. गुरूणां तातपादानामुत्कण्ठमानोऽनर्थशया सशोकं स्मरन्नित्यर्थः ।
भट्टिकाव्ये-III. 18.
सूतोऽपि गङ्गासलिलैः पवित्वा __ सहाश्वमात्मानमनल्पमन्युः । ससीतयो राघवयोरधीयन्
श्वसन्कदुष्ण पुरमाविवेश ।। 473 ॥ ससीतयोः सीतासहितयो शवयोरधीयन् । रामलक्ष्मणौ सीतां च संस्मरन्नित्यर्थः । इक स्मरणे शतृ । भट्टिकाव्ये-XVIII. 38.
मूर्धजास्म विलुञ्चन्ति क्रोशन्ति स्मातिविह्वलम् ।
स्माधीयन्त्युपकाराणां मुहुर्भतुः प्रमन्यु च ॥ 474 || भर्तुश्चोपकाराणां मुहुरधीयन्ति स्म । भट्टिकाव्ये-XVII. 10.
आर्छन् वाम मृगाः कृष्णाः शस्त्राणां व्यस्मरन्भटाः ।
रक्तान्यष्ठीवदक्लाम्यदखिद्यद्वाजिकुञ्जरम् ॥ 475 ॥ भटाः शस्त्राणां व्यसरन् ।
Page #131
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
अस्मिन्नेव ग्रन्थे श्लो० 216. भवत्याः स्मरता रामेण । चम्पूरामायणे-IV. 44. सुत्रामपुत्रारिशिलीमुखानां स्मृत्वा गणस्तत्र वलीमुखानाम् ।
अपामपारस्य निधेश्च पवादवाङ्मुखो वक्तुमवाङ्मुखोऽभूत् ।। 47611 शिलीमुखानां स्मृत्वा। भट्टिकाव्ये-VIII. 120.
रामस्य दयमानोऽसावध्येति तव लक्ष्मणः ।
उपास्कृषातां राजेन्द्रावागमस्येह मा त्रसीः ।। 477 ॥ रामस्य दयमानोऽसौ लक्ष्मणस्तवाध्येति त्वां स्मारयतीत्यर्थः । उभयत्र षष्ठी ।
भट्टिकाव्ये—II. 33.
आत्मम्भरिस्त्वं पिशितैर्नराणां ___ फलेग्रहीन्हसि वनस्पतीनाम् । शौवस्तिकत्वं विभवा न येषां
व्रजन्ति तेषां दयसे न कस्मात् ॥ 476 ॥ तेषां कस्मान्न दयसे । अस्मिन्नेव ग्रन्थे श्लो० 404. तज्जीवितस्य दयमानमनाः ।
चम्पूरामायणे-II. 2.
ग-विदितमेव हि भवतां शिवतातिमेव पतिं दधानास्लुफ्था संचरमाणाः प्राणिनां दयमानमानसा मानधना यश:समार्जनजागरूका जनोपतापसमाजनतत्पराः परां निर्वृतिमुपेत्य देवभूयं गताः सर्वे नः पूर्वपुरुषा इति ॥ 479 ॥
प्राणिनां दयमानमानसाः। चम्यूरामायणे-IV. 16. साधारणी क्षितिभृतां मृगयेति पूर्व
मुक्ता त्वयैव जनसंसदि सत्यवादिन् ।
Page #132
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
शाखामृगी तदिह मारय मां शरेण
को नाम राम मृगयुदयते मृगीणाम् ।। 480 18 मृमीणां दयते । भट्टिकाव्ये-XV. 63.
स चापि रुधिरैर्मत्तः स्वेषामप्यदयिष्ट न । अग्रहोच्चायुरन्येषामरुद्ध च पराक्रमम् ॥ 481 !!
भट्टिकाव्ये -- IX. 57.
न प्राणिपि दुराचार मायानामीशिषे न च ।
नेडिघे यदि काकुत्स्थं तमूचे वानरो वचः ।। 482 ।। मायानां नेशिषे न प्रभवसि । मयि माया न प्रभवन्तीत्यर्थः । *भट्टिकाव्ये-XVIIT. 20.
ईष्टे धनानां यक्षेन्द्रो यमो दाम्यति राक्षसान् ।
तनोति वरुणः पाशमिन्दु! दीयतेऽधुना ।। 483 ॥ यक्षेन्द्रो धनानामीष्टे । स्वयमेव धनस्येशो भवति । भट्टिकाव्ये—XVIII. 15.
त्वमजानन्निद राजन्नीडिषे स्म स्वविक्रमम् ।
दातुं नेच्छसि सीतां स्म विषयाणां च नेशिषे ।। 484 18 विषयाणां शब्दादीनां नेशिषे स्म । विषयान्न जितवानसि । नैषधे-III. 79.
मनैषधायैव जुहोति तातः किं मां कृशानौ न शरीरशेषाम् ।
* मुदितपुस्तके न दृश्यते।
Page #133
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
ईष्टे तनजन्मतनोस्स नून
__ मत्पाणनाथस्तु नलस्तथापि ॥ 483 || तनजन्मतनोरात्मजशरीरस्येष्टे स्वामी भवतीत्यर्थः । शेषत्वस्याविवक्षितत्वाद् द्वितीया । किरातार्जुनीये-~-V. 14.
ग्रहविमानगणानभितो दिवं
ज्वलयतौषधिजेन कृशानुना । मुहुरनुस्मस्यन्तमनुक्षपं
त्रिपुरदाहमुमापतिसेविनः ॥ 486 || त्रिपुरदाहं मुहुरनुस्मरयन्तम् । माघे-XX. 65. निखिलामिति कुर्वतश्विराय
द्रुतचामीकरचारुतामिव द्याम् । प्रतिघातसमर्थमस्त्रमग्ने
स्थ मेघकरमस्मरन्मुरारिः ।। 487 ॥ मुरारिः वारुणमस्त्रमस्मरत् । भट्टिकाव्ये-XXII 6.
द्रष्टासि प्रीतिमानारासखिभिः सह सेविताम् । . . . सपक्षपातं किष्किन्धा पूर्वक्रीडां स्मरन्मुहुः ॥ 488 ॥
६१४ । कृञः प्रतियत्ने । (२. ३. ५३) प्रतियत्नो गुणाधानम् । कृञः कर्मणि शेषे षष्ठी स्याद्गुणाधानेः। एषो दकस्यो पस्करणम् । 'गन्धन ' (सू. 2705 ) इत्यादिना आत्मनेपदम् । 'उपात्प्रतियत्न' (स. 2552) इत्यादिना सुडागमः । भट्टिकाव्ये-VIII. 19.
कुलभायों प्रकुर्वाणमहं द्रष्टुं दशाननम् । यामि त्वरावान् शैलेन्द्र मा कस्यचिदुपस्कृथाः ।। 489 ॥
Page #134
--------------------------------------------------------------------------
________________
१२०
पाणिनिसूत्रव्याख्या कस्यचिन्मा उपस्कृथाः । अशनपानादिकमतिशयवन्ने मा कार्षीरित्यर्थः ।
अस्मिन्नेव ग्रन्थे श्लो० 477. रामलक्ष्मणाविहागमस्यागमनम्योपास्कृषात प्रतियनं कृतवन्तौ । आगमनस्या निश्चितत्वात्तस्यैव सुग्रीवसख्येन गुणाधानम् । आगमस्येति षष्ठी।
६१५ । रुजार्थानां भाववचनानामज्वरेः (२. ३. ५४) भावकर्तृकाणां ज्वरिवर्जितानां रुजार्थानां कर्मणि शेषे षष्ठी स्यात् ।। भट्टिकाव्ये----VIII. 121.
रावणस्येह रोक्ष्यन्ति कपीनां भीरु विक्रमाः ।
नाथख धृत्या वैदेहि मन्योरुज्जासयात्मनः ॥ 490 ।। कपीनां विक्रमाः । क्रमे वे घन । कर्तारः । रावणस्य । कर्मणि षष्ठी। रोक्ष्यन्ति भङ्क्षयन्ति । रुजो भङ्ग इत्यस्मात् लट् ।
६१६ । आशिषि नाथः (२. ३. ५५) आशीरथस्य नाथतेः शेषे कर्मणि षष्ठी स्यात् ।
अस्मिन्नेव ग्रन्थे श्लो० 490. धृत्यः । कर्मणि षष्ठी : नाथस्व । धैर्यमवलबस्वेत्यर्थः । 'आशिषि नाथः' (वा. 910. सू. 2687 ) इत्यात्मनेपदम् ।
६१७ । जासिनिग्रहणनाटकाथपिषां हिंसायाम् । ( २. ३. ५६)
हिंसार्थानामेषां शेषे कर्मणि षष्ठी स्यात् । चौरस्योज्जासनम् । निप्रौ संहतो विपर्यस्तो व्यस्तौ वा । चौरस्य निग्रहणनं प्रणिहननं निइननं प्रहणनं वा । 'नट अवस्कन्दने' चुरादिः । चौरस्योन्नाटनम् । चौरस्य काथनम् । वृषलस्य पेषणम् ।
अस्मिन्नेव ग्रन्थे श्लो० 490. आत्मनो मन्योः शोकस्य । कर्मणि षष्ठी। उज्जासय मन्यु हिन्धीत्यर्थः । 'जसु हिंसायामिति ' चौरादिको पातुः । माघे-I. 37. निजौजसोज्जासयितुं जगद्रहा
मुपाजिहीथा न महीतलं यदि ।
Page #135
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
१२१ समाहितैरप्यनिरूपितस्ततः
पदं दृशः स्याः कथमीश मादृशाम् 11 491 ॥ जगद्व्हां कंसादीनां उज्जासयितुं तान्हन्तुम् । अनधराघवे-II. 38.
कल्पान्तकर्कशकृतान्तभयङ्करं मे
निप्रप्ततः क्रतुविघातकृताममीषाम् । नीराक्षसां वसुमतीमपि कर्तुमद्य
पुण्याहमङ्गलमिदं धनुरादधातु ॥ 492 ।। ऋतुविधातकृताममीषां राक्षसानान् । कर्मणि षष्ठी ! निप्रनतो मे ! भट्टिकाव्ये-~~-VIII. 122.
राक्षसानां मयि गते रामः प्रणिहनिष्यति ।
प्राणानामपणिष्टाय रावणस्त्वामिहानयन् ।। 493 ।। रामो राक्षसानां प्रणिहनिष्यति । संघातविगृहीतविपर्ययग्रहणादिह विपर्यासः । भट्टिकाव्ये-II. 35.
धर्मोऽम्ति सत्यं तव राक्षसाय___ मन्यो व्यतिस्ते तु ममापि धर्मः । ब्रह्मद्विषस्ते प्रणिहन्मि येन
राजन्यवृत्तिघृतकार्मुकेषु ॥ 494 ।। ब्रह्मद्विषस्ते प्रणिहन्मि । ब्रह्मद्विषं त्वां हन्मीत्यर्थः । माघे-XIV. 82.
निग्रहन्तुममरेशविद्विषा___ मर्थितः खयमथ खयंभुवा । सम्प्रति श्रयति पुत्रतामयं
कश्यपस्य वसुदेवरूपिणः ॥ 495 ॥ अमरेशविद्विषां निप्रहन्तुम् । चैद्यादीन् हन्तुमित्यर्थः ।
16
Page #136
--------------------------------------------------------------------------
________________
१२२
पाणिनिसूत्रव्याख्या किरातार्जुनीये-XIV. 60.
तपोबलेनैष विधाय भूयसी
स्तनूरदृश्याः स्विदिषून्निरस्यति । अमुष्य मायाविहितं निहन्ति नः
प्रतीपमागत्य किमु स्वमायुधम् ।। 496 ।। नोऽस्माकं निहन्ति किमु । शेषे कर्मणि षष्ठी । नोऽस्मानिहन्ति किम् । माघे-I. 40.
प्रवृत्त एव स्वयमुज्झितश्रमः ___ क्रमेण पेष्टुं भुवनद्विषामसि । तथापि वाचालतया युनक्ति मां
मिथस्त्वदाभाषणलोलुपं मनः ॥ 497 || भुवनद्विषां पेष्टुम् । तान्हन्तुमित्यर्थः । शेषत्वाविवक्षया द्वितीया वा। भट्टिकाव्ये-II. 34.
अद्मो द्विजान्देवयजीनिहन्म:
कुर्मः पुरं प्रेतनराधिवासम् । धर्मो ह्ययं दाशरथे निजो नो
नैवाध्यकारिष्महि वेदवृत्ते ॥ 498 ॥ भट्टिकाव्ये—VI. 102.
प्रियंवदोऽपि नैवाहं ब्रुवे मिथ्या परन्तप ।
सख्या तेन दशग्रीवं निहन्तासि द्विषन्तपम् ।। 499 ।। दशग्रीवं निहन्तासि । पूर्ववद् द्वितीया । भट्टिकाव्ये-VIII. 20.
योऽपचक्रे वनारसीतामधिचक्रे नयं हरिः ।
विकुर्वाणः स्वरानद्य बलं तस्य निहन्म्यहम् ।। 500 ॥ द्वितीया ।
Page #137
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
१२३
माधे-XIX, 103.
उद्धतान् द्विषतस्तस्य निम्नतो द्वितय पपुः ।
पानार्थे रुधिरं घातौ रक्षार्थे भुवनं शराः ॥ 501 1 उद्धतान्द्विषतः निघ्नतः।
चम्पूरामायणे--VI. 37. · गदेव कपिबलमखिलकुलाचलनिलयमनिलतनयेनाहूत पुरुहूत इव पुलोमजाप्. हारिणमनुादं रावणं रणे निहनिष्यसीति ।। 502 !!
६१८ । व्यवहपणोः समर्थयोः । ( २. ३. ५७) शेषे कर्मणि षष्ठी स्यात् ।
अस्मिन्नेव ग्रन्थे श्लो० 493. रावणः प्राणानामपणिष्ट । प्राणान्विक्रीतवानित्यर्थः । पणेर्व्यवहारार्थालुङि तङ् । अस्तुत्यर्थत्वाद् ‘गुपूधूप' (सू. 2303.) इत्यादिना नायप्रत्ययः ।
६१९ । दिवस्तदर्थस्य । (२. ३. ५८) यतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी स्यात् । शतस्य दीव्यति।
____ अस्मिन्नेव ग्रन्थे श्लो° 470. रावणे बन्धुभोगानामदेवीत् । तानपि विक्रीतवानित्यर्थः ।
६२० । विभाषोपसर्गे । (२. ३. ५९) पूर्वयोगापवादः । शतस्य शतं वा प्रतिदीव्यति ।
अस्मिन्नेव ग्रन्थे श्लो० 470. आत्मसम्पदं स्वलक्ष्मी प्रादेवीत् विक्रीतवान् । वैकल्पिकी द्वितीया।
६२२ । कृत्वोऽर्थप्रयोगे कालेऽधिकरणे । (२. ३. ६४)
कृत्वोऽर्थानां प्रयोगे कालवाचिन्वधिकरणे शेषे षष्ठी स्यात् । पञ्चकृत्वोऽहो भोजनम् । अर्थग्रहणात्सुचप्रयोगेऽपि द्विरहो भोजनम् ।
Page #138
--------------------------------------------------------------------------
________________
१२४
पाणिनिसूत्रव्याख्या
अस्मिन्नेव ग्रन्थे श्लो० 470. रघूतमः एकत्साह्नः। कालवाचिन्यधिकरणार्थे षष्ठी। शतकृत्वः शतवारं तव स्मरति ।
नैषधे -VI. 41.
पुरः स्थितस्य कचिदस्य भूषा
रत्नेषु नार्यः प्रतिबिम्बितानि । व्योमन्यदृश्येषु निजान्यपश्यन्
विस्मित्य विस्मित्य सहस्त्रकृत्वः ।। 508 ।।
नार्योऽदृश्येषु नलस्य भूषारलेषु निजप्रतिबिम्बितानि व्योमनि, अकालवाचित्वासप्तमी, सहस्रकृत्वोऽपश्यन् ।
चम्पूभारते- II. 42.
मा भून्नाशो युगपदिति नो भीरुभिर्जातु पौरैः
पूर्लब्ध्वावसरमसकृत्प्रार्थनाभिः प्रक्कृप्तम् । एकैकस्मिन्नहनि वितरत्येकमेकं पुमांस
नित्यं तस्मै बलिमिह जनस्तुङ्गमन्नस्य राशिम् ।। 504 ।।
कृत्वोऽर्थप्रयोगाभावादहनीति सप्तमी । 'संख्याया' (सू. 2085) इति कृत्वसुच् । 'द्वित्रि' (सू. 2086) इति सुच् ।
'कालाध्वनोः' (सू. 558) इति द्वितीया । अस्मिन्नेव ग्रन्थे लो० 218. क्षणमूचे । उक्तिक्रियया क्षणस्य कालस्य साकल्येन सम्बन्धात् क्षगमिति द्वितीया ।
- ६२३ । कर्तृकर्मणोः कृति । (२, ३. ६५)
कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् । कृष्णस्य कर्तुः कृतिः । जगतः कर्मणः कर्ता कृष्णः । 'कृयोगा च' (वा. 1317. सू . 703 ) इति समासः ।
अस्मिन्नेव ग्रन्थे श्लो० 460. पुंसाम् । कर्तरि षष्ठी । अगमम् ।
Page #139
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
भट्टिकाव्ये -- VIII. 124.
तवोपशायिका यावद्राक्षस्यश्चेतयन्ति न । प्रतिसन्दिश्यतां तावद्भर्तुः शार्ङ्गस्य मैथिलि || 505 ||
तव शार्ङ्गस्येति यथाक्रमं षष्ठी ।
१२५
भट्टिकाव्ये -- VII. 69.
ततो जलधिगम्भीरान्वानरान्प्रत्युवाच सा । इयं दानवराजस्य पूः सृष्टिर्विश्वकर्मणः ॥ 506 | विश्वकर्मणः । कर्तरि षष्ठी । सृज्यत इति सृष्टिः । कर्मणि स्त्रियां क्तिन् ।
भट्टिकाव्ये - VI. 78.
सख्यस्य तव सुग्रीव कारकः कपिनन्दनः ।
द्रुतं द्रष्टासि मैथिल्याः सेवमुक्ता तिरोऽभवत् || 507 ||
तव सख्यस्य । कर्मणि षष्ठी | कारकः । कपीनाम् । कर्मणि षष्ठी । नन्दनः कपिनन्दन इति समासः । मैथिल्याः । कर्मणि षष्ठी । द्रष्टा ।
1
1
अस्मिन्नेव ग्रन्थे श्लो० 260. तस्य कार्तवीर्यस्य । कर्मणि षष्ठी । हन्तारम् । अस्मिन्नेव ग्रन्थे श्लो० 32. दिशामीशिता । ' अधीगर्थ ' ( सू. 618) इत्यादिना कर्मणि शेषे वा षष्ठी ।
चम्पूरामायणे – II. 80.
ग — विकर्तनकुलस्य यदनुकूलं गुणगणस्य यदनुगुणं यशोरूपस्य यदनुरूपं समाचारस्य यत्समुचित प्राचीनमाम्यस्य यद्योग्यं लोकगर्हणाय यदन श्रुतस्य वा यत्सदृशं तादृशमाशयं प्रकाशयन्ती भरतोपनं विज्ञापना || 508 ||
उपज्ञायत इत्युपज्ञा । ' आश्चोपसर्गे' ( सू. 8288 ) इति कर्मण्यड् । भरतस्य । कुल्लक्षणा कर्तरि षष्ठी । भरतोपज्ञम् । ' उपज्ञोपक्रम ' ( सू. 824 ) इति नपुंसकत्वम् ।
अस्मिन्नेव ग्रन्थे इलो० 871. भूतानामनभिद्रुहः | 'क्रुष ' ( सू. 576 ) इति कर्मसंज्ञायां भूतानामिति कर्मणि षष्ठी ।
Page #140
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
भट्टिकाव्ये-VI. 79.
धारयैः कुसुमोर्माण पारयैर्वाधितुं जनान् ।
शाखिभिर्वा हतो भूयो हृदयानामुदेजयैः ।। 503 !! कुसुमोक्षणां हृदयानानिति कर्मणि षष्ठी। . अस्मिन्नेव ग्रन्थे श्लो० 41, चेतसामिति कर्मणि षष्ठी । अनवनी ।।
अम्मिन्नेव अन्ये इको० 190. धातुरिति कर्तरि षष्ठी । सृज्यत इति सृष्टि कर्मणि तिन्प्रत्ययः ।
माधे-II. 9.
करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम् ।
विनाप्यस्मदलभूष्णुरिज्यायै तपसः सुतः ॥ 510 ।। दिशां जित्वरैः ।
अस्मिन्नेव ग्रन्थे श्लो० 63. कृत्रिमपत्रिपङ्क्तेः । कर्मणि षष्ठी । चिक्रिसया क्रमितुमिच्छया । भट्टिकाव्ये---VI. 78.
ध्वनीनामुद्धमैरेभिर्मधूनामुद्धय शम् ।
आजि|ः पुष्पगन्धानां पतङ्गापिता वयम् ।। 511 ।। ध्वनीनां मधूनां पुष्पगन्धानाम् । कर्मणि षष्ठी । भट्टिकाव्ये-VI. 77.
पक्षिभिवितृदैय॒नां शाखिभिः कुसुमोत्किरैः ।
अज्ञो यो यस्य वा नास्ति प्रियः प्रग्लो भवेन्न सः ॥ 512 ।। यूनाम् । कुसुमानाम् । कर्मणि षष्ठी । कुसुमानामुत्किराः कुसुमोत्किरा इति समासः। भट्टिकाव्ये-VI. 80.
ददैदुःखस्य मादृग्भ्यो धायरामोदमुत्तमम् । लिम्पैरिव तनोतिश्चेतयस्स्याज्ज्वलो न कः ।। 513 ।।
Page #141
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
१२७
दुःखस्य । कर्मणि षप्टी। शेषत्वविवक्षायामेव षष्ठीविधानात् इह तदविवक्षायां आमोदमिति कर्मणि द्वितीया । तनोः । कर्मणि षष्ठी ।
६२४ । उभयप्राप्ती कर्मणि । (२. ३. ६६) उभवोः कर्तृकर्मणोः प्रातिर्यस्मिन्कृति तत्र कर्मण्येव षष्ठी स्यात् । आश्चर्यों गवां दोहोऽगोपेन । गवामिति कर्मणि षष्ठी । दोहः कृत्प्रत्ययः । अगोपेन । कर्तरि तृतीया ) भट्टिकाव्ये--VIII. 125.
पुरः प्रवेशमाश्चर्य बुध्वा शाखामृगेण सा ।
चूडामणिमभिज्ञानं ददौ रामस्य संमतम् ॥ 514 || शाखामृगेण कळ । पुरः । कर्मणि षष्ठी । प्रवेशम् । कृत् । भट्टिकाव्ये-IX. 127.
पुंसा भक्ष्येण बन्धूनामात्मानं रक्षितुं वधः ।
क्षमिष्यते दशास्येन कत्येयं तव दुर्मतिः ॥ 515 ॥ पुंसा रामेण । कर्तरि तृतीया । बन्धूनां खरादीनाम् । कर्मणि षष्ठी । वधः । कृत् ।
वा० । स्त्रीप्रत्यययोरकाकारयो यं नियमः । ( 1513.) भेदिका बिभित्सा वा रुद्रस्य जगतः ।
वा० । शेषे विभाषा । ( 1513.) स्त्रीप्रत्यय इत्येके । विचित्रा जगतः कृतिहरेहरिणा वा । केचिदविशेषेण विभाषामिच्छन्ति । शब्दानामनुशासनमाचार्यणाचार्थस्य वा । अनवराघवे-II. 50.
तेजोमयं तमोमयमन्यतरस्यां तदेव दिक्चक्रम् ।
किमपि विचित्रा धात्रा सृष्टिरिय भुवनकोशस्य ॥ 516 ।। भुवनकोशस्य ब्रह्माण्डस्य । कर्मणि षष्ठी । धात्रा । वैभाषिकी कर्तरि तृतीया । सृष्टिः । स्त्रियां क्तिन् ।
Page #142
--------------------------------------------------------------------------
________________
१२८
पाणिनिसूत्रन्याख्या नैषधे--II. 61.
अथवा भवतः प्रवर्तना न कथं पिष्टमियं पिनष्टि नः ।
स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता ।। 51718 प्रवर्तना प्रेरणा । ण्यासबन्यो युच् । कृति स्त्रियाम् आकारान्तः प्रवर्तनाशब्दः । अतो नायं नियमः । नोऽस्माकम् । कर्तरि षष्ठी । भवतः । कर्मणि पाठी । अनवराघवे--- 1. 10.
तमृषि मनुष्यलोकप्रवेशविश्राप्रशाखिन वाचाम् ।
सुरलोकादवतारमान्तरक्षेदच्छिदं वन्दे ।। 518 11 शब्दानामनुशासनमाचार्येण्याचार्यस्य वेतिवत् बाचामिति कर्तरि वैभाषिकी षष्ठयस्तु । मनुष्यलोकस्येति कर्मणि षष्ठी ! प्रवेशः । कृत् । अत्र समासः कृतः । 'कर्मणि च ' (सू. '708) इति सूत्रे या कर्मणि षष्ठी विहिता तस्याः षष्ठयाः समासनिषेधात् ।
चम्पूरामायणे-V, 25. उपन्नवृक्षस्य परोक्षभावादु पेत्य पृथ्वी सुचिरं लुठन्त्याः ।
नक्तंचरस्त्रीमुखकर्शितायाः सीतालतायास्त्रिजटा जटाभूत् ।। 6- 15 ! सीतालतावास्त्रिजटा जटाभूत् । सीतालतायाः । षष्ठी । नैषधे---III. 69.
नृपेण पाणिग्रहगो स्पृहेति
नलं मनः कामयते ममेति । आश्लेषि न श्लेषकवेर्भवत्याः
श्लोकद्वयार्थः सुधिया मया किम् ।। 520 ।। भवत्यास्तव सम्बन्धि । नृपेण का । पाणिग्रहण पाणिपीडनम् । उभयप्राप्ती कर्मणि विवक्षितायाः षष्ठयाः ‘कर्मणि च' (सु.708) इति निषेधेऽपि शेषे पष्ठीसमास इति व्याख्यातम् । समासात्पूर्वं 'उभयप्राप्तौ कर्मणी ति कर्मणि षष्ठयां समासकाले शेत्रे षष्ठी कथम् । तस्मात् नृपेणेति कर्तरि तृतीया । भवत्याः इति कर्मणि षष्ठी। पाणिग्रहणं विवाहः कृत् इति मन्ये ।
Page #143
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
६२५ । क्तस्य च वर्तमाने । (२. ३. ६७) वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् । 'न लोक' (सू. 627 ) इति निषेधस्यापवादः । 'मतिबुद्धि' (सू. 3089) इति वर्तमाने क्तः । 'क्तेन च' (सू. 706 ) इति क्तेन षष्ठी न समस्यते ।
अस्मिन्नेव ग्रन्थे श्लो० 514. रामस्य संमतं रामेण संमन्यमानम् । माधे-XV. 14.
यदपूपुजस्त्वमिह पार्थ
मुरजितमपूजितं सताम् । प्रेम विलसति महत्तदहो
दयितं जनः खलु गुणीति मन्यते ॥ 521 ॥ सतामपूजितं सद्भिरपूज्यमानम् । माधे-XVI 15.
विजितक्रुधमीक्षतामसौ
महतां त्वां महितं महीभृताम् । असकृजितसयत पुरो
मुदितः सप्रमदं महीपतिः ॥ 522 ॥ महीभृतां महितं पूज्यमानम् । किरातार्जुनीये----XI. 42.
न ज्ञातं तात यनस्य पौर्वापर्यममुष्य ते ।
शासितुं येन मां धर्म मुनिभिस्तुल्यमिच्छसि ॥ 523 ॥ ते न ज्ञातम् । त्वया न ज्ञायते । किरातार्जुनीये---XII. 31.
किमुपेक्षसे कथय नाथ
न तव विदितं न किंचन ।
17
Page #144
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या त्रातुमलमभयदाहसि न
स्त्वयि मास्म शासति भवत्पराभवः ।। 524 ॥ तक न विदितं त्वयाज्ञायमानम् । रघुवंशे-II. 16.
तां देवतापित्रतिथिक्रियार्था
मन्वग्ययौ मध्यमलोकपालः । बभौ च सा तेन सतां मतेन
श्रद्धव साक्षाद्विधिनोपपन्ना ॥ 525 ।। सता मतेन सद्भिः संमन्यमानेन । अस्मिन्नव ग्रन्थे श्लो० 479. भवतां विदितसेव भवद्भिायमानमेव । माघे-XV. 46.
विहितं मयाद्य सदसीद
मपमृषितमच्युताचनम् । यस्म नमयतु स चापमयं
चरणः कृतः शिरसि सर्वभूभृताम् ।। 526 ।।
यस्यापमृषितमतितिक्षितमसोढमित्यर्थः । मृष तितिक्षायामिति धातोः कर्मणि क्तः । उपसर्गवशाद्विपरीतार्थता । चकाराद्वर्तमानार्थता । षष्ठी ।
६२६ । अधिकरणवाचिनश्च । (२. ३. ६७)
क्तस्य योगे षष्ठी स्यात् । इदमेषामासितं शयितं गतं भुक्तं वा । 'क्तोऽधि. करणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः' (सू. 3087 ) इत्यधिकरणे क्तः । 'अधिकरणवाचिना च' (सू. 707 ) इति क्तेन षष्ठी न समस्यते। नपुमके भाव उपसंख्यानम् इति षष्ठी शेषत्वविवक्षायाम् । भट्टिकाव्ये VII. 105.
निकुञ्ज तस्य वर्तित्वा रम्ये प्रक्ष्वेदिताः परम् । मणिरत्नाधिशयितं प्रत्युदैक्षन्त तोयधिम् ॥ 527 ।।
Page #145
--------------------------------------------------------------------------
________________
कास्कीमकरण
अधिशेरतेऽत्रेत्यधिशयितमधिष्ठानम् इत्युक्तौ मणिरत्राधिशयितमिति समासश्चिन्त्यः । तस्मात् 'अधिशीथासां कर्म' (सू. 542) इति सकर्मकत्वात् अधिशयितः इति कर्मणि क्तः वक्तव्यः, मृगाध्यासितशाडुलानीतिवत् । भट्टिकाव्ये-VIII. 126.
रामस्व शयितं भुक्तं जल्पित हसितं स्थितम् ।
प्रक्रान्तं च मुहुः पृष्ट्वा हनूमन्तै व्यसर्जयत् ॥ 528 ।। शेतेऽस्मिन्निति शयितं शवनस्थानम् । ध्रौव्येऽधिकरणे क्तः । भुङ्क्तेऽस्मिन्निति भुक्तं भोजनस्थानम् । प्रत्यवसानार्थेऽधिकरणे क्तः । तिष्ठत्यस्मिन्निति स्थितं निवासस्थानम् । ध्रौव्येऽधिकरणे क्तः । प्रक्रामत्यस्मिन्निति प्रक्रान्तं चकमणस्थानम् । गत्यामधिकरणे क्तः । एतद्योगे रामस्येति षष्ठी। जल्पितम् । हसितम् । नपुंसके भावे क्तः। एतद्योगे नपुंसके भाव इति शेषे षष्ठी।
मुकुन्दस्यासितमिदमिदं यातं रमापतेः ।
भुक्तमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः ।। भावे क्तप्रत्ययवत् अधिकरणे क्तप्रत्ययोऽपि नपुंसकम् । ६२७ । न लोकाव्ययनिष्ठाखलयतनाम् । ( २. ३. ६९)
एषां प्रयोगे षष्ठी न स्यात् । लादेशः - कुर्वन् कुर्वाणो वा सृष्टिं हरिः । उ: - हरि दिनुः, अलङ्करिष्णुर्वा । उक - दैत्यान्धातुको हरिः ।
__वा० । कमेरनिषेधः । (1519.) लक्ष्म्याः कामुको हरिः। अव्ययम् - जगत्सृष्ट्वा । सुखं कर्तुम् । निष्ठा - विष्णुना हता दैत्याः, दैत्यान्हतवान्विष्णुः । खलाः - ईषत्करः प्रपञ्चो हरिणा । तृन् इति प्रत्याहारः । शतृशानचाविति तृशब्दादारभ्य तृनो आ नकारात् । शानन् - सोम पवमानः । चानश् - आत्मानं मण्डयमानः । शतृ - वेदमधीयन् । तृन् - कर्ता लोकान् ।
वा० । द्विषः शतुर्वा । ( 1522.) मुरस्य मुरं वा द्विषन् । सर्वोऽयं कारकषष्ठयाः प्रतिषेधः । शेषे षष्ठी तु स्यादेव । ब्राह्मणस्य कुर्वन् । नरकस्य जिष्णुः ।
Page #146
--------------------------------------------------------------------------
________________
१३२
पाणिनिसूत्रव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 446. असौ हनूमान् दधदभिज्ञानम् । लप्रयोग प्रतिषेधाद्वितीया । ल इति शानन्नादयो गृहीताः । दारुण कर्म चिकीर्षुः। उकारप्रश्लेषात्षष्ठयाः प्रतिषेधः । भर्तुरन्तिकं गायुकोऽपि गमनशीलोऽपि । उकप्रयोगे षष्ठ्याः प्रतिषेधः । भट्टिकाव्ये-VIII. 128.
कृत्वा कर्म यथोद्दिष्टं पूर्वकार्याविरोधि यः ।
करोत्यभ्यधिकं कृत्यं तमाहुर्दतमुतमम् ॥ 529 | कृत्वेत्यव्ययप्रयोगे षष्ठयाः प्रतिषेधः ।
भट्टिकाव्ये-VIII. 129.
वैदेही दृष्टवान् कर्म कृत्वान्यैरपि दुष्करम् ।
यशो यास्याम्युपादाता वार्तामाख्यायकः प्रभोः ॥ 530 ।। अहमद्य वैदेहीं दृष्टवान् । निष्ठाप्रयोगे प्रतिषेधः । अन्यैरपि दुष्करम् । खल्पयोगे प्रतिषेधः । यश उपादाता। तृन्नन्तप्रयोगे प्रतिषेधः ।
नैषधे-II. 6.
दधतो बहुशैवलक्ष्मता
धृतरुद्राक्षमधुव्रतं खगः । सनलस्य ययौ कर पुनः
सरसः कोकनदभ्रमादिव ॥ 531 ॥ बहुशैवलक्ष्मतां दधतः । लटः शतृप्रत्ययः । लप्रयोगे प्रतिषेधः । अस्मिन्नेव ग्रन्थे श्लो० 327. मध्यं दधाना । लटः शानच् । पूर्ववत्प्रतिषेधः । भट्टिकाव्ये-II. 21.
विद्यामथैनं विजयां जयां च
रक्षोगणं क्षिप्नुमविक्षतात्मा । अध्यापिपदाधिसुतो यथावनिघातयिष्यन् युधि यातुधानान् ॥ 532 ॥
Page #147
--------------------------------------------------------------------------
________________
ছামঞ্জসহ্য
61
यातुधानान् निघातयिष्यन् । हन्तेयन्ताल्लूटः शतृप्रत्ययः । रक्षोगणं क्षिप्नुम् । वनुप्रत्ययः । लप्रयोगात् क्नोरुकारान्तत्वात्प्रतिषेधः ।
अस्मिन्नव ग्रन्थे श्लो० 316. बाणान्दीव्यमानम् । 'दिवः कर्म च' (सू. 562 ) इति करणस्य कर्मत्वम् । गदा अस्यमानम् । शानवान् निनानम् । चानश् । लप्रयोगे प्रतिषेधः । भट्टिकाव्ये~VI. 139.
अहं तु शुश्रुवान्भ्रात्रा स्त्रियं भुक्तां कनीयसा ।
उपेयिवाननूचानैर्निन्दितस्त्वं लतामृग ।। 533 || स्त्रियमुपेयिवान् । लिटः कसुः । लपयोगे प्रतिषेधः । अस्मिन्नेव ग्रन्थे श्लो० 50. मामिच्छुः । उप्रत्ययः ।
भट्टिकाव्ये-I. 20. • स शुश्रुवांस्तद्वचनं मुमोह
राजासहिष्णुः सुतविप्रयोगम् । अहंयुनाथ क्षितिपः शुभंयु
रूचे वचस्तापसकुञ्जरेण ।। 534 ॥ वचनं शुश्रुवान् । लिटः क्वपुः । लप्रयोगात्पतिषेधः । सुतविप्रयोगमसहिष्णुः । उकारान्तत्वात्पतिषेधः ।
अस्मिन्नेव ग्रन्थे श्लो० 352. भ्रामरं धयतीति धारुम् । धेटो रुः ।
भट्टिकाव्ये-~I. 19.
आख्यन्मुनिस्तस्य शिव समाधे
विघ्नन्ति रक्षांसि वने क्रतूस्तु। तानि द्विषद्वीयनिराकरिष्णु
स्तृणेढु रामः सह लक्ष्मणेन ॥ 535 ।। द्विषतां वीर्य निराकरिष्णुः । इष्णुच । द्वितीया इति योगविभागात्समासः ।
Page #148
--------------------------------------------------------------------------
________________
१३७
चम्पूभारते - 1. 20. वेशन्तपङ्कविहृतेर्विनिवृत्य सद्यः प्रत्युद्यतां ध्वनिषु मत्सरिणां हयस्य ।
भूदार एव वनपोत्रवतामतानी
पाणिनिसूतंव्याल्या
दारशब्दमसहिष्णुरिवान्तमेषाम् || 536 ||
इष्णुच् ।
अस्मिन्नेव ग्रन्थे श्लो० 134. रम्भां तरुं परं जिष्णुः किमु । मनुः ।
चम्पूभारते - V. 79.
दीनधीः स तपसा हिमशैले
ervi पुरहरादूगृहयालोः ।
आददे वरमथो विजयौ द्वा
वन्तरेण युधि पाण्डवरोधम् ॥ 587 ||
पथं गृहयालोः । आलुच ।
अस्मिन्नेव ग्रन्थे श्लो० 77. दन्दशूकान् राक्षसान् । जिघांसी । उपत्ययः ।
भट्टिकाव्ये - VII. 24.
काभिरावृतस्त्रीभिराशंसुः क्षेममात्मनः ।
इच्छुः प्रसादं प्रणमन् सुग्रीवः प्रावदन्नृपम् || 588 ।।
क्षेममाशंसुः प्रसादमिच्छुः । उप्रत्ययः ।
भट्टिकाव्ये - II. 37.
जग्मुः प्रसादं मुनिमानसानि
द्यौर्वका पुष्पचयं बभूव ।
निर्व्याजमिज्या ववृते वचश्च
भूयो बभाषे मुनिना कुमारः || 539 ||
पुष्पचयं वर्पुका । उकञ् ।
Page #149
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
भट्टिकाव्ये-- VI. 116.
प्रियंभावुकतां यातस्तं क्षिपन्योजन मृतम् ।
खर्गे प्रियंभविष्णुश्च कृत्स्नं शक्तोऽप्यबाधयन् ।। 540 ॥ मृतं तं क्षिपन् लादेशः । प्रियम्भावुकतां यातः । निष्ठा । भट्टिकाव्ये-VI. 115.
आढ्यङ्करणविक्रान्तो महिषस्य सुरद्विषः ।
प्रियङ्करणमिन्द्रस्य दुष्करं कृतवान् वधम् : 541 ॥ वधं कृतवान् । निष्ठा । भट्टिकाव्ये-VII. 1.
ततः कर्ता बनाकम्प ववौ वर्षाप्रभञ्जनः ।
नभः पूरयितारश्च समुन्नेमुः पयोधराः ।। 542 ॥ वनाकम्पं कर्ता । तत्साधुकारी । तृन् । पयोधरा नभःपुरयितारः । पूर्ववत्तॄन् । भट्टिकाव्ये- V. 10.
वृतम्त्वं पात्रेसमितैः खटारूढः प्रमादवान् ।
पानशौण्डः श्रियं नेता नात्यन्तीनत्वमुन्मनाः ॥ 543 ॥ श्रियमत्यन्तीनत्वं न नेता । तृन् । भट्टिकाव्ये-XVIII. 40.
दातुः स्थातुर्द्विषां मूर्ध्नि यष्टस्तर्पयितुः पितृन् ।
सुद्धाभमविपन्नस्य किं दशास्यस्य शचसि ॥ 544 ॥ पितृन् तर्पयिता । तृप तृप्तौ चुरादिः । तृन् । भट्टिकाव्ये—-X. 15.
घनगिरोन्द्रविलङ्घनशालिना
वनगता वनजातिलोचना । जनमता ददृशे जनकात्मजा तरुमृगेण तरुस्थलशायिनी ॥ 545 ॥
Page #150
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
. जनेन मता पतिव्रतेयमित्यवबुद्धा । भूते निष्ठायां रूपम् । कर्तरि तृतीया । 'कर्तृकरणे' (सू. 694) इति समासः । वर्तमाने क्तश्चेत् 'क्तस्य च वर्तमाने' (सू. 625) इति षष्ठी स्यात् । 'क्तेन च पूजायाम् ' (सू. 706) इति समासप्रतिषेधश्च स्यात् । माघे- VII. 49.
उपरिजतरुजानि याचमानां
कुशलतया परिरम्भलोलुपोऽन्यः । प्रथितपृथुपयोधरां गृहाण
खयमिति मुग्धवधूमुदास दोाम् ॥ 546 ।। तरुजानि याचमानाम् । शानच । अस्मिन्नेव ग्रन्थे श्लो० 212. विजयमिच्छभिः । उप्रत्ययः । माघे-XIV. 46.
निर्गुणोऽपि बिमुखो न भूपते__दर्दानशौण्डमनसः पुरोऽभवत् । वर्षकस्य किमपः कृतोन्नते
___ रम्बुदस्य परिहार्यमूषरम् ।। 547 ।। अपो जलानि वर्षकस्य वर्षणशीलस्य । उकन । माधे-XX. 39.
प्रकृति प्रतिपादुकैश्च पादैः ___ चक्कृपे भानुमतः पुनः प्रसतुम् । तमसोऽभिभवादपास्य मूर्छा
___ मुदजीवत्सहसैव जीवलोकः ॥ 548 ।। प्रकृति स्वभावं प्रतिपादुकैः । उकञ् । माधे--XX. 69.
सवितुः परिभावुकैर्मरीची.
नचिराम्यक्तमतङ्गजाभाभिः ।
Page #151
--------------------------------------------------------------------------
________________
কাহালু
१३७
जलदैरभितः स्फुरद्भिरुच्चै
विदधे केतनतेव धूमकेतोः ॥ 549 ॥ सवितुर्मरीचीन् परिभावुकैः तिरस्कारकैः । उकञ् ।
अस्मिन्नेव ग्रन्थे श्लो० 140. कौवेरदिग्भापमपास्य । अव्ययप्रयोगात्प्रतिषेधः । आगस्त्य मार्गमवतीर्णः । निष्ठाप्रयोगात्प्रतिषेधः । माधे--XIV. 76.
गच्छतापि गगनाप्रमुच्चकै___ यस्य भूधरगरीयसाधिणा। क्रान्तकन्धर इवाबलो बलिः
स्वर्गभर्तुरगमत्सुवन्धताम् ॥ 550 !! गगनाग्रं गच्छता। शतृ । बलि: वैरोचनिः स्वर्गभर्तुरिन्द्रस्य । सुखेन बध्यत इति सुबन्धः तस्य भावम्तत्ता तां अगमत् । खल्प्रत्ययः । कृद्योगलक्षणाया एव षष्ठया निषेधात्स्वर्गभर्तुरिति शेषे षष्ठी। रघुवंशे-I. 72.
तस्मान्मुच्ये यथा तात संविधातुं तथार्हसि ।
इक्ष्वाकूणां दुरापेऽर्थे त्वदधीला हि सिद्धयः ॥ 551 ॥ इक्ष्वाकूणां दुरापे । खल् । शेषे षष्ठी । रघुवंशे-XVI. 81.
त्रैलोक्यनाथप्रभवं प्रभावा
स्कुश द्विषामङ्कुशमस्त्रविद्वान् । मानोन्नतेनाप्यभिवन्द्य मून
मूर्धाभिषिक्तं कुमुदो बभाषे ॥ 552 ॥ . अस्त्रं विद्वान् अस्त्रविद्वान् । षष्ठीनिषेधाद्वितीया । 'द्वितीयाश्रित' (सू. 686) इत्यत्र गम्यादीनामुपसंख्यानात् , द्वितीयेति योगविभागाद्वा समासः । चम्पूरामायणे-II. 1. गच्छता दशरथेन निर्वृति
भूभुजामसुलभां भुजाबलात् ।
18
Page #152
--------------------------------------------------------------------------
________________
१३८
पाणिनिसूत्रव्याख्या
मातुलस्य नगरे युधाजितः
स्थापितौ भरतलक्ष्मणानुजौ ॥ 558 निर्वतिं गच्छता । शतृ । भूभुजामसुलभाम् । खल । शेषे षष्ठी । भट्टिकाव्ये~-VII. 38.
सदोद्गारसुगन्धीनां फलानामलमाशिताः ।
उत्कारेषु च धान्यानामनभीष्टपरिग्रहाः ।। 554 ।। फलानामाशिताः । आशितशब्दस्य सुहितार्थत्वात् 'पूरण ' ( सू. 705 ) इत्यादिना षष्ठीसमासप्रतिषेधः । एतस्मादेव ज्ञापकाकरणे षष्ठी इति मल्लिनाथः । फलानामाशितः फलान्याशितः । माषाणामश्नीयादितिवत् शेषे षष्ठी । कृद्योगषष्ठया: प्रतिषेधः।
अस्मिन्नेव ग्रन्थे श्लो० 292. अग्रजस्यानुकुर्वन्तः । शेषे षष्ठी । नैषधे-II. 29.
सहशी तव शूर सा पर
जलदुर्गस्थमृणालजिद्भुजा। अपि मित्रजुषां सरोरुहां
गृहयालुः करलीलया श्रियः ।। 555 || सरोरुहां श्रियः करलीलया गृहयालुः । आलुच् । चम्पूभारते-V. 29. प्रार्थमानपददर्शनं चिरा
त्पश्यतः पथि भवन्तमग्रजम् । विस्मयाम्बुनिधिरेष मेऽधुना
वीरवयं भवतापि दुस्तरः ॥ 556 ॥ खल् । भवतापि दुस्तरः । भवतापीति कर्तरि तृतीया । किरातार्जुनीये--II. 2.
यदवोचत वीक्ष्य मानिनी
परितः स्नेहमयेन चक्षुषा ।
Page #153
--------------------------------------------------------------------------
________________
কাঙ্কসঙ্কঃ
अपि वागधिपस्य दुर्वचं
वचनं तद्विदधीत विस्मयम् ॥ 557 ।। वागधिपस्य बृहस्पतेरपि दुर्वचं वक्तुमशक्यम् । शेषे षष्ठी । भट्टिकाव्ये-VII. 17.
नावैत्याप्यायितारं किं कमलानि रविं कपिः ।
दीपितारं दिनारम्भे निरस्तध्वान्तसंचयम् ।। 558 ।। कमलान्याप्यायितारं साधु वर्धयन्तम् । तॄन् । भट्टिकाव्ये--VII. 18.
अतीते वर्षके काले प्रमत्तः स्थायुको गृहे ।
गामुको ध्रवमध्वानं सुग्रीवो वालिना गतम् ।। 559 ॥ वालिना गतम् । निष्ठा । अध्वानं गामुकः साधु गन्ता । उकञ् । नैषधे-V. 102.
शुद्धवंशजनितोऽपि गुणस्य
स्थानतामनुभवन्नपि शकः । क्षिप्नुरेनमृजुमाशु अपक्ष
सायकं धनुरिवाजनि वक्रः ।। 660 ।। शक्रः एनं नलं सायकं जनुरिव क्षिप्नुः । प्रत्ययः ।
वा० । कमेरनिषेधः (1619.) लक्ष्म्याः कामुको हरिः। नैषधे--1. 108.
पयोनिलीनाभ्रमुकामुकावली
रदाननन्तोरगपुच्छसुच्छवीन् । जलाधरुद्धस्य तटान्तभूभिदो
मृणालजालस्य मिषाद्वभार यः ॥ 561 ॥ अभ्रम्बाः कामुक इति षष्ठीसमासः ।
Page #154
--------------------------------------------------------------------------
________________
पाणिनिसूत्रत्याख्या
वा । द्विषः शतुर्वा । (1522.) वैकल्पिकः षष्ठीप्रतिषेधः । माघे-II. 1.
इयक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम् ।
अभिचैद्य प्रतिष्ठासुरासीत्कार्यद्वयाकुलः ॥ 562 ॥ मुरं द्विपन् ।
६२८ । अकेनोभविष्यदायमर्ययोः । (२. ३. ७०)
भविष्यत्यकस्य भविष्यदाधमार्थेनश्च योगे षष्ठी न स्यात् । सतः पालकोऽवतरति । बज गामी । शतं दायी ।
'तुमुन्ण्वुलौ' ( सू. 3175) इति भविष्यदर्थे ण्वुल् । 'भविष्यति गम्यादयः' (सू. 3171) इति भविष्यदर्थे इनिः । 'आवश्यकाधमी' (मू. 3311 ) इति गिनिः ।
अस्मिन्नेव ग्रन्थे श्लो० 530. प्रभोर्वातामाख्यायकः । आख्यास्यन् । भविष्यदर्थे प्वुल्।
अस्मिन्नेव ग्रन्थे श्लो० 384. मित्रकार्याणि कारकाः। करिष्यन्तः . पूर्व. वत् ल् । माघ-VI. 7.
रतिपतिप्रहितेव कृतक्रुधः
प्रियतमेषु वधूरनुनायिका । बकुलपुष्परसासवपेशल
ध्वनिरगान्निरगान्मधुपावलिः ॥ 563 ॥ कृतक्रुधो वधूरनुनायिकानुनेष्यन्ती । पूर्ववत् प्बुल । चम्पूभारते-V. 84.
एतानि याचकमिह द्विजवेषगूहं
मा लब्धकामममराधिपति कृथास्त्वम् ।
Page #155
--------------------------------------------------------------------------
________________
জাইঙ্গা
आज्ञापथात्स्खलसि चेदणुमात्रमस्मा
ध्यो भविष्यसि सुखेन रणे रिपूणाम् ।। 564 ki एतानि याचकं याचिष्यमाणम् । पूर्ववत् ण्वुल । चम्पूभारते--VI. 21.
विमतानपि तैर्जित्वा विवासमिव दायकः ।
अक्षेष्वकुरुतावृत्तिमवनीन्द्रेण धर्मभूः ॥ 565 ।। धर्मभूः विवासं दायक इव वितरिष्यमाण इव । पूर्ववत् प्वुल । 'प्पुल्तृचौ' (सू. 2895 ) इत्यत्र तु न षष्ठीप्रतिषेधः । अस्मिन्नेव ग्रन्थे श्लो० 507. सुग्रीवस्तव मुख्यस्य कारकः । कर्मणि षष्ठी। चम्यूमारते--II. 65. धर्मभूरथ सहोदरैः सम
धौम्यमध्वनि समीक्ष्य विश्रुतम् । प्राणिनामयमहिंसकोऽपि सन्
पादपीडनममुष्य कृप्तवान् ॥ 566 !! प्राणिनामयमहिंसकोऽपि । कर्मणि षष्ठी । किरातार्जुनीये-~-IV. 9.
कपोलसंश्लेषि विलोचनत्विषा
विभूषयन्तीमवतंसकोत्पलम् । सुतेन पाण्डो: कलमस्य गोपिकां
निरीक्ष्य मेने शरदः कृतार्थता ॥ 567 ॥ कलमस्य गोपिकाम् । कर्मणि षष्ठी । माघे ---II. 98.
ये चान्ये कालयवनसाल्वरुविम द्वमादयः । __ तमस्वभावास्तेऽप्येनं प्रदोषमनुयायिनः ॥ 568 ॥
कालयवनादय एनं चैद्य अनुयायिनः अनुयास्यन्तः । “भविष्यति गम्यादयः' (सू. 8171) इति णिनिः ।
Page #156
--------------------------------------------------------------------------
________________
१४२
नैषधे - VI. 99.
साधोरपि स्वः खलु गामिताधोगमी न तु स्वगमितः प्रयाणे ।
इत्यायती चिन्तयतो हृदि द्वे द्वयोरुदर्कः किमु शर्करे न || 569 ||
स्व गमी । स्वर्गं गमिष्यति । पूर्ववण्णिनिः ।
रघुवंशे - XVII. 8.
तदत्मसम्भवं राज्ये मन्त्रिवृद्धाः समादधुः । स्मरन्तः पश्चिमामाज्ञां भर्तुः संग्रामयायिनः || 570
सङ्ग्रामयायिनः संग्रामं यास्यतः । आवश्यकार्थे णिनिः ।
नैषधे – V. 92.
पाणिनिसूत्रव्याख्या
दानपात्रमधमर्णमिहैक
ग्राहि कोटिगुणितं दिवि दायि । साधुरेति सुकृतैयदि कर्तुं
पारलौकिक कुसीदमसीदत् ॥ 571 |
कोटिगुणितं दायि । आघमर्थे णिनिः ।
६२९ । कृत्यानां कर्तरि वा । (२.३. ७१ )
षष्ठी वा स्यात् । मया मम वा सेव्यो हरिः । कर्तरीति किम् । गेयो माणचकः सान्नाम् । ' भव्यगेय' (सू. 2894 ) इति कर्तरि यद्विधानात् अनमिहितं कर्म ।
भट्टिकाव्ये - VI. 48.
लभ्या कथं
नु
वैदेही शक्यो द्रष्टुं कथं हरिः । कथं वियोगश्च गद्यमेतत्त्वया मम ॥ 672 ॥
f
एतत्सर्वं त्वया मम गद्यं वाच्यम् । त्वयेति कर्तरि तृतीया । ममेति शेषत्वविवक्षायां कर्मणि षष्ठी ।
Page #157
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
भट्टिकाव्ये--VI. 51.
ऋश्यमूकेऽनवद्योऽस्ति पण्यभ्रातृवधः कपिः ।
सुग्रीवो नाम बर्योऽसौ भवता चारुविक्रमः ।। 573 ॥ असौ सुग्रीवो भवता वर्यः । मित्रत्वेनाप्रतिबन्धं वरणीय इत्यर्थः । स्त्रियामस्य निपातनात्युंसि प्रयोगः कवेः खातन्त्र्यात् । यद्वा वार्य इति ण्यदन्तपाठः प्रत्युदाहरणार्थः । भट्रिकाव्ये-VIII. 130.
राक्षसेन्द्रस्य संरक्ष्यं मया लव्यमिदं वनम् ।
इति संचिन्त्य सदृश नन्दनस्याभनक कपिः ।। 574 || राक्षसेन्द्रस्य संरक्ष्यम् । विकल्पात्कर्तरि षष्ठी। इदं वनं मया लव्यं छेद्यम् । विकल्पाकरि तृतीया । भट्टिकाव्ये- VI. 57.
नाखेयः सागरोऽप्यन्यस्तस्य सद्भत्यशालिनः ।
मन्युस्तस्य त्वया माग्र्यो मृज्यः शोकश्च तेन ते ॥ 575 ॥ तस्य सुग्रीवस्य । कर्तरि षष्ठी। अन्यः सागरोऽपि नाखेयः। अपि तु खननीय एव । तस्य मन्युः, त्वया कर्तरि तृतीया, मार्यः । भट्टिकाव्ये--IX. 12.
मायानामीश्वरास्तेऽथ शस्त्रहस्ता स्थैः कपिम् ।
प्रत्याववृतिरे हन्तु हन्तव्या मारुतेः पुनः ॥ 576 ॥ शस्त्रहस्ता मारुतेः, कर्तरि षष्ठी । हन्तव्याः । ६३० । तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् । (२. ३. ७२)
तुल्याोंगे तृतीया वा स्यात्पक्षे षष्ठी । तुल्यः सदृशः समो वा कृष्णस्य कृष्णेन वा। अतुलोपमाभ्यां किम् । तुला उपमा वा ( एतौ सहशवाचिनौ) कृष्णस्य नास्ति । न तृतीया । सादृश्ये तु तृतीयैव न षष्ठी ।
अस्मिन्नेव ग्रन्थे ग° 508. श्रुतस्य यत् सदृशम् ।
Page #158
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या चम्पूभारते-XII. 33.
दिगन्तरलुठत्कीतिरनन्तकविकुञ्जरः ।
प्राणैस्तुल्यं सरस्वत्याः प्राणैषीच्चम्पुभारतम् ॥ 577 ।। सरस्वत्याः प्राणैः । तृतीया । तुल्यं सदृशम् । अस्मिन्नेव ग्रन्थे श्लो० 555. सा दमयन्ती तव, षष्ठी, सदृशी। नैषधे-IV. 21.
हृदयदत्तसरोरुहया तया
क सगस्तु वियोगनिमग्नया । प्रियधनुः परिरभ्य हृदा रतिः
किमनुमतुमशेत चितार्चिषि ।। 578 ।। तया दमयन्त्या । तृतीया । सहक सदृशी वास्तु । अस्मिन्नेव ग्रन्थे श्लो0 574. नन्दनस्य सदृशं, तेन तुल्यम् । अस्मिन्नेव ग्रन्थे श्लो० 111. तस्याः सीतायाः समा न । रघुवंशे-XI. 58.
तौ समेत्य समये स्थितावुभौ
भूपती वरुणवासवोपमौ। कन्यकातनयकौतुकक्रियां
स्वप्रभावसदृशीं वितेनतुः ॥ 579 ॥ वरुणवासवावुपमा ययोस्तौ । षष्ठी । अतुलोपमाभ्यामिति तृतीयानिषेधः स्वप्रभावस्य स्वप्रभावेन वा सदृशीमिति समासः । रघुवंशे--II. 9.
विसृष्टपार्थानुचरस्य तस्य ___पाश्चद्रुमाः पाशभृता समस्य । उदीस्यामासुरिवोन्मदाना
मालोकशब्द वयसां विरावैः ॥ 580 ॥ पाशभृता, तृतीया । समस्य।
Page #159
--------------------------------------------------------------------------
________________
कुमारसम्भवे - V. 34.
अपि त्वदावर्जित वारिसंभृतं प्रचालमासामनुबन्धि वीरुधाम् । चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा ॥ 581 ॥
दन्तवाससा । तृतीया । तुलां सादृश्यम् । तुलाशब्दस्य सादृश्यवाचित्वात् तद्योगे अतुलोपमाभ्यामिति न तृतीयाप्रतिषेधः । अत्र सूत्रे सदृशवाचिन एव ग्रहणात् ।
चम्पूभारते – IV. 29.
कारकप्रकरणम्
अस्मिन्नेव ग्रन्थे श्लो॰ 283. शम्भुना, तृतीया । स्फुटोपमं, स्फुटमुपमा यस्य तम् | सादृश्यवाचित्वात् तृतीया ।
राज्ञा तुलां सादृश्यम् ।
दिग्धे सन्तमसैः सान्द्रैर्दिशापदिशचत्वरे ।
सर्वाः प्रजास्तदा राज्ञा समारुक्षन् दृशा तुलाम् || 582 ।।
६३१ | चतुर्थी
चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः । (२. ३.७३ )
एतदर्थैर्योगे चतुर्थी वा स्यात्, पक्षे षष्ठी आशिषि । आयुष्यं चिरं जीवितं कृष्णाय कृष्णस्य वा भूयात् । एवं मद्रं भद्रं कुशलं निरामयं सुखं शम् अर्थः प्रयोजनं हितं पथ्यं वा भूयात् । आशिषि किम् । देवदत्तस्यायुष्यमस्ति ।
19
भट्टिकाव्ये - VIII. 181.
राघवाभ्यां शिवं दूतस्तयोर हमिति ब्रुवन् ।
हितो भनज्मि रामस्य कः किं ब्रूतेऽत्र राक्षसः || 588 ॥
राघवाभ्यां शिवमस्तु | रामस्य हितः । षष्ठीचतुर्थ्यो ।
माघे— XVI. 41.
१४५
कुशलं खलु तुभ्यमेव त
द्वचनं कृष्ण यदभ्यधामहम् ।
Page #160
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
उपदेशपराः परेष्वपि
स्वविनाशाभिमुखेषु साघवः ॥ 584 || तुभ्यमेव कुशलम् । वैकल्पिकी चतुर्थी। चम्पूरामायणे- V. 26.
ग-तदनन्तरं समन्तात्परिसारितनयना जनकननया तस्यां शाखायां शाखामृगमुद्रीक्ष्य दुःस्वप्मबुद्धया चकितहृदया सलक्ष्मणाय रामाय भर्ने भद्रमाशंसमाना जनमिमं दुरापस्वापं स्वप्नः कथमाप्नुयादिति विचिन्य मायया समायातो नैर्ऋत इति बुद्ध्या तस्मान्मारुतपुत्रात्तत्रास ! 585. रामाय चतुर्थी । भद्रम् । .
६३२ । आधारोऽधिकरणम् । (१. ४. ४५)
आधारोऽधिकरणसंज्ञः स्यात् ।
६३३ । सप्तम्यधिकरणे च । (२. ३. ३६) अधिकरणे सप्तमी स्यात् । चकाराद्र्रान्तिकार्थेभ्य. : अस्मिन्नेव ग्रन्थे श्लो० 270. मया साकं सौधे, सप्तमी, आस्स्व । अस्मिन्नेव ग्रन्थे श्लो० 444. समुद्रस्य नानभ्याशे । सप्तमी । रघुवंशे-II. 4.
कथं नु शक्योऽनुनयो महर्षेर्विश्राणनादन्यायस्विनीनाम् ।
इमामनूनां सुरभेरवेहि रुद्रौजसा तु प्रहृतं त्वयास्याम् ॥ 586 ॥ अस्यां सप्तमी। भट्टिकाव्ये -V. 42.
चिरकालोषितं जीण कीटनिष्कुषितं धनुः ।
किं चित्रं यदि रामेण भग्नं क्षत्रियकान्तिके ।। 587 ।। अन्तिके इति सप्तमी।
Page #161
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
वा० । तस्येन्विषयस्य कर्मण्युपसंख्यानम् । (1485.)
अधीती व्याकरणे । अवीतमनेनेति विग्रहे 'इष्टादिभ्यश्च' ( सू. 1888 ) इति
कर्तरीनि:
7:1
भट्टिकाव्ये - XII. 14.
शक्तैः सुहृद्भिः परिदृष्टकायेंराम्नातिभिनीतिषु बुद्धिमद्भिः ।
युष्मद्वधैः सधिमुपायविद्भिः
सिध्यन्ति कार्याणि सुमन्त्रितानि ॥ 588 ॥
नीतिषु । कर्मणि सप्तमी । आम्नातिभिः कर्तरीनिः ।
!
1
भट्टिकाव्ये --- III. 52.
कृती श्रुती वृद्धमनेषु धीमांस्त्वं पैतृकं चेद्वचनं न कुर्या: ।
विच्छिद्यमानेऽपि कुले परस्य -
पुंसः कथं स्यादिह पुत्रकाम्या ॥ 589 ||
।
वृद्धमतेषु ज्ञानवृद्ध चारेषु । कर्मणि सप्तमी । श्रुतमनेन श्रुती कृऩमनेन कृती । तेषां श्रोतानुष्ठाता चेत्यर्थः । इष्टादित्वात् कर्तरि इनिः ।
भट्टिकाव्ये - V. 79.
अध्वरेष्वष्टिनां पाता पूर्ती कर्मसु सर्वदा । पितुर्नियोगाद्राजत्वं हित्वा योऽभ्यगमद्वनम् || 590 ||
२७
इष्टमेभिरिति इष्टिनो यज्वानः । कर्तरीनि । अध्वरेषु । कर्मणि सप्तमी । पूर्तमनेनेति पूर्ती । पूर्ववदिनिः । कर्मसु । पूर्ववत्सप्तमी !
वा० । साध्वसाधुप्रयोगे च । (1486.) साधुः कृष्णो मातरि । असाधुर्मातुले ।
वा० । निमित्तात्कर्मयोगे । (1490.) निमित्तमिह फलम् । सीमाण्डकोशः । पुष्कलको गन्धमृगः ।
Page #162
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या चर्मणि द्वीपिनं हन्ति दन्तयोहन्ति कुञ्जरम् । केशेषु चमरौं हन्ति सीम्नि पुष्कलको हतः ।। ( इति भाष्यम् )
रघुवंश....XIII. 43.
एषोऽक्षमालावलय मृगाणां
कण्डूयितारं कुशसूचिलावम् । सभाजने मे भुजमूर्ध्वबाहुः
सव्येतरं प्राध्वमितः प्रयुङ्क्ते ॥ 591 il एष दक्षिणं भुजं मे समाजने संमानननिमित्ते । सप्तमी ।
६३४ । यस्य च भावेन भावलक्षणम् । ( २. ३. ३७) यस्य क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् । गोषु दुह्यमानासु गतः ।
भट्टिकाव्ये-VIII. 112.
असंप्राप्त दशग्रीवे प्रविष्टोऽहमिदं वनम् । तस्मिन्प्रतिगते द्रष्टुं त्वामुपाक्रस्यचेतितः ॥ 592 ।।
दशग्रीवेऽसंप्राप्ते सति अहमिदं वन प्रविष्टः । तस्मिन्प्रतिगते सति त्वां द्रष्टमुपाक्रसि ।
६३५ । षष्ठी चानादरे । ( ३. ३. ३८.)
अनादरे षष्ठीसप्तम्यौ स्तः । रुदति रुदतो वा प्रावाजीत् । रुदन्तं पुत्रादिकमनादृत्य सन्यस्तवानित्यर्थः । भट्टिकाव्ये-VIII. 113.
तस्मिन्वदति रुष्टोऽपि नाकार्ष देवि विक्रमम् ।
अविनाशाय कार्यस्य विचिन्वानः परापरम् ।। 593 ॥ तस्मिन्वदति रुष्टोऽपि विक्रमं नाकार्षम् । तं तथा वदन्तमनादृत्य विक्रम नाकार्षमित्यर्थः ।
Page #163
--------------------------------------------------------------------------
________________
ঠাৎ
नैषधे-1. 106.
लताबलालास्यकलागुरुस्तर
पसुनगन्धोत्करपश्यतोहरः। असेवता, मधुगन्धवारिणि
पणीतलीलाप्लवनो वनानिलः ॥ 594 ।। पश्यतोहरः । पश्यन्तमनादृत्य हरः । प्रसह्यापहर्तेत्यर्थः । अनादरे षष्ठी। 'वाग्दिग' (सू. 979 ) इत्यलुक् ।
माघे—XV. 34.
मृगविद्विषामिव यदित्थमजनि मिषतां पृथासुतैः ।
अस्य वनशुन इवापचितिः परिभाव एष भवतां भुवोऽधिपाः ।। 595 ।। भवतां मिषतां भवत्सु मिषत्सु । मिषतो युष्माननादृत्येत्यर्थः । माघे-XIII. 46.
अतियाति नः सतृष एष चक्षुषो
हरिरित्यखिद्यत नितम्बिनीजनः । न विवेद यः सततमेनमीक्षते
न वितृष्णतां ब्रजति खल्वसावपि ।। 596 ।। चक्षुषः सतृषः । चक्षुषि सतृषि सति । तदनादृत्येत्यर्थः । ६३६ । स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च । (२. ३. ३९)
एतैः सप्तभियोगे षष्ठीसप्तम्यौ स्तः । गवां गोषु वा स्वामी । गवां गोषु वा प्रसूतः । गा एवानुभवितुं जात इत्यर्थः । भट्रिकाव्ये-VIII. 114.
वानरेषु कपिः स्वामी नरेष्वधिपतेः सखा ।
जातो रामस्य सुग्रीवस्ततो दूतोऽहमागतः ।। 597 ।। वानरेषु स्वामी । वानराणामीश्वरः । नरेपधिपतेः नराणामिन्द्रस्य । विकल्पात्सप्तमी।
Page #164
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या
भट्टिकाव्ये - VIII. 115.
ईश्वरस्य निशाटानां विलोक्य निखिला पुरीम् ।
कुशलोऽन्वेषणस्याहमायुक्तो दुतकर्मणि ॥ 598 ।। निशाटानामीश्वरस्य निखिलां पुरी विलोक्य । निशाटानामिति षष्ठी ? अस्मिन्नेव ग्रन्थे श्लो० 536. मायानामीश्वराः । षष्ठी । भट्टिकाव्ये-V. 87.
निर्लङ्को विमदः स्वामी धनानां हृलपुष्पकः ।
अध्यास्तेऽन्तगिरं यस्मात्कस्तं नावैति कारणम् ॥ 599 ।। धनानां स्वामी । षष्ठी। अनघराघवे-III. 25.
यगोत्रस्य प्रथमपुरुषस्तेजसामीश्वरोऽयं __ येषां धर्मप्रवचनगुरुब्रह्मवादी वसिष्ठः । ये वर्तन्ते तव च हृदये सुष्ठुसंबन्धयोग्या
स्ते राजानो मम पुनरसौ दारुणः शुरुकसेतुः ।। 600 ।। तेजसामीश्वरः । षष्ठी। ६३७ । अयुक्तकुशलभ्यां चासेवायाम् । (२. ३. ४०)
आभ्यां योगे षष्ठीसप्तम्यौ स्तः तात्पर्येऽर्थे । आयुक्तो व्यापारितः । आयुक्तः कुशलो वा हरिपूजने हरिपूजनस्य वा ।
____ अस्मिन्नेव ग्रन्थे श्लो० 598. अन्वेषणस्य कुशलोऽन्वेषणे निपुणः । दूतकर्मण्यायुक्तो व्यापृतोऽहम् । षष्ठीसप्तम्यौ ।
६३८ । यतश्च निर्धारणम् । (२. ३. ४१ ) ___ यतः जातिगुण क्रियासंज्ञाभिः समुदायादेकदेशस्य पृथक्करण निर्धारण ततः षष्ठीसप्तम्यौ स्तः । नृणां नृषु वा ब्राह्मणः श्रेष्ठः । गवां गोपु वा कृष्णा बहुक्षीरा । गच्छतां गच्छत्सु वा धावन् शीघ्रः । छात्राणां छात्रेषु वा मैत्रः पटुः । भट्टिकाव्य-VIII.116.
दर्शनीयतमाः पश्यन् स्त्रीषु दिव्यास्वपि स्त्रियः । प्राप्तो व्याललमान्व्यस्यन् भुजङ्गेभ्योऽपि राक्षसान् ।। 601 ।।
Page #165
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
१५१
स्त्रीषु मध्ये दर्शनीयतमाः । दर्शनीयतमत्वगुणेन पृथक्करणान्निर्धारणे सप्तमी ।
अस्मिन्नेव ग्रन्थे श्लो० 28. सर्वतेजस्सु सर्वतेजसां मध्ये ज्योतिष्टमाम् ।
सप्तमी ।
रघुवंशे - I. 59
अथाथर्वनिधेस्तस्य विजितारिपुर : पुरः ।
अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः । 602 ||
।
वदतां वक्तॄणां वरः श्रेष्ठः, निर्धारणे षष्ठी । 'न निर्धारण ' ( सू. 704 ) इति षष्ठीसमासप्रतिषेधः । निर्धारणे सप्तमीसमासस्तु स्यादेव ।
६३९ । पञ्चमी विभक्ते । ( २. ३.४२ )
विभागो विभक्तम् । निर्धार्यमाणस्य यत्र भेद एव तत्र पञ्चमी स्यात् । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः ।
अस्मिन्नेव ग्रन्थे श्लो० 601. भुजङ्गेभ्यो व्यालतमान्हिसान् । भुजङ्गेभ्यो राक्षसानां विभागात्पञ्चमी ।
अस्मिन्नेव ग्रन्थे श्लो० 586 इमां गां सुरभेः कामधेनोरनुनामहि ।
पञ्चमी ।
भट्टिकाव्ये - IV. 14.
आतिष्ठद् जपन्सन्ध्यां प्रकान्तामायतीगवम् ।
प्रातस्तरां पतत्रिभ्यः प्रबुद्धः प्रणमन्यविम् || 603 ॥
रामः पतत्रिभ्यः प्रातस्तरां प्रबुद्धः सन् । पतत्रिभ्य इति पञ्चमी ।
माघे — IV. 45.
या न ययौ प्रियमन्यवधूभ्य
स्सारतरागमना यतमानम् ।
तेन सह विभर्ति रस्त्री
सा रतरागमनायतमानम् || 604 || अन्यवधूभ्यः सारतरं आगमनं यस्याः सा । पञ्चमी ।
Page #166
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
रघुवंशे-XVIII. 53.
प्रतिकृतिरचनाभ्यो दृतिसन्दर्शिताभ्यः
समधिकतररूपाः शुद्धसन्तानकामैः । अधिविविदुरमात्यैराहृतास्तस्य यूनः
प्रथमपरिगृहीते श्रीभुवौ राजकन्याः ।। 605 ॥ प्रतिकृतिरचनाभ्यः समधिकतररूपाः । पञ्चमी । अनर्घराघवे--- V. 37.
ग-अये प्रसन्नोज्वलाकृती कावेतौ । नियतमाभ्यामेकेन दानवनाथकालोक्षेपनिमित्तेन भवितव्यम् ॥ 606 ॥
आभ्यामेकेन।
६४० । साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः । ( २. ३. ४३)
आभ्यां योगे सप्तमी स्यादर्चायाम् । न तु प्रतेः प्रयोगे । मातरि साधुनिपुणो वा।
वा० । अप्रत्यादिभिरिति वक्तव्यम् । ( 1493.) साधुनिपुणो वा मातरं प्रति पर्यनु वा।
अस्मिन्नेव ग्रन्थे श्लो० 330. रक्षोविद्वत्सु साधून् । मारयितषु निपुणान् ।
६४१ । प्रसितोत्सुकाभ्यां तृतीया च । ( २. ३. ४४ ) आभ्यां योगे तृतीया स्याच्चात्सप्तमी । प्रसित उत्सुको हरिणा हरौ वा । भट्टिकाव्ये--VIII. 117.
भवत्यामुत्सुको रामः प्रसितः सङ्गमेन ते ।
मघासु कृतनिर्वापः पितृभ्यो मां व्यसञ्जयत् ।। 607 ।। भवत्यामुत्सुकः त्वयि उत्कण्ठितः । ते संगमेन प्रसितः, संगतावासक्तः । तृतीयासप्तम्यौ ।
Page #167
--------------------------------------------------------------------------
________________
कारकप्रकरणम्
१५३
माधे-~-IX. 2.
गतया पुरः प्रति गवाक्षमुख
दधती रतेन भृशमुत्सुकताम् । मुहुरन्तरालभुवमस्तगिरेः
सवितुश्च योषिदमिमीत दृशा ।। 608 ।। रतेन भृशमुत्सुकतां दधती । तृतीया ।
भट्टिकाव्ये-VII. 15.
विलोक्य द्योतन चन्द्रं लक्ष्मण शोचनोऽवदत् ।
पश्य दन्द्रमणान् हंसानरविन्दसमुत्सुकान् ।। 609 ॥ अरविन्देषु समुत्सुकान् । सप्तमीति योगविभागात्समासः । भट्टिकाव्ये--V. 24.
मामुपास्त दिदृक्षावान् याष्टीकव्याहतो हरिः ।
आज्ञालाभोत्सुको दुरात्काक्षेणानादरेक्षितः ॥ 610 ।। आज्ञालाभे उत्सुक इति पूर्ववत्समासः । भट्टिकाव्ये-V. 92.
अश्नीतपिबतीयन्ती प्रसिता स्मरकर्मणि ।
वशीकृत्य दशग्रीवं मोदस्व वरमन्दिरे ।। 611 ।। स्मरकर्मणि प्रसिता । सप्तमी । भट्टिकाव्ये-VI. 3.
न जिह्वयांचकाराथ सीतामभ्यर्थं तर्जितः ।
नाप्यूर्जा बिभरामास वैदेह्यां प्रसितो भृशम् ।। 612 ॥ वैदेह्यां प्रसितः । सप्तमी।
६४२ । नक्षत्रे च लुपि । (२. ३. ४५) 20
Page #168
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
नक्षत्रे प्रकृत्यर्थे यो लुप्संज्ञया लुप्यमानस्य प्रत्ययस्यार्थस्तत्र वर्तमानात्तृतीयासप्तम्यो स्तोऽधिकरणे।
मूलेनावाहयेद्देवी श्रवणेन विसर्जयेत् ।
मूले श्रवण इति वा । ' नक्षत्रेण युक्तः कालः' (सू. 204) इत्यण् । लुबबिशेषे' (सू. 1205 ) इति लुप् । 'लुपि युक्तवद्वयक्तिवचने' (सू. 1294) इति प्रकृतिलिङ्गवचने।
अस्मिन्नेव ग्रन्थे श्लो० 607. मधासु मघयुक्तकाले । लुबन्तान्नक्षत्रवाचकशब्दाद्वैकल्पिकी सप्तमी।
६४३ । सप्तमीपञ्चम्यौ कारकमध्ये (२. ३. ७)
शक्तिद्वयमध्ये यौ कालाध्वानौ ताभ्यामेते स्तः । अधिकशब्दयोगे सप्तमीपंचभ्याविष्यते । तदस्मिन्नधिक' (सू. 1846) इति — यस्मादधिक ' (सू. 645 ) इति च सूत्रनिर्देशात् । लोके लोकाद्वाधिको हरिः ।
अस्मिन्नेव ग्रन्थे श्लो० 819. पुंसा स्त्रिय इति कर्तृकर्मकारकमध्यवर्तित्वात् व्यहादिति पञ्चमी ।
अस्मिन्नेव ग्रन्थे श्लो० 320. त्वं मामिति कर्तृकर्मकारकमध्यगतत्वान्मास इति सप्तमी।
६४४ । अधिरीश्वरे । (१. ४. ९७) खखामिसम्बन्धोऽधिः कर्मप्रवचनीयसंज्ञः स्यात् । ६४५ । यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी । (२. ३. ९)
अत्र कर्मप्रवचनीययुक्ते सप्तमी स्यात् ।
भट्टिकाव्ये-VIII. 98.
अधि रामे पराक्रान्तमधिकर्ता स ते क्षयम् । इत्युक्ता मैथिली तूष्णीमासांचक्रे दशाननम् ।। 613 |
Page #169
--------------------------------------------------------------------------
________________
জাহা
अधि रामे स्वामिनि, पराक्रान्तं पराक्रमः । संवर्तत इति शेषः । रामपशकमयोः स्वस्वामिभावसंबन्धे द्योत्ये अधेः कर्मप्रवचनीयत्वे द्वितीयापवादेन सप्तमी।
उपोऽधिके च (सू. 551 ) अस्मिन्नेव ग्रन्थे श्लो० 293. उप शुरेषु शूरेभ्योऽधिकः । सप्तमी।
६४६ । विभाषा कृषि । (१. ४. ९८ ) अस्मिन्नेव ग्रन्थे श्लो० 613. रामस्ते क्षयं नाशं अधिकर्ता करिष्यति संज्ञाभावपक्षे कर्मणि द्वितीया ।
॥ इति कारकप्रकरण समाप्तम् ॥
Page #170
--------------------------------------------------------------------------
________________
|| अथ अव्ययीभावसमासप्रकरणम् ||
६४८ | प्राकडारात्समासः । (२.१.३ ) ६४९ । सह सुपा । (२.१.४)
६५० | सुपो धातुप्रातिपदिकयोः । (२४ ७१)
पूर्वं भूतो भूतपूर्वः ।
वा० । इवेन समासो विभक्तयलोपश्च । ( 1286. 1841 )
जीमूतस्येव ।
रघुवंशे - XVI. 4.
अथार्धरात्रे स्तिमितप्रदीपे
शय्यागृहे सुप्तजने प्रबुद्धः ।
कुश: प्रवासस्थकलत्रवेषा
मदृष्टपूर्वी वनितामपश्यत् ॥ 614 ॥
पूर्वमदृष्टा अदृष्टपूर्वा ।
माघे - III. 3.
मृणालसूत्रा मलमन्तरेण
स्थितश्वलच्चामरयोर्द्वयं सः ।
भेजेऽभितः पातुकसिद्ध सिन्धोरभूतपूर्वा रुचमम्बुराशेः ॥ 615 ||
पूर्वमभूता अभूतपूर्वा ।
माघे—I, 46.
स संचरिष्णुर्भुवनान्तरेषु यां यदृच्छयाशिश्रियदाश्रयः श्रियः ।
Page #171
--------------------------------------------------------------------------
________________
अव्ययीभावसमासारणम्
अकारि तस्यै मकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ॥ 616 ||
अन्येषु भुवनेषु भुवनान्तरेषु ।
अस्मिन्नेव ग्रन्थे श्लो० 28. निकामं भीषण निकामभीषणम् ।
माघे - I. 50.
समुत्क्षिपन् यः पृथिवीभृतां वरं
वरप्रदानस्य चकार शूलिनः ।
सतुषाराद्विसुवाससंभ्रम
स्वयं ग्रहा श्लेषसुखेन निष्क्रयम् ॥ 617 ||
स्वयंग्रहः ।
अस्मिन्नेव ग्रन्थे श्लो० 204. वागर्थाविवेत्येकं पदम् । इवेन सह नित्यसमासो विभक्तयलोपश्च ।
६५१ । अव्ययीभावः । (२.१.५ )
अधिकारोऽयम् ।
६५२ । अव्ययं विभक्तिसमीपसमृद्विव्यृद्धयर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपञ्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्ति साकल्यान्तवचनेषु । (२.१.६ )
माघे—III, 45.
रतौ हिया यत्र निशाम्य दीपान् जालागताभ्योऽधिगृहं गृहिण्यः । बियुर्विडाले क्षण भीषणाभ्यो
वैडूर्य कुड्येषु शशिद्युतिभ्यः ॥ 618 ॥
गृहेष्वधिगृहम् । विभक्तयर्थेऽव्ययीभावः । अम्भावो नपुंसकत्वं च ।
माघे—VI. 76.
जातप्रीतिर्या मधुरेणानुवनान्तं
कामे कान्ते सारसिकाकाकुरुतेन ।
Page #172
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
तत्संपर्क प्राप्य पुरा मोहनलीला
कामेकान्ते सा रसिका का कुरुते न ।। 619 ॥ वनान्तेऽनुवनान्तम् । विभक्तयर्थेऽव्ययीभावः । अस्मिन्नेव ग्रन्थे श्लो० 109. कर्णेऽधिकर्णम् । विभक्तयर्थेऽव्ययीभावः । अस्मिन्नेव ग्रन्थे श्लो० 146. पादेषु प्रतिपादम् । विभक्तयर्थेऽव्ययीभावः । माघे--- III. 71.
लक्ष्मीभृतोऽम्भोधितटाधिवासान्
द्रुमानसौ नीरदनीलभासः । लतावधूसंप्रयुजोऽधिवेलं
बहूकृतान् खानिव पश्यति स्म ।। 620 ।। वेलायामधिवेलम् । विभक्तयर्थेऽव्ययीभावः । माधे--XIII. 11.
गतया निरन्तरनिवासमध्युरः
परिनाभि नूनमवमुच्य वारिजम् । कुरुराजनिर्दयनिपीडनाभया
न्मुखमध्यरोहि मुरविद्विषः श्रिया ॥ 621 ॥ उरसि अध्युरः । नाभ्यां परिनाभि । विभक्तयर्थेऽव्ययीभावः । अस्मिन्नेव ग्रन्थे श्लो० 441, आत्मनि अध्यात्मम । विभक्त यर्थेऽव्ययीभावः ।
'अनश्व' (सू. 678..) इति समासान्तष्टच ।
माघ--XII. 30.
अध्यध्वमारूढवतेव केनचित्
प्रतीक्षमाणेन जन मुहुर्धतः । दाक्ष्य हि सद्यः फलदं यदग्रतः
श्वखाद दासेरयुवा वनावलीः ।। 622 ॥
Page #173
--------------------------------------------------------------------------
________________
अव्ययीभावसमासप्रकरणम्
१५९ अध्वनि अध्यध्वम् । विभक्तयर्थेऽव्ययीभावः । ' अनश्च' (सू. 678) इति समासान्तष्टच् । 'नस्तद्धिते' (सू. 679) इति टिलोपः ।
अस्मिन्नेव ग्रन्थे श्लो० 143. उपसीम । ग्रामसीमसु । विभक्तयर्थेऽव्ययीभावः । समासान्तविधेरनित्यत्वात् 'अनश्चेति (सू. 678) समासान्तष्टच न भवति । केचित्त 'अप्यन्येषां कठिनवपुषां दुर्गमे ग्रामसीनि' इत्यादौ नपुंसकप्रयोगदर्शनात् , 'नपुंसकादन्यतरस्याम् ' (सू. 680) इति विकल्पात्साधुरित्याहुः । माघ---VII. 1.
अनुगिरमृतुभिर्वितायमाना____ मथ स विलोकयितुं वनान्तलक्ष्मीम् । निरगमदमिराद्धमाहतानां
भवति महत्सु न निष्फल: प्रयासः ।। 623 ॥
गिरौ अनुगिरम् । विभक्त यर्थेऽव्ययीभावः । 'गिरेश्च सेनकस्य ' (सू. 683) इति समासान्तः ।
अस्मिन्नेव ग्रन्थे श्लो० 599. गिरावन्तर्गिरम् । विभक्तयर्थेऽव्ययीभावः ‘गिरेश्व' (सू. 683) इति समासान्तष्टच् । माधे-XII. 44.
लीलाचलस्त्रीचरणारुणोत्पल
स्खलतुलाकोटिनिनादकोमलः । शौरेरुपानूपमपाहरन्मनः
स्वनान्तरादुन्मदसारसारवः ॥ 624 ॥ अनूपा जलपायदेशास्तेषां समीपे उपानूपम् । समीपार्थेऽव्ययीभावः । भट्टिकाव्ये-VI. 106.
उपाग्नयकुरुतां सख्यमन्योन्यस्य प्रियङ्करौ ।
क्षेमकराणि कार्याणि पर्यालोचयतां ततः ॥ 625 ॥ अमे: समीपे उपानि । सामीप्येऽव्ययीभावः ।
Page #174
--------------------------------------------------------------------------
________________
१६०
पाणिनिसूत्रव्याख्या
भट्टिकाव्ये - II. 50. विशङ्कटे वक्षसि बाणपाणिः
सम्पन्नतालद्वयसः पुरस्तात् । भीष्मो धनुष्मानुपजान्वर लि
रेति स्म रामं पथि जामदग्न्यः ॥ 626 ||
जानुनोः समीपमुपजानु । समीपार्थेऽव्ययीभावः ।
1
किरातार्जुनीये - VII. 26.
सम्भोगक्षमगहनामथोपग
बिभ्राणां ज्वलितमणीनि सैकतानि । अध्यषुश्च्युतकुसुमाचितां सहाया
वृत्रारेरविरलशाद्वलां धरित्रीम् ॥ 627 ||
गङ्गायाः समीपे उपगङ्गम् । अव्ययीभावस्य नपुंसकत्वाद्भस्वत्वम् ।
1
नैषधे --- III. 1.
आकुञ्चिताभ्यामथ पक्षतिभ्यां भोविभागात्तरसावती ।
निवेशदेशाततधूतपक्षः
पपात भूमापभैमि हंसः ॥ 628 ॥
भैम्याः समीपे उपभैमि । सामीप्येऽव्ययीभावः ।
माघे – VII. 24.
श्रुतिपथमधुराणि सारसाना - मनुनदि शुश्रविरे रुतानि ताभिः ।
विदधति जनतामनः शरव्य
व्यघपटुमन्मथचापनादशङ्काम् ॥ 629 ||
नद्याः समीपे अनुनदि । समीपार्थेऽव्ययीभावः । 'नदीपौर्णमास्या' (सू. 681) इति विकल्पान्न टच् ।
Page #175
--------------------------------------------------------------------------
________________
अव्ययीभावसमासाप्रकरणम्
भावे--XIV. 87.
धन्योऽसि यस्य हरिरेष समक्ष एका
दूरादपि ऋतुषु यज्वमिरिज्यते यः । दत्वाघमलभवते भुवनेषु याव
संसारमण्डलमवाप्नुहि साधुवादम् ।। 6300 अक्ष्णोः समीपे समक्षे । समीपार्थेऽव्ययीभावः । “ अव्ययीभावे शस्त । (लू. 677) इत्यादिना समासान्तः । 'तृतीयासप्तम्योबहुलम् (सू. 658) इति सन म; भमभावः ।
रघुवंशे-XV. 72
तात शुद्धा समदं नः स्नुषा ते जातवेदसि ।
दौरात्म्याक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः ।। 681. . अक्ष्णोः समीपे समक्षम् । पूर्ववत् । अलाम्भावः । नैषधे-III. 38.
संग्रामभूमीषु भवत्यरीणा
मस्त्रैर्नदीमातृकतां गतासु। तद्धाणधारापवनाशनानां
राजन नीगैरसुभिः सुभिक्षम् ।। 632 in भिक्षाणां समृद्धिः सुभिक्षम् । समृद्धावव्ययीभावः । नैषधे---III. 117.
नलेन भायाः शशिना निशेव
त्वया स भायानिशया शशीव । पुनः पुनस्तद्युगयुग्विधाता
स्वभ्यासमास्ते नु युवा युयुक्षुः ।। 633 !! अभ्यासस्य समृद्धिः स्वभ्यासम् । समृद्धावव्ययीभावः । विगता ऋद्धि: व्यृद्धिः । यवनानां व्युद्धिर्यवनम् ।
Page #176
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 322. असंशयम् । संशयो नास्तीत्यर्थः । अर्थाभावे अव्ययीभावः माधे-XVI, 57.
प्रतिपक्षजिदप्यसंशय ___ युधि चैयेन विजेष्यत्हे भवान् ।
असते हि तमोऽपहं मुहु
.: ननु राहाहमहर्पति तमः । ।। 634 | असंशयम् । संशयो नास्तीत्यर्थः । अर्थाभावेऽव्ययीभावः । भट्टिकाव्ये-VII. 64.
द्रुधणोद्भिन्नकल्याणास्तरसा तरुसंहतीः ।
अव्याध्यपृच्छन् कुर्वाणास्तां तेऽयोधनमुष्टयः ॥ 635 ।। व्याधेरभावोऽव्याधि । अनामयमित्यर्थः । अर्थाभावेऽव्ययीभावः । नैषधे-IV. 65. वदनगर्भगतं न निजेच्छया
शशिनमुज्झति राहुरसंशयम् । अशित एव गलत्ययमत्यय
सखि विना गलनालबिलाध्वना ॥ 636 ॥ असंशयम् । अर्थाभावेऽव्ययीभावः । अत्ययो ध्वसः । हिमस्यात्ययोऽतिहिमम् । निद्रा संप्रति न युज्यत इत्यतिनिद्रम् । हरिशब्दस्य प्रकाश इतिहरि । माधे-IX. 78.
अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता ।
मुकुरेण वेपथुभृतोऽतिभरात्कथमप्यपाति न वधूकरतः ।। 637 ।। अनुदेहं देहस्य पश्चात् । पश्चादर्थेऽव्ययीभावः । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः । अनुरूपं रूपस्य योग्यमित्यर्थः । माघे- VII 15.
अविरलपुरकः सह व्रजन्त्याः प्रतिपदमेकतरस्तनस्तरुप्याः।
.
आदि
.
Page #177
--------------------------------------------------------------------------
________________
मासप्रकरणम्
घटितविघटित: प्रियस्य वक्ष
स्तटभुवि कन्दुकविभ्रमं बभार ।। 638 || पदे पदे प्रतिपदम् । वीप्सायामव्ययीभावः । नैषधे--II. 58.
प्रतिमासमसौ निशापतिः
खग संगच्छति यदिनाधिपम् । किमु तीव्रतरैस्ततः करे
मम दाहाय स धैर्यतस्करैः ।। 639 ॥ मासि मासि प्रतिमासम् । वीप्सायामव्ययीभावः । माधे--XI. 28. विलुलितकमलौघः कीर्णवल्लीवितानः
प्रतिवनमवधूताशेषशाखिप्रसूनः ।। क्वचिदयमनवस्थः स्थास्नुतामेति वायु
वधुकुसुमविमर्दोगन्धिवेश्मान्तरेषु ।। 640 ॥ वने वने प्रतिवनम् । वीप्सायामव्ययीभावः । माघे—XI. 34.
नवनखपदमङ्गं गोपयस्यंशुकेन
स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् । प्रतिदिशमपरस्त्रीसंगशसी विसर्पन्
नवपरिमलगन्धः केन शक्यो वरीतुम् ।। 641 ।। दिशि दिशि प्रतिदिशम् । वीप्सायामव्ययीभावः । 'अव्ययीभावे शरत्मभृतिभ्यः' (सू. 677 ) इति समासान्तष्टच् । माघ--III. 37. यस्याश्चलद्वारिधिवारिवीचि
च्छटोच्चलच्छकुलाकुलेन । वप्रेण पर्यन्तचरोडुचक्रः
सुमेरुवप्रोऽन्वहमन्वकारि ।।. 642 ॥
Page #178
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
अहन्यहन्यन्वहम् । वीप्सायामव्ययीभावः । 'अनश्च' (सू. 678) इति समासान्तः ।
अस्मिन्नेव ग्रन्थे .. 486. अनुक्षपम् । वीप्सायामव्ययीभावः ।
किरातार्जुनीये-VIII. 4.
धनानि कामं कुसुमानि बिभ्रतः ।
करप्रचेयान्यपहाय शाखिनः। पुरोऽभिसने सुरसुन्दरीजनै
__ यथोत्तरेच्छा हि गुणेषु कामिनः ।। 643 ॥ उत्तरमुत्तरं यथोत्तरम् । वीप्सार्थेऽव्ययीभावः । किरातार्जुनीये--XIV. 58.
शिवध्वजिन्यः प्रतियोधमग्रतः ___ स्फुरन्तमुग्रेषुमयूखमालिनम् । तमेकदेशस्थमनेकदेशगा
निदध्युरर्क युगपत्प्रजा इव ॥ 644 !! योधस्य योधस्य प्रतियोधम् । वीप्सायामव्ययीभावः । नैषधे-II. 85.
प्रतिहट्टपश्चे घाट्टजात्
पथिकाहानदसक्तुसौरभैः। कलहान्न धनान्यदुत्थिता
दधुनाप्युज्झति बघरखरः ॥ 645 ॥ प्रतिहट्टपथे प्रत्यापणपथे । वीप्सायामव्ययीभावः । 'तृतीयासप्तम्योर्बहुलम् ' (सू. 658) इति सप्तम्या नाम्भावः । माघे---VI. 1.
अथ रिरंसुममुं युगपद्गिरौ
कृतयथास्वतनसवश्रिया।
Page #179
--------------------------------------------------------------------------
________________
अव्ययीभावसमासप्रकरणम्
१६५ ऋतुगणेन निषेवितुमादधे
भुवि पद विपदन्तकृतं सताम् ।। 646 ।। स्वतरूननतिक्रम्प यथास्वतरू । पदार्थानतिवृत्त्यामव्ययीभावः । हरेः साहश्य सहरि । ज्येष्ठस्यानुपूर्येणेत्यनुज्येष्ठम् ! चक्रेण युगपदिति सचक्रम् । भट्टिकाव्ये-II. 49.
सुपातमासादितसंमदं त
द्वन्दारुभिः संस्तुतमभ्ययोध्यम् । अश्वीयराजन्यकहास्तिकाढय
मगात्सराजं बलमध्वनीनम् ।। 647 ॥ सह राज्ञा सराजम् । साकल्यवचने योगपद्ये वाव्ययीभावः । 'भव्ययीभावे चाकाले' (सू. 660) इति सभावः । ' अनश्च' (सू. 678) इति टच समासान्तः । सहशः सख्या ससखि । क्षत्राणां सम्पत्तिः सक्षत्रम् । तृणमप्यपरित्यज्य सतृणमति । साकल्येनेत्यर्थः । अन्ते, अग्निग्रन्थपर्यन्तमधीते सामि ।
६५७ । नाव्ययीभावादतोऽम्त्वपञ्चम्याः । (२. ४. ८३) अदन्तादव्ययीभावात्सुपो न लुक् । तस्य तु पंचमी विना अमादेशश्च स्यात् । अस्मिन्नेव ग्रन्थे श्लो० 643. प्रतियोधम् । लुगभावाम्भावौ । भट्टिकाव्ये-III. 50.
चिरं रुदित्वा करुणं सशब्द ___ गोत्राभिधाय सरितं समेत्य । मध्येजलादाघवलक्ष्मणाभ्यां
प्रतं जलं व्यञ्जलमन्तिकेऽपाम् ॥ 648 ।। जलस्य मध्यं मध्येजलम् । तस्माज्जलमध्यादित्यर्थः । त्यब्लोपे पञ्चमी । तत्र खात्वा निर्गत्येत्यर्थः । 'पारेमध्ये षष्ठ्या वा' (सू. 672) इत्यव्ययीभावः । अपंचम्या इति निषेधान्न लुगम्भावौ ।
६५८ ॥ तृतीयासप्तम्योर्बहुलम् । (२. ४. ८४) ...
Page #180
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
अदन्तादव्ययीभावात्तृतीयासतम्योर्बहुलमभावः स्यात् । अपदिशमपदिशेन । भपदिशं अपदिशे।
अस्मिन्नेव ग्रन्थे श्लो० 680. अक्ष्णः समीपे समक्षे । सप्तमी ।
अस्मिन्नव ग्रन्थे श्लो० 638. स्वभ्यास , भन्यासस्य समृद्धौ ! निरन्तराभ्यास इत्यर्थः । सप्तम्या वैकल्पिकोऽम्भावः । भट्टिकाव्ये~-VII. 14
अथोपशरदेऽपश्यन्नौञ्चानां चेष्टनैः कुलैः ।
उत्कण्ठावर्धनैः शुभं स्वणैरम्बरं ततम् ।। 6492 उपशरदे शरत्समीपे । विकल्पादमभावः । अस्मिन्नेव ग्रन्थे श्लो० 645. प्रतिहट्टपथे । सप्तमी । चम्पूभारते----III. 66.
प्रतिनिश्वसिते दीर्घ पाणिना नासिका स्पृशन् ।
भावयामास पार्थोऽयं प्राणायामसमापनम् ।। 650 ।। निश्वसिते निश्वसिते प्रतिनिश्वसिते । वैकल्पिकी सप्तमी !
६५९ । अव्ययीभावश्च । (२. ४. १८) अयं नपुंसकं स्यात् । अस्मिन्नव ग्रन्थे श्लो० 629. उपनदि । अस्मिन्नेव अन्थे श्लो० 628 उपभैमि । अस्मिन्नेव ग्रन्थे श्लो० 599. अन्तर्गिरम् । अस्मिन्नव ग्रन्थे श्लो० 627. उपगङ्गम् ।
६६० । अव्ययीभावे चाकाले (६. ३. ८१) सहस्य सः स्यात् अव्ययीभावे न तु काले । चक्रेण युगपदिति सनकम् । हरेः सादृश्यं सहरि ।
Page #181
--------------------------------------------------------------------------
________________
अव्ययीभावसमासप्रकरणम्
मस्मिन्नेव ग्रन्थे श्लो० 647. सह राज्ञा सराजम् । सदृशः सख्या ससहि । क्षताण सम्पतिः सक्षत्रम् । तृणमप्यपरित्यज्य सतृणम् । अग्निग्रन्थपर्यन्तमधीते सामि ।
६६२ ॥ यावदवधारणे । (२.१.८)
इत्यव्ययीभावः ।
किरातार्जुनीये-XIV. 56.
समुज्झिता यावदराति निर्यती - सहैव चापान्मुनिबाणसंहतिः । प्रभा हिमांशोरिव पंकजावलि
निनाय संकोचमुमापतेश्चमूम् ॥ 651 ॥ यावन्तोऽरातयो यावदराति । नैषधे---V. 9.
'अर्चनाभिरुचितोचतराभि___ चारु तं सदकृतातिथिमिन्द्रः । यावदहकरणं किल साधोः
प्रत्यवायधुतये न गुणाय ।। 652 ॥ यावदहं यावद्युक्तम् । यावदहस्य करणमिति षष्ठीतत्पुरुषः । माघे-II. 13.
यावदर्थपदां वाचमेवमादाय माधवः ।
विरराम महीयांसः प्रकृत्या मितभाषिणः ।। 653॥ यावानों यावदर्थम् ।
६६५ । विभाषा । (२.१.११)
भधिकारोऽयम् ।
६६६ । अपपरिबहिरश्चवः पञ्चम्या । (२.१. १२.) ..
Page #182
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
_ 'अपपरी वर्जने' (सू. 596) एतौ कर्मप्रवचनीयसंज्ञको । “पंचम्यपाङपरिभिः' (सू. 598) एतद्योगे पञ्चमी । तया पंचम्या वा समासः । अपविष्णु, अपविष्णोः । परिविष्णु, परिविष्णोः । बहिर्वनम् , बहिर्वनात् । प्राग्वनम् , प्राग्वनात् ।
अस्मिन्नेव अन्थे श्लो० 433. अप नगरात् अपनगरम् । नगर बजेयित्वा ।
अस्मिन्नेव ग्रन्थे श्लो० 484. उदधेः पञ्चमी । परिपरि । उदधि वर्जयित्वा 'परेवर्जने' (सू. 2141) असमासे वेत्यसमासपक्षे विकल्पाद् द्विवचनम् । समासपक्षे तु उदधेः परि पर्युदधि इति समासः स्यात् ।
मस्मिन्नेव अन्थे श्लो० 441. बहिर्विकारेभ्यो बहिर्विकारम् । मस्मिन्नेव ग्रन्थे श्लो0 424 तोरणादहिः । विकल्पान्न समासः ।
अस्मिन्नेव ग्रन्थे श्लो० 421. कलहोदयात्माकु । विकल्पात्र समासः । समासे प्राकलहोदयम् इति स्यात् ।
६६७ । आङ्मर्यादाभिविध्योः । (२. १, १३)
तेन विनेति मर्यादा । तेन सहेत्यभिविधिः । 'आमर्यादाववने । सु. 597) इति कर्मप्रवचनीयत्वम् । ‘पञ्चम्यपाङ्परिभिः' (सू. 598)। एतयोगे पञ्चमी । एतया पंचम्या वा समस्यते । आमुक्ति आमुक्तेः संसारः, मर्यादायाम् : अभिविधौ तु आबालमाबालेभ्यो हरिभक्तिः।
अस्मिन्नेव ग्रन्थे श्लो० 603. तिष्ठद्गुः “तिष्ठदुपभृतीन्ति च । सू. 1 ) इत्यव्ययीभावनिपातनात्साधुः । तत्पर्यन्तमातिष्टद् । पुनरव्ययीभावः ।
चम्पूभारते-I. 32.
गात्रं न केवलमशेषबुधोपलाल्य
गोलं च तत्रभवतः कुमुदैकबन्धोः । आपाण्डु वर्तत इति स्फुटमद्य मन्ये
यस्मात्प्रजां न लभसे यदुवीरकन्ये ।। 654 || आ पाण्डो: आपाण्डु । पाण्डुपर्यन्तम् ।
Page #183
--------------------------------------------------------------------------
________________
रघुवंशे - I. 91.
इत्या प्रसादादस्यास्त्वं परिचर्या भव । अविन्नमस्तु ते स्थेयाः पितेव धुरिपुत्रिणाम् || 8551
प्रसादात्प्रसादपर्यन्तम् । वैभाषिकत्वान्न समासः ।
माघे -- XVIII 17.
अव्ययीभावसमासप्रकरणम्
आधावन्तः संमुखं घारितानामन्येरन्ये तीक्ष्ण कौक्षेयाणाम् ।
वक्षः पीठैरा त्सरोरात्मनैव
क्रोधेनान्याः प्राविशन् पुष्कराणि ॥| 656 ||
आ त्सोरानुष्टेः । विकल्पादसमासः !
अस्मिन्नेव ग्रन्थ इलो० 484. आ द्युलोकात् । विकल्पादसमासः ।
रघुवंशखुबी - I..
22
सोऽहमाजन्मशुद्धानामा फलोदयकर्मणाम् ।
आसमुद्र क्षितीशानामानाकरथवर्त्मनाम् || 657 ||
आ जन्मनः आजन्म | आजन्मे वा । 'नपुंसकादन्यतरस्याम् ' ( सू. 680 ) इति वैकल्पिकष्ट । आ फलोदयात् आफलोदयम् । आ समुदादासमुद्रम् ।
आ नाकादानाकम् ।
६६८, लक्षणेनाभिप्रती आभिमुख्ये । (२.१.१४ )
माघे - I, 18.
लक्षणत्थंभूताख्यान ' ( सू. 552 ) अभिरभागे' (सू. 553 ) इत्यत्र प्रतिपर्यनतः अभिः एतेषां मध्ये लक्षणभूतौ अभिप्रती आभिमुख्ये त्येये वा समस्येते । आभ्यमि अमिमभि । प्रत्यभि अभि प्रति ।
१६९
अथ प्रयत्नोन्नमितानमत्फर्णे
घृते कथंचित्फणिनां गणैरघः ।
Page #184
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
न्यथाविवातामभिदेवकीसुतं
सुतेन धातुश्चरणौ भुवस्तले ।। 658 ।। अभिदेवकीसुतम् इत्यव्ययीभावः । असमासपक्षे 'कर्मप्रवचनीययुक्ते द्वितीया । (सू. 548) इति द्वितीया । देवकीस्तुतमभि । इति पदद्वयम् ।।
अमिन्नेव अन्थे श्लो० 562. अभिचैद्यम् । अव्ययीभावसमासः ३ चैवममि इत्यसमासो वा।
अस्मिन्नेव ग्रन्थे श्लो० 60. अभिनभः । अव्ययीभावसमासः । नमोऽमि इत्यसमासो वा। माघे -VIII. 1.
मायालादलघुतरस्तनैः स्तनद्भिः
श्रान्तानामविकचलोचनारविन्दैः । अभ्यम्भः कथमपि योषितां समूहै
स्तैरु/निहितचलत्पदं प्रचेले ॥ 659॥ अस्यम्भः । अव्ययीभावसमासः । अम्भोऽभि इत्यसमासो वा । माघे-XIII. 45.
निजसौरभनमितभंगपक्षति
व्यजनानिलक्षपितधर्मवारिणा । अभिशौरि काचिदनिमेषदृष्टिना
पुरदेवतेव वपुषा व्यभाव्यत !! 660 ।। अभिशौरि । शौरेरभिमुखम् । अव्ययीभावसमासः । माधे--XV. 28. .
अभिशत्रु संयति कदाचि
दविहितपराक्रमोऽपि यत् । व्योनि कथमपि चकर्थ पद
व्यपदिश्यसे जगति विक्रमीत्यतः ॥ 661 ॥ अभिशनु शत्रुममि । अव्ययीभावसमासः ।
Page #185
--------------------------------------------------------------------------
________________
अव्ययीभावसमासप्रकरणम्
अस्मिन्नेव ग्रन्थे श्लो० 202. प्राणेशानभि । असमासः ।
माघे - I. 24.
निदाघधामानमिवातिदीधितिं मुदा विकास मुनिमभ्युपेयुषी । विलोचने विश्रदधिश्रितश्रिणी
स पुण्डरीकाक्ष इति स्फुटोऽभवत् || 662 ||
मुनिमभि । मुनिमभिलक्ष्य । अभेः कर्मप्रवचनीयसंज्ञा । तुद्योगे द्वितीया । - असमासः । समासे अभिमुनि इति स्यात् ।
माघे – VII, 32.
भावसमासः ।
प्रियमभि कुसुमोद्यतस्य बाहोनवनखमण्डनचारु मूलमन्या ।
मुहुरितरकराहितेन पीन
स्तनतटरोधि तिरोदधऽशुकेन ॥ 668 ||
प्रियafe | प्रियस्य । अमेरक्षणार्थे कर्मप्रवचनीयत्वम् । तद्योगे द्वितीया अस्मिन्नेव ग्रन्थे इको० 647. अभ्ययोध्यम् । अयोध्यामसि | अन्ययी
अस्मिन्नेव प्रन्थे श्लो = 232 प्रत्यनिलम् । अनिलाभिमुखम् । प्रत्यनिलमिति व्ययीभावसमासः । अनिल प्रतीत्यसमासो वा ।
ܕ ܘ ܘ
अस्मिन्नेव अन्थे लो० 299 भवन्तमभि । भवन्तं लक्षीकृत्य । अभेः कर्मप्रवचनीयत्वात्तद्योगे द्वितीया ।
माघे - V. 41.
प्रत्यन्यदन्ति निशिताङ्कुशदूरभिन्ननिर्याणनिर्यदस्सृज चलिंत निषादी |
रोद्धुं महेभमपरिब्रढिमानमागा
दाकान्ततो न वशमेति महान्परस्य || 664 ||
Page #186
--------------------------------------------------------------------------
________________
१७२
पाणिनिस्सूनव्याख्या प्रत्यन्यदन्ति । अन्यदन्तिन प्रति । प्रतिगजाभिमुखगित्यर्थः । अवमयीभावसमासः।
माधे--VIII 5. नियन्ती दृशमयरा निधाय पूर्ण
मूर्तेन प्रणयरसेन वारिणेव । कन्दर्पप्रवणमनाः सस्त्रीसिसिक्षा
लक्ष्येग प्रतियुगमञ्जलिं चकार ।। 685 प्रतियुवं युवान प्रति । अव्ययीभावसमासः । " अनश्च' (स्यू. 678) इति समासान्तः ।
अस्मिन्नेव ग्रन्थे श्लो. 298. श्रियं प्रति । असमासः ! माघे-IX. 11.
अभितिग्मरश्मि चिरमाविरमा
दवधानविन्नमनिमेषतया । विगलन्मधुव्रतकुलाश्रुजलं
न्यमिमीलदब्जनयनं नलिनी ।। 666 ।। अभितिग्मरश्मि । सूर्याभिमुखम् । अव्ययीभावसमासः ।
अस्मिन्नेव ग्रन्थे श्लो० 296. प्रत्यमित्रममित्रं प्रति । अव्ययीभावसमासः । द्वितीया वा।
६६९ । अनुर्यत्समया । (२. १. १५) लक्ष्मणभूतोऽनुः समस्यते सामीप्ये द्योत्ये । अनुवनमशनिर्गतः । वनस्य समीप गत इत्यर्थः । रघुवंशे--XIII. 35.
मत्रानुगोदं मृगयानिवृत्त
स्तरङ्गवातेन विनीतखेदः।
Page #187
--------------------------------------------------------------------------
________________
अध्ययानावसमासप्रकरणम्
रहस्त्यदुत्सङ्गनिएज्णमूर्चा
स्मरामि वानीरगृहेषु सुतः ।। 667 !! गोदा गोदावरी । तस्याः सनीपेऽनुगोदम् । अव्ययीभावसनासा !
रघुवंशे-XIII. 49.
अयं सुजातोऽनुगिरं तमाल:
प्रवालमादाय सुगन्धि यस्य । यवाङ्कुरापाण्डुकपोलशोभी
मयावतंसः परिकल्पितस्ते !! 668 ॥ गिरेः समीपेऽनुगिरम् । अव्ययीभावसमासः । गिरेश्च लेनकस्य (सू. 683) इति समासान्तष्टच ।
मेघसंदेशे-I. 50.
तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णा ___ जहोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् । गौरीवक्त्रभृकुटिरचना या विहस्येव फेनैः
शम्भोः केशग्रहणमकरोदिग्दुलमोर्मिहस्ता ।। 669 !! कनखलस्याद्रेः समीपे । अनुकनखलम् । अव्ययीभावसमासः ।
माघे-V. 13.
बिभ्राणया बहल्यावक्रपङ्कपिङ्ग
पिच्छावचूडमनुमाधवधाम जग्मुः । चञ्च्वग्रदष्टचटुलाहिपताकयान्ये
स्वावासभागमुरगाशनकेतुयष्टया ॥ 670 । माधवधानः समीपेऽनुमाधवधाम । 'नपुंसकादन्यतरस्याम् । (सू. 680) इति वैकल्पिकः समासान्तः ।
६७० । यस्य चोयामः । (२.१.१६)
Page #188
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
नुः समस्यते सोऽव्ययीभावः । अनुगनं वाराणसी । गायोंपलक्षितेत्यर्थः । लक्षणे परेर्न समासः । वृक्षं परि लक्षीकृत्य । इत्थंभूताख्यानादी अभिप्रतिपर्यनूनां सर्वेषां न समासः ।
१७४
अस्मिन्नेव ग्रन्थे इलो० 298. सद्वृत्ताननु सावृति दुर्वृतो दुष्टचरित्र: सन् । अनोदित्थंभूताख्याने कर्मप्रवचनीयत्वम् । अतो न समाः । परि स्त्रीं श्रीं ह्रीं प्रति । परेबीप्सायां कर्मप्रवचनीयत्वम् । अतो न समासः । ' अनुगवमायामे ' (सू. 951 ) इति निपानः |
६७१ | तिष्ठद्गुप्रभृतीनि च । (२.१.१७ )
एतानि निपात्यन्ते । अयमव्ययीभावः । तिष्ठन्ति गावो यस्मिन्काले दोहाय स तिष्ठदु दोहनकालः । आयतीगवम् । इह शत्रादेशः पुंवद्भीवारह: निपात्यते । तिष्ठद्गुप्रभृतिः २. १.
समासान्तक
अस्मिन्नेव मन्थे श्लो० 603 तिष्ठद्गु । आयतीगवम् । आयो दोहाय गोचरादागच्छन्त्यो गावो यस्मिन् काले स काल आयतीगवम् ।
६७२ | पारेमध्ये पष्ट्या वा । (२.१.१८ ) .
पारमध्यशब्दौ षष्ठयन्तेन सह वा समस्येते । पदन्तत्वं चानयोर्निपात्यते । प षष्ठीतत्पुरुषः । पारेगङ्गादानय । गङ्गापारात् । मध्येगङ्गात् । गङ्गामव्यात् ।
माघे - III. 70.
पारेजलं नीरनिधेरपश्यन् मुरारिरानीलपलाशराशीः ।
वनावलीरुत्कलिकासहस्र
प्रतिक्षणोत्कूलितशैवलाभाः 1671
जलानां पारे परतीरे वारेजलम् | 'तृतीयासमयीवहुलम् (सु. 668 ) इति विकल्पात्सप्तम्या अम्भावः ।
चम्पूभारते – II. 16.
पारेसिन्धु प्रथितमथितं प्रत्यहं वर्धमान
सोढुं पार्थाभ्युदयमपटोः खात्मजस्यानुरोधात् ।
Page #189
--------------------------------------------------------------------------
________________
प्रीतो राजाप्यनुजतनुजप्रेममार्गे प्रया मातुर्दोषादिव बहिरगादन्तरप्यन्धभावम् ॥ 672 |
अव्ययीभावसमासप्रकरणम्
सिन्धोः पारे पारेसिन्धु |
अस्मिन्नेव ग्रन्थे इलो० 114. मध्ये समुद्रस्य मध्ये समुद्रम् | अदन्तात्समुद्र
शब्दाद्विकल्पात्सप्तम्या अम्भावः ।
भट्टिकाव्ये - V. 4.
१७५
हतबन्धुर्जगामासौ ततः शूर्पणखा बनात् ।
मध्ये समुद्रं लङ्कायां वसन्तं रावणं गतिम् ॥ 678 || मध्ये समुद्रस्य मध्येसमुद्रम् । अव्ययीभावसमासः । पूर्ववदम् ।
अस्मिन्नेव ग्रन्थे श्लो० 648. मध्ये जलस्य मध्येजलम् । तस्मान्मध्येजलात् । अपञ्चन्या इति निषेधादम् न भवति ।
६७३ | संख्या वंश्येन । (२.१.१९ ) .
वंशो द्विधा विद्यया जन्मना च । तत्र भवो वैश्यः । तद्वाचिना सह संख्या वा समस्यते । मुनी वंश्यौ द्विमुनि । व्याकरणस्य त्रिमुनि ।
६७४ | नदीभिश्च । (२.१.२० )
नदीभिः संख्या प्राग्वत् । समाहारे चायमिष्यते । सप्तगङ्गम् । द्वियमुनम् ! ' संख्याया नदीगोदावरीभ्यां च ' ( वा. 5047. सू. 948 ) इति सर्वसमासान्तो ऽच् । पञ्चनदम् । सप्तगोदावरम् ।
अनर्घराघवे - VII. 103.
ग–देव ! प्रणम्यतामयमन्त्रविषयलक्ष्म्याः सप्तगोदावरहार कलापैकनायको भगवान्भीमेश्वरः || 674 |
सप्तानां गोदावरीणां समाहारः सप्तगोदावरम् । अव्ययीभावो वा ।
1
६७६ । समासान्ताः । ( ५. ४,६८ )
इत्यधिकृत्य ।
Page #190
--------------------------------------------------------------------------
________________
६
पाणिन्निसूत्रव्याख्या ६७७ । अव्ययीभावे शरत्प्रभृतिभ्यः । (५. ४. १०७)
शरदादिभ्यश्च स्यात्समासान्तोऽव्ययीभादै । शरदः समीपमुपशरदम् । प्रतिविपाशन । शरदादिः ---५, ५६. 'प्रतिपरसननुभ्योऽक्ष्णः । (ग. सू. 147.)
अमिन्नेव ग्रन्थ १० 649. उपशरदे शरत्समीप ! समीपार्थेऽव्ययीभावः । समासान्तः : 'तृतीयासतम्योबेहुलम् ।। सू. 658) इति विकल्पाइमभावः । माघ-~~XV..
शाचित्कीर्णा रजोभिर्दिवमनुविदधे भिन्नवक्तेन्दुलक्ष्मी
रश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्दान्तसत्त्वाः ।। प्रेमुर्वात्या इवान्याः प्रतिदिशमपरा भूमिवत्कम्पमापुः
प्रस्थाने पार्थिवानामशुभमिति पुरो भावि नार्यः शशंसुः ११ 675
प्रतिदिशं दिशि दिशि । 'अव्ययं विभक्ति ' (सू. 652 ) इत्यादिना वीप्साया. सत्ययीभावः ! शत्प्रभृतित्वात् समासान्तष्टच । 'लक्षणेत्थंभूताख्यान' (सू. 3527 इत्यादिना प्रतेसायां कर्मप्रवचनीयत्वात् तद्योगे द्वितीया स्यात् ।
अस्मिन्नेव ग्रन्थे श्लो. 641. दिशि दिशि प्रतिदिशम् । पुर्ववदव्ययीभावः । समासान्तष्टच । प्रति दिशं इति पदद्वयं कृत्वा दिशः प्रति दिशिदिशि : प्रतेवीप्सायां कर्मप्रवचनीयत्वात्तद्योगे द्वितीया स्यात् । तत्र समासो न म्यात । माधे-IV. 60,
इह मुहुर्मुदितैः कलभै रवः
प्रतिदिशं क्रियते कलभैरवः । स्फुरति चानुवन चमरीचयः
कनकरत्नभुवां च मरीचयः ॥ 676 । प्रतिदिशं पूर्ववत् । अव्ययीभावष्टच ।
अस्मिन्नेव ग्रन्थे श्लो० 630. समक्ष एव । अक्ष्णः समीपे एव । समीपार्थे अव्ययीभावः । शरत्प्रभृतित्त्वात्समासान्तष्टच । 'तृतीयासप्तम्योबहुलम् ' (मु. 658) इति सप्तम्या अमभाव।
Page #191
--------------------------------------------------------------------------
________________
अव्ययीभावसमासपकरणम्
अस्मिन्नेव अन्थे लो० 631 | अक्षयोः समीपं समक्षम् । समीपार्थेऽमधीभावः । समासान्तष्टच ।
माधे-~-III. 82.
तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः
प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता । परिचलतो. बलानुजबलस्य पुरः सततं धृतश्रिय
श्चिरविगतश्रियो जलनिधेश्च तदाभवदन्तरं महत् ।। 677 || पथि पथि प्रतिपथम् । वीप्सायामव्ययीभावः । शरत्प्रभृतित्वात्समासान्तएच ।
६७८ । अनश्च । (५. ४.१०८) अन्नन्तादव्ययीभावाट्टच् स्यात् ।
अस्मिन्नेव ग्रन्थे श्लो० 647. सह राज्ञा सराजम् । योगपद्येऽव्ययीभावः । समासान्तष्टच । ' नस्तद्धिते । (सू. 679 ) इति टिलोपः।
अस्मिन्नेव अन्य क्षे० 832. अध्वनि अध्यध्वम् । विभक्तय वीमा ! अध्वन्शब्दस्यानन्तत्वासनासाटन् : पूर्वबहलोपः ।
| ফাল অঞ্জ 441, ওনলি ত্যালয়ে বিজয়নসইভ: । मात्मन्नित्यन्नन्तात्समासान्तष्टच् । टिलोएः ।
अस्मिन्नेव अन्य को 665. प्रतियुवं युवान प्रति । " लक्षणेत्थंभूताख्यान ' (सू. 552) इत्यादिना प्रतेः कर्मप्रवचनीयत्वम् । 'कर्मप्रवचनीययुक्ते द्वितीया' (सू. 548 ) इति द्वितीया । ' लक्षणेनाभिप्रती आमिमुख्यो (सू. 668) इत्यव्ययीभादः । युवशब्दसाय-तत्वात्समाशान्तष्टच् । 'नतद्धिते' (वृ. 679) इति टिलोपः । ____ अस्मिन्नेव पन्थे श्लो० 672. अहन्यहनि प्रत्यहम् । 'अव्यय विभक्ती' (सु. 652 ) त्यादिना वीप्सायामव्ययीभावः । ' अनश्च' (सू. 678 ) इति समासान्तष्टच । टिलोपः ।
अस्मिन्नेव मन्थे श्लो0 143. सासीम प्रामसीमातु । विभक्तवर्थेऽव्ययीभावः । समासान्तविधेरनित्यत्वात्सप्पासान्तष्टच न भवति । केचित 'अप्यन्येषां कठिनवपुषां
Page #192
--------------------------------------------------------------------------
________________
१७८
पाणिनिसूत्रव्याख्या
दुर्ग ग्रामसीन्न' इत्यादौ नपुंसकप्रयोगदर्शनात् ' नपुंसकादन्यतरस्याम् ' ( सू. 680)
इति विकल्पाट्टच् नेत्याहुः ।
६७९ । नस्तद्धिते । ( ६. ४. १४४ )
नान्तस्य भस्य टेर्लोपः स्यात् तद्धिते । उपराजम् अस्मिन्नेव ग्रन्थे श्लो० 441. अध्यात्मम् । अस्मिन्नेव ग्रन्थे श्लो० 647. सराजम् । अस्मिन्नेव ग्रन्थे श्लो० 622. अध्यध्वम् । अस्मिन्नेव ग्रन्ये श्लो० 665 प्रतियुवम् । अस्मिन्नेव ग्रन्थे श्लो० 672. प्रत्यहम् ।
माघे - V. 30.
आलोलपुष्कर मुखोल्लसितैर भीक्ष्णमुक्षांचभूवुरभितो वपुरम्बुवर्षैः ।
खेदायतश्वसितवेगनिरस्तमुग्ध
मूर्धन्यरत्ननिकरैरिव हास्तिकानि ॥ 678 ॥
मूर्धनि भवा मूर्धन्याः । ' शरीरावयवाच्च ' ( सू. 1430 ) इति यत्प्रत्ययः । 'ये चाभावकर्मणोः ' ( सू. 1154 ) इति प्रकृतिभावात् ' नस्तद्धिते ' ( सू 679 ) इति टिलोपाभावः ।
रघुवंशे — XVIII. 28. यशोभिराब्रह्मसभं प्रकाशः
स ब्रह्मभूयं गतिमाजगाम ।
ब्रह्मिष्ठमाधाय निजेऽधिकारे
ब्रह्मिष्ठमेव स्वतनुप्रसूतम् || 679 ||
अतिशयेन ब्रह्मवन्तं ब्रह्मिष्ठम् । ब्रह्मशब्दान्मतुवन्तादिष्ठन्प्रत्यये ' विन्मतोर्लुक् (सु. 2020 ) इति मतुपो लुक् । ' नस्तद्धिते ' ( सू. 679 ) इति टिलोपः ।
,
अस्मिन्नेव ग्रन्थे श्लो० 83. हेम्नो विकारो हैमी । 'प्राणीरजतादिभ्योऽञ् ' (सु. 1532 ) ' नस्तद्धिते ' ( सू 679 ) इति टिलोपः ।
Page #193
--------------------------------------------------------------------------
________________
अव्ययीभावसमायप्रकरणम्
६८० । नपुंसकादन्यतरस्याम् । (५. ४.१०९) अन्नन्तं यत्क्कीबं तदन्तादव्ययीभावादृज्वा स्यात् । उपचमै उपचर्भ ।
अस्मिन्नेव अन्थे श्लो० 642. अन्यहनि अन्वहम् । विसायामव्ययीभावः । विकल्पाच् ।
अल्नेिव प्रन्थे श्लो०. 148. उपसीम । ग्रामसीमासु । विभक्तयर्थेऽव्ययीभावः । विकल्पान टच ।
अस्मिन्नेव अन्थे श्लो० 670. अनुमाधवधाम । ' लक्षणेत्थंभूताख्यान' (सू. 552) इत्यादिना अनोलक्षणे कर्मप्रवचनीयत्वम् । कर्मप्रवनचनीययुक्ते द्वितीया ' (सू. 548) इति द्वितीया । ' अनुयत्समया' (सु. 669) इति अव्ययीभावसमासः । धामन्शब्दस्यान्नन्तत्वेन नपुंसकत्वात् विकल्पान्न टच् ।
६८१ । नदीपौर्णमास्याग्रहायणीभ्यः । (५. ४. ११०)
वा टच स्यात् । उपनदम् उपनदि । उपपौर्णमास उपपौर्णमासि । उपाग्रहायणं उपानहायणि ।
अस्मिन्नेव मन्थे मो० 629. नद्याः समीये उपनादि । समीपार्थेऽव्ययीभावः । ' अव्ययीभावश्च ' ( सू. 659.) इति नपुंसकत्वे हस्वत्वम् । विकल्पान्न टच । किरातार्जुनीये---VII. 21.
उत्सङ्के समविषमे समं महादेः
क्रान्तानां वियदभिपातलाघवेन । आमूलादुपनदि सैकतेषु लेमे
सामग्रीखुरपदवी तुरङ्गमाणाम् ।। 680 ।।
६८३ । गिरेश्च सेनकस्य । (५. ४. ११२) गिर्यन्तादव्ययीभावाट्टज्वा स्यात् । उपगिरं उपगिरि ।
भस्मिन्नेव ग्रन्थे श्लो० 628. गिरौ अनुगिरम् । विभक्तयर्थेऽज्ययीभावः । विकल्पात्समासान्तः । .
Page #194
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याच्या
अस्मिन्नेव ग्रन्थे श्लो0 668. ' लक्षणेल्वभूनात्यान' (. 552 ) इत्यादिना अलक्षणे कर्मप्रवचनीयत्वम् । 'कर्मप्रवचनाययुक्त द्वितीया' (यू. 548) इति द्वितीया । अनुत्समया' सू. 659 ) इत्यस्य श्रीमानसमासः । अनुगिरम् । मनामान्तष्टच ।
অমিলন ঈর্থ মূ০ 599. খিবি ? নিয়নশীলা। समानान्तष्टच ।
।। इत्यव्ययीभावसमासप्रकरण ।।
Page #195
--------------------------------------------------------------------------
________________
नभर
।
amsw.wmes
६८४ । तत्पुरुषः । (२. ६. २२) अधिकारोऽयम् । प्रान्बहुव्रीहे।
६८५ । द्विगुश्च । (२. १. २३) " द्विगुरपि तत्पुरुषसंज्ञः स्यात् ।
६८६ । द्वितीया श्रितानीतपतितयतात्यस्तगासापनैः । ( २. १. २४)
द्वितीयान्तं श्रिता दिशिः सुबन्तैः सह वा समस्यते । स तत्पुरुषः । कृष्ण श्रितः कृष्णश्रितः । दुःखमतीतो दुःखातीतः ।
वाः । गम्यादीनामुपसंख्यानन् । ( 1247.) ग्राम गामी वामगामी । अन्न दुभुः अन्नबुभुक्षुः। 'भविष्यति गम्यादयः । (सू. 3171) गन्यादि:----३.१२. मधुपिपासुप्रभृती . गम्यादिपाठात्समाम इनि वामनः ।
भट्टिकाव्ये--V. 58.
श्रुत्वा विस्फूजथुप्रख्यं निनाद परिदेविनी ।
मत्वा कष्टश्रितं रामं सौमित्रिं गन्तुमैजित् ।। 681 || कष्टं श्रितं कष्टश्रितम् । द्वितीयासमासः । किरातार्जुनीये----XI. 2.
मुनिरूपोऽनुरूपेण सूनुना ददृशे पुरः ।
दापीयसा वयोऽतीतः परिक्लान्तः किलाध्वना ।। 682 ॥ वयो यौवनादिकमतीतो वृद्धः । द्वितीयासमासः ।
Page #196
--------------------------------------------------------------------------
________________
पाणिनिसूत्रन्याल्या
भाधे--- II. 75.
विशेषविदुषः शास्त्र यतबोबाह्यते पुरः ।
हेतुः परिचयस्थैर्य वक्तुर्गुणनिकैद सा ।। 688 ।। विशेषं विद्वान् तस्य विशेषविदुषः । गन्यादिपाठाद् द्वितीयासमासः ! नैषधे-IV. 100. इति कियद्वचसैव भृशं प्रिया
वरपिपासु तदाननमाशु तत् । अजनि पांसुलम प्रियवाग्ज्वलन्
मदनशोषणबागहतेरिख ।। 684॥ प्रियस्य नलम्याधरमोष्ठं पिपासु पातुमिच्छु । द्वितीयासमासः । अस्मिन्नव ग्रन्थे श्लो० 228. पापमनु पापानु । द्वितीयेति योगविभागाल्ममासः ।
६८८ ६ खट्टा क्षेपे । (२. १. २६) अस्मिन्नेव ग्रन्थे श्लो० 543. खटामारूढः खटारूढः । परतल्पगतः । शेपे कान्तेन द्वितीयासमासः।
६८९ । सामि । (२. १. २७)
सामिकृतम् । रघुवंशे-XIX, 16.
तस्य सावरणदृष्टसन्धयः काम्यवस्तुषु नवेषु सङ्गिनः ।
वल्लभामिरुपसृस्य चक्रिरे सामिभुक्तविषयास्समागमाः ॥ 685|| माधे--XIII. 31.
अभिवीक्ष्य सामिकृतमण्डनं यती: कररुद्धनीविगलदंशुकाः स्त्रियः । दधिरेऽघिमित्ति पटहप्रतिखनः स्फुटमट्टहासमिव सौधपतयः ।। 686 It
६९१ । अत्यन्तसंयोगे च । (२. १. २९)
Page #197
--------------------------------------------------------------------------
________________
अव्ययीभावसमासप्रकरणम्
१८३ काला इत्येव । कालाननोः (सू. 568) इति द्वितीया । मुहूर्त सुख मुहर्तसुखम् ।
अस्मिन्नेव ग्रन्थे श्लो० 406. वर्षे भोग्यम् वर्षभोग्यम् । भट्टिकाव्ये---- IX. 112.
न सर्वरालकल्याण्यः स्त्रियो नो रत्नभूमयः ।
यं विनिर्जित्य लभ्यन्ते कः कुर्यात्तेन विग्रहम् ।। 687 ।। सर्वरात्रान् कल्याण्यः सर्वरालकल्याण्यः । अस्मिन्नेव ग्रन्थे श्लोक 587. चिरकालसुपितं चिरकालोषितम् । अस्मिन्नेव ग्रन्थे श्लो० 170. क्षणं लक्ष्यमाणाः क्षणलक्ष्यमाणाः । माघे-XX. 46. . शिखिपिच्छकृतध्वजावचूड
क्षणसाशङ्कविवर्तमानकायाः । यमपाशवदाशु बन्धनाय
न्यपत-वृष्णिगणेषु लेलिहानाः ।। 688 ।। क्षण साशङ्काः क्षणसाशङ्काः। चम्पूभारते-I. 9.
शालीनतामविगणय्य सखीसमाजे
पश्चात्कृतस्य कमितुः प्रणयप्रकोपात् । मुग्धाः समीक्ष्य मुकुरायितरत्नभित्तौ
छायां क्षणानुतपनं शमयन्ति यस्याम् ॥ 689 ॥
क्षणमनुतपनं क्षणानुतपनम् ।
६९३ । पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः । (२.१. ३१)
तृतीयान्तमेतैः प्राग्वत् । मासेन पूर्वो मासपूर्वः । मातृसदृशः । पितृसमः । तुल्या¥रित्यादिना विहिता या तृतीया तदन्तमित्यर्थः । ऊनार्थे, माषोनं कार्षापणम् ।
Page #198
--------------------------------------------------------------------------
________________
१८४
पाणिनिसूनव्याख्या भाषविकलम् । वाचा कलहो वाकालहः । आचारनिपुणः । गुडमिश्रः । आचारलक्ष्यः । मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम् । गुडसंमिश्रा धानाः ।
वा अवरस्योपसख्यानम् । (1256.) मासेनावरः मासाबरः । भट्टिकाव्ये-III. 37.
शीघ्रायमाणैः ककुभोऽश्नुवान
जनरपन्थानमुपेत्य सृप्तैः । शोकादभूरैरपि भूश्वकासां
__ चकार नागेन्द्ररथाश्वमित्रः ॥ 690 | नागेन्द्ररथाश्वेन मित्रैर्नागेन्द्ररथाश्वमित्रैः । तृतीयासमासः ।
६९४ । कर्तृकरणे कृता बहुलम् । (२. १. ३२) कतरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत् । हरिणा लातो हरित्रातः । नभिन्नो नखभिन्नः।
अस्मिन्नेव अन्थे लो0 610. बाटीर्वत्रग्राहिमिः फर्तृभिः व्याहतः , कृदन्तः । थाष्टीकव्याहतः।
अमिन्नेव अन्ये लो० 545. जोन मता जनमता। माघ--X. 90. योषितामतितरां नखलून
गातमुज्वलतया न खलूनम् । . क्षोभमाशु हृदयं नयदूनां
. रागवृद्धिमकरोन्न यहनाम् ।। 691 ॥ नखैः करणैर्लन नखलूनम् ।
६९५ । कृत्यैरधिकार्थवचने (२. १. ३३) स्तुतिनिन्दाफलकमर्थवादवचनमधिकार्थवचनम् । तत्र कर्तरि करणे च तृतीया कृत्यैः सह प्राग्वत् । वासच्छेद्य तृणम् । काकपेया नदी ।
Page #199
--------------------------------------------------------------------------
________________
•
तत्पुरुषसमासप्रकरणम्
भट्टिकाव्ये--V. 14.
मांसान्योष्ठावलोप्यानि सावनीयानि देवताः ।
अश्नन्ति रामाद्रक्षांसि बिभ्यत्यश्नुवते दिशः ।। 692 ।। ओष्ठाभ्यामवलोप्तुमत्तुमर्हाणि ओष्ठावलोप्यानि । करणे तृतीयासमासः ।
अस्मिन्नेव ग्रन्थे श्लो० 643. करेण प्रचेयानि करप्रचेयानि । करणे तृतीयासमासः।
६९६ । अनेन व्यजनम् । (२. १. ३४) दन्ना ओदनः दध्योदनः ।
६९७ । भक्ष्येण मिश्रीकरणम् । ( २. १. ३५) गुडेन धाना गुडधानाः । ६९८ । चतुर्थी तदर्थार्थवलिहितसुखरक्षितैः । (२. १. ३६)
चतुर्थ्यन्तं वा प्राग्वत् । यूपाय दारु यूपदारु । वा० । अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् । (1278 - 1274)
द्विजायायं द्विजार्थः सूपः । द्विजार्था यवागूः। द्विजार्थं पयः । भूतबलिः । गोहितम् । गोसुखम् । गोरक्षितम् । नैषधे-I. 137.
मदर्थसन्देशमृणालमन्थरः
प्रियः कियद्र इति त्योदिते । विलोकयन्त्या रुदतोऽथ पक्षिणः
प्रिये स कीदृग्भविता तव क्षणः ॥ 693 ।। मामिमे मदर्थे । किरातार्जुनीये -V.7.
दधतमाकरिभिः करिभिः क्षतैः
समवतारसमैरसमैस्तटैः।
Page #200
--------------------------------------------------------------------------
________________
१८६
पाणिनिसूत्रव्याख्या विविधकामहिता महिताम्भसः
स्फुटसरोजवना जवना नदीः ॥ 694 ।। विविधेभ्यः कामेभ्योऽवगाहाद्यपभोगेभ्यो हिता अनुकूला विविधकामहिताः इति समासः । 'गत्यर्थकर्मणि' (सू. 585) इति द्वितीयाचतुर्यो । चतुर्थीति योगविभागात्समासः।
अस्मिन्नेव ग्रन्थे श्लो० 397. वनाय प्रयाणम् वनप्रयाणम् । भट्टिकाव्ये—I. 1.
अभून्नपो विबुधसख: परन्तपः
श्रुतान्वितो दशरथ इत्युदाहृतः । गुणैर्वर भुवनहितच्छलेन यं
सनातनः पितरमुपागमत्वयम् ॥ 695 ॥ भुवनाय हितं भुवनहितम् ।
६९९ । पंचमी भयेन (२.१. ३७) भीत्रार्थानां (सू. 688 ) इति या पञ्चमी सा समस्यते । चोराद्भय चोरभयम् ।
वा । भयभीतभीतिभीभिरिति वाच्यम् । ( 1275.) वृकाद्भीतो वृकभीतः । अस्मिन्नेव ग्रन्थे श्लो० 179. अलेभयम् अलिभयम् । अस्मिन्नेव ग्रन्थे श्लो० 182. वारिधरारवेभ्यो भीरवो वारिधरारवभीरवः । रघुवंशे--XIV. 23.
तेनार्थिवान् लोभपराङ्मुखेन
तेन न्नता विघ्नभयं क्रियावान् । तेनास लोकः पितृमान्विनेत्रा
तेनैव शोकापनुदेन पुत्री ।। 696 ॥ विन्नेभ्यो भयं विघ्नभयम् ।
Page #201
--------------------------------------------------------------------------
________________
चम्पूभारते - III. 21.
तत्पुरुषसमासप्रकरणम्
प्रयाणन तदनु खमौलौ पार्थस्य जज्ञे नियमाभिषेकः ।
प्रागेव तीर्थोपगमात्पवित्र
बम्पैनरेन्द्रस्य वियोगभीरोः ॥ 697 ॥
वियोगाद्वीरुः वियोगभीरुः । तस्य ।
पुरुषः ।
७०१ । स्तोकान्तिकदूरार्थ कृच्छ्राणि तेन । ( २. १. ३९ )
' पंचम्याः स्तोकादिभ्यः ' ( सू. 959 ) इत्यलुक् ) स्तोकान्मुक्तः । अल्पामुक्तः । अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रादागतः ।
माघे - XVIII. 18.
शुद्धाः स न कचित्पावन्तो दूरान्मुक्ताः शीघ्रतां दर्शयन्तः । अन्तः सेनं विद्विषामा विशन्तो
युक्तं चकुः सायका वाजितायाः ॥ 698 ॥
दूरात् मुक्ताः दूरान्मुक्ताः ।
रघुवंशे - IV. 52.
असह्यविक्रमः स दूरान्मुक्तमुदन्वता । नितम्बमिव मेदिन्याः खस्तांशुकमरुयत् ॥ 699 ||
७०२ । षष्ठी । ( २. २.
१८७
८ )
' षष्ठी शेषे ' (सू. 606 ) इति या षष्ठी सा समस्यते । राज्ञः पुरुषो राज -
अस्मिन्नेव ग्रन्थे श्लो० 587. क्षत्रियकान्तिके । ' दूरान्तिकार्यैः षष्ठयन्यतरस्याम् ' ( सू. 611 ) इति षष्ठयां ' षष्ठी' (सु. 702 ) इति समास: ।
Page #202
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
७०३ । याजकादिभिश्च । (२. २. ९) एभिः षष्ठयन्तं समस्यते । 'तृजकाभ्यां कर्तरि' (सू. 709) इत्यस्य प्रतिप्रसवोऽयम् । याजकादि:-२.१०. ब्राह्मणयाजकः । देवपूजकः ।
वा० । गुणात्तरेण तरलोपश्चेति वक्तव्यम् । ( 3841. ) तरबन्तं यद्गुणवाचि तेन सह समासः । तरलोपश्च । सर्वेषां श्वेततरः सर्वश्वेतः । सर्वेषां महत्तरः सर्वमहान् ।
वा० । कृद्योगा च षष्ठी समस्यत इति वाच्यम् । ( 1317.) इध्मस्य व्रश्चनः इध्मत्रश्चनः ।
अस्मिन्नेव ग्रन्थे श्लो० 550. वर्गस्य भर्ता स्वर्गभर्ता । तस्य । पयर्थभर्तृशब्दस्य याजकादित्वात्समासः । किरातार्जुनीये-VII. 1.
श्रीमद्भिः सरथगजैः सुराजनानां
गुप्तानामथ सचिवैस्त्रिलोकमतुः । संमूर्च्छन्नलघुविमानरन्ध्रभिन्नः
प्रस्थानं समभिदधे मृदङ्गनादः ।। 700 ॥ त्रिलोकभर्तुः।
अस्मिन्नेव ग्रन्थे श्लो० 56. वरन्तीति धराः पचायच् । पयसां धराः पयोधराः। भट्टिकाव्ये-VII. 110.
विलोक्य सलिलोच्चयानधिसमुद्रम_लिहान
भ्रमन्मकरभीषणं समधिगम्य चोच्चैः पयः । गमागमसहं द्रुतं कपिवृषाः परिप्रेषयन्
गजेन्द्रगुरुविक्रम तरुमृगोत्तमं मारुतिम् ॥ 701 ॥ सहत इति सहः । पचाद्यच् । गमागमस्य सहः गमागमसहः । तम् । . भीषण नन्द्यादित्वात् ज्युः।
Page #203
--------------------------------------------------------------------------
________________
तत्पुरुषसमासपकरणम्
अस्मिन्नेव ग्रन्थे श्लो० 512. कुसुमानां , कृद्योगे कर्मणि षष्ठी , उत्किरन्तीत्युत्किराः । कुमुमोत्किरास्तैः । भट्टिकाव्ये -V. 93.
मा स्म भूहिणी भीरु गन्तुमुत्साहिनी भव ।
उद्भासिनी च भूत्वा नो वक्षःसमर्दिनी भव ।। 702 ॥ वक्षासमर्दिनी । षष्ठीसमासः । नन्दिग्रहीत्यादे: अनुपपदाधिकारात् । भट्टिकाव्ये-- VII. 82.
देहव्रश्चनतुण्डाग्रं तं विलोक्याशुभाकरम् ।
पापगोचरमात्मानमशोचन वानरा मुहुः ॥ 703 ।। वृश्चयते भिद्यतेऽनेनेति व्रश्चनम् । करणे ल्युट् । देहस्य व्रश्चनं देहत्रश्चनम् ।
अस्मिन्नेव ग्रन्थे श्लो० 507. कपीनां नन्दनः कपिनन्दनः । नन्द्यादित्वात् ल्युः। भट्टिकाव्ये---V. 6.
दण्डकामध्यवातां यौ वीर रक्षःप्रकाण्डको ।
नृभ्यां संख्येऽकृषातां तो सभृत्यौ भूमिवर्धनौ ॥ 704 ॥ वर्धयत इति वर्धनौ । त्युः । भूमेवधनौ भूमिवधनौं । भट्टिकाव्ये-V. 45.
शीर्षच्छेद्यमतोऽहं त्वां करोमि क्षितिवधनम् ।
कारयिष्यामि वा कृत्यं निजिघृक्षुर्वनौकसौ ।। 705 ॥ क्षितिवर्धनमिति कृद्योगषष्ठीसमासः । अस्मिन्नेव ग्रन्थे श्लो० 206. स्त्रीपुंसभीषणे ।
७०४ । न निर्धारणे । (२. २. १०) 'यश्च निर्धारणम् ' (सू. 638 ) इति षष्ठी न समस्यते । सप्तमीसमासः साधुः । . .
Page #204
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या भट्टिकाव्ये--V. 108
प्रलठितमवनौ विलोक्य कृतं
दशबदनः खचरोत्तमं प्रहृष्यन् । स्थवरमधिरुह्य भीमधुर्य
स्वपुरमगात्परिगृह्य रामकान्ताम् ॥ 706 ।। खचरागामुत्तम इति षष्ठीसमासस्य प्रतिषेधात् स्वचरेषूतमः खचरोत्तमः, तम् । माघ----I. 31.
इति ब्रवन्त तमुवाच स व्रती
नवाच्यमित्य पुरुषोत्तम त्वया । त्वमेव साक्षात्करणीय इत्यतः .
किमस्ति कार्य गुरु योगिनामपि || 707 ।। पुरुषेषुत्तमः पुरुषोत्तमः। किरातार्जुनीये-VII. 20.
माहेन्द्र नगमभितः करेणुवर्या
पर्यन्तस्थितजलदा दिवः पततः । सादृश्यं निलयननिष्प्रकम्पपक्ष
राजग्मुर्जलनिधिशायिभिनगेन्द्रः ॥ 708 ।। करेणुषु वर्याः करेणुवर्याः ।
अस्मिन्नेव ग्रन्थे श्लो० 602. वदतां निर्धारणे षष्ठी । वरः श्रेष्ठः । अत्र समासो न ।
अस्मिन्नेव ग्रन्थे श्लो० 28. सर्वतेजःसु । निर्धारणे सप्तमी । ज्योतिष्टमाम् । अत्र समास: स्यात् ।
अस्मिन्नेव ग्रन्थे श्लो० 601. स्त्रीषु मध्ये दर्शनीयतमाः । समासः स्यात् ।
७०५ । पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ( २. २. ११)
Page #205
--------------------------------------------------------------------------
________________
तत्पुरुषसमासप्रकरणम
१९१
पूरणाद्ययैः सदादिभिश्व षष्ठी न समस्यते । पूरणे । सतां षष्ठः । गुणे, काकस्य कार्यम् । अनित्योऽयं गुणेन निषेधः । तेन अर्थगौरवम् बुद्धिमान्द्यम् इत्यादि सिद्धम् । सुहितार्थास्तृप्त्यर्थाः । सुहितार्थे करणे षष्ठीविधायक प्रमाणं नास्ति । पूरण इत्येतत्सूत्रेण षष्ठीसमासनिषेधात् करणे षष्टयनुमीयते । फलानां सुहितः । करणे तृतीयासमासस्तु स्यादेव । सत्, द्विजस्य कुर्वन्कुर्वाणो वा । अव्यय, ब्राह्मणस्य कृत्वा । कृदव्ययमेव गृह्यते । तेन तदुपरीत्यादि सिद्धम् । तव्य, ब्राह्मणस्य कर्तव्यम् । तव्यता तु भवत्येव । स्वकर्तव्यम् । स्वरे भेदः । समानाधिकरणे, तक्षकस्य सर्पस्य ।
रघुवंशे - V. 7.
निर्वत्र्त्यते यैर्नियमाभिषेको
येभ्यो निबापाञ्जलयः पितृणाम् ।
तान्युञ्छषष्टाङ्कित सैकतानि
शिवानि वस्तीर्थजलानि कच्चित् ॥ 709 ॥
उम्छानां षष्ठैः षष्ठभागैः उच्छषष्ठैः । ' षष्ठाष्टमाभ्यां न च' (सू. 1996 ) इति भागार्थे चादन् प्रत्ययः । अत एवापूरणार्थत्वादत्र षष्ठीसमासप्रतिषेधो न ।
भट्टिकाव्ये – I. 6.
निर्माणदक्षस्य समीहितेषु
सीमेव पद्मासन कौशलस्य |
ऊर्ध्वस्फुरद्रलगभस्तिभिर्या
स्थिता विहस्येव पुरं मघोनः ॥ 710 ॥
पद्मासनकौशलस्येत्यत्र षष्ठीसमासप्रतिवेधो न । शुक्तः पटः, पटस्य शुक्ल इति गुणे गुणिनि च दृष्टानां शुक्लादिशब्दानामेव निषेधात् ।
किरातार्जुनीये – II. 27.
स्फुटता न पदैरपाकृता
न च न स्वीकृतमर्थगौरवम् । रचिता पृथगर्थता गिरां
न च सामर्थ्यमपोहितं कचित् ॥ 711 ॥
अथगौरवमिति समासेऽपि न दोषः ।
Page #206
--------------------------------------------------------------------------
________________
१९२
पाणिनिसूत्रव्याख्या किरातार्जुनीये--VIII. 44.
श्रिया हसद्भिः कमलानि सस्मितै
रलङ्कृताम्बुः प्रतिमागतैमुखैः । कृतानुकल्या सुरराजयोषितां
प्रसादसाफल्यमवाप जाह्नवी ॥ 712 ।। प्रसादस्य साफल्य प्रसादसाफल्यम् इति षष्ठीसमासः । अर्थगौरववत् । अस्मिन्नेव ग्रन्थे श्लो० 308. रसस्य, करणे षष्ठी। तृप्तां । अन समासो न ।
अस्मिन्नेव ग्रन्थे श्लो० 310. शुद्धान्तसंभोगेन करणे तृतीया । नितान्ततृप्ते शुद्धान्तसंभोगनितान्ततते।
तृतीयासमासः साधुः । अपां, करणे षष्ठी । तृप्ताय । अत्र समासो न । चम्पूभारते-VI. 9. पितुः सखायं परिपूज्यमेधै
दिने दिने तृप्तिमिवोपनेतुम् । सूदाकृतिः सोऽपि ययौ विराट
वृकोदरो वृत्तशरावपाणिः ॥ 713 ॥ एधैस्तृप्ति । अत्र समासः स्यात् ।
अस्मिन्नेव ग्रन्थे श्लो० 309. जतुगृहैः सुहितेन तृप्तेन । अत्र समासः स्यात् ।
७०६ । क्तेन च पूजायाम् । (२. २. १२)
मतिबुद्धि (सू. 3089 ) इति सूत्रेण विहितो यः क्तस्तदन्तेन ‘क्तस्य च वर्तमाने ' (सू. 625 ) इति षष्ठी न समस्यते । राज्ञां मतो बुद्धः पूजितो वा । राजपूजित इत्यादौ तु भूते तान्तेन सह तृतीयान्तस्य समासः । रघुवंशे-VIII. 8.
अहमेव मतो महीपते
रिति सर्वः प्रकृतिष्वचिन्तयत् ।
Page #207
--------------------------------------------------------------------------
________________
तत्पुरुषसमासप्रकरणम्
१९३ उधेरिव निम्नगाशते
ब्वभवन्नास्य विमानना क्वचित् ।। 714 ॥ महीपतेर्मतः महीपतिना मन्यमानः । अत्र समालो न ।
अस्मिन्नेव अन्थे हो० 514. रामस्य संमतं रामेण समन्यमानम् न समासः ।
अस्मिन्नेव ग्रन्थे श्लो० 521. सतामपूजितं सद्भिरपूज्यमानम् । अस्मिन्नेव ग्रन्थे लो 522. महीभृतां महितं पूजितम् ।
अस्मिन्नेव ग्रन्थे श्लो० 545, जनमता जनेनावबुद्धा । मनु अवबोधने इत्यस्य भूते निष्ठायां रूपम् । 'न लोक' (सू. 627) इति षष्ठीप्रतिषेधात् करि तृतीया । "कर्तृकरण ' (सू. 694 ) इति समासः ! मेघसंदेशे-I. 6.
जातं वंशे भुवनविदिते पुष्कलावर्तकानों __ जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः । तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुगतोऽहं
___ याच्या मोघा वरमधिगुणे नाधमे लब्धकामा ॥ 715 ॥ भुवनेषु विदिते भुवनविदिते । “निष्ठा' (सू. 3013 ) इति भूतार्थे क्तप्रत्ययः । वर्तमानार्थत्वे षष्ठयन्तत्वनियमः समासनिषेधश्च स्याताम् ।
७०७ । अधिकरणवाचिना च । ( २. २. १३) 'कोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः' (सू. 3087 ) इति अधिकरणे क्तः । तेन अधिकरणवाचिनश्च' (. 626 ) इति या षष्ठी सा न समस्यते !
अस्मिन्नेव ग्रन्थे श्लो० 528. रामस्य षष्ठी । शेतेऽस्मिन्निति सयितं शयनस्थानम् । शेतेः ध्रौव्यार्थादकर्मकापराख्यादधिकरणे क्तः । भुक्तेऽस्मिन्निति भुक्तं भोजनस्थानम् । प्रत्यक्सानादधिकरणे तः । तिष्ठत्यस्मिन्निलि स्थितं . निवासस्थानन् । प्रौव्यार्थादधिकरणे क्तः । प्रक्रामति गच्छत्यमिलिनि प्रकान्तं चमणस्थानम् । गत्यर्थादधिकरणे कः । सर्वत्र षष्ठीसमासप्रतिषेधः । .
95
Page #208
--------------------------------------------------------------------------
________________
१९४
पाणिनिसूत्रव्याख्या
अस्मिन्नेव ग्रन्थे श्लो० 527. मणिरत्नाधिशयितम् । 'अधिशीस्थासा की' (सू. 542) इति सकर्मकत्वान्न ध्रौव्यार्थादधिकरणे क्तः । अधिकरणे क्तश्चत्यष्ठी स्यात् । सान समस्येत । किं तु मृगाध्यासितशाडलानीतिवत् कर्मणि क्तः । अतस्तृतीयासमासः ।
__७०८ ॥ कमणि च । (२. २. १४) * उभयप्राप्ती कर्मणि ' (सु. 624) इति या षष्ठी सा न समस्यते । आश्चर्या गवां दोहोऽगोपेन ।
___ अस्मिन्नव ग्रन्थे श्लो० 514. शाखामृगेणा का । पुरो लङ्कानगरस्य । कर्मणि षष्ठी । प्रवेशम् । कृत् । समासो न ।
अस्मिन्नेव ग्रन्थे श्लो० 515. पुंसा । कतैरि तृतीया । बन्धूनाम् । कर्मणि षष्ठी । वधः । कृत् । समासो न ।
७०९ ! तृजकाभ्यां कतरि । (२. २. १५) 'चुल्तृचौ' (सू. 2895 ) इति कर्थतजकाभ्यां 'कर्तृकर्मणोः कृति' (सू. 623 ) इति कर्मणि षष्ठया न समासः । माघे-V. 69.
धरस्योद्धर्तासि त्वमिति ननु सर्वत्र जगति
प्रतीतस्तरिक मामतिभरमधः प्रापिपयिषुः । उपालब्धेवोच्चैर्गिरिपतिरिति श्रीपतिमसौ
चलाक्रान्तः क्रीडद्विरदमथितोर्वीरुहरवैः ॥ 716 ।। धरस्य । कर्मणि षष्ठी । उद्धर्ता । कर्तरि तृच् । समासो न ।
अस्मिन्नेव ग्रन्थे श्लो० 507. सख्यस्य । कर्मणि षष्ठी। कारकः । कर्तरि ण्वुल । समासो न । मैथिल्याः सीतायाः। कर्मणि षष्ठी । द्रष्टा । कर्तरि तृच । समासो न । 'घटानां निर्मातुस्त्रिभुवन विधातुश्च कलहः' इत्यत्र त्रिभुवनस्येति षष्ठी शेषे ' ( 606) इति शेषे षष्ठी । तस्याः समासः । ___अस्मिन्नेव ग्रन्थे श्लो० 32. निजत्रिनेत्रावतरत्वबोधिकाम् । शेषे षष्ठी
समासः।
Page #209
--------------------------------------------------------------------------
________________
. तत्पुरुषसमासप्रकरणम्
चम्यूरामायणे---I. 16. नागयणाय नलिनायतलोचनाय
नामावशेषितमहाबलिवैभवाय । नानाचरचरविधायकजन्मदेश
नाभीपुटाय पुरुषाय नमः परस्मै ।। 717 | नानाचराचराणां विधायकः इति शेषे षष्ठीसमासः । अस्मिन्नेव ग्रन्थे श्लो0 700. त्रिलोकमतुः ।
अस्मिन्नेव ग्रन्थे श्लो० 550. स्वर्गभर्तुः । पत्यर्थभर्तृशब्दस्य याजकादिवासमासः ।
अस्मिन्नेव ग्रन्थे श्लो0 505, शाईस्य भतः । धारणार्थभर्तृशब्दस्य न समासः। माधे---XVII. 68.
विषणिणि प्रतिपदमापिबत्यो
हता चिरद्यतिनि समीरलक्ष्मणि ! शनैःशनैरुपचितपङ्कमारिकाः
__ पयोमुचः प्रययुरपेटवृष्टयः ।! 718 ॥ पङ्कभारिकाः। पङ्कभरणानि : कतर्यकेन कर्मणि वष्ठीसमासप्रतिषेधः । अत्र तु भावार्थाकेन कर्मणि षष्ठीसमासः ।
७१० । कर्तरि च । (२. २. १६) 'पर्यायाह!त्पत्तिषु ण्वुच' (सू. 3288) 'धात्वर्थनिर्देशे वुल वक्तव्यः (वा 2225, सु. 3285) इति भावार्थाकेन कर्तरि षष्ठया न समासः । भावार्थतृदो ऽभावात् । तृजनुवृत्तिरिह न ।
अस्मिन्नेव ग्रन्थे श्लो० 505. तव । कर्तरि षष्ठी । उपशायिका पर्यायशयनम् । भावार्थे ण्वुच् । अतो न समासः ।
___ अस्मिन्नेव ग्रन्थे श्लो० 718. पानां, कर्मणि षष्ठी । भारिका भरणम् । भावार्थे ण्वुच् ! अतः समासः ।
Page #210
--------------------------------------------------------------------------
________________
पाणिनिमूत्रव्याख्या
७११ । नित्य क्रीडाजीविकयोः (२. २. १७) एतवे रथयोरकेन नित्य षष्ठी समस्यते । उद्दालकपुष्पमनिका । क्रीडाविशेषस्थ्य संज्ञा । ' संज्ञायाम् । (सू. 3286) इति भावे ण्वुल !
भट्टिकाव्ये--VII. 76.
प्रस्कन्दिकामिव प्राप्तो ध्यात्वा ब्रूते स्म जाम्बवान् ।
धिक सालभाञ्छिकाप्रख्यान् विषयान्कल्पनारुचीन ॥ 719॥ सालमजिका क्रीडाविशेषः । ७१२ । पूर्वापरायरोत्तरमेकदेशिनकाधिकरयों (२. २, २)
अवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्या विशिष्टश्चेदक्यवी । षष्ठीलमासायबादः । पूर्वः कायस्य पूर्वकायः । अपरकायः । सर्वोऽप्येकदेशोऽहा समन्यते । मध्याहः । सायाहः ।
भट्टिकाव्ये-IX. 95.
उपास्थिषत संप्रीताः पूर्वाह्ने रोषवाहणम् ।
राक्षसाः कपिमादाय पति रुधिरपाक्षिणाम् ।। 720 ॥ पूर्वोऽहः पूर्वाह्नः । एकदेशिसमासः । 'राजाहःसखिभ्यष्टच' (सू. 788) अहोऽह एतेभ्य' (सू. 790) इत्यहादेशः ।' अहोऽदन्दात् ' (सु. 791) इति णत्वम् ।
माघ-IX. 4.
अपराह्नशीतलतरेण शनै.. रनिलेन लोलितलताङ्गलये। निलयाय शाखिन इवाहयते
... ददुराकुलाः खगकुलानि गिरः ॥ 721 ॥ अपरोऽहः अपराह्नः । पूर्ववत् एकदोशिसमासः, टच, अह्रादेशः, णत्वम् ।
Page #211
--------------------------------------------------------------------------
________________
तत्पुरुषसमासप्रकरणम्
१९७ माधे-XI 6.
क्षणायितविबुद्धा, अरुयन्तः प्रयोगा
नुदधिमहति राज्ये काव्यवदुर्विगाहे । गहनमपररात्रप्राप्तबुद्धिपसादाः
__कवय इव महीपाश्चिन्तयन्त्यर्थजातम् ॥ 722 ॥
अपरः रात्रेरपररानाः । एकदेशिसमासः । 'अहसवैकदेश' (सू. 787) इत्यादिना समासान्तोऽन् । ' रानाहाहाः मुसि ' (सू. 814) इति चुस्त्वम् ।
अस्मिन्नेव ग्रन्थे श्लो० 99. पश्चिमरात्रिगोचरात् पश्चिमश्वास गत्रिश्चेति विशेषणसमासः । न तु पश्चिमं रालेरित्येकदेशिसमासः । अस्मिन्सूत्रे पश्चिमशब्दाग्रहणात । अत एक 'अहः तकदेश' (रु. 787 ) इत्यादिना न समासान्नोऽले । तस्यापि पूर्वापरादिसूत्रोक्तसमासविषयत्वात् । चम्पूभारते-IL. 56. निशि जातु निकेतवेदिकायां
निकटे सुप्तिसुखं निषेव्य पार्थान् । पथिकोऽपररात्र जागरूकः . प्रवभाषे गिरमीदृशीं प्रसङ्गात् ।। 728 ॥ अपरः रात्रेरपररात्रः। माघे—LX. 10.
अनुरागवन्तमपि लोचनयो
दघतं वपुः सुखमतापकरम् । निरकासयद्रविमपेतवसु
वियदाल्यादपरदिग्गणिका ।। 724 || अपरा च सा दिक्वेति समासः ।
७१३ । अर्ध नपुंसकम् । (२. २. २) समांशवाच्यर्धशब्दो नित्यं क्लीवे । स प्राग्वत् । अर्ध पिप्पल्या अवपिप्पलि । क्लीवे किम् । ग्रामाधः । द्रव्यैक्य एव । अर्ध पिप्पलीनाम् ।
Page #212
--------------------------------------------------------------------------
________________
११८
पाणिनिसूलव्याख्या कुमारसम्भवे-VII. 28.
अखण्डित प्रेम लभस्व पत्यु
रित्युच्यते तामिरुमा म नम्रा । तया तु तस्याधशरीरमाजा
पश्चात्कृताः स्निग्धजनाशिषोऽपि ! 72548 अर्ध शरीरस्यार्धशरीरम् । एकदेशिसमासः रघुवंशे----VL. 78.
ऐरावतास्फालनविश्लथं यः
सङ्घट्टयन्नङ्गदमङ्गदेन । उधेयुषः खामपि मूर्तिमप्रया
मर्धासनं गोत्रभिदोऽधितष्ठौ !! '726 अर्धमासनस्यार्धासनम् । एकदेशिसमासः । रघुवंशे--VI, 75.
यस्मिन्महीं शासति मानिनीनां
निद्रा विहारार्धपथे गतानाम् । बातोऽपि नास्त्रेसयदंशुकानि
को लम्बयेदाहरणाय हस्तम् ।। 727 !! अर्घ चासौ पन्थाश्चेति विग्रहः । समप्रविभागे प्रमाणाभावात् नैकदेशिसमासः ।
अस्मिन्नेव अन्थे श्लो० 614, अर्धे रात्रेरर्धरात्रः । एकदेशिसमासः । 'अहःसर्व' (सू. 787 ) इत्यादिना समासान्तोऽच् । 'राबाहाहाः पुंसि' (सु. 314) इति पुंस्त्वम् ।
७१४ । द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् । (२. २. ३)
एतान्येकदेशिना सह प्राग्वत् । द्वितीय भिक्षाया द्वितीयभिक्षा । अन्यतरस्याग्रहणसामर्थ्यात् 'पूरणगुण' (सू. 705) इति निषेध बाधित्वा पक्षे षष्ठीसमासः । भिक्षाद्वितीयम् ।
Page #213
--------------------------------------------------------------------------
________________
OM
तत्पुरुषसमासप्रकरणम् ७१५ । प्राप्तापन्ने च द्वितीयया । ( २. २. ४) पक्षे द्वितीया श्रित' (सू. 686) इति समासः । प्राप्तो जीविकां प्रासजीविकः । जीविकाप्राप्तः । आपन्नजीविकः । जीविकापन्नः ।
७१७ । सप्तमी शौण्डैः । (२. १. ४०)
सप्तन्यन्तं शौण्डादिभिः प्राग्वद्वा । अक्षेषु शौण्डः अक्षशौण्डः । अधिशब्दोऽत्र पठ्यते । मध्युत्तरपदात् ' (सू. 2079) इति खः । ईश्वराधीनः । शौण्डादिः २-२. अनर्घराघवे-IV. 37.
त्रैलोक्यत्राणशौण्डः सरसिजवसतेथः प्रसूतो भुजाभ्यां
स क्षत्रं नाम वर्णः कुलिशकठिनयोर्यस्य दोष्णोविलीनः । ज्वालाजिहालकालानलकबलमपभ्रान्तदेवासुराणि
व्यातन्वानो जगन्ति ज्वलति मुनिस्यं पार्वतीधर्मपुत्रः ॥ 728 ॥ त्रैलोक्यनाणे शौण्ड इति समासः । अस्मिन्नेव ग्रन्थे श्लो० 543. पाने शौण्डो मतः पानशौण्डः इति समासः । कुमारसंभवे-IV. 10.
परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहं तव ।
विधिना जन एष वञ्चितस्त्वदधीनं खलु देहिनां सुखम् ॥ 729 ।। त्वयि अधीनं त्वदधीनम् । अधीनशब्दस्य शौण्डादित्वात्समासः ।
अस्मिन्नेव ग्रन्थे श्लो० 701. तरुमृगोत्तममिति सप्तमी इति योगविभागात्समासः ।
अस्मिन्नेव ग्रन्थे श्लो० 610. 'प्रसितोत्सुकाभ्यां तृतीया च' (सू. 641) इति सप्तम्यां आज्ञालामे उत्सुकः आज्ञालाभोत्सुक इति सप्तमी इति योगविभागात्समासः ।
अस्मिन्नेव ग्रन्थे श्लो० 609. अरविन्देषु समुत्सुकान् अरविन्दसमुत्सुकान् । पूर्ववत्सप्तमीसमासः ।
Page #214
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
भट्टिकाव्ये-I. 5.
स पुण्यकीर्तिः शतमन्युकल्पो
महेन्द्रलोकप्रतिमां समृद्धया। अध्यास्त सर्वतसुखामयोध्या
मध्यासितां ब्रह्मभिरिद्धबोधैः ।। 730 सर्वर्तुलुखाम् । पूर्ववत् ।
७१८ । सिद्धशुष्कपकबन्धैश्च । (२.१.४१)
* एतैः सप्तम्यन्तं प्राग्वत् । माकाश्यसिद्धः । आतपशुष्क : स्थानीयकः ।
चकबन्धः।
७२५ । पानेसमितादयश्च । (२.१.४८) एते निपात्यन्ते क्षेपे । पात्रेसमिताः ! भोजनसमय एव मंगता न तु कायें । गेहेशूरः । गेहेनर्दी । आकृतिगणोऽयम् । पात्रेसमितादि:--२. ३..
अस्मिन्नेव अन्थे श्लो० 543. पानेसमितः भोजनमानसंगतैः । क्षेये समासनिपातः। भट्टिकाव्ये---V. 41.
यद् हेनर्दिनमसौ शरीरुमभावयत् ।
कुब्रह्मयज्ञके रामो भवन्तं पौरुष न तत् ॥ 73111 गेह एव नर्दतीति गेहेनर्दी। भट्टिकाव्ये-V. 86.
राक्षसान्वटुयज्ञेषु पिण्डेशूरान्निरस्तवान् ।
यद्यसौ कू माण्डूकि तवैतावति कः स्मयः ।। 782 पिण्डेशरानन्नशूरान् । ७२६ । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन
(२.१.४९)
Page #215
--------------------------------------------------------------------------
________________
तत्पुरुषसमासप्रकरणम्
विशेषणं विशेष्येण' । सू. 736) इति सिद्धे यूवनिपातनियमार्थ सूत्रम् । एकशब्दस्य 'दिक्सख्ये संज्ञायाम् ' (सू. 727) इति नियमवाधनार्थं च । पूर्व खातः पश्चादनुलिप्तः स्नातानुलिप्तः । एकनाथः । सर्वयाज्ञिकाः । जरन्नैयायिकाः । पुराणमीमांसकाः । नवपाठकाः । केवलवैयाकरणाः ।
अस्मिन्नव ग्रन्थे लो० 522. पूर्व जितः पश्चात्सयतः बद्धः जितसंयतः । पूर्वकालेति समासः ।
अस्मिन्नेव ग्रन्थे श्लो० 722. क्षणं शयिता विबुद्धाः क्षणशयितविबुद्धाः। नातानुलिसवत् । पूर्वकाल इति समासः । किरातार्जुनीये-IX. 45.
सव्यलीकमवधीरितखिन्न
प्रस्थित सपदि कोपपदेन । योषितः सुहृदिव म रुणद्धि
प्राणनाथमभिवाष्पनिपातः || 733 || अवधीरितखिन्न 'पूर्वकाल ' ( सु. 726 ) इत्यादिना तत्पुरुषः ।
अस्मिन्नेव ग्रन्थे श्लो० 241, एकनिश्वायमेकराशीभूतम् । एकशब्दस्त्र 'पूर्वकाल' (सू. 726) इत्यादिना समासः ।
अस्मिन्नेव ग्रन्थे श्लो० 637. सर्वा रात्रयः सर्वरात्राः । “पूर्वकाले" (सू. 736) इत्यादिना समासः । ' अहः सर्व' (सू. 787) इत्यादिना समासान्तोऽन् । 'राबाहाहाः पुसि' (सू. 814) इति पुंस्त्वम् । भाषे-XL 18.
अनिमिषमविरामा रागिणां सर्वरानं
नवनिधुवनलीलाः कौतुकेनाभिवीक्ष्य । इदमुदवसितानामस्फुटालोकसप
अयनमिव सनिद्रं घूमते दैपमर्चिः ।। 734 | सर्वरातम् । पूर्ववत् । 36
Page #216
--------------------------------------------------------------------------
________________
२०२
भट्टिकाव्ये - V. 101.
पाणिनिसूत्रव्याख्या
धुन्वन् सर्वपथीनं तं वितानं पक्षयोरसौं । मांसशोणितसन्दर्श तुण्डघातमयुध्यत || 735 ||
6
सर्वः पन्थाः सर्वपथः ' पूर्व काल ' ( सू. 726 ) इत्यादिना समासः । ऋक् पूरि' ( सू. 940 ) ति समासान्तः । ' तत्सर्वादे: ' ( सु. 1808 ) इति स्वः सर्वपथनम् ।
७२७ । दिक्संख्ये संज्ञायाम् (२.१.५० )
इति समासः ।
रघुवंशे - XVIII. 31.
वंशस्थिति वंशकरेण तेन
संभाव्य भावी स सखा मघोनः ।
उपस्पृशन्स्पर्श निवृत्त लौश्यः
त्रिपुष्करेषु त्रिदशत्वमाप || 736 ॥
त्रिषु पुष्करेषु त्रिपुष्करेषु ।
माघे — XX. 1.
मुखमुल्लसितत्रिरेखमुच्चे
र्भिदुरभ्रूयुगभीषणं दधानः ।
समिताविति विक्रमानमृष्यन्
गतभीराहृत चेदिराम्मुरारिम् ॥ 737 ॥
तिस्रो रेखाः त्रिरेखाः ।
७२८ । तद्धितार्थोत्तरपदसमाहारे च । ( २. १. ५१ )
तत्पुरुषः ।
कुमारसंभवे -- II. 17.
पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता । प्रवृचिरासीच्छन्दानां चरितार्था चतुष्टयी ॥ 788 ॥ ..
Page #217
--------------------------------------------------------------------------
________________
तत्पुरुषसमासप्रकरणम्
२०३
चतुर्भिर्मुखैः समीरिता चतुर्मुखसमीरिता । तद्धितार्थ' (सू. 723 ) इत्यादिना उतरपदसमासः । समाहारे चतुर्मुखीति स्यात् । रघुवंशे--XIII. 20.
असौ महेन्द्रद्विपदानगन्धि
स्त्रिमार्गगावीचिविमदेशीतः । आकाशवायुर्दिनयौवनोत्थान्
आचामति स्वेदलवान्मुखे ते ।। 7390 त्रिभिर्मा गच्छतीति निमार्गगा गङ्गा । ' उद्धितार्थ : (सु. 728 ) इत्यादिना उत्तरपदसमासः ।
अस्मिन्नेव ग्रन्थे श्लो० 96. पंचानां वटानां समाहारः पंचवटी। 'उद्धितार्थ ? (सू. 728) इति तत्पुरुषः ।
. अस्मिन्नेव अन्थे श्लो० 97. सप्तानां सालानां समाहारः सप्तसाली । तद्धिवार्थ' (सू. 728) इति तत्पुरुषः । — संख्यापूर्वो द्विगुः' (सू. 730) इति द्विगुसंज्ञायां द्विगो:' (सू. 479) इति डीप । त्रिषु भुवनेषु प्रथितः त्रिभुवनप्रथितः । 'तद्धितार्थ' (सु. 728) इत्यादिना उतरपदसमासः । किरातार्जुनीये-X. 15.
तनुमवजितलोकसारधानी
त्रिभुवनगुप्तिसहां विलोकयन्त्यः । अक्ययुरमर स्त्रियोऽस्य यत्नं
विजयफले विफलं तपोऽधिकारे ।। 740 4 त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । 'तद्धितार्थ' (सु. 723 ) इत्यादिना समाहारार्थे तत्पुरुषः । पात्रादित्वात्स्त्रीत्वप्रतिषेधः । रघुवंशे-XVIII. 39.
तं राजवीथ्यामधिहस्ति यान्त
माधोरणालम्बितमप्रयवेशम् । पड़र्षदेशीयमपि प्रभुत्वा
स्प्रेक्षन्त पौराः पितृगौरवेण ॥ 741 ।।
Page #218
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या . : षडर्षाणि भूतः पड़र्षः। 'तद्धितार्थ (सू. 728 ) इति समासः । " तमधीष्ट' (सू. 1744) इत्यधिकारे 'चितवति नित्यम्' (1756) इति सद्धितस्य लुक् । . रघुवंशे-VIII. 78.
अथ तेन दशाहतः परे ___ गुणशेषामुपदिश्य सुन्दरीम् । विदुषा विधयो महर्द्धयः
पुर एवोपवने समापिताः ॥ 742 || दशानामहां समाहारो दशाहः । तद्धितार्थि' (सू. 728) इत्यादिना समासः । समाहारस्य एकत्वादेकवचनम् । 'राजाह ! (सू. 788) इत्यादिना टच । 'रात्राहाहा' (सू 814) इति पुंस्त्वम् । ततस्तसिल । . . .
अस्मिन्नेव ग्रन्थे श्लोक 431. त्रयाणामहां समहार: त्र्यहः । पूर्ववत्समासः । एकवचनं, टच, पुंस्त्वम् । वा० । द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमालवचनम् । ( 1287.)
७२९ । गोरतद्धितलुकि । (५. ४. ९२) गोऽन्तात्तत्पुरुषाच् स्यात् समासान्तः न तद्धिनलुकि । माधे-XVI. 12. विकचोत्पलचारुलोचन
स्तव चैधन घटामुपेयुषः । यदुपुङ्गवबन्धुसौहृदा
त्वयि पाता ससुरो न वासवः ।। 743 ।। पुमान् गौरिव पुङ्गवः । उपमितसमासः । अनेन सूत्रेण टच । माघे-II. 68. .. निशम्य ताः शेषगवीरभिधातुमधोक्षजः ।
शिष्याय बृहतां पत्युः प्रस्तावमदिशद्दशा ।। 744 || शेषस्य गा वाचः शेषगवी: । ट्च् । टित्वात्नियां दी ।
Page #219
--------------------------------------------------------------------------
________________
तत्पुरुषसमासप्रकरणम् - २०५ भट्टिकाव्ये -VII. 28.
राघवस्य ततः कार्य कार्वानरपुङ्गवः ।
सर्वदानरसैन्यानामावागमनमादिशत् ॥ 745 !! पुमान्गौः पुङ्गवः । वृषभः । समासान्तष्टच । तेनोपमितसम्नासे वानरपुंगवः ।
कुमारसंभवे---VII. 77.
रोमोद्गमः प्रादुरभूदुमायाः
विन्नाङ्गुलिः पुंगवकेतुरासीत् । वृत्तिस्तयोः पाणिसमागमेन
सम विभक्तेव मनोभवस्य || 746 11 पुमान्गौः पुङ्गवः । टच ।
७३० । संख्यापूर्वो द्विगुः । (२.१.५२) 'तद्धितार्थ ' ( सू. 728 ) इत्यत्रोक्तः संख्यापूर्वो द्विगुः स्यात् । माधे- III. 63.
स्निग्धाञ्जनश्यामरुचिः सुवृत्तो
वध्वा इवाध्वंसितवर्णकान्तेः। विशेषको वा विशिशेष यस्याः
श्रियं त्रिलोकीतिलकः स एव ।। 747 ॥ त्रयाणां लोकानां समाहारस्त्रिलोकी । 'तद्धितार्थ' (सू. 728) इत्यादिना समासः । अनेन सूत्रेण द्विगुसंज्ञा ।
वा । अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः । ( 1556.) . इति स्त्रीत्वम् । द्विगोरिति डीप।
अस्मिन्नेव ग्रन्थे श्लो० 96. पंचानां वटानां समाहारः पंचवटी। ' तद्धि तार्थ (सू. 728) इत्यादिना तत्पुरुषः । अनेन सूत्रेण द्विगुसंज्ञा । स्त्रीत्व , बीप एकवचनम् ।
Page #220
--------------------------------------------------------------------------
________________
पाणिनिसूत्सव्याख्या ७३१ । द्विगुरेकवचनम् । ( २, ४. १) एकवत्स्वात् । अस्मिन्नेव अन्य इ० 96. पंचवटी । अनेनैवैकवचनम् ।
अस्मिन्नेव ग्रन्थे श्लो० 431. त्रयाणामहां समाहारः व्यहः । तत्पुरुषः । च् । पुंस्त्वम् ! अनेन सूत्रेण एकवचनम् ।
७३३ । पायाणके कुत्सितः । (२, १.५४) पापनापितः । भणककुलालः । भट्टिकाव्ये-XIV. 58.
न जिजीवासुखी तातः प्राणता रहितस्त्वया ।
मृतेऽपि त्वयि जीवन्त्यां किं मयाणकभार्यया ।। 748 !! 19३४ । उपमानानि सामान्यवचनैः (२.१, ५५) घन इव श्यामो वनश्यामः । साधे-IX. 18.
पतिते पतङ्गमृगराजि निज
प्रतिबिंबरोषित हवाम्बुनिधौ। अथ नागपृथमलिनानि जग
त्परितस्तमांसि परितस्तरिरे ।। 749 11 वागयूथानीव मलिनानि नागयूथमलिनानि ।
अस्मिन्नेव प्रन्थे श्लो० 37. न्यग्रोधवत्परिमण्डला न्यग्रोधपरिमण्डला। ७३५ । उपमितं व्याघ्रादिभिः सामान्याप्रयोगे । (२.१. ५६) पुरुषव्याघ्रः । नृसोमः । व्याघ्रादिः २. ४. आकृतिगणः । रघुवंशे-I. 12. । तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः ।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिवाविव ।। 750 18... राजा इन्दुरिव राजेन्दुः इति समासः !
Page #221
--------------------------------------------------------------------------
________________
तत्पुरुषसमासप्रकरणम्
२७७
७३६ । विशेषण विशेष्येण बहुलम् । ( २. १. ५७)
नीलमुत्पलं नीलोत्पलम् ।
अस्मिन्नेव ग्रन्थे श्लो० 747. स्निग्धं च तदञ्जनं च स्निग्धाजनम् । ७३७ । पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च । (२.१.६८)
पूर्वनिपातनियमार्थमिदम् । पूर्ववैयाकरणः । वा० । अपरस्यार्धे पश्वभावो वक्तव्यः । ( 3253.) अपरश्वासावर्षश्च पश्चाधः।
७३८ । श्रेण्यादयः कृतादिभिः । ( २. १. ५९) वा० । श्रेण्यादिषु व्यर्थवचनं कर्तव्यम् । (1296.) अश्रेणयः श्रेणयः कृताः श्रेणीकृताः । श्रेण्यादिः २. ५. कृतादिः २.६. भट्टिकाव्ये--V. 80. . .
पतत्रिकोष्टजुष्टानि रक्षांसि भयदे वने ।
यस्य बाणनिकृत्तानि श्रेणीभूतानि शेरते ॥ 761 ॥ . अश्रेणयः श्रेणयो भूतानि श्रेणीभूतानि । व्यर्थानामच्च्यन्तानां अनेन सूत्रेण समासः । च्च्यन्तानां तु 'ऊर्यादि' (सू. 762) इति गतित्वात् 'कुगति' (सू. 761) इति समासः । भट्टिकाव्ये.-III. 4.
प्रास्थापयत्पूगकृतान्खपोषं
पुष्टान्प्रयत्नादृढगात्रबन्धान् । सहेमकुम्भान्पुरुषान्समन्ता
त्पत्काषिणस्तीर्थजलार्थमाशु ॥ 762 ॥ अपूगाः पूगाः कृतास्तान् पूगकृतान् । च्यर्थसमासः ।
७३९ । तेन नञ्चिशिष्टेनानञ् । (२. १. ६०) नविशिष्टेन तान्तेनानञ् कान्तं समस्यते । कृतं च तदकृतं च कृताकृतम् ।
Page #222
--------------------------------------------------------------------------
________________
1
पाणिनिसूत्रव्याख्या जा७ । शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् । (1310) शाकप्रियः पार्थिवः शाकपार्थिवः । महिकाव्ये-III. 21.
आसिष्ट नैकत्र शुचा व्यरंसीत्
कृताकृतेभ्यः क्षितिपालभाम्भ्यः । स चन्दनोशीरमृणालदिग्धः
शोकामिनागाइयुनिवासभूयम् || 7530 कृतानि च तान्यकृतानि च कृताकृतानि । अस्मिन्नेव ग्रन्थे श्लो° 451. कुसुमप्रधानास्तरवः कुसुमतरवः । अस्मिन्नेव ग्रन्थे श्लो० 406. छायाप्रधानास्तरवः छायातरवः ।।
अस्मिन्नेव ग्रन्थे इलो० 646. यथावतरुस्थिता प्रसवश्रीः यथावत प्रसवश्री।
अस्मिन्नेव ग्रन्थे श्लो0 190, पक्कबिम्बमिवाघरोठो यम्याः सा पक्राबिम्बाधरोष्ठी।
अस्मिन्नेव भन्थे श्लो० 620. लता इव ववो लतावावः । ७४० । सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः । (२, १.६१)
सद्वैद्यः । वक्ष्यमाणेन महत आकारः । महावैयाकरणाः । रघुवंशे-II. 71.
प्रदक्षिणीकृत्य हुतं हुताश___ मनन्तरं भतुरुन्धती च । धेनुं सवत्सां च नृप प्रतस्थे
सन्मङ्गलोदग्रतरप्रभावः ॥ 764 ॥ सद्धिर्मङ्गलैरुदप्रतरप्रभावः सन्मङ्गलोदग्रतरप्रभावः । कुमारसंभवे-II. 32.
भवलब्धवरोदीर्णस्तारकाल्यो महासुरः। उपसवाय लोकानां धूमकेतुरिवोत्थितः ॥ 766 ||
Page #223
--------------------------------------------------------------------------
________________
तत्पुरुषसमासप्रकरणम्
२०३ महानसुरो महासुरः । तत्पुरुषः । 'आन्महतः ' (सू. 397 ) इत्याकारः । वल्यूमारते-I. 27.
ग-ततः कृपामन्दमना: किन्दमनामधेयः सन्दारिततनुस्यन्दमानरुधिरेण महारूषा कल्परविकल्पमहारुषा तस्मिन्महीभृति संभोगसभेदकसम्भोजशां दम्भोलिमिद सहलाक्षः शापमुदलाक्षीत् ।। 756 ॥
महदरुः महारुः , तेन महारुषा । कुमारसंभवे-VII, 71.
समन्दगिन्द्रप्रमुखाश्च देवाः
सप्तर्षिपूर्वाः परमर्षयश्च । गणाश्च गिर्यालयमभ्यगच्छन्
प्रशस्तमारम्भमिवोत्तमार्थाः ॥ 767 || परमया ॥ किरातार्जुनीये--XVII. 55.
ततोऽग्रभूमि व्यवसायसिद्धेः
सीमानमन्यैरतिदुस्तरं सः। लेजःश्रियामाश्रयमुत्तमासि
साक्षादहंकारमिवाललम्बे ।। 758 ॥ उत्तभासिम् ।
७४१ । वृन्दारकनागकुञ्जरैः पूज्यमानम् (२.१.६२) गोवृन्दारकः । अस्मिन्नेव ग्रन्थे लो० 534. तापसकुञ्जरेण । पूज्यतापसेन ।
अस्मिन्नेव अन्थे श्लो० 37. बृन्दं गुणबृन्दं अस्या अस्तीति बृन्दारिका मुख्यः योषिच्च सा वृन्दारिका च योषिबृन्दारिका ।
७४३ । किं क्षेपे । (२. १. ६४)
Page #224
--------------------------------------------------------------------------
________________
२१०
पाणिनिसूत्रव्याख्या कुत्सितो राजा किंराजा यो न रक्षति । किमः क्षेपे' (सू. 956 ) इति समासान्तप्रतिषेधः ।
मस्मिन्नेव अन्थे श्लो० 228. कुत्सितः सखा किसखा । ' राजाहः सखिभ्यः' (सू. 788) इति टच् न ! कुत्सितः प्रभुः किंमः ।
७४४ ३ पोटायुवतिस्तोककतिपयगृष्टिधेनुक्शावेहदष्कयणी नवश्रोत्रिया
भ्यापकधूतर्जातिः । (२. १. ६५) इभपोटा । इभ्युवतिः । कठधूर्त इत्यादि । अनघराघवे-IV. 22.
यस्मिन्नर्जुनदो:सहस्रनलकपोद्गच्छदसच्छटा
जिहाले जुहवांबभूविम रुषा राजन्यसत्तामपि । सोऽयं प्राकबलग्रहस्य विघसीभूतेष्वपि क्षत्रिय
क्षुद्रेषु शुधितश्विरेण परशुस्तेनायमन्विष्यते ॥ 769 || क्षत्रियक्षुद्र इति समासः ।
॥ इति तत्पुरुषसमासप्रकरणम् ।।
Page #225
--------------------------------------------------------------------------
________________
|| अथ कर्मधारय समासप्रकरणन् ॥
७४५ । तत्पुरुषः समानाधिकरणः कर्मधारयः ॥ १.२. ४२ )
७४६ । पुंवत्कर्मधारय जातीयदेशीयेषु । ( ६. ३. ४२ )
इति पुंवद्भावः ।
रघुवंशे - X. 38.
बभौ सदशनज्योत्स्वा सा विभोर्वदनोद्गतः !
निर्यातशेषा चरणाद्वङ्गेवोर्ध्वप्रवर्तिनी M 750
निर्याता चासौ शेषा च निर्यातशेषा स्त्रियाः संवत्' (सु. 981 ) इत्य
6
नुक्र्त्य अनेन पुंवद्भावः ।
माघे - I. 6.
पिशङ्गमौजीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति । सुवर्णसूत्राकलिताघराम्बरां
विडम्बयन्तं शिटिवास सस्तनुम् ॥ 761 |
पिशङ्गी च सा मौञ्जी च पिशङ्गमौजी |
अस्नेिव ग्रन्थे श्लो० 140. कौबेरी च सा दिक च कौबेरदिक् ।
माघे - III. 58.
परस्परस्पर्विपरार्थ्यरूपाः
पौरखियो यत्र विधाय वेषाः ।
श्रीनिर्मितिप्राप्तघुणक्षतैक
वर्णोपमावाच्यमले ममार्ज !! 762
पौराध ताः स्त्रियश्ध पौरखियः ।
Page #226
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या मागे-XVI. 8.
कृतगोपवधुरते तो वृषमुग्रे नरकेऽपि सम्प्रति ।
प्रतिपत्तिरधःकृतैनसो जनताभिस्तक साधु वय॑ते ।। 768 10 गोप्य एव वध्वो गोपवचः।
७४७ । प्रशंसावचनैश्च । (२.१.६६)
. एतैः सह जातिः प्राम्वत् । गोमतल्लिका । गोमचर्चिका । गोप्रकाण्डम् । गोद्धः । गोतल्लजः । प्रशस्ता गौरित्यर्थः । मतल्लिकादयो नियतलिङ्गाः नतु विशेष्यनिघ्नाः । माधे--XII. 41.
अभ्याजतोऽभ्यागततूर्णतर्णकां
निधानहस्तस्य पुरो दुधुक्षतः । वर्गाद्वा हुंकृतिचारुनियंती
मरिर्मधेरैक्षत गोमतल्लिकाम् ॥ 764 || अस्मिन्नेव अन्ये श्लो० 704. प्रशस्ते रक्षसी रक्षःप्रकाण्डको । साथै कन् । स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यतिवर्तन्त इति नपुंसको न भवति । अन्यथा रूढिशब्दाः प्रशसावचनाः आदिष्टलिङ्गत्वादन्यलिङ्गेऽपि जातिशब्दे स्वलिङ्गोपादानादेन समानाधिकरणाः स्युः । यथा गोप्रकाण्डम् इति ।
७५० । वर्णो वर्णेन । (२.१. ६९) कुमारसंभवे-IV. 14.
हरितारुणचारुबन्धनः
कलस्कोकिलशब्दसूचितः । वद संप्रति कस्य बाणतां
नवचूतप्रसवो गमिष्यति ॥765.1 हरितं च तदरुणं च हरितारुणम्।
Page #227
--------------------------------------------------------------------------
________________
कर्मधारयसमासप्रकरण
माई-III. 27.
श्यामारुणैरिणदानतोयै
रालोडिता: काश्चन भूपरागः । बानेमिमगैः शितिकण्ठपक्ष
झोदातश्चक्षुदिरे स्थौधैः ।। 766 1 . श्यामानि च तानि अरुणानि च श्यामारुगानि । कुमारसंभवे-III. 36.
मधु द्विरेफः कुसुमैकपात्रे
पपी प्रियां स्वामनुवर्तमानः । शृङ्गेण च स्पर्शनिमीलिताक्षी
मृगीमकण्डूयत कृष्णसारः ।। 767 ॥ कृष्णश्चासौ सारश्च कृष्णसारः।
कुमारसंभवे-VIII. 45.
रक्तपीतकपिशाः पयोमुचा __ कोटयः कुटिलकेशि भान्त्यमूः । द्रक्ष्यसि त्वमिति सन्ध्ययानया
वर्तिकाभिरिव साधुमण्डिताः ॥ 768 ।। रक्ताः पीताः कपिशाश्च रक्तपीतकपिशाः । चाथै द्वन्द्वः । न तु 'कयों वर्णेन (सू. 760) इति तत्पुरुषः । सामानाधिकरण्याभावात् ।
७५४ । मयूरव्यंसकादयश्च । (२. १. ७२) एते निपात्यन्ते । मयूरो व्यसकः मयूरल्यसकः । व्यसको धूतैः । उदक्च अवाक् च उच्चावचम् । निश्चितं च प्रचितं च निश्चप्रचम् । नास्ति किंचन यस्त सोऽकिंचनः । नास्ति कुतो भयं यस्य सोऽकुतोमयः । अन्यो राजा राजान्तरम् । चिदेव चिन्मानम् ।
. (ग. सू. 20) 'माख्यातमाख्यातेन क्रियासातत्ये।
Page #228
--------------------------------------------------------------------------
________________
२१५
पाणिनिस्त्रव्याख्या
अभीत पिबत इत्येवं सततं यत्राभिधीयते साभीतपिबता । पचतभृता । खादतलोदता । इत्यादि । मयूख्यंसकादिः २. २.
रघुवंशे-V. 16.
स्थाने अवानेकनराधिपः सन्
अकिंचलत्वं प्रखजं व्यनक्ति । पर्यायपीतस्य सुरैर्हिमांशोः
कलाक्षयः 'लाध्यतरो हि वृद्धः !! 7694 अकिंचनत्वम् । अस्मिन्नेव ग्रन्थे श्लो० 37. अकिंचनम् ।
अस्मिन्नेव ग्रन्थे श्लोक 611. अश्नीत पिबतेति सातत्येन यस्यां क्रियायां साश्नीतपिबता । तामात्मन इच्छन्ती अनीतपिवतीयन्ती । क्यचि शतरि डीम् ।
भट्टिकाज्ये-V.27.
आहोपुरुषिका पश्य मम अद्रनकान्तिभिः । ध्वस्तान्धकारेऽपि पुरे पूर्णेन्दोः सन्निधिः सदा ।। 770 ३३
अहो पुरुष इति यस्यां क्रियाया सा आहीपुरुषिका इति काशिका । मत्वर्थीपनपत्ययः ।
भट्टिकाव्ये-IX. 96.
चकाराधस्पदं नासौ चरन्वियति मारुतिः ।
मर्माविद्भिस्तमस्काण्डैर्भिद्यमानोऽप्यनेकपा ॥ 771 ॥ अधस्पदं पृथिव्यां पदम् ।
चम्पूरामायणे-X. 93..
ग—तदानीं तत्र तेषां कौरवकौन्तेयसैन्यानां बाप्पलहरी निष्पादयितुं मोदविमादयोरहमहमिकया स्पर्धा समवर्षत ॥ 772 ॥
Page #229
--------------------------------------------------------------------------
________________
कर्मधारयासमासप्रकरणम्
चम्पूभारते-XII. .
ज्वालं विषक्तमिव दानविधौ कृशानोः ___ शोग दधच्चमरवालमुदस्य चापम् । पार्थे निहन्तरि रिपूनथ कान्दिशीका
द्रोणात्मभूकृपमुखाः सहसा बभूवुः ॥ 773 ॥ कान्दिशीका भयद्रुताः । चम्पूरामायणे-IV. 10.
गतदनु तदनुधावनात्कान्दिशीकस्य मम पर्वतेऽस्मिन्नकुतोभयसंचारकारणमाकर्ण्यताम् ॥ 774 !!
कान्दिशीकस्य । अकुतोभयसञ्चारकारणम् ।
७५५ । ईषदकृता । (२, २, ७)
वा० । ईषद्गुणवचनेनेति वाच्यम् । (1316.) ईषत्पिङ्गलः ईषद्रक्तम् । स्मनर्घराघवे--V. 5.
ग--शनैः शनैरनयोर्विरोधे सन्धुक्षमाणे तुल्यव्यसनस्थो दाशरथिः असहाय सूर्यसूनुना सन्धातुमीपत्करः स्यात् ।। 775 ॥
'ईषदुःसुषु' (सू. 3806) इति ईषदुपपदे खल् । ' उपपदमतिक' (रु. 782 ) इति नित्यसमासः ।
७५६ । नन् । (२. २. ६) नज सुपा सइ समस्यते।
७५७ । नलोपो नमः । (६.३.७३) नो नस्य लोपः स्यादुत्तरपदे । न ब्राह्मणोऽब्राक्षणः ।
Page #230
--------------------------------------------------------------------------
________________
२१६,
पाणिनिसूनव्याख्या ७५८ । तस्मान्नुडचि । (६, ३, ७४) लप्तनकारान्न उतरपदस्याजादेर्नुहागमः न्यात् । अनश्वः । किरातार्जुनीये--XII, 37.
विवरेऽपि नैनमनिगृहमभिभवितुमेव पारयन् ।
पापानेरतिरविशक्तिया विजय व्यवस्यति बराहमायया ॥ 7761 न निगृढमानगई नस्य लोपः । न पारयन् । विभाषायां नम ( . 766) इति न सलासः। वैषधे-II. 2.
अधुनीत खगः स नैकवा
तनुमुत्फुल्लतनूरुहीकृताम् । करयन्त्रणइन्तुरान्तरे
व्यलिखचञ्चुपुटेन पक्षती ॥ 77710 बैंकया अनेकथा । नार्थस्य नशब्दस्य सुप्सुपेति समासः । नममासे नोपप्रसङ्गः । मनेकधा इत्यत्र नलोपो नुडागमश्च ।
वा । नमो नलोपस्तिङि क्षेपे । ( 3934.) माघ--XV. 33. स्वयि पूजनं जगति जाल्म
कृतमिदमपाकृते गुणैः । हासकरमघटते नितरां
शिरसीव कङ्कतमपेतमूर्धजे !! 778 ॥ अघटते न संगच्छत इत्यर्थः । निन्दायां तिड्योगेऽपि नलोपः । ७५९ । लभ्रानपानवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनकनाका
प्रकृत्या। (६. ३, ७५) निपातनान्नमो नलोपाभावः । पात् इति शवन्तः । वेदा इत्यसुन्नन्तः । न सत्या असत्याः । न असत्या नासत्याः । न मुंचतीति नमुचिः । न कुलमस्य । न
Page #231
--------------------------------------------------------------------------
________________
कर्मधारयसमासप्रकरणम्
२१५
लमस्य । न स्त्रीपुमान् । स्त्रीपुंसयोः पुंसकभावो निपातनात् । न भरतीति नक्षत्रम् । क्षीयतेः क्षरतेर्वा शलमिति निपात्यते । न कामतीति नकः । कमेड: । न अकमलिन्निति शकः। जाई-I. 62.
तिरस्कृतस्तस्य जनाभिभाविना
मुहुर्महिम्नां महसां महीयसाम् । बभार बाष्पैर्द्विगुणीकृतं तनु
स्तनूनपामवितानमाधिजैः ।। 779 11 उन न पातयति ज्वालारूपेण शरीरं वारयतीति तनूनयादग्निः इति क्षीरस्वामी।
७६० । नगोऽप्राणिवन्यतरस्याम् । (६. ३, ७७),
नग इत्यत्र नञ् प्रकृत्या वा । नगा अगाः पर्वताः । माधे--VI. 79.
कुर्वन्तमित्यतिमरेण नगानवाचः ___ पुष्पैविराममलिनां च न गानवाचः । श्रीमान्समस्तमनुसानु गिराविहां
बिभ्रत्यचोदि स मयूरगिरा विहर्तुम् ।। 780 ।। नगान वृक्षान् । अस्मिन्नेव अन्थे श्लो०. 563. न गच्छतीत्यगोः वृक्षः, तस्मादगात् ।
__७६१ । कुगतिप्रादयः । (२, २. १८) एते नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः । चम्पूरामायणे-V. 20.
ग-एतदर्शनेन वेपमानतनुलता मैथिली कापुरुषविषयपरुषवचनपारम्पयेंण विदी- . माणहृदया हृदयदयिताशयमत्ययादमुमेव तृणमन्तरतः कृत्वा स्थिता पर्यभाषत ।। 781 || .
:8
Page #232
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
कुत्सितः पुरुषः कापुरुषः । कुशब्दस्य कादेशः ।
अस्मिन्नेव ग्रन्थे लो० 610. कुत्सितमझ काक्ष तेन काक्षेणा। कुदृष्टया ! न्द्रियवाचिनाक्षशब्देन तद्विशेषचक्षुः लक्ष्यते । ' का पथ्यक्षयोः । (. 1030) इति कुशब्दस्य तत्पुरुषे कादेशः । 'गतिश्च' (सू. 28 ) इत्यनुवर्तमाने ।
७६२ । ऊर्यादिच्चिडाचश्च । (१. ४. ६१) एते क्रियायोगे गतिसंज्ञाः स्युः । ऊरीकृत्य । शुक्लीकृत्य । पटपटाकत्यय । कर्यादि:-१. ५. माघे--II. 30.
आत्मोदयः परज्यानिय नीतिरितीयती ।
तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥ 782 ॥ ऊरीकृत्याङ्गीकृत्य । अनेन सूत्रेण विहितायां गतिसंज्ञायां कुगति' (सू. 782) इति समासे क्त्वो ल्यबादेशः । भट्टिकाव्ये- V. 72.
नोदकण्ठिष्यतात्यर्थ त्वामैक्षिष्यत चेल्मरः ।
खेलायन्ननिशं नापि सताकृत्य रतिं वसेत् ॥ 788 ।। सतःकृत्य सहचरीकृत्य । ऊर्यादित्वेन गतित्वात्समासे क्त्वो ल्यप् । चम्पूरामायणे-- I. 29.
उच्चस्ये ग्रहपंचके सुरगुरौ सेन्दौ नवम्यां तिथौ
लमे कर्कटके पुनर्वसुयुते मेष गते पूषणि । निर्दग्धं निखिलाः पलाशसभिधो मेध्यादयोध्यारणे
राविर्भूतमभूतपूर्वमपरं यत्किंचिदेकं महः ।। 784 ॥ आविर्भूतं ऊर्यादित्वेन गतित्वात् 'कुगति ' (सू. 761 ) इति समासः ।
अस्मिन्नेव ग्रन्थे श्लो० 510: करदीकृताः। 'कृभ्वस्ति' (सू. 2117 ) इति च्चि: । अनेन गतिसंज्ञा । 'कुगति' (सू. 761) इति समासः ।
Page #233
--------------------------------------------------------------------------
________________
कर्मधारयसमासाकरणम्
२१९ चम्यूभारते-V. 75.
ग-ततः क्षणादेव कर्णपूरवनकुसुमसौरभजिवच्छिञ्जिनीकेन धनञ्जयेन सपत्राकुलः धृतलासतया विद्यामिव विनयविपर्ययः कृष्णां विमुच्य कृतपलायनः स दुर्मेधा पुर: ऋचावितेन मागधविरोधिना रुरुधे ।। 785 ।।
सस्त्राकृतः । 'सपत्र' (सू. 2132) इति डाच । अनेन गतिसंज्ञा ! 'कुगति । (सू. 761 ) इति समासः । भट्टिकाव्ये --III. 45.
ते भुक्तवन्तः सुसुखं वसित्वा
वासांस्युषित्वा रजनी प्रभाते । द्रुतं समध्वा रथवाजिनाग
मन्दाकिनी रम्यवनां समीयुः ।। 786 13 संप्राप्ता अश्वानं समध्वाः । अध्वगता इत्यर्थः ।
' अत्यादयः कान्ताद्यर्थे द्वितीयया' (41० 1336. सू. 780) इति प्रादिसमासः । “कुगति प्रादय' (सू. 761 ) इति अयं तत्पुरुषः । प्रादि:-१.४. चप्यूभारते-VIII. 22.
सरिदात्मजशासितोऽपि सन् __स दुरध्वं न जहाति कौरवः । इति चिन्तयतो ममाधुना
____ हृदि सिद्धिः खलु संशयेशया ॥ 787 ।। दुरध्वं दुर्मार्गम् । प्रादिसमासस्तत्पुरुषः ।
चम्यूभारते-I. 75.
नृपस्य दूरीकृतपाशसंगम
यम विहायैकमुपेयुषो वधूम् । अजस्रमूरीकृतपाशसंगमो
यमोऽपरः सन्निदधे लतागृहे ॥ 783 ॥
Page #234
--------------------------------------------------------------------------
________________
पाणिनिमूत्रव्याख्या द्रीकृतः । धिः । ऊर्यादिच्छि! (सू. 762) इत्यादिना गतिसंज्ञा । 'कुगति दू. 161) इति समारतः । ऊरीकृतः । अर्यादिगतिसंज्ञा । पूर्ववत् समासः ।
७६४ । आदरानादरयोः सदसती। (१. ४. ६३) सत्कृत्य । असत्कृत्य। मलिन्नेव ग्रन्थे श्लो० 2. सदकृत सत्कृतवान् ।
७६५ । भूषणेऽलम् । (१.४.६४) अलङ्कत्य ।
__ ७६८ । पुरोऽव्ययम् । (१. ४. ६७) पुरस्कृत्य। चम्यूभारते-II. 76.
ग.- तावत्सरमसमुपेत्य साक्षादादेष्टमनाः प्रद्युन्न इव धृष्टद्युन्नः सायकैः साक सकाशमुपनीत स्वयंवरदिक्षया सपरिवार प्रत्यासन्नमिव पन्नगपति चाप पुरस्कृत्य कन्यावलोकनधन्याराजन्यानेवमवादीत् ।। 789 ।। पुरस्कृत्य।
७६९ । अस्तं च । (१.४.६४) अस्तमिति मान्तमव्ययं गतिसंज्ञं स्यात् । अतंगत्य ।
७७२ । तिरोऽन्तौँ । ( १. ४, ७१) तिरोभूय।
७७३। विभाषा कृषि । (१, ४, ७२) तिरस्कृत्य तिरःकृत्य । तिरः कृत्वा ।
७७५ । साक्षात्प्रभृतीनि च । (१. ४. ७३) कृषि वा गतिसंज्ञानि स्युः।
वा । व्यर्थ इति वाच्यम् । (1142.)
Page #235
--------------------------------------------------------------------------
________________
कर्मधारयसमासप्रकरणम्
साक्षात्कृत्य साक्षा कृत्वा । लवर्णकृत्य लवणं कृत्वां । मान्तत्वं निपातनाए । भट्टिकाव्ये -V. 21. मिथ्यैव श्रीः श्रियमन्या श्रीमन्मन्यो मृषा हरिः ।
साक्षात्कृत्यामिनन्येऽहं त्वां हरन्तीं श्रियः श्रियम् || 790 ।।
साक्षात्कृत्य प्रत्यक्षीकृत्य ! 'विभाषा कृषि' (सू. 778) इत्यनुवर्तमाने 'साक्षात्प्रभुतीनि च (मु. 775) इति गतिसंज्ञा । गतिसमासे ल्यबादेशः।
७७६ । अनत्याधान उरसिमनसी । (१. ४. ७५)
उरसिकृत्य उरसि कृत्वा ! अभ्युपगम्येत्यर्थः । मनसिकृत्य मनसि कृत्वः । निश्चित्येत्यर्थः । नैषधे-V. 80.
दुर्लभ दिगधिपः किममीनि
स्तादृशं कथमहो मदधीनम् । ईश मनसिकृत्य विरोध
नैषधेन समशायि चिराय ।। । मनसिकृत्य। अत्याधानमुपश्लेषणं तत्र न । उरसि कृत्वा पाणि शेते । अनघराघवे-IV. 15.
ग - ततश्च सापि शबरयोगिनी सुग्रीवगुणानुरोधेन सवैमोमित्यरसिकृत्य तदैव विदेहाभिमुखी प्रस्थिता इति ॥ 792 ।।
उरसिकृत्य। अनर्धराघवे-V. 35.
सन्तो मनसिकृत्यैव प्रवृत्ताः कृत्यवस्तुनि ।
कस्य प्रतिशृणोति स्म कमलेभ्यः श्रियं रविः ॥ 793 || मनसिकृत्य निश्चित्य । गतिसंज्ञायां समासे ल्यप् ।
Page #236
--------------------------------------------------------------------------
________________
२१२
पाणिनिसूनव्याख्या
उत्तररामचरिते --I, 24
अलसललितमुग्धान्यध्वसंपातखेढा
दशिथिलपरिरम्भैदचसंवाहनानि । परिमृदितमृणालीदुर्बलान्याकानि - त्वमुरसि मम कृत्वा यत्र निद्रामबाप्ता ।। 794 1
वं नमोरसि अङ्गकानि कृत्वा निद्रामवासा । उरसोऽत्वाधानत्वात्समासोऽत्र न । अनत्याधान इति निषेधात् ।
७७७ १ मध्येपदनिवचने च । (१.४, ७६)
- एते कृमि वा गतिसंज्ञाः स्युरनत्याधाने । मध्येकृत्य मध्ये कृत्वा । पदेवत्य पदे कृत्वा निवचने कृत्य निवचने कृत्वा । वाचं नियम्येत्यर्थः ।
अनवराघवे-I. 37.
मध्येकृत्य घन घिनोति जलधिः स्वैरन्बुभिर्मेदिनी
हन्ति स्वै. किरणैस्तमिलमरुणं कृत्वान्तराले रविः । त्वं समान्तरितश्च पालय निजैरेव प्रतापैः प्रजा
मीहकोऽपि परोपकारयुहृदामेष खभावो हि वः ॥ 795 !! अध्यकृत्य । अनेन गतिसंज्ञायां 'कुगति' (मू, 761) इति समासे कत्वो ल्यप् ।
-: .७७८ । नित्यं हस्तेपाणावुपयमने । (१. ४. ७७)
कृमि । उपयमनं विवाहः । स्वीकारमात्रमित्यन्ये । हस्तेकृत्य । पाणौकृत्य ।
भट्टिकाव्ये-V. 16.
सहायवन्त उद्युक्ता बहवो निपुणाश्च याम् ।
श्रियमाशासते लोलां तां हस्तकृत्य मा श्वसीः ॥ 796 ।। हस्तकृत्य स्वीकृत्य । अनेन गतिसंज्ञायां समासे ल्यबादेशः ।
Page #237
--------------------------------------------------------------------------
________________
कर्मधारयसमासप्रकरणम्
चम्पूभारते – III. 76.
तस्यामेव वधूमिमां सरजनौ सद्योऽनुकूलां रहः पाणौकृत्य विलोकितोत्सवभरो द्वाभ्यां हरिभ्यामपि । - पोरेषूभयथा जनेष्वबलतां पार्थेषु पार्थस्तया
जाग्रत्सारथिविद्यया सह रथारूढः पुरान्निर्ययौ ॥ 7 ॥
पाणौकृत्य परिणीय ।
७८० । जीविकोपनिषदावौपम्ये । (१.४ ७९ ) जीविकाfia कृत्वा जीविकाकृत्य । उपनिषदमिव कृत्वा उपनिषत्कृत्य |
प्रादिग्रहणमत्यर्थम् । सुपुरुषः ।
+
वा० । प्रादयो गताद्यर्थे प्रथमया । (1335.)
प्रगत आचार्य: प्राचार्य: ।
वा० । अत्यादयः क्रान्ताद्यर्थे द्वितीयया । ( 1386.) अतिक्रान्तो मालामतिमाल: ।
वा० । अवादयः कुष्टाद्यर्थे तृतीयया । ( 1387.) अवष्टः कोकिलया अवकोकिलः ।
वा | पर्यादयः ग्लानाद्यर्थे चतुर्थ्या । ( 1388.) परिग्लानोऽध्ययनाय पर्यध्ययनः ।
वा० । निरादयः कान्ताद्यर्थे पंचम्या | ( 1339) निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बि:
:!
वा० । कर्मप्रवचनीयानां प्रतिषेधः । (1339)
२२३
वृक्षं प्रति ।
अस्मिन्नेव ग्रन्थे लो० 787. दुरध्वम् । ' उपसर्गादिध्वनः ' ( सू. 953 ) इति समासान्तः ।
अस्मिन्नेव ग्रन्थे लो० 327. अतिक्रान्तेन सर्वमित्यति सर्वेण ।
O
Page #238
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्यारूमा
अस्मिन्नेव अन्थे श्लो० 281. अविगतो मूर्षानमधिर्वा गतः । अत्या दय इति समास इति नलिनाथ : अधिगतः प्राह मूर्चा येनेति जयमाला !
२२५
अधि-I.11.
निवर्त्य सोऽनुव्रजतः कृतानतीनतीन्द्रियज्ञाननिधिर्नभासदः ।
समासदत्सादिवदैत्यसंपदः
पदं महेन्द्रालयचारु चक्रिणः || 798 ||
अतीन्द्रियज्ञाननिधिः ।
अघुवंशे - III. 41. तदङ्गनिष्यन्दजलेन लोचने
प्रमृज्य पुण्येन पुरस्कृतः सताम् |
अतीन्द्रियेष्वप्युपपन्नदर्शनो
भूय भावेषु दिलीपनन्दनः || 799 ||
5
9
अतीन्द्रियेषु । मत्यादय इति समासः # द्विगुप्राप्तापन (वा. 1545.
सू. 812 ) इत्यादिना परवल्लिङ्गताप्रतिषेषा द्विशेष्यनिन्नत्यम् ।
मेघसंदेशे -- I. 48.
तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारैः स्वपयतु भवान्व्योमगङ्गाजलार्द्रैः ।
रक्षाहेतोर्नवशशिभृता वासवीनां चमूना
मत्यादित्य हुतवहमुखे संभृतं वद्धि तेजः ॥ 300 ||
अतिकान्तमादित्यमत्यादित्यम् ।
नैषधे - III. 34.
संज्ञाप्य नः स्वध्वजभृत्यवर्गान् दैत्यारिरत्यन्जनलास्यनुत्यै ।
तत्संकुचन्नाभिसरोजपीतात्
धातुर्विज्जं रमते रमायाम् ॥ 801 ॥
व्यतिक्रान्तमब्जमत्यब्जम् ।
Page #239
--------------------------------------------------------------------------
________________
कर्मधारयसमासप्रकरणम्
२२५ माथे--III. 52. क्षितिप्रतिष्ठोऽपि मुखारविन्दै
वधूजनश्चन्द्रमघश्वकार। अतीतनक्षत्रपथानि यन्त्र
प्रासादशृङ्गाणि वृथाध्यरुक्षत् ॥ 802 ॥ अतीतानि नक्षत्रपथमतीतनक्षत्रपथानि । द्वितीयासमासः ! 'द्विगुप्राप्तापन्न' (वा. 1545. सू. 812) इत्यादिना परवल्लिङ्गताप्रतिषेधः इति मल्लिनाथः । अतिनक्षत्रपथानीति स्यात् ।
भस्मिन्नेव ग्रन्थे श्लो० 599. निष्कान्तो लङ्काया निर्लङ्क निरादय इत्यादिना गतिसमासः ! 'द्विगु' (वा. 1545. सू. 812 ) इत्यादिना परवल्लिङ्गताप्रतिधाद्विशेष्यलिङ्गता ! भट्टिकाव्ये-VI. 46.
भुजौ चकृततुस्तस्य निस्त्रिंशाभ्यां रघूत्तमौ ।
स छिन्नबाहुरपतद्विह्वलो हलयन्भुवम् ।। 803 ॥ त्रिंशतोऽङ्गुलिभ्यो निष्क्रान्तौ निस्त्रिंशौ खड्गौ । डप्रकरणे सङ्ख्यायास्तत्पुरुषस्योपसङ्ख्यान निस्त्रिंशाद्यर्थम् इति डप्रत्यये टिलोपः । मेघसंदेशे-T. 23.
वीचिक्षोभस्तन्तिविहगश्रेणिकाञ्चीगुणायाः ___संसर्पन्त्याः स्खलितसुभग दर्शितावर्तनामः । निविन्ध्यायाः पथि भव रसाभ्यन्तरः सन्निपत्य
स्त्रीणामाद्य प्रणयवचन विभ्रमो हि प्रियेषु ।। 304 ।। निष्क्रान्ताया विन्ध्यान्निविन्ध्याया नद्याः । निरादय इति समासः । 'द्विगु' (वा. 1545. सू. 812) इति परवल्लिङ्गताप्रतिषेधः ।
७८१ । तत्रोपपदं सप्तमीस्थम् । (३. १. ९२) कुम्भादिवाचक पदमुपपदसंज्ञं स्यात् । तस्मिंश्च सत्येव वक्ष्यमाणः प्रत्ययः स्यात् ।
Page #240
--------------------------------------------------------------------------
________________
२२.६
पाणिनिसूत्रव्याख्या
७८२ । उपपदमति ( २. २.१९ )
उपपदं सुबन्तं समर्थेन नित्यं समस्यते । कुम्भं करोतीति कुम्भकारः ।
भट्टिकाव्ये – VI. 88.
स शत्रुला मन्वानो राघवौ मलयं गिरिम् ।
जगाम सुपरीवारो व्योममायमिवोत्थितम् || 805 ||
शत्रुन् लुनीत इति शत्रुलादौ । कर्मण्यण । व्योम भाकाश मिमीत इति व्योममायः । तम् ।
भट्टिकाव्ये – VI. 89.
शर्मदं मारुतिं दूतं विषमस्थः कपिद्वियम् । शोकापनुदमव्ययं प्रायुङ्क्त कपिकुञ्जरः ॥ 806 |
विषमे तिष्ठतीति विषमस्यः । कप्रत्ययः । शर्म ददातीति शर्मदस्तम् । कः । शोकमपनुदतीति शोकापनुदस्तम् । कः । द्वाभ्यां पिवतीति द्विपः तम् । कः ।
भट्टिकाव्ये - VI. 91.
सुरापैरिव चूर्णद्भिः शाखिभिः पवनाहतैः । ऋश्यमूकमगाद्भृङ्गैः प्रगीतं सामगैरिव 807 ॥
सुरां पिबन्तीति सुरापा: । सामानि गायन्तीति सामगाः । उभयत्र टक् । भट्टिकाव्ये - VI. 92.
तं मनोरमागम्य गिरिं वर्महरौ कपिः ।
वीरौ सुखाहरोऽक्षुर्भिक्षा विग्रहः ॥ 88 ॥
भिक्षामर्हतीति भिक्षार्हः । अच् । मनो हरतीति मनोहरः । अच् । हरत इति वर्महरौ । कवचधः रेणवयस्कौ । अच् । सुखमाहर्तुं शीलमस्यास्तीति
सुखाहरः ।
भट्टिकाव्ये - VI. 93.
बलिनावीन्द्र युवां स्तम्बेरमाविव ।
आचक्षाथामिथः कस्माच्छङ्करेणापि दुर्गमम् ॥ 809 ॥
Page #241
--------------------------------------------------------------------------
________________
२२७
कर्मधारयसमासप्रकरणम् स्तम्ले रमेते इति स्तम्बेरमौ । अच् । ' तत्पुरुषे कृति बहुलम् ' (सू. 972) इत्यलुक् । शङ्करेण । संज्ञायां अच् । भट्टिकाव्ये--VI. 94.
व्याप्तं गुहाशयैः करैः क्रव्याद्भिः स निशाचरैः ।
तुङ्गशृङ्गतरुच्छन्नं मानुषाणामगोचरम् ।। 810 ।। गुहासु शेरत इति गुहाशयाः तैः गुहाशयः । अच् । निशासु चरन्तीति निशाचराः । टः ! क्रव्यमदन्तीति कव्यादः वैः व्याद्भिः। विच । भट्टिकाव्ये-VI. 95.
सत्वमेजयसिंहाढ्यांस्तनन्धयसमत्विषौ ।
कथं नाडिन्धमान्मार्गानागतौ विषमोपलान् ।। 811 ३५ सत्त्वानेजयन्तीति सच मेजयाः । खश् । नाडीधमन्तीति नाडिन्धमान् । रदश् । स्तन बयन्तीति स्तनधयाः । खश् । भट्टिकाव्ये-VI. 96.
उत्तीर्णौ वा कथं भीमाः सरितः कूलमुद्वहाः ।
आसादित कथं ब्रूतं न गजैः कूलमुद्रुजैः ॥ 812 in कूलान्युगुजन्तीति कूलमुद्रुजाः । कूलानि उद्वहन्ती उत्क्रम्य वहन्तीति कूल दहा । उभयत्र खश् । भट्टिकाव्ये-VI. 7.
रामोऽवोचद्धनूमन्तमावामभ्रंलिहं गिरिम् ।
ऐव विद्वन्पितुः कामात्यान्तावल्पंपचान्मुनीन् ।। 813 ।। अभं लेढीत्यभ्रंलिहम् । स्वश् । अल्पं पचन्तीत्यल्पंपचान् । खश् । भट्टिकाव्ये- VI. 98.
अमितंपचमीशानं सर्वभोगीणमुत्तमम् ।
आवयोः पितरं विद्धि ख्यातं दशरथ मुवि ॥ 814 ॥ मितं पचतीति मितंपचः । खश् ।
Page #242
--------------------------------------------------------------------------
________________
२२८
पाणिनिसूनव्याख्या भट्टिकाव्य-VI. 99
छलेन दयितारण्याद्रक्षसारून्तुदेन नः ।
असूर्यपश्यया मूर्त्या हृतां तां मृगयावहे ।। 815 ।। असं तुदतीत्यरुन्तुदस्तेन । खश । सूर्य न पश्यन्तीत्यर्यशश्शा । तया । स्वर भट्टिकाव्ये—VI. 100.
प्रत्यूचे मारुती राममस्ति वालीति वानरः ।
शमयेदपि संग्रामे यो ललाटन्तपं रविम् ।। 816 !! ललाटं तपतीति ललाटन्तपस्तम् । खश् । भट्टिकान्ये-VI. 101.
उग्रंपश्येन सुग्रीवस्तेन भात्रा निराकृतः ।
तस्य मित्रीयतो दूतः संप्रासोऽस्मि वशंवदः ।। 817 ।। उग्रं पश्यतीत्युग्रंपश्यः । पापदर्शी । खश् ! मुम् । वश वदतीति वंशवदः । खच।
अस्मिन्नेव ग्रन्थे श्लो० 499. द्विषतस्तापयतीति द्विषन्तपस्तम् । भट्टिकाव्ये-VI. 103.
वाचंयमोऽहमनृते सत्यमेव ब्रवीमि ते ।
एहि सर्वसहं मित्रं सुप्रीवं कुरु वानरम् ॥ 818 ॥ वाचं यच्छतीति वाचंयमो मौनव्रती । वाचंयम इति निपातनान्मुम् । सर्व सहत इति सर्वसहस्तम् । खश्, मुम् । भट्टिकाव्ये---VI. 104.
सर्वऋषयशःशाख रामकल्पतरु कपिः ।
आदायाङ्कषं प्रायान्मलयं फलशालिनम् ।। 819 ।। सर्वं कपन्तीति सर्वकपाणि । अनं कषतीति अभ्रकषम् । उभयत्रापि खचि मुम् ।
Page #243
--------------------------------------------------------------------------
________________
२२९
कर्मधारयसमासप्रकरणम् भट्टिकाव्ये-VI 105.
मेषंकरमिवायान्तमृतुं रामं क्लमान्वितः ।
दृष्ट्वा मेने न सुग्रीवो वालिभानु भयङ्करम् ।। 820 ॥ मेघाकरोतीति मेधंकरस्तम् । खच् । मुम् । भयं करोतीति भयंकरस्तम् ।
अस्मिन्नेव ग्रन्थे श्लो० 625. प्रियं कुरुत इति प्रियंकरौ । क्षेम कुर्वन्तीति क्षेमंकराणि । उभयत्र खचि मुम् । भट्टिकाव्ये --VI. 107.
आशितंभवमुत्कृष्ट बलिगते शयितं स्थितम् ।
बहमन्यत काकुत्स्थः कपीनां स्वेच्छया कृतम् || 821 ॥ आशित इति आड्यूर्वादनातेरविवक्षिते कर्मणि कतरि क्तः । आशितस्य भावः आशितंभवः । भावे खच् । भट्टिकाव्ये-VI. 108.
ततो बलिन्दमप्रख्यं कपिविश्वम्भराधिपम् ।
सुग्रीवः प्राब्रवोद्राम वालिनो युधि विक्रमम् ।। 822 ॥ बलिं दमयतीति बलिन्दमः विष्णुः । विश्व विभीति विश्वम्भरा भूमिः । उभयत संज्ञायां खच् । भट्टिकाव्ये -VI. 109.
वसुन्धरायां कृत्स्नायां नास्ति वालिसमो बली ।
हृदयङ्गसमेतत्त्वां ब्रवीमि न पराभवम् ।। 823 ॥ वसूनि घारयतीति बसुन्धरा । संज्ञायां खच । हृदयं गच्छतीति हृदयङ्गमम् । हृद्भतम् । खच । भट्टिकाव्येVI. 110.
दुरगैरन्तगैर्माणैर्भवानत्यन्तगः श्रियः ।।
अपि संक्रन्दनस्य स्यात् क्रुद्धः किमुत वालिनः ।। 824 ।। दूरगैर्दूरगामिभिः । अन्तगैः । अत्यन्तगः । डः ।
Page #244
--------------------------------------------------------------------------
________________
HRA
१३० शणिनिघूनव्याख्या महिकाये --~TI. 111.
वरेण तु नुनेली संजातो दस्युहो रणे । अवार्थप्रसरः प्रातरुद्यान्नव तमोऽपहः ।। 325
दस्युहः इत्यून्वन्यात् । आशीरथे हन्तेईः । तमांसि अपहन्तीति नमोऽपहः हन्तरपड्डिः ।
अष्टिकाव्य-TI. 112.
अतिप्रियत्वान्न हि मे कातरं प्रतिपद्यते।
चेतो वालिवधं राम क्लेशापहमुपस्थितम् ॥ 326 !! वैशानपहन्तीति क्लेशापहम् । डः ।
ट्टिकाव्ये-VI. 118.
शीर्षघातिनमायातमरीणां त्वां विलोकयन् ।
पतिनलक्षणोपेतां मन्येऽहं वालिनः स्त्रियम् ॥ 827 १३ शीर्षाणि हन्तीति शीपघातिनन् । णिनिः । पति हन्तीति यतिब्लम् । टक् ।
मट्टिकाव्ये--VI. 114.
शत्रुनान्युधि हस्तिनो गिरीन्क्षिप्यन्नकृत्रिमान् ।
शिल्पिमिः पाणिधैः क्रुद्धस्त्वया जय्यो ह्युपायवान् ।। 323 ॥ हस्तिनो हन्तुं शीलो हस्तिनः टक् । शत्रन्नन्तीति शत्रुघ्नान् । टक् । पाणी. मन्तीति पाणिधैः । निपातनाहक । टिलोपः ।
__ अस्मिन्नेव ग्रन्थे श्लो० 541. अनादयः मान्यः क्रियतेऽनेनेति आव्यङ्करणम् । अप्रिय प्रियं क्रियतेऽनेनेति प्रियङ्करणम् । उभयत्र ख्युन् ।
अस्मिन्नेव ग्रन्थे श्लो० 540. अप्रियः प्रियो भवन् प्रियंभावुक: । खुका । अप्रियः प्रियो भवन् प्रियंभविष्णुः । खिष्णुच ।
Page #245
--------------------------------------------------------------------------
________________
भट्टिकाव्ये VI. 117.
कर्मधारय समासप्रकरणम्
जिज्ञासोः शक्तिमस्त्राणां रामोऽन्यूनधियः कपेः । अभिनत्प्रतिपत्त्यर्थं सप्त व्योमस्पृशस्तरून् ॥ 829 ||
व्योमस्पृशः । किन् ।
भट्टिकाव्ये - VI. 118.
ततो वालिपशौ वध्ये रामत्विग्जितसाध्वसः ।
अभ्यभून्निस्यं भ्रातुः सुग्रीवो निनदन्दधृक् ॥ 880 ||
ऋतौ यजति ऋतुं वा यजति ऋतुप्रयुक्तो वा यजतीति ऋत्विक् । ऋतुपूर्वाध: किन् !
भट्टिकाव्ये - VI. 120.
व्यायच्छमानयोर्मढो मेदे सदृशयोस्तयोः ।
बाणमुद्यतमायसी दिक्ष्वाकुकुलनन्दनः ॥ 881 ||
सदृशयोः समानयोः । समानोपपदाद् दृशेः कञ् । ' हम्हश ' ( सू. 1017 ) इति समानस्य समावः ।
भट्टिकाव्ये - VI. 121.
२३.१
ऋश्यमूकमगात्क्लान्तः कपिर्मृ"सहद्भुतम् । किष्किन्धादिसदात्यर्थ निष्पिष्टः कोष्णमुच्छ्वसन् ॥ 832 ॥
किं किं दधातीति किष्किन्धा । गुहा । ' आतोऽनुपसर्गे कः ' ( सू. 2915)
1
इति कः । पारस्करादित्वात्पुट् तस्या अद्रिः । तत्र सीदतीति तत्सदा । किप् । सह । समानोपपदाद् दृशेः किन् ।
भट्टिकाव्ये - VI. 122.
कृत्वा वालिद्रुहं रामो मालया सविशेषणम् ।
अङ्गदस्त्रं पुनर्हन्तुं कपिनाह्राययद्रणे ॥ 888 ॥
वालिने द्रुह्यतीति वालिगुहम् । किप् । अङ्गदं सूत इति अङ्गदः । किपू ।
Page #246
--------------------------------------------------------------------------
________________
२.३.२
पाणिनिसूत्रव्याख्या
भट्टिकाव्ये -- VI. 128.
तयोर्बानर सेनान्योः सप्रहारे तनुच्छिदम् ।
वालिनो दूरभाग्रामो बाणे प्राणादमत्यजत् ॥ 834 ॥
सेनान्यो । किपू । दूरभाक् । ण्विः । तनुच्छिदम् । किप् । प्राणानतीति
1
प्राणादम् । विट् ।
भट्टिकाव्ये - VI. 124 - 125.
अथ बाणेन जविना तेन विद्धो महाकपिः ।
क्रव्यात्तासकरं नादं कुर्वन् कामदुघोऽर्थिनाम् ॥ 885 |
अग्रेगावा च शूराणामभिभूः सर्वविद्विषाम् ।
संस्थरूप स्थिरप्रज्ञः पपात सहसा भुवि || 836 1
कामान्दोग्धीति कामदुधः । कप् । अग्रे गच्छतीति अग्रेगावा | गमेर्वनिप् । शमि सुखे तिष्ठतीति शंस्थः । कप्रत्ययः । कव्यमदन्तीति क्रव्यादः । आममांसभक्षकः । विट् ।
भट्टिकाव्ये - VI. 126.
वालिनं पतितं दृष्ट्रा वानरा रिपुघातिनम् । बान्धवक्रोशिनो भेजुरनाथाः ककुभो दश ॥ 887 ॥
रिपून्हन्तीति रिपुघातिनम् । ताच्छील्ये णिनिः । बान्धवक्रोशिनः । ' कर्तर्युपमाने ' ( सू. 2989 ) इति णिनिः ।
भट्टिकाव्ये—–VI, 127.
बान्धव इव क्रोशन्तीति
धिग्दाशरथिमित्यूचुर्मुनयो चनवर्तिनः ।
उपेयुर्मधुपायिन्यः कोशन्त्यस्तं कपिस्त्रियः ॥ 838 |
बने वर्तन्ते शास्त्रतो नियमादिति वनवर्तिनः । ' व्रते ' ( सू. 2990 ) इति णिनिः । मधु पिवन्ति अभीक्ष्णमिति मधुपायिन्यः । आभीक्ष्ण्ये णिनिः ।
भट्टिकाव्ये - VI. 128.
राममुच्चैरुपलब्ध शूरमानी कपिप्रभुः ।
वणवेदनया ग्लायन् साधुंमन्यमसाधुवत् ॥ 889 ||
Page #247
--------------------------------------------------------------------------
________________
কলঙ্ঃৰকলঙ্কমচন্দ্র
२३३ शूरमात्मानं मन्यत इति शूरमानी ! मन्यतेणिनिः ! साधु मान मन्यत इति साधुंमन्यम् । खश् । भट्टिकाव्ये-VI. 129.
मृघासि त्वं हविर्याजी राघव च्छमतापसः ।
अन्यव्यासक्तघातित्वाब्रह्मनां पापसंमितः । * : हविषा इष्टवान् हविर्याजी । 'करणे यज' (सू. 2996) इति अते णिनिः । अन्यव्यासक्तं हतवान् अन्यव्यासक्तघाती। 'कर्मणि इनः' (सु. 2987 ) इति भूते गिनिः । ब्रह्माणं हतवतां ब्रह्मनाम् । किम् । भट्टिकाव्ये-VI. 130.
पापकृत्सुकृतां मध्ये राज्ञः पुण्यकृतः सुतः ।
मामपापं दुराचार किं निहत्याभिधास्यति ।। 841 ।। पुण्यं कृतवान् पुण्यकृत् । तस्य । पापं कृतवान् पापकृत् । सुक्रताम् । सर्वत्र भूते क्विम् । भट्टिकाव्ये-VI. 131.
अग्निचित्सोमसुद्राजा रथचक्रचिददिषु ।
अनलेप्विष्टवान्कस्मान्न त्वयापेक्षितः पिता ! 8421 अमि चितवान् अग्निचित् । क्रिप् ! सोमं सुतवान् सोमसुत् । किम् ? रथचक्रमिव चीयत इति स्थचक्रचित् । किम् । भट्टिकाव्ये -- VE. 132.
मांसविक्रायणः कर्म ज्याधस्यापि विगर्हितम् ।
मां नता भवताकारि निःशकं पापदृश्वना ।। 483 !; पापं दृष्ट्वान्यापश्वा । कनिम् । मांस विक्रीतवान् मांसविक्रयी। कुत्सायामिनिः। भट्टिकाव्ये--VI. 138.
बुद्धिपूर्व द्रुवन्न त्वां राजकृत्वा पिता खलम् । सहयुध्वानमन्येन योऽहिनो मामनागसम् ॥ 844 ॥
30
Page #248
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या राजानं कृतवानराजकृत्वा । क्वनिम् । सहयुध्वानं सहयुद्धवन्तम् । कनिम् । भट्टिकाव्ये—VI. 184. __पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृतजैर्द्विजैः।
कौसल्याज शशादीनां तेषां नैकोऽप्यहं कपिः ।। 845 ॥ कृते जातैः कृतजैः । सप्तन्यां जनेडः' (सू. 3007) इति डः । द्वितिद्विजैः । 'अन्येष्वपि दृश्यते । (सू. 3011) इति : । कौसल्याया जात कौसल्याज । 'पंचम्यामजातौ ' ( स्पू. 3008 ) इति डः । भट्टिकाव्ये-VI. 185.
कथं दुःस्थः स्वयं धर्मे प्रजास्त्वं पालयिष्यसि ।
आत्मानुजस्य जिह्वेषि सौमित्रेस्त्वं कथं न वा ॥ 846 ॥ प्रजाताः प्रजाः । डः । आत्मानमनुजातः आत्मानुजः । 'अनौ कर्मणि' (सू. 8010) इति डः।
७८३ । अमैवान्ययेन । ( २. २. २०) खादुङ्कारम् । भट्टिकाव्ये--V. 39.
तं भीतकारमाक्रुश्य रावणः प्रत्यभाषत ।
यातयाम विजितवान् स रामं यदि किं ततः ।। 847 ।। भीतं कृत्वा भीतकारम् । 'कर्मण्याकोश । ( सू. 3346) इति खमुन् । - अस्मिन्नेव ग्रन्थे श्लो० 735. साकल्येन मांसशोणिते सन्दश्य मांसशोणितसन्दर्शम् । णमुल । तुण्डेन घातो यस्मिन्कर्मणि तत्तुण्डघातम् इति बहुव्रीहिः । 'करणे हनः' (सू. 3358) इति णमुलन्तत्वे पादघातं हन्तीतिवत् ‘कषादिषु ' (सू. 3367 ) इति यथाविध्यनुप्रयोगः स्यात् । भट्टिकाव्ये-III. 49. समूलकाषं चकधू रुदन्तो
रामान्तिकं हितमन्युवेगाः।
Page #249
--------------------------------------------------------------------------
________________
कर्मधारयसनासप्रकरणम्
२३५
आवेदयन्तः क्षितिपालमुच्चैः
कारं मृत रामवियोगशोकात् ।। 343 ।। समूलं कषित्वा समृलकापम् चकवुः । भट्टिकाव्ये- I. 2.
सोऽध्यैष्ट वेदान् त्रिदशानयष्ट
पितृनतासीत्सममंस्त बन्धन् । व्यजेष्ट षडुर्गमरस्त नीती
समूलघातं न्यवधीदरांश्च | 849 !! समूलं इत्वा समूलघातम् ।
७८४ : तृतीयाप्रभृतीन्यन्यतरस्याम् । (२. २. २१)
'उपदंशस्तृतीयायाम् ' (सू. 3368) इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । मूलकेनोपदशं मूलकोपदंशम् ।
माधे-XVIII. 77.
म्लानिच्छेदि क्षुत्प्रबोधाय पीत्वा
रक्तारिष्टं शोषिताजीर्णशेषम् । स्वादुकारं कालखण्डोपदंश
कोष्टा डिम्भं व्यष्वणद्वयस्वनच ।। 850 ॥ स्वदुंकारं खाईंकृत्य । 'खादुमि णमुल्' (सू. 3347 ) कालखण्डेन यकृता उपर्दश्य कालखण्डोपदंशम् ।
अस्मिन्नेव ग्रन्थे श्लो० '74. वाहुभ्यामुपपीड्य बाहूपपीडम् । सप्तम्यां' (सू. 3870) चकारात्तृतीयायां च । नैषधे-VI. 78.
सलीलमालिङ्गनयोपपीड
मनामयं पृच्छति वासवस्त्वाम् ।
Page #250
--------------------------------------------------------------------------
________________
२३६
पाणिनिसूबव्याख्या शेषस्त्वदाश्लेषकथापनिदै
स्तदोमभिः सन्दिदिशे भवत्यै ।। 8511 विकल्पादसमासः
अस्मिन्नेव ग्रन्ये श्लो० 730. महेन्द्रलोकप्रतिमा महेन्द्रलोकेन प्रतिमाम् । अमेति योगविभागात्समासः ।
७८५ क्त्वा । (२. २. २२) तृतीयाप्रभृतीन्युपपदानि क्त्वान्तेन सह वा समस्यन्ते । भट्टिकाव्ये--V.95.
त्रस्यन्ती तां समादाय यातो रात्रिंचरालयम् ।
तूष्णीभूय भयादासांचक्रिरे मृगपक्षिणः ।। 852 ।। तूष्णीभूय । ' तूष्णीमि भुवः' (सू. 3886 ) इति पक्षे क्ताप्रत्ययः । क्ता चेति पक्षे समासे तो स्यबादेशः ।
७८६ । तत्पुरुषस्याङ्गले सङ्ख्याव्ययादेः । (५. ४. ८६)
सङ्ख्यांव्ययादेरङ्गुल्यन्तस्य तत्पुरुषस्य समासान्तोऽच स्यात् । द्वे अङ्गुली प्रमाणमस्य व्यङ्गुलं दारु । निर्गतमङ्गुलिभ्यो निरङ्गुलम् ।
७८७ । अहः सर्वैकदेशसङ्ख्यातपुण्याच रातः (५. ४. ८७)
एभ्यो रात्रेरच् स्यात् । चात्सङ्ख्याव्ययादेः । अहश्च रात्रिश्च अहोरात्रः । सर्वा रात्रिः सर्वरात्रः । पूर्व रात्रेः पूर्वरात्रः । सङ्ख्यातरात्रः । पुण्यरात्रः । द्वयोः राज्योः समाहारः द्विरात्रम् । सङ्ख्यापूर्व रात्रं क्लीबम् । अतिक्रान्तो रात्रिमतिरात्रः ।
___ अस्मिन्नेव ग्रन्थे श्लो० 687. सर्वा रात्रयः सर्वरालाः । 'पूर्वकाल' (सू. 726) इति समासः । अनेन समासान्तोऽच् । 'रात्राहाहाः पुंसि' (स. 814) इति पुंस्त्वम् ।
अस्मिन्नेव ग्रन्थे श्लो० 784. सर्वस्यां रात्रौ सर्वरात्रः तम् । पूर्ववत् ।
Page #251
--------------------------------------------------------------------------
________________
कर्मधारयसमासप्रकरणम्
अस्मिन्नेव ग्रन्थे श्लो० 614. अर्थ रार्धरात्रः । म नपुंसकं ? (सू. 713) इति एकदेशिसमासः । अनेन समासान्तोऽच् ! रानाहाहा: पुसि (सू. 814) इति पुंस्त्वम् ।
अस्मिन्नेव ग्रन्थे श्लो० 722. अपरः रात्रेः अपररात्रः । 'पूर्वापर " (सू. 712) इत्यादिना एकदेशिसमासः । अनेन समासान्तोऽच ! पूर्ववत्पुंस्त्वम् ।
अस्मिन्नेव ग्रन्थे श्लो० 728 अपररात्रजागरूकः पूर्ववत् ।।
भस्मिन्नेव ग्रन्थे श्लो० 99. पश्चिमा चासौ रात्रिश्च पश्चिमरातिः । विशेषणसमासः । न तु पश्चिम रात्रेरित्येकदेशिसमासः । तद्विधायके 'पूर्वापर' (सू. 787 ) इति सूत्ने पश्चिमशब्दाग्रहणात् ।
७८८ । राजाहासखिभ्यष्टच । (५. ४. ९१) एतदन्तात्तत्पुरुषाट्टच् स्यात् । परमराजः । अतिराजी । कृष्णसवः ।
७८९ । अष्टखोरेव । (६. ४. १४५) एतयोरेव मरतोऽहष्टिलोप: स्यान्नान्यत्र । उत्तमाहः । टचि टिलोप: । वे महनी भृतो व्यहीनः क्रतुः । तद्धितार्थे द्विगुः । 'तमधीष्टः' (सू. 1744) इत्यधिकारे 'द्विगोर्वा ' (सू. 1760) इत्यनुवृत्तौ 'रात्र्यहःसंवत्सराच्च' (सू. 171) इति खः । टिलोपः।
अस्मिन्नेव ग्रन्थे श्लो० '742. दशानामहां समाहरो दशाहः । तद्धितार्थ' (सू. 728 ) इत्यादिना समासः । समाहारस्यैकत्वादेकवचनम् । 'राजाहःसखिभ्यः' (सू. 788 ) इति टचि टिलोपः । रात्राहा' (सू. 814) इति पुंस्त्वम् । ततस्तसिल ।
अस्मिन्नेव ग्रन्थे श्लो० 431. त्रयाणामहां समाहारः । त्यहः । पूर्ववत् । अस्मिन्नेव ग्रन्थे श्लो० 14. अनूपानां राजा अनूपराजः । अनेन टच । माघे-XX. T1.
मधुरैरपि भूयसा स मेध्यैः ..
प्रथम प्रत्युत वारिभिर्दिदीपे ।
Page #252
--------------------------------------------------------------------------
________________
२३८
पाणिनिसूत्रव्याख्या
पवमानसखस्ततः क्रमेण
प्रणयकोध इवाशमद्विवादैः ।। 853
एवमानस्य सखा पवमानसखः अग्निः । टच् । तत्पुरुषः । 'रोहिताश्वी वायुसखा' इत्यसमासान्तपाठेन बहुव्रीहिमाह स्वामी ।
अनर्घराजवे-III. 33.
उत्पादयन्कमपि कौणपकोटिहोम
तेजोहुताशनसमिन्धनसामिधेनीम् । यस्ताटकामकृत बालसखैः पृषकै
रीषजयः स्फुटमनेन दशाननोऽपि ॥ 1854 ।। बालस्य सखायो बालसखा। टच ।
मम्मिन्नेव ग्रन्थे श्लो० 695. विबुधानां सखा विबुधसखः । 'न पूजनात् ' (सू. 954. ) ' नअस्तत्पुरुषात् ' (सू. 956 ) टचप्रतिषेधः ।
७९० । अहोऽह्न एतेभ्यः । (५. ४. ८८.) 'अहःसर्वैकदेश' (सू. 787 ) इत्यत्रोक्तेभ्यः सर्वादिभ्यः परस्याहन्शब्दस्याहादेशः स्यात् समासान्ते परे।
७९१ । अहोऽदन्तात् । (८.४, ७) रेफात्परस्याहादेशस्य नस्य णः स्यात् । सर्वानः । पूर्वाह्नः । संख्याताहः ।
अस्मिन्नेव अन्थे श्लो० 720. पूर्वमहः पूर्वाह्नः । तस्मिन् । 'पूर्वापर' (सू. 712 ) इत्यादिना एकदेशिसमासः ! 'राजाहः' (सू. 788) इति टच । 'अहोऽह' (सू. 790) इत्यहादेशः । अहोऽदन्तात् ' (सू. 791 ) इति णत्वम् । अस्मिन्नेव ग्रन्थे श्लो० 721. अपरोऽपरभागोऽहोऽपराह्नः । पूर्ववत् ।
७९२ । क्षुम्नादिषु च । (८, ४. ३९) एषु णत्वं न स्यात् । शुभ्नादि:- ८. ११.
Page #253
--------------------------------------------------------------------------
________________
कर्मधारयलमासप्रकरणम्
२३६ भट्टिकाव्ये--IX. 109.
रोषभीममुखेनैवं क्षुम्नतोले प्लवंगमः ।
प्रोचे सानुनय वाक्यं रावणं स्वार्थसिद्धये ।। 835 || शुभ्नता क्षुभ्यता ) णत्वप्रतिषेधः । माघे-IX. 43.
ककुभां मुखानि सहसोज्ज्वलयन्
दधदाकुलत्वमधिकं रतये। अदिदीपदिन्दुरपरो दहनः
कुसुमेघुसविनयनप्रभवः ॥ 866 !! कुमारसंभवे-VII. 69.
इत्योपधिप्रस्थविलासिनीनां __ शृण्वन्कथाः श्रोत्रसुखात्रिनेत्रः । केयूरचूर्गीकृतलाजमुष्टिं
हिमालयस्यालयमाससाद ।। 857 ।। त्रिनेत्रत्रिनयनशब्दयोः क्षुम्नादित्वान्न णत्वम् । रघुवंशे-XV. 4.
रघुनाथोऽप्यगस्त्येन मार्गसन्दर्शितात्मना ।
महौजसा संयुयुजे शरत्काल इवेन्दुना ।। 858 ॥ रघुनाथत्यत्र क्षुम्नादित्वाष्णत्वाभावः ।
७९३ । न सङ्ख्यादेः समाहारे । ( ५. ४. ८९) समाहारे वर्तमानस्य संख्यादेरहादेशो न स्यात् । द्वयोरहोः समाहारः द्वयहः ।
अस्मिन्नेव ग्रन्थे श्लो० 742. दशानामहां समाहारः दशाहः । तद्धितार्थ' (सू. 728) इत्यादिना समासः । समाहारस्यैकत्वादेकवचनम् । 'राजाहः' (सू. 788) इति टच । ' रात्राहा' (सू. 814) इति पुंस्त्वम् । अनेनाहादेशाभावः ।
Page #254
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या
अम्मिन्नेव ग्रन्थे श्लो० 431. व्यहात् । पूर्ववत् ।
७९४ । उत्तमैकाभ्यां च (५. ४. ९०) आभ्यामहादेशो न । उत्तमशब्दोऽन्त्यार्थः पुण्यशब्दमाह । पुण्यैकाभ्याम् इत्येव सुत्रयितुमुचितम् । पुण्याहम् । सुदिनाहम् । सुदिनशब्दः प्रशस्तवाची । एकाहः ।
७९५ । अग्राख्यायामुरसः । (५. ४. ९३) टच स्यात् । अश्वानामुर इवाश्वोरसम् । मुख्योऽध इत्यर्थः । ७९६ । अनोऽश्मायःसरसां जातिसज्ञयो। (५. ४. ९४)
टच् स्यात् जातौ संज्ञायां च । उपानसम् । अमृताश्मः । कालायसम् । मण्डुकसरसम् । इति जातिः । महानसम् । पिण्डाश्मः । लोहितायसम् । जलसरसम् । इति संज्ञा। चम्यूभारते-VI. 43.
सायं महानसशयं शनकैर्ययौ सा
भीमं रहः पृथुशरावकृतोपधानम् । धूमाधिरोहमलिनं वसनं वसाने
नीलाम्बुवाहपरिवीतमिवाचलेन्द्रम् ॥ 8591 ७९७ । ग्रामकोटाभ्यां च तक्ष्णः । (५. ४. ९५) ग्रामस्य तक्षा ग्राभतक्षः । कुटयां भवः कौटः । कौटश्चासौ तक्षा च कौटतक्षः । । ग्रामाधीनो ग्रामतक्षः कौटतक्षोऽनधीनक: ' II. x. 9. इत्यमरः ।
___७९८ । अतेः शुनः । (५. ४. ९६) अतिक्रान्तः श्वानमतिश्वो वराहः । अतिश्वी सेना। टित्वान् की । 'अत्यादयः' इति समासः ।
८०१ । नावो द्विगोः । (५. ४. ९९) नौशब्दान्ताद् द्विगोष्टच् स्यात् ।
८०२ । अर्धाच्च । (५. ४. १००)
Page #255
--------------------------------------------------------------------------
________________
कर्मधारयसमासप्रकरणम्
२४१ अर्धान्नावष्टच् स्यात् नावोऽधमर्वनावन् । 'अर्थ नकद (मु. 7:33; इत्येकदेशिसमासः ।
८.४ । द्वित्रिभ्यामञ्जलेः । (५. ४, १०२ ! टज्वा ल्याद् द्विगौ : द्वयञ्जले द्वयञ्जलि ।
अस्मिन्नेव ग्रन्थे श्लो० 643. द्वावञ्जली समाहृतौ द्वयञ्जलम् । 'सद्धिनार्थ (सू. 728) इत्यादिना समासः । अनेन टच । तद्धितलुकि न समासान्तः । द्वाभ्यामञ्जलिभ्यां क्रीतः व्यञ्जलिः :
८०५ ब्रह्मणो जानपदाख्यायाम् । (५.४.१०४)
ब्रह्मान्तात्तत्पुरुषाच स्यात् समासेन जानपदत्वमाख्यायते चेत् । सुराष्ट्र ब्रह्मा सुराष्ट्रब्रह्मः ।
८०६ । कुमहद्भयामन्यतरस्याम् । (५. ४. १०५)
भाभ्यां ब्रह्मणो वा टच न्यात तत्पुरुषे । कुत्सितो ब्रह्मा कुब्रमः कुब्रह्म । "कुगतिप्रादयः' (सू. 761) इति समासः !
अस्मिन्नेव अन्ये श्रो० 731. कुत्सितो ब्रह्मा कुब्रह्मः कुब्रह्मा वा । तस्य यज्ञके कुब्रह्मयज्ञके भट्टिकाव्ये-IV. 12.
वातीनव्यालदीप्रास्त्रः सुत्वनः परिपूजयन् ।
पर्षद्वलान्महाब्रह्मैराट नैकटिकाश्रमान् ।। 860 !! महान्तो ब्रह्माणो महाब्रह्माः । 'सन्महत् । (सू . 740) इति समासः । समासान्तष्टच ।
भट्टिकाव्ये-I. 4.
पुण्यो महाब्रह्मसमूहजुष्टः
सन्तर्पणो नाकसदां वरेण्यः ।
31
Page #256
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
जज्वाल लोकस्थितये स राजा यथाध्वरे वह्निरभिप्रणीतः ॥ 861
महाब्रह्माः महाब्रह्माणो वा । तेषां समूहः ।
८०७ | आन्नहतः समानाधिकरणजातीययोः । ( ६.३.४६ )
महत कारोऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे । महाब्रह्म: महाब्रह्मा | महादेव: । महाजातीयः । समानाधिकरणे किन् । महतः सेवा महत्सेवा |
२४२
चम्पूरामायणे - III. 1.
प्रविश्य विपिन महत्तदनु मैथिलीबल्लभो महाबलसमन्वितश्चलितनीलशैलच्छविः निशाचरदवानलप्रशमनं विधातुं शरै
श्वचार सशरासनः सुरपथे तटित्वानिव || 862
महच्च तद्वले च महाबलम् ।
वा० । अष्टनः कपाले हविषि । (3951. )
ष्ट कपालेषु संस्कृतः पुरोडाशः अष्टाकपालः ।
वा० । गवि च युक्ते । (3952.)
अष्टागवं शकटम् ।
८०८ । द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः । ( ६. ३.४७ ) आत्स्यात् । द्वौ च दश च द्वादश । द्वयधिका दशेति वा । द्वाविंशतिः अष्टादश । अष्टाविंशतिः । अबहुव्रीह्यशीत्योः किम् । द्वित्राः । द्वयशीतिः ।
वा० । प्राक्शतादिति वक्तव्यम् । ( 8953.)
नैषधे - I. 5.
अमुष्य विद्या रसनाग्रनर्तकी
त्रयीव नीताङ्गगुणेन विस्तरम् ।
Page #257
--------------------------------------------------------------------------
________________
कर्मधाश्यसमासप्रकरणम्
-
२४३
अगाहताष्टादशता जिगीषया
नवद्वयद्वीपपृथग्जयश्रियाम् ॥ 868 11 अष्टादश। भट्टिकाव्ये --XVII. 40-41.
दोषैररमतैभिस्ते पितात्यज्यत थैर्मया । ततोऽरुण्यदनर्दच्च द्विविंशतिभिरेव च ॥ 864 || शरैरतायडद्वन्धु पंचविंशतिभिर्नुपम् ।
रावणिस्तस्य सौमित्रिरमश्नाचतुरहे हयान् ॥ 865 !! द्वे विंशती येषामिति बहुव्रीहिः । तेन द्वयष्टन इत्यात्वं न द्वौ च विंशतिश्चेति द्वन्द्वे द्वाविंशतिरिति स्यात् । पूरणार्थे द्वाविंशतितमः द्वाविंशः !
८०९ । तेस्त्रयः । (६. ३. ४८) त्रिशब्दस्य त्रयादेशः स्यात् । त्रयोदश । त्रयोविंशतिः । अनपराघवे-III. 2.
त्रयस्त्रिंशत्कोटित्रिदशमयमूर्तेर्भगवतः
सहस्रांशोवंशे जयति जगदीशो दशरथः । यदस्त्रैरस्निग्धैरसुरयुवनिश्वासपवन
प्रकोपे सिद्धे न स्पृशति शतकोटिं शतमखः ॥ 866 ।। त्रयस्त्रिंशदित्यत्र त्रयादेशः । ८१० । विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् । ( ६. ३. ४९)
द्वयष्टनोस्त्रेश्च प्रागुक्तं वा स्यात् चत्वारिंशदादौ परे । द्विचत्वारिंशत् द्वाचत्वारिंशत् । अष्टचत्वारिंशत् अष्टाचत्वारिंशत् । त्रिचत्वारिंशत् त्रयश्चत्वारिंशत् । एवं पंचाशत्पष्टिसप्ततिनवतिषु ।
८१२ । परवल्लिङ्ग द्वन्द्वतत्पुरुषयोः । (२. ४. २६) एतयोः परपदस्येव लिङ्गं स्यात् । वा । द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वाच्यः । ( 1545.)
Page #258
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या अमिन्नेव अन्ये इलो 799. अतीन्द्रियेषु इन्द्रियाण्यतिकान्तेषु । 'अत्या दयः क्रान्ताद्यर्थे ' ( . 1386. सू. 780) इति समासः । अनेन वार्तिकेन परवलिनताप्रतिषेधात् विशेप्यनिघ्नत्वम् ।।
अस्मिन्नेव ग्रन्थे श्लो. 599. निष्क्रान्तो लङ्काया निलङ्कः । “निरादयः क्रान्ताद्यर्थे ' (वा. 1339. सू. 780) इति गतिसमासः । पूर्ववत् विशेष्यलिङ्गता ।
८१४ । रानाहाहाः पुंसि । (२.४.२९) एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव । अहश्च रात्रिश्च अहोरात्रः । पूर्वरात्रः । पूर्वाह्नः । द्वयहः ।
(लि. सू. ) संख्यापूर्व रात्र क्लीयम् । ( 131.)
द्विरात्रम् । त्रिरात्रम् । गणरात्रम् । 'पुण्यसुदिनाभ्यामहः क्लीबतेष्टा' (वा. 1556. सू. 821) पुण्याहम् । सुदिनाहम् ।
___ अस्मिन्नेव ग्रन्थे श्लो० 687. सर्वा रात्रयः सर्वरात्राः । 'पूर्वकालैकसर्व ' (सू. 726) इत्यादिना समासः । 'अहःसर्व' (सू. 787) इत्यादिना समासान्तोऽन् । अनेन पुल्लिङ्गता ।
अस्मिन्नेव ग्रन्थे श्लो० 614. अर्ध रात्रेरर्धरात्रः । — अर्थ नपुंसक ' ( सू. 718 ) इत्येकदेशिसमासः । पूर्ववत् अच पुंस्त्वम् ।
अस्मिन्नेव *थे श्लो० 734. सर्वा रात्रिः सर्वरात्रः । पूर्वकाल ' (सू.726) इत्यादिना समासः । स पूर्ववत् । . . . . अस्मिन्नवग्र थे श्लो० 728. अपररात्रः । 'पूर्वापर' (सू. 712 ) इत्यादिना समासः । शेषं पूर्ववत् ।
अस्मिन्नेव ग्रन्थे श्लो० 722. अपररात्रः । पूर्ववत् । .
अस्मिन्नेव ग्रन्थे श्लो० '721. अपरोऽहः अपराह्नः । 'पूर्वापर ' (सू. 712) इत्यादिना एकदेशिसमासः । 'राजाह' (सू. 788) इति टच । ' अहोङ्ग' (सू. 790) इत्यहादेशः । 'अहोऽदन्तात् । (सू. 791) इति णत्वम् । अनेन पुंस्त्वम्।
अस्मिन्नेव ग्रन्थे इलो० 720. पूर्वाह्नः । पूर्ववत् ।
Page #259
--------------------------------------------------------------------------
________________
कर्मधारयसमासप्रकरणम् अस्मिन्नेव ग्रन्थे लो० 319. त्रयाणामहां समाहारः व्यहः । सद्भितार्थ : (सू. 728) इति समास: । द्विगुत्वादेकवचनम् । पूर्ववट्टच् । अनेन पुंस्त्वम् ।
अस्मिन्नेव ग्रन्थे श्लो० 431. यहात् । पूर्ववत् । अस्मिन्नेव ग्रन्थे श्लो० 742. दशाहः । पूर्ववत् । चम्पूभारते-I. 29. ग-~-क्रमादतिपतिते चावरोधवधूजनानुरोधगुणदात्रे गणरात्रे | 867 !! गणरानं नपुंसकम् । अनर्धराघवे-I. 36.
ग-कतिपयरात्रमायुधसध्रीचा रामभद्रेण संनिहितवैतानवतानामस्माकमाश्रमपदं सनाथीकरिष्यते ॥ 868 ।।
. कतिपयरात्रमिति कतिपयराव्याविशेषणसमास कृत्वा । ' अहःसबैकदेश' (सू. 787) इत्यादिना समासन्तोऽच । अत्र 'संख्यापूर्वम् (लि. सू. 131. सू. 814) इति नपुंसकत्वम् ।
८१५ । अपथं नपुंसकम् । (२. ४. ३०) माघे-XII. 28.
वन्येभदानानिलगन्धदुर्वराः
क्षण तरच्छेदविनोदितक्रुधः । व्यालद्विपा यन्तृभिरुन्मदिष्णवः
कथिचिदारादपथेन निन्यिरे ॥ 869 ।।
. .. अपथेन अमार्गेणः । 'ऋक् पू:' (सू. 940) इत्यादिना समासान्त: प्राप्तः । 'नजः' (सू. 956) इति प्रतिषिद्धः सन् 'एथो विभाषा' (सू. 967) इति विकल्पितः । अनेन नपुंसकत्वम् ।
अस्मिन्नेद ग्रन्थे श्लो० 19. अपथानि । पूर्ववत् ।
८१६ । अर्धर्चाः पुंसि च । (२. ४. ३१)
Page #260
--------------------------------------------------------------------------
________________
२४६
पाणिनिसूत्रव्याट्या अर्धचोदयः शब्दाः पुंसि क्लीवे च स्युः । अर्धः अर्धर्चम् । ध्वजः ध्वजम् । भर्चािदिः-२. १८.
अस्मिन्नेव अन्थे श्लो० 16. मधुः मधुशब्दस्याधर्चादित्वात्पुल्लिङ्गत्वम् । मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकोऽयम् । अर्घ दिगणे पाठात् पुंनपुंसकयोर्मधुः । रघुवंशे-1X. 37.
ललितविभ्रमबन्धविचक्षण
सुरभिगन्धपरमजितकेसरम् । पतिषु निर्विविशुर्मधुमङ्गनाः
स्मरसखं रसखण्डनवर्जितम् ।। 870॥
मधुः। ८१७ । जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् । (१. २. ५८)
एकोऽप्यर्थो वा बहुवद्भवति । ब्राह्मणाः पूज्याः । ब्राह्मणः पूज्यः । नैषधे-II. 76. सितदीप्रमणिप्रकल्पिते
यदगारे हसदकरोदसि । निखिलानिशि पूर्णिमातिथी
नुपतस्थे तिथिरेकिका तिथिः ॥ 871 ॥ यदगारे यस्या गृहेष्वित्यर्थः ।
. ८१८ । असदो द्वयोश्च । (१.२. ५९) एकत्वे द्वित्वे च विवक्षिते अस्मदो बहुवचनं वा स्यात् । वयं ब्रूमः । पक्षेऽहं ब्रवीमि । भावां ब्रूव इति वा ।
वा । सविशेषणस्य प्रतिषेधः । (721) पटुरहं ब्रवीमि ।
* मधुः करिष्यतीत्येतस्मिन्पाठ एवेदमुदाहरणम् ।
Page #261
--------------------------------------------------------------------------
________________
कर्मधारयसमासप्रकरणम् २४७ अनर्घराघवे- IV. 1.
तत्तादृशं कथमुदेति मनुष्यलोके
तेजोऽद्भुतं निरभिसन्धि न तावदेतत् । तान्येव चास्य चरितानि दशाननस्य
धिक् चिन्तया रजनिरक्षिषु नः प्रभाति ।। 872 ॥ नः इत्येकत्वे बहुवचनम् । भट्टिकाव्ये-IV. 6.
यूयं समष्यथेत्यन्मिन्नासिष्महि वयं बने । __दृष्टाः स्थ स्वस्ति बो यामः स्वपुष्यविजितां गतिम् ॥ 8:3i ज्यामित्येकत्वे बहुत्वम् ।
८१९ ! फल्गुनीपोष्ठपदानां च नक्षते । (१.२.३०
द्वित्वे बहुत्वप्रयुक्तकार्य वा स्यात् । पूर्वे फल्गुन्यौ । पूर्वाः फल्गुन्यः । पूर्वे प्रोष्ठपदे । पूर्वाः प्रोष्ठपदाः । कुमारसंभवे- VII. 6.
मैत्रे मुहूर्ते शशलाञ्छनेन
योग गतासूत्तरफल्गुनीषु। . तस्याः शरीरे प्रतिकर्म चक्रु
बन्धुस्त्रियो याः पतिपुत्रवत्यः ।। 874 || उत्तरफल्गुनीषु । फल्गुनीनक्षत्रे । एकस्मिन्नपि बहुवचनम् ।
८२१ । स नपुंसकम् । (२. ४. १७) समाहारे द्विगुर्द्वन्द्वश्च नपुंसक स्यात् । पञ्चगवम् । दन्तोष्ठम् । वा । अकारान्तोतरपदो द्विगुः स्त्रियामिष्टः । (1556.)
वा । मावन्तो वा । (1557.) पञ्चखट्टी पञ्चखटम् ।
Page #262
--------------------------------------------------------------------------
________________
२४८
पाणिनिसूत्रव्याख्या वा० । अनो नलोपश्च का च द्विगुः स्त्रियान् । (1558.) चञ्चतक्षी पञ्चतन ।
___ वा यात्रायन्तस्य न : (1559. पंचपात्रन् । त्रिभुवनम् । चतुर्युगम् ।
वा० । पुण्यसुदिलाभ्यामहः क्लीयतेष्टा ! (1556.) पुण्याहम् । सुदिनाहम् :
वा । यथः सङ्घयाव्ययादेः ! (1554.) संख्याव्ययादेः परः कृतसमासान्तः पथशब्दः क्लीबमित्यर्थः । त्रयाणां पन्थाः त्रिपथम् । विरूपः पन्था विपथम् ।
वा सामान्ये नपुंसकम् । ( 5043.) मृदु पचति । प्रातः कमनीयम् ! अस्मिन्नेव ग्रन्थे श्लो० 492. पुण्यं च तदहन्ध पुण्याहम् । नपुंसकत्वम् ।
नैषधे-VI. 24.
हित्वैव वत्मैकमिह भ्रमन्त्याः
स्पर्शः स्त्रियाः सुत्यज इत्यवेत्य ! चतुष्पथस्याभरणं बभूव
लोकावलोकाय सतां प्रदीपः ॥ 875॥ चतुर्णां पथां समाहारः चतुष्पथम् । 'तद्धितार्थ' (सू. 728) इत्यादिना द्विगुः । 'ऋक्पू: ' (सु. 940) इति समासान्तः । 'पथः संख्या ' इति वार्तिकेन नपुंसकता।
८२४ । उपज्ञोपक्रम तदाद्याचिख्यासायाम् (२. ४. २१)
उपज्ञान्त उपक्रमान्तश्च तत्पुरुषो नपुंसकं स्यात् । पाणिनेरुपज्ञा पाणिन्युपज्ञं. ग्रन्थः । नन्दस्योपक्रमो नन्दोपक्रमं द्रोणः !
Page #263
--------------------------------------------------------------------------
________________
कर्मधारयसमालप्रकरणम्
२४९
भट्टिकाव्ये-IX. 136.
असद्वन्धुवधोपज्ञं विमुञ्च बलिविग्रहम् । सीतामर्पय नन्तव्ये कोशदण्डात्मभूमिभिः ।। 876 ।।
उपजायत इत्युपज्ञा : 'आतश्चोपसर्गे' (सु. 3283) इति अङ् । असरन्धुवधस्य बन्धुवस्याचेतनस्योपज्ञाने कर्तृत्वासम्भवात् तेन हतबन्धुश्चेतनो लक्ष्यते । तस्योपज्ञा तदुपज्ञम् । तेन त्वयैवादावुपज्ञातमित्यर्थः ।
भट्टिकाव्ये-III. 31.
नृपात्मजौ विक्तिशतुः ससीतौ
ममार राजा विधवा भवत्यः । शोच्या व्यं भूरनृपा लघुत्वं
कैकेय्युपज्ञं बत बनर्थम् ।। 877 ॥
उपज्ञायत इत्युपज्ञा । 'आतश्वोपसर्गे' (सू. 3283 ) इति कर्मण्यङ् । कैकेय्या उपज्ञा कैकेय्युपज्ञम् । 'कृद्योगा' (वा. 1317. सू. 703) इति षष्ठीसमासः ।
रघुवंशे--XV. 63.
अथ प्राचेतसोपज्ञं रामायणमितस्ततः ।
मैथिलेयौ कुशलवौ जगदुर्गुरुचोदितौ ॥ 878 ॥ पाचेतसस्योपज्ञा प्राचेतसोपज्ञम् । अस्मिन्नेव ग्रन्थे श्लो० 508. भरतोपज्ञं विज्ञापना । चम्पूरामायणे-I. 44.
मुनि शाश्वोपज्ञानि ताटकामाथिने ददौ ।
अस्त्राणि जृम्भकादीनि जम्भशासनशासनात् ।। 879 ।। भृशाश्वस्योपज्ञा भृशाश्वोपज्ञानि । अस्मिन्नेव ग्रन्थे श्लो० 48. यदुपज्ञम् । 32
Page #264
--------------------------------------------------------------------------
________________
२५०
पाणिनिसूत्रव्याख्या रघुवंशे-XII. 43.
प्राप्य चाशु जनस्थान खरादिभ्यस्तथाविधम् !
रामोपक्रममाचख्यौ रक्षःपरिभवे नवम् ॥ 880 ।। उपक्रम्यत इत्युपक्रमः । कर्मणि घञ् । रामस्य कर्तुरुपक्रमः रामोपक्रमम् । रामेणादावुपक्रान्तमित्यर्थः ।
८२५ । छाया बाहुल्ये। (२. ४. २२) छायान्तस्तत्पुरुषो नपुंसक स्यात् पूर्वपदार्थबाहुल्ये । इथूणां छाया इक्षुच्छायम् । 'विभाषा सेना' (सू. 828 ) इति विकल्पस्यायमपवादः ।
भट्टिकाव्ये--V. 2.
तौ खड्गमुसलपासचक्रवाणगदाकरौ । अकार्टामायुधच्छायं रक्षःसन्तमसे रणे ॥ 881 ।।
आयुधानां छाया आयुधच्छायम् । रघुवंशे--XIL.,50.
सा बाणवर्षिणं राम योधयित्वा सुरद्विषाम् ।
अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी ॥ 882 ।। गृध्राणां छाया गृध्रच्छायम् ।
अस्मिन्नव ग्रन्थे श्लो० 61. इथूणां छाया इक्षुच्छायम् । नपुंसकत्वम् । तत्र निषण्णा इक्षुच्छायनिषादिन्यः । स्त्रीलिङ्गपाठे इक्षोः छाया इति विग्रहः ।
रघुवंशे-I. 75.
पुरा शक्रमुपस्थाय तवोर्वी प्रति यास्यतः ।
आसीत्कल्पतरुच्छायामाश्रिता सुरभिः पथि ।। 883 ॥ अत्र कल्पतरोः छाया कल्पतरुच्छाया ।
Page #265
--------------------------------------------------------------------------
________________
कर्मधारयसमासप्रकरणम् कुमारसंभवे-VI. 46.
सन्तानकतरुच्छायासुप्तविद्याधराध्वगम् ।
यस्य चोपवनं बाह्य गन्धवद्धन्धमादनम् ।। 884 इक्षुच्छायानिषादिन्य इतिवत् ।
८२६ । सभा राजामनुष्यपूर्वा ( २. ४. २३) राजपर्यायपूर्वोऽमनुष्यपूर्वश्व सभान्तस्तत्पुरुषो नपुंसक स्यात् । इनसभम् । ईश्वरसभम् । पर्यायस्यैवेष्यते । नेह । राजसभा । अमनुष्यशब्दो रूब्या रक्षःपिशाचादीनाह । रक्षःसभम् । पिशाचसभम् ।
अस्मिन्नेव ग्रन्थे श्लो० 449. राक्षससभम् ।
८२७ । अशाला च (२. ४. २४) संघातार्था या सभा तदन्तस्तत्पुरुषः क्लीदं स्यात् । स्त्रीसमें स्त्रीसंघात इत्यर्थः । अशाला किम् । धर्मसभा । धर्मशालेत्यर्थः । माघे-XIII. 14.
इतरानपि क्षितिभुजोऽनुजन्मनः ___ प्रमनाः प्रमोदपरिफुल्लचक्षुषः। स यथोचितं जनसभाजनोचितः
प्रसभोद्धतासुरसभोऽसभाजयत् ॥ 885 ॥ असुरसभा। ८२८ । विभाषा सेनासुराच्छायाशालानिशानाम् । (२. ४. २५)
एतदन्तस्तत्पुरुषः क्लीव वा स्यात् । ब्राह्मणसेनं ब्राह्मण सेना ! यवसुरं यवसुरा । कुड्यच्छाय कुड्यच्छाया । गोशालं गोशाला । श्वनिशम् श्वनिशा । माघे--X. 23.
दत्तमात्तमदनं दयितेन
व्याप्तमातिशयिकेन रसेन ।
Page #266
--------------------------------------------------------------------------
________________
३५२
पाणिनिसूत्रव्याख्या
सखदे मुखसुरं प्रमदाभ्यो नाम रूढमपि च व्युदपादि ॥ 886 ||
मुखसुरा सुखसुरम् ।
अनघराघवे - VII. 122.
कण्ठछायनिपीतपन्नगफणार लौघमा त्रस्थितौ हारे निर्भयपार्वती भुजलताबन्धोल्लसत्कन्धरः । वत्सर्वाङ्गविरामवामनतमैरेव स्वरैः सामग
विश्रह्मशिरश्शिवाय जगता मेणाङ्कचूडामणिः ॥ 887 ॥
कण्ठस्य छाया कण्ठच्छायम् ।
चम्पूभारते -- II. 77.
बाणेन संप्रति नृपा दिवि लक्ष्यमेततच्छायवद्भुवि निपातयितुं पटुर्थः । मौर्वीमभामिव स दक्षिण एव पाणौ कुर्यात्स्वसारमभिदश्य मम स्वसारम् ॥ 888 ॥
तस्य छाया तच्छायम् ।
राघवे - VII. 85.
तर्कटक्क लिखितार्कमण्डल
प्रोच्चलत्कणकदम्बभासुरम् । शिल्पशालमिव विश्वकर्मणः
किं विभाति मृगतृष्णिकामयम् ॥ 889 ॥
शिल्पस्य शाला शिल्पशालम् ।
॥ इति कर्मधारयसमासप्रकरणम् ॥
Page #267
--------------------------------------------------------------------------
________________
. ॥ अथ बहुव्रीहिसमासप्रकरणम् ॥
८२९ । शेषो बहुव्रीहिः । ( २. २. २३) अधिकारोऽयम् ।
८३० । अनेकमन्यपदार्थे । (२. २. २४)
वा० । प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (1360.) प्रादि:-१. ४. प्रपतितः पर्णः प्रपर्णः ।
वा० । नमोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः । (1361.) अविद्यमानः पुत्रोऽपुत्रः । अस्तीति विभक्तिप्रतिरूपकमव्ययम् । अस्तिक्षीरा गौः ।
भट्टिकाव्ये - XIX.1.
अपमन्युस्ततो वाक्यं पौलस्त्यो राममुक्तवान् ।
मशोच्योऽपि व्रजन्नस्तं सनाभिर्दुनुयान्न किम् ।। 890 ।। अपगतो मन्युर्यस्य सः अपमन्युः भट्टिकाव्ये-II. 31.
अधिज्यचापः स्थिरबाहुमुष्टि
रुदञ्चिताक्षोऽश्चितदक्षिणोरुः । तान् लक्ष्मणः सन्नतवामजो
जघान शुद्धेषुरमन्दकी ॥ 891 ॥ अध्यारूठा ज्या यस्य तदधिज्यम् ।
अस्मिन्नेव ग्रन्थे श्लो० 624अनुगता आपः येषु ते अनूपा जलपायदेशाः । बहुव्रीहिसमासः।
Page #268
--------------------------------------------------------------------------
________________
२५४
पाणिनिसूत्रव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 877. विगतो धवो यासां ता विधवाः । न विद्यते नृपो यस्यां सा अनृपा । नमोऽस्तीति समासः । ८३१ । स्त्रियाः पुत्रदापितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणी
प्रियादिषु । (६. ३. ३४) चित्रगुः । रूपवद्भायः ।
भट्टिकाव्ये - V. 13.
युवजानिधनुष्पाणि विष्ठः खविचारिणः ।
रामो यज्ञद्रुहो हन्ति कालकल्पशिलीमुखः ॥ 892 ॥ युवतिर्जाया यस्य सः युवजानिः । स्त्रियाः पुंवद्रावात् स्त्रीप्रत्ययो निवर्तते ।
अस्मिन्नेव ग्रन्थे श्लो० 243. मान्यभक्तिरित्यत्र कथं पुंवद्भावः । अप्रियादिष्विति निषेधात् भक्तिशब्दस्य च प्रियादिषु पाठादिति । नैष दोषः । नपुंसकपूर्वपदत्वात् । यथाह ' दृढभक्तिरित्येवमादिषु स्त्रीपूर्वपदस्याविवक्षितत्वात्सिद्धमि' ति । भोजराजस्तु भज्यत इति भक्तिः । कर्मसाधनस्य प्रियादिपाठो यथा भवानीभक्तिरिति, न तु भजनम् इति भावसाधनस्य । अतोऽत्र स्त्रीपूर्वपदत्वेऽपि न दोष इत्याह ।
माघ--XIII, 42.
मुदितैस्तदेति दितिजन्मनां रिपा
वविनीय संभ्रमविकासिभक्तिभिः । उपसेदिवद्भिरुपदेष्टरीव तै
वृते विनीतमविनीतशासिभिः ॥ 893 ।। विकासिभक्तिभिः।
रघुवंशे-XII. 19.
दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः ।
मातुः पापस्य भरतः प्रायश्चित्तमिवाकरोत् ॥ 894॥ दृढभक्तिः ।
Page #269
--------------------------------------------------------------------------
________________
बहुव्रीहिसमासप्रकरणम्
२५५
मेघसंदेशे--I. 36. पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः
सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः । नृतारम्भे हर पशुपतेराईनागाजिनेच्छां
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिभवान्या ।। 895
८३३ । नतश्च । (५. ४. १५३)
नद्युत्तरपदाहदन्तोत्तरपदाच्च बहुव्रीहे: कप् स्यात् । पुंवद्भावः । कुमारसंभवे--VI. 4.
ते प्रभामण्डलैयौम द्योतयन्तस्तपोधनाः ।
सारुन्धतीकाः सपदि प्रादुरासन् पुरः प्रभोः ।। 898 ! अरुन्धत्या सह वर्तन्त इति सारुन्धतीकाः । माधे--XII. 4.
शुक्लैः सतारैर्मुकुलीकृतस्थुलैः
कुमुदतीनां कुमुदाकरैरिव । व्युष्टं प्रयाणं च वियोगवेदना
विदूननारीकमभूत्सम तदा ।। 897 ॥ वियोगवेदनाविडूना नार्यो यस्मिन् तत्तथोक्तम् । रघुवंशे-XVI. 68.
स नौ विमानादवतीर्य रेमे
विलोलहारः सह ताभिरप्सु । स्कन्धावलमोद्धतपद्मिनीकः
करेणुभिर्वन्य इव द्विपेन्द्रः ॥ 898॥ स्कन्धावलमा उद्धृतपद्मिनी यस्य स तथोक्तः । अस्मिन्नेव ग्रन्थे श्लो० 632. नद्येव माता यासां ता नदीमातृकाः ।
Page #270
--------------------------------------------------------------------------
________________
२५६
पाणिनिसूनव्याख्या अस्मिन्नेव अन्थे श्लो० 465. नदीमाकम् । 'वन्दिते भ्रातुः ' (सू. 895 ) इति कनिषेधः । रघुवंशे-XVI. 1.
अथेतरे सप्त रघुप्रवीरा
ज्येष्ठ पुरोजन्मतया गुणैश्च । चक्रुः कुशं रत्नविशेषभाज
सौभ्रात्रमेषां हि कुलानुसारि ॥ 899 ॥ शोभनो भाता येषां ते सुभ्रातरः । तेषां भावः सौभ्रात्रम् ।
८३६ । तसिलादिष्वा कृत्वसुचः (६. ३. ३५) तसिलादिषु आ कृत्वसुजन्तेषु परेषु स्त्रियाः पुंवत्स्यात् । तसौ । तरप्तमपौ । चरट्जातीयरौ । कल्पप्देशीयरौ । रूपप्पाशपौ । थाल । तिलथ्यनौ । बहीषु बहुत्र । बहुतः । दर्शनीयतरा । दर्शनीयतमा । 'घरूप' (सू. 985) इति वक्ष्यमाणो हवः परत्वात्पुंवद्धावं बाधते । पट्टितरा । पट्टितमा । पटुचरी । पटुजातीया । दर्शनीयकल्पा । दर्शनीयदेशीया । दर्शनीयरूपा । दर्शनीयपाशा । बहुथा । प्रशस्ता वृकी वृकतिः । अजाभ्यो हिता अजथ्या ।
वा० । शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः । ( 3926.) बबीभ्यो देहि बहुशः । अल्पाभ्यो देहि अल्पशः ।
___ वा । त्वतलोगुणवचनस्य । ( 3927. ) शुक्काया भावः शुक्लत्वम् ।
वा० । भस्याढे तद्धिते । ( 3928.) हस्तिनीनां समूहो हास्तिकम् । अढे किम् । रौहिणेयः । स्त्रीभ्यो ढक् ।
वा० । ठक्छसोश्च । ( 3929.) भवत्याश्छात्रा भावत्का भवदीयाः । तरप्तमपौ घसंज्ञको । रूपपकल्पपौ । चेलट् ।
Page #271
--------------------------------------------------------------------------
________________
बहुव्रीहिसमासप्रकरणम्
२५७ बाधे-X., ..
सज्जितानि सुरभीण्यथ यूना
मुल्लसन्नयनवारिरुहाणि । आययुः सुघटितानि सुरायाः
पात्रतां प्रियतमावदनानि ॥ 900 1 अतिशयेन प्रिया प्रियतमा । प्रियाशब्दस्य पुंवद्भावः ।
अस्मिन्नेव अन्थे श्लो० 48. पूर्व निरीक्षिता निरीक्षितचरी। निरीक्षिताशब्दस्य पुंवद्धावः ।
अस्मिन्नेव अन्ये इलो 36. ईषदसमासा प्रभाता प्रभातकल्पा । पुबद्भावः ।
अस्मिलेव ग्रन्ये श्लोक 155. ईषइसमाप्तां पाशी पाशीकल्पाम् । बबादित्वाद्विकल्पादीकार. । अभाषितस्कत्वात् 'घरूप' (सू. 935) इत्यादिना ह्रस्वो न भवति । . अस्मिन्नेव ग्रन्थे श्लो० 434. भवत्या इदं भावत्कम् । 'भवतष्ठकछसौ । (स्र. 1339) इति क । 'ठक्छसोश्च ' ( वा० 3929. सू. 836) इति पुबद्भावः ।
अस्मिन्नेव ग्रन्थे लो० 567. कृतार्थाया भावः कृतार्थता । पुंवद्भावः । अस्मिन्नेव ग्रन्थे लो० 632. नदीमातृकाणां भावः नदीमातृकता । चम्पूभारते-VT. 15.
तं पश्यन्नकुलं राजा तन्द्राईनिमेषणे ;
निजां मत्स्येश्वराभिख्यां निनाय प्रकटार्थताम् ।। 901 15 प्रकटाया भावः प्रकटार्थता । माघे-XVIII. 19.
सद्वशत्वादङ्गसंसङ्गिनीत्वं
नीत्वा काम गौरवेणावबद्धा । नीता हस्तं वञ्चयित्वा परेण
दोहं चक्रे कस्यचित्सा कृपाणी ॥ 902।। अङ्गसंसङ्गिनीत्वं गुणत्वविवक्षायां न पुंवद्धावः ।
33
Page #272
--------------------------------------------------------------------------
________________
२५८
चम्पूभारते - III. 112.
पवनसखदृशोर्मुदं वितन्वन् पटुतरटङ्कतिकम्पिताटवीकः ।
पाणिनिसूत्रव्याख्या
कुटिलमतनुतार्जुनः कराभ्यां
गुणमपि दण्डमिवास्य गाण्डिवस्य || 903 ||
6
मतिशयेन पट्टी पटुतरा । पुंवद्भावः । घरूप' (सू. 985 ) इति डीपो
पति इति स्यात् ।
माघे - III. 69.
बलोर्मिभिस्तत्क्षणहीयमान
रथ्या भुजाया वलयैरिवास्याः ।
प्रायेण निष्क्रामति चक्रपाणौ
नेष्ट पुरो द्वारवतीत्वमासीत् ॥ 904 ॥
द्वारवतीशब्दस्य संज्ञात्वात् अन्यत्र अगुणत्वविवक्षया न च पुंवद्भावः ।
सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः ।
नैषधे – III. 105.
त्वं हृता भैमि बहिर्गतापि
प्राणायिता नायिकयास्यगत्या |
न चित्रमाक्रामति तत्र चित्र
मेतन्मनो यद्भवदेकवृत्ति ॥ 905 ||
भक्ती त्वमेव एका वृत्तिर्जीविका यस्य तद्भवदेकवृत्ति । भवच्छब्दस्य सर्वनामत्वाद्वृत्तिमात्रे पुंवद्भावः ।
कुमारसंभवे - VI. 92.
तन्मातरं चाश्रमुखीं दुहितृस्नेहविक्लवाम् । वरस्यानन्यपूर्वस्य विशोकामकरोद्गुणैः ॥ 906 ॥
अन्या पूर्वं यस्यास्ति सोऽन्यपूर्वः । पुंवद्भावः ।
Page #273
--------------------------------------------------------------------------
________________
बहुव्रीहिसनालनकरण
३५१
कुमारसंभवे-III. 63.
अनन्यभाजं पतिमाहीति
सा सत्यमेवाभिहिता भवेन । न हीश्वरव्याहृतयः कदाचि
त्पुष्णन्ति लोके विपरीतमर्थम् ।। 907 ।। अन्यां न भजतीत्यनन्यभाक् । पुंवद्भावः । किरातार्जुनीये-XVI. 38.
त्विषां पतिः पाटलिताम्बुवाहा
सा सर्वतः पूर्वसरीव सन्ध्या । निनाय तेषां द्रुतमुल्लसन्ती
विनिद्रतां लोचनपंकजानि ।। 908 ! पूर्वी सस्तीति पूर्वसरी । 'पूर्व कर्तरि ' (सू. 2933) इति टः । पुंवद्भावः ।
वा० । कुक्कुट्यादीनामण्डादिषु । ( 3934.) कुक्कुट्या अण्डं कुकुटाण्डम् । मृग्या:पदं मृगपदम् । मृगक्षीरम् ।
८३९ । संज्ञापूरण्योश्च । (६. ३, ३८ ) अनयोन पुंवत् । दत्ताभायः । दत्तामानिनी । पंचमीभार्यः । पंचमीपाशा ।
अस्मिन्नेव ग्रन्थे श्लो० 904. द्वारखतीत्वम् । द्वारवतीशब्दस्य संज्ञात्वात् क्तलोरिति पुंबद्भावो न। माघे-IX. 16.
निलयः श्रियः सततमेतदिति
प्रथितं यदेव जलजन्म तया । दिवसात्यये तदपि मुक्तमहो
चपलाजनं प्रति न चोधमदः ॥ 909 ।। चपला चापलवती स्त्री कमला च । सैव जनः चपलाजनः। 'जातेम्ब' (सू. 842) संज्ञापूरण्योश्चेत्युभयथापि पुंवद्रावप्रतिषेधः ।
Page #274
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या नैषधे---II. 77.
सुदतीजनमज्जनार्पितेतृणैर्यत्र कषायिताशया!
न निशा खिलयापि वापिका प्रससाद अहिलेव मानिनी 12 910 सुदतीजनाः।
८४१ । स्वानाचतः । (६. ३. ४०) स्वानाच ईकारस्तदन्ता स्त्री न पुंवत् । सुकेशीभार्यः ।
८४२ । जातेश्च । (६. ३. ४१) न पुंवत् । शूद्धामार्यः । ब्राह्मणीभार्यः ।
अलिन्नेव ग्रन्थे श्लो० 909. चपला चापलवती स्त्री। सैव जनः चपलाजनः । ८४३ । संख्ययाव्ययाननादराधिकसंख्याः संख्येये। (२.२. २५)
संख्येयार्थया संख्यया अव्ययादयः समस्यन्ते स बहुव्रीहिः । दशानां समीपे ये सन्ति ते उपदशाः । नव एकाददा वेत्यर्थः । 'बहुव्रीहौ संख्येये । (सू. 851 ) इति चक्ष्यमाणो इच् । धुवंशे-V. 25.
स त्वं प्रशस्ते महिते मदीये ___ वर्मश्चतुर्थोऽग्निरिवामयगारे । द्विलाण्यहान्यहसि सोढुमर्हन्
यावद्यते साधयितुं त्वदर्थम् ।। 911 ।। द्वे वा त्रीणि वा द्वित्राणि इति समासः । पूर्ववड्डच् । अस्मिन्नेव ग्रन्थे श्लो० 57. द्वित्राणि । पूर्ववत् । .. किरातार्जुनीये—XVIII. 6.
निपतितेऽधिशिरोघरमायते
सममरलियुगेऽयुगचक्षुषः ।
Page #275
--------------------------------------------------------------------------
________________
बहुव्रीहिलनामाकरणम्
२६१
त्रिचतुरेषु पदेषु किरीटिना
लुलितदृष्टि मदादिव चन्रूले ।9:2 !! बोणि वा चत्वारि वा निचतुराणि । अनेन बहुव्रीहिः । 'न्युपान्यं चतुरे ऽजिप्यते' वा. 3851. मू. 945) इत्यच् ।
८४४ । ति विंशतेडिति । ( ६.४.१४२) विशतेभेस्य तिशब्दस्य लोपः स्यात् डिति । आसन्नविंशाः विशतेरासन्ना इत्यर्थः । अङ्करत्रिंशाः । अधिकचत्वारिंशाः । द्विरावृत्ताः दश द्विदशाः । विंशतिरित्यर्थः । अनवराघवे-- IV. 1.
लिम्सप्तभिरेव राजविजयते भुजम्तन्मयोः
कृत्वा तोरणमालिकां पुनरमुं द्वाविंशमारिप्सते । । द्रक्ष्यामि त्वयि वर्तमानमधुना तचापविद्याद्भुतं
शम्भोस्तस्य हि केवलेन धनुषा कृटेन तुष्टिने मे ॥ ३ ॥ इविदाले पूरगं द्वाविंशम् । तस्य पूरगे इट्' (म्यू. 18457 इति इदः । अनेन् टेलोपः। अनघावे--T..
हे काकुत्स्थाः कथं यः श्रुतिविषयमयं नागमद्भागवीयो :
दुःसामन्ताचारप्रचितपितृवधामर्पनिस्तारबन्धुः । वारानासन्नविंशान्विशसितविषमक्षत्रजातिप्ररोह:
क्रोधादुत्कृतगर्भामिषरुधिरवसावित्रगन्धिः कुठारः ।। 214 ।। आसन्ना विंशतिर्येषां ते आसन्नविंशाः । अनेन टिलोपः । “बहुवीही' (सू. 861) इति डच । 'सङ्ख्यया' (सू. 843 ) इति बहुव्रीहिः। . :
८४६ । तत्र तेनेदमिति सरूपे । (२. २. २७),
सप्तम्यन्ते ग्रहणविषये सरूपे पदे तृतीयान्ते च प्रहरणविषये इदै युद्धं प्रवृत्तमित्यर्थे समस्येते कमव्यतिहारे द्योत्ये स बहुव्रीहिः । ‘इकर्म ' (सू. 866) इति इच् । तिष्ठद्गुप्रभृतिप्विच्प्रत्ययस्य पाठादव्ययीभावत्वमव्ययत्वं च । 'अन्येषामपि दृश्यते'
Page #276
--------------------------------------------------------------------------
________________
२६३
पाणिनिसूत्रव्याख्या
( सू. 3539 ) इति दीर्घः । केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तं केशाकेशि । दण्डैश्व दण्डैध प्रत्येदं युद्धं प्रवृत्तं दण्डादण्डि । मुष्टीमुष्टि ।
चल्लीपरिणये - IV. 18.
दण्डादण्डि चलत्स्फुलिङ्गनिकरं केचित्प्रभमायुधाः टपरे गदागद परेऽन्ये तोमरातोमारे । बाबा बद्धवैरमपरे दुर्वारगर्वोदयाः
केशाकेशि च केचिदद्भुततमं योधाः कुधा तेनिरे ॥ 915 |
दण्डादण्डि । मुष्टीमुष्टि । गदागदि । तोमरातोमरि । बाहूवाहवि ।
केशाकेशि ।
C
अनर्घराघवे -- IV. 20.
शस्त्रैश्व शस्त्रैश्च प्रहृत्येदं युद्धं प्रवृत्तं शस्त्राशास्त्रि । 'इच्कर्मव्यतिहारे ' ( सू. 866 ) इति इच् समासान्तः (सू. 3589 ) इति दीर्घः ।
शस्त्रास्त्रयैव का नवभवद्गीर्वाणपाणिन्धमाः
पन्थानो दिवि संकुचन्ति वसुधा वन्ध्या न सूते भटान् । लक्ष्मीरप्यरविन्दसौधवलभी निर्व्यूह पर्यङ्कका
विश्रान्तैरलिभिर्न कुलर वटा गण्डोमदते ॥ 916 ||
चाहवि ।
८४७ । ओर्गुणः । ( ६. ४. १४६ )
अनेन बहुव्रीहिः ।
1 ' अन्येषामपि '
उवर्णान्तस्य भस्य गुणः स्यात् तद्धिते । अवादेशः ।
मस्मिन्नव प्रन्थे श्लो० 915. बाहुभ्यां बाहुभ्यां प्रहृत्येदं युद्धं प्रवृत्तं बाहू
८४८ । तेन सहेति तुल्ययोगे । ( २. २. २८ )
तुल्ययोगे वर्तमानं सहेत्येतत् तृतीयान्तेन प्राग्वत् । स बहुव्रीहिः । ८४९ । वोपसर्जनस्य । ( ६.३.८२ )
Page #277
--------------------------------------------------------------------------
________________
बहुव्रीहिसमासप्रकरण
२६३
बहुव्रीहवयवस्य सहस्य सः स्याद्वा ! पुत्रेण सह सपुत्रः सहपुत्रो वा गतः । भट्टिकाव्ये-V. 108.
पिशाचमुखधौरेयं सच्छनकवचं रथम् ।
युधि कद्रथवद्धीमं बभन ध्वजशालिनम् ॥ 917 || सह छत्रकवचाभ्यां सच्छत्रकवचम् । 'तेन' (सू. 848 ) इति बहुव्रीहिः । मनेन विकल्पात्सभावः ।
अस्मिन्नेव ग्रन्थे श्लो० 752. सहेमकुम्भान् । 'तेन सह' (सु. 848) इति बहुव्रीहिः । अनेन सभावः ।
अम्मिन्नेव ग्रन्थे श्लो० 178. सहसीत: सलक्ष्मणः : 'तेन सह (६. 848) इलि बहुव्रीहिः । अनेन सहशब्दस्य सनावविकल्पात् उभयत्रापि प्रयोगः । माधे--XIV. 11.
किं विधेयमनया विधीयता
त्वत्प्रतापजितयार्थसंपदा। शाधि शासक जगत्रयस्य मा.
माश्रवोऽस्मि भवतः सहानुजः ॥ 918 ।। सहानुजेन सहानुजः । अस्मिन्नेव ग्रन्थे श्लो० 473. सहाश्वम् । किरातार्जुनीये-XVIII. 16.
सहशरधि निजं तथा कार्मुक
वपुरतनु तथैव संवर्धितम् । निहितमपि तथैव पश्यन्नसिं
वृषभगतिरुपाययौ विस्मयम् ॥ 919 ।। सह शरधिभ्यां वर्तत इति सहशरधिः ।
८५० । प्रकृत्याशिषि । (६. ३. ८३) सहशब्दः प्रकृत्या स्यादाशिषि । स्वस्ति राज्ञे सहपुत्राय सहामात्याय ।
Page #278
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
वा० । अगोवत्सहलेव्विति वाच्यम् । (3990.)
सवे । सवत्साय | सहलाय |
अनवराघवे -- I. 25.
- स्वस्ति भवते सहपरिवाराय || 920 |
८५१ | बहुव्रीहौ संख्येये उजबहुगणात् । ( ५. ४. ७३. ) संख्येये यो बहुव्रीहितसाडुच् स्यात् । उपदशाः ।
वा० | संख्यायास्तत्पुरुषस्य वाच्यः । (3348.)
निर्गतानि त्रिंशतो निस्त्रिंशानि । निर्गतस्त्रिशतोऽङ्गुलिभ्यो निस्त्रिंशः खङ्गः । अस्मिन्नव ग्रन्थे लो० 911. द्वे त्रीणि वा द्वित्राणि । ' संख्ययान्यायासन्न (सू. 843 ) इति बहुव्रीहिः । अनेन डच ।
&
अस्मिन्नेव ग्रन्थे श्लो० 57. द्वित्राणि । पूर्ववत् ।
अस्मिन्नेव ग्रन्थे लो० 803. निस्त्रिंशाभ्यां च । ' निगदय:' (बा. 3189सु. 789.) इति समासः । टिलोपः ।
८५२ | बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्पच् (५ ४ ११३)
स्वाङ्गवा चिसक्थ्यक्ष्यन्ताद्वहुव्रीहेः षच् स्यात् । दीर्घे सक्थिनी यस्य सः दीर्घसक्थः । जलजाक्षी । स्वानात्किम् । दीर्घसक्थि शकटम् | स्थूलाक्षा वेणुयष्टिः ।
अक्ष्णोऽदर्शनात् ' (सु. 944.) इत्यच् ।
अस्मिन्नेव ग्रन्थे इलो० 75. चकोराक्ष | अनेन पत्र | षित्करणात् ङीष् । सम्बोधनम् ।
भट्टिकाव्ये - X, 50.
9
अथ ददृशुरुदीर्णधूमधूम्र
दिशमुदविव्यवधिं समेतसीताम् ।
सहरघुतनयाः लवङ्गसेना:
पवनसुताङ्गुलिदर्शितामुदक्षाः || 921 ||
प्लवङ्गसेना उदक्षाः । षच् । षिलक्षणो ङीष् न भवति । तस्य वैकल्पिकत्वात् ।
Page #279
--------------------------------------------------------------------------
________________
२६५
बहुव्रीहिसमासपकरणन् ८५३ । अङ्गुलेदारुणि ! (५. ४. ११४)
अङ्गुष्यन्ताबहुव्रीहेः षच स्याहारुण्यर्थे। पञ्च अङ्गुलयो यस्य तत्पंचाङ्गुलं दारु । अङ्गुलिसदृशावयव धान्यादिविक्षेपणकाष्ठमुच्यते । बहुव्रीहे: किम् । द्वे अङ्गुली प्रमाणमस्या द्वयङ्गुला यष्टिः । 'तत्पुरुषस्याङ्गुलेः' (सू. 786 ) इत्यच ।
८५४ । द्वित्रिभ्यां ष मूर्ध्नः । (५. ४. ११५)
वा० । नेतुर्नक्षत्रेऽब्वक्तव्यः । ( 3360.) मृगो नेता यासां ता मृगनेत्रा रात्रयः । पुष्यनेत्राः । भट्टिकाव्ये--IX. 129.
आत्रिकूटमकार्य त्वत्का निर्जङ्गमं जगत् ।
दशमूर्धन् कथं ब्रूषे तानवध्यान्महीपतेः ॥ 922 || दश मूर्धानो यस्य स दशम्र्धा । अत्र षो न । भट्टिकाव्ये-IV. 41.
अथ संपततो भीमान्विशिखै रामलक्ष्मणौ ।
बहुमूनों द्विमूर्धाश्च त्रिमू(श्चाहतां मृधे ॥ 923 ॥ बहुमूर्ध्नः । षो न । द्विमूर्धान् । त्रिमूर्धान् । अनेन षः । भट्टिकाव्ये-IV. 44.
मृगयुमिव मृगोऽथ दक्षिणेर्मा ।
दिशमिव दाववती मरावुदन्यन् ।। रघुतनयमुपाययौ त्रिमृ?
विषभृदिवोग्रमुख पतत्रिराजम् ॥ 924 ॥ त्रयो मूर्धानोऽस्य त्रिमूर्धः। ८५६ । अञ् नासिकायाः संज्ञायां नसं चास्थूलात् । (५. ४. ११८)
नासिकान्ताबहुव्रीहेरच् स्यात् नासिकाशब्दश्च नसं प्राप्नोति, न तु स्थूलपूर्वात् ।
Page #280
--------------------------------------------------------------------------
________________
२६६
पाणिनिसूत्रव्याख्या
भट्टिकाव्ये --IX. 93
बहुधा भिन्नमर्माणो भीमाः खरणसादयः ।
अग्रेवण वर्तमाने प्रतीच्यां चन्द्रमण्डले ।। 925 || खरस्येव नासिका यस्येति तरणसः। अनेनाच । ' पूर्वपदात् ' (सू. 857) इति णत्वम् । माधे-XIV. 71.
स्कन्धधूननविसारिकेसर
क्षिप्तसागरमहाप्लवामयम् । उद्धृतामिव मुहूर्तमैक्षत
स्थूलनासिकवपुर्वसुन्धराम् ॥ 926 ।। स्थूला नासिका यस्य तत् स्थूलनासिकं वपुर्यस्य सः । अस्थूलादिति निषेधात् न नसादेशः । नाच ।
वा० । खुरखराभ्यां वा नस् । ( 3363.) . खुरणाः खरणाः । नस् । खुरणसः खरणसः ।
८५७ । पूर्वपदात्संज्ञायामगः । (८.४.३)
नस्य णः स्यात् संज्ञायाम् । दुरिव नासिका अस्य द्रुणसः । खरणसः । खुरवराभ्यां वा नस् । पक्षे अच ।
अस्मिन्नव ग्रन्थे श्लो० 925. खरस्येव नासिका यस्येति खरणसः । अच् । अनेन णत्वम् ।
अस्मिन्नेव ग्रन्थे श्लो०. 197. शूर्पवनखानि यस्याः सा शूर्पणखा । अनेन णत्वम् । ' नखमुखात्संज्ञायम् ' (सू. 514 ) इति न ङीष् ।
माघे--XIII. 29.
तनुभिस्त्रिणेवनयनानवेक्षित
स्मरविग्रहद्युतिभिरद्युतन्नराः।
Page #281
--------------------------------------------------------------------------
________________
बहुव्रीहिसमासप्रकरणम्
२६७ प्रमदाश्च यत्र खलु राजयक्ष्मणः
परतो निशाकरमनोरमैर्मुखैः ।। 927 ।। त्रिणेतः । संज्ञायां णत्वम् ।
अस्मिन्नेव ग्रन्थे श्लो० 635. दुर्दुमो हन्यतेऽनेनेति द्रुघणः कुठारादिः । करणार्थेऽप् । अनेन णत्वम् । अरीहणादिपाठाद्वा ।
अस्मिन्नेव ग्रन्थे श्लो० 878. रामस्यायनं रामायणम् । अनेन णत्वम् । माघे-XIX. 61.
स्वगुणैराफलप्राप्तेराकृष्य गणिका इव ।
कामुकानिव नालीकांस्त्रिणताः सहसामुचन् ।। 928 ।। त्रिषु स्थानेषु मध्ये कोटयोश्च नतास्त्रिणताः शाङ्गाणि । अनेन णत्वम् । माघे-~~XIII. 19.
स्थमास्थितस्य च पुराभिवर्तिन
स्तिमृणां पुरामिव रिपोर्मुरद्विषः । अथ धर्ममूर्तिस्नुरागभावितः
स्वयमादित प्रथयण प्रजापतिः ।। 929 ।। प्रवीयते प्रेयतेऽनेनेति प्रक्यणम् । प्राजनम् । प्राजनो दण्ड इति काशिका । अजे: करणे ल्युट् ।
८५८ । उपसर्गाच । (५. ४. ११९) प्रादेयों नासिकाशब्दम्तदन्ताद्वहुव्रीहेरच, नासिकाया नसादेशश्च । असंज्ञार्थ वचनम् । उन्नता नासिका यस्य सः उन्नसः । विश्वगुणादर्श--280.
शतमखमणिस्तोमश्याम शयानमहीवरे
शशिसखमुख राजीवाक्षं समुन्नतनासिकम् । महितचरणं धातुः पत्नया महस्तमसः परं
हृदि लगतु मे बिम्बोष्ठं तद्यथोक्तदायम् ॥ 980 ।।
Page #282
--------------------------------------------------------------------------
________________
२६८
पाणिनिलव्याख्या
समुन्नता नासिका यस्य तत् समुन्नतनासिकम् । नसादेशः । अध न ।
८५९ । उपसर्गाद्बहुलम् । ( ८. ४, २८ )
"
नसो नस्य णः स्याद्बहुलम् । प्रणसः ।
वा० | वे वक्तन्यः । ( 3365.)
विगता नासिका अस्य विप्रः ।
वा० । ख्यश्व । (3866.)
विख्यः । कथं तर्हि ' विनसा हतबान्धवा' इति भट्टिः । विगतया नासिकयोपलक्षिता इति व्याख्येयम् ।
भट्टिकाव्ये - V. 8.
यह नाथ नायास्य विनसा हतबान्धवा | नाज्ञाम्यस्त्वामिदं सर्वं प्रमाद्यैश्चारदुर्बल; || 931 ||
विगता चासौ नासिका च विनासिका । तत इत्थंभूतलक्षणायां तृतीयायां
पद्दन्नोमास' (सू. 228 ) इत्यादिना नसादेशः । विनसा उपलक्षिता ।
८६० । सुप्रातसुश्वसुदिवश रिकुक्षचतुरश्रेणीपदाजपद प्रोष्ठपदाः । (५.४.१२०)
एते बहुव्रीहयोऽच्प्रत्ययान्ता निपात्यन्ते । शोभनं प्रातरस्य सुप्रातः । शोभनं श्वोऽस्य सुधः । शोभनं दिवास्य सुदिवः । शारेरिव कुक्षिरस्य शारिकुक्षः । चतस्रोऽश्रयोsस्य चतुरश्रः । एण्या इव पादावस्य एणीपदः । अजपदः । प्रोष्ठो गौस्तस्येव पादावस्य प्रोष्ठपदः ।
माघे - XI. 67.
कृत सकलजगद्विबोधोऽवधूतान्धकारोदयः क्षपित कुमुद तारक श्रीर्वियोगं नयन्कामिनः ।
बहुतर गुणदर्शनादभ्युपेतास्पदोषः कृती
तब वरद करोतु सुप्रासमामयं नः यकः ॥ 982 ॥
Page #283
--------------------------------------------------------------------------
________________
লুয়িত্বশান্থ अहां नायकः हे वरद तव सुप्रात करोतु । शोभनं प्रातरस्येति सुप्रातः । शोभनप्रभातवानुच्यते । अत्र भावप्रधानो निर्देशः । तव सुभातं सुप्रभातत्वं करोत्वित्यर्थः !
अस्मिन्नेव ग्रन्थे श्लो० 647. शोभनं प्रातः यस्य तत्सुपातम् । भट्टिकाव्ये-VIII. 2.
अभायत यथार्केण सुप्रातेन शरन्मुखे । गम्यमानं न तेनासीदगतं कामता पुरः ॥ 933 ||
सुप्रातेन ।
भट्टिकाव्य-V. 70.
आपीतमधुका भृङ्गः सुदिवेवारविन्दिनी ।
सत्परिमललक्ष्मीका नापुंस्कासीति मे मतिः ।। 934 ।। शोभनं दिवा दिनं यस्याः सा सुदिया ।
भट्टिकाव्ये-XI. 38.
मथानुकूलान् कुलधर्मसम्पदो
विधाय वेशान् सुदिवः पुरीजनः ।। प्रबोधकाले शतमन्युविद्विषः
प्रचक्रमे राजनिकेतनं प्रति ॥ 935 ॥ सुदिवः । कुमारसम्भवे--I. 32.
उन्मीलितं तूलिकयेव चित्रं
सूर्याशुमिर्मिन्नमिवारविन्दम् । बभूव तस्यश्चतुरश्रशोभि
वपुर्विभक्तं नवयौवनेन ।। 986 ॥ चतस्रोऽश्रयो यस्य तत् चतुरश्रम् ।
Page #284
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या कुमारसंभवे- VII 88.
तृप्तोपच.रां चतुरश्रवेदी
तावेत्य पश्चात्कनकासनस्थौ । जायापती लौकिकमेषणीय
माक्षतारोपणमन्वभूताम् ॥ 937 ॥ चतस्रोऽश्रयो यस्याः सा चतुरश्रा । चतुरश्रा च सा वेदी च चतुरश्रवेदी ताम् ।
८६२ । नित्यमसिच् प्रजामेधयोः । (५. ४. १२२) . नजदु:सुभ्य इत्येव । असिच् स्यात् । नास्ति प्रजा यस्य सोऽप्रजाः । अप्र. जसौ । दुष्प्रजाः । सुपजाः । अमेधाः । दुर्मेधाः । सुमेधाः । रघुवंशे----XVIII. 29.
तस्मिन् कुलापीडनिभे विपीड
सम्यक महीं शासति शासनाकाम् । प्रजाश्चिरं सुप्रजसि प्रजेशे
ननन्दुरानन्दजलाविलाक्ष्यः ॥ 938 ।। शोभनाः प्रजाः यस्य सः सुप्रजाः । तस्मिन् । रघुवंशे- VIII. 32.
स कदाचिदवेक्षितप्रजा
सह देव्या विजहार सुप्रजाः । नगरोपवने शचीसखो
मरुतां पालयितेव नन्दने ॥ 939 ।। अवेक्षितप्रजः । नन्दुःसुभ्य एव । नान्येभ्यः । सुप्रजाः । अत्रासिच ।
अस्मिन्नेव ग्रन्थे श्लो० 785. दुष्टा मेघा यस्य सः दुर्मेधाः । चम्पुभारते-IV. 37.
___ग-तत्र स दुर्सेधाः बरुवदाकर्षणोद्भिदुराणि स्वेदपृषन्तीव भूषाजालकमुक्ताफलानि धारयन्त्याश्चिकुरभराकरतलनिष्पीडननिर्गलितां कालिमपारामिव निर्भरकुालय
Page #285
--------------------------------------------------------------------------
________________
बहुव्रीहिसमासप्रकरणम्
२७१
गर्भकमाल्यरसद्वारीमश्रभिस्सह वर्षन्त्यास्तस्याः पातिव्रत्यरक्ष्मीनिवासस्फटिकाकार मिव दुकूलमप्यपहाँ प्रावर्तत : 940 ॥
दुर्मेधाः। माथे--II. 27.
षङ्गणाः शक्तयस्तिस्रः सिद्धयश्चोदयास्त्रयः । ग्रन्थानधीत्व व्याकर्तुमिति दुर्मेधसोऽप्यलम् ॥ 941 ।।
रघुवंशे-IV. 3.
पुरुहूतध्वजस्येव तस्योन्नयनपंक्तयः ।
नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः ॥ 942 ॥ प्रजया सह बर्तत इति सप्रजाः । अत्रासिज्ञ ।
८६३ । धर्मादनिच् केवलात् । (५. ४. १२१) केवलारपूर्वपदात्परो यो धर्भशब्दस्तदन्ताबहुव्रीहेरनिच् स्यात् । कल्याणधर्मा । केवलास्किम् । परमः स्वो धर्मों यस्येति त्रिपदे बहुव्रीहौ मा भूत् ।
रघुवंशे--XVII, 53.
भव्यमुख्याः समारम्भाः प्रत्यवेक्ष्या निरत्ययाः ।
गर्भशालिसधर्माणः तस्य गूढं विपेचिरे ॥ 943 ॥ सधर्माणः ।
माघे-I. 6.
विभिन्नशङ्खः कलुषीभवन्मुहुः
मदेन दन्तीव मनुष्यधर्मणः। निरस्तगाम्भीर्यमपास्तपुष्पकं
प्रकम्पयामास न मानस न सः ॥ 944 ॥ मनुष्यस्येव धर्मो यस्य सः मनुष्यधर्मा तस्य ।
Page #286
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
चम्पूरामायणे- V. 28.
त्वया सह प्रस्थितचित्तवृत्ति
विभावरीकोकसमानधर्मा। वचोऽब्रवीन्मैथिलि मन्मुखेन
त्वां कौशल कोसलराजपुत्रः ॥ 945 10 समानो धर्मो यस्य सः समानधर्मा।
चम्पूभारते-IV. 1. याते ततो निजपुरीं यदुवंशकेती
राज्ञे मयो मणिसभा रचयांबभूव । यस्या रुचं समवलोक्य शुचाधुनापि
जीवं गतागतजुषं वहते सुधर्मा ।। 946 ॥ शोभनो धर्मो यस्याः सा सुधर्मा । नकारान्तम् आकारान्त वा । समासान्त विधेरनित्यत्वात् नानिच् । चम्पूभारते-V. 99.
आपृच्छय ते तदनु नाकपतिः सुधर्मा
मासाद्य सिद्धमरुदप्सरसां समाजे । प्राशंसदस्य चरितं सविधे सुरभ्या
रोमन्थमप्यविगणय्य निशम्यमानम् ॥ 947 ॥ सुधर्माम् । नानिच् । किगतार्जुनीये-XVIII. 43.
मास्तिक्यशुद्धमवतः प्रियधर्म धर्म
धर्मात्मजस्य विहितागसि शत्रुवर्गे । संप्राप्नुयां विजयमीश यया समृद्ध्या
तां भूतनाथविभुतां वितराहवेषु ॥ 948 ।। मानिन् ।
Page #287
--------------------------------------------------------------------------
________________
बहुव्रीहिसभासप्रकरणम्
८६५ । दक्षिणेर्मा लुब्धयोगे । (५. ४. १२६) दक्षिणे ईमैं व्रणं यस्य स दक्षिणेर्मा मृगः । व्याधेन कृतत्रण इत्यर्थः । 'दक्षिणारुलब्धयोगादक्षिणेर्मा कुरङ्गकः' II. x. 24. इत्यमरः । अस्मिन्नेव ग्रन्थे श्लो० 924. दक्षिणेर्मा ।
८६६ । इच्कर्मव्यतिहारे । (५. ४. १२७) कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच् स्यात् समासान्तः । केशाकेशि । मुसलामुसलि । ' तत्र तेनेदम् ' (सू. 846) इति समासः ।
अस्मिन्नेव ग्रन्थे श्लो० 915. केशेषु केशेषु गृहीत्वेदं युद्धं प्रवृत्तं केशाकेशि । दण्डैश्च दण्डैश्च प्रहृत्येदं युद्धं प्रवृत्तं दण्डादण्डि । मुष्टीमुष्टि । गदागदि । तोमरातोमरि । बाहूबाहवि ।
८६७ । द्विदण्ड्यादिभ्यश्च । (५. ४. १२८) द्वौ दण्डौ यस्मिन् प्रहरणे तत् द्विदण्डि प्रहरणम् । द्विमुसलि। द्विदण्ड्यादिः ५. ७.
८६८ । प्रसंभ्यां जानुनोर्जुः । (५. ४. १२९)
आभ्यां परयोर्जानुशब्दयोः जुरादेशः स्याबहुप्रीहौ । प्रगते जानुनी यस्य स प्रजुः । संजुः । 'प्रजुः प्रगतजानुकः । संजुः संहतजानुके ' II. vi. 47. इत्यमरः ।
८६९ । ऊर्ध्वाद्विभाषा । (५. ४. १३०) ऊर्ध्वः । ऊर्ध्वजानुः । 'ऊर्ध्वज़ुरूर्वजानुः स्यात् ' II. vi. 47. इत्यमरः । माघे-XI. 11.
परिशिथिलितकर्णग्रीवमामीलिताक्षः
क्षणमयमनुभूय स्वप्नमूलजुरेख । रिरसयिषति भूयः शप्पमग्रे विकीर्ण
पटुतरचपलोष्ठः प्रस्फुरत्प्रोथमश्वः ।। 949 ।। ऊर्वे जानुनी यस्य स ऊर्ध्वजुः ।
35
Page #288
--------------------------------------------------------------------------
________________
१७४
पाणिनिसूत्रव्याख्या
८७० । धनुषश्च । (५. ४. १३२) धनुरन्तस्य बहुव्रीहेरनादेशः स्यात् । रघुवंशे-XVIII. 9.
स क्षेमधन्वानममोघधन्या
पुलं प्रजाक्षेमविधानदक्षम् । क्ष्मां लम्भयित्वा क्षमयोपपन्नं
बने तपः क्षान्ततरश्वचार ।। 950 ।। अमोघ धनुर्यस्य सोऽमोघधन्वा । अनडादेशः । कुमारसंभवे-IV. 23.
ऋजुतां नयतः स्मरामि ते
शरमुत्सङ्गनिषण्णधन्वनः। मधुना सह सस्मितां कथा
नयनोपान्तविलोकितं च तत् ॥ 951 ।। उत्सनिषण्णमङ्कगतं धनुर्यस्य तस्योत्सननिषण्णधन्वनः । भट्टिकाव्ये--I. 24.
आशीर्भिरभ्यर्च्य ततः क्षितीन्द्र
प्रीतः प्रतस्थे मुनिराश्रमाय । त पृष्ठतः प्रष्ठमियाय नम्रो
हिंस्रेषु दीप्रास्त्रधनुः कुमारः ।। 952 ॥ हिंस्रेषु दीप्रावधनुः । अत्रानङ् न भवति । समासान्तविधिरनित्यः । चम्पूभारते-IV. 48.
कान्तारवमनि मृगाः पुरतो निषण्णाः
शान्ताकृतेः सधनुषोऽपि निषङ्गिणोऽपि । उत्थाय तस्य पटुमर्मरचारुचीरं
रोमन्थलोलचुबुकेन मुखेन जिघ्रः ॥_958 ॥
Page #289
--------------------------------------------------------------------------
________________
बहुव्रीहिसमासप्रकरणम् धनुषा सह वर्तत इति सधनुः । तस्य सधनुषः पूर्ववत् । अस्मिन्नेव ग्रन्थे श्लो० 232. अघिज्यं धनुर्यस्याधिज्यधन्वा । अनादेशः । अनघराघवे-II. 68. ग.-भगवन्कौशिक पश्य पुरस्तादायें धृतधनुषि ।। 954 || अनङ् न ।
८७१ । वा संज्ञायाम् । (५. ४. १३३)
शतधन्वा शतधनुः ।
कुमारसंभवे-~-II. 64.
अथ स ललितयोषिद्भलताचारुशृङ्गं
रतिवलयपदाके चापमासज्य कण्ठे । सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥ 955 ।। पुष्पं धनुर्यस्य सः पुष्पधन्वा । कामः । 'पुष्पधन्वा रतिपतिः' I, i. 26. इत्यमरः । अनादेशः । माघे-IX. 41.
अवकाशमाशु हृदये मुशां
गमिते विकासमुदयाच्छशिनः । कुमुदे च पुष्पधनुषो धनुष
श्वलितः शिलीमुखगणोऽलभत ॥ 956 ॥ पुष्पं धनुर्यस्य स पुष्पधनुः । तस्य पुष्पधनुषः । अनङ् न ।
अस्मिन्नेव ग्रन्थे श्लो० 950. क्षेम धनुर्यस्य तं क्षेमधन्वानम् । तन्नामानं पुत्रम् । अनडादेशः । किरातार्जुनीये-XV. 46.
विफलीकृतयनस्य क्षतबाणस्य शम्भुना । गाण्डीपधन्वनः खेभ्यो निश्वकाम हुताशनः ॥-967 ॥
Page #290
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या
गाण्डीवं धनुर्यस्य तस्य गाण्डीवधन्वनोऽर्जुनस्य । अनादेशः । चम्पूरामायणे-I. 12.
ग---तदनु हविराहरणाय धरण्यां कृतावतरणाः सर्वे गीर्वाणगणाः शतमखप्रमुखाश्चतुर्मुखाय दशमुखप्रतापग्रीष्मोप्मसंप्लोषणमावेद्य तेन सह शरणमिति शाङ्ग धन्वानं मन्वाना नानाविधप्रस्तुतस्तुतयः क्षीराम्बुराशिमासेदुः ॥ 958 ।।
शा. धनुर्यस्य तं शार्ङ्गधन्वानम् । चम्पूरामायणे-- I. 107.
जनकः स्वकनीयांसमाजुहाव कुशध्वजम् ।
हत्या युधि सुधन्वानं सांकाश्रो स्थापित पुरे 1 959 ।। सुधन्वा नाय कश्चित् । ।
८७२ । जायाया निङ । (५. ४. १३४)
जायान्तस्य बहुव्रीहेर्निडादेशः स्यात् । चम्पूरामायणे-III, 15.
ग-ततस्तेन जानकीजानिरिति जानीहि जनमिमं ममानुजमतिमनुजबलमबालमबलावियुक्तं युक्तमाश्रयितुं तवेति प्रत्याख्याता रामेण सौमित्रिमुपेत्य यथामनीषितमभाषत ।। 960 ॥
जानकी जाया यस्य स जानकीजानिः।
चम्पूभारते---IV. 47. उत्थायाथ क्षितीन्द्रः क्षणमपि धरणौ स्थातुमस्यां न युक्तं
प्रत्यर्थिस्वीकृतायामिति सह सहजैः सत्यसन्धः सजानिः । पाणौ क्षतुर्निधाय प्रसुवमतितरामन्तरुत्तप्यमानां
पद्धयां प्रापद्वनानि व्यथितहृदमुचत्पौरलोकस्तु हाभ्याम् ।। 961 || जायया सह घर्तत इति सजानिः ।
Page #291
--------------------------------------------------------------------------
________________
গীতিক্ষা
२७७ अस्मिन्नेव ग्रन्थे श्लो० 892. युवतिर्जाया यस्य स युवजानिः । अनेन निङ् । बलिलोपः । ' स्त्रियाः पुंव' (सृ. 831) इति पुंवद्धावः ।
८७४ । गन्धस्येदुत्पूतिसुसुरभिभ्यः । (५. ४. १३५)
एभ्यो गन्धस्य इकारोऽन्तादेशः स्यात् । उद्गन्धिः । यूनिगन्धिः । सुगन्धिः । सुरभिगन्धिः ।
वा० । गन्धस्येत्त्वे तदेकान्तग्रहणम् । ( 3868.) एकान्त एकदेश इवाविभागेन लक्ष्यमाण इत्यर्थः । सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः । नेह । शोभना गन्धा गन्धद्रव्याणि यस्य स सुगन्ध आपणिकः । .
अस्मिन्नेव अन्थे श्लो० 640. वधुकुसमविपर्देनोद्गन्धिषु उद्भूतगन्धेषु । इत्त्वम् । रघुवंशे--XVI. 47.
वनेषु सायन्तनमालिकानां
विज़म्भणोगन्धिषु कुड्मलेषु प्रत्येकनिक्षिप्तपदः सशब्द
संख्यामिवैषां भ्रमरश्वकार ॥ 962 ॥ विजृम्भणेन विकासेनोद्गन्धिषु उत्कटसौरभेषु । समासान्त इकारः ।
अस्मिन्नेव ग्रन्थे श्लो० 668. शोभनो गन्धो यस्य तत् सुगन्धि । इकारः समासान्तः।
__ अस्मिन्नेव ग्रन्थे श्लो० 870. सुरभिर्मनोहरो गन्धः सुरभिगन्धः । न बहुबीहिः । मत इत्वं न । रघुवंशे-IV. 45.
स सैन्यपरिभोगेन गजदानसुगन्धिना ।
कावेरी सरितां पत्युः शङ्कनीयामिवाकरोत् ॥ 963 ॥ राजदानसुगन्धिना । इत्वम् । नैसर्गिकगन्धविक्षायामेवेकारादेशः : निरङ्कुशाः कक्यः ।
Page #292
--------------------------------------------------------------------------
________________
२७८
इत्वम् ।
पाणिनिसूत्रव्याख्या
अस्मिन्नेव अन्ये श्लो० 554 सदोद्वारेण सुगन्धीनां हृथगन्धानाम् |
कवयः ।
भट्टिकाव्ये – II. 10.
क्षतां भांसि नवोत्पलानि रुतानि चाश्रौषत षट्पदानाम् । आनायि वान् गन्धवहः सुगन्धः तेनारविन्दव्यतिषङ्गवांश्च ॥ 964 ॥
अरविन्दानां व्यतिषङ्गः तद्वान् । अत एव सुगन्धः । गन्धस्येत्वे तदेकान्त ग्रहणादिहेत्वाभावः । सुगन्धिरिति पाठोऽपि कविप्रयोगबाहुल्या दिष्यते ।
माघे - V. 46.
. कण्डूयतः कटभुवं करिणो मदेन
स्कन्धं सुगन्धिमनुलीनवता नगस्य । स्थूलेन्द्रनीलश कलावलिकोमलेन
कण्ठे गुणत्वमलिनां वलयेन भेजे || 965 ||
करिणो मदेन सुगन्धि शोभनगन्धम् । गन्धस्येत्वे तदेकान्तग्रहणं नाद्रियन्ते
८७५ | अल्पाख्यायाम् । ( ५.४.१३६ )
सूपस्य गन्धो लेशो यस्मिंस्तत् सूपगन्धि भोजनम् ।
८७६ । उपमानाच्च । ( ५. ४. १३७ )
पद्मस्येव गन्धोऽस्य पद्मगन्धिः ।
अस्मिन्नेव ग्रन्थे श्लो० 131. चूतस्येव गन्धो येषां ते चूतगन्धयः ।
किरातार्जुनीये - I. 16.
अनेकराजन्यरथाश्वसंकुलं तदीयमास्थाननिकेतनाजिरम् ।
Page #293
--------------------------------------------------------------------------
________________
बहुव्रीहिसमासप्रकरणम्
नयत्ययुग्मच्छ्दगन्धिरार्द्रतां भृशं नृपोपायनदन्तिनां मदः ॥ 966 ||
अयुग्मच्छदस्य गन्ध इव गन्धो यस्यासावयुग्मच्छदगन्धिः । ' सप्तम्युपमान ' इत्यादिना बहुव्रीहिरुत्तरपदलोपश्च । अनेन इत्वम् ।
I
८७७ । पादस्य लोपोsहस्त्यादिभ्यः (५ ४
हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ । व्याघ्रस्येव पादावस्य व्याघ्रपात् । हस्तिपाद: कुसूलपाद: । अत्र न । हस्त्यादि : - ५ ५८.
नैषधे - III. 68.
८७८ | कुम्भपदीषु च । ( ५. ४. १३९ )
कुम्भपद्यादिषु पादस्य लोपो ङीप् च निपात्यते स्त्रियाम् । कुम्भपद्यादि : --
५. ५९.
अवाप्यते वा किमियद्भवत्या चित्तैकपद्यामपि विद्यते यः ।
यत्रान्धकारः किल चेतसोऽपि
१३८ )
जिह्मेतरैर्ब्रह्म तदप्यवाप्यम् ॥ 967 ॥
एकः पादो यस्यामित्येकपदी । एकपादसंचारयोग्यो मार्गः ।
२७९
८७९ । संख्यासुपूर्वस्य । ( ५. ४. १४० )
पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ । द्विपात् । सुपात् । ' पादोऽन्यतरस्याम् ' ( सू. 457 ) इति स्त्रियां विकल्पानीकारः ।
रघुवंशे — XV. 96.
अस्मिन्नेव ग्रन्थे लो० 923. सहस्रं पादा रश्मयोऽछ्रयश्च यस्य स सहस्रपात् सूर्यः ।
तस्मिन्नात्मचतुर्भागे प्राङ्नाकमधितस्थुषि ।
राघवः शिथिलं तस्थौ भुवि धर्म त्रिपादिव || 968 ॥
त्रयः पादा यस्यासौ त्रिपात् । अकारलोपः समासान्तः ।
Page #294
--------------------------------------------------------------------------
________________
२८०
पाणिनिसूत्रव्याख्या
-V.
5.
अस्मिन्नेव ग्रन्थे श्लो० 20. शोभनी पादौ यस्याः सा सुपात् । समासान्तलोपः । 'पादोऽन्यतरस्यां' (सू. 457 ) इति विकल्पादनीकारः । भट्टिकाव्ये-IV. 3.
अवाक्छिरसमुत्पादं कृतान्तेनापि दुर्दमम् ।
भक्ता भुजौ विराधाख्यं तं तौ भुवि निचख्नतुः ।। 969 !! उत्पादमूर्खचरणम् । संख्यासुपूर्वादन्यत्र न लोपः ।
८८० । वयसि दन्तस्य दत् । ( ५. ४. १४१) संख्यासुपूर्वस्य दन्तस्य दतृ इत्यादेशः स्याद्वयसि । द्विदन् । चतुर्दन् । षट् दन्ता भस्य षोडन् । सुदन् सुदती । वयसि किम् ? द्विदन्तः करी । सुदन्तो नटः ।
अस्मिन्नेव ग्रन्थे श्लो० 14. शोभना दन्ता यस्याः सा सुदती । दनादेशे 'उगितश्च । (सू. 455 ) इति डीम् ।
८८३ । अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च । (५. ४. १४५) एभ्यो दन्तस्य दत वा । कुड्मलाग्रदन् । कुड्मलापदन्तः । माघे-II. 7.
द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः स्मितैः ।
स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती ।। 970 ॥ कुन्दकुड्मलागाणीव दन्ता यस्य तस्य कुन्दकुड्मलाग्रदतः। अग्रान्तपूर्वपद बहुव्रीहिः । समासान्तो वैभाषिको दनादेशः । भट्टिकाव्ये-V. 61.
गते तस्मिजलशुचिः शुद्धदरावणः शिखी ।
जञ्जपूकोऽक्षमालावान् धारयो, मृदलाबुनः ॥ 971 ॥ शुद्धदन शुभ्रदन्तः । दत्रादेशः । भट्टिकाव्ये-IV. 18.
उन्नसं दधती वक्तं शुद्धदल्लोलकुण्डलम् ।
कुर्वाणा पश्यतः शंयून् स्रग्विणी सुहसानना ॥ 972 ।। शुद्धा दन्ता यस्य तत् शुद्धदत् । दनादेशः ।
Page #295
--------------------------------------------------------------------------
________________
बहुत्रीहि समासप्रकरणम्
२८१
अस्मिन्नेव पन्थे लो० 910. शोभना दन्ता यासां ताः सुदत्यः स्त्रियः । अत्र विधानाभावात् दनादेशश्चिन्त्य इति केचित् । अग्रान्तेत्यादिना चकारात्सिद्धिरिति केचित् । सुदत्यादय स्त्रीषु योगरुडाः । ' स्त्रियां संज्ञायां ' ( सू. 881 ) इति दवादेशात्साधव इत्यपरे ! ना एवं जनाः सुदतीजनाः । ' संज्ञापूरण्योश्च' (सु. 839 ) इति न पुंवद्भावः ।
८८४ | ककुदस्यावस्थायां लोपः । ( ५, ४. १४६ )
व्यजातककुत् । पूर्णककुत् ।
८८५ | त्रिककुत्पर्वते । ( ५, ४. १४७ ) त्रीणि ककुदान्यस्य त्रिककुत् । संज्ञेषा पर्वतविशेषस्य ।
८८६ | उद्विभ्यां काकुदस्य । (५, ४. १४८ )
लोपः स्यात् । उत्काकुत् । विकाकुत् । काकुदं तालु !
८८७ । पूर्णाद्विभाषा । ( ५. ४. १४९ )
पूर्णकाकुत् । पूर्णकाकुदः ।
८८८ । सुदुर्हृदौ मित्रामित्रयोः । ( ५. ४. १५० )
सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् | दुर्हृदमित्रः । अन्यत्र सुहृदयः । दुर्हृदयः ।
अस्मिन्नेव ग्रन्थे श्लो० 266. शोभनं हृदयं येषां तान् सुहृदो मित्राणि ।
भट्टिकाव्ये - VIII. 14.
सुहत् ।
36
अव्यमुपतिष्ठस्व वीर वायोरहं सुहृत् । रविर्वितपतेत्यर्थमाश्वस्य मयि गम्यताम् || 978
Page #296
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
माये--XIX. 75.
निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलम् ।
पाणिनीयमिवालोकि धारस्तत्समराजिरम् ।। 97411 हदिति निपातः ।
८८९ । उप्रभृतिभ्यः कः । (५. ४. १५१) नित्यकबाश्रयणम् । एकवचनोत्तरपदम् । उरः प्रभृतिः-५५. ६०. पुमान् । अनडान् । पयः । नौः । लक्ष्मीः । इत्येकवचनान्तानि पठ्यन्ते । द्विवचनबहुस्चनान्तेभ्यस्तु ' शेषाद्विभाषा' (सू. 891 ) इति विकरपेन का । द्विपुमान् । द्विपुंस्कः ।
(ग. मू.) अर्थानमः । ( 149.) अनर्थकम् ।
धुवंशे-~-I. 18.
ब्यूढोरस्को वृषस्कन्धः सालपांशुमहाभुजः ।
आत्मकर्मक्षम देहं क्षात्रो धर्म इवाश्रितः ।। 975 || न्यूढं विपुलमुरो यस्य स व्यूढोरस्कः । भट्टिकाव्ये-~-V. 49
नेनादुषयदाम मृगेण मृगलोचना ।
मैथिली विपुलोरस्कं प्रावुर्घ गाजिनम् ॥ 976 ॥ विपुलनुरो यस्य सः विपुलोरस्कः । तम् । अस्मिन्नेव ग्रन्थे श्लो० 72. मुदितयुवमनस्काः ।
अस्मिन्नेव ग्रन्थे श्लो० 934. सती परिमललक्ष्मीः यस्याः सा सत्परिमललक्ष्मीका । अपुंस्का । एकवचनान्तयोलक्ष्मीशब्दपुंशब्दयोः उरः प्रभृतिषु पाठात् कम् । आपीतमधुका । 'शेषाद्विभाषा' (सू. 891) इति कप् इति व्याख्यायां चर्तते । उर:प्रभृतिषु मधुशब्द: पठितः ।
Page #297
--------------------------------------------------------------------------
________________
बहुव्रीहि समासप्रकरणम्
२८३ अस्मिन्नेव अन्ये श्लो° 152. मध्यस्थायिशीतांशुलेखानुकरणपटव्यः लक्ष्य यस्याः सा तां मध्यस्थायिशीतांशुलेखानुकरणपटुलक्ष्मीम् । शेषादिति वैकल्पिकः कः अनन।
अस्मिल्लेव अन्थे सो ० 675. भिन्नाः वक्तेन्दुलक्ष्म्यः यस्याः सा भिन्नवक्वेन्दुलक्ष्मी : पहुवचनान्तावयवो बहुव्रीहिः । एकवचनान्तस्यैव लक्ष्मीशब्दस्य उरःप्रभृतिषु पाठान्न कम् ! शौषिको वैभाषिक इत्यविरोधः । किरातार्जुनीये-VII. 15.
मानस्थ्य प्रथिततरङ्गसैकतामे
विच्छेदं विषयसि वारिबाइजाले । आतेनुत्रिदशवधूजनाङ्कभाजां
सन्धान सुरधनुषः प्रभामणीनाम् ।। 977 !! विगतानि पयोति यस्मातस्मिन् विपयसि । शेषाद्विभाषा (म. 891) इति विकल्पान्न समासान्तः । उर:प्रभृतिपाठन्तु पयःशब्दम्यैकवचनान्तायैवेति न कश्चिद्विरोधः ।
किरातार्जुनीये-F. 52.
तमनतिशयनीयं सर्वतः सारयोगा
इविरहितमनेकनाकभाजा फलेन : मकृशमकुशलक्ष्मीश्चेतसाशतितं स
स्वमिव पुरुषकार शैलमभ्याससाद !! 973 ।। अकृशा लक्ष्यो यस्य सः अकृशलक्ष्मीः इति बहुवचनाश्रिले बहुव्रीहिः । एवं च ' उर:प्रभृतिभ्यः। (सू. 339) इति कप्प्रत्ययानवकाशः ! तत्र लक्ष्मीशब्दस्य एकवचनान्तस्यैव पाठात् : नापि ' नद्यतश्च' (सु. 833 ) इत्यस्यावकाशः । उरः प्रभृतिपाठसामर्थ्यादेव ! शैषिकस्तु वैभषिक इत्यविरोधः । किरातार्जुनीये--XI. 7.
जरतीमपि बिभ्राणस्तनुमप्राकृताकृतिम् । चकाराक्रान्तलक्ष्मीकः ससाध्वसमिदाश्रमम् ॥ 979 !!
Page #298
--------------------------------------------------------------------------
________________
पाणिनिमूनव्याख्या
व्याकान्ता लक्ष्मीर्येन सः आकान्तलक्ष्मीकः । नन बनेन नित्यकवाश्रयण एकवचनोत्तरपदस्यैव लक्ष्मीशस्य । तथैवोरःप्रभृतिषु पाठात शेषादिति विकल्पाटु बहुवचनोत्तर इति विवेक:
E
अहिकान्चे ए. 88.
मिननोक इव व्यायन् मो बिभ्यद्यमः स्वयम् । कृष्णिमानं दानेन मुखेनास्ते निस्वतिः ॥ 9801
मिन्ननौकः १ कप |
किरातार्जुनीये - X 26.
रजसमपहाय केतकीनां
प्रसवमुपान्तिकनी परेणु कीर्णम् ।
प्रियमधुरसनानि षट्पदाली
मलिनयति स विनीलवन्धनानि || 981 ||
प्रियमधुरिष्टमकरन्दा । नात्र कप् समासान्तः । पुल्लिङ्गोचरपदो बहुव्रीहिरिति केचित् । नपुंसकलिङ्गस्यैव मधुशब्दस्योरः प्रभृतिषु पाठात् । ' मकरन्दस्य मद्यस्य माक्षिकस्वापि वाचकः । अर्धर्चादिगणे पाठात्पुंनपुंसकयोर्मधुः ' ॥ इत्यभिधानात् ।
किरातार्जुनीये— X 67.
सविनयमपराभिसृत्य साचिस्मितसुभगैकलसत्कपोललक्ष्मीः ।
श्रवणनियमितेन तं निदध्यौ
सकळमिवासकलेन लोचनेन ॥ 982 ॥
वसत्यः कपोललक्ष्म्यः यस्याः सा ।
२
८९० | इनः स्त्रियाम् । ( ५.४.१५२ )
हुण्डा नगरी । स्त्रियां किम् । बहुदण्डी बहुदण्डिकः ग्रामः ।
1
अस्मिन्नेव ग्रन्थे श्लो० 94 परिणता दिक्करिणो यासु ताः परिणादिकरिकाः । समासान्तः कपू ।
Page #299
--------------------------------------------------------------------------
________________
बहुव्रीहिसमामप्रकरणम् पाछे-XX. 8t.
बन्धौ विपन्नेऽनेकेन नरेगेह तदन्तिके ।
अशोचि सैन्ये घण्टामिन रेणे हतदन्तिक । शेषात् ' (यू. 891) इति विकल्पाकप ।
८९१ । शेषाद्विभाषा (५५ ४. १५४)
कनाश्रयणं वैकल्पिकम् ।
माधे---. 14.
तमयमादिकयादिपूरुषः
सपर्यया साधु स पर्यपूपुजत् । गृहानुपैतुं प्रणयादभीप्सवो
भवन्ति नापुण्यकृतां मनीषिणः ॥ 984।
माघे-I. 64
परस्य मर्माविधमुज्झतां निज
द्विजिबतादोषमजिह्मगामिभिः । तमिद्धमाराधयितुं सकर्णकः
कुलैन भेजे फणिनां भुजङ्गता ।। 986 ॥ कर्णाभ्यां सह वर्तन्त इति सकर्णकात्तैः । कम् ।
माघे-I. 68.
वदीयमातङ्गघटाविघट्टितैः ___कटस्थलपोषितदानवारिभिः । गृहीतदिक्कैरपुनर्निवर्तिभि
श्चिराय याथार्थ्यमलम्भि दिग्गजैः ॥ 986 ॥ -गृहीता दिशः यैस्तैगृहीतदिक्क । कम् ।
Page #300
--------------------------------------------------------------------------
________________
२८६
पाणिन्सूिनव्याख्या मावे--:-. 79.
उत्सङ्गिनाम्भाणको नभन्वा
नुदन्वतः स्वेदलवान्ममा । तत्यानुवल बजतोऽधिवेल
मेलावनाकालनलब्धगन्धः ॥ 937 ॥ उत्सजित मन्म कमा येन सः । कम् । मारे--XT. 65.
क्याननुहिनधान्नि प्रोष्य भूयः पुरस्ता
दुपगतवति पाणिग्राहद्दिग्वधूनाम् । द्रुततरमुपयाति समानांशुकोऽसा
बुपपतिरिव नीचैः पश्चिमान्तेन चन्द्रः ।। 983 ।। समान शुकः गरश्मिकः । का।
अस्मिन्ने मन्ये हलो ० 675. भिन्नवक्तेन्दुलक्ष्मीः । बहुवचनान्तावयवो बहुव्रीहिः । विकल्पाज कम्
८९२ । आपोऽन्यतस्याम् । (७. ४. १५) कध्यावन्तम्ट इस्वो वा स्यात् । बहुमालाकः बहुनालकः । कबभावे बहुमालः । नैषधे-IV. 32. विहिवर्गवधव्यसनाकुलं
कलय पापमशेषकलं विधुम् । सुरनिपीतसुधाकमपापर्क
ग्रहविदो विपरीतकथाः कथम् !! 989 14 निपीता सुधा बन्य तं निपीतसुधाकम् । 'शेषात् ' (सू. 891) इति कम् । अनेन विकल्पास्वाभावः । चम्यूभारते-IV. 25.
लं ततस्तु सुखमात्मसंयुतैः
सोदरैः सदृशसङ्ख्यकाः समाः।
Page #301
--------------------------------------------------------------------------
________________
बहुव्रीहिसमास्त्रकरणम् नीलराशिहरिनीलमेखला
निःसपनमनुभुङ्क्षव मेदिनीम् !! 990॥ सहशी संख्या यासां ताः सदृशसंख्यकाः । भूवलन्त कम् । मनेन्द्र कल्पाद्भूतः । चम्पृभारते-VI. 71. .
अक्ष्वेलितारावमवीरवाद
मवीक्षकश्लाघनचाटुगुम्फन् । मनुचनिःश्वासमहुंक्रियाक
मभूतपूर्व तदभून्दियुद्धम् ।। 991 ।। न विद्यते हुक्रिया यस्मिंस्तदहुंक्रियाकम् । हस्वाभावः । नैषधे-III. 28.
शृण्वन् सदारस्तदुदारभाव
हृप्यन्मुहुलोम पुलोमजायाः । पुण्येन नालोकत नाकपालः
प्रमोदबाष्पाकृतनेत्रमालः॥ 992 ||
कबभावपक्षः ।
माधे-IV. 4.
सहस्रसंख्यैर्गगनं शिरोभिः ___ पादैर्भुवं व्याप्य वितिष्ठमानम् । विलोचनस्थानगतोष्णरश्मि
निशाकरं साधुहिरण्यगर्भन् ॥ 993 ।। सहस्रं संख्या येषां ते सहस्रसंख्याः । कबभावपक्षः ।
८९३ । न संज्ञायाम् । (५. ४. १५५) 'शेषात् ' (सू. 891) इति प्राप्तः कप न स्वात् संज्ञायाम् ।
८९४ । ईयसश्च । (५. ४.५६)...
Page #302
--------------------------------------------------------------------------
________________
२८३
पानिन्विव्यायः वाय-..-.
उन्सजिताम्भाणको नभद
नुदन्वतः स्वेदलवान्ममा ! न्यानवेल वजनोऽत्रिवेल
मंकावनाकालनधान्धः ।। 93722 उत्सविता मन:कगा येन सः ! कम । मारे-.33
मानदुनियान्नि प्रोष्य भूवः पुरस्ता
दुपगतवति पाणिग्राहव दिग्वधूनाम् । द्रुतमुपयाति समानांशुकोऽसा
बुपपतिरिव नीचैः पश्चिमान्तेन चन्द्रः ।। 983 !! समान शुकः गरुद्रश्मिकः : कन् ।
अस्मिन्ने प्रत्ये दो ० 675. भिन्नवक्तेन्दुलक्ष्मीः । बहुवचनान्तावयवो बहुव्रीहिः । विकल्याज का
४९२ ! आयोऽन्यतरस्याम् । (७. ४. १५ } कप्यावन्नुम्य इस्वो वा न्यान् ! बहुमालाकः बहुनालकः । कमभावे बहुमालः । नेपथे-. 62. विहिवर्गवघव्यसनाकुलं
कलय पापमशेषकलं विधुम् । सुरनिपीतसुधाकमपापकं
___ ग्रहविदो विपरीतकथाः कथम् ।। 989 निपीता युवा यन्य तं निपीतसुधाकम् । 'शेषात् ' (सू. 891) इति कम् । अनेन विकल्यास्वाभावः । चम्पूमारते-~-IV. 25.
वं ततस्तु सुखमात्मसंयुतैः सोदरैः सदृशसङ्ख्यकाः समाः।
Page #303
--------------------------------------------------------------------------
________________
३८७
बहुव्रीहिसमास्त्रकरणम्
३९७ नीलराशिहरिनीलमेखला
नि:सपत्नमनुभुक्षव मेदिनीम् ।। 990 !! सरशी संख्या यासां काः महासंख्यकाः । दत् कः । अनेन विकल्पासः । चम्पृभारते-VI. T1.
अक्ष्वेलितारावमवीरवाद
नवीक्षकश्लाघनचाहुगुम्फन् । मनुचनिःश्वासमझुक्रियाक
मभूतपूर्व तदभून्नियुद्धम् ।। 991 ।। न विद्यते हुक्रिया यस्मिंस्तदहुंक्रियाकम् । हत्वाभावः । नैषधे-III. 28.
शृण्वन् सदारस्तदुदारभाव
हृप्यन्मुहुलोम पुलोमजायाः। पुण्येन नालोकत नाकपालः
प्रमोदबाष्पावृतनेत्रमालः ।। 992 || कबभावपक्षः। माघे-IV. 4.
सहस्रसंख्यैर्गगनं शिरोमिः
पादैर्भुवं व्याप्य वितिष्ठमानम् । विलोचनस्थानगतोष्णरश्मि
निशाकरं साधुहिरण्यगमन् ॥ 993 ॥ सहस्र संख्या येषां ते सहस्रसंख्याः । कबभावपक्षः ।
८९३ । न संज्ञायाम् । (५. ४. १५५) 'शेषात् ' (सू. 891) इति प्राप्तः कप् न स्यात् संज्ञायाम् ।
८९४ । ईयसश्च । (५. ४. १५६)
Page #304
--------------------------------------------------------------------------
________________
२४९
पाणिनित्रज्याच्या
यस तत्पदान का : बहन श्रेयांसोऽत्य बहुश्रेयान् । गोलियोः । (RCF इम्चे बा--
बा० । ईवो बहुव्रीहर्नेति वाच्यम् । (696. ) अय. अन्यान्योऽन्या बहुश्रेयसी । बहुजीहै: किन् । अलिश्रेयसिः । मा-A, E+ संजहार सहसा परिव्य
श्रेयमीषु विरहथ्य विरोधम् ।। रहित रतिपतिस्मितभिन्न
क्रोधमाशु तरुणेषु महेषुम् ॥ 994.34 परिवाः व्यन्यो यस्तेषु परिरब्धप्रेयसीधु । अनेन निषेधातवमाः ।। वाति केन इवनियः :
८९५ : वन्दिते भ्रातुः । (५. ४. १५७ ) पूजितेऽर्थ यो भ्रातृशब्दस्तदन्दान्न का स्यात् । प्रशस्तो भ्राता यस्य सः प्रशस्तमाता शुभ्राता ! बन्दिते किम् । पूर्वमातृकः । रघुवशे---X. 32.
समानेऽपि हि सौभाले यथोभौ रामलक्ष्मणौ ।
तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः ।। 99531 शोलनाः बिन्धा भातरो येषां ते सुभ्रातरः । 'नतश्च (सु. 833) इति का न भवति अनेन निषेधात् । तेषां भावः सौभातम् ।
अस्मिन्नव ग्रन्थे श्लो० 399. सौभातम् । पूर्ववत् । चम्पूभारते-III. 14.
उत्सौभ्रात्रशरव्यस्य द्वैधीकरणकेलये।
भवतां मारचापेषु भवतां मा वकृते ॥ 996 ।। सौमात्रम् । पूर्वक्त् ।
।
Page #305
--------------------------------------------------------------------------
________________
बहुव्रीहिसमासप्रकरणम्
८९८ । सप्तमीविशेषणे बहुव्रीहौ । ( २. २.३५ )
सप्तम्यतं विशेषणं बहुत्रीहौ पूर्वं प्रयोज्यम् । कण्ठेकालः । अत एव झापकायधिकरणपदो हुवीहिः ।
दा० | संख्याया अल्पीयस्या: । (1417. )
द्विनाः । द्वन्द्वेऽपि । द्वादश ।
वा | वा प्रियस्य । (1420. )
गुडप्रिव: । प्रियगुडः ।
या | गङ्गादेः परा सप्तमी । ( 1421. )
मेघसंदेशे - L. 45.
आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः ।
व्यावेथाः सुरभितनयालम्भजां मानयिष्यन् स्त्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ 997
शरा बाणतृणानि तेषां वनं शरवणम् । तत्र भवो जन्म यस्य तं शरवणभवम् ।
रघुवंशे – III. 29.
अथोपनीतं विधिवद्विपश्चितो
चिनुन्युरेनं गुरवो गुरुप्रियम् । अवन्ध्ययलाच बभूवुरत्र ते
क्रिया हि वस्तूपहिता प्रसीदति ॥ 998 ॥
गुरुप्रियम् । प्रियगुरुम् ।
किरातार्जुनीये - XI, 58.
सोढवान्नो दशामन्त्यां ज्यायानेव गुणप्रियः । सुमो हि द्विषां भङ्गो दुर्लभा सत्स्ववाच्यता ॥ 999 ॥
गुणाः प्रिया यस्य सः गुणप्रियः । प्रियगुणः । परनिपातः ।
37.
Page #306
--------------------------------------------------------------------------
________________
२९८
म. VI..
पाणिनिसूत्रव्याख्या
मैमीमुपावीपयदेत्य यत्र कलिप्रियस्य प्रियशिष्यवर्गः ।
गन्धर्वबध्यः तुरमध्वरीणं
'तत्काण्डनालेकधुरीणवीणः ॥ 1000 ||
कलिप्रियस्य प्रियकहस्य नारदस्य | बहुव्रीहौ प्रियशब्दस्यं परनिपातः ।
कुमारसंभव - IV. 38.
परलोक विधौ च माधव स्मरमुद्दिश्य विलोलपल्लवाः ।
निवपे: सहकारमञ्जरी:
प्रियचूतप्रसवो हि ते सखा | 1001 |
प्रियश्चूतप्रसवो यस्य सः प्रियवृत प्रसवः ।
अस्मिन्नेव ग्रन्थे श्लो० 948. प्रियधर्म |
८९९ । निष्ठा । ( २. २.३६ )
निष्ठान्तं बहुव्रीहौ पूर्वं स्यात् । कृतकृत्यः ।
वा० ॥ जातिकालसुखादिभ्यः परा निष्ठा वाच्या । (1422.)
सारङ्गजग्घी । मासजाता । सुखजाता । प्रायिकं चेदम् । कृतकटः । पीतोदकः ।
भट्टिकाव्ये - V. 39.
सुखजातस्सुरापीतो नृजग्धौ माल्यधारयः ।
afees स्त्रियो दीव्यमारब्धा बलिविग्रहम् || 1002 |
सुखजातः ।
९०० । वाहिताग्न्यादिषु । (२२.३७ ) महितामिः अग्न्याहितः । आहिताग्न्यादिः - २. १२.
Page #307
--------------------------------------------------------------------------
________________
बहुव्रीहिसमासप्रकरणम् वा० । पहरणार्थेभ्यः परे निष्ठासप्तम्यौ । 1425. ) अस्युद्यतः । दण्डपाणिः । कचिन्न । विवृतामिः । भट्टिकाव्ये-~-IX, 111.
अग्न्याहितजनप्रद्दे विजिगीवापरामुखे।
कस्माता नीतिनिष्णस्य संगम्भन्तव तापसे ॥ 1003 ॥ अश्याहिताः । आहितामयः । माघे-XI. 41.
प्रतिशरणमशीर्णज्योतिरनयाहिताना
विधिविहितविरिब्धैः सामिधेनीरवीत्य । कृतगुरुदुरितौघध्वंसमध्वयुवय
हुतमयमुपलीढे साधु सान्त्राय्यमग्निः ।। 1004 ।। अनयाहिताः । आहितामयः ।। भट्टिकाव्ये--VI. 49. . ___ अहं राम श्रियः पुत्रो मद्यपीत इव अमन् ।
पापचर्यो मुनेः शापाजात इत्यवदन्त तम् ॥ 1006 ।। मद्यपीतः । पीतमद्यः ।
अस्मिन्नेव ग्रन्थे श्लो० 1002. सुरापीतः । पीतसुरः । नरो जग्या येन सः नृजग्धः । जग्धनकः । वैकल्पिको निष्ठायाः परनिपातः ।।
अस्मिन्नेव ग्रन्थे श्लो० 349. भार्योढम् ! ऊढभार्यम् । परनिपात. । कुमारसंभवे-v 30.
अथाजिनाचाढधरः प्रगल्भवाक्
ज्वलन्निव ब्रह्ममयेन तेजसा । विवेश कश्चिज्जटिलस्तपोवनं
शरीरबद्धः प्रथमाश्रमो यथा ।। 1006 ।। शरीरबद्धः । बद्धशरीरः ।
Page #308
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
अन्निन्नेव हत्थे लोकलिना । कलिया
C
भट्टिकाव्ये – IV. 61.
स्वामिनो निष्करं गन्तुमाविष्कृतबलः कपिः । रराज समरे शत्रून् भन्दुष्कृतबहिष्कृतः || 1007 ||
दुष्कृतबहिष्कृतः । परनिपातः ।
किरातार्जुनीये— XII, 48.
अनुकूलमन्य च विचिन्त्य गणपतिभिरादविग्रहैः ।
शूलपरशुशरचापभृतैमेहती वनेचरचतुर्विनिने
100
6
शूलानि परापः शराः चापानि च तानि भृतानि यैतैः ! ( . 426. सू. 900.) इति निष्ठायाः परनिपातः ।
किरातार्जुनीये - VI. 24.
वृतहेतिरप्यधृतजिझमतिश्चरितैर्मुनीनधरयन् शुचिभिः । रजयांचकार विरजाः स मृगान्
5
कमिवेशते रमयितुं न गुणाः || 2009 ||
धृतहेतिः । न परनिपातः ।
भट्टिकाव्ये - XVII, 22.
पीडाकरममित्राणां कर्तव्यमिति शक्रजित् । अब्रवीत्रखड्गकुष्टश्च तस्या मूर्धानमच्छिनत् ॥ 1010 ||
प्रहरणार्थेभ्यः
कृष्टः खङ्गो येन सः खड्गकुष्टः । निष्ठायाः परनिपातः
अस्मिन्नव ग्रन्ये इलो० 954. धृतं धनुर्येन सः धृतधनुः । समासान्तविधैरनित्यत्वादिह ' धनुषश्च ' ( सू. 870 ) इत्यनङ् न भवति । परनिपातो न ।
Page #309
--------------------------------------------------------------------------
________________
बहुव्रीहिसमासप्रकरणम्
२९६
२
उत्तररामचरिते
समतिशयितालुरासुरप्रभाव
शिशुमवलोक्य तवैव तुल्यरूपम् । कुशिकसुतमरवद्विषां प्रमाणे
वृतधनुषं रघुनन्दनं स्मरामि ।। 1011 ||
धृतधनुषं पूर्वदन् ।
अस्मिन्नेव प्रन्थे इलो० 881. खगमुसलमासचक्रवाणगदाकरी । खनादीनां बाणान्तानां बन्दैकवद्भाव कृत्वा पश्चातेन सहिता गदेति शाकपार्थिवत्वा सामाः । अन्यथा समुदायस्य जातिरप्राणिनान् । (स.910) इत्येकवद्भावेन नपुंसकलिङ्गता स्यात् । सा करे क्योस्तौ । करशब्दस्य परनिपातः !
स्पस्मिन्नेक ग्रन्थे दो ० 892. धनुः पाणौ यस्य सः धनुष्पाणिः । पूर्वक स्परनिपातः ।
अस्मिन्नेव ग्रन्थे दलो- 626. वाणः पाणौ यस्य सः बायपाणिः पूर्ववत् ।
भट्टिकाव्ये --I. 1. ततोऽभ्यगाद्गाधितुतः क्षितीन्द्र
रक्षोभिरभ्याहतकमवृत्तिः । राम वरीतुं परिरक्षणार्थ
राजार्जिहत्तं मधुपर्कपाणिः ॥ 1012 ।। मधुपर्के स्थितः पाणिर्यस्येति विग्रहः । उत्तरपदलोपिसमासः ।
॥ इति बहुव्रीहिसमासप्रकरणम् ।।
Page #310
--------------------------------------------------------------------------
________________
१०६ । चार्थे द्वन्द्वः । । २. २. २९.)
दम्यूरामायणे-1. 32.
भरतस्तेषु कैकेटयां तनयो विनोबलः ।
अन्यौ लक्ष्मणशत्रुघ्नौ सुमित्रायो कृतोदयौ ।। 1013 | लक्ष्मणश्च शत्रुघ्नश्च लक्ष्मणशत्रुघ्नो
९०२ । राजदन्तादिषु पम् । ( २, २, ३१)
-
एषु पूर्वप्रोगाहै परं बाद : इन्नान गाजा शाजदन्तः ।
वा० । वमादि उनियमः : (1413.) अर्थधर्मो धर्मार्थो । इम्पती ! जम्पती : जायापती। जायाशब्दस्य जंभावो दम्भावश्च निपात्यते । राजदन्तादि:-२.१.. रघुवंशे-1.35.
अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया ।
तौ दम्पती वसिष्ठस्य गुरोर्जग्मतुराश्रमम् ।। 1014 ॥ जाया च पतिश्च दम्पती। भट्टिकाव्ये----III. 47.
दृष्टोणुवानान् ककुभो बलौघान्
वितत्य शाह कवचं पिना । तस्थौ सिसंग्रामयिषुः शितेषुः
सौमित्रिरक्षिध्रुवमुजिहानः ।। 1015 ।।
Page #311
--------------------------------------------------------------------------
________________
रसाधुः ।
द्वन्द्वसमासप्रकरणम्
२२५
स्त्रक्षिणी च ब्रुवौ च अक्षिश्रवम् । ' अचतुर ' ( सू. 945 ) इत्यादिनिपातना
भट्टिकाव्ये – IV. 27.
जेता यज्ञहां संख्ये धर्मसन्तानसूर्वने ।
प्राप्य दारगवाणों में मुनीनामभयं सदा !! 1016 |
दाराश्व गावश्व दारगवां ' अचतुर' (सू. 945 ) इत्यादिना निपातः ।
माघे -- XIX, 81.
----
कृत्तेः कीर्णा मही रेजे दन्तेर्गात्रैश्च दन्तिनाम् ।
क्षुष्णलो कालुभिर्मृत्योर्मुसलोलूखलैरिव ॥ 1017 ||
उलूखलमुसलमिति राजदन्तादिपाठेऽपि समुद्राश्रद्ध' (सु. 3464) इत्यादि सौत्रादेव व्यभिचाराज्ञापकात् अत्र परनिपातव्यत्ययः । उलूखलमुसले दधिपय गादित्वान्नैकवत् ।
व्यस्मिन्नेव ग्रन्थे श्लो० 995. अग्रे वनस्याग्रेवणम् । परनिपातः । ' बने पुरगा ' ( सू. 1039) इति णत्वम् ।
भट्टिकाव्ये - V. 84.
"
कृते कानिष्ठिनेयस्य ज्यैष्ठिनेयं विवासितम् ।
को प्रमुषितप्रख्यं बहुमन्येत राघवम् ॥ 1018 |
नग्नमुषितप्रख्यम् । मुषितः हृतवस्त्रः । अत एव नमः । ' पूर्वकाल ' (सू. 726 ) इत्यादिना समासः । अनेन पूर्वकालस्य परनिपातः ।
माघे - XII. 50.
आलोकयामास हरिर्महीधरा
नधिश्रयन्तीर्गजताः परःशताः ।
उत्पातवातप्रतिकूलपातिनी
रुपत्यकाभ्यो बृहती: शिला इव ॥ 1019 ||
Page #312
--------------------------------------------------------------------------
________________
पाणिनिमुलव्याख्या परमाता : पचनी इति योगविभावात्समास्तः अनेनोपसजनस्यापि शतशब्दस्य पानिपातः । किरातार्जुनीये-XII. 25,
रमालपरिग्रहोरुतेज
कुरदुल्काकृति विक्षिपन्यनेछु । म अवेन पतन् परश्शताना
पततां बात इवारवं वितेन्ने ३६ 1020 आता परे रश्मताः । तेषान् । पूर्ववत् । भट्टिकाये-XT. 41.
गुरुरुचञ्चत्करकर्णजिलै
स्वज्ञयायांगुलिसंगृहीतः । रक्षास्यनायासहतैरुपास्थः
कपोललीनालिकुलैगजेन्द्रः ।। 1321 अङ्गुलेरप्रमप्राङ्गालिः । पूर्वनिपातः । रघुवंशे-XIV. 21. पितुर्नियोगाद्वनवासमेवं
निस्तीर्य रामः प्रतिपन्नराज्यः । धर्मार्थकामेषु समां प्रपदे
यथा तथैवावरजेषु वृत्तिम् ।। 1022 || धर्मार्थकामेषु ।
९०३ । द्वन्द्वे घि । (२. २, ३२) द्वन्द्वे घिसंज्ञं पूर्व स्यात् । हरिश्च हरश्च हरिहरौ ।
वा ! अनेकप्राप्तावेकल नियमः । अनियमः शेषे । ( 1410.) हरिगुरुहराः । हरिहरगुरवः ।
Page #313
--------------------------------------------------------------------------
________________
द्वन्द्वसमासप्रकरणम्
२९७ ९०४ । अजाघदन्तम् । (२. २, ३३ ) इदं द्वन्द्वे पूर्व स्यात् । ईशकृष्णौ ।
वा० । बहुष्वनियमः। अश्वरथेन्द्राः इन्द्राश्वरथाः। अस्मिन्नेव ग्रन्थे श्लो० 690. नागेन्द्ररथाश्वम् । भट्टिकाव्ये-VII. 27.
एष शोकच्छिदो वीरान् प्रभो संप्रति वानरान् ।
धराशैलसमुद्राणामन्तगान्प्रहिणोम्यहम् ।। 1023 ।। धराशैलसमुद्राणाम् । घरासमुद्रशैलानाम् इति पाठान्तरम् । नियमो न ।
९०५ । अल्पान्तरम् । (२. २, ३४ ) शिवकेशवौ।
वा० । ऋतुनक्षत्राणां समाक्षराणामानुपूर्येण ! (1421.) हेमन्तशिशिरवसन्ताः। कृत्तिकारोहिण्यौ । समाक्षराणां किम् । ग्रीष्मवसन्तौ ।
वा । लध्वक्षरं पूर्वम् । ( 1418.) कुशकाशम् ।
वा० । अभ्यर्हितं च । (1412.) तापसपर्वतौ। भट्टिकाव्ये-III. 28.
चक्रन्दुरुच्चैर्नृपति समेत्य
तं मातरोऽभ्यर्णमुपागतासाः । पुरोहितामात्यमुखाश्च योधा
विवृद्धमन्युप्रतिपूर्णमन्याः ।। 1024 !! पुरोहितामात्यो । पुरोहितस्याभ्यर्हितत्वात्पूर्वनिपातः ।
38
Page #314
--------------------------------------------------------------------------
________________
হানিলিঙ্গ
मा० ।गानामानुसूर्येण ! (1415.) बामाक्षत्रियविदाः ।
वा० । भ्रातुज्यायसः । ( 1426.) युधिष्टिरार्जुन
जिमनाजुनोट-..
द्रय विधाताव विधानुविच्छतः
रहस्यनुज्ञामधिगम्च भूभृतः । समाष्टोदाय विशेषशालिनी
विनिश्चितानिति वाचमाददे !! 1026 ॥
सुष्टु नाका नौठबन् । उकरन्य नाव: औदार्थन् । बोर्द्वन्द्वः सौष्ठवौदार्ये । अत्रौदार्यशब्दन्या इतने ' लक्षणहेत्वोः क्रियायाः (सू. 3108) इत्यत्रारूपस्वरस्यादि हेतुशब्दन्य नियातमकुवेता भूतैव पूर्वनिपातस्यानित्यत्वसूचनान्न पूर्वनिपातः ।
अस्मिन्नेव ग्रन्थे लो. 20. मृदुपाणितलाङ्गलिः । तलश्च अडलिश्चेति द्वन्द्वः । तत्र ध्यन्ताल्याच्तयोरयाच्तरस्य पूर्वनिपातः । पाण्योस्तलाङ्गुलि पाणितलाञ्जलि ! मृदु पाणितलाङ्गुलि यस्याः सा इति जयमङ्गलः । पाणितले चाङ्गुलयश्च पाणितलाङ्गुलयः । तलशब्दस्याप्राण्यङ्गवाचित्वान्न द्वन्द्वैकवद्भावः । अङ्गुलिशब्दस्याल्पाच्तरत्वेऽपि पूर्वनिपातव्यभिचारः। 'समुद्रामाद्धः' (सू. 3464) इति सौत्रव्यभिचारलिङ्गात् । मुदवः पणितलाङ्गुलयो यस्याः सा तथोक्ता । नपुंसकैकशेषपूर्वपदो बहुव्रीहिः इति मल्लिनाथः । मेघसंदेशे-I. 37.
गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं
रुद्धालोके नरपतिपथे सूचिमेद्यैस्तमोभिः । सौदामिन्या कनकनिकपस्निग्धया दर्शयोवीं
तोयोत्सर्गस्तनितमुखरो मा स्म भूविक्कवास्ताः ॥ 1026 ॥
Page #315
--------------------------------------------------------------------------
________________
द्वन्द्वसमासप्रकरणम
२९९
तोयोत्सर्गश्च स्तनितं च तोयोत्सगैस्तनिते । ताभ्यां मुखरः । अल्पान्तरम् इति पूर्वनिपातो न । ' लक्षणहेत्वो ।' (सू. 3103) इत्यत्र सूत्रे विपरीतनिर्देशेन पूर्वनिपातशास्त्रस्यानित्यत्वज्ञापनात् ।
अस्मिन्नेव ग्रन्थे लो० 690. नागेन्द्ररथाश्वेन मिश्रैः । बहुब्वनियमाद्धस्तिनां प्राधान्याच्च बह्वचोऽपि नागेन्द्रस्य पूर्वनिपातः ।
अस्मिन्नेव ग्रन्थे श्लो० 1024. धराशैलसमुद्राणाम् |
अस्मिन्नेव ग्रन्थे को 60. गुरुकाव्यौ । ' लब्बक्षरं पूर्वम्' (बा. 1418सू. 905 ) इति पूर्वनिपातः ।
पूर्ववत् ।
भट्टिकाव्ये - XV. 115.
अङ्गदेनाहसातां तौ युध्यकम्पनकम्पनौ ।
अभ्यादद्वालिनः पुत्रं प्रजोऽपि समत्सरः || 1027
अकम्पनःश्च कम्पनश्च अकम्पनकम्पनौ । ज्येष्ठत्वात्पूर्वनिपातः ।
अस्मिन्नेव ग्रन्थे श्लो० 1018. लक्ष्मणश्च शत्रुनश्च लक्ष्मणशत्रुघ्नौ ।
चम्पूभारते -- I. 55.
झुत्पीडया स्तनरसे कलहं शिशूनां
कुन्ती तदा शमयितुं कुचकुम्भयुग्मे !
एकं धनञ्जययुधिष्ठिरयोश्च भाग
मेकं समीरणसुतस्य च संविभेजे || 1028 |
धनञ्जययुधिष्ठिरयोरिति ज्येष्ठस्य पूर्वनिपातो न ।
९०६ । द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् । ( २.४.२ )
एषां द्वन्द्व एकवत्स्यात् । पाणिपादम् । मार्दङ्गिकपाणविकन् । रथिकाधारोहम् ।
अस्मिन्नेव ग्रन्थे लो० 827. वाक्त्वचेन । वाक्च त्वक्चेति प्राण्यङ्गत्वादेकवत् । ' द्वन्द्वात् ' ( सू. 930 ) इति टच /
Page #316
--------------------------------------------------------------------------
________________
पाणिन्निनुहल्याख्या
her
नधये-I7.26.
हृदि विदर्भभुवोऽश्रुभृति स्फुट
बिनमदात्यतया प्रतिबिम्बितम् । मुनव्हगोष्टमरोपि मनोभुवा
तदुपनाकुसुमान्यखिलाः शराः ।। 1029 ।। मुर क दृशौच ओटं च मुखगोठम् ! प्राण्यङ्गत्वादेकवद्भावः । ट्टिकाव्ये-XT. 57.
अभैषुः कपयोऽन्वारत् कुम्भकर्ण मरुत्सुतः ।
शनैरबोधि सुग्रीवः सोऽलुच्चीत्कर्णनासिकम् ॥ 1030 ।। कर्णनासिकम् । प्राप्यङ्गत्वादेकवतु । भट्टिकाव्ये -III. 35.
श्रोलाक्षिनासावदनं सरुक्म
कृत्वाजिने प्रक्शिरस विधाय । संचिन्त्य पात्राणि यथाविधान
मृत्विग्जुहाव ज्वलितं चिताग्निम् ।। 1031 ।। श्रोत्ने अक्षिणी नासा वदनं च तथोक्तम् । प्राण्यङ्गत्वादेकवद्भावः । भट्टकाव्ये-III. 84.
उदक्षिपन् पट्टदुकूलकेतू
नवादयन्वेणुमृदङ्गकांस्यम् । कंबंश्च तारानधमन्समन्तात
तथासयन् कुङ्कुमचन्दनानि ।। 1032 ॥ वेणुमृदङ्गकांस्य वंशमुरजकांस्यतालम् । 'जातिरप्राणिनाम् ' (सू. 910) इत्येकवद्भावः । न पुनस्तूर्यानत्वात् । तत्र हि प्राणिनां तूर्याङ्गानां द्वन्द्वैकवद्भावः यथामार्दङ्गिकपाणविकमिति :
अस्मिन्नेव ग्रन्थे श्लो० 647. अधीय च राजन्यकं च हास्तिक च अश्वीयराजन्यकहास्तिकम् । सेनाङ्गत्वाद् द्वन्द्वैकवद्भावः ।
Page #317
--------------------------------------------------------------------------
________________
द्वन्द्वसमासप्रकरणम्
भट्टिकाव्ये --III. 5.
ऊर्जस्वलं हस्तितुरङ्गमेत
दमूनि रत्नानि च राजभाजि । राजन्यक चैतदहं क्षितीन्द्र
स्त्वयि स्थिते स्यानिति शान्तमेतत् ।। 1033 ।। हस्तिनश्च तुरङ्गाश्च हस्तितुरङ्गम् । सेनाङ्गत्वादेकवद्भावः । भट्टिकाव्ये -IV. 40.
तौ चतुर्दशसाहस्रबलौ निर्ययतस्ततः ।
पारश्वधिकधानुष्कशाक्तीकप्रासिकान्वितौ ।। 1034 !! पारश्वधिकधानुष्कशाक्तीकप्रासिकम् । सेनाङ्गत्वादेकवद्भावः । अस्मिन्नेव ग्रन्थे श्लो० 690. नागेन्द्ररथाश्वम् । सेनाङ्गत्वादेकवद्भावः ।
अस्मिन्नेव ग्रन्थे श्लो० 786. रथवाजीति द्वन्द्वैकवद्भावः । तेन सहिता नागा इति शाकपार्थिवादित्वात्समासः । अन्यथा एकवद्भावः स्यात् ।
९१० । जातिरप्राणिनाम् । ( २. ४. ६.) प्राणिवर्जजातिवाचिनां द्वन्द्व एकवत्स्यात् । धानाशष्कुलि । प्राणिनां तु विट्शूद्राः । द्रव्यविशेषविवक्षायां तु बदरामलकानि ।
भट्टिकाव्ये-VIII. 30.
* तां विप्रवदमानैरैत्संयुक्तां ब्रह्मराक्षसैः । तथावगिरमाणैश्च पिशाचैर्मासशोणितम् ।। 1035 ||
मांसानि शोणितानि च मांसशोणितम् ।द्वद्वैकवद्भावः । गवाश्वादित्वात्साधुः।
मस्मिन्नेव ग्रन्थे श्लो० 333. पुष्पाणि च फलानि च पुष्पफलम् । एकवद्भावः ।
* “ ऐद्विप्रवदमानस्तां संयुक्तां ब्रह्मराक्षसैः” इति पाठान्तरम् ।
Page #318
--------------------------------------------------------------------------
________________
पाणिनि-मूत्रव्याख्या मट्टिकाव्ये-II. 2.
तं. यायकाः सहभिक्षुमुन्यै
स्नुपः कृशाः शान्युदकुम्भहस्ताः । याबाबराः पुष्पफलेन चान्ये
प्रागचुरच्या जगदवनीयम् !! 1036 !! पुपैश्व कलैश्च युष्पालेन । बहुप्रकृतिकद्वन्ट्रैकवद्भावः अप्राणिनाम् इति पतिले अवमाणं बहुत्वं विधःवपि बहुचं गमयतीति न्यासकारवचनात् । भट्टिकाव्ये --III. 3s. . उच्चिक्यिरे पुष्पफल बनानि
सस्नुः पितॄन् पिभियुरापगासु ! आरेमुरिन्वा पुलिनान्यशङ्क
छायां समाश्रित्य विशश्रमुश्च ।। 1037 || पूर्ववत् ।
ममिन्नेव अन्थे लो० 1032. वेणुमृदङ्गकांस्यम् । तूर्याङ्गत्वे मार्दङ्गिकपाणविकम् इति स्यात् ।
अस्मिन्नेव ग्रन्थे श्लो० 971. मृच्च अलाबु च मृदलाबु ।
अन्मिन्नेव ग्रन्ये ओ० 331. खड़मुसलपासचक्रवाणगदा खड्गादीनां जातिवचनत्वेऽपि जातिप्राधान्यन्यकारेण नियतद्रव्यविवक्षया निर्देशात् बदरामलकानीत्यादिवत् जातिप्राणिनाम् इत्येकवद्भावो न कृतः । कृते वा नपुंसकलिङ्गप्रसङ्गात् स्त्रीलिङ्गनिर्देशो न स्यात् । अथवा खड्गादीनां बाणान्तानां द्वन्द्वैकवद्धावं कृत्वा पश्चाचेन सहिता गदेने शाकपार्थिवादित्वासमासः .
भट्टिकाव्ये-XIV. 23.
निरासू राक्षसा बाणान् प्रजहुः शूलपट्टिशान् ।
असींश्च वाहयांचक्रुः पाशैश्वाचकृषुस्ततः ।। 1038 ॥ शूलपट्टिशान् शूलसहितान्पट्टिशान् । शाकपार्थिवादित्वात्तत्पुरुषः । द्वन्द्वे. त्वनेन एकवद्भावः स्यात् ।
Page #319
--------------------------------------------------------------------------
________________
द्वन्द्वसमासप्रकरणम्
भट्टिकाव्ये-~XV. 42.
ते व्यरासिषुराहन्त राक्षसं चाप्यविप्लवन् । अबभासन्स्वकां शक्तिं गुमशैलं व्यकारिषुः ।। 1039 ।।
९११ । विशिष्टलिङ्गो नदीदेशोऽग्रामाः । (२. ४. ७)
ग्रामवर्जनदीदेशवाचिनां भिन्नलिङ्गानां समाहारे द्वन्द्व एकवत्स्यात् । उद्धयश्वेरावती च उद्धयेरावति । गङ्गा च शोणश्च गङ्गाशोणम् । कुरवश्व कुरुक्षेत्रं च कुरुकुरक्षेत्रम् । भिन्नलिङ्गानां किम् । गङ्गायमुने । मद्रकेकयाः । अग्रामाः किम् । जाम्बवं नगरम् शालकिनी ग्रामः जाम्बवशालकिन्यौ ।
९१३ । येषां च विरोधः शाश्वतिकः । (२. ४. ९) एषां प्राग्वत् । अहिनकुलम् । गोव्याघ्रम् । काकोलूकम् ।
अस्मिन्नेव ग्रन्थे श्लो० 230. देवाश्चासुराश्च देवासुरास्तैर्देवासुरैः। नैककद्भावः । एषां यतः कार्यत एव विरोधो , न गोव्याघ्रादिवत् शाश्वतिकः ।
९१५ । गवाश्वप्रभृतीनि च । ( २. ४. ११)
यथोच्चरितानि साधूनि स्युः । गवाश्वम् दासीदासम् इत्यादि ।
गवाश्वादिः-२. १६. अस्मिन्नेव ग्रन्थे श्लो० 735. मांसशोणितम् । अस्मिन्नेव ग्रन्थे श्लो० 1035. मांसशोणितम् ।
९१६ । विभाषा वृक्षमृगतृणधान्यव्यजनपशुशकुन्यश्वबडवपूर्वापराधरोत्तरा
णाम् । (२. ४. १२)
वृक्षादीनां सप्तानां द्वन्द्वः अश्वबडवेत्यादि द्वन्द्वत्रय च प्राग्वद्वा । प्लक्षन्यग्रोधम् सक्षन्यग्रोधाः । रुरुपृषतम् रुरुपृषताः । कुशकाशं कुशकाशाः । व्रीहियवम् व्रीहि
Page #320
--------------------------------------------------------------------------
________________
वाः । इविवृतम् इधिवृते ! गोमहिषम् गोनहिषाः । शुकवकम् शुकबकाः । अश्वबडवम् अश्वबडयौ : पूर्वापरन् पूर्वापरे : अधोतरन् अवरोदरे । दा० । फलसेनावनस्पतिमुगशकुनिक्षुद्रजन्तुवान्यतृणानां बहुप्रकृतेरेव इन्द्रः
एकवट इति वान्यन् , ( 1540.)
बदराणि चामलकानि च उदरामलकम् 'जातिरप्राणिनाम् ' (स. 910) इत्येकवद्भावः । नेह , जदरामलके रथिकाश्वारोही अक्षन्यग्रोधी इत्यादि । अत्र सूटे येऽप्राणिनः तेषां ग्रहणं 'जातिरप्राणिनाम् ।' (सू. 910) इति नित्ये प्राप्त विकल्पार्थम् । पशुमहणं हस्त्यादिषु सेनाङ्गत्वान्नित्ये प्राप्ते ' मृगाणां मृगैरेव शकुनीनों वैरेवोभयत्र द्वन्द्वः , अन्यैस्तु सहेतरेतरयोग एव' इति नियमार्थ मृगशकुनिग्रहणम् । एवं पूर्वापरमघरोत्तरमित्यपि । अश्वबडवग्रहण तु पक्षे नपुंसकत्वार्थम्। अन्यथा परत्वात् 'पूर्वदश्वबडवो' (सू. 813) इति स्यात् ।।
किरातार्जुनीये---XI. 50.
घनं विदार्यार्जुनबाणपूर्ग
ससारबाणोऽयुगलोचनस्य । घनं विदार्यार्जुनवाणपूगं
ससार बाणोऽयुगलोचनस्य ।। 1040 ॥
विदार्यार्जुनबाणपूगम् । द्वन्द्वकवद्भावः ।
भट्टिकाव्ये-III. 26.
बन्धूनशकिष्ट समाकुलत्वा
दासेदुषः स्नेहवशादपायम् । गोमायुसारङ्गगणाश्च संयक्
नायासिषुर्भीममरासिषुश्च ।। 1041 ॥ गोमायुश्च सारङ्गाश्च गोमायुसारङ्गम् गोमायुसारङ्गा वा । विभाषेकवद्भावः ।
Page #321
--------------------------------------------------------------------------
________________
द्वन्द्वसमासप्रकरणम्
भट्टिकाव्ये--- V. 12.
आमिक्षीय दधिक्षीरं पुरोडाश्यं तथौषधम् ।
हवियङ्गवीनं च नाप्युपनन्ति राक्षसाः ।। 1042 ।। दधि च क्षीरं च दधिक्षीरम् । वैभाषिको व्यञ्जनद्वन्द्वः । भट्टिकाव्ये -XIV. 89.
चक्काणाशङ्कितो योद्धमुत्सेहे च महारथः ।
नियेमिरे च योद्धारश्चकृपे चाश्वकुञ्जरम् ।। 1048 ॥ अश्वकुञ्जरम् । पशुद्वन्द्वैकवद्भावः । भट्टिकाव्ये-~XVII. 8.
अस्तुवन्वन्दिनः शब्दानन्योन्य चोदभावयन् ।
अनदन सिंहनादांश्च प्रादेकत हयद्विपम् ॥ 1044 ।। हयद्विपम् । पशुद्वन्द्वस्य विभाषैकवद्भावः । अस्मिन्नेव ग्रन्थे श्लो० 475. वाजिकुञ्जरम् । पूर्ववत् । भट्टिकाव्ये-VI. 76.
सर्वत्र दयिताधीन मुव्यक्तं रामणीयकम् ।
येन जातं प्रियापाये कद्वदं हंसकोकिलम् ॥ 1045 ।। हसाश्च कोकिलाश्च हंसकोकिलम् । शकुनिद्वन्द्वः ।
९१७ । विप्रतिषिद्धं चानधिकरणवाचि । ( २. ४. १३) विरुद्धार्थानामद्रव्यवाचिनां द्वन्द्व एकद्वा स्यात् । शीतोष्णम् शीतोष्णे। भट्टिकाव्ये-VII. 10.
कुर्याद्योगिनमप्येष स्फूर्जावान्परिमोहिणम् ।
त्यागिनं सुखदुःखस्य परिक्षेप्यम्भसामृतुः ॥ 1046 ।। सुखदुःखस्य सुखदुःखयोः । विकल्पादेकवद्भावः ।
39
Page #322
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या अस्मिन्नेव मन्थे श्लो० 219. हिताहितम् हिताहिते । द्वन्द्वैकवद्भावः ! माधे-~-XVI. 44.
अनपेक्ष्य गुणागुणं जनः
स्वरुचिं निश्चयतोऽनुधावति । अपहाय महीशमार्चिच
त्सदसि त्वां ननु भीमपूर्वजः ।। 1047 ॥ गुणागुणम् । पूर्ववत् । माघे-VI. 44.
समय एवं करोति बलानलं
प्रणिगदन्त इतीव शरीरिणाम् । शरदि हंसरवाः परुषीकृत
स्वरमयूरमयू रमणीयताम् ॥ 1048 ॥ बलावलम् । पूर्ववत् ।
९१८ । न दधिपयआदीनि । (२. ४. ५४) एतानि नैकवत्स्युः । दधिपयआदिः --२. १७. दघि च पयश्च दधिपयसी । व्यञ्जनद्वन्द्वैकवद्भावो न । इध्माबर्हिषी । निपातनादीर्घः । ऋक्सामे । वाल्मनसे। 'अचतुर' (सू. 945 ) इत्यादिना समासान्तोऽन् । रघुवैशे-x. 16.
प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषाम् ।
अथैनं तुष्टुवुः स्तुत्यमवाङ्मनसगोचरम् || 1049 ॥ वाक्च मनश्च वाङ्मनसे । 'अचतुर' (सू. 945) इत्यादिनाच् । अनेन नैकवत् ।
९२१ । आनङ् ऋतो द्वन्द्वे । ( ६. ३. २५) विद्यायोनिसंबन्धवाचिनामृदन्तानां द्वन्द्वे आनङ् स्यात् । होतापोतारौ । मातापितरौ । 'पुत्रेऽन्यतरस्याम्' (सू. 980) इत्यतो मण्डूकप्लुत्या पुत्र इत्यनुवृत्तः पितापुत्रौ ।
Page #323
--------------------------------------------------------------------------
________________
द्वन्द्वसमासप्रकरणम्
राघवे - VI. 9.
वत्स, साधु समर्थयसे । किं पुनः स्वयमङ्गदो गर्भरूपोऽभिमवोज्ज्वलयौवराज्यसुखोपलालितो दुरपवाह एव । ये चास्य मातापितृबन्धवस्ते सुग्रीवस्यापि संबन्धिनः कथमेनमुत्तिष्ठमानमनुजानीयुः ॥ 1050 ||
माता च पिता च मातापितरौ ।
९२२ । देवताद्वन्द्वे च । ( ६.३.२६ )
इहोत्तरपदे परे मनङ् | मित्रावरुणौ ।
वा० । वायुशब्दप्रयोगे प्रतिषेधः । (3907. )
अग्निवायू | वाय्वनी । ' देवताद्वन्द्वे च ' ( सू 1289 ) इति उभयपदवृद्धिः । अग्निमारुतम् । ऐन्द्राबार्हस्पत्यम् ।
चम्पूभारते - XI. 14. रिक्ते पुष्पैः सिद्धगन्धर्ववर्गे
मुक्ता मुक्ता मूर्ध्नि वीरस्य तस्य । द्वावेवाद्योसदां गोष्ठिमध्ये
पूषाचन्द्रौ पुष्पवन्तावभूताम् || 1051 ||
पूषा च चन्द्रश्च पूषाचन्द्रौ । आन्ड् ।
भट्टिकाव्ये - II. 41.
इतः स्म मित्रावरुणौ किमेतौ किमश्विनौ सोमरसं पिपासू ।
जनं समस्तं जनकाश्रमस्थं
रूपेण तावजिहतां नृसिंहौ ॥ 1052 ॥
३०७
मित्रश्च वरुणश्च मित्रावरुणौ । भान | चम्पूरामायणे - V. 40.
नेतु शोकरस निशाचरपतेर्हन्तुं चमं रक्षसां सस्यान्तःपुरयोषितां रचयितुं मानं विना रोदनम् ।
Page #324
--------------------------------------------------------------------------
________________
26
पाणिनिसूत्रव्याख्या
सूर्याचन्द्रमसः प्रवेशविकलां लङ्कापुरीमभिना
शुद्धां कर्तुममुष्य वासवजितो जातो रणत्तोरणे | 1058 ||
सूर्याचन्द्रमसः ।
अराघवे - VII. 188.
ईदृशाः प्रागजायन्त राजानो यदिहान्वये । चन्द्रावार्हस्पत्यस्य वैभवम् || 1054 ||
इन्द्रपति इन्द्राबृहस्पती | यानङ् । इन्द्रावृहस्पती देवतं यस्य ऐन्द्रावाहस्पत्यम् । उभयपदवृद्धिः ।
९२३ । ईदग्ने: सोमवरुणयोः । ( ६.३.२७ )
tania इत्येव । इतीत्वम् । अमिश्च सोमश्च अमीषोमौ । अम्मीवरुणौ । वरुणयोः किम् ।
उत्तररामचरित - V. 45.
षत्वम् ।
देवस्त्वां सविता घिनोतु समरे गोत्रस्य यस्ते पिता त्वां मैत्रावरुणोऽभिनन्द गुरुयैस्ते गुरूणामपि ।
ऐन्द्रं वैष्णवमाग्निमारुतमथो सौपर्णमोजस्तु ते
देवादेव च रामलक्ष्मणतनुर्ज्याघोषमन्त्रो जयम् ॥ 1055 ||
अग्निश्च मरुच्च अम्मामरुतौ । अत्र ईत्वं न । आनङ्। तयोरिदमा ग्निमारुतम् । उभयपदवृद्धिः । ( 'इद्वृद्धौ ' ( सू. 925 ) इति इत्. ।
९२४ । अग्नेस्स्तुत्स्तोमसोमाः । ( ७.३.७२ )
अग्नेः परेषामेषां सस्य षः स्यात्समासे । अमिष्टत् । अग्निष्टोमः । अमीषोमौ ।
भट्टिकाव्ये -- IX, 79.
अग्निष्टोमादिसंस्थेषु ज्योतिष्टोमादिषु द्विजान् ।
योऽरक्षीत्तस्य दूतोऽयं मानुषस्येति चावदन् ॥ 1056 ॥
Page #325
--------------------------------------------------------------------------
________________
९२५ । इमृद्धौ । ( ६. ३. २८) वृद्धिमत्युत्तरपदे अग्नेरिदादेशः स्यादेवताद्वन्द्वे । अग्नमरुती देवते अस्य आमिमारुतं कर्म । अग्नीवरुणौ देवते अस्य आमिवारुणन् । 'देवता द्वन्द्वे च : (सू. 1239 ) इत्युभयपदवृद्धिः । अस्मिन्नेव ग्रन्थे श्लो० 1055. आनिमारुतम् ।
९२६ । दिवो द्यावा । (६. ३. २९) देवताद्वन्द्वे उत्तरपदे । द्यावाभूमी । द्यावाक्षामे । चम्पूभारते-II. 71. द्यावाभूमी निरुन्धन् यदुबलरजसां श्रेणिभिः सीरपाणि
वेंगादागात्स वीरः स्वविनयगुरुणा शौरिणान्वीयमानः । आहारश्वायुधं च द्विषदवमतये येन संसेव्यमाने
ते द्वे हालाहलत्वं रणभुवि वहतो नामतः कृत्यतश्च ।। 1057 ।।
९२७ । दिवसश्च पृथिव्याम् । (६. ३. ३०) दिव इत्येव । चायावा । योश्च पृथिवी च दिवम्पृथियो । द्यावापृथियो । अनघराघवे-I, 40.
ग- अलं च ते रामभद्रेऽपि बालोऽयमित्यलोकसंभावनया । दिवस्पृथिव्योस्तिमिरतिरस्करिणी तरणिरणुतरोऽपि तेजसा तिरस्करोति ॥ 1058 ॥
दिवस्पृथिव्यौ। रघुवंशे-X. 55.
स तेजो वैष्णवं पत्नयोविभेजे चरुसंज्ञितम् ।
द्यावापृथिव्योः प्रत्यग्रमहर्पतिरिवातपम् ॥ 1059 ।। द्योश्च पृथिवी च द्यावापृथिव्यौ । चकारादिवशब्दस्य द्यावादेशः ।
९२८ । उपासोषसः । (६. ३. ३१)
Page #326
--------------------------------------------------------------------------
________________
३१०
वाणिनिन्दाया
उषसशब्दस्योषासादेशो देवताद्वन्द्वे । उवासासूर्यम् ।
९२९ | मातरपितरावुदीचाम् । ( ६.३.३२ )
मातरपितरौ । उदीचां किम् । मातापितरौ । 1
९३० | द्वन्द्वाच्चुदषहान्तात्समाहारे । ( ५. ४. १०६ )
चवर्गान्ताद्दषहान्ताश्च द्वन्द्वाट्टच् स्यात्समाहारे । वाक्च व वाक्त्वचम् | त्वम् । शर्माषदम् । चक्त्विषम्। छत्रोपानहम् ।
अस्मिन्नेव मन्थे लो० 827. वाक्त्वचम् |
भट्टिकाव्ये – IV. 9.
ऋग्यजुषमधीयानान्सामान्यांश्च समर्चयन् ! बुभुजे देवसात्कृत्वा शूल्यमुख्यं च होमवान् ॥ 1060 ॥ ऋक्च यजुश्च ऋग्यजुषम् । ' अचतुर' (सू. 945 ) इत्यादिना निपातितम् । अनेन टच् ।
वा • । सर्वो द्वन्दो विभाषैकवद्भवति ।
1
अस्मिन्नेव ग्रन्थे श्लो० 396. सौमित्रिश्च सीता च सौमित्रिसीतम् । अन्यथानुचरशब्दस्य पचादिषु चरडिति टित्करणात्स्त्रियां ङीपि 'नद्यूतश्च' (सू. 838 ) इति कप्प्रसङ्गात् । समासान्तानित्यत्वेऽपि पुंवद्भावानुपपतेरिति मल्लिनाथः । सौमित्रिसीतानुचरस्य । सौमित्रिश्च सीता च सौमित्रिसीते। अनुचरतीत्यनुचरः । स्त्रियामनुचरी । 'भिक्षासेना' (सू. 2931 ) इत्यादिना टः । अनुचरश्चानुचरी चानुचरौ । ' पुमास्त्रिया (सू. 988 ) इत्येकशेषः । सौमित्रिसीते अनुचरौ यस्म तथोक्तस्येति
जयमङ्गलः ।
॥ इति द्वन्द्वसमासप्रकरणम् ॥
Page #327
--------------------------------------------------------------------------
________________
॥ अथैकशेषप्रकरणम् ॥
* सरूपाणामेकशेष एकविभक्ती' (सू. 188) रामौ रामाः । अस्मिन्नव ग्रन्थे श्लो० 473. राघवी । तयोः ।
वा० । विरूपाणामपि समानार्थकानाम् । (747.) वक्रदण्डश्च कुटिलदण्डश्च वक्रदण्डौ कुटिरुदण्डौ ।
९३३ । पुमान्सिया । (१.२.६७) स्त्रिया सहोक्तो पुमान् शिष्यते । हंसी च हंसश्च हंसौ । भट्टिकाव्ये---VIII. 48.
स्वं कर्म कारयन्नास्ते निश्चिन्तो यज्झषध्वजः ।
स्वार्थ कारयमाणामिनो मदविमोहितान् || 1061 ।। युवतयो युवानश्च युवानः तान् । एकशेषः । बम्यूभारते-I. 6.
दीप्रैरगारमणिभिर्दिवसायमान
निश्चिन्वते मनसि यत्र निशां युवानः। कार्तान्तिकैरखिलकालनिवेदनाय
घण्टामणेरभिहतस्य धनारवेण ॥ 1062 ॥ युवानः । पूर्ववत् । अनर्घराघवे-IV. 24.
भस्माकुरेति खुरलीकलहे कुमार
मप्याक्षिपन् परुषरोषरसान्धचेताः ।
Page #328
--------------------------------------------------------------------------
________________
३.१२
पाणिनिसूत्रव्याख्या
दुष्टोऽन्यः कृतमितिं शिवाभ्यां तच्चापि ज्ञाणः शृणोमि || 1088 ||
शिव शिवा च शिवा । एकशेषः ।
९३४ । भ्रातृपुत्रौ स्वदुहिनुभ्याम् । (१.२.६८ )
भ्राता व स्वसा च भ्रातरौ । पुत्रच दुहिता च पुत्रौ ।
कुमारसंभवे -- I. 27.
महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् ।
अनन्तपुष्पस्य मयोर्हि ते
द्विरेफमाला सविशेषसता || 1064 ||
पुत्राश्च दुहितरश्च पुत्राः । एकशेषः ।
कुमारसंभवे - VII. 4.
एकैव सत्यामपि पुत्रषङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव ।
आसन्नपाणिग्रहणेति पित्रो
रुमा विशेषोच्छ्रसितं बभूव ।। 1065 ||
पूर्ववत् ।
चम्पूभारते – II, 18,
ग—इति व्याजस्तुतिवचनेन पौरवान्ते भार्गवान्तेवसता प्रधर्षितः पार्षदः तेन सार्धमर्घराज्यपरिवर्तनमात्रमङ्गीकृत्य कृत्यविदां ककुदस्तौ जम्भरिपुकुम्भसंभवावुभावप्युपयमं प्रवर्तयितुं कृतनिवर्तनः सोमकान्तिकोपास्यौ पुत्रौ भागीरथीवनावसथस्य याजस्य मुनिराजस्य याजनानुग्रहेण परिजग्राह || 1066 ||
पुलश्व दुहिता च पुत्रौ ।
९३५ । नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् । (१. २. ६९ )
Page #329
--------------------------------------------------------------------------
________________
হেহীলাস্যালু अक्लीबेन सहोक्तौ क्लीव शिष्यते तच्च वा एकवस्यात् तलक्षण एक विशेषश्चेत् । शुक्लः पटः शुक्ला शाटी शुक्लं वस्त्रम् तदिदं शुरू, तानीनानि शुरु नि : भट्टिकाव्ये—II. 1. वनस्पतीनां सरसां नदीनां
तेजस्विनी कान्तिभृतां दिशां च । निर्याय तस्याः स पुरः समन्ता
च्छ्यिं दधानां शरदं ददर्श ।। 1067 ॥ वनस्पतीनां पुल्लिङ्गानां, सरसां नपुंसकलिङ्गाना, नदीनां स्त्रीलिङ्गाना, दिशां स्त्रीलिङ्गानां च तेजस्विनां कान्तिभृतां इति च विशेषगे । नपुसकैकशेषः ।
अस्मिन्नेव ग्रन्थे श्लो० 20. मृदुपाणितलाङ्गलिः। मृदुनी पाणितले अङ्गुलयश्च यस्याः सा तथोक्ता । नपुंसकैकशेषपूर्वपदो बहुव्रीहिः । किरातार्जुनीये-~-~XVI. ४.
स्थागसंक्रीडितमश्वहेषा
वृहन्ति मत्तद्विपबृहितानि । संघर्षयोगादिव मूच्छितानि
हादं निगृह्णन्ति न दुन्दुभीनाम् ॥ 1068 ।। रथाङ्गसक्रीडितं नपुंसकलिङ्गम् । अवहेषा स्त्रीलिङ्गम् । बंहितानि नपुंसकलिङ्गम् । मूच्छितानि सन्ति । नपुंसकैकशेषः ।
अस्मिन्नेव ग्रन्थे श्लो० 1057. आहारः पुल्लिङ्गः । आयुधम् नपुंसकलिङ्गम् । संसेव्यमाने ते द्वे इति नपुंसकैकशेषः ।।
९३६ । पिता मात्रा । (१. २. ७०) मात्रा सहोक्तौ पिता वा शिप्यते । माता च पिता च पितरौ । मातापितरौ वा । अनर्घराघवे--IV. 30.
नाराचैः कृतवीर्यनन्दनवधूबाप्पप्रियंभावुकै
रुत्पाद्य क्षतजोदमर्णवमथ न्युप्तं पितृभ्यां पयः ।
Page #330
--------------------------------------------------------------------------
________________
नत्यन्य सामन्तबाहुजभुजः क्रोधस्य निर्वास्यतः
अन्दाले धनुरेन्दुशेखरमहो जातो भवानिधनम् ।। 1069 | माता च पिता च पितरी नाभ्याम् । अलिन्नेव ग्रन्थे लो० 1365. पिनो । पूर्ववत् । कुमारसभने-~-...
श्रीदूतावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया !
प्रसूतिभाजः संगस्य तावेव पितरी स्मृतौ ।। 1070 ॥ अस्मिन्नव अन्धे श्लो० 204. पितरौ ।
९३७ । श्वशुरः श्वश्वा । (१. २.७१) श्वशुरो वा शिप्यते । श्वश्रूश्च श्वशुरश्च श्वशुरौ श्वश्रधशुरौ ।
९३८ । त्यदादीनि सवैनित्यम् । (१. २. ७२) सर्वैः सहोक्तौ त्यदादीनि नित्यं शिष्यन्ते । स च देवदत्तश्च तौ । था । त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते । ( 801. ) स च यश्च यौ । पूर्वशेषोऽपि दृश्यन इति भाष्यम् । स च यश्च तौ ।
अस्मिन्नेव ग्रन्थे श्लो० 638. युवां त्वां नक्तं चेत्यर्थः । त्यादादीनि सनित्यम् इत्येकशेषः ।
नैषधे-III. 102.
तुल्यावयोमूर्तिरभून्मदीया
दग्धा परं सास्य न ताप्यतेऽपि । इत्यभ्यसूयन्निव देवता
तस्यातनुस्त्वद्विरहाद्विधत्ते ।। 1071 ॥ आवयोः नलस्य मम चेत्यर्थः । त्यदादेरेकशेषः ।
Page #331
--------------------------------------------------------------------------
________________
ক্ষহীঘধঙ্গাব্দ
३१५ अस्मिन्नेव ग्रन्थे श्लो० 877. भवती च एताच भात्यः । पूर्वशेषोऽपि दृश्यत इति भाष्यम् । अतः पूर्वशेषः ।
९३९ । ग्राम्यपशुसंघेष्वतरुणेषु स्त्री । (१. २. ७३)
एषु सहविवक्षायां स्त्री शिष्यते । 'पुमान् स्त्रिया' (सू. 933 ) इत्यस्याएवादः । गाव इमाः । ग्राम्य इति किम् । रुरव इमे । पशुग्रहणं किम् । ब्राह्मणा इमे । संवेषु किम् । एतौ गावौ । अतरुणेषु किम् । वत्सा इमे ।
।। इत्येकशेषसमासप्रकरणम् ।।
Page #332
--------------------------------------------------------------------------
________________
!! अथ सर्वसमासान्तप्रकरणम् ।
४० ऋश्रब्धःपथामानक्षे । (५. ४. ७४) की अनस इति नछेदः । गायन्तस्य समासस्य अप्रत्ययोऽन्तावयवः स्यात् । असे या बनान्तस्य तु न । अधः । विष्णोः पूः विष्णुपुरम् । विमलापं सरः । जधुरा : अरे तु अक्षधः । दृढधूरक्षः । सखिपथौ । रम्यपथो देशः । भट्टिकाव्ये-II. 42.
अजिग्रहत्त ननको धनुस्तत्
येनार्दिददैत्यपुरः पिनाकी । जिज्ञासमानो बलमस्य बाहो
हसन्नभाक्षीदधुनन्दनस्तत् ।। 1073 ।। दैत्यानां पुरो दैत्यपुरः । समासान्तविघनित्यत्वात् नाकारप्रत्ययः । नैषधे-~-II. 89. यदगारघटादृकुट्टिम
स्रवदिन्दूपलतुन्दिलापया। मुमुचे न पतित्रतौचिती
प्रतिचन्द्रोदयमभ्रगङ्ग्या ।। 1073 ।। तुन्दिलापया बहुव्रीहिः । चम्पूरामायणे-I. 18.
सन्तापनं सकलजगतां शार्जचापाभिराम
लक्ष्मीविद्युल्लसितमतसीगुच्छसच्छायकायम् । वैकुण्ठाख्यं मुनिजनमनश्चातकानां शरण्य
कारुण्यापं त्रिदशपरिषत्कालमेघ ददर्श || 1074 ॥ कारुण्यापम् । बहुव्रीहिः ।
Page #333
--------------------------------------------------------------------------
________________
सर्वसमासान्त्रणा माघे--III. 81.
लवङ्गमालाकलितावतंसा
स्ते नालिकेरान्तरपः पिबन्तः । आस्वादिताद्रक्रमुकाः समुद्रा
दभ्यागतस्य प्रतिपत्तिमाधुः ।। 107510 मालिकेरान्तरित्यव्ययम् । नालिकेरफलाभ्यन्तर इत्यर्थः । अप इति पृथक्पदम् । समासे तु समासान्तप्रसङ्गात् ।
अस्मिन्नेव ग्रन्थे श्लो० 166. विगता धूर यस्याः सा विधुरा । समासान्त अकारप्रत्ययः । माधे-~XVIII.T.
सक्रीडन्ती तेजिताश्वस्य रागा
दुद्यम्यारादनकायोस्थितस्य । रहोमाजामक्षः स्यन्दनानां
हाहाकार प्राजितुः प्रत्यनन्दत् ।। 1076 } अझस्य धूरक्षथः । अनक्ष इति निषेधान्न समासान्तः । चम्पूभारते-~-II. 36.
ग-ततस्ते वन्याशनधन्या धारितवसुधा सुधाशनाकृतयः प्रावृपमिव अकबलाक्रान्तां पातालभुवमिव प्रत्यहं वर्धमानबलिशोकामझराज्यसीमामिव सूर्यतनयानुकूलप्रतिष्ठां रविरथामधुरमिवैकचक्रां पुरीं क्रमादाक्रम्य कस्यचिद्गृहमेधिनो गृहमध्यमेत्य सुखमध्यवात्सुः ।। 1077 ॥
रविरथाक्षस्य धुः रविरथाक्षधूः ताम् ।
अस्मिन्नेव ग्रन्थे लो० 629. श्रुत्योः पन्थाः श्रुतिपथः । अकारप्रत्ययः । तत्पुरुषः। रघुवंशे-~IV. 38.
स तीर्ला कपिशां सैन्यैर्वद्विरदसेतुभिः ।
उत्कलादर्शितपथः कलिङ्गाभिमुखो ययौ ॥ 1078 ॥ उस्कलै राजभिरादर्शितः पन्या यस्य सः उत्कलादर्शितपथः । बहुव्रीहिः ।
Page #334
--------------------------------------------------------------------------
________________
'দালালমুজ্জাশী
नेप
-II.
.
असा मीनभुजन पारिता
नगरी नरिसौ पराजिता । पतगन्य जगाम दृश्पर्थ
हिमसलोपन सौधान्तिः ।। 1079 |
हशोः पन्थाः दृश्यथः तन् । तत्पुरुषः । समासान्तः ।
अस्मिन्नेव ग्रन्थे लो० 735. सबैः पन्था इति सर्वपथः । 'पूर्वकाल' (मृ. 726 ) इत्यादिना समासः । अनेन समासान्तोऽकारः । सर्वपथान् व्यामोतीति सर्वपथीनम् । 'तत्सर्वादेः ' (सु. 1808) इति खः। .
अनघराघवे-IV, 66.
ग---सन्वे सीरध्वज, रघुराजधर्माधिकारसर्वधुरीणः शिशुरपि वत्सोऽयम् । रिन् जरसा दुवंह वर्णाश्रमभ रमारोप्य वयमपि कापि तपोवने दिलीपकुलोचितेन विधिना शेषमायुरुपबुभुक्षामहे || 1080 ||
सर्वधुरीणः सर्वभारवाही । सर्वा धूः सर्वधुरम् । 'पूर्वकाल ' (सू. 726) इति समासः । अनेन समासान्तः । सर्वधुरं वहन्तीति सर्वधुरीणः । 'खः सर्वधुरात् ' (सू. 1630) इति खः ।
माधे-~-XII. 24.
त्रस्तौ समासन्नकरेणुसूत्कृता
नियन्तरि व्याकुलमुक्तरज्जुके। क्षिप्तावरोधाङ्गनमुत्पथेन मां
विलय लध्वी करभौ बमलतुः ।। 1081 ॥ उत्पथेनापथेन । समासान्तः ।
भस्मिन्नेव ग्रन्थे श्लो० 869. अपथेन । 'पथो विभाषा' (सु. 957 ) इति निषेधविकल्पात् अनेन समासान्तः । 'अपथं नपुंसकम् ।। (सू. 815) इति नपुंसकत्वम् ।
Page #335
--------------------------------------------------------------------------
________________
सर्वप्रथीना ।
सर्वसमासान्तकरणम
३१६
अस्मिन्नेव ग्रन्ये इको० 9 अस्थानि । पूर्ववत् । धान्ध्यामोनीत
९४१ । द्वयन्तरुपसर्गेभ्योऽप ईत् । ( ६.३.९७)
अप इति कृतसमासान्तस्यानुकरणम् । एभ्योऽपस्य ईत्स्यात् । द्विगता आपोऽस्मिन्निति द्वीपम् | अन्तरीयम् । प्रतीपम् । समीपम् !
6
अस्मिन्नेव ग्रन्थे श्लो० 9 प्रतिगता उत्तानगा आपो याखां ताः प्रतीपा: ।
,
ऋक्पू' (सू. 940 ) इति समासान्त: । अनेन ईत् ।
पूर्ववत् ।
९४२ | ऊदनोदेशे । ( ६. ३.९८ )
अनोः परस्यापस्य ऊत्स्याद्देशे ! अनूपो देशः ।
अस्मिन्नेव ग्रन्थे श्लो० 624. अनुगता आपो येषु ते अनूपा जल्मायदेशाः । ' प्रादिभ्य' ( वा. 1860. सू. 830 ) इति समास: । ' ऋवपू' (सू. 940 ) इति समासान्तः । अनेन ऊकारः ।
अस्मिन्नेव ग्रन्थे श्लो० 14. अनुगता आपो येषु ते अनूपा नाम देशाः ।
९४३ । अच्प्रत्यन्ववपूर्वात्सामलोन: ( ५, ४, ७५ )
एतत्पूर्वात्साम लोमान्तात्समासादच् स्यात् । प्रतिसामम् | अनुसामम् । अवसामम् । प्रतिलोमम् । अनुलोमम् ।
वा० । कृष्णोदक्पाण्डुसंख्या पूर्वाया भूमेरजिप्यते । (5046. ) कृष्णभूमः उदग्भूमः पाण्डुभूमः द्विभूमः प्रासादः ।
वा० | संख्याया नदीगोदावरीभ्यां च । (5047.)
पञ्चनदम् । सप्तगोदावरम् । अच् इति योगविभागादन्यत्रापि । पद्मनाभः | अस्मिन्नेव ग्रन्थे श्लो० 674. सप्तानां गोदावरीणां समाहारः समगोदावरम् । अच समासान्तः । पञ्च नदवत् ।
Page #336
--------------------------------------------------------------------------
________________
ধাচালিগন্যান্য
भद्रिकान्ये-X. 21,
यां बिहन्यमानानां संवृष्टः कर्णभेदिभिः ।
अभूभ्यमिता सास्वान्तक जगत् ।। 1082 !! आस्वान्ताः ककुभो वन्य जन् आस्वान्तस्कमा ! अनाजिति योगविभागास्पानामादिवत्समासान्तः ।
रघुवंशे- IIIT. 20.
उन्नाभ इत्युक्तनामधेय
स्तन्यायाध नतनामिरन्ध्रः । सुतोऽभवत्पङ्कजनाभकल्पः
कृत्लस्य नाभिर्नृपमण्डलस्य ॥ 1083 ।। योगविभागानाभपङ्कजनाभादयः ।
१४४ । अक्ष्णोऽदर्शनान् । (५, ४.७६) अचक्षु:पर्यायादणः अच समासान्तः स्यात् । गवामक्षीव गवाक्षः । गवामक्षीवाक्षि यस्य सः गवाक्षः । रघुवंशे-XI. 93.
अथ पथि गमयित्वा कृप्तरम्योपकार्य __ कतिचिदवनिपालः शर्वरीः शर्वकल्पः । पुरमविशदयोध्यां मैथिलीदर्शनीनां
कुवलयितगवाक्षां लोचनैरङ्गनानाम् ।। 1084 ॥ कुवलयितगवाक्षम् । ५४५ । अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनुडुहामवाङ्मनसाक्षिभ्रुवदारग
वोष्टीवपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्वयायुपच्यायुषय॑जुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः । (५. ४.७७)
एते पंचविंशतिरजन्ता निपात्यन्ते । आद्यास्त्रयो बहुव्रीहयः । अविद्यमानानि चत्वारि यस्य सः अचतुरः । विचतुरः सुचतुरः ।
Page #337
--------------------------------------------------------------------------
________________
सर्वसामान्प्रभाग
३२१ वा० । त्र्युपाभ्यां चतुरोऽजियते । ( 3355.) त्रिचतुरः । चतुर्णा समीपे उपचतुराः । एकादश द्वन्द्वाः । स्त्रीसौ । बेन्चनुडुहौ । ऋक्सामे । वाङ्मनसे । अक्षिणी च ध्रुवौ च असिभ्रवन् । दाराश्च गावश्च दारगवम् । अरु चाष्ठीवन्तौ चोर्वष्ठीवम् । निपातनाहिलोपः । पदवीयम् : निपातनात्पादशब्दस्य पद्भावः । नक्तं च दिवा च नक्तं दिवम् । रात्रौ च दिवा च रात्रिंदिवम् । हात्रेन्तित्वं निपात्यते । महनि च दिवा च अहर्दिवम् । वीप्सायां द्वन्द्वो निपात्यते । महन्यहनीत्यर्थः । सरजसमिति साकल्येऽव्ययीभावः । बहुव्रीहौ तु सरजः पङ्कजम् । निश्चितं श्रेयो निःश्रेयसम् । पुरुषस्यायुः पुरुषायुषम् । ततो द्विगुः । व्यायुषम् । व्यायुवम् । ततो द्वन्द्वः । ऋग्यजुषम् । ततस्त्रयः कर्मधारयाः । जातोक्षः । महोक्षः । वृद्धोक्षः । शुनः समीपमुपशुनम् । टिलोपाभावः संप्रसारणं च निपात्यते । गोष्ठे श्वा गोष्ठश्वः ।
अस्मिन्नेव ग्रन्थे श्लो० 206. स्त्री च पुमांश्च स्त्रीपुंसो । अच् ।
चम्बूभारते-VI. 61.
स्त्रीपुंसयोर्भावनटौ मिथो यौ
पूर्वस्तयोर्कीडतिर पटेन । चिरायते स्पष्टयितुं स्वरूपं
परस्तु तन्नोत्सहतेऽनुमन्तुम् ।। 1035 !! स्त्रीपुंसयोः।
भस्मिन्नेव ग्रन्थे श्लो० 1070. स्त्री च पुमांश्च स्त्रीपुसौ । स्त्रीपुरुषौ । मच ।
___ अस्मिन्नेव ग्रन्थे श्लो० 1049. वाक्च मनश्च वाङ्मनसे । ऋक्सामे । दधिपयादित्वान्नैकवद्भावः ।
अस्मिन्नेव ग्रन्थे श्लो० 1015. अक्षिणी च भ्रवौ चाक्षिध्रुवम् । अजन्तनिपातः । राजदन्तादित्वादशिध्रुवं दारगवं इत्यादौ पूर्वप्रयोगार्ह परम् ।
अस्मिन्नेव अन्ये श्लो० 1016. दारगवम् ।
41
Page #338
--------------------------------------------------------------------------
________________
३२२ भट्टिकाव्ये -T. 39.
उदक्षिोऽजर धेऽपि दरानक्तंदिवं वयम् ।
कुला भीत यतेभ्यो दुह्ययोऽपि क्षमामहे ॥ 1036 ।। नक्तं च दिवा च वत्तविधम् । सप्तम्यर्थवृत्त्योरव्यययोर्द्वन्द्वसमासान्तनिपातः । अस्मिन्नेव अन्य लो० 163. नक्तन्दियम् । अहोरात्रयोरित्यर्थः ।
भाकाव्ये--XX. 31.
जगन्ति धत्स्व धत्स्वेति दधती त्वं वसुन्धरे । अवेहि मन चारित्रं नतन्दिवमाविच्युतम् ।। 1087 ।।
रघुवंशे-XVII. 49.
रालिन्दियविभागेषु यदादिष्टं महीक्षिताम् ।
तत्सियेवे नियोगेन सविकल्पपराङ्मलः ॥ 1088 ।। रात्रौ च दिवा च रानिन्दिवन् । अधिकरणाथै द्वन्द्वोऽधपत्ययान्तो निपातिः । अव्ययान्तत्वादव्ययत्वम् ।
कुमारसंभवे-II. 8.
स्वकालपरिमाणेन व्यस्तरानिन्दिवस्य ते ।
यौ तु स्वमावबोधौ तौ भूतानां प्रलयोदयौ ।। 1089 ॥ व्यस्तं रालिन्दिवं राज्यहानि यस्य तस्य ।
यद्यपि मनेन सूत्रेण रात्रौ च दिवा च रात्रिन्दिवम् इति सप्तम्यर्थे द्वन्द्व इत्युक्तम् । तथापि दोषामन्यमहः दिवामन्या रात्रिरित्यादौ कर्मार्थवदत्रापि प्रातिपदिकार्थवृत्तित्वं कथंचित्प्रयोगबलादाश्रयणीयम् । माघे-I, 51.
पुरीमवस्कन्द लुनीहि नन्दनं
मुषाण रत्नानि हरामराङ्गनाः ।
Page #339
--------------------------------------------------------------------------
________________
विगृह्य चक्रे नमुचिद्विषा बली
__ य इत्थमस्वास्थ्यमहर्दिवं दिवः ।। 1000 अहनि च दिवा चाहर्दिवम् । माधे-VI. 47.
कनकभङ्गपिशङ्गलैर्दधे
सरजसारुणकेसरचारुभिः । प्रिय विमानितमानवती रुपां
निरसनैरसनैरवृथार्थता ॥ 1031 ॥ सह रजसा सरजसन् । साझयार्थेऽव्ययीभावः समासनसनिपातः । बहुव्रीवर्थलक्षणया तु सरजस्का इत्यर्थः । अत एव ' सरजसमिति नामाव' इति वामनः । अथवा महाकविप्रयोगप्राचुयादव्यवीभावदर्शन प्रायिकम् इति पक्षश्रययात् बहुव्रीह्यर्थोऽपि साधुरेव । सरजस सरजसा वा ये अरुणकेसरास्तै-बारुभिः । माघे-VII. 42.
सरजसमकरन्दनिर्भरासु
प्रसवविभूतिधु भूरुहां विरक्तः । ध्रुवममृतपदामवाञ्छवासा
वरम में मधुपम्तवाजिहीते ॥ 1392 !! पूर्ववत् । अस्मिन्नेव ग्रन्थे श्लो० 981. सह रजसा सरजसम् ।
अस्मिन्नेव अन्धे श्लो० 53. निश्चितं श्रेयो निःश्रेयसम् । मुक्तिः । समासान्तस्य निपातः ।
अस्मिन्नेव अन्थे श्लो० 50. पुरुषत्यायुः पुरुपायुपम् । निपातः । अत्यन्तसंयोगे द्वितीया। रघुवंशे-1, 63.
पुरुषायुषजीविन्यो निरातका निरीतयः । यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्ब्रह्मवर्चसम् ॥ 1093 ॥
Page #340
--------------------------------------------------------------------------
________________
ક્ર્
}
पुरुषस्यायुः पुरुषायुषम् | भत्यन्तसंयोगे द्वितीया । वर्षशतमित्यर्थः । पुरुषायुष जीवन्तीति पुरुषायुषजीविन्यः । ' अत्यन्तसंयोगे च ' ( सू. 691 ) इति समासः ।
अन्मिन्नेव ग्रन्थे श्लो० 1060. ऋचश्च यजूंषि च ऋग्यजुषम् ।
माघे - XIV. 21.
सप्तभेदकर कल्पिलस्वर साम सामविदगजगौ ।
तत्र सूतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत ॥ 1094 ॥
समासान्तः द्वन्द्वैकवद्भावः ।
माघे - V. 68.
मृत्पिण्डशेखरित कोटिभिरर्धचन्द्र
शृङ्गैः शिखागतलक्ष्ममलं हसद्भिः ।
उच्छृङ्गितान्यवृषभाः सरितां नदन्तो
रोधांसि धीरमपचरिरे महोक्षाः ॥ 1095 ||
महान्न उक्षाणो महोक्षाः ।
रघुवंशे - VI. 78.
महेन्द्रमास्थाय महोक्षरूपं
यः संयति प्राप्तपिनाकिलीलः ।
चकार बाणैरसुराङ्गनानां
महोक्षाः ।
गण्डस्थली : प्रोषित पत्रलेखाः || 1096 ||
महोक्षः ।
रघुवंशे - IV. 22.
मदोदयाः ककुद्मन्तः सरितां कूलमुद्रुजाः । लीलाखेलमनुप्रापुर्महोक्षास्तस्य विक्रमम् ॥ 1097 ॥
Page #341
--------------------------------------------------------------------------
________________
रघुवंशे-III. 32.
महोक्षतां वत्सतरः स्पृशन्निव
द्विपेन्द्रभावं कलभः श्रयन्निव । रघुः क्रमाद्यौवनभिन्नशैशवः
पुपोष गाम्भीर्यमनोहरं वपुः ।। 10981 महोक्षः।
भट्टिकाव्ये-IV. 30.
लक्ष्मणं सा वृषस्यन्ती महोक्षं गौरिवाभवत् ।
मन्मथायुधसम्पातव्यथमानमतिः पुनः 11 1099 ! महोक्षः। कुमारसंभवे-~~V. 70.
इयं च तेज्या पुरतो विडम्बना
यदृढया वारणराजहार्यया । विलोक्य वृद्धोक्षमधिष्ठितं त्वया
___ महाजनः स्मेरमुखो भविष्यति ।। 1100 ।। द्धमुक्षाणं वृद्धोक्षम् ।
९४६ । ब्रह्महस्तिभ्यां वर्चसः । (५. ४.७८) अच् स्यात् । ब्रह्मवर्चसम् । हस्तिवर्चसम् ।
वा । पल्यराजभ्यां चेति वक्तव्यम् । (3852.) फ्ल्यवर्चसम् । राजवर्चसम् । मस्मिन्नेव मन्थे श्लो० 1098. ब्रह्मणो वर्षों ब्रह्मवर्चसम् ।
९४७ । अवसमन्धेभ्यस्तमसः । (५. ४, ७९) भक्तमसम् । सन्तमसम् । अन्धयतीत्यन्धं पचायच् । अन्धं तमोऽधतमसम् ।
Page #342
--------------------------------------------------------------------------
________________
मस्मिन्नेव अन्य इलो० 881. सन्तमसम् विधूचीनां तमः । 'विष्वक्सन्तमसन् ' I, rii. 4. इत्यमरः ।
माधे-XX. 47.
गतमन्तमसैर्जवेन भूयो
यदुयोधैयुधि रेघिरे द्विषन्तः । ननु चारिघरोघरोधमुक्तः
सुतरामुत्पते पतिः प्रभाणाम् ।। 1101 ॥ सन्तमसं विष्वक्तमः। अस्मिन्नेव ग्रन्थे श्लो० 582. सन्तमसः । अनर्थराघवे-VII. 61. स श्रीकण्ठकिरीटकुट्टिमपरिष्कारप्रदीपाकुरो
देवः कैरवबन्धुरन्धतमसपाग्भारकुक्षिभरिः । संस्कर्ता निजकान्तिमौक्तिकमणिश्रेणीभिरेणीदृशां
गीर्वाणाधिपतेः सुधारसवतीपौरोगवः प्रोदगात् ।। 1102 ॥ अन्धवमसम् । रघुवंशे--XI. 24.
तत्र दीक्षितमृषि रक्षतु
विनतो दशरथात्मजौ शरैः। लोकमन्धतमसाक्रमोदिती
रश्मिभिः शशिदिवाकराविव ॥ 1103 ॥ अन्धतमसात् ।
९४८ । श्वसो वसीयःश्रेयसः । (५. ४. ८०) वसुशब्दः प्रशस्तवाची । तत ईयसुनि वसीयः । श्वसशब्द: उत्तरपदार्थप्रशंसामाशीविषयमाह । मयूरव्यंसकादित्वात्समासः । श्वोवसीयसं श्वःश्रेयसं ते भूयात् ।
Page #343
--------------------------------------------------------------------------
________________
३१७
सर्वसमासान्तप्रकार भट्टिकाव्ये--IV. S.
श्वःश्रेयसमवाप्तासि भ्रातृभ्यां प्रत्यभागि सा ।
प्राणिवस्तव मानार्थं जाश्वसिहि मा तदः ।। 1134 !! शोभनं श्रेयः श्वःश्रेयसम् । अच् ।
९४९ । अन्ववतप्ताद्रहसः । (५. ४, ८१)
अनुरहसम् । अवरहसम् । तप्तरहसम् ।
माघे-VII. 50.
इदमिदमिति भूरुहां प्रसूनै
र्मुहुरभिलोभयता पुरः पुरोऽन्या । अनुरहसमनायि नायकेन
त्वरयति रन्तुमहो जनं मनोभूः ॥ 1105 ॥ रहस्यनुरहसम् । विभक्त्यर्थेऽव्ययीभावः । अनेन समासान्तः । भट्टिकाव्ये-IV. 24.
राघवं पर्णशालायामिच्छानुरहलं पतिम् ।
यः स्वानी मम कान्तावानपिकर्णिकलोचनः ।। 1106 !! अनुरहसं रहसि । अध्ययीभावः । अनेनाच । अनुरइसं विवेकप्राप्तम् । अनुगतो रह इति विगृह्य अनेनाजिति जयमङ्गलः ।
अनर्घराघवे-IV. 6.
प्रभाते पृच्छन्तीरनुरहसवृत्तं सहचरी
नवोढा न ब्रीडामुकुलितमुखीय सुखयति । लिखन्तीनां पत्राङ्कुरमनिशमस्यास्तु कुचयो
श्चमत्कारो गूढं करजपदमासां कथयति ।। 1107 ।।
९५० । प्रतेरुरसः सप्तमीस्थात् । (५. ४.८२)
Page #344
--------------------------------------------------------------------------
________________
३२८
पाणिनिसूत्रव्याख्या
उरसि प्रत्युरसम् । विभक्त्यर्थेऽव्ययीभावः । भनेनाच् ।
माघ –XX, 48.
कृतमण्डलबन्धमुल्लसद्भिः शिरसि प्रत्युरसं विलम्बमानैः ।
व्यरुचज्जनता भुजङ्गभोगे
हितेन्दीवर मालभारिणीव || 1108 |
प्रत्युरसम् ।
किरातार्जुनीये - XVI. 9.
समास: ।
अस्मिन्यशः पौरुष लोलुपाना
मरातिभिः प्रत्युरसं क्षतानाम् । मूर्च्छान्तरायं मुहुरुच्छिनति
नासारशीतं करिशीकराम्भः || 1109 ॥
प्रत्युरसम् । उरसि अध्युरः । अच् न ।
९५१ । अनुगवमायामे । ( ५.४.८३ )
एतन्निपात्यते दीर्घत्वे । अनुगवं यानम् । 'यस्य चायाम:' (सू. 670 ) इति
९५३ । उपसर्गादध्वनः । ( ५, ४, ८५ )
प्रगतोऽध्वानं प्राध्वो रथः ।
अस्मिन्नेव ग्रन्थे लो० 786 संप्राप्ता अध्वानं समध्वाः । अध्वगता इत्यर्थः । प्रादिसमासः ।
चम्पूभारते - IV. 25.
ग—इत्थङ्कारं रहसि कल्पिते कैतवदुरध्वे तावुभावप्यनुषावितुं दिव्यचक्षुषा तेनान्धेन वसुन्धराधिपतिना नवमणिमण्ट पिकाप्रवेशोत्सवव्या जादाहूतः साइजो धर्मजः
Page #345
--------------------------------------------------------------------------
________________
पदसमासान्तप्रकरणम्
कुरुपत्तनमुपेत्य बन्दुतया प्रत्युद्गन्यमान्नो दुस्तर भाविवनवा स्वयक कैकेन प्रकिपालपुण्येन सुप्रतरं करिष्यन्निव पितृव्य छादशकृत्वः पादयोः प्रायसीत् ।। 1.2
दुरध्वे । अस्मिन्नेव अन्धे श्लो. 737. दुरध्वः ।
९५५ । न पूजनात् (५. ४. ६९) पूजनार्थात् परेभ्यः समासान्त न स्युः । सुराजा अतिराजा । खतिभ्यामेव ।
माघ---XIV. 14.
तत्सुराज्ञि भवति स्थिते पुरः ___ कः क्रतुं यजतु राजलक्षणम् । उद्धृतौ भवति कस्य वा भुवः
श्रीवराहमपहाय योग्यता ॥ 11111
सुराज्ञि शुद्धक्षत्रिये । समासान्तप्रतिषेधः । 'सुराझि देशे राजन्वान् । II. I. 14. इत्यमरे बहुव्रीहिः । माधे-XIV. 52.
एक एक मुमविष पुन्वत
शौरिरित्यभिनयादिवेच्चकैः । यूपरूपकम्नीनमद्भुजं
भूश्चषालतुलिताङ्गुलीयकम् ।। 1112 ।। सुसखा सत्सहायः । समासान्तप्रतिषेधः । अस्मिन्नेव ग्रन्थे लो० 479. सुपथा । समासान्तो न ।
९५५ १ किमः क्षेपे । (५. ४. ७०) क्षेपे य: किंशब्दस्ततः परं यत्तदन्तात्समासान्ता न स्युः । कुत्सितो राजा किंराजा। किंसखा : किंगौः । क्षेपे किम् । किंराजः । किंसखः । किंगवः । 'कि क्षेपे' (सू. 743) इति समासः ।
Page #346
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
मलिन्नेव ग्रन्थे श्लोक 228. कुत्सितः सखा किंमतः ।
९५६ । नत्रस्तत्पुरुषान् ।। ५. ६. ७१) समासान्तो न । अराजा असखा । तत्पुरुवात्किम् । अधुरम् शकटम् । जिन्नेव ग्रन्थे लो० 37. अराशि । समासान्तप्रतिषेधः । अस्मिन्नेव अन्ये लो० 690. अपन्थानम् ।
अलिन्नेव ग्रन्थे लो० 859. अपथेनामार्गेण । 'ऋक्पू:' (सू. 940) इत्यादिना समासान्नः प्राप्तः अनेन प्रतिपिद्धः सन् 'पथे विभाषः (सू. 957 ) इति विकश्मिनः ।
1
अराघवे--I. .
यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् ।
अपन्थानं तु गच्छन्ने लोडरोऽपि विमुञ्चति ।। 1113॥ पूर्ववत् ।
९५७ । पथो विभाषा । (५. ४. ७२)
नापूर्वात्पथो वा समासान्तः । अपथं अपन्थाः । तत्पुरुषादित्येव । अपथो देशः : अपथं वर्तते । ' अपथं नपुंसकम् ' (सू. 816) इति नपुंसकत्वम् ।
अस्मिन्नेव ग्रन्थे श्लो० 9. अपथानि । पूर्ववत् । अन्मिन्नेव ग्रन्थे श्लो० 690. अपन्थानम् । पाक्षिकः समासान्ताभावः । अलिन्नेव ग्रन्थे लो० 1113. अपन्थानम् । पूर्ववत् ।
॥ इति सर्वसमासान्तप्रकरणम् ॥
Page #347
--------------------------------------------------------------------------
________________
॥ अथालुक्समासप्रकरणम् !!
९५९ ! पञ्चम्याः स्तोकादिभ्यः । (६, ३.२
एभ्यः पञ्चम्या अलुक स्यात् उत्तरपदे ! स्तोकान्मुक्तः । एवमन्तिकार्य शर्यकृच्छेभ्यः : 'स्तोकान्तिक ' (सू. 702) इति समासः ।
अस्मिन्नेव अन्थे ओ० 698. दूरान्मुक्ताः अस्मिल्लेव प्रत्ये लो0 599. दूरान्मुक्तम् । ९६०। ओजासहोऽम्भस्तमसस्तृतीयायाः। (६. ३.३॥ ओजसाकृतमित्यादि
वा० । अञ्जस उपसंख्यानम् । (3883.)
अञ्जसाकृतम्।
वा० । सानुजो जनुवान्ध इति च । ( 3337.! यस्याग्रजः पुमान् स सानुजः । जनुवान्को जात्यन्धः :
मारे---XIV. 23.
माजसानिगदितं विभक्तिभि
व्यक्तिभिश्च निखिलाभिरागमे नत्र कर्मणि विपर्यणीनमन्
मन्त्रमूहकुशलाः प्रयोगिणः ।। 1114 11 अञ्जसानिगदितः । अलुक् ।
९६२ । आज्ञायिनि च । ( ६. ३. ५) मनस इत्येव । मनसा आज्ञातुं शीलमस्य मनसाज्ञायी ।
Page #348
--------------------------------------------------------------------------
________________
40
पाणिनिसूनव्याख्या
२६३ । आत्मनश्च । (६. ३.६) आत्मनस्तृतीयाया अलुक् स्यात् ।
वा० । पूरण इति वक्तव्यम् ( 3882.) दूरणप्रत्ययान्ते उत्तरपदे इत्यर्थः । आत्मनापञ्चमः ! पूरणे किम् । भात्म
अनवराघवे-VII. 32.
लरपरिभवनिःसहायदी___ रथ सुभगंकरणैरियं तपोभिः । तदकृत यदसौ निजेऽपि देहे
जयति जगत्पतिरात्मनाद्वितीयः।। 1118 । आत्मनाद्वितीयः । तृतीयाया अलुक् ।
९६४ । वैयाकरणाख्यायां चतुर्थ्याः । (६. ३. ७)
आत्मन इत्येव । आत्मनेपदम् । आत्मनेभाषा ! तादर्थे चतुर्थी । चतुर्थीवि योगविभागात्समासः ।
९६५ । परस्य च । (६. ३. ८) परस्मैपदम् । परस्मैभाषा।
९६६ । हलदन्तात्सप्तम्याः संज्ञायाम् । (६. ३. ९) हलन्ताददन्ताच्च सप्तम्या अलुक् संज्ञायाम् । त्वचिसारः ।
अस्मिन्नेव ग्रन्थे श्लो० 154. मनसि शेत इति मनसिशयः। 'अधिकरण' (सू. 2929) इत्यच् । अनेनालुक् । ' शयवासवासिषु' (सू. 976) इति .. असंज्ञायां विभाषयालुक् । रघुवंशे-XVI. 14.
वृक्षेशया यष्टिनिवासभंगा
न्मृदङ्गशब्दापगमादलास्याः ।
Page #349
--------------------------------------------------------------------------
________________
अलुर समास्त्रकरणम्
३३३
जाता दवोल्काइतशेषबहींः
__ क्रीडामयूरा वनवर्हिपत्वम् ।। 2116 || वृक्षे शेरत इति वृक्षेशयाः । अधिकरण (म. 225 ) इत्यन् । *शयवास' (सू. 976) इत्यलुक् । भट्टिकाव्ये - VIII. 60.
तां प्राविशत्कपिव्यावस्तरूनचलयन् शनैः ।
मत्रासयन्द बनशयान् सुप्तान शाखामु पक्षिणः ।। 1.17 !! जनशयान् । पूर्ववदच् । 'शयवास' (मु. 976) इति नालुक् । नैषधे-1V. 28. विनिहितं परितापिनि चन्दनं
हृदि तया भृतबुबुदमावभौ । उपनमन् नुहृदं हृदयेशयं
विधुरिवाङ्कगतोडपरिग्रहः ।। 1118 !! हृदयेशयम् ।
९६७ । गवियुधिभ्यां स्थिरः । (८. ३. ९५ .
मायान्टि सन्य ध: स्यात् । नविष्ठिरः ! अन गवीति वचनादेवालुक् । युधिष्ठिरः । अत्र 'मज्ञायां म. 724) इति सप्तमीसमासः ।
वा० । हृदुभ्यां च ।। 8885.3 हृदिस्टक, द्विविम्पृक् । भट्टिकाव्ये-IX. 84.
सर्वनारीगुणैः अष्टां विष्टरस्थां गविष्ठिराम् ।
शयानां कुष्ठले तासं दिविष्ठामिव निर्मलाम् ॥ 1119 } गवि वाचि स्थिरां गविष्ठिरां सत्यवाचमित्यर्थः । अनेन षत्वम् । एतस्मादेव निपातनादलुक्।
मस्मिन्नेव मन्ये श्लो० . युधिष्ठिरः ।
Page #350
--------------------------------------------------------------------------
________________
ঘসিনিসুল ९६९ १ मध्याद्गुरौ । (६. ३. ११) मध्येगुरुः
बा अन्ताइ ।। 3394.) अन्तेगुरुः ।
९७० । अर्थमन्तकात्स्वानादकामे (६. ३. १२) काकालः : उरमिलोमा । अमूर्धमस्तकारिकम् ! मूर्धशिखः । मस्तकशिखः । अकामे किन् । मुखे कानोऽन्य मुखकामः ।
अम्सिन्नव ग्रन्थे श्रो0 965. कण्ठेगुणत्वम् कण्ठभूषणत्वम् । किरातार्जुनीये-X. 52.
सललितचलितत्रिकाभिरामाः
शिरसिजसंयमनाकुलैकपाणिः । सुस्पतितनयेऽपरा निरासे
मनसिजजैत्रशरं विलोचनार्धम् ।। 1120 । शिरसि जाताः शिरसिजाः । 'सप्तम्यां जनेर्ड;' (सू. 3007 ) इति ड अनेनालुक्।
माघे.-VIII. 63.
प्रत्यंसं विलुलितमूर्धजा चिराय ।
लाना वपुरुदवापयत्किलैका। नाजानादभिमतमन्तिकेऽभिवीक्ष्य
स्वेदाम्बुद्रवमभवत्तरां पुरस्तात् ।। 1121 ॥ मूर्धजाः । निषेधान्नालुक् । चम्पूभारते-~-III. 107.
ग-अथ मुदा कथितात्मयथातथाभावो भगवान् बृहद्भानुः दन्तपटीयवनिकान्तनटस्मितयोदेवकीपृथासुतयोधुरि गिरिदरीवसतिधुरीणविभावरीचरसरीसृपदिविषदरीशमेदुरी
Page #351
--------------------------------------------------------------------------
________________
कृतदुरीडितताडवस्य वाण्डवन्य जगत्कष्टेगडत्वं तत्परिरक्षणवन्य मसभुक्ष्मतमके पक्षपात च विनिवेद्य युवयोः कटाभवलेन अगाविसामोति स्वर पनि विशेषमाचचो
1111221
कण्ठेगडुत्वम् ।
९७१ । बन्धे च विभाषा । ( ६. ३. १३ ॥ हल्दन्तात्सलन्या अलुक् । हस्तेबन्धः हम्बन्धः । हल्दन्त इति किम् । गुप्तिबन्धः ।
९७२ । तत्पुरुषे कृति बहुलम् । ६ ६. ३. १४) स्तम्बरमः स्तम्बरमः । कर्णेजपः कर्णजयः । कचिन्न । कुरुचरः । भट्टिकाव्ये--- FI. 74.
परिभावीणि ताराणां पश्य मन्थीनि चेतसाम् । ___ उद्भासीनि जलेजानि दुन्वन्त्यदयितं जनम् ।। 1128 || जले जातानि जलेजानि । 'सप्तम्यां जनेः' (न. &007) । अनेनालुक् । भट्टिकाव्ये—T..
द्विषन्वनेचराप्रयाणां त्वमाढायचो बने ? __ अग्रेसरो जघन्यानां मा भूः पूर्वसरो मन | 1:24 वने चरन्तीति वनेचराम्तापमाः । 'चरेष्टः' (. 2950) इति टः ! अस्मिन्नेव ग्रन्थे श्लोc 862. निशाचराः । विकल्पान्नालुक् । चम्पूरामायणे--- 1. 4.
ग-दाशरथिरपि शमधनजनकथितनिशिचरमपरचितकदनपरिहरणाय गहन जठरमवजगाहे ।। 11251
निशिचराः । अलुक् । मस्मिन्नेव ग्रन्थे श्लो० 706. स्खे चरन्तीति खचराः । नालुक् ।
अस्मिन्नेव अन्थे लो० 809. स्तम्ने रमेते इति स्तम्बेरमौ हस्तिनौ । हस्तिन्यच् । भनेनालुक् ।
Page #352
--------------------------------------------------------------------------
________________
३३३
पाणिनिव्याख्या
किरामार्जुनी-XT11 28.
अनेनालुक् ।
अपयन्धनुषः शिवान्तिकत्थैविवरेसद्भिरभिख्या जिहानः । युगपद्ददृशे विशन्वराहं
तदुपोढैश्च नभश्वरैः पृषत्कः ॥ 1126
विवरे सीदन्तीति विचरेसदः । 'सल्लू' (सु. 2975 ) इति किपू ।
९७३ | प्रावृट्शरत्कालदिवां जे । ( ६.३.१५ )
प्रावृषिजः । शरदिजः । कालेजः । दिविजः ।
भट्टिकाव्ये -- V. 54.
एष प्रावृषिजाम्भोदनादी भ्राता विरौति ते । ज्ञातेयं कुरु सौमित्रे भयात्त्रायख राघवम् || 1127 ||
प्रावृषि जातः प्रावृषिजः । सप्तम्या अलुक् ।
माघे - XVI. 75.
इति पूर इवोदकस्य यः
सरितां प्रावृषिजस्तटद्रुमैः ।
कचनापि महानखण्डित
प्रसरः क्रीडति भूभृतां गणैः ॥ 1128 ॥
प्रावृषिजः । पूर्ववत् ।
९७५ । वकालतनेषु कालनाम्नः । ( ६.३.१७ )
सप्तम्या विभाषयालुक् स्यात् । घे । पूर्वाह्णेतरे पूर्वाह्नतरे । पूर्वा तमे पूर्वाहृतमे । काले । पूर्वकाले पूर्वाह्नकाले । तने । पूर्वतने पूर्वाह्णतने ।
९७६ । शयवासवासिष्वकालात् । ( ६. ३. १८ )
विभाषयाल्लुक् । खेशयः खशयः । ग्रामेवासः ग्रामवासः । ग्रामवासी ग्राम - वासी । हलदन्तादित्येव । भूमिशयः ।
न
Page #353
--------------------------------------------------------------------------
________________
बा० अपो योनियन्मनुषु । 38:. अप्सु योनिरुत्पत्तिर्यस्य सोऽप्युयोनिः । अप्सु भवोऽप्यः । अप्युनन्तावाव्यभागी
अस्मिन्नेव ग्रन्थे श्लो० 1118. हृदये शेत इति हृदयेशयं मन्नथन् । 'अधिकरणे । (सू. 2929 ) इत्यच् ! अनेनालुक् ।
अस्मिन्नेव ग्रन्थे श्लो० 240. हृदयेशयम् । पूर्ववत् । नैषधे-IV. 35. पिकरुतश्रुतिकम्पिनि शैवलं
हृदि तया निहित विचलबभौ । सतततद्गतहृच्छयकेतुना
हतमिव स्वतनूघनर्षिणा || 1129॥ हृच्छयो मन्मथः । चम्पूभारते-V. 33.
अलकेशयोषिदलकेशयैः सुमैः
सुरभिं प्रमोदसुरमि नभःसदाम् । शिखरे स तस्य महतीमुदग्दिशो
___ मणिदर्पणीमिव ददर्श वापिकाम् ।। 1133 || अलके शेरत इति अलकेशयास्तैः ।
अस्मिन्नव ग्रन्थे श्लो० 1116. वृक्षे शेरत इति वृक्षेशयाः। 'अविकरणे' { सू. 2929 ) इत्यच् । अनेनालुक् ।
अस्मन्नेव ग्रन्थे श्लो० 1117. वने शेरत इति वनशयास्तान् । पूर्ववदच् । अनेन विकल्पान्नालुक्। कुमारसंभवे-V. 25. .
शिलाशयां तामनिकेतवासिनी
निरन्तरास्वन्तरवातवृष्टिषु ।
43
Page #354
--------------------------------------------------------------------------
________________
লিলি व्वलोकयन्जुन्निषितम्लडिन्मयै
नहातपःसाक्ष्य इक स्थिताः शाः ।। 1131 || शिलायां शेत इति शिलाशया ताम् ।
चम्पभारते-1.26.
गहनमस्तशरास्मृगत्रज
कृतदताप्यमुना जविवाजिना । ममृगिरे हरयो मदशालिनो
__ मनुजपेन गिरीशदरीशयाः ।। 1132 ॥ इलदन्तादेवालुक् नान्यत्र ।
रघुवंशे-IV. 72.
शशंस तुल्यसत्वानां सैन्यघोषेऽप्यसंभ्रमम् ।
गुहाशयानां सिंहानां परिवृत्यावलोकितम् ॥ 1133 ॥ गुहाशयानाम् । भट्टिकाव्ये-III. 16.
ज्ञात्वेङ्गितैर्गत्वरतां जनाना
मेकां शयित्वा रजनी सपौरः । रक्षन्वनेवासकृताद् भयातान्
प्रातश्छलेनापजगाम रामः ॥ 1134 ।। वने वासो वनेवासः । अलुक् । माघे-XVIII. 62.
स्वर्गवासं कारयन्त्या चिराय
प्रत्यग्रत्वं प्रत्यहं धारयन्त्या । कश्चिद्रेने दिव्यनार्या परस्मिन्
लोके लोकं प्रीणयन्त्येह कीर्त्या ॥ 1135 ॥ खर्गेवासम् । विकल्पादलुक् ।
Page #355
--------------------------------------------------------------------------
________________
अलन्समाप्रकरणाम
३
३
भट्टिकाव्ये-II. 26.
अपूपुजन्विष्टरपाद्यमाल्यै
रातिथ्यनिष्णा वनवासिमुख्याः । प्रत्यग्रहीष्टां मधुपर्कमिश्रं
तावासनादि क्षितिपालपुत्रौ ॥ 1136 ।। वनवासिमुख्याः । वैवानसो वनेवासी ' इति यादवः । विकल्पान्नालुक् ।
९७७ । नेन्सिद्धवन्नातिषु च । (६. ३. १९) इन्नन्तादिषु सप्तम्या अलुन । स्थण्डिलशायी । सांकाश्यसिद्धः । चक्रबन्धः । चम्पूरामायणे-II, 80.
ग- तत्क्षणं क्षणप्रभाभङ्गुरलक्ष्मीसमावेशलक्ष्मणि क्षोणीपतिशतधृतोज्झिते मुकुटे विघटिताशं सादरं प्रणिपत्य मां पादुकाभ्यां परिष्कुरुतं युवामिति रघुवरचरणौ स्वयमेव प्रार्थ्य प्रतिश्रयितुं स्थण्डिलशायिचरणमिव बभार भरतस्योतमाङ्गम् ॥ 1137 ॥
९७९ । षष्ठया आक्रोशे । (६. ३. २१)
चौरस्यकुलम् । आक्रोशे किम् । ब्राह्मणकुलम् ।
वा वाग्दिकपश्यद्भयो युक्तिदण्डहरेषु । ( 3897.) वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः ।
वा । देवानांप्रिय इति च मूर्ख । ( 3900.) अन्यत्र देवप्रियः ।
वा । शेफपुच्छलाङ्गलेषु शुनः । ( 3901.) शुनश्शेफः । शुनःपुच्छः । शुनोलाङ्गलः ।
वा । दिवश्व दासे । (3902.) दिवोदासः ।
Page #356
--------------------------------------------------------------------------
________________
पाणिनिलूनच्याख्या
अस्तिन्नेव ग्रन्थे श्लो० 694. पश्यतोहरः । पश्यन्तमनात्य हरः। पचायचं । पठो बानादरे : सु. 633 ) इति षष्टी । वाग्द्रिगिति अलुक् ।
चम्पूभारते ---- III. 33. चक्राशीमदपश्यतोहरचलच्छम्पा समुन्मेषणः
पुष्पत्केतकगन्धसिन्धु विलुठत्पुष्पन्धयान्धीकृतः । भेदस्वीकृतके किनीकलकलौघक्कराशामुखैः
पान्थानामपमृत्युभिः कतिपयैः प्रादुर्बभूवे दिनः ।। 1138 ।। पश्यतोहरः । पूर्ववत् । अनर्घराघवे- V. 6.
ग-- भो वाचोयुक्तिज्ञ सर्वेषां विद्रावणः खल्वहमिति समस्य व्याहृतमन्यथाभिमन्धाय वाक्छलेन प्रत्यवतिष्ठमानो निगृहीतोऽसि । सन्मुञ्च मां भिक्षायै !! 1139 ॥
वाचोयुक्तिः । उक्तिमत्युक्तयादिः । अलुक् । चम्पूरामायणे-I. 97.
ग-ततो गीर्वाणगणपार्थनया परित्यक्तभुवनान्तरनिर्माणकर्माणं तत्र तप:प्रत्यूहः प्रत्युद्धत इति पश्चिमायां दिशि पुष्करे पुष्कलं तपश्चरन्तममुं अम्बरीषयज्ञपशुविनाशप्रायश्चित्तार्थ बह्वीभिगोभिः क्रीत्वा नरपशुतां नीयमानस्तावचीकस्य मध्यमपुत्रः शुन शेफः शरणमयाचत ॥ 1140 ।।
९८० । पुत्रेऽन्यतरस्याम् । (६. ३. २२) षष्ठ्याः पुत्रे परे अलुम्वा निन्दायाम् । दास्या:पुत्रो दासीपुत्रः । निन्दायां किम् । ब्राह्मणीपुत्रः।
अस्मिन्नेव ग्रन्थे ग° 177. क्षत्रियायाःपुत्रः । । अलुक् । ९८१ । ऋतो विद्यायोनिसंवन्धेभ्यः । (६. ३. २३)
विद्यासंबन्धयोनिसंबन्धवाचिनः ऋदन्तात् षष्ठ्या अलुक् । होतुरन्तेवासी। होतुःपुत्रः । पितुरन्तेवासी । पितुःपुत्रः ।
Page #357
--------------------------------------------------------------------------
________________
अनर्धराघवे-III. 17.
ग-सखे सीरध्वज संहियतामञ्जलिः । अनी सून भूताः सः । कात्यायनीकामुककार्मुकारोपणपणप्रणयप्रवीगेन दुहितुःपतिना संमत्यपयुषितातिनो भूयाः ।। 11411
दुहितुःपतिना । मलुक् ।
९८२ । विभाषा स्वसृपत्योः ।। ६. ३. २४) ऋढन्तात्वष्ठ्या अलुम्वा खसृपत्योः परयोः । अनर्धराघवे VI. 54. ग-भगवतो दिवस्पतेरिव रथो दाशरथिमुपतिष्ठते ।। 1142 ।। दिवस्पतेरिन्द्रस्य । * अलुक् ।
९८३ । मातु:पितुामन्यतरस्याम् । (८. ३. ८५)
आभ्यां वसुः सस्य षो वा स्यात् समासे । अलुक्पक्ष, मातुःप्वसा मातुः . खसा । पितुः वसा पितु स्वसा।
भट्टिकान्ये-IX. 80.
नासां मातृष्वसेय्याश्च रावणस्य लुलाव यः ।
मातुःस्वसुश्च तनयान् खरादीन् विजधान यः ॥ 1143 ।। मातुःस्वसुः । षत्वाभावपक्षः । 'विभाषा स्वसृपत्योः' (सू. 982) इत्यलु।
९८४ । मातृपितृभ्यां स्वसा । (८. ३. ८४)
-
-
-
-
-
-
* ऋत इत्यनातौ अनेनालुक् चिन्त्यः ।
Page #358
--------------------------------------------------------------------------
________________
पाणिनिलूत्रव्याख्या
आभ्यो परस्य स्वसुः सत्य प: स्यात्समासे । मादृष्वसा । पितृप्वसा । असमासे तु मातुः स्वसा । 'पितु: स्वता ।
अस्मिन्नेव ग्रन्थे लो० 1143, मातुःस्वसा भगिनी या सा मातृष्वसा। चत्वम् । तस्या अपत्यं स्त्री मातृष्यसेयी । “मातृष्वनुश्च ' (सू. 1140) इति दुगन्तलोपौ ।
11 इत्यलुक्समासपकरणम् ॥
Page #359
--------------------------------------------------------------------------
________________
॥ अथ समासाश्रयविधिप्रकरणम् ||
९८५ । वरूपकल्पचेलड्ब्रुयगोत्रमतहतेषु योऽनेकाचो ह्रखः । ( ६. ३. ४३ )
1
भाषितपुंस्काद्यो ङी तदन्तस्यानेकाचो हखः स्यात् वरूपकल्पयत्ययेषु परेषु, चेलडादिषु चोत्तरपदेषु । तरप्तमपौघसंज्ञकौ । ब्राह्मणितरा ब्राह्मणितमा । ब्राह्मणिरूपा । ब्राह्मणिकल्पा । ब्राह्मणिचेली | ब्राह्मणिब्रुचा । ब्राह्मणिगोत्रा इत्यादि । भाषितपुंस्कात्किम् । आमलकीतरा । कुवलीतरा ।
अस्मिन्नेव ग्रन्थे श्लो० 15. ईषदसमाप्तां पाश पाशीकल्पाम् पाशबन्धनसदृशीम् ।' बह्वादिभ्यश्च ' ( सू. 503 ) इति विकल्पादीकारः । अभाषितपुंस्कत्वात् अनेन खो न भवति ।
माघे—VII. 68.
मुहुरिति वनविभ्रमाभिषङ्गा
दत्तमि तदा नितरां नितम्बिनीभिः ।
मृदुतरतनवोऽलसाः प्रकृत्या
चिरमपि ताः किमुत प्रयासभाजः || 1144 |
1
अतिशयेन मृदुः मृदुतरा । ' वोतो गुणवचनात् ' ( सु. 502 ) इति ङीषि अतिशयेन मृद्वी मृद्वितरा इति स्यात् । ' तसिल' (सू. 836 ) इति स्त्रियाः पुंवद्भावः । प्रभातकल्पा । प्रियतमा इत्यादि ।
९८७ । उगितश्च । ( ६. ३.४५ ) .
उगितः परा या नदी तदन्तस्य घादिषु ह्रस्वो वा स्यात् । विदुषितरा | ह्रस्वाभावपक्षे तु ' तसिलादिषु ' ( सू. 836 ) इति पुंवत् । विद्वत्तरा ।
९८८ | हृदयस्य हृल्लेखयदण्लासेषु । ( ६. ३.५० )
Page #360
--------------------------------------------------------------------------
________________
हुइय लिवनीति हलेखः । हृदयस्य प्रियं हृद्यम् । हृदयस्येदं हार्दम् । हलासः । भट्टिकाव्ये-xx, 22.
रावणाङ्कपरिक्लिष्टा व हल्लेवकरी मम ।
मत्तिं बधान सुग्रीवे राक्षसेन्द्र गृहाण वा ।। 1145 || हल्लेखकरी चेत:पीडनशीला । ताच्छील्ये टः । अनेन हृदादेशः । किरातार्जुनीये-IX. 57.
ओष्ठपल्लवविदंशरुचीनां
हृद्यतामुपययौ रमणानाम् । फुल्ललोचनविनीलसरोजै
रजनास्यचषकैर्मधुवारः ।। 1146 ॥ हृद्यतां हृदयस्य प्रियताम् । 'हृदयस्य प्रियः' ( सू. 1647 ) इति यत् । अनेन हृद्भावः।
युवाद्यणि सुहृदयस्य भावः सौहृदमिति । अनेन हृद्भावः । सौहृददौहृदशब्दावणि हृद्भावादिति वामनक्चनान्नोभयपदवृद्धिः । सुहृदोऽपत्यं सौहार्द । सुहृदो भावः सौहार्दम् । 'हृद्भग'(सू. 1133) इत्युभयपदवृद्धिः । अस्मिन्नेव ग्रन्थे श्लो० 743. सुहृदयस्य भावः सौहृदमिति विग्रहः ।
रघुवंशे-XIV. 15.
वेश्मानि रामः परिबर्हवन्ति
विश्राण्य सौहार्दनिधिः सुहृद्धयः । बाष्पायमाणो बलिमन्निकेत
मालेख्यशेषस्य पितुर्विवेश ॥ 1147 ॥ मुहृदो भावः सौहार्दम् । सौजन्यम् ।
९८९ । वा शोकष्योगेषु । (६. ३. ५१) हृच्छोकः हृदयशोकः । सौहाद्यम् सौहृदय्यम् । हृद्रोगः हृदयरोगः ।
Page #361
--------------------------------------------------------------------------
________________
समासाश्रयविधिप्रकरणम्
३४५
९९० । पादस्य पदाज्यातिगोपहतेषु । (६. ३. ५२)
एघूत्तरपदेषु पादस्य पद इत्यदन्त आदेशः स्यात् । पादाभ्यामजतीति पदाजिः । पदातिः । 'अज्यतिभ्यां च ' ( उ. सू. 570) इति इण्प्रत्ययः । आजिः संग्रामः । आतिः पक्षी। 'पादे च। (उ. सू. 571) इति इणप्रत्ययः । पदातिः । पदगः । पदोपहतः ।
रघुवंशे-VII. 37.
पतिः पदाति रथिनं रथेशः
तुरङ्गसादी तुरगाधिरूढम् । यन्ता गजस्याभ्यपतद्गजस्थं
तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ।। 1148 !! पादाभ्यामवतीति पदातिः । अनेन पदादेशः ।
चम्पूभारते-II. 110. द्विरदं द्विरदस्तुरंग तुरगो
रथिक रथिकः पदगं पदगः । इतरेतरमेत्य रण विदधे
दिवि नारदविस्मयनाकतरुम् ।। 1149 ।। पादस्य पदादेशः । भट्टिकाव्ये---III. 41.
वाचंयमान् स्थण्डिलशाविनश्च
युयुक्षमाणाननिशं मुमुक्षून् । अध्यापयन्तं विनयात् प्रणेमुः
पद्गा भरद्वाजमुनि सशिष्यम् ।। 1160 ।। पादाभ्यां गच्छन्तीति पद्गाः । 'अन्येष्वपि दृश्यते' (स्. 3011) इति डः । 'हिमकाषिहतिषु च' (सू. 992) इति चकारात् पदित्यादेशः । पदिति योगविभागाद्वा पद् इत्यादेशे पद् इति ।
Page #362
--------------------------------------------------------------------------
________________
पाणिनिमूहव्याख्या
९९१ । पधत्य तदर्थे । (६. ३. ५३)
पादस्य पत् स्यादतदर्थे यति परे । पादौ विध्यन्ति पद्याः शर्कराः । अतदर्थे किम् । 'पादाभ्यां च ' (सू. 2098) इति यत् । पादार्थमुदकं पाद्यम् । निषेधात्पदादेशो न । माधे-VIIT. 14.
उत्क्षिप्तस्फुटितसरोरुहार्यमुच्चैः
सस्नेह विहगस्तैरिवालपन्ती। नारीणामथ सरसी सफेनहासा
प्रीत्येव व्यतनुत पाद्यमूर्मिहस्तैः ॥ 1151 ।। पादार्थमुदकं पाद्यम् । “पादार्घाभ्यां च' (सू. 2093 ) इति यत् । अतदर्थ इति निषेधान्न पदादेशः ।
अस्मिन्नेव ग्रन्थे श्लो० 1160. पादाभ्यां गच्छन्तीति पदाः । 'अन्येष्वपि दृश्यते (सू. 3011) इति डः । पदिति योगविभागाद्गमोतरपदे पदादेशः ।
वा० । इके चरतावुपसंख्यानम् । ( 3958.) पादाभ्यां चरति पदिकः । पर्पादित्वात् छन् ।
९९२ । हिमकाषिहतिषु च । (६. ३. ५४) पद्धिमम् । पत्काषी | पद्धतिः।
अस्मिन्नेव ग्रन्थे श्लो० 752. पादौ कषन्तीति पत्काषिणः । ' सुष्यजातो' (सू. 2988) इति ताच्छील्ये णिनिः । अनेन पदादेशः । भट्टिकाव्ये-XVI. 28. मानुषो नाम पत्कापी
राजानं पुरुषाशिनाम् । योधयिष्यति संग्रामे
दिव्यास्त्ररथदुर्जयम् ॥ 1152 ॥ पत्काषी । पादाभ्यां गमनशीलः । पादस्य पदादेशः ।
Page #363
--------------------------------------------------------------------------
________________
१४४
समालाश्रय विधिप्रकरणम् अस्मिन्नेव ग्रन्थे श्लो० 1150. पादाभ्यां गच्छन्तीति एनाः । 'अन्येप्वपि दृश्यते । (सू. 3011 ) इति डः । हिमकाषीति चकारस्यानुक्तालमुखवार्थत्वाद्मोत्तरपदे पदादेशः ।
९९४ ! वा घोषमिश्रशब्देषु । (६. ३. ५६)
पादस्य पत् । पद्धोषः पादघोषः । पन्मिश्रः पादमिश्रः । यच्छब्दः पादशब्दः ।
वा० । निष्के चेति वक्तव्यम् । (8959.) पन्निष्कादि।
९९५ । उदकस्योदः संज्ञायाम् (६. ३. ५७) उदमेघः।
वा० । उत्तरपदस्य चेति वक्तव्यम् । (3961.) क्षीरोदः । चम्पूरामयणे-II. 6.
देवे स्थितेऽपि तनयं तव रामभद्र
लोकः स्वयं भजतु नाम किमत्र चित्रम् । चन्द्रं विना तदुपलम्भनहेतुभूतं
क्षीरोदमाश्रयति किं तृषितश्चकोरः ॥ 1153 ।। क्षीरमुदकं यस्य स क्षीरोदः । क्षीरसमुद्रः । उदादेशः । कुमारसंभवे-VII. 26.
क्षीरोदवेलेव सफेनपुंजा
पर्याप्तचन्द्रव शरत्रियामा। नवं नवक्षौमनिवासिनी सा
भूयो बभौ दर्पणमादधाना ॥ 1154 ।। क्षीरोदः पूर्ववत् ।
Page #364
--------------------------------------------------------------------------
________________
३४८
पाणिनिसूत्रव्याख्या नैषधे--VI. 80.
नैनं त्यज क्षीरधिमन्थनाद्यै
रस्यानुजायोद्गमितामरैः श्रीः । अस्मै विमथ्येक्षुरसोदमन्यां
श्राम्यन्तु नोत्थापयितुं श्रियं ते ॥ 1155 ॥ इक्षुरस एवोदकं यस्य तम् इक्षुरसोदं नामाब्धिम् । संज्ञायामुदकस्योदादेशः । बम्पूरामायणे-VI. 15.
पश्येदानीमुदधिपरिखापालिता कुत्र लङ्का __वाचातीतः क नु वनचरादागतो दुर्विपाकः । कतुं नक्तञ्चरपरिभवं कापि मायेति शके
जाता सीता धरणितनया जानकी मैथिलीति ॥ 1156 ॥ उदकानि धोयन्तेऽस्मिन्नित्युदधिः समुद्रः। 'कर्मण्यधिकरणे च' (सू. 3271) इति किः।
९९६ । पेषवासवाहनधिषु च । (६. ३. ५८) उदपेष पिनष्टि । उदवासः उदवाहनः उदधिः घटः । समुद्रे तु पूर्वेण सिद्धम् । कुमारसंभवे-V. 26. निमाय सात्यन्तहिमोत्किरानिलाः
सहस्यरात्रीरूदवासतत्परा । परस्पराक्रन्दिनि चक्रवाकयोः ।
पुरो वियुक्त मिथुने कृपावती ।। 1157 ।। उदके वासः उदवासः । उदादेशः । किरातार्जुनीवे--XIV. 36.
अनादरोपात्तधृतैकसायक
जयेऽनुकूले सुहृदीव सस्पृहम् ।
Page #365
--------------------------------------------------------------------------
________________
समासाश्रयविधिकरणम्
शनैरपूर्ण प्रतिकारपेलवे निवेशयन्तं नयने चलोदधौ ॥ 1188 ||
बलमुदधिरिवेत्युपमितसमासः । उदकस्नोदादेशः ।
९९७ । एकहलादौ पूरयितव्येऽन्यतरस्याम् । (६.३.५९ )
उदकुम्भः । उदककुम्भः ।
अस्मिन्नेव ग्रन्थे श्लो० 1036. उदकुम्भः ।
९९८ । मन्थौदनसक्तुविन्दुवज्रभारहारविवधगाहेतु च । ( ६.३.६० )
उदमन्थः । उदकमन्थः । उदौदनः । उदकौदनः ।
माघे—VII. 73.
हिमलवसदृशः श्रमोद विन्दुनपनयता किल नूतनोदवच्चाः ।
कुचकलशकिशोरको कथंचित्
तरलतया तरुणेन परपृशाते || 1:56
श्रमोदविन्दन् । उदादेशः ।
माघे—I, 8.
स्पृशन् सशङ्कः समये शुचावपि स्थितः करायैरसमग्रपातिभिः ।
अघर्मधर्मोदकविन्दुमौक्तिकै
रलंचकारास्य वधूरहस्करः || 1160 ||
उदकविन्दवः ।
कुमारसंभवे - V. 24.
स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः ।
३४९
Page #366
--------------------------------------------------------------------------
________________
पाणिनिसूत्रज्याल्या क्लीषु तस्याः स्खलिताः प्रपेदिरे
चिरेण नामि प्रथमोदविन्दवः ।। 1161 ! माघे-VIII. 39.
गान्धीकृतनयनेन नामधेय
व्यत्यासादभिमुखमीरितः प्रियेण । मानिन्या वपुधि पतन् निसर्गमन्दो
मिन्दानो हृदयमसाहि नोदवज्रः ।। 1162 || उदकमेव वज्रः उदवज्रः । उदादेशः । माधे-III. 11.
स इन्द्रनीलस्थलनीलमूर्ती ___ राज कर्चरपिशङ्गवासाः । विसृत्वरैरम्बुरुहां रजोभि
थमस्वसुश्चित्र इवोदभारः ।। 1163 ॥ उदकस्य भारः पूर उदभारः । उदादेशः । माघे-VIII. 45.
आबद्धप्रचुरपरायकिंकिणीको
रामाणामनवरतोदगाहमाजाम् । नारावं व्यतनुत मेखलाकलापः
कस्मिन् वा सजलगुणे गिरां पटुत्वम् ।। 1164 ॥ उदकस्य गाहोऽवगाहनमुदगाहः । उदादेशः ।
९९९ । इको हस्वोऽङ्यो गालवस्य । (६. ३. ६१)
इगन्तस्याङयन्तस्य हस्खो वा स्यात् उत्तरपदे । ग्रामणिपुत्रः ग्रामणीपुत्रः । इकः किम् । रमापतिः । अङ्य इति किम् । गौरीपतिः । गालवग्रहणं पूजार्थम् । अन्यतरस्यामित्यनुवृत्तेः ।
Page #367
--------------------------------------------------------------------------
________________
समासाश्रय विधिप्रकरणम्
वा० । इयङवङ्मा विनामव्ययानां च नेति वाच्यम् । ( 8963.)
श्रीमदः । भ्रभङ्गः । शुक्कलीभावः ।
वा० । अभ्रकुंपादीनामिति वक्तव्यम् । (3964. )
अकुंसः । भ्रूकुंसः । भ्रुकुटिः । भ्रुकुटिः । भ्रुवा कुंसो भाषण शोभा वा यस्य सः स्त्रीवेषवारी नर्तकः । अव कुटिः कौटिल्यम् ।
किरातार्जुनीये -- X 22.
व्यथितमपि भृशं मनो हरन्ती परिणतजम्बुफलोपभोगहृष्टा ।
परभृतयुवतिः स्वनं वितेने
नवनवयोजित कण्ठगरम्यम् || 1165 ||
जम्ब्वाः फलं जम्बुफलम् । ह्रस्वः ।
१००१ । ङयापोः संज्ञाच्छन्दसोर्बहुलम् । ( ६. ३. ६३ )
इति ह्रस्वो वैकल्पिकः । रेवतिपुत्रः । अजक्षीरम् ।
कुमारसंभवे - IV. 15.
प्रतिपद्य मनोहरं वपुः
पुनरप्यादिश तावदुत्थितः ।
रतिद्वतिपदेषु कोकिलां
मधुरालापनिसर्गपण्डिताम् ॥! 1166 ||
रतिदूतिपदेषु । दूतीशब्दस्य ह्रस्वः ।
रघुवंशे - XIV. 33.
कलत्रनिन्दागुरुणा किलेव
३५१
मभ्याहतं कीर्तिविपर्ययेण ।
Page #368
--------------------------------------------------------------------------
________________
३५२
पाणिनिसूत्रव्याख्या
अयोधनेनाय इवाभितप्तं
वैदेहिबन्धोर्हृदयं विद्रे ।। 1167 ।। वैदेह्या बन्धुः वैदेहिबन्धुः इति हवः । भट्टिकाव्ये--XII. 86.
इति वचनमसौ रजनिचरपति
बहुगुणमसकृत्मसममभिदधत् । निरगमदभयः पुरुषरिपुपुरात्
नरपतिचरणौ नवितुम रिनुतौ ।। 1168 ।। रजनिचर इति ड्यापोरिति संज्ञायां ह्रस्वत्वमिति जयमङ्गलः । 'अर्तिम' (उ. सू. 259.) इत्यनिप्रत्यये रजनिः इकारान्त एव । चम्पूरामायणे--VI. 12. रहस्तदानी रजनीचरेन्द्रः
प्रहस्तमुख्यानिदमावभाषे । इदं तु मे वाञ्छितमीक्षितं वो
वदन्तु यद्वैरिजनोचितं नः ।। 1169 ।। 'कृदिकारादक्तिनः' (ग. सू. 50) इति कृदन्तस्य इकारान्तस्त्रीलिङ्गस्य च स्ननिशब्दस्य रजनी इति ईकारः। रघुवंशव्याख्यायां सञ्जीविन्याम् उपोद्धाते--6.
कालिदासगिरां सारं
कालिदासः सरस्वती। चतुर्मुखोऽथवा साक्षा
द्विदुर्नान्ये तु मादृशाः ॥ 1170 ॥ काल्या दासः कालिदासः । कालीशब्दस्य हवः ।
१००२ । त्वे च । (६. ३. ६४) त्वप्रत्यये ड्यापोर्वा हस्वः । अनत्वम् अजात्वम् । रोहिणित्वम् रोहिणीत्वम् ।
Page #369
--------------------------------------------------------------------------
________________
समाहाभयविचित्रकारमा
३५३
१००६ । इष्टकेपीकामालानां चिततूलभारिषु । (६. ३. ३५)
इष्टकादीनां तदन्तानां च पूर्वपदानां चितादिषु क्रमादुत्तरपदेषु इत्वः स्यात् । इटकचितम् । पक्केष्टकचितम् । इपीकतूलम् । मुश्चेषीकतुलम् । मालभारी। उत्पलमालभारी। माधे-XIII. 63.
नवहाटकेष्टकचितं ददर्श सः
क्षितिपस्य पस्त्यनथ तत्र संसदि : गगनस्पृशां मणिरुचां चयेन यत्
सदनान्युदस्मयत नाकिनामपि ।। 11711 नवहाटकेटकाभिश्चिंत रचित नवहाटकेष्टकचितम् ? इत्रकारदन्य इम्बः । चम्यूभारते-XII. 13, 19. तत्रागतेषु युधि तेषु तपोधनोऽय
मेकोऽपि धीरतरधीरिषुवर्षकेषु । निष्पाण्डवास्तु वसुधेति निजत्रतेन
साकं व्यमुञ्चदभिनव्य जवादिषीकाम् ॥ 1172 : अथ ब्रह्मशिरोऽस्त्रस्य अहितत्य किरीटिना !
योगात्तलपदम्येव इन्वनावं जगाम सा ! 1173 in अश्वत्थान पान्डवेषु इधीको नामान्त्रं व्यनुश्चत् । सा इपीका किरीटिप्रहितब्रह्मशिरोऽस्त्रस्य योगा दूलपदम्य योगादिव इखभाव जगाम । इपीकायाम्लमिषीकतुलमिति हवः । चम्पूभारत-XT. 57. ततस्वकीयन्य तन्भवस्य
वधाजललाम्ना इव दाक् । मन्दायमानधतिमालभारी
मरीचिमाली च ममज सिन्धौ ॥ 1174 ।। मन्दायमानद्युतीनां माला तां बिभर्तीति मन्दायमानधुतिमालभारी।
45
Page #370
--------------------------------------------------------------------------
________________
३५४
चम्पूरामायणे - V. 7.
उज्जूभितस्य तरसा सुरसां विजेतुं पादौ पयोधिकलितौ पवमानसूनोः !
तस्योत्तमाङ्गमभवद्गनत्रवन्ती
पाणिनिसूत्रव्याख्या
गगनस्रवन्ती मन्दाकिनी तस्या वीचीचयाखलितशीकरमाला नां बिभतीति
तथा । मालभारि । ह्रखः ।
२००७ । कारे सत्यागदस्य । ( ६.३. ७०, )
नुं स्यात् । सत्यंकारः | अगदंकारः ।
अस्तुकारः ।
बीचीचयस्खलितशी करमालभारि ॥ 1175 ||
वा० । अस्तोश्चेति वक्तव्यम् । (3978.)
धेनुभव्या |
वा० । धेनोभव्यायाम् । ( 8975.)
लोकंपूण:
तिमिङ्गिल:
वा | कत्य पुणे | ( 8976.)
वा० । इत्येऽनभ्याशस्य । (8977.)
अनभ्याशमित्यः । दूरतः परिहर्तव्य इत्यर्थः ।
वा० । भ्रष्ट्राम्योरिन्थे । (3978. )
आष्ट्रमिन्धः । अग्निमिन्धः ।
वा० | गिलेsगिलस्य । (3979.)
वा० । उष्णभद्रयोः करणे । ( 3981 . )
उष्णकरणम् । भद्रंकरणम् ।
Page #371
--------------------------------------------------------------------------
________________
समासाश्रयविधिकरणम्
किस्तार्जुनीये-XI. 50.
उपाधत सपनेषु कृष्णाया गुरुसंनियो ।
भावमानयने सत्याः सत्यकारमिवान्तकः ।। 11764 क्रियतेऽनेनेति कारः । करणे पञ् । सत्यस्य कारः सत्यंकारः। चिकीर्षितस्य कार्यन्यावश्यं क्रियास्थापनार्थ परहस्ते यहीयते स सत्यकारः । क्रियादौ सत्यदा
ार प्रान्दीयमानो मूल्यैकदेशश्च । 'क्लीवे सत्यापनं सत्यकारः सत्याकृतिस्त्रियान्न । II. ir. 32. इत्यमरः । मुमागमः । नैषधे-IV. 116. कन्यान्तःपुरबोधनाय यदधीकारान्न दोषा नृपं
द्वौ मन्त्रिप्रवरश्च तुल्यमगदङ्कारश्च ताबूचतुः । देवाकर्णय सुश्रुतेन चरकस्योक्तेन जानेऽखिलं
स्यादत्या नलदं विना न दलने तापस्य कोऽपि क्षमः ॥ 117741 आदमपरोग करोतीत्यगदवारो वैद्यः । 'रोगहार्यगदकारो भिवग्वैद्यश्चिकिसफ. ' II, ri. 57. इत्यमरः । कर्मण्यण । सुमागमः ! भाषराववे-VII. 1.
সুনিলালুঙ্গিলাহিত
रघुगां गोत्रम्य प्रसवितरि देवे सवितरि । पुरःस्थे दिक्पालेम्सह परगृहावासवचनात्
प्रविष्टा वैदेही दहनमय शुद्धा च निरगात् ।। 1173 ।। अगदवारः । कर्मण्यण् । मनेन मुम् ।
१००८ । रातः कृति विभाषा । (६.३. ७२.) मुन् वा स्यात् । रात्रिञ्चरः रात्रिचरः। रात्रिमटः राज्यटः । अविदर्थमिदं सूत्रम् । खिति तु 'अरुर्द्विषत् ' (म. 2242 ) इति नित्यमेव वक्ष्यते । रात्रिम्मन्यः
अस्मिन्नेव ग्रन्थे श्लो. 852. रात्रौ चरन्तीति रात्रिचरा राक्षसाः । चरेष्टः बनेल पक्षे मुमागमः ।
Page #372
--------------------------------------------------------------------------
________________
ছানিলিষ! कावन्थे लोरात्री वस्तीति सहिचरी राक्षसः । भरेष्ठः देवान्डो न माननः ।
समन्व मन्थे शो 24. सविसः। पूर्ववन्नुम् । १०१२ । ममानस छन्दस्यमूर्धप्रभृत्युदषु । (६. ३.८४)
छत्र सनानस्येति योगविभागालोकेऽपि क्वचित्सादेशः। सपक्षा, साधयम् , सजातीयमित्य दे सिद्धमिति काशिका ।
वैषधे--V.2.
नात्र चित्रमनु तं प्रययौ यत्स्वतस्स खलु तस्य सपक्षः ।
पारदस्तु जगतो गुरुरुचैर्विस्मयाय गगनं विललधे ॥ 1179 ।। समानः पक्षो यस्य स सपक्षः सखा । अस्मिन्नेव ग्रन्थे लो0 943. सधर्माणः ।। अलिन्नेव ग्रन्थे श्लो० 24. सुधासधोणम् । अन्निन्नेव नन्थे श्लो० 135. साधम्यम् । चम्चूभारते--I. 18.
कुरङ्गयूनां कुरुते स्म भीति
गुरोः कुलस्यामृतदीधितेनः । सजातिरेषां तनुते कलङ्कमितीव रोषादिषुभिस्स पाण्डुः ।। 1180 ।।
समाना अभिन्ना जातियस्य स सजातिः। समानशब्दस्य सभावः ।
१०१३ । ज्योतिर्जनपदरात्रिनामिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु ।
(६. ३. ८५.) एषु द्वादशसूत्तरपदेषु समानस्य सः स्यात् । सज्योतिः, सजनपद इत्यादि । .
Page #373
--------------------------------------------------------------------------
________________
समासाश्रयविधिप्रकरणम्
३५७
सारा-1. 45.
त्वं वेदवानसि वसिष्ठगुरोस्सनामिः
स्वायन्भुवम्स भगवान्प्रभवो गुरुते । तेनाडिमात्रमन्नृणं हृदयं मद्रीय
नद्यापि न जुटति शान्यतु ते कुदृष्टिः ।। -181 !! सनाभिः सपिण्डः । एकगोल इनि यादत् । अनराघवे-V. 27.
ग-सुप्रीवस्सनाभिस्यकलाकनन्य हि भन्बो नावानवाकन्द राजर्षिवंशस्य असबिता सहवादोधितिः ।। 1-821
सनाभिः । भट्टकाव्ये-XIIII. 12.
शिवाः कुणन्ति मांसान्नि भूमिः स्विति शोणितम् ।
दशग्रीवमनाभीनां सन्दन्त्यामिष खगाः ॥ 1188 ॥ दशमोक्तनाभीना दशमोवेश नुत्यगोत्रानान : समान्य नमः। .
--:-. 4. • सदङ्गनारूपतरूपतायाः
कञ्चिद्गुणं भेदकमिच्छतीभिः । माराधितोऽद्धा मनुरप्सरोमि
श्चके प्रजाः स्वास्सनिमेष चिहाः ।। 1184 ।। सरूपतायास्सारूप्यात् ।
चम्पूभारते-I. 40.
तपखिनस्तस्य तपःकृशस्य
सरूपतामाप्तुमिवायद्भिः ।
Page #374
--------------------------------------------------------------------------
________________
पाणिनिमुबच्याख्या
दिने दिने मे दयनीय
ररिशेप्रेरनिकायमापे 12 1135 : सरूपताम् । चन्यूभारते.~1.23. र:- अहो नरपलितापसयोः समानरूपं फलमिदनाचरितम् ।। 1186 समानरूपम् । सभाको न! माव-IV 23.
उच्चमहारजतराजिविराजितासौ
दुवर्णमितिरिह सान्द्रसुधासवर्णा । अभ्येति भस्मपरिपाण्डुरितस्मरारे
रुद्वहिलोचनललामललाटलीलाम् ।। 1137 || सवर्णा समानवर्णा । सभावः । मावे-XII. 69.
व्यक्तं बलीयान्यदि हेतुरागमा
दपूरयत्सा जलधिं न जाह्नवी । गाझौधनिर्भस्मितशम्भुकन्धरा
सवर्णमर्णः कथमन्यथास्य तत् ।। 1188 !! सवर्णम् ।
रघुवंशे-V. 66.
तं कर्णभूषणनिपीडितपीशंस
शय्योत्तरच्छदविमर्दकृशानरागम् । सूतात्मजास्सवयसः प्रथितप्रबोध
प्राबोधयन्नुषसि वाग्भिरुदारवाचः ॥ 1189 ॥ समान गयः येषां ते सवयसः ।
Page #375
--------------------------------------------------------------------------
________________
লালমনিমুক্ত
३५९
१०१४ । चरणे ब्रह्मचारिणि । (६.३, ८६)
प्रचारिण्युत्तरपदे समानस्य सः स्यात् । चरणः शान्ता । नम लेद. । तदध्यानाथ बदमपि ब्रह्म । तबरतीति ब्रह्मचारी । समानस्य सः । सब्रह्मचारो।
१०१५ | तीर्थ ये (६.३, ८७)
नार्थ उत्तरपदे यादौ प्रत्यये विवक्षिते समानस्य सः स्यात् । मोशे एक गुरुकः । 'समानतीर्थे वासी' (लू. 1658) इति यत्प्रत्ययः ।
१०१६ । विभाषोदरे । (६. ३. ८८) यादौ प्रत्यये विवक्षित इत्येव । सोदयः समानोदयः । “सोदरायः (२. 1661)) इति, सानोदरे शयितः' (सु. 1659) इति च यत् ।
ट्टिकाव्ये-VII. 86.
आत्मनः परिदेवध्वे कुर्वन्तो समसंकथाः ।
समानोदर्यमस्माकं जटायुं च म्यादरात् ।। 11961 समानोदरे शयित समानोदयम् । एलोवरमातरम् । यत्ययः । अनेन समानम्म विकल्पेन समानाभावः ।
चारते-.12.
८-६ किल पराशरसतो निखिलावनीदेशावनाय निजजननीनिदेशावनम्रमना मनाचितराधयेतपश्चर्यालङ्कर्मणः समानोदयस्य विचित्रवीर्यस्य कुटुम्विन्यामम्बालिकायां जनयामास ।। 1191 ॥
समानोदयस्य । पूर्ववत् ।। रघुवंशे-XV 26.
स हत्या लवणं वीरस्तदा मेने महौजसः ।
नातुस्सोदयमात्मानमिन्द्रजिद्धधशोभिनः ॥ 1192 ॥ समानोदरे शयितं सोदर्यम् । एकोदरम् । भनेन समानस्य सभावः ।
Page #376
--------------------------------------------------------------------------
________________
भट्टिकच्चे-.6.
आशकमानो वैदेह खादिन निहत मृताम् :
स्त शत्रुत्य लोदयभार इवान्लनैशन ।। 1133 ! सोदयंम् पूर्ववत् ।
१०१७ ! दृशक्तुषु । (६. ३. ८९ )
सहक सहशः
बा । दृक्षे चेति वक्तव्यम् । ( 3932. ) सहक्षः । वतुरुतरार्थः । 'समानान्ययोः। (वा. 2029. सू. 2974) इति कन, किन् च । 'त्यदादिषु' (मू. 429 ) इति कञ् , किन् च ।
__ अस्मिन्नेव प्रन्थे लो० 81. सहशी! कम् । अनेन सभावः । 'टिड्डा । (सू. 470 ) इति ङीय! मट्टिकाव्ये--TI. 45.
बृन्दिष्ठमा सुधाधिपानां
तं प्रेष्ठमेतं गुरुवन्दरिष्ठम् । सहङ् महान्तं सुकृताविवास
बंहिष्ठकीर्तियशसा वरिष्ठम् ।। 1194 ॥ सदृक् समानः । 'समानान्ययोश्च' (वा. 2029. सु. 2274) इत्युपसंख्यानात् समानशब्दोपपदात् दृशेः क्विन्प्रत्ययः । अनेन समानशब्दस्य सभावः ।
१०२८ । इदंकिमोरीशकी । (६. ३. ९०)
दृग्दृशवतुषु इदम ईश्, किमः की स्यात् । ईदृक् ईदृशः । कीदृक् कीदृशः । वतूदाहरणं वक्ष्यते।
वा । दृक्षे चेति वक्तव्यम् । ( 3992.) ईदृक्षः । कीदृक्षः । “आ सर्वनाम्नः' (सू. 430) । दृक्षे च । ताहक तादृशः तावान् ताक्षः । दीर्घः । मत्वोत्वे । अमृदृशः अमूहक् अमूदृक्षः ।
Page #377
--------------------------------------------------------------------------
________________
सनामाश्रमविधिकारान
३६१ चम्यूभाग्ने -7.4.
ग-अदृशं तु तव में पुनरपि म रमन निदेश वशेग्यमान्य निर्मिमीते ।। 11251
अदृशं उब मतम् ।
असिन्नव ग्रन्थे लो० 81. ईशन आज्ञाम् । 'त्य देषु' (सू. 423 इति किन् । अनेन इदम ईश् ।
अस्सिन्जेव प्रन्थे को 13). कीदृशं ककुदम् 'त्यदादिषु ' (पू. 4233 इति कथ् । अनेन किमः की ! चम्यूभारते-II. 33.
तस्मिन् रक्षसि नेदिष्ठे तादृक्षपरुषाक्षरे ।
अपमृत्युरिवोदस्थादनिलन्यात्मसम्भवः ।। 1196 । तादृक्षाणि । 'दृक्षे च' (वा. 3992. मू. 1018 ) इति आकारोजन्तादेशः।
चम्पूरामायणे-II. 2.
ग–तस्मादस्माभिरपि तेषां मनीषामनुसरनागैरेतावन्नं कालं परिपालिताः किल सकलाः प्रजाः ।। 11971
एतावन्तम् । अनघर -IV. 35.
भूमात्रं कियदेतदर्णवमयं तत्साधितं हार्यते
यद्वीरेण भवादृशेन वदति त्रिसप्तकृत्वो जयः । डिम्भोऽयं नवबाहुरीदृशमिदं घोरं च वीरत्रतं
तत्कोपाद्विरम प्रसीद भगवन् जात्यैव पूज्योऽसि नः ॥ 1198 ।। भवादृशेन । 'आ सर्वनान्नः' (सू. 430) इत्याकारः । कियत् । ईदृशः । किम: किः । इदम ईश् ।
१०१९ । समासेङ्गुलेस्सङ्गः । (८. ३. ८०.)
Page #378
--------------------------------------------------------------------------
________________
पाणि तिसृत व्याख्या
कुलिशस्य सस्य मूर्धन्यः स्त् समाले । अङ्गुलिषङ्गः । समासे किम् ।
टेस्मनः ।
२६३
भट्टिकाव्ये - IX.8.
गतममुलिपकत्वं भीरुष्ठानादिहागतम् ।
खादिष्याम इति प्रोचुर्नयन्तो मारुतिं द्विषः || 1199 ॥
मलिषु सहो यस्य सोऽङ्गुलिषङ्गः । अनेन षत्वम् ।
१०२० | भीगे: स्थानम् । ( ८. ३.८१. ) भीरुशब्दात्स्थानस्य सस्य मूर्धन्यः स्यात्समासे । भीरुष्ठानम् । असमासे तु
भीरोः स्थानम् ।
सक्तिन्नेव क्र्त्थे श्लो० 1199. भीरुणां स्थान भीरुष्ठानम् | षत्वम् !
१०२१ | ज्योतिरायुषः स्तोमः । ( ८.३.८३ )
साभ्यां सोमस्य सस्य नूर्धन्यस्समासे । ज्योतिष्टोमः | आयुष्टोमः । अस्मिन्नेव ग्रन्थे श्लो० 1056. ज्योतिष्टोमादिषु क्रतुषु । षत्वम् ।
अर्धरात्रे - VII. 62.
प्राणायामोपदेष्टा सरसिरुहवने यौवनोन्मादलीला
गोष्ठीनां पीठमर्दस्त्रिभुवनवनितानेत्रयोः प्रातराशः । कामायुष्टोमयज्वा शमितकुमुदिनी मौनमुद्रानुरागः शृङ्गाराद्वैतवादी विभवति भगवानेष पीयूषभानुः ॥ 1200 ॥
कामस्याष्टोमः आयुर्वर्धको यागः । तस्य यज्वा कर्ता ।
१०२२ । सुषामादिषु च । ( ८. ३.९८ . )
सस्य मूर्धन्यः । सुषामादिः - ८. ७. शोभनं साम यस्य सः सुषामा । सुषन्धिः ।
अस्मिन्नेव ग्रन्थे श्लो० 28. शोभनं साम सान्त्वं यस्यास्तां सुषाम्नीम् । 'अन उपधालोपिनोऽन्यतरस्याम् ' (सु. 462 ) इति ङीप् ।
Page #379
--------------------------------------------------------------------------
________________
समासाश्रयविधिप्रकरणम्
३६३
१०३५ । अषष्ठयतृतीयास्थस्यान्यस्य दुगाशोराशासास्थिनोन्सुकोनिकारक
रागच्छेषु । (६.३. ९९.)
अन्यशब्दस्य दुगागमः म्यादाशीरादिषु परेषु ; अन्यदाशीः। अन्यदाशन । अन्यदास्था । अन्यदास्थितः । अन्यदुत्सुकः । अन्यदूतिः ! अन्यागः । अन्यदीय. । अपष्ठी इत्यादि किम् । अन्यस्यान्येन वा आशीरन्याशीः ।
वा ! कारके छ च नावं निषेधः । ( 5048.) अन्यस्य कारकोऽन्यत्कारकः । अन्यन्यायमन्यदीयः । महादेराकृलिगणत्वाच्छः !
१०२६ । अथें विभाषा : (६. ३. १०७.)
अन्यदर्थः अन्वार्थः ।
१०२७ कोः कत्तत्पुरुषेऽचि ! (६. ३. १०१.) अजादावुत्तरपदे । कुत्सितोऽश्वः कदश्वः कदन्नम् ! तत्पुरुष किन् । कूष्ट्रो राजा
वा० । लौ च । ( 3998.) कुत्सितास्त्रयः कत्त्रयः ।
अस्मिन्नेव ग्रन्थे श्लो० 473. कदृष्णमीषदुष्णम् । 'कवं चोष्ण' (सू. 1038) इति चकारात् कोः कदिति कदादेशः ।
१०२८ । स्थवदयोश्च ! ( ६. ३. १०२.)
कुत्सितो रथः कद्रथः । वदतीति वदः । पचायच् । कुत्सितस्य वदः कद्वदः । अस्मिन्नेव ग्रन्थे श्लो० 917. कुत्सितो रथः कद्रथः ।
अस्मिन्नेव ग्रन्थे श्लो० 1045. कद्वदम् । वदेः पचाद्यच् । मनेन को; कदादेशः।
Page #380
--------------------------------------------------------------------------
________________
उसिन्ने अन्य इले. 22:. उदतीति वदः । चाइन् । कुत्सितस्या बदः कन्दः । गहनादी तु कदः ... 37. इत्यमरः । अनेन कोः कदादेशः । मन मन्तीति अन्नद्धदः ।
१९२९ : तुणे च जाती । । ६. ३. १०३.) कुल्सले तृपं कत्तृणम् ।
१०३० का एथ्यक्षयोः (६. ३. १०४.) कास्यन् ! काक्षः । अक्षशब्देन तत्पुरुषः । अक्षिशब्देन बहुव्रीहिर्वा ।
मलिन्नव मन्थे श्लो० 610. काक्षेण कुदृष्टया । इन्द्रियवाचिनाक्षशब्देन तद्विशेषश्चक्षुर्लक्ष्यते । केचित्तु न्यासकारेण तत्पुरुषाधिकारभङ्गेन बहुव्रीहिसमासान्तत्वेनापि व्याख्यानात् इहानि कुत्सितमक्ष यस्य तेन काक्षेण मयेति च व्याचक्षते ।
१०३१ । ईषदथें । ( ६. ३.१०५) ईज्जलं काजलन् । किरातार्जुनीये--XV. 25.
देवाकानिनि कावादे वाहिकास्वस्वकाहि वा।
काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥ 1201 ।। काबादः ईषद्वादः । वाकलहः ! अनेन कुशब्दस्य कादेशः । तद्वति कावादे । सामादिभ्योऽच् ।
१०३२ । विभाषा पुरुषे । (६. ३. १०६)
कापुरुषः कुपुरुषः ।
अस्मिन्नेव ग्रन्थे श्लो० 781. कुत्सितः पुरुषः कापुरुषः । कुशब्दस्य कादेशः । 'कुगति ' (सु. 761) इति समासः ।
१०३३ । कवं चोष्णे । (६. ३. १०७)
Page #381
--------------------------------------------------------------------------
________________
समासाश्रयविधिप्रकरणम्
३६५ उष्णशब्दे उत्तरपदे कवं का च वा स्यात् । कवोष्णम् कोष्णम् कदुष्णम् । अस्मिन्नव ग्रन्थे श्लो) 427. कवोष्णमीषदुष्पम् । कुशब्दस्य कवादेशः भट्टिकाव्ये--III. 11.
अम्राक्षुरसं करुण रुवन्तो
मुहुर्नुहुन्य॑श्वसिषुः कवोष्णम् । हा राम हा कष्टमिति ब्रुवन्तः
पराड्मुखैस्ते न्यवृतन्मनोभिः ।। 1202 ॥ को कवादेशः। अस्मिन्नेव अन्थे श्लो० 882. कोष्णाम् ईषदुष्णम् । कोः कादेशः । रघुवंशे-I. 4.
भुवं कोष्णेन कुण्डोनी मेध्येनावनृथादपि ।
प्रमावेणाभिवर्षन्ती वत्सालोकमवर्तिना ।। 1208 ।। कोष्णेन । किञ्चिदुष्णेन । नैषधे-III. 94. विज्ञापनीया न गिरो मदर्थाः
क्रुधा कदुष्णे हृदि नैषधस्य । · पित्वेन दूने रसने सितापि
तिक्तायते हंसकुलावतंस || 1204 ।। कदुष्णे ईषदुष्णे । चकारात्कोः कदादेशः । १०३४ । पृपोदरादीनि यथोपदिष्टम् । ( ६. ३. १०९.)
पृषोदरप्रकाराणि शिष्टैयथोच्चारितानि तथैव साधूनि स्युः । पृषदुदरं पृषोदरम् । तलोपः । वारिवाहको बलाइकः । पूर्वपदस्य बः, उत्तरपदादेश्च लत्वम् । पृषोदरादिः
Page #382
--------------------------------------------------------------------------
________________
,
#S-III, 19.
तू मगक कृतादनुच्चकैः मोदितं वेति
पाणिनिभ्यः
अत्तीयनेमिक्षतसान्द्रमेदिती
जश्वयाकान्तिभयादिव || 12:05 ||
वे सतीति वेरा: गर्दनेनाधायामुत्पन्ना अवतराख्या भारवाहाः पशुविशेषाः । पोदर दिवसा
चम्पूरामायणे - I. 104.
रामाकरणभमकाकभुवा व्यानेन रोदोरुधा हप्तक्षत्रयशस्तिच्छदकुले जीमृतनादायितम् ।
वीरश्रीप्रथमप्रवेशसमये पुण्याहघोषात
सीतायाः किल मानसे परिगये माङ्गल्यसूर्यायितम् ॥ 1206 ॥
:
जीवस्योदकस्य मूतः पुटमन्त्रो येषां ते जीमूताः । तेषां नादः स इवाचरि जीमूतनादायितम् । जीमूतोऽनेन साधुः । भावे क्तः ।
कुमारसंभवे - I. 28.
प्रभामहत्या शिखयेव दीपबिमारीयेव त्रिविस्य मार्गः
संस्कारवत्येव गिरा मनीषी
तया स पूतश्च विभूषितश्च 1207 ॥
मनस ईषी मनीषी विद्वान् ।
अस्मिन्नेव ग्रन्थे श्लो = 788, पुराणस्य पुरातनस्य । अनेन साधुः ।
रघुवंशे - III. 19.
सुखश्रवा मङ्गलतूर्यनिस्खनाः
प्रमोदनृत्तै सह वारयोषिताम् ।
Page #383
--------------------------------------------------------------------------
________________
मलयविधिवरणम् ___३६७ न केवल मुनि मागधीपतेः
गयि व्यजन्मन्त दिवौकसामति ! - 20 छोरोको येषां ते दिवौकसो देवाः । अनेन याधुः । धुवंशे-27T. 9.
स्तः प्रकोष्टे हरिचन्दनाकिते
प्रमथ्यमानार्णवधीरनादिनीम् । रघुः शशाङ्कानुखेन पत्रिणा
शरासनज्यामलुनादिडोजसः ।। 1269 नेवेष्टि व्यामोतीनि विद व्यापकनोजो दन्य स विडोजः । तरूः इन्द्रय ! रघुवंदो-II. 3.
नयोरुपान्तस्थितसिद्धसैनिक
गन्मदाशीविषभीमदर्शनैः। बभूव युद्धं तुनुलं जयैषिणो
रधोमुखैरूर्वमुखैश्च पत्रिभिः ॥ 1216 || माशिषि इंष्टायां विषं येषां ते आशीविषात्सपाः । अनेन साधुः ।
वा० । दिक्शब्देभ्यस्तीरस्य तारभावो का 49.) दक्षिणतारन् दक्षिणतीरम् ! उत्तरतारन् उदरतीरम् । १०३६। कर्णे लक्षणस्याविष्टाष्टपश्चमणिभिन्नच्छिन्नच्छिद्रवस्वस्तिकस्य ।
(६. ३. ११५.)
कर्णशब्दे परे लक्षणवाचकत्य दीपः । द्विगुणाकर्मः । लक्षणस्य किम् । शोभनकर्णः । भविष्टादीनां किम् । विष्टकर्णः । मष्टकर्णः । पञ्चकर्णः । मणिकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिट्टकर्णः । बुवकर्णः । स्वस्तिककर्षः । १०३७ । नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ । (६. ३. ११६.)
Page #384
--------------------------------------------------------------------------
________________
হানিমুআ
सिवन्ते तु दुर्बपन्य दोघः । उपानन् । नौवत् : प्राइष्ट : सावित् । बोरुक् । अमोलक ऋतीवट ! परीन्द्र : यो इति किन : परिवहनम् । नैपर-T. 123.
कृतावरोहस्य यादुपानही ___वतः पदे रेजनुरस्य बिनती : तयोः प्रबालैनयोस्तथान्बुजै
नियोद्भुकामे किमु बद्धवर्मणी !! 1211 || उपानही चामणी पादत्राणे : पादत्राणे उपानही ' इति कोशः : अस्मिन्नेव प्रथे श्रो. 136, नितर वतन्ते जना येष्विति जीवृतः जनपदाः ।
भट्टिकाव्ये-II.T.
दत्वावधान मधुलेहिगीतो
प्रशान्तचेष्टं हरिणं जिघांसुः । कर्णयनुत्सुकहंसनादान
लक्ष्ये समाधि न इधे मृगावित् ॥ 1212 ॥ मृगाविध्यतीति मृगावित् ज्याधः ! 'व्यथ ताडने ' क्विम् । अनेन दीर्घः । भट्टिकाव्ये-V. 82.
भ्रातरि न्यस्य यातो मां मृगाविन्मृगयामसो ।
एषितुं प्रेषितो यातो मया तस्यानुजो वनम् ॥ 1213 ॥ मृगावित् । पूर्ववत् । भट्टिकाव्ये--V. 52.
चिरं क्लिशित्वा मर्मावित् रामो विलुभितप्लवम् ।
शब्दायमानमव्यात्सीद्भयद क्षणदाचरम् ।। 1214 ।। मर्म विध्यतीति मर्मावित् मर्मभेदी। पूर्वपदस्य दीर्घः । मस्मिन्नेव ग्रन्थे श्लो० 771. मर्माविद्भिः । पूर्ववत् ।
1
1
Page #385
--------------------------------------------------------------------------
________________
समासाश्रयत्रिशिकाय
भट्टिकाव्ये – VI. 74.
भृङ्गालिकोकिलकुद्भिर्वाशनैः पश्य लक्ष्म रोचनैर्भूषितां पम्पामसाकं हृदयाविधम् || 1215 |
हृदय विध्यतीति हृदयावित् । क्विप् । पूर्ववत्पूर्वस्य दीर्घः
१०३८ । वनगिर्योस्संज्ञायां कोटरकिंशुलकादीनाम् । ( ६.२.११७. )
कोटरादीनां वने परे किंशुलकादीनां गिरौ परे च दीर्घस्स्यात्संज्ञायाम् । कोटरादिः - ६. ३१. किंशुलकादिः - ६. ३२.
१०३९ । वनं पुरगामिश्रकासिभ्रकाशारिकाकोठाग्रेभ्यः । (८.४. ४. )
}
वनशब्दस्योत्तरपदस्य एभ्य एव णत्वं नान्येभ्यः । इह कोटरान्ताः पञ्च दीर्घविध कोटरादयो बोध्या: । तेषां कृतदीर्घाणां णत्वविधौ निर्देशो नियमार्थः । अग्रेशब्दस्य तु विध्यर्थः । पुरगावणम् । मिश्रावणम् । सिकावणम् । शारिकावणम् । कोटरावणम् | एभ्य एवेति किम् ? असिपत्रवनम् । वनस्या अग्रेवणन् । राजदन्तादिषु निपातनात्ससभ्य लुक् । किंशुकागिरिः ।
३६३
व्यस्मिन्नेव ग्रन्थे श्लो० 925. अग्रे वनस्याग्रेचणम् । वनः । राजदन्तादित्वापरनिपातः । अनेन गत्वम् । एतत्सूत्रनिर्देशादलुक्
चम्पूरामायणे – III. 29.
हा नाथ के चिरायसीति बहुशो व्याकुश्य बाप्पाविलं चक्षुर्दिक्षु विमुञ्चती दशरथस्याद्यामवेक्ष्य स्नुषाम् । रे रे राक्षस मा वधू प्ररुदतीं मुञ्चेति गृधाधिप रुध्वाध्वानमनल्प कोपमकरोदग्रेवणं रावणम् || 1216
Foft || 1217 ||
47
अग्रेवणम् । पूर्ववत् !
अनराघवे – VII 29.
ग— आं देवि, आम् । इयमुत्तरेण देवदारुवनलेखा विषमशरदुरन्तसा
Page #386
--------------------------------------------------------------------------
________________
ক্ষেেত্র লিঙ্কঃ
हेचदादनम् । इम्यज्यामेव' (क. 4984. सू.. 1051 ) इति नियमात चतुरसरात गत्वं न ।
४० बले । ( ६. ३. ११८.) बन्द्रप्रत्यये परे दीर्घः स्यात्संज्ञायाम् । 'दन्तशिवात्संज्ञायां' (सू . 1920) इति बलचि दन्तावलः शिस्वावलः । कृषीवलः । महिकान्ये -VT. 48.
अनाहे यथा वृष्टिं प्रार्थयन्ते कृषीवलाः ।
प्रार्थयध्द तथा सीतां यात सुप्रीवशासनात् ।। 1218॥ कृषीबल्लाः कर्षकाः । रजःकृषिति (सू. 1919) इति वाचू । अनेन पूर्वस्य दीर्घः । मनराघवे-VT. 26. दिग्दन्तावलदन्तमौक्तिकमयद्वास्तोरणसम्विणो
गीर्वाणाधिपतिप्रतीष्टनिगडोन्मृष्टान्यवन्दीशुचः । वीरश्रीसहपांसुकेलिसुहृदो मन्दोदरीबन्धुता
शौटीरासुरसुन्दरीसुरभयः क्षुभ्यन्ति रक्षोगृहाः ॥ 1219 ॥ दन्तावलो हस्ती । क्लच । मनेन दीर्घः । १०४१ । मतौ बहवोऽनजिरादीनाम् । (६. ३. ११९)
अमरावती । अनजिरादीनां किम् । अजिरवती । बहवः किम् । व्रीहिमती । संज्ञायामित्येव । अजिरादि:-६. ३३. माधे-III. 62.
निषेव्यमाणेन शिवैर्मरुद्धि
रध्यास्यमाना हरिणा चिराय । उद्रश्मिरनाकुरषाग्नि सिन्धा
वाहास्त मेरावमरावती या ॥ 1220 ॥ ममरा अस्यां सन्तीत्यमरावती । दीर्घः ।
Page #387
--------------------------------------------------------------------------
________________
समासाश्रय विविध
असिङ्गेव मन्ये लो० 904 द्वारवतीति संज्ञा ।
१०४२ । शरादीनाञ्च । (६.३.१२० )
खरावती । शरादि:
रघुवंशे XV. 97.
--
६. ३३.
स निवेश्य कुशावत्यां रिपुनागकुशं कुशम् । शरावत्यां सतां सूक्तैर्जनितालवं लवम् || 1231 |
अनेन शरकुशयोदीर्घः ।
रघुवंशे -- XIII. 64.
विरक्त सन्ध्याकपिशं पुरस्त:
द्यतो रजः पार्थिवमुज्जिहीते । शके हनुमत्कथितप्रवृत्ति:
निवापः ।
प्रत्युद्गतो मां भरतस्ससैन्यः ॥ 1322 ॥
३०१
हतुरस्यास्तीति हनूमान् । अनेन दीर्घः ।
मिव मन्ये लो० 813. हनुमन्तम् ।
१०४४ । उपसर्गस्य वन्यमनुष्ये बहुलम् । (६. ३. १२२ )
उपसर्गस्य बहुलं दीर्घः स्यात् कान्ते परे न तु मनुष्ये! परीपाकः । परिपाकः ! अमनुष्ये किन् । निषादः
अस्मिन्नेव प्रत्थे को 607 नीवापः ।
चम्पूरामायणे - IV. 40.
ग — ततस्तैः प्रस्तावितप्रवृतिस्सम्पातिः प्रोषितायुषे जटायुषे नित्रापाञ्जलिं निर्वत्यै पुरा कदाचिदामिषान्वेषणाय प्रेषितेन सुपार्श्वनान्न निजसुतेन समान्नार्त महेन्द्रमहीम्ररन्त्रनिर्गतदशवदन नीयमान जान की परिदेवनं जाननसूक्ष्मचक्षुः पुनरेवमजो-.
चत ॥ 1223 |
Page #388
--------------------------------------------------------------------------
________________
निरज्याख्या ।
रवंशे
अपनीत शिरला दोषान्त का ययुः ।
प्रजियानप्रतीकार हमी हि महात्मनान ।। 1224 !! अतीकारः । कास्मिन्नेव प्रन्ये - 79. प्रतिकारः । आ -XII. 2. . तदलक्ष्यरत्नमयकुड्यमादश
दभिधातरीत इत इत्यथो नृपे। धवलाइमरश्मिपटलाविभावित
प्रतिहारमाविशदसौ सदश्शनैः ।। 1225 ॥ प्रतिहारः । 'स्त्री वारिं प्रतीहार: IT. ii, 16. इत्यमरः । मस्मिन्नेव ग्रन्थे श्लो० 92. प्रतिहारः । भट्टिकाव्ये -IV. 37.
असंस्कृत्रिमसंव्यानावनुत्रिमफलाशिनौ ।
अमृत्रिमपरीवारौ पर्यभूतां तथापि माम् ॥ 1226 ।। परित्रियतेऽनेनेति परीवारः । घन् । दीर्घः । मृगाणाममनुष्यत्वात् ।
अस्मिन्नेव ग्रन्थे श्लो० 805. स मुग्रीवः , सपरीवारः हनुमदादिसहितः । कपीनाममनुष्यत्वाद्दीर्घः ।
रघुवंशे-XV. 16.
धूमधूम्रो वसागन्धी ज्वालाब शिरोरुहः ।
कन्याद्गुणपरीवारश्चितामिरिव जङ्गमः ॥ 1227 ।। ऋव्याद्गणः गृध्रादीनां गणः । स एव परिवारो यस्य सः । गृध्रादीनाममनुष्यत्वादीर्घः।
मस्मिन्नेव ग्रन्थे श्लो० 930. परिवारः । ममनुष्य इति निषेधान्न दीर्घः ।
Page #389
--------------------------------------------------------------------------
________________
समामात्रयविधिष्कामाला
३७३ भट्टिकाव्ये-VII. 46.
नीवारफलमूलाशानृीन यतिशेरते ।
यस्या गुणा निरुद्रावास्तां द्रुतं यात पश्यत ।। 1228 !! नीवारः अकृष्टपच्यधान्यम् । 'नौट्ट धान्ये ' (सू. 8228) इति पत्र । भनेन दीर्घः। भट्टिकाव्ये -VII. 8.
ययुर्विध्य शरन्मेधैः प्राचारः प्रवरैरिव ।
प्रच्छन्न मारुतिप्रष्ठाः सीता द्रष्टुं पदलमाः ॥ E39 | प्रावाररुतरासङ्गैः । 'द्वौ प्रावारोतरासो' .. :7. इत्यमरः । * वृणोतेराच्छादने । (सू. 3229 ) इति घन् । मनेन दीघः । .
अस्मिन्नेव ग्रन्थे श्लो० 338. अधीकारान् । दीर्घः । मनधराघवे-I. 7.
मपि कथमसौ रक्षोराजस्तताप जगत्रयी
मपि कथमभुदिक्ष्वाकूणां कुले गरुडध्वजः । अपि कथमृषौ दैव्यो वाचः स्वतः प्रचकाशिरे
सुचरितपरीपाकस्सवैः प्रबन्धकृतामयम् ॥ 1280 !! परीपाकः । दीर्घः । माघे-IV. 48.
मधुकरक्टिपानमितास्तरुपङ्क्ती
विभ्रतोऽस्य विटपानमिताः । परिपाकपिशजलतारजसा
रोधश्चकास्ति कपिशं गलता ॥ 1281 ।। परिपाकः । न दीर्घः । अस्मिन्नेव ग्रन्थे श्लोक 406. अधिकारः । न दीर्घः ।
Page #390
--------------------------------------------------------------------------
________________
पापा नेसूबव्याच्या खुशे -17. ॐ नभेकमा परिवादी
सोमपि यसको नृपन्य : वक्षस्यस पुर्व सन्तो
रेले समाचार हिनेव लक्ष्मीः ।। 1232 !!
दुवंशे -AII. 33.
पुरं निषादाविपरिदं तत्
यसिन्मया मौलिमणिं विहाय । बटास बद्धास्वरुदसुमन्त्रः
कैकेयि कामाः फलितास्तवेति ।। 3233 || निपादः । अमनुष्य इति निषेधान्य दीर्घः । चम्यूरामायणे
देव वतन्यस्य कुन्तलभरं शोरैः खधेनुद्भवैः
सेक्तुं नालमरुन्धतीपतिरभूतस्याभिषकोत्सवे । सिक्तो इन्त स एव मैथिलसुताबाप्पोदकोत्पादकै
य॑ोधक्षरितैर्जटां रचयितुं क्षीरैर्नियादाहृतः ।। 1234 1 निपादाः । पूर्ववत् ।
१०४५ । इकः काशे । १६, ३. १२२) इगन्तस्योपसर्गस्य दीवः सत्काशे ! वीकाशः : नीकाशः । इकः किम् । प्रकाशः। किरातार्जुनीये-XL, 5.
आसक्तग्नीकाशैरङ्गैः परिकृशैरपि ।
आधुनः सद्गृहिण्येव पायो यष्टयावलम्बितः ।। 1285 || आसक्तभरनीकाशैः भाराकान्तसदृशैः । दीर्घः । “निभसङ्काशनीकाशप्रतीकाशोपमादयः" II. x. 38. इत्यमरः ।
Page #391
--------------------------------------------------------------------------
________________
समाकाविनिप्रकरणम्
१०४६ । अष्टनः संज्ञायाम् । ( ६.२.१२५ )
दीर्घः स्यात् । अष्टापदम् संज्ञायां किन । अष्टपुत्रः ।
माघे – III. 28.
न लचयामास महाजनानां
शिरांसि नैवौद्धतिमाजगाम ।
अचेष्टाताष्टापद भूमिरेणुः
पादाहतो यत्सदृशं परिणः ॥ 1236 ||
अष्ट लोहेषु पद प्रतिष्ठा समस्येत्यष्टावदं सुवर्णम |
कुमारसंभवे - VII. 10.
विन्यस्तवैडूर्यशिलातलेऽस्मि -
नाबद्धमुक्ताफरुभक्तिचित्रे ।
आवर्जिताष्टापद कुम्भतोयैः
सतूर्यमेनां रूपयाम्बभूवुः ॥ 1287 ||
6
अष्टापदम् । पूर्ववत् । मनः कपाले हविषि ' ( वा 8951. सू. 807)
-इत्यात्वम् | मष्टाकपालः ।
१०४९ | मिले चर्षो । ( ६.३.१३० )
विश्वामित्रः । ऋषौ किम् । विश्वमित्रो माणवकः ।
वा । शुनो दन्तदेष्टा कर्ण कुन्दवराहपुच्छपदेषु दीर्घो बाच्यः । (5049.)
वादन्त इत्यादि ।
चम्पूभारते - V. 109.
३७५
मय्यप्यसुनिह विमुञ्चति याज्ञसेनी
सा श्वापदामिषमबुद्धगतिर्भवेन्नः ।
Page #392
--------------------------------------------------------------------------
________________
नादि कुतिः भोज भूमि देव
प्रमुनितिरको डर प्रोद !! 1.2338 शुन इव भ्य वापद सादगविशेषः । बोवः । जनाइजे-... 23. शिवालिक । इन बिन्जान्तारमाही मदति परिभन्नः कोऽपि शोधायदो जा
प्रलूहेन ऋतूजा न खलु अखभुजो मुञ्जते व हवींषि । कर्तुं वा कच्चिदन्तवसति बसुमती इक्षिणल्सहातन्तु
यसंप्राप्तोऽसि बिबा रखुकुलतपसामीशोऽयं विवर्तः ।। 123911 विश्वामित्रल्यत्र दीवः । शुन इव पदमस्येति श्वापदः व्याघ्रः । अनेन दीर्घः। 'तस्येदम् । (सु. 1503) इत्यण । ' द्वारादीनच' (p. 1338) इत्यैचि शौवापद. मिति रूपम् । ‘पदान्तस्य ' (द. 1661) इति विकल्पे श्वापदम् । चम्पूरामायणे-1..
तत्र सत्रं परित्रातुं विश्वामितो महामुनिः !
सौमित्रिसहित समं न्यन्नयमवोचत || 1241 || विश्वामितः । पूर्ववत् । १०५० । प्रनिमन्त शरेक्षुप्लक्षाम्रकाष्यंखदिग्पीयूक्षाभ्योऽसंज्ञायामपि ।
एभ्यो वनस्य णत्वं च्यात् : प्रवणम् । काय वष्णम् । इह पात्परत्वाण्णत्वम् ।
भौद्रिकाये-IX. 94.
निर्वाणं कृतमुद्यानमनेनाम्रवणादिभिः !
देवदारुवनामिरित्यूचुर्वानरं द्विषः ।। 1241 4 निर्वणमिति पाठस्साधीयान् । उद्यानं निर्वणं वृक्षरहितमनेन कपिना कृतम् । आम्रवणादिभिरुपलक्षितम् । उभयत्रापि वननकारस्य णत्वम् ।
Page #393
--------------------------------------------------------------------------
________________
समासाश्रयविधिप्रकरणम्
माघे-VI. 6. स्मरहुताशनमुर्मुरचूर्णतां
दधुरिवाम्ररणस्य रजःकणाः । निपतिताः परितः पथिकवजान्
___ उपरि ते परितेपुरतो भृशम् ।। 1242 !! आम्रवणस्य । अनेन णत्वम् ।
अस्मिन्नेव ग्रन्थे श्लो० 997- शरा बाणतृणानि । तेषां वनं शरवणम् । अनेन णत्वम् ।।
१०५१ । विभाषौपधिवनस्पतिभ्यः । (८. ४. ६) एभ्यो वनस्य णत्वं वा स्यात् । दूर्वावणम् दुर्वावनम् । शिरीषवणम् शिरीषवनम् ।
वा० । यच्च्यभ्यामेव : ₹ 4984.) नेह । देवदारुवनम् ।
वा० । इरिकादिभ्यः प्रतिषेधो वक्तव्यः । ( 4985.) इरिकादि:-८. ९. इरिकावनम् । मिरिकावनम् ।
अस्मिन्नेव ग्रन्थे श्लो० 1241. देवदारूणां वनं देवदारुवनम् । यच् इति नियामादिह चतुरक्षराद्वननकारस्य णत्वाभावः ।
१०५२ । वाहनमाहितात् । (८. ४. ८) आरोप्यं यदुह्यते तद्वाचिस्थानिमित्तात्परस्य वाहननकारस्य णत्वं स्यात् । इक्षुवाहणम् । आहितात्किम् । इन्द्रवाहनम् । इन्द्रस्वामिकं वाहनमित्यर्थः। वहतेयुटि वृद्धिरिहैव सूत्रे निपातनात् ।
अस्मिन्नव ग्रन्थे श्लो० 720. रोषस्य वाहनं रोषवाहणम् । रोषाश्रयमतिरुष्टमित्यर्थः । णत्वम् । माघे-XII. 34.
आगच्छतोऽनूचि गजस्य घण्टयोः
स्वनं समाकर्ण्य समाकुलाङ्गनाः ।
48
Page #394
--------------------------------------------------------------------------
________________
প্যাসিলিং
दूरादपावर्तितभारवाहणाः
पथोऽपसन्तुस्त्वरितं चमूचराः 1243 || भारस्यानादेहिना भारवाहणाः। मात्रे-I. 8. निजी चित्रोज्ज्वसूलपक्ष्मणा
ক্লিষ্ট শিল্পাঞ্জলি। सासल चारुवमूलचर्मणा
कुशेन नागेन्दनिवेन्द्रवाहनम् ॥ 1244 ॥ इन्द्रवाहन मिति खत्वामिभावमात्रस्य विवक्षितत्वान्न णत्वम् । यथाह वामनः 'नेन्द्रवाहनशब्दे णत्वम् माहितत्वस्याविवक्षितत्वात् । इति । चम्पूभारते-I. 28.
कुरुतेति ततस्सहैव वासं
कुलकूटस्थकृतान्तवाहनेन । मदतविषाणमण्डलामे
महिषौधे निचखान मण्डलामम् ।। 1245 ।। कृतान्तवाहनेन । पूर्ववत् ।
१०५३ । पानं देशे। (८. ४. ९.)
पूर्वपदस्थानिमित्तात्परस्य पानस्य नस्य णत्वं स्यात् देशे गम्ये । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सुरापाणाः प्राच्याः । पीयत इति पानम् । कर्मणि ल्युट् ।
अस्मिन्नेव प्रन्थे श्लो. '720. रुधिरपायिणां राक्षसानाम् । अनेन णत्वमिति जयमकः । तन्न। पिबतेस्ताच्छील्ये णिनिः 'प्रातिपदिकान्त' (सू. 1056) इति णत्वम् ।।
१०५४ । वा भावकरणयोः। (८.४.१०.) पानस्येत्येव । क्षीरपानम् क्षीरपाणम् ।
Page #395
--------------------------------------------------------------------------
________________
समा
কংল
वा० । गिरिनद्यादीदां वा । ( 4989. )
८. १०. गिरिनदी गिरिणदी । चकनिकचा चकणितम्बा |
गिरिनद्यादि:
भट्टिकाव्ये – IX, 96.
-
-
सुरपाण परिक्षीचं रिपुदर्पहरोदयम् ।
परस्त्रीवाहिणं प्रापुस्साविष्कारं सुरापिणः || 1246 ||
सुरापाणमिति भावे ल्युट् । अनेन पक्षे णत्वम् । चम्पूरामायणे - I. 43.
ततो भाविनि सङ्ग्रामे बद्धश्रद्धख ताटका ! स्वप्राणान्ामबाणस्य वीरपाणमकल्पयत् ॥ 1247 |
હું શું
वीरपाणम् । पूर्ववत् ।
१०५५ । प्रातिपदिकान्तनुम्विभक्तिषु च । ( ८. ४. ११. )
इति णत्वं वा स्यात् । प्रातिपदिकान्ते, माषवापिणौ । तुमि, त्रीहिबा पाणि । विभक्तौ, माषवापेण । पक्षे माषवापिनावित्यादि ।
अस्मिन्नेव ग्रन्थे लो० 720. रुधिरपायिणां रक्तपायिनां राक्षसानाम् । मस्मिन्नेव ग्रन्थे लो 1246 परस्त्रियो वहति प्राप्नोतीति परस्त्रीवाहिणम् ।
१०५६ | कुमति च । ( ८.१.१६. )
कवर्गक्त्युत्तरपदे प्राग्वत् । हरिकामिणौ । हरिकामाणि । हरिकामेण ।
भट्टिकाव्ये – IX, 97.
सङ्घर्षयोगिणः पादौ प्रणेमुस्त्रिदशद्विषः ।
प्रहिण्वन्तो हनुमन्तं प्रमीणन्तं द्विषन्मतीः || 1248 ॥
सङ्घर्षयोगिणः स्पर्धायोगिनो नित्यमत्सरिण इत्यर्थः । णत्वम् ।
मस्मिन्नेव ग्रन्थे हो ० 1016. दाराश्व गावश्च दारगवम् । अचतुरादिना
निपातः । दारगवाणामिति णत्वम् ।
Page #396
--------------------------------------------------------------------------
________________
पागनिसुलव्याख्या
अस्मिन्नेव ग्रन्थे लो० 405. वर्षभोग्येणेति णत्वम् ।
१०५८ । कुस्तुम्बुरुणि जातिः । (६. १. १४३.) अत्र सुन्निपात्यते । कुम्तुम्बुरुधान्याकम् । क्लीवत्वमतन्त्रम् । १०५९ । अपरस्पः क्रियासातत्ये । ( ६. १. १४४.) मुनिपात्यते । अपरस्परास्साई गच्छन्ति । सततम विच्छेदेन गच्छन्तीत्यर्थः । १०६० । गोष्पदं सेवितासेवितप्रमाणेषु । (६. १. १४५.)
सुट् सस्य षत्वञ्च निपात्यते । गावः पद्यन्तेऽस्मिन्देशे स गोभिस्सेवितो गोप्पदः । असेविते, अगोप्पदान्यरण्यानि । प्रमाणे, गोष्पदमात्रं क्षेत्रम् । नैषधे-- I. 72. द्विषद्भिरेवास्य विलचिता दिशो
यशोभिरेवाब्धिरकारि गोष्पदम् । इतीव धारामवधौर्य मण्डली
क्रियाश्रियामण्डि तुरङ्गमैः स्थली ॥ 1249 ।। अस्य यशोभिरेवाब्धिः गोः पदं गोष्पदमकारि गोष्पदमात्रः कृतः । सुडागमषत्वयोनिपातः ।
चम्यूरामायणे--1V. 46.
हे वीरा यूथनाथाः परिणतिपरुषः कार्य आसीद्विषादः ___ कस्मादस्माकमेतज्जलनिधितरणे शक्तिरेतावतीति । स्मृत्वा राज्ञः प्रतिज्ञामयमनिलसुतो लङ्घनायोन्मुखश्चे
द्वेदः प्रादुर्भवेत्किं कथयतु पयसामास्पदे गोष्पदे वा ।। 1250 ।। १०६१ । आस्पदं प्रतिष्ठायाम् । (६. १. १४६.) इति सुनिपात्यते। मस्मिन्नेव ग्रन्थे श्लो० 1250. पयसामास्पदे ।
Page #397
--------------------------------------------------------------------------
________________
ধ্বংসাৰভিজহজ
३८१ १०६२ । आश्चर्यमनित्ये । (६. १. १४७.) अद्भुते सुट् ।
१०६३ वर्चस्केऽवस्करः । (६.१.१४८. ) कुत्सितं वर्षों वर्चस्कमन्नमलं, तस्मिन् सुट् । अवकीर्यत इत्यवस्करः । चम्के किम् । अवकरः।
१०६४ । अपस्करो रथाङ्गम् । (६.१. १४९.) अपकरोऽन्यः ।
१०६५ । विष्किरः शकुनौ वा । (६. १. १५०.) पक्षे विकिरः । उत्तररामचरिते-II. 22.
कण्डूलद्विपगण्डपिण्डकषणोत्कम्पेन सम्पातिभि
धर्मत्रंसितबन्धनैः स्वकुसुभैरर्चन्ति गोदावरीम् । छायावस्क्रियमाणविकिरमुखस्याकृष्टकीटत्वचः
कूजत्कान्तकपोतकुक्कुटकुलाः कूले कुलायद्रुमाः ।। 1251 ।। विष्किराणां पक्षिणाम् ।
१०६६ । प्रतिष्कशश्च कसः ( ६. १. १५२.) कश गतिशासनयोः इत्यस्य प्रतिपूर्वस्य पच द्यपि सुनिपात्यते षत्वञ्च { सहायः पुरोयायी वा प्रतिप्कश इत्युच्यते। कशेः किम् । प्रतिगतः कशां प्रतिकशोऽयः ।
१०६७ । प्रस्कण्यहरिश्चन्द्रावृषी । (६. १. १५३. ) ऋषो इति किम् । प्रकण्वो देशः । हरिचन्द्रो माणवकः । १०६८ । मस्करमस्करिणौ वेणुपरित्राजकयोः । (६. १. १५४.)
मकरशब्दोऽयुत्पन्नः । तस्य सुडिनिश्च निपात्यते । वेणुरिति किम् । मकरो ग्राहः । मकरी समुद्रः ।
Page #398
--------------------------------------------------------------------------
________________
३८२
शाणिनिहन्याच्या भट्टिकाव्ये-7. 63.
अधीयनात्मवविद्यां धास्थनमस्कारितम् ।
दन्नलिस्फोटं विशेष दिलो कन्यन् ।। 1252 ॥ मस्करिक्त परित्राजकनियम ! निपातनासुट् ।
चम्पूमारते-III, 63,
ग-तदनन्तरमहरकारमदतस्करमहा महामस्करी रैवतकगिरिमुपस्कुरुते तस्य नमस्करणलाक श्रेयस्करणमिति पुरोधोजनबोधनात् कुतूहलिना हलिना नगरमानीयमानं बहिरपि ज्वलता विरहानलज्बालेनेव काषायवाससावगुण्ठितवपुष सव्यसाचिशब्दमत्सरेण स्मरवीरेण प्रवासरन्ध्रमन्वीक्ष्य पनगपाण्ड्ययदुकुमारीणां कृते पृथगीरितां त्रिशरकाण्डीमिव त्रिदण्डी बिभ्राणं निजपल्लवकोमलिमनिर्जयशोकादिव शुष्कग पटीरदारुणा पादुकीभ्य परिचर्यमाणपादयुगलं तं कुहनाभिक्षु सम्भ्रमेण वन्दमानेषु यदुवृन्देषु मुकुन्दोऽपि सविनयमुपागतश्चेतःपूरणावशिष्टैः स्वसोदरीप्रेमरसखि तीर्थजलैः पिचण्डिलं कमण्डल तदीयपाणेरादाय भगवन्नित इत एहीति राजभवनमुपनीय कन्यकान्तःपुरे निवेशयामास || 1253 ॥
मस्करी सुट् ।
१०६९ । कास्तीराजस्तुन्दे नगरे । (६. १. १५५)
ईषतीरमस्यास्तीति कास्तीरं नाम नगरम् । अजस्येव तुन्दमस्येति मजस्तुन्द नाम नगरम् । नगरे किम् । कातीरम् । मनतुन्दम् ।
१०७० । कारस्करो वृक्षः । (६. १. १५६)
कारं करोतीति कारस्करो वृक्षः । अन्यत्र कारकरः । केचित्तु कस्कादिग्विद पठन्ति, न सूत्रेषु । कस्कादिः-८. ६. .
१०७१ । पारस्करप्रभृतीनि च संज्ञायाम् । (६. १. १५७) एतानि ससुटकानि निपात्यन्ते नाम्नि । पारस्करः । किष्किन्धा । वा० । तबृहतोः करपत्योश्चोरदेक्तयोस्सुट् त लोपश्च । ( 8718.)
Page #399
--------------------------------------------------------------------------
________________
समासाश्रयविधिप्रकरणम्
३८३ सुट तलोपश्च । तस्करः । बृहस्पतिः ।
वा० । प्रायस्य चितिचित्तयोः । (3714.) प्रायश्चित्तिः प्रायश्चित्तम् । वनस्पतिरित्यादि । आकृतिगणोऽयन् । पारस्करादिः
-६. २. अस्मिन्नेव ग्रन्थे श्लो० 1019. परश्शता असंख्या इत्यर्थः । पञ्चमीति योगविभागात्समासः । राजदन्तादित्वात् उपसर्जनस्यापि शतशब्दस्य परनिपातः । पारस्करादित्वात्सुडागमः।
अस्मिन्नेव ग्रन्थे श्लो० 1067. वनस्पतीनां वृक्षाणाम् । पारस्करादित्वामुडागमः। भट्टिकाव्ये--VI. 145.
अस्य निर्वयं कर्तव्यं सुग्रीवो राघवाज्ञया ।
किष्किन्धाद्रिगुहां गन्तुं मनः प्रणिदधे द्रुतम् ।। 1254 || किष्किन्धा । पारकरादित्वात्सुडागमः । मस्मिन्नेव ग्रन्थे श्लो० 1253. तस्करः । रघुवंशे--I. 27.
न किलानुययुस्तस्य राजानो रक्षितुर्यशः ।
व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ।। 1955 ॥ अस्मिन्नव ग्रन्थे श्लो० 1054. इन्द्रश्च बृहस्पतिश्च इन्द्राबृहस्पती । 'देवताद्वन्द्वे च' (सू. 922.) इत्यानङ्। इन्द्राबृहस्पती देवते अस्य ऐन्द्राबार्हस्पत्यम् । 'देवताद्वन्द्वे च' (सू. 1239.) इत्युभयपदवृद्धिः ।
तुंकाममनसोरपीति मकारलोपः । चम्पूभारते-II. 29.
रुधिरं पातुकामेन तेन वो हन्तुमीरिता ।
मघरं पातुकामाहमस्मि ते रूपसम्पदा ।। 1256 ॥ पातुकामेन । पातुकामा।
॥ इति समासाश्रयविधिपकरणम् ।।
Page #400
--------------------------------------------------------------------------
________________
।। अथ तद्धिताधिकार प्रकरणम् ।।
१०७३ । प्रादीव्यतोऽण् । (४. १.८३) 'तेन दीव्यति' (मू. 1550) इत्यतः प्रागणधिक्रियते ।
१०७४ । अश्वपत्यादिभ्यश्च । (४. १. ८४) एभ्योऽण् स्यात्प्रान्दीव्यतीयेप्वर्थेषु । वक्ष्यमाणस्य ण्यस्याएवादः। अश्वपत्यादिः
-- ४. ८. १०७५ । तद्धितेष्वचामादेः । (७. २. ११७) निति णिति च तद्धिते परे अचामादेरचो वृद्धिः स्यात् ।
१०७६ । किति च । (७. २. ११८) किति तद्धिते च तथा । अश्वपतेरपत्यादि आवपतम् । गाणपतम् । गाणपत्यो मन्त्र इति तु प्रामादिकमेव । १०७७ । दित्यदित्यादित्यपत्युत्तरपदाण्यः । (४. १. ८५)
दित्यादिभ्यः पत्युत्तरपदाच प्राग्दीव्यतीयेप्वर्थेषु ण्यः स्यात् । अशोऽपवादः । दैत्यः । अदितेरादित्यस्य वा आदित्यः । प्राजापत्यः । यमाचेति काशिकायाम् । याम्यः ,
वा० । पृथिव्या जानौ । (2554.) पार्थिवा पार्थिवी ।
___वा० । देवाद्यौ । ( 2565.) दैव्यम् दैवम् ।
वा० । बहिषष्टिलोपो यञ् च । ( 2556.)
Page #401
--------------------------------------------------------------------------
________________
बाहीकः ।
वा० । ईकवच | ( 2557.
अश्वत्थामः । पृषोदरादित्वात्सस्य तः ।
गव्यम् ।
वा० । स्थान्नोऽकारः । ( 2559 )
वा० । सर्वत्र गोरेजादिप्रसङ्गे यत् । (2551.)
भट्टिकाव्ये - II. 27.
दैत्याभिभूतस्य युवामवोढं मनस्य दोर्भिर्भुवनस्य भारम् । हवींषि संप्रत्यपि रक्षतं तौ
तपोधनैरित्थमभाषिषाताम् ॥ 1257 ॥
दितेरपत्यानि दैत्याः । अनेन यः ।
भट्टिकाव्ये - XIV. 15.
औत्सः ।
प्राच्यमांनिहिषाञ्चक्रे प्रहस्तो रावणाज्ञया । द्वारं रम्यं महापार्श्वमहोदरौ ॥ 1258 ॥
यमो देवता अस्त याम्यम् । प्राग्दीव्यतीयेऽर्थे व्यप्रत्ययः ।
१०७८ | उत्सादिभ्योऽञ् । ( ४. १.८६ )
वा० | अग्निकलिभ्यां दग्वक्तव्यः । ( 2689. )
अग्नेरपत्यादि आग्नेयं, कालेयम् । उत्सादिः - -४.
अस्मिन्नव ग्रन्थे श्लो० 65. सत्वतोऽपत्यं स्त्री सात्वती नाम हरेः पितृष्वसा । अनेनाञ् । ‘टिड्ढाणञ् ' ( सू. 470 ) इति ङीपू ।
49
Page #402
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या माथे—XVI. 14.
समरेषु रिपून्विनिघ्नता शिशुपालेन समेत्य सम्प्रति ।
सुचिरं सह सर्वमात्वतैर्भव विश्वस्तविलासिनीजनः ।। 1253 || पूर्ववदन् ।
।। इति तद्धिताधिकारप्रकरणम् ।।
Page #403
--------------------------------------------------------------------------
________________
॥ अथापत्याधिकारप्रकरणम् ||
१०७९ । स्त्रीपुंसाभ्यां नञ्ञौ भवनात् । (४. १.८७ )
'धान्यानां भवने ' ( सू 1802 ) इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमात् नौ स्तः । स्त्रैणः पौत्रः । भवभावसम्बन्धसमूह हितार्थादिषु ।
1
अस्मिन्नव प्रन्थे श्लो० 85. स्त्रीषु भवाः स्त्रैणाः । स्त्रैणाश्व ता गिरश्व स्त्रैण। भवार्थे नञ् ा यद्वा स्त्रीणां समूहः लैगम् । समूहार्थे नञ् । तस्य गिरः |
चम्पूरामायणे - VI. 64.
ग—ततस्तं वल्लोऽपि स्त्रैणसमुचितेन कष्टस्वरेण मृदुलमेवं जगाद |1126011 स्त्रैणस्य स्त्रीभावस्य समुचितेन । भावार्थे नञ् ।
1
भट्टिकाव्ये - III. 7.
कर्णे जपैरा हितराज्यलोभा
स्त्रैणेन नीता विकृतिं लघिन्ना ।
रामप्रवासे व्यमृशन्न दोषं
जनापवादं सनरेन्द्रमृत्युम् | 1261 ॥
स्वैणेन स्त्रीसम्बन्धिना लघिन्ना । सम्बन्धायें नञ् ।
अनघराघवे - II. 67.
पूषा वसिष्ठः कुशिकात्मजोऽयं
त्रयस्त एते गुरवो रघूणाम् ।
महामुनेरस्य गिरा कृतोऽपि
स्त्रैणो वधो मां न सुखाकरोति ॥ 1262 ॥
स्त्रैणः स्त्रीसम्बन्धी वधः । पूर्ववत् नञ् ।
Page #404
--------------------------------------------------------------------------
________________
૮૮
पाणिनिसुतव्याख्या
अस्मिन्नेव ग्रन्ये लो० 87. हे पौनि । पुंहितेम वा स्वञ् । एव
पीति
मनोरुपसङ्ख्यानादीकारः ।
स्त्रीभ्यो सिम वाण नां
विश्वगुणादर्श - 455.
गूढगादस्तनकुग्भिकुम्ल सम्भोजउम्मोदयनैत्रनेत्रम् । वित्तन पते व चोलदेश
स्त्रेण प्रवीणं रतिकान्तवाणम् ॥ 1263 ||
स्त्रीणां समूहः स्त्रैणं समूहार्थे नञ् ।
१०८० । द्विगोर्लुगनपत्ये । ( ४. १.८८ )
इति लुक् स्यात् । पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः । अनपत्ये किम् ? द्वयोर्मित्रयोरपत्यं द्वैमित्रिः । अत इञ् । तस्य न लुक् । द्वयोरहोर्भवः द्वयहः । — कालाट्ठञ् ' ( सू . 1881 ) अनेन ठञो लुक् ।
अस्मिन्नेव ग्रन्थे श्लो० 648. द्वौ अञ्जली समाहृतौ यज्जलम् । ' तद्धितार्थ ' (सू. 728 ) इत्यादिना समाहारे द्विगु: । ' द्वित्रिभ्यामञ्जले : ' ( सू. 804 ) इति समासान्तष्टच इयञ्जलभिति लक्षणया द्वयञ्जरिगृहीतमित्यर्थः । अन्यथा घटः पट इतिवत् द्वयञ्जलं जलमिति सामानाधिकरण्यायोगात् । न तु द्वयञ्जलिः प्रमाणमस्येति सामानाधिकरण्यसिद्धिः । द्विगोर्लुगनपत्य इति प्रमाणतद्धितलुकि समासान्तानुपपत्तिप्रसङ्गात् । तत्रातद्धितलुकीत्यनुवृत्तेरिति ।
१०८८ । तस्यापत्यम् । ( ४.१.९२ )
अपत्येऽर्थे उक्ता वक्ष्यमाणाश्व प्रत्यया वा स्युः ।
अस्मिन्नेव ग्रन्थे श्लो० 204. पर्वतस्यापत्यं स्त्री पार्वती । अनेनाण । 'टिड्ढाण' (सू. 470 ) इत्यादिना ङीप् ।
रघुवंशे - X 49.
रावणावग्रहक्लान्तमिति वागमृतेन सः ।
अभिवृष्य मरुत्सस्यं कृष्णमेघस्तिरोदधे || 1264 ॥
Page #405
--------------------------------------------------------------------------
________________
अपत्याधिकारप्रकरणम्
३८५ विश्रवसोऽपत्यं पुमानित विग्रहे रावणः । विश्रवसशब्दात् शिवदित्वाइनि विश्रवसो विश्रवणरवणावित्यन्तर्गणसूत्रेण विश्रवस्शजन्य वृति विषय खनादेशे गवण इति सिद्धम् ।
अस्मिन्नव अन्ये श्लो० 23. रावणः । पूर्ववत् ।
१०९५ । अत इन (४.१. ९५) इञ् स्यादपत्येऽर्थे । दाक्षिः ।
अस्मिन्नेव ग्रन्थे श्लो० 288. दशरथस्यापत्य पुमान् दाशरथिः। अदन्ता. दशरथशब्दादपत्येऽर्थे इञ् ।
भट्टिकाव्ये. - V. 77.
महाकुलीन ऐक्ष्वाके वंशे दाशरथिमम !
पितुः प्रियङ्करो भा क्षेमकारस्तपस्विनाम् ।। 1265 ॥ दाशरथिः । पूर्ववत् । . भट्टिकाव्ये--XIV. 39.
ही चित्रं लक्ष्मणेनोंचे रावणिश्च तिरोधे ।
विचकार ततो रामशरान् संतत्रसुर्द्विपः ।। 1203 रावणस्यापत्य रावणिः । अत इञ् ।
• १०९६ । बाह्वादिभ्यश्च । (४. १. ९६) बाहविः औडुलोमिः । बाहादि:-४. १०. आकृतिगणोऽयम् । अस्मिन्नेव ग्रन्थे श्लो० 469. शौरिः ।
अस्मिन्नेव ग्रन्थे श्लो० 396. सुमित्राया अपत्य पुमान् सौमित्रिः लक्ष्मणः । इप्रत्ययः ।
अस्मिन्नेव ग्रन्थे श्लो० 1015. सौमित्रिः पूर्ववत् । भस्मिन्नेव ग्रन्थे श्लो० 15. सौमितिः।
Page #406
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
भट्टिकाव्ये ---XVII. 31.
अध्यावच्छऋजिम समाधेरचलन च ।
तमाहयत सोमिविरगजेच्च भयङ्करम् ।। 1367 !! सौमित्रिः।
१०९७ । सुधातुरकच ! (४. १. ९७) चादिन् । सुधातुरपत्य सौधातकिः । वा० । व्यासबल्डनिषादचाण्डालबिम्बानां चेति वक्तव्यम् । ( 2611.)
१०९८ । न स्वास्यां पदान्ताभ्यां पूर्वो तु ताभ्यामैच् । (७. ३. ३)
पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः, किन्तु ताभ्यां पूर्वी क्रमादैचावागमौ स्तः । वैयासकिः वारुडकिः इत्यादि ।
अनर्धराघवे-IV. 11. यज्ञोपप्लक्शान्तये परिणतो राजा सुतं याचित
स्तं चानीय विनीय चायुधविधौ ते जनिरे राक्षसाः । तैयक्षं विदलय्य कार्मुकमथ स्वीकार्य सीतामितो
नो विद्मः कुहनाविटेन बटुना किं तेन कारिष्यते ॥ 1268 ।। त्र्यक्षो महेशः तस्येदं वैयक्षम् । 'तस्येदम् ' (सू. 1500.) इत्यण् । अनेन ऐच ।
११०१ । नडादिभ्यः फक् । (४. १. ९९) गोत्र इत्येव । नाडायनः । चारायणः । अनन्तरो नाडिः । नडादि:-४.१२.
११०३ । यजिनोश्च । (४. १. १०१) गोत्रे यौ यनिौ तदन्तात्फक् स्यात् । गाायणः । दाक्षायणः । ११०५ । द्रोणपर्वतजीवन्तादन्यतरस्याम् । (४.१.१०३)
Page #407
--------------------------------------------------------------------------
________________
अपत्याधिकारविप्रकरणम्
३९१
एभ्यो गोत्रे फखा । द्रौणायणः द्रौणिः । पार्वतायनः पार्वतिः । जैवन्तायनः जैवन्तिः । अनादिरिह द्रोणः । अश्वत्थाम्न्यनन्तरे तूपचारात् ।
११०६ | अनुष्यानन्तये विदादिभ्योऽञ् ( ४.१.१०४ )
पुत्रस्यापत्यं पौत्रः । विदादिः – ४. १३.
}
११०७ । गर्गादिभ्यो यञ् । ( ४.१.१०५ )
गोत्र इत्येव । गार्ग्यः । वात्स्यः । गर्गादिः ४. १४ .
अस्मिन्नेव ग्रन्थे श्लो० 626. जमदमेरपत्यं पुमान् जामदग्न्यः परशुरामः । गर्गादिपाठादपत्येऽपि गोत्रत्वारोपाद्यञ् । साक्षादपत्यत्वविवक्षायां तु ऋम्यगिजाम भवति ।
किरातार्जुनीये - XIII. 62.
अस्त्रवेदमधिगम्य तत्त्वतः कस्य चेह भुजवीर्यशालिनः । जामदग्न्यमपहाय गीयते
तापसेषु चरितार्थमायुषम् ॥ 1269 ॥
जामदग्न्यः । जमदग्नेरपत्यं, यञ् ।
लुक् न ।
११०८ | यञञोश्च । ( २. ४. ६४ )
बहुत्वे लुक् स्यात् । गर्गाः । वत्साः । बिदाः । उर्वाः । पौत्राः । दौहित्राः ।
1
1
१११५ । शिवादिभ्योऽण् ( ४. १. ११२ )
गोत्रे इति निवृत्तम् । शिवस्यापत्यं शैवः । गाङ्गः । शिवादिः - ४. १६. पक्षे तिकादित्वात्फिञ् । गाङ्गायनिः । तिकादिः - ४ २२ शुभ्रादित्वाड्ढक । गाङ्गेयः ।
1
"
शुभ्रादिः -- ४.
१७.
अस्मिन्नेव ग्रन्थे इलो ० 1264. विश्रवसोऽपत्यं पुमान् रावणः । विश्रश्वशब्दात् शिवादित्वादणि विश्रवसो विश्रवणरवणाविति अन्तर्गणसूत्रेण विश्रवरशब्दस्य वृतिविषये रवणादेशे रावण इति सिद्धम् ।
Page #408
--------------------------------------------------------------------------
________________
বা সিলিলাখো
अस्मिन्नेव ग्रन्थे लो० 374. काकुत्स्थो रामः ! शिवादित्वादण् । भट्टिकाव्ये-V.56.
आप्यानः स्कन्धकण्ठांसं रूषितं सहितुं रणे।
पोर्तुवन्तं दिशो बाणैः काकुत्स्थं भीरू कः क्षमः ॥ 1270 ।। ककुत्स्थस्यापत्यं काकुत्स्यः । शिवादिभ्योऽम् ! १११७ । ऋष्यन्धकटियारुण्यश्च । (४, १. ११४)
ऋषयो मन्त्रद्रष्टारः । वासिष्ठः । वैश्वामित्रः। अन्धकेभ्यः, श्वाफरकः । वृष्णिभ्यः, वासुदेवः । आनिरुद्धः । शौरिः इति तु बाहादित्वादिञ् । कुरुभ्यः, नाकुलः । साहदेवः । रघुवंशे-V. 1.
तमध्वरे विश्वजिति क्षितीशं
निश्शेषविश्राणितकोशजातम् । उपात्तविद्यो गुरुदक्षिणार्थी
कौत्सः प्रपेदे वरतन्तुशिष्यः ।। 1271 ।। कौत्सः । अनेनाण् । इञोऽपवादः । १११८ । मातुरुत्संख्यासम्भद्रपूर्वायाः । (४. १. ११५)
संख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण्प्रत्ययश्च । द्वैमातुरः । पाण्मातुरः। सांमातुरः । भाद्रमातुरः । संख्या इति किम् । सौमात्रः । शुभ्रादित्वाद्वैमात्रेयः ।
__ अस्मिन्नेव ग्रन्थे श्लो० 399. तिमृणां मातॄणामपत्यं पुमान् वैमातुरः । 'तद्धितार्थ' (सू. 728) इत्यादिना समासः । अनेनाण् । उकारश्च । माघे-II. 60.
हते हिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि ।
चिरस्य मित्रव्यसनी सुदमो दमघोषजः ॥ 1272 ॥ द्वयोर्मात्रोरपत्यं पुमान् द्वैमातुरः । पूर्ववत् ।
Page #409
--------------------------------------------------------------------------
________________
सपत्याधिकारप्रकरणम्
३९३ १११९ । कन्यायाः कनीन च। (४.१.११६)
ढकोऽपवादोऽण् । तत्सन्नियोगेन कनीनादेशश्च । कानीनो ब्यासः कर्णश्च । अनूढाया एवापत्यमित्यर्थः ।
११२२ । ढक् च मण्डकात् । (४. १. ११९) चादण ! पक्षे इन् । माण्डूकेयः माण्डूकः माण्डूकिः ।
अस्मिन्नव ग्रन्थे श्लो० 732. हे कृपमाण्डकि । तत्तश्यबुद्धे । चकारादपत्याणि डीप ।
११२३ । स्त्रीभ्यो दृक् । (४.१.१२०) ___ स्त्रीप्रत्ययान्तेभ्यो ढक् स्यात् । वैनतेयः । बाह्वादित्वात्सौमित्रिः । शिवादित्वात्सापत्नः ।
अस्मिन्नेव ग्रन्थे श्लो० 58. सुरभेरपत्य सौरभेयी । ढकि डीम् !
अस्मिन्नेव ग्रन्थे श्लो० 1018. कनिष्ठाया अपत्यं पुमान् कानिष्ठिनेयः । ज्यैष्ठिनेयः । अनेन ढक । कल्याण्यादित्वादिन । भट्टिकान्ये-IV. 35.
कृते सौभागिनेयस्य भरतस्य विवासितौ ।
पित्रा दौर्भागिनेयौ यो पश्यतं चेष्टितं तयोः ।। 1273 !! दुभंगाया अपत्ये पुमांसौ दौर्भागिनेयौ । 'स्त्रीभ्यो दक् ' (सू. 1123) इति ढकि 'कल्याण्यादीनामिनङ् च' (सू. 1131 ) इतीनादेशः । 'हृद्भग। (सू. 1133 ) इत्युभयपदवृद्धिः । सुभगाया अपत्यं पुमान् सौभागिनेयः । पूर्ववत् ।
११२५ । इतश्चानिञः । (४. १. १२२) इकारान्ताव्यचोऽपत्ये ढक् स्यान्न त्विजन्तात् । दौलेयः नैधेयः । भट्टिकाव्ये-II. 32. गाधेयदिष्टं विरसं रसन्तं
रामोऽपि मायाचणमस्त्रचुचुः ।
50
Page #410
--------------------------------------------------------------------------
________________
३२४
पाणिनिसूत्रव्याख्या
स्थास्तुं रणे स्मेरमुखो जगाइ मारीचमुचैवेचन महार्थम् | 1274 |
गाधेरपत्यं पुमान् गाधेयो विश्वामित्रः ।
११२६ | शुभ्रादिभ्यश्च । ( ४. १. १२३ )
ढक् स्यात् ! शुभ्रस्यापत्यं शौश्रेयः । शुत्रादिः - ४. १७.
माघे – XVIII. 28.
-
कुन्तेनोचैरसादिना हन्तुमिष्टान् नाजानेयो दन्तिनस्त्रस्यति स्म ।
यच इत्यनुवृत्तौ अनेन ढक् ।
कमदार कीर्तये कर्तुकामान्
किं वा जात्याः खामिनो हेपयन्ति ॥ 1275 ||
आजानेयः कुलीनाश्वः आजानेयाः कुलीनाः स्युः ' II. viii. 45.
इत्यमरः । शुभ्रादित्वादृक् ।
:
अस्मिन्नेव ग्रन्थे श्लो० 212. काद्रवेयैः कद्रपुत्रैः । अनेन ढक् । 'ढे लोपो Sकवा:' (सू. 1142 ) इति प्रतिषेधालोपो न ।
अनघैराघवे - V. 33.
वैमात्रेयः विमातृकः ।
पितायं रेतोधास्तव तरणिर स्मत्कुलगुरुमनुर्वैमालेयस्तदपि सहजं मित्रमसि नः !
अथापि ज्ञातेयं शिथिलयसि कापेयचपलः
शरास्तन्मे वाक्षितजरस लोलाः प्रतिभुवः ॥ 1276 ॥
अनघराघवे - VI, 44.
ग—अरे ब्रह्मबन्धो ? बान्ध किनेय ? गौतम गोत्रपांसन ! ॥ 1277 ॥
बान्धकिनेयः असतीपुत्रः । 'अथ बान्धकिनेयः स्यान्वुलधा सतीसुतः ।
II. vi. 26. इत्यमरः । शुआदित्वाड्ढक् । कल्याण्यादित्वादिनङ् ।
Page #411
--------------------------------------------------------------------------
________________
अपत्याधिकारमकरणम्
११३१ | कल्याण्यादीनामिनङ च । ( ४.१.१२३ )
एषामिनङादेशः स्यात् ढक् च । कश्याग्यादिः - ०.१८. काल्यागिनेयः । बान्धकिनेयः ।
3
३९५
अस्मिन्नेव ग्रन्थे इको० 1018 कानिष्ठिनेयस्व कनिष्ठापुत्रस्य । ज्यैष्ठिनेयं ज्येष्ठ पुत्रम् | उभयत्र इमङादेशः ।
अस्मिन्नेव ग्रन्थे श्लो० 1278. दुर्भगाया अपत्ये मांस दौभागिनेयाँ । 'स्त्रीभ्यो ढक्' (सु. 1128 ) इति ढक् । अनेन इन्ङादेशः | 'हृद्भग' (सू. 1188) इत्युभयपदवृद्धिः । सुभगाया अपत्यं प्रान सौभागिनेयः । पूर्ववत् ।
चम्पूभारते – VI. 88,
ग- भो भो विदितं किं भवतामपीदं समति खलु मात्स्यपुरे कामपि कामिनी कामयमानः कीचको निशि तस्याः पतिभिरदृश्यैः पञ्चभिर्गन्धर्वैरनुरहसि स्वसंख्यापदाभिधेयमनीयत । तस्यै पुनरपि द्रुह्यन्तः तदनुजा अनि तथैवेति काचिदियं किंवदन्ती कर्णात्कर्णमधिरोहति । एवं वेदसंशय सा चतुष्पथमण्डपस्तम्भसालभञ्जिकेव सर्वकरपरामर्शभाजनं पाञ्चालदुहिता | ते पुनरज्ञातवासिनः परेतपस्विनानपाकशासनाश्विनां पारस्त्रैणेयास्तस्याः पतिविडम्बकाः । तेष्वपि द्वितीयेनेव बाहुबलशालिना वहां निहन्त्रा भवितव्यम् । अहो ! सर्वत्र विशृङ्खममीषां दरशीत्यन् ॥ 1278 i
पारस्त्रैणेयाः । इनङादेशः ।
errera - V. 51.
---
ग—अयमपि किष्किन्धेश्वरस्कन्धावारकवीरो भगवतः प्रभञ्जनस्य पारस्त्रेणेयः पुत्रो हनूमान् ॥ 1279 |
I
पारस्त्रैणेयः । 'स्त्रीभ्यो ढक्' इति ढक् । अनेन इनङादेशः । अनुशतिकादित्वादुभयपदवृद्धिः ।
अस्मिन्नेव ग्रन्थे लो० 1277. बान्धकिनेयः । असतीपुत्रः । शुभदित्वाड्ढक् । अनेन इनङ् ।
Page #412
--------------------------------------------------------------------------
________________
RU
सागिनिसूनन्याल्या
अनधरायवे-v... प्रलप्तकान्तारकुनारभक्ति
दीभांगिनेयो जनकेन मुक्तः । मनुष्यसामन्तमुतो निषङ्गी
सहानुजम्तिष्ठति दण्डकायाम् ॥ 12801 दोभागिनेयः । दुर्भगाया अपत्य घुमान् दो गिनेयः । 'स्त्रीभ्यो ढक' (सु. 1143.) इति ढक् । अनेन इनादेशः । 'हृद्भग' (सू. 1138) इत्युभयपदवृद्धिः ।
११३२ । कुलटाया था । (४. १. १२७) इनमात्र विकल्प्यते । ढक तु नित्यः पूर्वेणैव । कौलटिनेयः कौलटेयः । सती भिक्षुक्यत्र कुल्टा । या तु व्यभिचारार्थ कुलान्यटति तस्याः 'क्षुद्राभ्यो वा' (सू. 1137.) इति पक्षे ढक । कौलटेरः ।
'कौलटेयः कौलटेरः भिक्षुकी तु सती यदि । तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजे'
II. vi. 26, 27. इत्यमरः । ११३३ । हद्भगसिन्ध्वन्ते पूर्वपदस्य च । (७. ३. १९) इत्युभयपदवृद्धिः निति णिति किति च । अस्मिन्नेव ग्रन्थे लो० 1147. सुहृदो भावस्सौहार्दम् । सौजन्यम् । युवाद्यण् । उभयपदवृद्धिः ।
भस्मिन्नेव ग्रन्थे श्लो० 748. सुहृदयस्य भावस्सौहृदम् । युवादित्वादण । 'हृदयस्य हृत् । (सू. 988 ) इति हृदादेशः । वामनवचनात् नोभयपदवृद्धिः ।
अस्मिन्नेव ग्रन्थे श्लो 1273. दुर्भगाया अपत्ये पुमांसौ दौर्भागिनेयौ । ढक् । उभयपदवृद्धिः । सुमगाया अपत्य पुमान् सौभागिनेयः । ढक् । उभयपदवृद्धिः। कुमारसंभवे-II. 58.
वचस्यवसिते तस्मिन् ससर्ज गिरमात्मभूः । गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय सा 11 1281 !!
Page #413
--------------------------------------------------------------------------
________________
वृद्धि: ।
free
३९७
सा गीः । लुभगाया भावः सौभाग्यम् । व्यन्नः । अनेनेनयपत्र
माघे --XIII. 2.
प्रतिशब्दपूरितदिगन्तरः पवन पुरगोपुरं प्रति स सैन्यसागरः ।
रुरुचे हिमाचलगुहामुखोन्मुखः
पयसां प्रवाह इव सौरसैन्धवः ॥ 1282 |
सुरसिन्धोः गङ्गाया अयं सौरसैन्धवः । 'उवेदम्' (सू. 1500) इल) अनेनोभयपदवृद्धिः ।
चम्पूमारते - II. 66.
गन्धर्वाणां पत्युर्गवैजुषस्मैौरसैन्धवे बलिन् ।
पासि भङ्गः शिशिरो रोधसि भन्नु तावनुरभूत् ॥ 1283 ||
माघे – III. 80.
-
उत्तालतालीवनसम्प्रवृत्तसनीरसीम तितकेतकी काः ।
आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छवां प्रदेशाः ॥ 1284 ||
1500 ) नित्यम् |
लवसिन्धोरिमा लावणसैन्धव्यः । ' तस्येव' अनेनोभयपदवृद्धिः । 'टिड्ढाणञ्' (सू. 470 ) इति ईम् ।
अनर्घराघवे - VII. 126.
--
बलिद्विषः पादनखांशुराजिभिः स्मरारिमौलीन्दुमरीचिवीचिभिः ।
हिमाद्विनिष्यन्दरसैः पदे पदे
विबुधसैन्धवी रुचिः ॥ 1285 |
विबुधसिन्धोरियं वैबुधसैन्धवी | मप् । उभयपदवृद्धिः ।
११३४ | चटकाया ऐरक् । ( ४. १. १२८ )
aro | चटकादिति वाच्यम् । (2624. )
Page #414
--------------------------------------------------------------------------
________________
३९८
पाणिनिसुतव्याख्या
चटकस्य चटकाया वा अपत्यं चाटकरः !
तयोरेव व्यपत्यं चटका | अजादित्वाद्वाप् । ' चटकः कलविङ्कः स्वात्तस्य स्त्री चटका तयोः । पुमपत्ये चाटकैरः ख्यपत्ये चटकैव हि ॥ II. V. 19.
इत्यमरः ।
११३५ | गोधाया क ( ४. १. १२९ )
शुभ्रादित्वाड्ढक् । ' त्रयो गौधेरगौधा र गौधेया गोधिकात्मजे II, v. 6.
इत्यमरः ।
वा० । स्त्रियामपत्ये लुम्वक्तव्यः ! (2628. )
गौधारः
११३६ | आरगुदीचाम् । ( ४. १.१३० )
ः ।
११३७ | क्षुद्राभ्यो वा । ( ४. १. १३१ )
अङ्गहीनाः शीलहीनाश्च क्षुद्राः । ताभ्यो वा ढक् । पक्षे ढक् । काणेरः काणेयः । दासेरः दासेयः । कुलटा असती ।
'कौलटेयः कौलटेर: भिक्षुकी तु सती यदि ।
तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजे ॥ II. vi. 26, 27
"
इत्यमरः । ' कुलटाया वा ' ( सू. 1132 ) इति वा इनङादेशः
।
११३८ । पितृष्वसुश्छण् । ( ४. १. १३२ )
पैतृष्वस्रीयः
"
११३९ । ढकि लोपः । ( ४. १. १३३ ) . पितृष्वसुरन्तस्य लोपः स्याड्ढकि । पैतृष्वसेयः ।
Page #415
--------------------------------------------------------------------------
________________
अपत्याधिकारप्रकरणम्
३९९ ११४० । मातृष्वसुश्च । (४. १. १३४) पितृप्वसुर्यदुक्तं तदस्यापि स्यात् । मातृवत्रीयः मातृप्वसेयः । 'पैतृप्वसेयः स्यात्पैतृप्वस्त्रीयश्च पितृष्वपुः ।
सुतो मातृप्वसुश्चैवम् . II. ri. 25. इत्यमरः । अस्मिन्नेव ग्रन्थे श्लो० 1143. मातृवरपत्यं स्त्री मातृष्वसेयी। दकि अन्त्यलोपश्च । 'मातृपितृभ्यां स्वसा' (सू. 984) इति घत्वम् । 'टिड्ढाण' (सू. 470) इति डीम् ।
११४१ । चतुष्पाद्भयो ढन् । (४. १. १३५)
११४२ । ढे लोपोऽवद्राः । (६. ४. १४७)
कभिन्नस्योवर्णान्तस्य भस्य लोपः स्याड्ढे परे । कामण्डलेयः । कमण्डलु. शब्दश्चतुष्पाजातिविशेषे ।
११४४ । केकयमित्रयुप्रलयानां यादेरियः । (७. ३. २)
एषां यकारादेः इयादेशः स्यात् जिति णिति किति च तद्धिते परे ।
अस्मिन्नेव ग्रन्थे श्लो० 877. केकयस्यापत्यं स्त्री कैकेयी । 'जनपदशब्दात् ' (सू. 1186.) इत्यत्र । ' टिड्ढाणञ् ' (सू. 470.) इति ङीप् । यस्य इयादेशः ।
माधे-IV. 64.
पालेयशीतमचलेश्वरमीश्वरोऽपि ___सान्द्रेभचर्मवसनावरणोऽधिशेते । सर्वर्तुनिर्वृतिकरे निवसन्नुपैति
न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनोऽपि ॥ 1286 ।। प्रल्यादागतं प्रालेय हिमम् । 'तत आगतः' (सू. 1458.) इत्यण । अनेन यशब्दस्य इयादेशः ।
Page #416
--------------------------------------------------------------------------
________________
४००
पाणिनिसूत्रव्याख्या मावे--1X. 87.
इत्थ नारीवटयितुमलं कामिभिः काममासन्
पालेयांशोम्सपदि रुचयश्शान्तनानान्तरायाः । आचार्यत्वं रतिषु विलसन् मन्मथश्रीविलासा
हीप्रत्यूहपशमकुशलाः शीधनश्चक्रुरासाम् : 1287 ॥ प्रालेय पूर्ववत् । ११४५ । दाण्डिनायनहास्तिनायनाथवेणिकजेलाशिनेयवाशिनायनिभ्रौण
__हत्यधैवत्यसारवैश्वाकमैले यहिरण्मयानि । (६. ४. १७४) एतानि निपात्यन्ते । मैत्रेयः । मैत्रेयी ।
अमिन्नेव ग्रन्थे श्लो० 1265. इक्ष्वाकूणामयमैक्ष्वाकः । अनेन निपातनादुकारलोपः। रघुवंशे--XV. 49.
अथ धूमाभिताम्राक्ष वृक्षशाखावलम्बिनम् ।
ददर्श कञ्चिदैक्ष्याकस्तपस्यन्तमधोमुखम् !! 1288 ॥ इक्ष्वाकुवंशप्रभव ऐश्वाको रामः । ' कोपधादण' (सू. 1356) इत्यणि कृते ऽनेन उकारलोपनिपातः। रघुवंशे-XV. 61.
श्लाघ्यस्त्यागोऽपि वैदेयाः पत्युः प्राग्वंशवासिनः ।
अनन्यजानेस्सैवासीद्यस्माज्जाया हिरण्मयी ।। 1289 ।। हिरण्मयी सौवर्णी । अनेन निपातः । पूर्ववत् । . अस्मिन्नेव ग्रन्थे श्लो० 48. हिरण्यस्य विकारः हिरण्मयी । अनेन निपातः पूर्ववत् ।
अस्मिन्नेव ग्रन्थे श्लोक 109. हिरण्यस्य विकारो हिरण्मयम् । पूर्ववत् । स्त्री चेट्टित्वान्डीप् । अथर्वाणमधीते । आणिकः । वसन्तादिभ्यष्ठक् । निपातनाहिलोपो न ।
११४७ । अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च । (२. ४. ६५)
Page #417
--------------------------------------------------------------------------
________________
अपत्याधिकारयकारगन् एभ्यो गोत्रप्रत्ययस्य लुक स्यातकृते बहुते, न नुत्रियान् । सत्रयः । भृगवः । कुत्साः । वसिष्ठाः । गोतमाः । अङ्गिरसः !
अस्मिन्नव ग्रन्थे लो० 1271. कौत्सः । 'ऋन्यन्धक (न. 1115% इत्यग् । बहुत्वे लुक् स्यात् ।
११५३ । राजश्वशुराधम् । (४ १, १३७) चा० । राज्ञो जातावेवेति वाच्यम् । ( 2827.)
११५४ । ये चाभावकर्मणोः । (६. ४. १६८) यादौ तद्धिते परेऽन् प्रकृत्या स्यात् , न तु भादकर्मणोः । राजन्यः श्वशुयैः । जातिग्रहणात् शूदादावुत्पन्नो राजनः ।
अन्मिन्नेव ग्रन्थे श्लो० 494. रानोऽपत्यानि पुमांसो राजन्याः । क्षत्रियाः । यत् ! प्रकृतिभावः ।
रघुवंशे-IV. 87.
सत्रान्ते सचिवसावः पुरस्क्रियाभि
गुर्वीभिः शमितपराजकन्यालीकान् । काकुत्स्थश्चिरविरहोल्नुकाबरोवान्
राजन्यान् स्वरनिवृत्तयेऽनुनेने || 1293 ।। राजन्यान् । पूर्ववत् । अनघराघवे-IV. 1.
राजन्यरुधिराम्भोधिकृतत्रिषवशो मुनिः ।
प्राप्तः परशुरामोऽयं न विद्मः किं करिष्यति ।। 1291 ।। राजन्यः । पूर्ववत् ।
अस्मिन्नेव ग्रन्थे श्लो० 1060. सामसु साधून सामन्यान् । 'तत्र साधुः । (सू. 1650) इति यत् । अनेन प्रकृतिभावः ।
Page #418
--------------------------------------------------------------------------
________________
যালিলি লজ্জা भट्टिकाव्ये--IT, 44. क्षिप्रं ततोऽन्यतुरड्यावी
यविष्ठवद्धतनोऽपि राजा ! आख्यायकेभ्यः श्रुतसूनुवृति
रम्लानयानो मिथिलामगच्छत् ॥ 1292 ।। अध्यानमलं गामिन्यः अनन्याः । शीघ्रगा इत्यर्थः । ' अध्वनो यत्खौ (सू. 1817) इति यत्प्रत्ययः । अनेन प्रकृतिभावान्न टिलोपः । रघुवंशे-IV. 1.
स राज्यं गुरुणा दत्तं प्रतिपद्याधिक बभौ ।
दिनान्ते निहितं तेजः सवित्रेव हुताशनः !! 1293 ।। राज्ञः कर्म राज्यं प्रजापरिपालनात्मकम् । 'पत्यन्तपुरोहितादिभ्यो यत् । (सु. 1793) इति यत् । 'अभावकर्मणोः' इति निषेधान्न प्रकृतिभावः ।
११५५ । अन् । ( ६. ४. १६७) अणि अन् प्रकृत्या स्यादभावकर्मणोः । माधे-IX. 25.
वसुधान्तनिस्सृतमिवाहिपतेः
पटलं फणामणिसहस्ररुचाम् । स्फुरदंशुजालमथ शीतरुचः
___ ककुभं समस्कुरुत माधवनीम् ॥ 1294 ॥ ____ मघोनः इमां माघवनीम् । मघवन् अन्नन्तः । 'तस्येदम्' (सू. 1500) इत्यण् । प्रकृतिभावः । 'आत्मावानौ खे' (सू. 1671) इति प्रकृतिभावे आत्मनीनम् । 'तक्षनलोपश्च' (ग. सू. 81. सू. 1310) तक्षकीयः । माषे-IV. 65.
नवनगवनरेखाश्याममध्याभिराभिः
स्फटिककटकभूमिर्नाटयत्येष शैलः ।
Page #419
--------------------------------------------------------------------------
________________
४०३
अपत्याधिकारप्रकरणम् महिपरिकरभाजो भास्मनैरङ्गरागै
रधिगतधवलिन्नः शूलपाणेरभिरल्याम् ।। 1295 ।।
भास्मनः भस्ममयः । वैकारिकोऽणप्रत्ययः । अनेन प्रकृतिभावात् 'नस्तद्धिते' (सू. 679) इति नास्ति टिलोपः ।
११५६ । संयोगादिश्च । (६. ४. १६६) इन् प्रकृत्या स्यादणि परे । चक्रिणोऽपत्यं चाक्रिणः ।
११५७ । न मपूर्वोऽपत्येऽवर्मणः (६. ४. १७०)
मपूर्वोऽन् प्रकृत्या न स्यादपत्येऽणि ! भादसामः । मपूर्वः किम् । सौत्वनः । अपत्ये किम् । चर्मणा परिवृतश्चार्मणो रथः ! अवर्मणः किम् ? चक्रवर्मणोऽपत्यं चाक्रवर्मणः ।
वा० । वा हितनाम्न इति वाच्यम् । ( 4215.) हितनानोऽपत्य हैतनामः हैतनामनः ।
चम्पूरामायणे-III, 12.
ग-ततः परमहर्षेण महर्षियः प्रणीतानिराशीनिस्सह मुरशासनशरासन सरसिजास्त्रं सौतामणं तूणीरयुग्मं रुक्ममयकोश खनञ्च प्रतिगृह्य तदाज्ञया गोदावर्यास्तटनिकटप्रकटितां पञ्चवटीमसेवन ।। 1296 ।।
सुत्राम्ण इदं सौतामणम् । तस्येदम् ' (सू. 1500 ) इत्यण् । 'तस्यापत्यम्। (सू. 1088) इत्यणि न प्रकृतिभावः ।
अनघराघवे-II. 65. दिकूलङ्कषकीर्तिधौतवियतो निर्व्याजवीयोद्धता
स्ते यूयं रघवः प्रसिद्धमहसो यः सोऽपि देवाधिपः । बिभ्राणैरसुराधिराजविजयक्रीडानिदानं धनुः
पौलोमीकुचपत्रभरचनाचातुर्यमध्यापितः ।। 1297 ।।
Page #420
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
पुलोम्नोऽपत्यं स्त्री पौलोमी । ' तस्यापत्यम् ' ( 1088 ) इत्यण् । ङीप् । अनेन
न प्रकृतिभावः ।
अनघेराघवे - VI. 24.
एताः पश्य पलादपतनभुवः सौत्रामणीनां दृशामाम्भोभिर देवमातृक गृहारामाभिरामश्रियः । एतासु प्रतिघातिविक्रमकथोपालम्भवैतण्डिकैः
क्लृप्तेन्द्रध्वजिनीजयानुकृतिभिर्डिम्मैरपि क्रीडितम् ॥ 1298 ॥
सौतामणीनाम् । 'तस्येदम् ' ( सू. 1088 ) इत्यण् । अतः प्रकृतिभावः । अस्मिन्नव ग्रन्थे श्लो० 1295. भास्मनैः भस्ममयैः । वैकारिकोऽण् । अतः
1
प्रकृतिभावः ।
अस्मिन्नव ग्रन्थे लो० 59. चर्मणो विकारे चार्मिणे ' तस्य विकारः ' (सू. 1514 ) इत्यण् । कोशे टिलोपो वक्तव्य इति नियमात्कोशादन्यत्र टिलोपाभावः ।
११५८ | ब्राह्मोऽजातौ । ( ६.४. १७१ )
1
योग विभागोऽल कर्तव्यः । ब्राह्म इति निपात्यते ऽनपत्येऽणि । ब्राह्मं हविः । ब्रह्मणोऽपत्यं ब्राह्मणः ।
भट्टिकाव्ये—IV. 4.
आहिषातां रघुव्याघ्रौ शरभङ्गाश्रमं ततः ।
अध्यासितं श्रिया ब्राह्मया शरणं शरणैषिणाम् ॥ 1299 ॥
ब्राह्मया ब्रह्मसम्बन्धिन्या ' तस्येदम् ' ( सू. 1500 ) इत्यण् । ङीप् । अजाताविति व्यतिरिक्तार्थे निपातनाट्टिलोपः ।
चम्पूरामायणे - III. 12.
प्रभामिवाक तमसां निहन्त्री
ब्राह्मीं दधानं नियमेन लक्ष्मीम् ।
Page #421
--------------------------------------------------------------------------
________________
ভাসক।
तपोनिधि शौर्यनिधिः प्रपन्नः
स्वनाम सङ्कीर्त्य ननान रामः 11 13001 ब्राहीम् । पूर्ववत् ।
अनवराघवे-I. 22.
यः क्षत्रदेहं परितक्ष्य रहै
स्तपोमयैत्राह्मणमुच्चकार : परोरजोनिः स्वगुगैरगाधः
स गाधिपुत्रोऽपि गृहानुपैति ।। 130 1 !!
ब्राह्मणं देहं ब्राह्मण जातिसम्बद्धम् । ब्राझगमिति बालिपरम् । तेन ब्रह्मण इदं ब्राझगमित्यणि कृते नमोऽजातो. सू. 1158) इति हिलोपो न भवति । यद्यपि विशुद्धमातापितृयोनिजत्वं ब्राह्मणत्वमिति सर्वतान्त्रिकसिद्धं , तथापि क्षत्रियजातस्य परशुरामस्य योजनगन्धिजातस्य व्यासस्य च ब्राह्मण्यं तपःप्रभावाद्यथा, तथास्यापीत्यदोषः ।
११५९ । औक्षमनपत्ये । (६. ४. १७३) अगि टिलोपो निपात्यते। औक्ष पदम् ! अनपत्ये किम् : रश्शोऽपत्यमौक्ष्णः ।
११६१ । क्षत्वाद्धः । (४. १. १३८ ) क्षन्त्रियः जानावित्येव । क्षानिरन्थः ।
११६२ । कुलात्खः । ( ४. १. १३९) कुलीनः । तदन्तादपि । आढ्यकुलीनः । ११६३ । अपूर्वपदादन्यतरस्यां यड्डकौ । (४. १. १४०)
कुलादित्येव । पक्षे खः । कुश्यः कौलेयकः कुलीनः । पदग्रहणं किम् । बहुकुल्यः बाहुकुलेयकः बहुकुलीनः ।
अस्मिन्नेव ग्रन्थे श्लो० 66. कुल्याम् । अर्थेि साध्वर्थे वा यदिति मलिनाथः । 'तत्र साधुः' (सू. 1650) इति यदिति जयमङ्गलः ।
Page #422
--------------------------------------------------------------------------
________________
४.६
पाणिनिसूत्रव्याख्या ११६४ । महाकुलादखो । (४. १. १४१) अन्यतरस्यामित्यनुवर्तते । पक्षे खः । माहाकुलः माहाकुलीनः महाकुलीनः ।
अस्मिन्नेव ग्रन्थे श्लो० 66. माहाकुलीम् महाकुलापत्यम् । अन् । 'टिड्ढाणञ्' (सु. 470 ) इति की ! माहाकुलीनस्य महाकुलापत्यस्य । खञ् ।
अस्मिन्नेव ग्रन्थे श्लो० 1265. महाकुलस्यापत्यं पुमान् महाकुलीनः । विकल्पादनुवृत्तः खप्रत्ययः ।
११६५ । दुष्कुलाड्ढन । ( ४. १. १४२.) पूर्ववत्पक्षे खः ! दौष्कुलेयः दुष्कुलीनः । मस्मिन्नेव ग्रन्थे श्लो० 66. दोप्कुलेयेन दुप्कुलापत्येन । ढक् ।
११६६ । स्वसुश्छः । (४. १. १४३) स्वतीयः । श्रीमद्रामायणे-I. Lxiii. 4.
स्वस्त्रीयं मम राजेन्द्र द्रष्टकामो महीपतिः । तदर्थमुपयातोऽहमयोध्यां रघुनन्दन ।। 1302 ॥
११६७ । भ्रातुर्व्यच्च । (४. १. १४४ ) चाच्छः । भ्रातृव्यः । भ्रात्रीयः । भट्टिकाव्ये-XV. 120.
द्रुतमत्रास्त सुग्रीवो भ्रातृव्यं शत्रुसङ्कटात् ।
मुष्टिना कौम्भकर्णिञ्च क्रुद्धः प्राणैरतित्यजत् ।। 1303 ॥ भ्रातृव्यं भ्रातुरपत्यम् । व्यत्प्रत्ययः ।
११६९ । रेवत्यादिभ्यष्ठक् । (४. १. १४६ ) रेक्त्यादि:-१.२०.
Page #423
--------------------------------------------------------------------------
________________
११७० । ठत्येकः । (७. ३.५) उभ्येकादेशः स्यात् । रैवलिकः ।
अन्मिन्नेव ग्रन्ये श्लो० 91. लावा कान्तिविशेषोऽयातीनि लागिन् । लावण्यवत् : 'अन इनिठनौ ' (न. 1922) इति ठन् प्रत्यये इक देशः : ‘अन्येति' (सू. 311) इति लोपे 'इलम्तद्धितम्य ' (मृ. 472 ) इति यकारलोयः । अन्यत्र तु लवणं पण्यनस्येति लावणिकः लवणव्यवहारी । लवगट्टङ्ग ।
११७५ । कुवादिभ्यो ण्यः । ४. १. १५१)
कुर्वा दिः-४. २१. अपत्ये कौरव्या वामगाः काबदृक्याः । सम्राजः इस्त्रिये, साम्राज्यम् । साम्राजोऽन्यः ।
नैषधे-III. 42.
पीयूषधारानधराभिरन्तस्तासां रसोदन्वति मज्जयामः ।
रम्भादिसौभाग्यरहःकथाभिः काव्येन काव्यं मृजताताभिः ।। 3304 !! कवेरपत्येन घुसा काव्येन शुक्रेण । ण्यः । अम्मिन्नव प्रन्ये श्रो० 8. काव्यः शुक्रः । पूर्व ।
११७७ : उदीचामिन् ! (४. १. १५३)
वा० तक्ष्णोऽग उपसंन्यानन् ! (2540. ) तामः । पक्षे ताक्षय्यः ।
११७८ । तिकादिभ्यः फिञ् । (४. १. १५४ ) ११७९ : कोलल्यकामायाभ्यां च । (४. १. १५५) अपत्ये फिन् । कोसलत्यापत्य कौसत्यायनिः । कारस्यापत्यं कार्मार्यायणिः
वा० । छागवृषयोरपि । ( 2643.) छाग्यायनिः वार्ष्यायणिः।
Page #424
--------------------------------------------------------------------------
________________
४०८
पाणिनिलूतव्याख्या
दर्शित: ।। अस एव भावापत्यार्थे फिन् ।
भट्टिकाव्ये-VII. 92.
निवामहे न गच्छामः कौसल्यायनिवल्लभाम् !
उपलम्भ्यामपश्यन्तः कौमारों पजतां वर ।। 1305 || कोसलानां राजा कोसलः । तत्यानत्य पुमान् कोसल्यायनिः । उत्तरकोसलेश्वरापत्यम् दाशस्थो रामः : अनेन परमप्रकृतेः कोसलशब्दादपत्यार्थे फिन् । तत्सन्नियोगात्कोसलशन्दन्त्य कौसत्यभावनिपातः । अत एव भाप्यवार्तिकयोरपि कोसरकर्मारेत्यादिना मूलमतेरेव प्रत्ययो दर्शितः : कौसल्याया अपत्यमित्यर्थे फिजिति जयमङ्गलादयः । तदसत् । तदा स्त्रीभ्यो ढकि कौसलेय इति स्यात् । फम्यायन्नादेशः ।
११८५ मनोजातावश्यतो पुक् च । (४. १. १६१) मानुषो मनुष्यः । भट्टिकाव्ये-IV. 22.
मानुपानभिलप्यन्ती रोचिष्णुर्दिव्यधर्मिणी ।
त्वमप्सरायमाणेह स्वतन्त्रा कथमञ्चसि || 1806 ।। मनोरपत्यानि मानुपाः । अञ् बुक् च । रघुवंशे-II. 38.
तमार्यगृह्य निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् ।
विस्माययन्विस्मितमात्मवृत्तौ सिमोरुसत्त्वं निजगाद सिमः ।। 1307 ॥ मनुष्यः । ११८६ । जनपदशब्दात्क्षत्रियादञ् । (४. १. १६८)
जनपदक्षत्रिययोर्वाचकादञ् स्यादपत्ये । ऐक्ष्वाकः । 'दाण्डिनायन' (सू.1145) इति सूत्रे निपातनाहिलोपः ।
वा० । पूरोरण वक्तव्यः । ( 2670.) पौरवः ।
वा० । पाण्डोर्यण् । (2671.) पाण्ड्यः।
Page #425
--------------------------------------------------------------------------
________________
মিরুল
मलिन्नेव नन्छे इलो० 1235. इन्वाकुवेशनमय ऐनाको नामः ! 'कोपधः दण् । (सू. 13657 इत्यगि कृते 'डान्डिनायन' (. 1145) इस सूत्रे निपातनादुकारलोपः । चम्यूभारते-II. 11.
पार्थमेव पुरतो निधाय ते
पोरवास्तदनु सन्निधौ गुरोः ! भक्तिभियनमयन्निजं शिरः
पार्षदस्तु परिभूतिलजया । 1308 || पारवा । रघुवंशे-IV. 49.
दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।
वस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ।। 1809 ।। पाण्डूनां जनपदानां राजानः पाण्ड्याः । ११८८ । यमगधकलिङ्गमरमसादण् । (४. १. १७०)
अनोऽपवादः । अच, आङ्गः वाङ्गः सौझः । मागवः । कालिङ्गः : सौरमसः । तस्य राजन्यप्येवम् । खुवंशे-III. 1.
न मे हिया शंसति किञ्चिदीप्सितं
स्पृहाक्ती वस्तुषु के मागधी । इति स पृच्छत्यनुवेलमादृतः
प्रियासखीस्तरकोसलेश्वरः ।। 1810 ।। मगधस्य राज्ञोऽपत्यं स्त्री मागधी सुदक्षिणा । अणि डीम् । रघुवंशे-VI. 40.
प्रतिजग्राह कालिङ्गस्तमस्त्रैर्गजसाधनः ।
पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः ॥ 1311 ।। कलिङ्गानां राजा कालिङ्गः । अण् ।
62
Page #426
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या
रघुबशे-IV. 35.
अनत्राणां समुद्धर्तुस्तलास्सिन्धुरवादिन । आत्मा संरक्षितस्सुझैः वृत्तिमाश्रित्य वैत सीम् ।। 1312 ॥
सुझैः सुझदेशीयैः । सुझादयः शब्दा जनपदवाचिनः क्षत्रियमाचक्षते । चम्यूभारते-X. 64.
वई कङ्ककुलामिषं धृतविपल्लिङ्गं कलिङ्ग पुन___ भोज भाजनमापदां यमपुरीसीमायुध मागधम् । चोलं दुःखनिचोलचितमिघुभिः कुर्वन्सुपर्वाधिभू
पुत्रस्तत्र दिनावसानसमये रुन्धे स्म सिन्धूद्वहम् ॥ 1313 1 वङ्गमिति पाठोऽनुपासभङ्गादुपेक्ष्यः । वकं वदेशाधिपतिम् । जनपदशब्दस्सर्वत्र तदधिपक्षत्रियवाची । कलिङ्गम् । रघुवंशे-IV 36.
वङ्गानुत्खाय तरसा नेता नौसाधनोद्यतान् । निचखान जयस्तम्भान् गङ्गास्रोतोऽन्तरेषु सः ॥ 1314 ॥
११८९ । वृद्धत्कोसलाजादाभ्यङ् । (४. १. १७२)
वृद्धात् , माम्बष्ठय सौवीर्यः । इत् , आवन्त्यः । कौसल्यः । अजादस्यापत्यमाजाद्यः।
माघे-I. 76.
ओमित्युक्तवतोऽथ शाङ्गिण इति व्याहृत्य वाच नभ
स्तस्मिन्नुत्पतिते पुरस्सुरमुनाविन्दोः श्रियं बिभ्रति । शत्रणामनिश विनाशपिशुनः क्रुद्धस्य चैधं प्रति
___ व्योम्नीव भृकुटिच्छलेन वदने केतुश्चकारास्पदम् ।। 1815 ।। चेदीनां जनपदानां राजा वैद्यः । ब्यङ् । अस्मिन्नेव ग्रन्थे श्लो० 634. चैयेन ।
Page #427
--------------------------------------------------------------------------
________________
अत्याधिकार जन्म अमिन्नेव प्रन्ये ऋ० 215. कसलय बाय स्त्री होमल्या । त्र्य यश्चात् । अस्मिन्नेव ग्रन्थे श्लो) 42. कौसल्या । पूर्ववन् ।
११९२ १ ते तद्राजाः । (४. १. १७४ }
अनादय एतत्संज्ञाः म्युः । ११९३ । तद्राजस्य बहुषु तेनैवास्त्रियाम् (२. ४. ६२ )
बहुप्वर्थेषु तद्राजस्य लुक् स्यात् तदर्थकृते बहुत्वे न तु स्त्रियान् । इक्ष्वाकवः । पञ्चाला इत्यादि । रघुवंशे-III. 70.
अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे
नृपतिककुदं दत्वा यूने सितातपवारणन् । मुनिवनतरुच्छायां देव्या तया सह शिश्रिये
गलितवयसामिक्ष्वाकूणामिदं हि कुलवतम् ।। 13:6 | इक्ष्वाकूणा मिश्वाकोगोंतापत्यानाम् ! तन्द्राजसंजस्वादको लुक ।
अस्मिन्नेव अन्धे श्लोक 31. इवाणानिश्वाकुवंदयानाम् । बदाजत्वहुप्वणो लुक।
रघुवंशे-XIII. 61.
जलानि या तीरनिवातयूपा हत्ययोध्यामनु राजधानीम् ।
तुरङ्गमेघावभृतावतीणैरिक्ष्वाकुभिः पुण्यतरीकृतानि ॥ 1817 || इक्ष्वाकुभिरिश्वाकुगोत्रायत्यैः । तद्राजवादको लुक् ।
११९४ । कम्बोजाल्लुक् । (४. १. १७५) अस्मात्तद्राजस्य लुक् । कम्बोजः।
वा० । कम्बोजादिभ्य इति वक्तव्यम् । (2674.)
Page #428
--------------------------------------------------------------------------
________________
पाणिनिसूत्रन्याख्या
कम्बोजादिः-४. २४. चोलः । शकः । द्वयलक्षणस्यानो लुक । केरलः । यवनः । अञो लुक्। रघुवंशे-IV. 69.
कम्बोजास्समरे सोढुं तस्य वीर्यमनीश्वराः ।
गजालानपरिक्लिष्टरकोलर सार्वमानताः ।। १३१८ ॥ कम्बोजा राजानः । कम्बोजास्समरे इति पाठम्युगमः । दीर्घपाठे तु कम्योजोऽभिजनो येषामित्यर्थः । सिन्ध्वादित्वादण । अत्र न लुक् ।
मस्मिन्नेव ग्रन्थे श्लो० 1313. चोलम् । 'द्वयमगध' (सू. 1188 ) इत्या । कम्बोजादित्वालुक् ।
१२०० । क्रोडयादिभ्यश्च । (४.१.८०)
स्त्रियां प्यङ्प्रत्ययः स्यात् । क्रौड्यादिः-४. ६०. यश्चाप्' (सू. 528 ) कौड्या , व्याड्या।
(ग. सू.) 'सूत्युवस्याम् ' 55. सूत्या। (ग. सू.) 'भोजक्षत्रिये 56. भोज्या।
अस्मिन्नेव पन्थे श्लो० 75. भोजस्य राज्ञोऽपत्यां स्त्रिय भोज्याम् इन्दुमतीम् । ' क्रौड्यादिभ्यश्च' (सू. 1200) इत्यत्र ‘भोजक्षत्रिय' इत्युपसङ्ख्यानात् व्यङ्मत्ययः । 'यश्चाप्' (सु. 528 ) इति चाम् ।
॥ इति अपत्याधिकारप्रकरणम् ॥
Page #429
--------------------------------------------------------------------------
________________
॥ अथ चातुरार्थंकप्रकरणाम् ।
१२०२। तेन रक्तं रागान् । (४. २. १.) रज्यतेऽनेनेति रागः : करायेण रक्तं वस्त्र कापायम् : नानिष्ठम् । रघुवंशे-XV..
कापायपरिवीतेन वपदापितचक्षुषा ।
अन्वीयत शुद्धति शान्तेन कपुरैव सा 1 319 !! कषायेण रक्तं कापायम् । अनेनाम् । किरातार्जुनीये-VII. 86.
आकीर्ण बलरजसा घनारुणेन
प्रक्षोभैस्सपदि तरजित तटेषु । मातशोन्मथितसरोजरेणुपिङ्गं
माजिप्ठं वसनमिवान्बु निर्वभासे || 1822 माञ्जिष्ठं वसनम् ।
१२०३ । लाक्षारोचनाद्वक् । (४. २. २.) लाक्षिकः । रौचनिकः ।
वा० । शकलकदैमाभ्यामुपसङ्ख्यानम् : (2679.) शाकलिकः । कार्दमिकः । 'आभ्यामणपि' इति वृतिकारः । शाकलः । कार्दमः
वा० । नील्या अन् । (2680.) नील्या रक्तं नीलम् ।
वा० । पीतात्कन् । (2681.) पीतकम् ।
Page #430
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या वा० । हरिद्रामहारजनाभ्यामञ् । ( 2682.) हारिद्रम् । माहारजनम् । भट्टिकान्ये---V. 62.
कमण्डलुकपालेन शिरसा च मृजावता ।
संवस्य लाक्षिके वस्त्रे मात्रः सम्भाण्ड्य दण्डवान् ।। 1321 ! लाक्षया रक्ते लाक्षिके । अनेन ठक् । किरातार्जुनीये--V. 45. क्षिपति योऽनुवन विततां बृह
बृहतिकामिव रोचनिकी रुचम् । अयमनेकहिरण्मयकन्दर
स्तव पितुर्दयितो जगतीघरः ।। 1322 ।। रोचनया रक्तां रौचनिकीम् । अनेन ठक् । 'टिड्ढाणम् ' (सू. 470 ) इति डीप् । किरातार्जुनीये--X. 4.
सरमसमवलम्ब्य नीलमन्या
विगलितनीवि विलोलमन्तरीयम् । अभिपतितुमनाः ससाध्वसेव
च्युतरशनागुणसन्दितावतस्थे ।। 1823 !! नील्या रक्तं नीलम् । नील्या अन् । अन्तरीयम् ।
१२०४ । नक्षत्रेण युक्तः कालः । (४. २. ३) पुष्येण युक्तं पौषमहः । पौषी रात्रिः । नक्षत्रे च लुपि' (सू. 642 ) इति
तृतीयासप्तम्यौ।
मस्मिन्नेव अन्ये श्लो० 139. पौष्यां पुष्यनक्षत्रयुक्तायां पौर्णमास्यां तिथौ । 'पुष्ययुक्ता पौर्णमासी पौषी' I. iii. 14. इत्यमरः। अनेनाण् । 'टिड्ढाणञ्' (सू. 470) इति डीप् ।
Page #431
--------------------------------------------------------------------------
________________
मेघसंदेशे – I. 2.
अपत्याधिकारमकरणम्
आषाढ मासः ।
तस्मिन्न कतिचिदवलाविप्रयुक्तम्स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः । आपास्य प्रथमदिवसे मेघमाला वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श || 1324 ||
४१५
आषाढनक्षत्रेण युक्ता पौर्णमासी आषाढी । अनेनाप् । ङीप् । ततोऽणि
अस्मिन्नेव ग्रन्थे श्लो० 607. मघासु नधायुक्तका अनेनाणि 'लुवविशेषे ' ( मू. 1205 ) इति तस्य लुषि ' लुपि युक्तवद्यक्तिवचने ' ( सू. 1294 ) इति प्रकृतिलिङ्गवचनत्वात् स्त्रीलिङ्गबहुत्वे ! ' नक्षत्रे च लुप ' (सु. 642 ) इति लुबन्तानक्षत्रवाचक शब्दाद्वैकल्पिकी सप्तनी ।
१२११ । परिवृतो रथः । ( ४.२.१० )
वस्त्रैः परिवृतो वात्र रथः । रथः किम् ? वस्त्रेण परिवृतः काय: । ' रथे काम्बलवास्त्राद्याः कम्बलादिमिरावृते ' II. viii. 55. इत्यमरः ।
१२१२ | पाण्डुकम्बलादिनिः । (४. २. ११)
पाण्डुकम्बलेन परिवृतः पाण्डुकम्बली। पाण्डुकम्बशन्दो राजा स्तरणवर्ण कम्बलस्य वाचकः । ' पाण्डुकम्बलसंवीतत्यन्दनः पाण्डुकम्बली' II. Viii. 55. इत्यमर: :
१२१३ | द्वैपवैयाघ्रादञ् । ( ४. २. १२)
I
द्वीपिनो विकारः द्वैपम् । तेन परिवृदो द्वैपो रथः । एवं वैयाघ्रः । ' उभौ तु 'द्वैपवैयाघ्रौ द्वीपिचर्मावृते रथे' II. viii. 5. इत्यमरः ।
१२१४ | कौमारापूर्ववचने । (४. २. १३)
कौमार इत्यविभक्तिको निर्देशः । अपूर्वत्वे निपातनमिदम् । अपूर्वपतिं कुमारी पतिरुपपन्नः कौमारः पतिः । यद्वा अपूर्वपतिः कुमारी पतिमुपपन्ना कौमारी भार्या !
Page #432
--------------------------------------------------------------------------
________________
দার্জিলিলা अस्मिन्नेव अन्थे श्लो० 1305. अनूढपूर्वायाः स्त्रिया वोढा कौमारः। तस्य स्त्री कौमारीम् । अनेन पाणिग्रहणापूर्वत्वेऽन् प्रत्ययान्तनिपाते ङीप् । अकृतपूर्वदारपति लब्यवती कौमारी मिति जयमङ्गलः ।
१२१५ । ततोद्धतममत्रेभ्यः (४. २. १४)
शरावे उद्धरः शासव ओदनः । उद्धरतिरिहोद्धरणपूर्वके निधाने वर्तते । तेन सप्तमी ! उद्धृत्य निहित इत्यर्थः ।
१२१६ । स्थाण्डिलाच्छयितरि व्रते । (४. २. १५) स्थण्डिले शेते स्थाण्डिलो भिक्षुः ।
१२१७ । संस्कृतं भक्षाः । (४. २. १६) सप्तम्यन्तादण् स्यात्संस्कृतेऽर्थे । भ्राष्ट्र संस्कृता भ्राष्ट्रा यवाः ।
१२१८ । शूलोखाद्यत् । (४. २. १७) अणोऽपवादः । शूले संस्कृतं शूल्य मांसम् । उखा पात्रविशेषः । तस्यां संस्कृतमुख्यम् ।
अस्मिन्नेव ग्रन्थे श्लो० 1060. शूले काष्ठाग्रे, उखायां स्थाल्यां संस्कृतं मांस शूल्यमुख्यञ्च ।
१२१९ । दधष्ठक् । (४. २. १८) दनि संस्कृतं दाधिकम् ।
१२२० । उदश्वितोऽन्यतरस्याम् । (४. २. १९) ठक् स्यात् । पक्षेऽण् ।
१२२१ । इसुसुक्तान्तात्कः । (७. ३. ५१) इस्, उस्, उक् त एतदन्तात्परस्य ठस्य कः स्यात् । उदकेन श्वयति वर्धत इत्युदश्चित् । तत्र संस्कृतः औदश्वित्कः । औदश्वितः ।
अस्मिन्नेव ग्रन्थे श्लो० 434. भवत्या इदं भावत्कं भवदीयम् । 'भवतष्ठक्छसौ' (स, 1839) इति दकि, पुर्वदावे ठक्छ सोरुपसङ्ख्यानात्पुंवद्भावेऽनेन कः ।
Page #433
--------------------------------------------------------------------------
________________
ཤཱ་བ་ངག་ १२२३ । सामन्याममामीति । २. २१ इनिइन्दा संज्ञायानिनि लभ्यते यो मन
अनिलेव ग्रन्ये 2. अयातुनक्षेत्रग बुतः आमाई 'नक्षत्र यु: : 23 इस · अपाडो कौनको अन्तिम इचर डे मास : अनेन सन यानर :
१२२५ विभाषा फाल्गुनीश्रवणाकार्तिकीवेत्रीभ्यः १.२.२३ ।
एन्छन्वः । पक्षे । काजनिकः कानुनो मासः : अवरकः श्राव: : कानकिक कार्तिकः । चैत्रिकः त्रः :
१२२६ । सास्य देवता । (४. २. २४) इन्द्र देवता अभ्येति ऐन्द्रं हविः ? पाशुपतन् । बन्यनम् । नैर-TV. 33.
शशिमयं दहनानुदित्व ___ मनलिजन्य विनश्य किसोगिनी । झटेति वारुणमनिष इसी
तदुचित प्रतिशत्रनुपाददे ।। 23251 बारुवं वरुणदेवताकम् । अनेना ।
१२२७ । कस्येत् । (४. २. २५)
कशब्दस्य इदादेशः स्यात्प्रत्ययसानियोगेन । केो ब्रमा देवतः मन्येति कार्य हविः । श्रीदेवटा अन्येति श्रायन् ।
१२२८ । शुक्राद्धन् । (४. २. २६)
शुक्रियम् ।
53
Page #434
--------------------------------------------------------------------------
________________
-
पाणिनिसूत्रव्याख्या
१२३१ | महेन्द्राद्वाणौ च । (४.२.२९)
चाच्छः । महेन्द्रियं माहेन्द्र महेन्द्रीय हविः ।
भट्टिकाव्ये - V. 11.
मध्वरेष्वग्निचित्वत्सु सोमसुत्वत आश्रमान् । तु महेन्द्रियं भागनैति दुवोऽधुना ॥ 1326 ||
महेन्द्रो देवता मत्स्य महेन्द्रियम् । छः |
१२३२ | सोमाट्टच्ण् } ( ४. २.३० )
सौम्यम् । टित्वान्बीप् । सौनी ऋक् ।
१२३३ | वातपित्रुपसो यत् । (४२.३१ )
वायव्यम् । ऋतव्यन् ।
पित्र्यम् । उषस्यन् ।
१२३४ | रीङ्कृतः । ( ७, ४, २७ )
रघुवंशे—XI. 64.
पित्र्यनंशमुपवीतलक्षण मातृकञ्च धनुरूर्जितं दधत् । यससोम इव धर्मदीधितिः सद्विजिह्न इव चन्दनद्रुमः || 1827 ॥
पितुरयं पित्र्यः । अनेन यत्प्रत्ययः ।
रघुवंशे - IV. 4.
सममेव समाक्रान्तं द्वयं द्विरद्गामिना ।
तेन सिंहासन पित्र्यमखिलञ्चारिमण्डलम् || 1828 पितुरागतं पित्र्यम् । ' पितुर्यच्च' (सू. 1458 ) इति यत् ।
१२३५ । द्यावापृथिवीशुनासीरमरुत्वदग्नीषोम वास्तोष्पतिगृहमेधाच्छ च । ( ४. २. ३२ )
चाद्यत् । द्यावापृथिवीयम् द्यावापृथिव्यम् । शुनासीरीयम् शुनासीर्यम् ।
Page #435
--------------------------------------------------------------------------
________________
चतुर ऋतकासन १२३६ । अग्ने डक : १.२, ३३
अगन् ।
अन्धावे--1. 33. एनम्नै समराङ्गणत्रणयिने तिन कः प्रवल
दम्भोलिद्युतिमण्डलोद्भटभुजस्तम्भाय जन्मापये : निर्यद्भिवहिरेष रोपदहनज्योतिकुलिङ्गरिक
स्वै रज्यद्भिरपीक्षः समतनोदानेयमानं द्विपाम् !: 1323 :! अमेयननिदेवताकमन्नम्।
१२३८ । महाराजप्रोष्ठपदादछन् । ४. २. ३५) • माइजिकम् । प्रौष्ठपदिकम् ।
१२३९ । देवताद्वन्द्वे च ! (७. ३. २१) मत्र पूर्वेलरक्योरायचो वृद्धिः स्यात् किन जिले के च परे : अभिनातम् । ऐन्द्राबाई पत्यन् ।
अभिलेव प्रन्ये इले० 1:52. अभिनन देवते अन्य आदिमास्तम्।
अभिनेक प्रन्ट शोर 1.354, इन्द्रश्च बृहन्मतिश्च इन्द्रावृहस्पती ! * देवता इन्हे (5. 322 : इत्यानक : इन्द्रबहरतो देवते अन्य ऐन्द्रावहिस्सत्यम् । अनेनोमयपवृद्धिः।
१२४० । नेन्द्रस्य परस्य ! (७. ३. २२१ परवेन्द्रस्य वृद्धिने न्यात् ! सौमन्द्रः ।
१२४१ । दीर्वाच्च वरुणस्य । (७. ३. २३) दीर्घात्परम्य वल्गस्य न वृद्धिः । ऐन्द्रावगन् । दीक्किन् । आमिवारुगीमनड्राहीम्गलमेत :
Page #436
--------------------------------------------------------------------------
________________
४२०
पाणिनिसूनव्याख्या
वा । पूर्णमासादण् वक्तव्यः । ( 2:07.) पूर्णो मासोऽस्यां क्तंत इति पौगिमाली तिथिः । १२४२ । पितृव्यमातुलमातामहपितामहाः । (४. २.२६) एते निपात्यन्ते।
वा। पितुीतरि व्यत् । ( 2:08.) पितुनीता पितृव्यः ।
बा । मातुईलच ! ( 2708.) माता मातुलः।
___ वा । मातृपितृभ्यां पितरि डामहच । (2709.) . . माहुः पिता मातामहः । पितुः पिता पितामहः ।
वा० । मातरि पिच्छ । ( 2710.) मातानही, पितामही । 'पितुर्धाता पितृव्यश्च मातुीता तु मातुल" II. ii. 81. 'पितामहः पितृपिता' II. vii. 33. मातुर्मातामहावं ' II. vii. 33 इत्यमरः ।
भट्टिकाव्ये-XVII. 32.
अक्रुप्यदिन्द्रजितत्र पितृव्यञ्चागदद्वचः ।
त्वमत्राजायथा देहं इहापुष्यः सुरामिषैः ॥ 1330 ॥ पितृव्यं पितृभ्रातरं विभीषणन् । पितृशब्दान्द्रातरि व्यन्निपातितः ।
अस्मिन्नव ग्रन्थे श्लो० 974. पितृव्यः पितुता । मातुलः मातु ता । अनेन व्यड्डुलजन्तौ निपातितौ । भट्टिकाव्ये-XV. 118.
आपूर्णिष्टां क्षतौ माञ्च तावाशिश्रियतामुभौ ।
मातुलौ विहलौ दृष्ट्वा कुम्भं वालिसुतो नगैः ॥ 1331 ॥ मातुलौ । पूर्ववत् ।
Page #437
--------------------------------------------------------------------------
________________
the
समिन्नेव प्रा . 3. मातुलन्य वन :
भन्ने ग्रा० 7. मनुः नामावान : रम याने निमः।
नेत्राने-.
ཡཏི=ཁའཐཱ། ཞེབསྐྱར་དེུབ་༢:; ཋ पितामहं नानुनि विलोक्य प्रमोड नचिन्नतिक पितुः पेता पितामहः ।
१२४३ । नस्य समूहः । ४. २. ३७ इत्यन् । काकानां समूहः काकन् । बाकन् । 'पुरुषार के रसन्हनेनकृतेषु' (२०६८00. नू, 16:2) इति ढम् । पोल्पयं पुरुषसम्हः ।
मल्लिन्नेव अन्ये लो० 1087. अपां समूहः आपम् । अनेना ।
रकम्तम्नेषु सङ्कान्तपनिमास्ते चकाशिरे :
एकाकिनोऽपि परितः पौरुषेयावृता इव ।। 383 || शैरुषेयम् । हुन् ।
१२४४ । भिक्षादिभ्योऽण् । (४. २. ३८) भिक्षणां समूहो भैक्षन् । नर्भिगीनां समूहो गार्भिणन् । 'मैझ भिक्षा कदम्बकम् । II. rii. 46. इत्यमरः । 'मणिकादेस्तु गाणिक्यं नार्मिणं योक्तं गाणे IT. vi. 22. इत्यमरः । नैषधे-II. 41. मधृत्य दिवोऽपि यौवतै
न सहाघोतक्तीमिमामहन् । कतमस्तु विधातुराशये
पतिरस्या वसतीत्यचिन्तयम् ॥ 1334 ॥ यौवतैः युवतिसमूहैः ! भिक्षादित्वात्समूहार्थेऽणप्रत्ययः ।
Page #438
--------------------------------------------------------------------------
________________
४२२
मत्रे – XIX, 27,
सकार नाना कास काय सासाय का
रसाइवावाह सरनावद द वाइना ॥ 1885 ॥
सर्वतो अमगात् सर्वतोभद्रयचित्रः । आगः अरीणां समूहाः । भिक्षा
दिभ्योऽः ।
पाणिनिसुत्रत्र्य व्या
अभिनव ग्रन्ये को 235. पादावानाम् पदातिसमूहाना पूर्ववत् ।
चम्पूभारते - XI. 6.
पादातं पादातं रथ्याथ्यां च हास्तिकं गजता
अधी चावी द्वादुद्राव कम्पितमहीकन || 1386!
पादातम् | पूर्ववत् ।
चन्युभारते - III. 101.
क्रीडती मण्डलीभूत्र कृष्णयोरप्सु यत्रते । तदिन्यास्तयोः प्रान्ते ताटके इव रेजतुः ॥ 1337
यौवते । पूर्ववत् ।
१२४५ | इनण्यनपत्ये । ( ६. ४. १६१ )
अपत्यार्थेऽणि परे इन् प्रकृत्या स्यात् । इति विलोपो न । गर्भिणीनां समूहो गार्भिणम् | ' भन्या ' ( बार 8923. सू. 336 ) इति पुंवद्भावः । हस्तिनीनां समूह हास्तिकम् | ठकू । नन् ।
भट्टिकाव्ये - VII. 4.
सांराविणं न कर्तव्यं यावन्नायाति दर्शनम् ।
संदृष्टायां तु वैदेह्यां निग्रहो वोऽर्थवानरेः || 1388 ||
समन्ताद्रावः सांराविणम् । ' अभिविधौ भाव इनुण् ' ( सू. 9218 ) इति सम्पूर्वाद्रौतेरिनुणप्रत्ययः । ' अणिनुणः (सू. 8219 ) इति ततोऽणू । अनेन प्रकृतिभावात् ' नस्तद्धिते ' ( सू. 679 ) इति न टिलोपः ।
•
Page #439
--------------------------------------------------------------------------
________________
चार्थिक कारन १२४६ गोलोक्षोप्ट्रोरनगजराजन्पराजश्ववर -
नदुष्याजान्न । ४. २. ३९) सभ्यसमूहे कुन् न्यन् ।
१२४७ । युवोरनाको । ७. १.२१ युद् एतयोरनुनासिकयोः क्रमाद अन नक रावादश स्तः । सुख कायनीनां समूहो ग्लौचुकायनकम् । औक्षकमित्यादि ।
वा० । प्रकृया अके राजन्यमनुस्युवतः । ( 424) राजन्यकम् । नानुप्यकन् । 'त आगन: (नृ. 2488) इत्याग तु
बा० । वृद्धाचेति वक्तव्यन् । (2:16.) वर्धकन् । इति समूहाथें चुन । वृद्धस्य भावो वाघनित्यत्र तु द्वन्द्वमनोना दिभ्यश्च' (मु. 1568) इति बुझ् । “वृद्धसङ्ग्रेऽपि वाधकम् ' II. . 40. इत्यमरः । नाये-V. 2.
उत्तीर्णभारलघुनाप्यलबूलपौघ
साहित्यनि-सहतरेण बरोरघस्तात् । रोमन्थमन्थरचलद्गुरुसानमामां. चके निमीलदलसेक्षणमोक्षकेण || 1389 !! औक्षकेण । क्ष्णां समूहेन । बुञ् । माधे-V. 6. बिभ्राणमायतिमतीमवृथा शिरोधि
प्रत्यग्रतामतिरसामधिकं दधन्ति । लोलोष्ठमोप्टकमुदप्रमुखं तरूणा
म_लिहानि लिलिहे नवपल्लवानि ॥ 1340 ।। औष्ट्रकमुष्टसमूहः । वुन् ।
Page #440
--------------------------------------------------------------------------
________________
४२४
-XVIII, 80.
आयान्तीनामविस्तवं राजकानी किनीनानित्थं सैन्यैस्लमनलबुभिः श्रीमद्भिः आसीदोधैर्मुहुरिव मइद्वारिघेरा
बोलावुद्धं कृतगुस्तरध्वाननौद्धत्यभाजा || 1541 |
रज्ञां समूहाः राजकानि । बुझ्
पाणिनिसूत्रच्याच्या
-XV. 5.
स निकामधर्मितनभीक्ष्णमधुवनभूतराजकः । क्षिप्तत्रहुलजलविन्दुवदुः प्रलयार्गवोत्थित इवादिसुकरः 23 1342 !!
राज्ञां समूहो राजकम्
भट्टिकाव्ये - I1. 52,
--
अनेकशो निर्जितराजक
पितॄनताप्सीर्नृपरक्ततयैः । संक्षिप्य संरम्भमसद्विपक्ष
कथाकेऽस्तिव राम रामे || 1845 ||
राजकानि ।
भट्टिकाव्ये - XXI. 18.
प्रणमन् ब्रह्मणा प्रोक्तो राजकाधिपतिस्ततः । नाशोत्स्यन्नैथिली लोके नाचरिष्यदिदं यदि || 1944
राजकानाम् ।
erries - IV. 16.
सर्वराजदुर्धर्षं सर्वदेवमयं धनुः
भञ्जता रामभद्रेण विजिग्ये भुवनत्रयम् ॥ 1345 ॥
राजकम् ।
अस्मिन्नव मन्थे श्लो० 647. राजन्यानां समूहो राजन्यकम् । वुञ् ।
Page #441
--------------------------------------------------------------------------
________________
माघे – II. 114.
चातुरर्थिकप्रकरणम्
उपेयिवांसि कर्तारः पुरीमाजातशात्रवीम् । राजन्यकान्युपायज्ञैरेकार्थानि चनत्र || 1846 ||
रघुवंशे - I. 60.
राजन्यकानि ।
अस्मिन्नेव ग्रन्थे हो० 1088. राजन्यकम् ।
अनर्घराघवे - IV. 7.
ग -अहो ! यतः प्रभृति वैदेहीवरणाय प्रहितेन पुरोधसा कथ्यमानं ककुत्स्थकुलकुमारस्य मानुष्यकातिशयमशृणवम्, ततः प्रभृति कष्टां दशामनुभवामि ||1347 योपधाहुन् । मानुष्यकं मनुष्यकर्म ।
४२२
उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे !
दैवीनां मानुषीणाञ्च प्रतिकर्ता स्वमापदाम् || 1848
मनुष्येभ्य आगतानां मानुषीणाम् । ' तव आगत' ( सू. 1453 ) इत्यगि डी । न प्रकृतिभावः ।
नैषधे – I. 77.
फलानि पुष्पाणि च पल्लवे करे वयोऽतिपातोद्गतवाववेपिते । स्थितैस्समाधाय महर्षिवार्धका
द्वने तदातिथ्यमशिक्षि शाखिभिः ॥ 1849 | महर्षीणां वार्धकात् वृद्धसमूहात् । अनेन समूहार्थे वुञ् । रघुवंशे - I. 8.
शैशवेऽभ्यस्त विद्यानां यौवने विषयैषिणाम् ।
वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् || 1350 ॥
वृद्धस्य भावो वाधकम् वृद्धत्वम् । 'द्वन्द्वमनोज्ञादिभ्यश्च' ( सू. 1798 ) इति भावार्थे वुञ् ।
54
Page #442
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
१२४८ । केदारायञ् च (४. २. ४०)
चाद्वञ् । कैदार्यम् केदारकम् ।
वा० ! गणिकाया यनिति वक्तव्यम् । ( 2719.) गाणिक्यम् । 'केदारकं स्यात्तैदार्य क्षेत्र केदारिक गणे' IT. ix. 11. 'गणिकादेस्तु गाणिक्यम् ' II. vi. 22. इत्यमरः ।
१२४९ । ठकवचितश्च । ( ४. २. ४१)
चाकेदारादपि । कवचिनां समूहः कावचिकन् । कैदारिकम् ।
माधे-XII. 42.
स त्रीहिणां यावदपासितुं गताः
शुकान्मृगैस्तावदुपद्रुतश्रियाम् । कैदारिकाणामभितस्समाकुलाः
सहासमालोकयति स्म गोपिकाः ।। 1351 ।। कैदारिकाणां क्षेत्रसमूहानाम् ! चकाराट्ठञ् ।
१२५० । ब्राह्मणमाणववाडवायत् । (४. २. ४२)
ब्रामण्यम् | माणव्यम् । बाडव्यम् ।
वा० । पृष्ठादुपसङ्ख्यानम् । ( 2720.)
पृष्ठयम्।
१२५१ । ग्रामजनबन्धुभ्यस्तल् (४. २. ४३) ग्रामता । जनता । बन्धुता।
वा० । गजसहायाभ्यां चेति वक्तव्यम् । (2721.) गजता । सहायता ।
Page #443
--------------------------------------------------------------------------
________________
मट्टिकाव्ये - III. 1.
चातुरर्थिकमकरणम्
गतो वन वो भवितेति रामः शोकेन देहे जनता तिमालम् ।
धीरास्तु तत्र च्युतमन्यवोऽन्ये
दधुः कुमारानुगमे मनांसि || 1352 ||
जनानां समूहो जनता । समूहार्थे तल्प्रत्ययः ।
माघे—XII. 31.
तैर्वैजयन्तीवनराजिराजिभिः गिरिप्रतिच्छन्दमहामतङ्गजैः । बह्व्यः प्रसर्पज्जनता नदीशतैर्भुवो बरन्तरयांबभूविरे ॥ 1858 ॥
जनता ।
माघे - V. 14.
छायामपास्य महतीमपि वर्तमाना
मागामिनीं जगृहिरे जनतास्तरूणाम् । सर्वो हि नोपगतमप्यपचीयमानं
वर्धिष्णुमा श्रयमनागतमप्युपैति ॥ 1854 ॥
जनता, पूर्ववत् ।
अस्मिन्नेव ग्रन्थे श्लो० 629. जनता । पूर्ववत् ।
भट्टिकाव्ये - III. 23.
तास्सान्त्वयन्ती भरतप्रतीक्षा
तं बन्धुता न्यक्षिपदाशु तैले । दूतांश्च राजात्मजमानिनीषून्
प्रास्थापयन्मन्त्रिमतेन यूनः ॥ 1355 ॥
बन्धुता बन्धुसमूहः । सामूहिकस्तल् ।
४२७
Page #444
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या माघे-VI. 19.
न खलु दूरगतोऽप्यतिवर्तते __ महमसाविति वन्धुतयोदितः । प्रणयिनो निशमय्य वहिः
स्वरमृतैरमृतैरिव निर्वहौ ।। 13561 बन्धुतया ! पूर्ववत् । अस्मिन्नेव ग्रन्थे श्लो० 266. बन्धूनां समूहो बन्धुता । पूर्ववत् । चम्पूभारते-V. 69.
तस्मिन् व्रते स्वपनलब्धसुरारिसाह्य
स्त्यागे तनोस्तदनु बन्धुतया निषिद्धः । तस्माद्वनात्पुनरपि प्रतिपद्य धैर्य
घुष्यहलो निववृते कुरुराजधानीम् ।। 1857 ॥ बन्धुतया । पूर्ववत् । अस्मिन्नव ग्रन्थे श्लो. 1019. गजताः गजसमूहान् । अस्मिन्नेव ग्रन्थे लो. 1336. गजता । पूर्ववत् ।
१२५६ । अचित्तहस्तिधेनोष्ठक् । (४. २. ४७)
साक्तकम् । हास्तिकम् । धैनुकम् । अस्मिन्नव ग्रन्थे श्लो० 647. हस्तिनां समूहो हास्तिकम् । ठक् । अस्मिन्नेव ग्रन्थे श्लो० 1884. हास्तिकम् ।
अस्मिन्नव ग्रन्थे श्लो० 678. हास्तिकानि । १२५७ । केशाश्वाभ्यां यञ्छावन्यतरस्याम् । (४. २. ४८)
पक्षे ठगणौ । केशाद्यञ्ठको । अश्वाच्छाणौ । कैश्यम् कैशिकम् । अधीयम् भाश्वम् ।
Page #445
--------------------------------------------------------------------------
________________
चातुरर्थिकमकरणम्
नैषधे - IV. 114. रचय चारुमते स्तनयोर्वृतिं गणय केशिनि कैश्यमसंवतम् ।
अगृहाण तरङ्गिणि नेत्रयोजलझराविति शुश्रुविरे गिरः || 1358 ||
कैश्यं केशसमूहम् । यञ् ।
चम्पूभारते — IV. 37.
दृष्ट्वा भिया सदसि धावनमाचरन्त्याः
कैश्ये चकार स कराङ्गुलिमानताङ्गयाः । वक्षोरुहेषु च महीपपुरंधिवर्गा
नासा सीन सुवियश्च नदीसुताद्याः || 1852 1
कैश्ये ।
चम्पूभारते - II. 32.
इत्येनां भाषमाणां रजनिचरपतिः क्रोधलिङ्गैः स्फुलिङ्गग्वाक्ष्णोरभीक्ष्णं स्फुटघटितभुजा स्फोटवा चाटिताशः । विभ्राणो बभ्रुकैश्यं त्वमिह वससि को मृत्युववत्रार्थजग्घो दुर्बुद्धे तिष्ठ यासि क पुनरिति गिरा मेदुरः प्रादुरासीत् ॥1186011
कैश्यम् |
चम्पूभारते—XI. 88.
निजप्रिया कैश्य कृषोऽस्य शत्रो
कैश्यम् |
निर्भिद्य वक्षः पिबतोऽसृगम्भः ।
समीरसूनोश्च पिशाचिकानां
४२९
सपीतिकेल्यां कलहो बभूव ॥ 1861 ॥
Page #446
--------------------------------------------------------------------------
________________
१३०
माघे - XVIII. 5.
राणिनिसूत्रव्याख्या
वर्धाबद्धा धौरितेन प्रयातामश्वीयानामुचकैरुचन्तः । रौक्मा रेजः स्थासका मूर्तिभाजो दर्पस्येव व्याप्तदेहस्य शेषाः ॥ 1352 ||
अश्वीयानामश्वसमूहानाम् । छप्रत्ययः !
अस्मिन्नेव ग्रन्थे श्लो० 647. अश्वानां समूहोऽश्वीयम् । अस्मिन्नेव ग्रन्थे श्लो० 1886 अश्वीयम् ।
किरातार्जुनीये – XV. 24.
विभिन्नपातिताश्वीयनिरुद्धरथवर्त्मनि ।
हतद्विपनगष्ठयूतरुधिराराम्बुनदाकुले || 1363 ||
अश्वीयम् । पूर्ववत् । 'वृन्दे स्ववीयपाश्ववत् ' II. viii. 49 इत्यमरः ।
१२५८ । पाशादिभ्यो यः । ( ४.२, ४९ )
पाश्या । तृण्या | धूम्या । क्या । वात्या । पाशादि:- ४. २९.
चम्पूभारते - VIII. 66.
वास्तपोधनवरेण्यमनः खलीनै
स्तृण्यां मुहुः कबलयञ्जगदार्तिरूपाम् । नीचान्विधातुमसुरान्निजशृङ्गतुल्यान्
कोपादुदेष्यति चयः कुहनातुरङ्गः ॥ 1864 ||
तृणानां समूहस्तृण्या । यप्रत्ययः ।
चम्पूभारते - VIII. 69.
श्रुत्वा ततः परमतं पुरुषोतमा ते फेनायमानरणसंनइनाब्धिपूराः ।
Page #447
--------------------------------------------------------------------------
________________
चातुरकिकरमन
आराधयन् विधिवदल स्मशाने
पीतां वमन्तमिद कान्तिमिपेग ल्याम् 1 1355
धूमानां समूहो धूम्या । चम्यूभारते-III. 116.
हुताशनपरित्रासादुच्चलत्या वनश्रियः ।
कबरीद श्लथावेगात्कापि धूम्या खमानशे || 1866 || धूम्या । ममिन्नव ग्रन्थे श्लो० 93. धूम्याम् । अस्मिन्नेव ग्रन्थे श्लो० 675. वात्या ! बातसमूहः । भलिन्नेव ग्रन्थे श्लो० 259. वात्या ।
वा० । वातासमूहे च ! (8220.) वातूलः । चम्पूरामायणे-VI. 72.
वातूल इव तूलानां वानराणां रणाजिरे !
विद्रावणस्ततो मायाविद्रावणसुतोऽभवत् ।। 1367 ॥ वातूल।
१२५९ । खलगोरथात् । (४. २. ५०)
खल्या । गव्या । रथ्या।
माघे-XVIII. 3.
रथ्याघोपैबृहणैर्वारणाना
मैक्यं गच्छन् वाजिनां हेषया च । व्योमव्यापी सन्ततं दुन्दुभीना
मव्यक्तोऽभूदीशितेव प्रणादः ॥ 1868 ॥
Page #448
--------------------------------------------------------------------------
________________
४३२
पाणिनिसूनव्याख्या स्थानां समूहो रथ्या । समूहाथै यत् । अस्मिन्नेव ग्रन्थे लो० 1386. रथ्या ।
१२६० । इनित्रकव्यचश्च । (४. २. ५१) खलगोरथेभ्यः क्रमादेते स्युः । खलिनी । गोत्रा । स्थकट्या ।
वा० । खलादिभ्य इनिर्वक्तव्यः । ( 2736.) डाकिनी । कुटुम्बिनी । खलादिः-४. ३०. 'त्रिषु द्वैपादयो रथ्या स्थकट्या रथवजे' II. viii. 56. इत्यमरः । गोत्रा गोनिचये भूम्याम् । इति मेदिनी।
चम्पूभारते-VI. 20.
ग~अनन्तरं स्ववशा पाञ्चालसुता भृशमाहतकङ्कतमतिरसोत्पादनचणमधिकशो. भनाटनपाटवमाश्रितगन्धर्वकुलमाकलितगोलान्तरं पञ्चधा रूपमुदञ्चयन्ती पञ्चापि पतीननुयातवती ।। 1369 ॥
गोला गोबृन्दः। चम्यूभारते-~-VII. 1.
आरूढे द्याभबिम्वे परेयुः
साक सैन्यैः सार्वभौमः कुरूणाम् । पार्थादेकां बिभ्रदाहृत्य गोत्रा
___ मात्स्यादन्यां तत्पुरं इतुमागात् ॥ 1870 ॥ गोता।
१२६२ । राजन्यादिभ्यो वुञ् । (४. २. ५३) राजन्यक; । राजन्यादि:-४. ३१. १२६३ । भौरिक्यायैषुकार्यादिभ्यो विधल्भक्तलौ । (४. २. ५४)
भौरिकीणां विषयो देशः भौरिकिविधम् । ऐषुकारिभक्तम् । भौरिक्यादिः४. ३२. ऐषुकार्यादि:-१, ३३.
Page #449
--------------------------------------------------------------------------
________________
४३३
चातुरसेनापमान २६५ सङ्गाले प्रयोजनकोडन्यः ( 2. २. .६ :
सोऽन्य इत्यनुवर्तते । सुभद्रा प्रयोजनमत्य सङ्गानन्याने सौभद्रः । भरत योहारोऽत्य सङ्गामस्येनि भारताः !
१२६८ । श्येननिलस्य पाने ? (६, ३. १ श्येन तिल एतयो नागमः स्यात् अप्रत्यये परे पातशब्द उदान : श्येनपतोऽन्या श्यैनम्पाता मृगया । तिलपातोऽस्यां वर्तते तैलंपातः स्वधा !
१२६९ । तदधीने तद्वेद । (४. २. ५९ व्याकरणमधीते वेद वा वैयाकरणः । १२७० । ऋतूक्थादिमूत्रान्ताटक । (४. २.६०
वा ! आख्यानाख्यायिकेतिहासपुराणेभ्यश्च : ( 2:46. अनवराघवे-IV. 64.
सुचरितमिदमैतिहासिकानां
हृदि न विरस्यति यत्तवैष पुत्रः । भृगुसुतपरशूदराद्विराजां
सहजविजित्वरमाचर्य तेजः 11 1371 !! इतिहासः पुगवृत्तं तद्विदन्त्येतिहासिकाः । अनेन ठक् !
अन्धराघवे-1. 32.
गमावन् सर्वाद्भुतनिधे भगवन्तमनुगन्नु जिनमुक्तिका के 4 पद किल त्रिशङ्कुसकीतेनोपाव्यानपारदृश्वानः पौराणिकाः कथयन्ति ।। 15:2 21 पौराणिकाः ।
१२७१ । क्रमादिभ्यो वुन् । (४, २. ६१) क्रमकः : क्रमादिः-४. ३५.
55
Page #450
--------------------------------------------------------------------------
________________
पाणिनिम्नव्याख्या १२७३ } बसन्तादिभ्यष्टकः । (४. २. ६३) वासन्तिकः । अथवीगमधीते अजितः । 'बाडिनायन् । (सू. 1145) इति सूत्रे नियतनाहिलोपो न ।
१२७२ । माथिविश्केिशिगणिपपिनश्च । (६. ४. १६५)
एतेन प्रकृल्या न्युः । इति टिलोपो न । पापिनो गोलापत्य पाणिनः । ततो यति इन पाणिनिः ।
अम्निन्नव ग्रन्थे श्लो० 9.4. पामिनिना प्रोक्तं पाणिनीयम् । अनेन पाणिनिरिति सिद्धम् । ततः 'तेन प्रोक्तम् ' (लू. 1481 ) इति छः ।
१२८० ३ तेन निवृत्तम् । (४. २. ६८) कुशान्बेन निर्वत्ता कौशाम्बी नगरी चम्पूरामायणे--1. 58.
ग-पुरा खलु कुशेशयासनजन्मा कुशाभिधानो राजर्षिः कुशाम्बप्रमुखैश्चतुर्भिः कौशाम्बीमहोदयधारण्यगिरिव्रजाख्यानां पुरीणां कर्तृभिः पुत्री बभूव ॥ 1873 ॥ कौशाम्बी।
१२८१ । तस्य निवासः । (४. २. ६९) इत्यण् । शिबीनां निवासो देशः शैवः । किरातार्जुनीये-~-I. I.
श्रियः कुरूणामधिपस्य पालिनी __ प्रजासु वृत्ति यमयुक्त वेदितुम् । स वर्णिलिङ्गी विदितस्समाययौ
युधिष्ठिरं द्वैतवने वनेचरः ॥ 1374 ॥
कुरूणां निवासाः कुरवो जनपदाः । अनेनाण् । 'जनपदे लुप्' (सू. 1293) इति लुप् । 'लुपि युक्त' (सू. 1294 ) इति प्रकृतिवल्लिङ्गवचने ।
Page #451
--------------------------------------------------------------------------
________________
चातुरक्रिप्रकरणम् किरातार्जुनीये-5. 17.
पुखेन लभ्या दघतः कृषीवलै
स्कृष्टपच्या इद सस्यसम्पदः . बितन्वति क्षेममदेवमातृका
श्विराय तस्मिन्कुरवश्वकासति ! 1375 :!
१२८२ । अदूरभवश्च । (४. २. ७०) विदिशाया अदुरभवं नगरं वैदिशम् । चकारेण प्रागुतात्रयोऽर्थान्सविध यन्ते । तेन वक्ष्यमाणप्रत्ययानां चातुरर्थिकत्वं सिध्यति ।
भट्टिकान्ये ---VI. 73.
नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम् ।
उनानि भेजतुर्वीरौ ततः पाम्पानि राघवी ।।1376 पम्पाया अदूरभवानि पाम्पानि ! अनेनाग !
१२८७ । सङ्कलादिभ्यश्च । (४. २. ७५) सङ्कलेन निर्वत्तं साङ्कलम् । पौष्कलन् ! सङ्कलादिः-४. ३३.
१२९२ । बुञ्छम्कठजिलसेनिरढययफफिनिञ्च्यकाकोऽरीहणकशा
श्वश्यकुमुदकाशतृणप्रेक्षाश्मसखिसङ्काशवलपक्षकर्णसुतङ्गमप्रगदि
वराहकुमुदादिभ्यः । (४. २. ८०) सप्तदशभ्यः सप्तदश क्रमात्स्युश्चतुरर्थ्याम् । अरीहणादिभ्यो वुन । अरीहणेन निर्वृत्तमारीहणकम् । अरीहणादि:-४. ३९. कृशाश्वादिभ्यरछण । काश्विीयम् । कृशाश्वादिः-४. ४०. ऋश्यादिभ्यः कः । ऋश्यकम् । ऋश्यादिः-४. ४१. कुमुदादिभ्यष्ठच् । कुमुदिकम् । कुमुदादि:---४.४२. काशादिभ्य इलः । काशिलः ! काशादिः-४. ४३. तृणादिभ्यः सः। तृणसम् । तृणादिः-४. ४४. प्रेक्षादिभ्य इनिः । प्रेक्षी प्रेक्षादि:-४,४५. अश्मादिभ्यो रः । अश्मरः । अश्मादिः--
Page #452
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
१,४६. नाल्यादिभ्यो दृश् । लाखेवन् । सत्यादिः~४.४७. सकाशादिभ्यो व्यः । माध्यन् । सङ्काशादि:-४.४८. बलादिभ्यो यः । बल्यम् । बल दि:-१.४२. पादिन्यः फक् ! पाक्षायाः । पक्षादि:-~-४.५०.
(रा.सू. ) पथः रन्थ च ! 97.
पान्थायः । कर्णादिन्यः फिन । कार्णायनिः । कर्णादिः-४, ५१. सुनङ्गमादिभ्य इन् । सौतङ्गमिः । सुतङ्गमादिः-४.५२. प्रगद्यादिभ्यो न्यः । अगदः । गद्यादि:-~-४. ५३. वराहादिन्यः कक् । वाराहकः । चराहादि:४. ५४. कुमुद्रादिभ्याठक । कौमुदिकः । कुमुदादिः-४. ५५.
___ अन्निन्नेव ग्रन्थे श्लोक 635. दुः द्रुमो हन्यतेऽनेनेति द्रघणः । कुठारादिः । करणेऽयोविद्रुषु : (सू 3259) इति करणार्थे इन्तेरप्प्रत्ययो धनादेशश्च : अरीहणादिपाठात् णत्वम् ।
__ अन्मिन्नेव ग्रन्थे श्लो० 959. सकाशेन निर्वृतं साङ्काश्यम् । तस्मिन् पुरे । 'मङ्काशादिभ्यो प्यः' इति ण्यप्रत्ययः ।
१२९३ । जनपदे लुप् । (४. २. ८१) जनयदे वाच्चे चातुरर्थिकस्य लुप् स्यात् ।
अन्निन्नव ग्रन्थे श्लो० 13:4. कुरूणां निवासः कुरवो जनपदाः । 'तस्य निवासः' (~. 1881) इत्यण् । जनपदे लुप् ।
अस्मिन्नेव ग्रन्थे श्लो. 1376. कुरवः ।
१२९४ । लुपि युक्तवद्यक्तिवचने । (१. २. ५१)
लुपि सति प्रकृतिवल्लिङ्गवचने स्तः । पञ्चालानां निवासो जनपदः पञ्चालाः । कुरदः । अङ्गाः । वङ्गाः । कलिङ्गाः ।
अस्मिन्नेव ग्रन्थे श्लो० 1374. कुरूणाम् ।
अस्मिन्नेव ग्रन्थे श्लो० 607. मघासु मघायुक्तकाले । 'नक्षत्रेण युक्तः कालः' (सू. 1204.) इत्यण् । 'लुबविशेषे' (स. 1205.) इति तस्य लपि अनेन प्रकृतिलिङ्गवचनत्वात् स्त्रीलिङ्गबहुत्वे । ' नक्षत्रे च लुपि' (सू. 642.) इति लुबन्तानक्षत्रवाचकशब्दाद्वैकल्पिकी सप्तमी।
Page #453
--------------------------------------------------------------------------
________________
चाहुर्थिकप्रकरणम्
१३. विशेषणानां चाजानः १.२.५२
वा. हरीतादिषु व्यक्तिः! (:..) होना चल नि हरीतक्य: : हरीतक्यादि:- १. ८५.
१३०२ । शर्कराया वा।(४. २.८३%; आमच्चातुरर्थिकस्य वा लुप्स्यान् ।
१३०३। उक्छौ च । (४. २. ८४) शकायः रतौ स्तः । कुमुद्रादौ वराहादौ च पाठात्दझे उनकी वाहणामर्थ्यात् यो औत्सर्गिकोऽम् । तस्य लुबिकल्पः । पड़नानि ; शकरा शारा शार्करिक्रम् शर्करीक्न शकरिकन् शर्करकन् । 'शर्करादिभ्योऽ' (रु. 2053.) शर्करेक्शाकेनन् ।
१३०४ । नद्यां मतुः । (४. २. ८५)
१३०५ । मध्यादिभ्यश्च । (४. २. ८६)
मतुस्याहारर्थिकः । मधुमान् । मभ्वादिः-- ४. ५७.
१३०६ । कुमुदनडवेतसेम्यो ड्मतुः । (४. २.८७) कुमुद्वान् । नड्वान् । बेतवान् ।
वा० ! महिषाचेति वक्तव्यम् । ( 2761.) महिष्मान्नाम देशः।
अस्मिन्नेव ग्रन्थे श्लो० 11. कुमुद्वतीम् कुमुदिनीम् । ड्नतुम् । 'उगितश्च' (सू. 455.) इति की । अनर्घराघवे-II. 84. निशाचराणां तमसां निहन्ता
पुरोऽयमुद्गच्छति रामचन्द्रः।
Page #454
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
अथोडसद्धिर्नयनैर्मुनीना
मयं कुमुद्वानजनि प्रदेशः ॥ 1377 ||
कुमुद्वान् ! पूर्ववत् ।
अर्ध राघवे - V. 18.
विन्ध्य गिरिगजकन्यान्तः पुरमेतास्तरङ्गमालिन्यः । वेतस्वतीभिरद्भिस्तौर्यत्रिक गुणनिकां ढवते | 1378 ॥
स्वतः ! मतुपि ङीप् ।
१३०७ । नडशादाड्ज्वलच ) ( ४. २.८८ )
नड्वल: । ' शादो जम्बालघासयो: ' IIT iit. 90. इत्यमरः । शाद्वलः ।
रघुर्वशे— XVIII. 5. तस्यानलौजास्तनयस्तदन्ते
वंशश्रियं प्राप नलाभिधानः । यो नड्वलानीव गजः परेषां बलान्यमृद्गान्नलिनाभवक्तः ॥ 1379 ॥
नड्वलानि नडप्रायस्थलानि वलच्
रघुवंशे - II. 17.
स पल्वलशेतीर्णवराहयूथा
न्यावासवृक्षोन्मुख बर्हिणानि ।
ययौ मृगाध्यासितशाद्वलानि
श्यामायमानानि वनानि पश्यन् ॥ 1380 ॥
शादाः शष्पाप्येषु देशेषु सन्तीति शाद्वलाः । ड्वलच् ।
अस्मिन्नेव ग्रन्थे श्लो० 627. शाद्वलाः । शादप्रायप्रदेशाः । ' नडप्राये नड्वान् नड्वल इत्यपि । कुमुद्वान् कुमुदप्राये वेतखान् बहुवेतसे । शाद्वलश्शादहरिते' II i, 10 -- 11. इत्यमरः ।
Page #455
--------------------------------------------------------------------------
________________
चनकिकररान
१३०८ करवाया बलन् । ४.२.८६
शिवाचलः ।
१३०२ उत्करादिभ्यन्छः । (४.२.६० उत्करीयाः : उत्तर दिः- १. ५८.
१३१० मादीनं कुछ च । । ४. २. ५६) नडकीयम् । नडादिः- १.५०, (ग, सू.) तमन्नोमच ! तक्षकीयः ।
॥ इति चतुरर्थिकप्रकरणन् ।
Page #456
--------------------------------------------------------------------------
________________
१३१२ । शेष । ( ४.२, ९२, अपत्याडि बनुन्थ्यताइन्योऽश्रः शेषः । तत्राणादयः न्युः : चक्षुषः गृह्यते चाई दयम् : श्रम मन्दः । औपनिषदः पुरुषः । दृपदि विष्टा दाविदा सक्तवः । असले युजा. अावले यावकः : अवैनात इत्याओ रथः : चतुर्मेिन्ह्यते चातुर शल्टन् ।
१३१३ । राष्ट्रावारपाराद्धखो ! (४, २, ९३ ) आभ्यां क्रमाद्धखौ स्तः शेषे । राष्ट्रियः । अवारपारीणः ।
वा ! अवारपाराद्विगृहीतादपि । ( 2771.)
बा० । विपरीताच्चेति वक्तव्यम् । (2772.) अवारीः । पारीणः । पारावारीणः ।
१३१४ । ग्रामायखौ ! (४. २. १४) प्रायः प्रामीणः !
१३१५ । कत्च्यादिभ्यो ठकञ् । (४, २. ९५)
कुत्सितारायः कत्त्रयः । तल जानादिः कात्त्रयकः । नागरेयकः । प्रामादित्यनुवृत्तेः प्रामेयकः । माधे -.64
ग्राम्यभावमपहातुमिच्छवो योगमार्गपतितेन चेतसः ।
दुर्गमेकमपुनर्निवृत्तये वं विशन्ति बशिनं नुमुक्षवः ।। 18311 ग्रामे भवा ग्राम्याः । यप्रत्ययः । मामे-XII. 38.
गोष्ठेषु गोष्ठीकृतमण्डलासनान्
सनादमुत्थाय मुहुस्स वलगतः ।
Page #457
--------------------------------------------------------------------------
________________
ইন্দ্রিাঙ্কন प्राभ्यानपश्यत्कपिर्श विपासतः
स्वगोत्रसङ्कीर्तनभावितात्मनः ।। 1832 !! प्राम्यान् । पूर्वक्त् । माधे-XII. 37.
कोशातकीपुष्पगुलुच्छकान्तिभि
मुखैर्विनिद्रोवणबाणचक्षुषः। ग्रामीणवध्वस्तमलक्षिता जन
श्चिरं वृतीनामुपरि व्यलोकयन् ॥ 1388 !! प्रामेषु भवा ग्रामीणाः । खप्रत्ययः । १३१६ । कुलकुक्षिग्रीवाभ्यः स्वास्थलङ्कारेषु । (४. २. ९६)
कौलेयकः श्वा । कौक्षेयकोऽसिः । अवेयकोऽलङ्कारः । 'कौलेयकस्सारमेयः , II. x. 22. 'कौक्षेयको मण्डलामः' II. viii. 90. 'वेयकं कण्ठभूषा, II. vi. 104. इत्यमरः ।
__ अस्मिन्नेव ग्रन्थे श्लो० 666. तीक्ष्णकौशेयकाणां निशितासीनाम् । ढका
प्रत्ययः ।
अनर्घराघवे-VI. 17. . श्रुत्वा दाशरथी सुवेलकटके साटोपमधे धनु
ष्टकारैः परिपूरयन्ति ककुभः प्रोञ्छन्ति कौक्षेयकान् । अभ्यस्यन्ति तथैव चित्रफलके लापतेस्तत्पुन
वैदेहीकुचपत्रवलिरचनाचातुर्यमर्थे कराः ॥ 1884 ।। कौक्षेयकान् । पूर्वक्त ।
१३१७ । नद्यादिभ्यो ढक् । (४. २, ९७) नादेयम् । माहेयम् । बाराणसेयम् । नादिः-१. ६१.
१३१८ । दक्षिणापश्चात्पुरसस्त्यक् । (४. २. ९८)
Page #458
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या दक्षिणा इत्याजन्तमव्ययम् । दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः । रघुवंशे-IV. 62.
संग्रामस्तुमुलस्तस्य पाश्चात्यैश्वसाधनैः ।
. शाकूजितविज्ञेयप्रतियोधे रजस्यभूत् ।। 1385 ।। पाशात्यैः । त्यक् । चम्यूभारते-VIII. 11. पाश्चात्यपाथोनिधिपाश्वभागे
सम्पूर्य कुक्षि सलिलस्य पूरैः । सजातियथाच्च्युतिमाश्रितस्य .
क्रम दधौ यो घनशावकस्य ।। 1386 ।। पश्चादवः पाश्चात्यः । पश्चिमः । रघुवंशे-~-IV. 84.
पौरस्त्यानेवमाक्रामस्तांस्ताञ्जनपदाजयी ।
प्राप तालीवनश्याममुपकण्ठं महोदधेः ।। 1887 ॥ पुरोभवान् पौरस्त्यान् प्राच्यान् । त्यक् । अनर्घराघवे-II. 78.
तथा पौरस्त्यायां दिशि कुमुदकेदारकलिका
कंपाटघ्नीमिन्दुः किरणलहरीमुल्ललयति । समन्तादुन्मीलदहलजलबिन्दुस्तबकिनो
यथा पुलायन्ते प्रतिगुडकमेणाङ्कमणयः ॥ 1888 ॥ पौरस्त्यायां पूर्वस्यां दिशि । मनपराघवे-IV. 3. इतः पौरस्त्यायां ककुभि विवृणोति क्रमदल- -
तमिसामर्माण किरणकलिकामम्बरमणिः ।
Page #459
--------------------------------------------------------------------------
________________
शैषिकप्रकरणम् इतो निष्कामन्ती नवरतिगुरोः प्रोञ्छति वधूः
स्वकस्तुरीपत्राकुरमकरिकामुद्रितमुरः ।। 1389 11 पोरस्त्यायाम् । पूर्ववत् ।
१३१९ । कापिश्याः फक् । (४. २. ९९) कापिश्यां जातादि कापिशायनं मधु । कापिशायनी द्राक्षा । माघे-X. 4.
कापिशायनसुगन्धि विघूर्णन
उन्मदोऽधिशयितुं समशेत । फुल्लदृष्टि वदनं वनिताना
मब्जचारु चषकं च षडंत्रिः ।। 1390 ।। कापिशायनेन मधेन ।
१३२१ । धुप्रागपागुदमतीचो यत् । (४. २. १०१) दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् । अस्मिन्नेव ग्रन्थे श्लो० 1258. प्राचि भवं प्राच्यं पूर्वद्वारम् ।
१३२४ । अव्ययात्यप् । (४. २. १०४)
वा० । अमेहकतसित्रेभ्य एव । (9779.) अमान्तिकसहार्थयोः । अमात्यः । इहत्यः । कत्यः । ततस्त्यः । तत्रत्यः ।
वा० । त्यन्नेर्धव इति वक्तव्यम् । (2780.)
नित्यः ।
चम्पूरामायणे-II, 86.
सिद्धार्थको महामात्यस्तत्परित्यागमब्रवीत् ।
सरयूपातितानेकप्रजामरणकारणात् ।। 1891 ।। अमात्यः।
Page #460
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याच्या
अस्मिन्नेव ग्रन्थे श्लो० 1025. अमाशब्दस्सहार्थे । सह राज्ञा कार्येषु भवतीत्यमात्यः।
अस्मिन्नेव ग्रन्थे श्लो0 515. क भवा कत्या। माधे-III. 76. विक्रीय दिश्यानि धनान्युरूणि
_प्यानसावुतमलाभमाजः। तरीषु तवत्यमफल्गु भाण्ड
सांयत्रिकानावयतोऽभ्यनन्दत् ।। 1892 ॥ तत्र भवं तत्रत्यम् ।
बा० । निसो गते । (2781.)
१३२५ । ह्रस्वात्तादौ तद्धिते । (८. ३. १०१) हेखादिणः परस्य 'सस्य 'प: स्यात् तादौ तद्धिते । निर्गतो वर्णाश्रमेभ्यः निष्ठयः चण्डालादिः । अस्मिन्नव ग्रन्थे श्लो० 28. ज्योतिष्टमाम् उत्कृष्टतेजोभृताम् । षत्वम् ।
वा० । अरण्याण्णः । (2782.) आरण्यास्सुमनसः । ' अरण्यान्मनुष्ये' (सू. 1353) इति कुञ् । आरण्यकः । माषे- VIII: 10. .
अप्रिय श्रमजमनिन्धगन्धबन्धु
निःश्वासवसनमसक्तमानानाम् । । आरण्यास्सुमनस ईपिरे न भृग
रौचित्य गणयति को विशेषकामः ।। 1393 ॥ अरण्ये भवा आरण्याः । णपत्ययः । ततष्ठाप । रघुवंशे-V. 15.
शरीरमात्रेण नरेन्द्र तिष्ठन्
भाभासि तीर्थप्रतिपादितर्दिः।
Page #461
--------------------------------------------------------------------------
________________
কমিকস
आरण्यकोपात्तफलप्रसूतिः
स्तम्बेन नीवार इवावशिष्टः !! 1394 || अरण्ये भवा आरण्यका मनुष्याः । 'अरण्यान्मनुप्ये (सू. 1858) इति
बुञ्।
१३२६ । ऐषमोद्याश्वसोऽन्यतरस्याम् । (४. २. १०५)
एभ्यस्त्यव्वा । पक्षे वक्ष्यमाणौ ट्युट्युलौ । ऐषमस्त्यम् ऐषमस्तनम् । प्रस्त्यम् एस्तनम् । श्वस्त्यम् श्वस्तनम् । पक्षे शौवस्तिकं वक्ष्यते । 'श्वसस्तु च' (सू. 1885) श्वसशब्दाञ् वा स्यात्तस्य तुडागमश्च । 'द्वारादीनाञ्च' (सू. 1386) इत्यौजागमः ।
अस्मिन्नेव ग्रन्थे श्लो० 478. श्वोभवा विद्यमानाः शौवस्तिकाः । ठनि तुडागमः । औजागमः ।
१३३५ । वृद्धिर्यस्थाचामादिस्तद्वृद्धम् । (१.१.७३) यस्य समुदायस्याचां मध्ये आदिवृद्धिस्तद्वृद्धसंज्ञं स्यात् ।
१३३६ । त्यदादीनि च । (१. १.७४) वृद्धसंज्ञानि स्युः । त्यदादिः सर्वादौ द्रष्टव्यः । सर्वादि:- १. १.
१३३७ । वृद्धाच्छः । (४. २. ११४) शालीयः । मालीयः । तदीयः । रघुवंशे-XV. 11.
वस्य मार्गवशादेका बभूव वसतिय॑तः ।
स्थस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने ।। 1395 ।। वाल्मीकीये वाल्मीकिसम्बन्धिनि । छप्रत्ययः । माघे-II. 8.
भवद्विरामवसरप्रदानाय पांसि नः ।
पूर्वरनः प्रसझाय नाटकीयस्य वस्तुनः 11 1396 ॥ नाटके भवं नाटकीयम् ।
Page #462
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 632. राजव्रजीयैः राजसङ्घसम्बन्धिभिः । चम्पूभारते-I. 11.
ग--या खलु पुरा कुरुधराधिपापराधसमेधितक्रोधेन हलधरेण निजायुधेन हटाकर्षणशिक्षया समुत्क्षिप्तदक्षिण क्षितिभागा तदीयभुवनभूषणायमानां भोगवतीमात्मना विजेतुं भागीरथीपाथःपथेनावतीर्य कृतप्रस्थानेवाद्यापि परिदृश्यते ।! 1997 ॥
तस्येदं तदीयम् । नैवधे-II. 108.
भ्रमणर यविकीर्णस्वर्णभासा खगेन
कचन पतनयोग्य देशमन्विष्यताधः । मुखविधुमदसीयं सेवितुं लम्बमानः
शशिपरिघिरिवोच्चैर्मण्डलस्तेन तेने ॥ 1398 ।। अमुष्या अयं अदसीयः । वृद्धाच्छः । त्यदादिवृद्धसंज्ञा । अस्मिन्नेव अन्थे श्लो० 461. अस्माकमिदमसदीयम् । चम्पूरामायणे- IV. 1.
मलयगिरिचरोऽयं मन्मथाधोरणाज्ञा
मथितपथिकवर्गो मारुतव्यालहस्ती। विरचयति मदीये शैत्यसौरभ्यमान्यै
स्त्रिविधमदसमृद्धो मानसे वप्रलीलाम् ॥ 1399 ।। ममेदं मदीयम् ।
चम्पूरामायणे-II. 79.
खतस्सिद्धं यस्मिन्नितरदुरवाप विजयते
सुमित्रापुत्रत्वादपि जगति रामानुजपदम् । यदीयाक्षिद्वन्द्वप्रतिनिधि भवेदम्बुजयुग
निशीथे निर्निद्रं यदि तमपि साक्षादकृत सः ॥ 1400 ॥ यदीयम् ।
Page #463
--------------------------------------------------------------------------
________________
शैषिकप्रकरणम्
माघे-I.26.. हरत्यधं सम्प्रति हेतुरेप्यतः
शुभस्य पूर्वाचरितैः कृतं शुभैः । शरीरमाज भवदीयदर्शनं
व्यनक्ति कालत्रितयेऽपि योग्यताम् ।। 1401 || भवदीयम् ।
१३३८ । एङ् प्राचां देशे । (१. १. ७५)
वा० । वा नामधेयस्य वृद्धसंज्ञा वक्तव्या । (576.) देवदत्तः । देवदत्तीयः।
१३३९ । भवतष्ठक्छसौ । (४. २. ११५) वृद्धाद्भवत एतौ स्तः । भावत्कः । भवदीयः । 'ठक्छसोश्च' (वा. 3929, सू. 836) इति पुंवद्भावः ।
अस्मिन्नव अन्थे श्लो० 434. भवत्या इंदं भावत्कं भवदीयम् । ठकि पुंकद्भावः । 'इसस' (सू. 1221 ) इति कः ।
१३४० । काश्यादिभ्यष्ठजिठौ । (४. २. ११६) (ग. स.)। आपदादिपूर्वपदात्कालान्तात् । 74. आपत्कालिका । काश्यादिः-४. ६३. आपदादिः-४. ६३.
१३५३ । अरण्यान्मनुष्ये । (४. २. १२९) वुन् । ' भरण्याण्णः' (वा. 2782. सू. 1325 ) इत्यस्यापवादः । वा० । पथ्यध्यायन्यायविहारमनुष्यहस्तिप्विति वाच्यम् । ( 2819.) भारण्यकः पन्था अध्यायो न्यायो विहारो मनुष्यो हस्ती वा ।
वा० । वा गोमयेषु । (2820.) आरण्यका आरण्या वा गोमयाः।
Page #464
--------------------------------------------------------------------------
________________
पाणिनिस्लव्याख्या
अस्मिन्नेव ग्रन्थे श्लो० 1394. अरण्ये भवा आरण्यका मनुष्याः ।
उत्तररामचरिते-I. 22.
पुत्रसंक्रान्तलक्ष्मीकैयदृद्धक्ष्वाकुभिङ्घतम् ।
धृतं बाल्ये तदार्येण पुण्यमारण्यकत्रितम् ।। 1402 ।। आरण्यकानां व्रतम् । अनवराघवे--IV. 60.
ग-~-वत्स अप्रशस्तः खलु आरण्यकानां जनपदेषु चिरप्रचारः । तत्क पुनरस्मान्नेष्यसि || 1403 ॥
आरण्यकानाम् । १३५४ । विभाषा कुरुयुगन्धराभ्याम् । (४. २. १३०) बुन् । कौरवकः कौरवः । यौगन्धरकः यौगन्धरः ।
१३५७ । कच्छादिभ्यश्च । (४, २. १३३)
देशवाचिभ्योऽण् । काच्छः । सैन्धवः । कच्छादिः-४. ६५.
१३६२ । गहादिभ्यश्च । (४. २. १३८ ) छः स्यात् । गहीयः । गहादि:-१.६६.
. .(ग. सू.) कुग्ननस्य परस्य च । 89. . जनकीयम् । परकीयम् ।
(ग. सू.) देवस्य च । 90. देवकीयम् ।
(ग. सू.) वेणुकादिभ्यश्छण वाच्यः । 91. वैणुकीयम् कैत्रकीयम् । औत्तरपदकीयम् ।
Page #465
--------------------------------------------------------------------------
________________
ইমিজ
किरातार्जुनीये-VII. 14.
संवाता मुहुरनिलेन नीयमाने
दिव्यस्त्रीजघनवरांशुके विवृत्तिम् । पर्यस्यत्पृथुमणिमेखलांशुजालं
संजज्ञे युतकमिवान्तरीयमूवों: ॥ 1404 |
अन्तरे भवमन्तरीयम् अर्थोऽशुकम् । माघे-IV. 5. क्वचिजलापायविपाण्डुराणि
धौतोत्तरीयप्रतिमच्छवीनि । अभ्राणि बिभ्राणमुमाङ्गसङ्ग
विभक्तभस्मानमिव स्मरारिम् ॥ 1405 ॥ उत्तरीयम् ।
१३६४ । राज्ञः क च । (४. २. १४०)
वृद्धत्वाच्छे सिद्ध तत्सन्नियोगेन कादेशमात्रं विधीयते । राजकीयन् ।।
१३६७ । पर्वताच्च । (४. २. १४३) पर्वतीयः । माघे--XII. 51.
शैलाधिरोहाभ्यसनाधिकोद्धरैः
पयोधरैरामलकीवनाश्रिताः । तं पर्वतीयप्रमदाश्चचायिरे
विकासविस्फारितविभ्रमेक्षणाः ॥ 1406 ॥ पर्वतो निवासो येषां ते पर्वतीयाः किरातादयः । छप्रत्ययः
67
Page #466
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
रघुवंशे- IV. 77.
तत्र जन्य रघोपोरं पर्वतीय गणैरभूत् ।
नाराचक्षेपणीयाश्मनिप्पेषोत्पतितानलम् ।। 1407 ॥ पर्वते भवैः पर्वतीयः । पूर्ववत् ।
१३६८ । विभाषाऽमनुष्ये । (४. २. १४४) मनुष्वभिलेऽर्थे पर्वताच्छो वा स्यात् । पक्षेऽण् । पर्वतीयानि पार्वतानि वा फलानि ।
१३७० । युष्मदसदोरन्यतरस्यां खञ्च । (४. ३. १)
चाच्छः । पक्षेऽण । युवयोर्युष्माकं वा अयं युष्मदीयः । अस्मदीयः । 'त्यदादीनि च ' (सू. 1336 ) इति वृद्धसंज्ञा । वृद्धाच्छः ।
१३७१ । तस्मिन्नणि च युष्माकासाकौ । (४. ३. २)
युष्मदस्मदोरेताबादेशौ स्तः खब्यणि च । यौष्माकीणः । आस्माकीनः । यौष्माकः । आमाकः । माघ---VIII. 50.
आसाकी युवतिदृशामसौ तनोति
छायैव श्रियमनपायिनी किमेभिः । मत्वैव स्वगुणपिधानसाभ्यसूयैः
पानीयैरिति विदधाविरेऽञ्जनानि !! 1408 ।। अस्माकमियमामाकी अस्मदीया । 'युष्मदस्मदोः' (सू. 1370) इत्यण् । अनेनास्माकादेशः । 'टिड्ढाण् (सू. 470 ) इति ङीप् ।
१३७२ । तवकममकावेकवचने । (४. ३.३)
एकार्थवाचिनोर्युष्मदस्मदोस्तवकममको स्तः खञ्यणि च । तावकीनः तावकः । मामकीनः मामकः ।
Page #467
--------------------------------------------------------------------------
________________
शैषिकप्रकरणम्
चम्पूभारते-V. 25.
प्रीतेन तेन पुनरप्यधिपः कपीना__ मूचे तथा युधि भवानवुनार्थयेऽहम् । कर्तुं तनु नयनयोः पथि तावकीनां
तत्तादृशीमुदधिपत्वलतासवित्रीम् ॥ 1409 15 तावकीनां तव सम्बन्धिनीम् । 'युष्मदस्मदोः' (मू. 1370 ) इति खन अनेन तवकादेशः । खस्येनादेशश्च ।
चम्पूरामायणे--V. 51.
बाहुचन्दननिषङ्गकोटरादुद्धतो रघुपतेश्शरोरगः ।
प्राणवायुमविनीत तावकं काल्यापनमपास्य पास्यति ।। 1417 ! तवार्य तावकः । युष्मदस्मदोः (सू. 1370) रित्यण । अनेन तवकादेशः । नैषधे-II. 52.
न सुवर्णमयी तनुः परं ननु किं वागपि तावकी तथा ।
न परं पथि पक्षपातितानवलम्वे किमु मादृशेऽपि सा | 1431 ।। तवेयं तावकी । ' युष्मदस्मदोः' (सू. 1870) इत्यणि ङीप् ! चम्पूरामायणे-II. 29.
मा भूत्त्वपदपद्मयोररुणिमा कान्तारसञ्चारतः
पाणी पाटलिमा मनाक् प्रसरतु ज्याकर्षणादेव मे । कैकेयीपरिभूततातवचने नम्रो भवान्मा स्म भूत्
किञ्चिन्मामकमार्य शौर्यजलधे ननं धनुर्वर्तताम् ।। 1412 ।। ममेदं मामकम् । 'युष्मदस्मदोः' (सू. 1370) इत्यण । अनेन ममकादेशः ।
१३७३ । प्रत्ययोत्तरपदयोश्च । (७. २. ९८) इति त्वमौ । मदादेशः । त्वदादेशः । त्वदीयः । मदीयः । त्वत्पुत्रः । मत्पुत्रः ।
Page #468
--------------------------------------------------------------------------
________________
६५२
पाणिनिसूनव्याख्या भट्टिकाव्ये-III. 32.
लेतन्मतं मत्कमिति ब्रुवाणः सहस्रशोऽसौ शपथानशप्यत् । उद्वाश्यमानः पितरं सरामं लुठयन् सशोको भुवि रोरुदावान् ।। 1418 ॥
स एषां ग्रामणीः' (सू. 1878.)
- अहं ग्रामणीरस्य मत्कं मकर्तृकम् । इति कन्प्रत्ययः । अनेन मदादेशः ।
भट्टिकाव्ये-VIII. 16.
संशृणुष्व कपे मत्कैस्सङ्गच्छख धनैः शुभैः ।
समारन्त ममाभीष्टास्सङ्कल्यास्त्वय्युपागते ।। 1414 ।। अहमेषां ग्रामणी: मत्कानि । मत्स्वामिकानीत्यर्थः । पूर्ववत् ।
चम्पूरामायणे-IV. 17.
सन्त्रस्य पूर्वममुतस्तव बन्धुरेष
भेजे यथादिमकुतोभयमृश्यमूकम् । भर्ता ममायमपि राम शरैरभेद्य
प्राप्तो मदीयहृदयच्छलमद्विदुर्गम् ॥ 1415 ।। मदीयम् । भट्टिकाव्ये-XVIII. 26.
दिशो व्यश्नुवते दृप्तास्त्वत्कृतां जहति स्थितिम् । ।
क्षोदयन्ति च नः क्षुद्रा हसन्तस्त्वां विपद्गतम् ॥ 1416 ॥ त्वत्कृताम्, त्वदादेशः।
भट्टिकाव्ये-IX. 125.
मन्नियोगाच मारीचः पलायनपरायणः ।
युयुत्सारहितो राम ममारापहरन्वने ॥ 1417 ॥ मन्नियोगात् । अमदो मदादेशः ।
Page #469
--------------------------------------------------------------------------
________________
शैषिकप्रकरणम्
१९३७८ । मध्यान्मः । ( ४.३.८ )
मध्यमः ।
भट्टिकाव्ये - VIII. 87.
शतसाहस्रमारक्षं मध्यमं रक्षसां कपिः ।
ददर्श यत्कृतान्तोऽपि प्रियेतासाद्य भीषणम् || 1418 !
मध्ये भवं मध्यमम् ।
अस्मिन्नेव ग्रन्थे लो० 1140. मध्यमपुत्रः ।
१६८० | द्वीपादनुसमुद्रं यज । ( ४.३.२० )
समुद्रस्य समीपे यो द्वीपस्तद्विषया द्वीपशब्दात् यन् स्यात् । द्वैण्यम् । द्वैप्या | अस्मिन्नेव प्रन्ये श्लो० 1892 द्वैप्यान् समुद्रद्वीपवासिनः पोतवणिजः ।
१३८१ । कालाट्ठञ् । ( ४. ३. ११ )
कालवाचिभ्यष्ठञ् स्यात् । मासिकम् | सांवत्सरिकम | सार्वभातिकः । कथं तर्हि 'शार्वरस्य तमसो निषिद्धये ' इति (कुमारसंभवे --- VIII. 58 ) कालिदासः,
E
अनुदितोष राग' इति (किरातार्जुनीये - IX 8 ) भारविः; समानकालीनं, प्राक्कालीनमित्यादि च । अप्रभ्रंशा एवैत इति प्रामाणिका: । ' तंत्र जातः (सू. 1393. ) इति यावत्का लाधिकारः ।
"
(ग. सू.) आपदादिपूर्वपदात्कालान्तात् । 74.
બ
इति ठञ्ञिठौ । आपत्कालिकी आपत्कालिका ।
अनर्घराघवे -- II. 10.
----
ग----- ये प्राभातिकी भुवनस्य लक्ष्मीः ॥ 1419 |
प्राभातिकी, प्रभावभवा ।
Page #470
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या चम्यूमारते-VII. 49. वीणामुनीन्द्रो विजयस्य युद्धं
नीरन्ध्रभावेन निरीक्षमाणः । आनन्दजैरश्रुभिरेव चके
हस्तार्पितैराहिककृत्यमझे ॥ 1420 ।। अहि भवमाह्निकम् । किरातार्जुनीये-IX. 8.
आकुलश्चलपतत्त्रिकुलानामारवैरनुदितोषसरागः ।
आययावहरिदश्वविपाण्डुस्तुत्यतां दिनमुखेन दिनान्तः ॥ 1421 ॥ उषसि भवः औषसः । 'सन्धिवेला' (सू. 1387 ) इत्यादिना योगविभागादण् । अन्यथा कालाठ्ठञ् स्यात् । 'आकालिकडाद्यन्तवचने' (सू. 1777) इत्याकालिकट । समानकालावाद्यन्तौ यस्येत्याकालिकः । समानकालस्याकालादेशः । आशुविनाशीत्यर्थः।
अस्मिन्नेव ग्रन्थे श्लो० 78, समानकालावाद्यन्तावस्यामाकालिकीम् । अकालभवत्वात् उत्पत्त्यनतरं विनाशिनीत्यर्थः । समानकालाट्ठञ् ।
अस्मिन्नेव ग्रन्थे श्लो० 79. पूर्ववत् । नैषधे--I. 21.
अघारि पझेषु तदध्रिणा घृणा
क्क तच्छयच्छायलवोऽपि पल्लवे । तदास्य दास्येऽपि गतोऽधिकारितां
न शारदः पार्विकशर्वरीश्वरः ।। 1422 ॥ पर्वणि भवः पार्विकः । ' नस्तद्धिते' (. 679.) इति टिलोपः ।
१३८४ । निशाप्रदोषाभ्यां च । (४. ३. १४) वा ठञ् स्यात् । नैशिकम् नैशम् । प्रादोषिकम् प्रादोषम् । अनर्घराघवे--VII. 72.
प्राचीनाचलचुम्बिचन्द्रमणिभिनिव्यूढपाद्यं निजै
निर्यासैरुड्डुभिर्निजेन वपुषा दत्ताघलाजाञ्जलि ।
Page #471
--------------------------------------------------------------------------
________________
ইভিমত
अन्तःप्रौढकलऋतुच्छमभितः सान्द्र परिम्तीयते
बिम्बादङ्कुरभग्ननेशिकतमस्सन्दोहनिन्दो हः ।।:423 !! नेशिकं निशाभवम् । ठञ् । किरातार्जुनीये-V. 2. तपनमण्डलदीपितमेकत
सततनैशतमोवृतमन्यतः । हसितभिन्नतमिस्रचयं पुरः
शिवमिवानुगतं गजचर्मणा ।। 1424 नैशेन निशि भवेन तमसा वृतम् । माघे-XI. 37.
करजदशनचिहं नैशमङ्गेऽन्यनारी
जनितमिति सरोषामीीया शङ्कमानाम् । स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव
स्त्रियमनुनयतीत्थं बीडमानां विलासी !! 1426 निशायां भवं नैशम् । अण् ।
१३८५ । श्वसस्तुट् च । (४. ३. १५) धसशब्दाठ्ठञ् वा त्यात्तस्य तुडागमश्च । शौवस्तिकम् ।
अस्मिन्नेव ग्रन्थे श्लो० 478, श्वो भवा विद्यमानाः शावस्तिकाः । टन्जि तुडागमः।
१३८६ । द्वारादीनाञ्च । (७. ३. ४) इत्यैजागमः : द्वारादि:- ८. २.
अस्मिन्नेव ग्रन्थे श्लो० 75. द्वारे नियुक्ता दौवारिकी । 'तत्र निन् । (न्नू. 1620) इति ठक् । ऐजागमः ।
Page #472
--------------------------------------------------------------------------
________________
पाणिनिलूनव्याख्या
भट्टिकाव्ये--XII. 7.
दौवारिकाभ्याहतशक्रदृतं
सोपायनोपस्थितलोकपालम् । साशङ्कभीष्माप्तविशन्निशाट
द्वारं ययौ रावणमन्दिरस्य ।। 1426 ।। दौवारिकः ।
अस्मिन्नेव ग्रन्थे श्लो० 478. श्वो भवा विद्यमाना शौवस्तिकाः । श्वसस्तुट् च ' (सू. 1385.) इति ठजि तुडागमः । अनेन एजागमः ।
अस्मिन्नेव ग्रन्थे श्लो० 1239. शुन इव पदमस्येति श्वापदो व्याघ्रः । 'अन्येषामपि ' (सू. 3539) इति दीर्घ इति व्याख्या । तन्न। 'शुनो दन्त (वा. 5049, सू. 1049 ) इति दीर्घः । 'तस्येदम् ' (सू. 1500 ) इत्यणि अनेन एजागमः शौवापदम् । ‘पदान्तस्यान्यतरस्याम् ' (सू. 1561 ) इत्यैज्वा ।
१३८७ । सन्धिवेलायतुनक्षत्रेभ्योऽण् । (४. ३. १६)
सन्धिवेलादिभ्य ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽण् स्यात् । सन्धिवेलादिः४. ६७. सन्धिवेलायां भवं सान्धिवेलम् । ग्रैष्मम् । तैषम् । माधे-LX. 16.
अथ सान्द्रसान्ध्यकिरणारुणितं
हरिहेतिहूति मिथुनं पततोः । पृथगुत्पपात विरहार्तिदल
हृदयास्त्रुतासृगनुलिप्तमिव ।। 1427 ॥ सान्ध्याः सन्ध्यायां भवाः । अण् । अस्मिन्नेव ग्रन्थे श्लो० 1422. शरदि भवशारदः । ऋत्वम् ।
अस्मिन्नेव अन्ये लो 5 1421. उपसि भवः औषसः । योगविभागादण् । अन्यथा कालाहञ् स्यात् ।
Page #473
--------------------------------------------------------------------------
________________
জিহ किरातार्जुनीये-IX. 11.
औषसातपस्यादपलीन वासरच्छविविरामपटीयः ।
सन्निपत्य शनकैरिव निम्नादन्धकारमुवाप समानि !! 1428 || . औषसः । पूर्ववत् ।
१३८८ । प्रावृष एण्यः । (४. ३. १७) इत्येण्यप्रत्ययः । रघुवंशे-I. 36.
स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमास्थितौ ।
प्रावृषेण्यं पयोवाह. विद्युदैरावताविव ।। 1429 ॥ प्रावृषि भवः : प्रावृषेण्यः । एण्यप्रत्ययः । 'प्रावृषष्ठम्' (रु. 1394 ) इति लुप् । प्रावृषि जातः प्रावृषिकः ।
१३८९ । वर्षाभ्यष्ठक् । (४. ३. १८)
वर्षासु साधु वार्षिक वासः । 'कालमत्साधुपुत्रप्यत्पच्यमानेषु' (सू. 1418) इति साध्वर्थे ।
रघुवंशे-IV, 16. . वार्षिक सञ्जहारेन्द्रो धनुर्जत्रं रघुर्दधौ ।
प्रजार्थसाधने तो हि: पर्यायोक्तकार्मुको ।। 1430॥ वर्षासु भवं वार्षिकम् । ठक् ।
रघुवंशे-XIL 25.
प्रययावातिथेयेषु वसन् ऋषिकुलेषु सः ।
दक्षिणां दिशभूक्षेषु वार्षिकेष्विव भास्करः ।। 1481 ।। वर्षासु भवानि वार्षिकाणि । ठक् ।
Page #474
--------------------------------------------------------------------------
________________
४५८
पाणिनिसूत्रव्याख्या
१३९० | सर्वत्राणू च तलोपश्च । ( ४.३.२२ )
हेमन्तादण् स्यात्तलोपश्च वेदलोकयोः । चकारात् पक्षे ऋत्वण । हैमनम्
हैमन्तम् ।
अस्मिन्नेव ग्रन्थे श्लो० 67. हेमन्ते भव: हैमनः । हेमन्तशब्दाच्छैषिकोऽण्
तकारलोपश्च ।
माघे—VI, 77.
कान्ताजनेन रहसि प्रसभं गृहीतकेशे रते स्मरसहासवतोषितेन ।
प्रेम्णा मनस्तु रजनीष्वपि हैमनीषु
के शेरते स्म रसहासवतोषितेन ॥ 1432 ॥
हेमन्ते भवा हैमन्यः । हेमन्तशब्दादण् । तकारलोपश्च । ' टिड्ढा ' (सू. 470 ) इति ङीप् ।
१३९१ । सायञ्चिरम्प्राह्नेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च ।
( ४, ३. २३ )
सायमित्यादिभ्यश्चतुभ्र्योऽव्ययेभ्यश्च कालवाचिभ्यः ट्युट्युलौ स्तः, तयोस्तु च । तुटः प्रागनादेशः । सायन्तनम् । चिरन्तनम् । प्राप्रगयोरेदन्तत्वं निपात्यते । प्राह्णेतनम् । प्रगेतनम् । दोषातनम् | दिवातनम् ।
वा० । चिरपरुत्परारिभ्यस्त्नो वक्तव्यः । ( 2842.)
चिरत्नम् । परुनम् । परारिलम् ।
अन्तिमम् ।
वा॰ । अग्रादिपश्चाड्डिमच् । ( 2844.)
अग्रिमम् । आदिमम् । पश्चिमम् ।
वा० । अन्ताच्च । ( 2845.)
Page #475
--------------------------------------------------------------------------
________________
शैषिकप्रकरणम्
अस्मिन्नेव ग्रन्थे श्लो० 55. साये सायं वा भका सायन्ननी । ट्युः । डीप् । दिवा भवां दिवातनीम् । पूर्ववत् । सदा भवा सदाननी । पूर्ववत् । माघे-VI. 72.
मुदमव्दभुवामपां मयूराः
सहसायन्त नदी पपाट लाभे । अलिनारमतालिनी शिलीन्भ्रे
सह सायन्तनदीपपाटलामे || 1433 || सायं भवस्सायन्तनः । ट्यः । तुडागमः ।
माघे.-I. 15.
न यावदेतावुदपश्यदुस्थिती
जनस्तुषारामनपर्वताविव । स्वहस्तदत्ते मुनिमासने मुनि
चिरन्तनस्तावदभिन्यवीविशत् ।। 1434 !! चिरन्तनः पुराणः । पूर्ववत् ।
अस्मिन्नेव ग्रन्थे श्लो० 441. पुराभवं पुरातनम् । ट्युः ।
रघुवंशे--I. 20.
तस्य संवृतमन्त्रस्य गूढाकारेजितस्य च ।
फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ।। 1435 ॥ प्राग्भवाः प्राक्तनाः।
अस्मिन्नेव ग्रन्थे श्लो० 695. सदा भवः सनातनः नित्यः ।
भट्टिकाव्ये-VI. 13.
इदं नक्तन्तनं दाम पौष्पमेतद्दिवातनम् ।
शुचेवोद्दध्य शाखायां प्रन्लायति तया विना ॥ 1436 ।। मतं भवं नक्तन्तनम् । दिवा भवं दिवातनम् ।
Page #476
--------------------------------------------------------------------------
________________
४६०
पाणिनिसूत्रव्याख्या कुमारसंभवे-IV. 46.
अथ मदनवधूरुपप्लवान्तं व्यसनकृशा परिपालयान्बभूव ।
शशिन इव दिवातनस्य रेखा किरणपरिक्षयधूसरा प्रदोषम् ।। 1437 ॥ दिवातनस्य । पूर्ववत् । रघुवंशे--XIII. 76.
भूयस्ततो रघुपतिर्विलसत्पताक___ मध्यास्त कामगति सावरजो विमानम् । दोषातनं बुधबृहस्पतियोगदृश्य
स्तारापतिस्तरलविद्युदिवाभ्रबृन्दम् ।। 1438 ॥ . दोषा भव दोषातनम् । भट्टिकाव्ये---VII. 51.
उदकशतबलिं कोट्या सुषेण पश्चिमां उथा ।
दिशं प्रास्थापयंदाजा वानराणां कृतत्वरः ।। 1439 ॥ पश्चाद्भवां पश्चिमाम् । डिमच् । चयूभारते-I. 4.
ग्रीष्मेषु शीतकरकान्तकृतोदरासु
यद्गोपुराग्रिमदरीषु पथागतस्य । विश्राम्यतो रविहयस्य विलम्बनेषु
चिहं तदीयदिनसन्ततिदीर्घभावः ॥ 1440 || .. अग्रिमाः। चम्पूमारते-IV. 13.
ग. तत्र नानाजनपदमेदिनीवल्लभमल्लमकुटमणिकिरणपल्लविते यज्ञवाटे त्रिपथगापृथातनूजाभ्यां नियुक्तो वैमात्रातृभिर्जतुभवनवनसवनेषु पृथक्पृथगाराधितया स्वेनाप्यातिथ्याय निमन्ञ्यमाणेनं चीतिहोतेणेव ज्वलता हेमपात्रेण परिष्क्रियमाणपाणितलस्सहदेवः निखिलभक्तजनकृत्यनिर्वहणभारेणेव निलावयव सभ्येलोकालोचनपश्मयुगलपक्ति
Page #477
--------------------------------------------------------------------------
________________
शैषिकप्रकरणम्
परस्परवैमुख्यवदान्यरूपकोनलिमान महर्षिजनवलयाध्यमहेन्द्रनीलरने चिरत्नं बुमोल समासाद्य प्रथममध्येण परियूजयाञ्चके ।। 1441 !!
चिरत्नम् । प्रत्ययः । अनर्घराघवे--II. 11.
पीत्वा भृशं कमलकुड्मलशुक्तिकोषा __ दोषातनी तिमिरवृष्टिमथ स्फुटन्तः । नियन्मधुव्रतकदम्बमिषाद्वमन्ति
बिभ्रन्ति कारणगुणानिव मौक्तिकानि ।। 1442 !! दोषातनीम् । अनर्घराघवे--II. 43.
इह वनेषु स कौतुकवामनो ___ मुनिरतप्त तपांसि पुरातनः। तमिव वामवलोक्य तपखिनो
नयनमद्य मनागुदमीमिलन् ।। 1443 ॥ पुरातनः। नैषधे-III. 62.
करेण वाञ्छेव विधुं विध ___ यमिस्थमात्थादरिणी तमर्थम् । - पातुं श्रुतिभ्यामपि नाधिकुर्वे
___ वर्ण श्रुतेर्वर्ण इवान्तिमः किम् || 1444 ।। भन्ते भवोऽन्तिमः । डिमच् । वा० । नवस्य न्वादेशो नप्तनपखाश्च प्रत्यया वक्तव्याः । (सू. 2098) नूनम् । नूतनम् । नवीनम् ।
वा० । नश्च पुराणे प्रात् । ( 8328.) पशब्दानो वक्तव्यः, चापूर्वोक्ताः । प्रणम् । प्रत्नम् । मतनम् । प्रीणम् ।
Page #478
--------------------------------------------------------------------------
________________
४६२
चम्पूभारते – II. 19.
सविनयमथ दर्शितं महीयः
पाणिनिसूत्रव्याख्या
सचिववरेण पुरोचनेन शत्रोः ।
जतुगृहमभजन्त तत्र पार्था
जगदिव नृत्तमशेषवस्तुपूर्णम् ॥ 1445 ॥
नूनम् नवम् ।
चम्पूभारते – I. 1.
कल्याणं वो विघतां करमदधुनीलोलकल्लोलमालाखेलल्लोलम्ब कोलाहलमुखरित दिक्चक्रवालान्तरालम् । प्रत्नं वेतण्डरलं सततपरिचलत्कर्णतालप्ररोह
द्वाताङ्क । जिहीर्षादरविवृतफणाशृङ्गभूषाभुजङ्गम् ॥ 1446 |
प्रत्नं पुराणम् ।
१३९२ । विभाषा पूर्वाह्नापराह्नाभ्याम् । ( ४.३.२४ )
वाभ्यां ट्युट्युलौ वा स्तः तयोस्तुट् च । पक्षे ठञ् । पूर्वाह्णेतनम् । अपरातनम् । 'घकालतनेषु ' ( सू. 975 ) इत्यलुग्वा ।
१३९३ । तत्र जातः (४.३.२५ )
1
जात इत्यर्थेऽणादयो घादयश्च स्युः । स्रुन्ने जातः स्रौघ्नः । औत्सः । राष्ट्रियः । अवारपारीण इत्यादि ।
नैषधे—IV. 61.
असितमेकसुरा शितमप्यभू
न पुनरेष विधुर्विशदं विषम् ।
अपि निपीय सुरैर्जनितक्षय
स्वयमुदेति पुनर्नवमार्णवम् ॥ 1447 ॥
अर्णवे जातमार्णवम् । अणु ।
Page #479
--------------------------------------------------------------------------
________________
शैषिकप्रकरणम्
१३९४ । प्रावृषष्टप् । ( ४.३.२६ )
'
प्रावृष एण्यः ' ( सू 1888 ) इत्येण्यस्यापवादः । प्रावृषि जातः मानुषिकः | अस्मिन्नेव ग्रन्थे श्लो० 1128. प्रावृषि जातः प्रावृपिकः । उप् । टम्येकः । १४०१ । पूर्वाह्नापराह्नाद्रमूलप्रदोषावस्करान् । ( ४.३.२८ )
पूर्वाह्लकः । अपराह्नकः । आर्द्रकः । मूलकः । प्रदोषकः । वस्करकः । १४०२ । पथ: पन्थ च । ( ४. ३. २९ )
पथि जातः पथकः ।
१४०७ । श्रविष्ठा फल्गुन्यनूराधास्वातितिष्यपुनर्वसु हस्त विशाखाषाढात्र हुलाल्लुक् । (४. ३. ३४ )
૬૩
एम्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक् स्यात् ।
१४०८ | लुक्तद्धितलुकि । ( १.२.४९ )
तद्धितलुकि सत्युपसर्जन स्त्रीप्रत्ययस्य लुक् स्यात् । श्रविष्ठासु जातः श्रविष्ठः । फल्गुन इत्यादि ।
वा० । चित्रारेवती रोहिणीभ्यः स्त्रियामुपङ्खयानम् । ( 2857.)
चित्रायां जाता चित्रा | रेवती । रोहिणी । आभ्यः अनेन लुकि कृते पिप्पश्यादेराकृतिगणत्वात्पुनर्डीप् ।
वा० । फल्गुन्याषाढाभ्यां टानौ वक्तव्यौ । (2853.)
स्त्रियामित्येव । फल्गुनी । अषाढा |
वा० । श्रविष्ठाषाढाभ्यां छण् वक्तव्यः । ( 2359.) श्रविष्ठीयः । आषाढीयः !
Page #480
--------------------------------------------------------------------------
________________
पाणिनिम्नव्याख्या मस्मिन्नेव ग्रन्थे श्लो० 1165. जम्ब्वाः फलं जम्बु । 'जम्ब्वा वा' (सू. 1644 ) इत्यणभावपझेऽनि ‘फले लुक् ' (सू. 1541 ) इति लुक् । अनेन स्त्रीप्रत्ययनिवृत्तिः ।
अस्मिन्नेव ग्रन्थे श्लो० 971. अलावा विकारः फलमलाबु । ओरन् । 'फले लुक् ' (सू. 1641) इति लुक् । अनेन स्त्रीप्रत्ययनिवृत्तिः ।
__ अस्मिन्नव ग्रन्थे श्लो० 1439. उदक् । उदीची दिशम् । उदीचीशब्दात्प्रथमान्तात् “दिकशब्देभ्यः' (सू. 1974) इत्यस्तातिप्रत्यये 'अञ्चेर्लुक (सू. 1980) इति लुकि अनेन स्त्रीमत्ययस्यापि लुक् ।
भट्टिकाव्ये-XIV. 16.
प्रययाविन्द्रजित्प्रत्यगियाय स्वयमुत्तरम् ।
समध्यासिसिषाञ्चके विरूपाक्षः पुरोदरम् ॥ 1448 ।। प्रत्यक् । पूर्ववत् ।
माघे-VI. 34.
द्विरददन्तवलक्षमलक्ष्यत
स्फुरितभृङ्गमृगच्छवि केतकम् । घनघनौघविघट्टनया दिवः
.. कृशशिखं शशिखण्डमिव च्युतम् ।। 1449 ।। . केतक्याः पुष्प केतकम् । 'पुष्प' (वा. 2950. सू. 1545 ) इत्यर्ण लुकि अनेन स्त्रीप्रत्ययस्यापि लुक् ।
१४१३ । कृतलब्धक्रीतकुशलाः । (४. ३. ३८.)
ततेत्येव । सुघ्ने कृतो लब्धः क्रीतः कुशलो वा स्रौनः । १४१५ । उपजानूपकर्णोपनीवेष्ठक् । (४. ३, ४०) औपजानुकः । औपकर्णिकः । औपनीविकः ।
Page #481
--------------------------------------------------------------------------
________________
भट्टिकाव्ये – IV. 25.
शैषिकप्रकरणम्
वपुश्चान्दनिकं यस्य कार्णवेष्टनिकं मुखम् । सङ्ग्रामे सर्वकर्मीणी पाणी यस्योपजानुका ॥ 1450
उपजानु जानुमीपे भवावौपजानुको । ठक् ।
अस्मिन्नेव ग्रन्थे श्लो० 1106. उपकर्णमिनि समीपार्थेऽव्ययीभावः । तत्र प्रायभत्रे औपकर्णिके । ठक् ।
भट्टिकाव्ये - IV. 26.
बद्धो दुर्बलरक्षार्थमसिर्येनौपनीविकः । यश्चापम|श्मनप्रस्त्यं सेषु धतेऽन्यदुर्वहम् || 1451 ॥
उपनीवि नीविसमीपे भवः औपनीविकः | ठ |
माघे - X 60.
प्राप्य नाभिनदमज्जनमाशु प्रस्थितं निवसनग्रहणाय । औपनीविरुra free स्त्री वल्लभस्य करमात्मकराभ्याम् || 1452 ||
उपनीवि नीविसमीपे प्रायेण भवमौपनीविकम् । ठक् ।
१४१६ । सम्भूते । ( ४. ३. ४१ )
सुघ्ने, सम्भवति स्रौघ्नः ।
४६५
१४१७ | कोशाड्ढञ् । ( ४. ३.४२ )
कौशेयं वस्त्रम् ।
अस्मिन्नेव ग्रन्थे श्लो० 1820 1 कौशेयं कृमिकोशोत्थम् ।
१४१८ | कालात्साधुपुष्प्यत्पच्यमानेषु । ( ४. ३. ४३ )
1. इदमुदाहरणम् कौशेयं वसनमिवेति पाठे.
59
Page #482
--------------------------------------------------------------------------
________________
पाणिलिसूनव्याख्या
हेमन्ते साधुहेमन्तः प्राकारः । वसन्ते पुप्प्यन्ति वासन्त्यः कुन्दलताः । शरदि पच्यन्ते शारदाः शालयः । 'वर्षाभ्याष्ठक् ' (सू. 1389.) वर्षासु साधुर्वार्षिकः ।
१४१९ । उप्ते च (४. ३. ४४)
हेमन्ते उध्यन्ते हैमन्ता यवाः।
१४२८ । तत्र भवः (४. ३. ५३) सुघ्ने भवः सौनः ।
१४२९ । दिगादिभ्यो यत् (४. ३. ५४) दिश्यम् । वर्ण्यम् । दिगादिः-१. ६८. अस्मिन्नेव ग्रन्थे श्लो० 1892. दिक्षु भवानि दिश्यानि । माथे—V. 54.
माजिप्रति प्रणतमूर्धनि बाह्निदेश्ये
तस्याङ्गसङ्गमसुखानुभवोत्सुखायाः । नासाविरोकपवनोल्लसितं तनीयो
रोमाञ्चतामिव जगाम रजः पृथिव्या ।। 1453 ।। बाह्निदेश्ये । अनेन भवार्थे यत्प्रत्ययः । तदन्तविधिस्तु मृग्यः । अस्मिन्नेव ग्रन्थे श्लो० 858. मेध्यैः मेघभवैः । भट्टिकाव्ये-I. 18. निष्ठां गते दत्रिमसभ्यतोषे
विहित्रिमे कर्मणि राजपत्न्यः । प्राशु तोच्छिष्टमुदारवश्या
स्तिस्रः प्रसोतुं चतुरस्सुपत्रान् ।। 1454 || उदारवंश्याः महाकुलप्रसूताः । दिगादियतः तदन्तविधिनिषेधात् राजवंश्यादिषु साध्वर्थे य इति वामनः ।
Page #483
--------------------------------------------------------------------------
________________
शैषिकप्रकरणम्
१४४२ | वर्गान्त | ( ४.३.६३ )
कवर्गीयम् ।
१४४३ | अशब्दे यत्खावन्यतरस्याम् । ( ४.३.६४ )
पक्षे पूर्वेण छः | मद्वयः । मद्वणः । मद्वर्गीयः ।
भट्टिकाव्ये – II. 48.
लव्धां ततो विश्वजनीनवृत्ति
हितार्थे यत् ।
स्तामात्मनीनामुदवाढ रामः ।
समुनमुक्ताफलभर्मभूषां
संबंहयन्तीं रघुवर्यलक्ष्मीम् || 1455 !!
रघुवर्गे भवां रघुवग्यम् । यत् । वर्गान्तावत्यनुवृतौ अशडे इति यत् । १४३० | शरीरावयवाच्च । ( ४.३.५५ )
इति भवार्थे यत् । दन्त्यम् । कर्ण्यम् | 'शरीरावयवाद्यत् ' ( सू. 1666 ) इति
अस्मिन्नेव ग्रन्थे लोo 142. नसि भवा नस्या |
माघे VIII. 57.
वक्षोभ्यो घनमनुलेपनं यदूना
मुसानाहरत वारि मूर्वजेभ्यः ।
- नेत्राणां मदरुचिरक्षतैव तस्थौ
६७
चक्षुष्यः खलु महतां परैरलङ्घयः ॥ 1456 ||
चक्षुषि भवश्चक्षुष्यः ।
अस्मिन्नेव ग्रन्थे श्लो० 678. मूर्धनि भवा सूर्वन्याः । यत् । 'येच ' (सू. 1667 ) इति प्रकृतिभावात् 'नस्तद्विते' ( सू. 679 ) इनि टिलोपो न ।
१४३३ । दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् । ( ४. ३. ५६ )
दार्तेयम् । कौक्षेयम् । कलशिर्घटः । तत्र भवं कालशेयम् ।
Page #484
--------------------------------------------------------------------------
________________
पाणिनिसूत्रन्याख्यो
अस्मिन्नेव ग्रन्थे श्लो० 31. अहिषु भवानाहेयान् । ढञ्। 'कुलकुक्षि' (सू. 1316) इति ढकनि कौक्षेवकोऽसिः ।
१४३४ । ग्रीवाभ्योऽण् च । (४. ३. ५७ ) चाड्ढञ् । त्रैवम् प्रैवेयम् । रघुवंशे-IV. 48.
भोगिवेष्ट नभागेषु चन्दनानां समर्पितम् ।
नालसत्करिणां ग्रैवं त्रिपदीच्छेदिनामपि ॥ 1457 || ग्रीवासु भवं ग्रैवं कण्ठबन्धनम् । अण् । माघे-XVIII. 10.
घण्टानादो निस्स्वनो डिण्डिमानां
ग्रैवेयाणामारवो बृंहितानि । आमेतीव प्रत्यवोचन् गजाना
मुत्साहाथ वाचमाधोरणस्य ।। 1458 ।। ग्रीवासु भवानां ग्रैवेयाणाम् कण्ठशृङ्खलानाम् । ढञ् । 'कुलकुक्षिग्रीवाभ्यः' (सू. 1316) इति ढकनि अवेयकम् । 'अवेयकं कण्ठभूषा ' II. vi. 104. इत्यमरः।
१४३५ । गम्भीरायः । (४. ३. ५८) गम्भीरे भवं गाम्भीर्यम् ।
वा० । पञ्चजनादुपसंख्यानम् । (2868.)
पाञ्चजन्यः ।
- माघे-~-III. 21.
प्रवृद्धमन्द्राम्बुदधीरनादः
कृष्णार्णवाभ्यर्णचरैकहंसः । मन्दानिलापूरकृतं दधानो
निध्वानमयत पाञ्चजन्यः ।। 1459 ।।
Page #485
--------------------------------------------------------------------------
________________
.
पञ्चजनो कान काश्चिाः । संत्र सवः पाचनत्यः । . . रश्चजनेभ्यश्चेति वक्तव्यद ' इति ज्य इति माल्यारां व :
१४३७ । अन्तःपूर्वपदान । (.३.६.!
अव्ययीभावादित्येव । देशमन्यन्तोऽन्तश्नद : अन इ ते समासान्तष्टच् । 'नम्तद्धिते' (नू. 679) इति टिलोषः : न भवनकम् ।
वा० । अध्यात्मादेष्ठमिन्यते । ( 2869.) अध्यात्म भवमाध्यात्मिकम् । अध्यात्मादि:- १. ७. अध्यान्नादिगकृतिगणः ।
अस्मिन्नेव ग्रन्थे लो. 78. समानकालावन्नावस्यामामालिकाम् । अाइ.. भवत्वादुत्पत्त्यनन्तरः विनाशिनी मित्यर्थः : ' शाकि न. 177, इले समानकालाट्ठक् । प्रकृतेराकालादेशः । केचिदकालशब्द देववारमादिवाना जियाहुः ।
अनर्घराघवे-VI. 5.
दर्योऽयं भवतस्मुरासुरचनू:काण्डक डूबेप___ ज्वालाजाङ्गलिकेन जङ्गलभुजा त्या न त्यांडतः । येनेन्द्रे रथवर्मणी रघुशिशोरस्योपनीते वया
राजद्विष्टमिदं विधाय स कथं शक्तोऽपि वतियते ।। 14001 'जागली विषविद्यायाम् ' इति मेदिनी कारः जाङ्गलीमधीले वेति वः जालिकः । अध्यात्मादित्वानिति व्याख्या । 'विषवैद्यो नाङ्गलिकः ' I. vii. 13. इत्यमरः ।
१४३८ ! अनुशतिकादीनाञ्च । (७. ३. २०)
एषामुभयपदवृद्धिः स्यात् जिति गिते किन च । आधिदैविकम् । श्राधिभौतिकम् । ऐलौकिकम् । पारलौकिकम् । अनुशतिकादि:-~-७. ४.
___ अस्मिन्नव ग्रन्थे श्लो, 260. सार्वलोकिकः । सर्वस्मिन् लोके विदितः । 'लोकसीलोकाह ' (सू. 1710 ) इति ठनि अनेनोभयपदवृद्धिः !
Page #486
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
अस्मिन्नेव ग्रन्थे श्लो० 1288. सौरसैन्धवे सुरसिन्धुसम्बन्धिनि ।' तस्येदम् '
(सू. 1549 ) इत्यणि उभयपदवृद्धिः । ' हृद्भगसिन्धु ' ( सू. 1183 ) इत्युभयपदवृद्धिः ।
ક
रघुवंशे – X. 14.
योगनिद्रान्तविशदैः पावनैरवलोकनैः ।
भृग्वादनुगृह्वन्तं सौखशायनिकानृषीन् ॥ 1461 ||
सुखशयनं पृच्छन्तीति सौखशायनिकाः । ' पृच्छतौ ' ( वा. 2958, सू. 1549.) इति ठक् । अनेनोभयपदवृद्धिः ।
रघुवंशे - VIII. 26.
अकरोच्च तदौर्ध्वदेहिकं पितृभक्त या पितृकार्य कल्पवित् ।
न हि तेन तथा तनुत्यजः
वनयावर्जितपिण्डकाङ्क्षिणः ॥ 1462 ॥
और्ध्वदेहिकं देहादूर्ध्वं भवतीति तंचिलोदकपिण्डदानादिकम् । 'ऊर्ध्वदेहाचेति वक्तव्य ' मिति ठक् । अनेनोभयपदवृद्धिः ।
चम्पूरामायणे – II. 72.
-
ग - अथ यथा विधिविहितौर्ध्वदेहिकं गमितचतुर्दशदिवसं दिवसकर कुलहितेन पुरोहितेन नगरवृद्धैश्व सार्धं अमात्याः समुपेत्य मकुटभरणाय प्रार्थयामासुः || 1463 ॥
और्ध्वदेहिकम् । पूर्ववत् ।
अस्मिन्नेव ग्रन्थे श्लो० 80. और्ध्वदैहिकीम् । पूर्ववत् । ' टिड्ढाणञ् ' ( सू. 470 ) इत्यादिना ङीप् ।
राघवे - V. 32.
दृप्यत्पौलस्त्मकण्डूभिदुरभुजभरोष्मायमाणः कपीन्द्रो
नाये नस्सन्दधीत क्वचिदपि हि विधौ नैव साहाय्यकामः |
Page #487
--------------------------------------------------------------------------
________________
হিন্ত सोऽहं सुग्रीवमे दमनतरं मिलनिच्छामि पश्चात्
पारस्णे यपुत्रव्ययशिथिलगुच शकमा चन्दा नि : १ परस्त्रिया अपत्ये पारस्त्रैणेयः । लीवो डक् ! कल्वाम्बादित्व दिन . अनुशतिकादित्वादुभयपदवृद्धिः । चभ्यूरामायो-V. 18.
एषा राक्षससार्वभौमनगरी रक्षश्चमूरक्षिता
तस्येदं सदनं सुवर्गशिखरं बिभ्राणमत्रावलिम् । एतत्पुष्पकमाहृतं धनपतेरित्यादरान्मारुते.
स्तत्रादर्शयदिन्दुदीपकिरमप्रद्योतिलाशा निशा ।। 1485 1 सार्वभौमः । उभयपदवृद्धिः ।
अस्मिन्नेव ग्रन्थे श्लो० 1280. दुर्भगाया अपत्यं पुमान् दौमागिनेयः । स्त्रीभ्यो ढक् । कल्याच्यादित्वात् इनङ् । 'हुदग' (सू. 1133.) इत्युभयपदवृद्धिः ।
१४४१ । जिह्वामूलाङ्गुलेश्छः (४. ३. ६२) जिह्वामूलीयम् । अङ्गुलीयम् । रघुवंशे-VI. 18.
कुशेशयाताम्रतलेन कश्चित् ___करेण रेखाध्वजलाञ्छनेन । . रत्नाङ्गुलीयप्रभवानुविद्धा
नुदीरयामास सलीलमक्षान् ॥ 1466 ॥ अङ्गुलीषु भवानि अङ्गुलीयानि ऊर्मिकाः । छप्रत्ययः ।
अस्मिन्नेव ग्रन्थे श्लो० 216. अङ्गुलौ भवमङ्गुलीयम् । छः । अङ्गुलीयमेवाङ्गुलीयकम् । स्वार्थे कः । अस्मिन्नेव ग्रन्थे श्लो० 336. अङ्गुलीयकमस्यै प्रायच्छत् । पूर्ववत् ।
१४४२ । वर्गान्ताच । (४. ३. ६३) कवर्गीयम् ।
Page #488
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
१४४३ । अशब्दे यत्वावन्यतरस्याम् । (४. ३. ६४)
पक्षे पूर्वेण छः : मद्वर्यः : मद्वर्गीणः । मद्वर्गीयः ।
अस्मन्नेव ग्रन्थे श्लो० 1455. रघुबर्गे भवा रघुवर्या । वर्गान्ताचेत्यनुवृत्तावनेन यत् !
१४४४ । कर्णललाटात्कन्नलङ्कारे । ( ४. ३. ६५)
कर्णिका । ललाटिका। चम्पूभारते-IV. 2.
ग-तत्क्षणमतितितिक्षया त्वमष्टादशकृत्वो दृष्टापजयोऽस्ययं पुनरितरः किशोर इति कृष्णावुभावप्यवधीर्य हिडिम्बवककुटुम्बशोकोदयादारभ्य प्रवीरजनकर्णिकामौक्तिकायानकीरात्मनः संमुखीनं दृढतरपरिकरबन्धं जरासन्धं गन्धवहनन्दनः पञ्चदशदिनानि नियुष्य तेषां त्रिभागपरिसङ्ख्याभिधानपदाभिधेयेन सह योजयामास ॥ 1467 ।।
कर्णिका । कन् । 'प्रत्ययस्थात् ' (सू. 463 ) इति स्त्रियां कात्पूर्वस्येत्वम् ।
कुमारसंभवे-V. bb.
तदा प्रभृत्युन्मदना पितुर्गुहे
ललाटिकाचन्दनधूसरालका। न जातु बाला लभते स्म निर्वति
तुषारसङ्घातशिलातलेप्वपि ।। 1468 ॥ ललाटस्यालङ्कारः ललाटिका तिलकः । कन्प्रत्ययः । पूर्ववत् ।
१४५३ । तत आगतः । (४. ३. ७४) स्रुघ्नादागतः स्रौनः ।
अस्मिन्नेव ग्रन्थे श्लो० 1848. देवेभ्य आगतानां देवीनाम् । मनुष्येभ्य आगतानां मानुषीणाम् । अनेनाणि ' टिड्ढाण' (सू. 470 ) इत्यादिना ङीप् ।
Page #489
--------------------------------------------------------------------------
________________
शैदिककरणम्
रघुवंशे-7..
नीवारपाकादिकडङ्गरीयैसमृश्यते जानपदैन कविन :
कालोषपन्ना निश्रिकल्प्यभाग वन्य शरीरन्थिनिक वन वः: 1433 जनपदेभ्य आगजानपदैः । पूर्ववदा ।
१४५४ । ठगायस्थानेभ्यः ! ४. ३. ७५ .
शुल्कशालाय! आमतः शौरकशालिकः ।
१४५६ । विद्यायोनितन्वन्वेभ्यो बुन्न । १४. ३. ७७) औपाध्यायकः ! पैतुम्हकः :
१४५७ । ऋतष्ठञ् । (४.३.७८) हौतृकम् । भ्रातृकम् । रघुवंशे-VIII. 6.
अधिकं शुशुभे शुभयुना हिवयेन द्वयमेव सङ्गनन् :
पदमृद्धनजेन पैतृकं विनयेनास्य न च यौवनन् । 147 || पितुरागतं पैतृकम् । स : रघुवंशे-XVII. 23.
वितानसहित तत्र भेजे पैतकमासनन् ।
चूडामणिभिरुवृष्टपादपीठं महीक्षिताम् ।। 1472 || पैतृकम् । पूर्ववत् ठञ् । रघुवंशे-XI. 64
पिञ्यमंशमुपवीतलक्षणं मातृकञ्च धनुरूजितं दधत् ।
यस्ससोम इव धर्मदीधितिः सद्विजिह इव चन्दनद्रुमः ॥ 1472 || मातुरय मातृकः ।
60
Page #490
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
१४५८ । पितुर्यच्च । (४. ३. ७९.) चात् ठञ् । पित्र्यम् पैतृकम् । अस्मिन्नव ग्रन्थे श्लो० 1828. पितुरागतं पित्र्यम् । अनेन यत् । मस्मिन्नेव ग्रन्थे श्लो० 589. पितुरागतं पैटकम् । पितुर्यच्चेति चकारात्
ऋतष्ठन।
चम्पूभारते-- IV. 76. शिलीमुखाभ्यां शिवसव्यसाचिनोः
समुज्झिताभ्यां युगपत्किरेस्तनौ । सम विभज्यायुरभुज्यत क्षणात
सहोदराभ्यामिव पैतृकं धनम् ॥ 1473 || पैटकम् । पूर्ववट्ठन् । १४६० । नः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् । (७. ३. ३०)
नञः परेषां शुच्यादिपञ्चानामादेरचो वृद्धिः पूर्वपदस्य तु वा निदादौ परे।
आशौचम् अशौचम् । आनैश्वर्यम् अनैश्वर्यम् । आक्षेत्रज्ञम् अक्षैत्रज्ञम् । आकौशलम् । अकौशलम् । आनैपुणम् अनैपुणम् । चम्पूभारते-I. 50.
सामोदो भीमसम्भूतिसम्भूताशौचवत्तया ।
सङ्कुचन्निव संस्पर्शे समीरो मन्दमाववौ ॥ 1474 ॥ आशौचम् । उभयत्र वृद्धिः। अनर्घराघवे---V. 3.
ग-ततश्च शावाशौचमास्थितस्य क्षत्रियस्य प्रतिषिद्धमस्त्रग्रहणमिति छिद्रान्वेषिमिर्जनस्थानवास्तव्यैः खरदूषणप्रभृतिभिस्तत्र विराधो नाम राक्षसः तीक्ष्णः प्रहितः ॥ 1475 ॥
Page #491
--------------------------------------------------------------------------
________________
शावमाशौचमिति पाठे उभ्यग्दबुद्धिः । मावानीचयन अमेरिका वृद्धिः । माघे-XVIII. 49,
कञ्चिादायतेन द्रढीयः
प्रासपोतन्त्रोतसान्तःक्षतेन ! हाताप्रेण प्राप्तमेवाननोऽभू
दानश्वयं वारणस्य ग्रहीतुम् ।। 1475 अनीश्वरस्य भावः आनेश्वयम् । असामय॑म् : ब्रमज दिवन व्यन् । उभयपदवृद्धिः । माघे--XVI. 32.
प्रकटान्यपि नैपुणे महापावाच्यानि चिराय गोपितुन !
विवरीतुमथात्मनो मुगान् भृशमाकौशलमायनसन् ! 147 ! आकौशलं अौशलन् । विकल्पेन नअद्वन्दन्यतः बनलो पतिवद्धौ ।
१४६२ । मयट् च ।। ३. ३. ८२ / तत आगतः। सममयम् । बिवममयन् । देवदतन्यम् । माघे-VI. 61. . हिमऋतावपि ताः ल भृशखिदो
युवतयस्सुतरामुपकारिणि । प्रकटयत्यनुरागमकृत्रिम
स्मरमयं रनयन्ति विलासिनः ।। 1473 | स्मरादागतं सरमयम् । अनेन मयट् । किरातार्जुनीये-II. 36.
अपनेयमुदेतुमिच्छता तिमिरं रोषमयं धिया पुरः ।
अविभिद्य निशाकृतं तमः प्रभया नांशुमताप्युदीयते ।। 1479 !! रोपमयं रोषादागतम् ।
Page #492
--------------------------------------------------------------------------
________________
४७६
पाणिनिसूत्रव्याख्या
. भट्टकाव्ये-. 48.
नलश्चित्रीयमाणोऽसौ रत्नहेममयो मृगः ।
क्यामुखीन:सीतायाः पुप्लुवे बहु लोभयन् ।। 1480 ॥ रजानां हेन्नश्च विकारो रनहेममयो मृगस्सन् । 'मयड् वैतयोः । (सू. 1523 ) इति विकारे मयट् ।
१४६३ । प्रभवति । ( ४. ३. ८३) तत इत्येव । हिमवतः प्रभवति हैमवती गङ्गा । रघुवंशे-IV. 45.
स सैन्यपरिभोगेन नजदानसुगन्धिना ।
कावेरी सरितां पत्युश्शनीयामिवाकरोत् ॥ 1481 ।। कावेरी।
तस्मै प्रभवति सन्तापादिभ्यः' (सु. 1766) सन्तापाय प्रभवति सान्तापिकः । सांप्रामिकः ।
१४६४ । विदूराज्यः । (४. ३. ८४) दिदुरात्प्रभवति वैदूर्यो मणिः ।
अस्मिन्नेव ग्रन्थे श्लो० 618. विदुरात्प्रभवन्तीति वैदूर्याणि । वालवायजमणयः । ज्यप्रत्ययः । १४६८ । शिशुक्रन्दयमसमद्वन्द्वेन्द्रजननादिभ्यश्छः। (४. ३. ८८)
शिशूनां क्रन्दनं शिशुक्रन्दः । तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः । यमस्य सभा यमसभम् ! क्लीवत्वं निपातनात् । यमसभीयः । किरातार्जुनीयम् । इन्द्रजननादिराकृतिगणः । इन्द्रजननीयम् विरुद्धभोजनीयम् । किरातार्जुनीयव्याख्यायां-I..
मल्लिनाथकविस्सोऽयं मन्दात्मानुजिघृक्षया । तत्किरातार्जुनीयाख्यं काव्यं व्याख्यातुमिच्छति ॥ 1482 ॥
Page #493
--------------------------------------------------------------------------
________________
किरातार्जुनश्च मालविकाग्निमित्रीयन |
विकमकरणम्
किरातार्जुनीयान् किरातार्जुनीयम् ।
१४६९ । सोऽस्य निवासः (४३८९ )
चुनो निवासः । नस्य दिवस: (यू.) शिवन निवासो देशः शैः ।
१४७० | अभिजनव । ( ४. ३.९० )
स निवासः
सुनोऽजिनोऽस्यौः । वयं सोऽभिजन इति विवेकः ।
१४७३ | सिन्धुतक्षशिलादिभ्योऽनी । ( ४.३.१३)
।
सिम्बादिन्योऽग् तक्षशिलादिन्योऽञ् ४. ७५ न्यवः । तक्षशिला नगरी
कम्बोजादिः -- ४. २४.
सवादि:
यन्त्र पृर्वरुपितं
809
तक्षशिलादि:
अस्मिन्नेव ग्रन्थे 2818. काम्बोजासर पिठे विदित्वादम् । 'कम्बोज दिम्य इति व्यन् ( 2074 . 1194 ) इति लुक, कम्बोजाः ।
सुगतो भक्ति भजनीयो येषां ते सौगताः बौद्धाः ।
४.७७,
नेऽन्य नामावल
१४७५ | भक्ति: ३ ( ४, ३.९५ )
सोऽस्येत्यनुवर्तते । मञ्यते सेव्यत इति नन्तिः । नो भक्तिरत्व नौहः ।
माघे - II. 26.
सशरीरेषु वाकयपञ्चकन् सौगतानामिवात्मान्य नाति मन्त्रो महीनृताम् || 1488 ||
'
१४७७ । महाराजाट्ठञ । ( ४.३. ९७)
माहाराजिकः । ' महाराजप्रोष्ठपदाट्टं ' ( न. 1988 ) महाराजिकम् ।
Page #494
--------------------------------------------------------------------------
________________
४७८
पाणिनिसूनव्याख्या १४७८ । बासुदेवार्जुनाभ्यां वुन् । (४. ३. ९८) वासुदेदकः । अर्जुनकः ।
१४८१ । तेन प्रोक्तम् । (४. ३. १०१) पाणिनिना प्रोक्तं पाणिनीयम् । अस्मिन्नेव ग्रन्थे श्लो- 974 पाणिनीयमष्टाध्यायीव्याकरणम् । छप्रत्ययः ।
१४८२ । तित्तिरिवरतन्तुखण्डिकोखाच्छण । (४. ३. १०२) तितिरिणा प्रोक्तमधीयते तैत्तिरीयाः । अनर्धराघवे-III. 13.
यजषि तैत्तिरीयाणि मूर्तानि वमति म यः ।
स योगी याज्ञवल्क्यस्त्वां वेदान्तानध्यजीगपत् ।। 1484॥ तित्तिरिमुनिना प्रकणानूदितानि तैत्तिरीयाणि । १४९० । पाराशर्यशिलालिभ्यां भिक्षुनटसत्रयोः । (४. ३. ११०)
पाराशर्येण प्रोक्तं भिक्षुसूत्रमधीयते पाराशरिणो भिक्षवः । शैलालिनो नटाः । 'शैलालिनस्तु शैलषा जाया जीवा कृशाश्विनः । भरता इत्यपि नटाः' II, x. 12. इत्यमरः । 'भिक्षुः परित्राट् कर्मन्दी पाराशयपि मस्करी' II. vii. 41. इत्यमरः ।
१४९१ । कर्मन्दकृशाश्वादिनिः । (४. ३. १११) भिक्षुनटसूत्रयोरित्येव । कर्मन्देन प्रोक्तमधीयते कमन्दिनो भिक्षवः । कृशाधिनो
नटाः
।
१४९२ । तेनैकदिक् । (४. ३. ११२) सुदानाद्रिणा एकदिक् सौदामिनी । माधे-XVII. 69.
अन्यूनोन्नतयोऽतिमात्रपृथवः पृथ्वीघरश्रीभृतस्तन्वन्तः कनकावलीभिरुपमां सौदामिनीदामभिः ।
Page #495
--------------------------------------------------------------------------
________________
ਨ:ਭਿਜੇ ਕਾ
वर्षन्तःशममानयन्नुपलमच्छृङ्गारलेखायुधाः
माले कालियकायकालबपुषः जांचन गजाफोनचः ।। 1455 !! सुवान्ना पर्वतेनैकदिशः सौदामिन्यो विद्यतः ! अनेनाग डीप ।
१४९५ । उपज्ञाने । ४. ३. ११५ पाणिनिनोपज्ञात पाणिनीयम् ।
१४९६ । कृते ग्रन्थे । (४. ३. ११६) वररुचिना कृतो वररुच ग्रन्थः ।
१४९७ । संज्ञायाम् ।। १.३. ११७ तेनेत्येव । अग्रन्थार्थमिदन् ! मश्चिकाभिः कृतं मानिं मधु ।
१४९९ । क्षुद्राभ्रमरक्टरपादपादन् । (४. ३. ११९) तेन कृते संज्ञायाम् । क्षुद्राभिः कृतं श्रौद्रम् । भामरम वाटरम् । पादपम् । रघुवंशे-IV. 8.
भल्लापवर्जिनम्तेषां शिरोभिः इमलैनंहीम् :
तस्तार सरघाव्याप्तैम्स क्षौद्रपटलेरिद ।। 1.456 h क्षुद्राभिः कृतानि क्षौद्राणि मधूनि ! अन् ! अम्मिन्नेव ग्रन्थे श्लो० 352. अमरेः कृतं भ्रामरं मधु । संज्ञायाम ।
१५०० । तस्येदम् । (४. ३. १२०) उपगोरिदमौपगवम् । अस्मिन्नेव ग्रन्थे श्लो० 60. चन्द्रस्येमां चान्द्रीम् । मपि लीम् ।
अस्मिन्नेव ग्रन्थे श्लो० 137. सूर्यस्येमाः सौर्यः । ‘सूर्यतिष्य : (स्. 499) इति यलोपः । अणि डीप ।
अस्मिन्नेव ग्रन्थे श्लो० 800. वासवस्येमा वासव्यः । मणि डीप ।
Page #496
--------------------------------------------------------------------------
________________
४८०
पाणि निसूनव्याख्या
चम्यूभारते-III. 16,
तल्लिन्नमस्ताणिनु-पतिते मुनीन्द्र
सा तेषु पञ्चस समं ववृते मृगाक्षी । साङ्कन्दनेषु विटपिष्विव दानलक्ष्मी
मानोभवेषु जयसिद्धिरिवाशुगेषु ।। 1487 11 संक्रन्दनस्येमे साङ्कन्दनाः । मनोभवस्येमे मानोभवाः । अण् !
वा० । समिधामाधाने घेण्यण् । ( 2912.) सामिधेन्यो मन्त्रः । सामिधेनी ऋक् ।
१५०१ । स्थाद्यत् । (४. ३. १२१ ) स्थ्य चक्रम् । 'तद्वहति रथयुग' (सू. 1627) स्थं वहति रथ्यः अश्वः ।
१५०४ । हलसीराक् । (४. ३. १२४)
हालिकम् । सैरिकम् । ' हलसीराक् (सू. 1633 ) हलं वहति हालिकः । 'तेन दीव्यति खनति जयति जितं' (सु. 1550) हलेन खनति हालिकः । सीरेण खनति सैरिकः । ' खनत्यनेन तद्वोढाम्येदं हालिकसैरिको ' II. ix. 64. इत्यमरः ।
१५०५ । द्वन्द्वादुन्वैस्मैथुनिकयोः । (४. ३. १२५) काकोलू किका । कुत्सकुशिकिका
वा० । वैरे देवापुरादिभ्यः प्रतिषेधः । ( 2914) दैवासुरम् ।
॥ इति शैषिकप्रकरणम् ॥
Page #497
--------------------------------------------------------------------------
________________
|| अथ प्राग्दीव्यतीयप्रकरणम् ॥
१५१४ । तस्य विकारः । ( ४. ३. १३४ )
ar | अश्मनो विकारे टिलोपो वक्तव्यः | (4186.) अश्मनो विकारः आइम: । भात्मनः । मार्त्तिकः ।
अस्मिन्नेव ग्रन्थे लो० 1295. भारसनैः भमयैः । वैकारिकोऽग् । ' अन् ' (सू. 1155 ) इति प्रकृतिभावात् 'नस्तद्धिने (सू. 67 ) इति नान्ति टिलोपः ।
अस्निन्नेव ग्रन्थे श्लो० 1451 अश्मैवाश्मनम् । टिलोपो नान्यत्र । 'पुरुषाद्वघविकार समूहतेनकृतेषु ' ( वा० पुरुषस्य विकारः पौरुषेयः । ढञ् ।
स्वार्थेऽम् । विकारार्थे 8000. सु. 1572)
१५१५ । अवयवे च प्राण्यौषधिवृक्षेभ्यः । ( ४.३.१३५ )
चाद्विकारे । मयूरस्यावst का वा नानः मन पैप्पलम् । १५१६ | विल्वादिभ्योऽण् । (४.३.१३६ )
बैल्वम् । बिल्वादिः - ४ ७९. 1
चम्पूरामायणे - V. 53.
ग— रावणोऽपि विभीषणभाषणमङ्गीकृत्य प्लवङ्गमानानङ्गेषु लाङ्गलमेव वरम् । तदेतत्कार्पासवाससा संवीतं वहिसात्कृत्य चत्वरे चत्वरे घोषानुद्धोप्य सप्रहारं नगरी परितः सञ्चारयतेति राक्षसानादिदेश || 1488 ॥
कार्पासम् ।
१५१७ | कोपधाच्च । ( ४. ३. १३७ )
अणू । तर्क, तार्कवम् ।
61
Page #498
--------------------------------------------------------------------------
________________
'८२
पाणिनिसूत्रव्याख्या
१५१८ । नपुजतुनोः पुक् । (४. ३. १३८) आभ्यामण स्याद्विकारे, एतयोः युगागमश्च । त्रापुषम् । जातुषम् ।
चम्पूभारते-II. 62.
अस्त्रमात्मसमनामदैवतं
सत्रयुज्य समरे धनञ्जयः । स्त्र तस्य स्थमग्रवर्तिन
जातुषालयसहायमातनोत् ।। 1489 ।।
चम्पूभारते-II. 100.
अथ जातुपालयसमर्पणात्कृतं
परिपोषमस्य वपुषोऽभिवीक्षितुम् । स्पृहयालयः किल पृथासुताः क्रमात्
परिचक्रमुर्हतवहं वघूसखाः ॥ 1490 ।।
१५१९ । ओर । ( ४. ३. १३९) देवदारवम् । भाद्रदारवम् । 'ओरञ्' । (सू. 1283 ) इति तु चातुरर्थिकः ।
१५२१ । पलाशादिभ्यो वा । (४. ३. १४१) पालाशम्, खादिरम् , कारीरम् । पलाशादिः ४. ८०.
१५२२ । शम्याः प्लन् । (४. ३. १४२)
शामीलं भस्म । षित्वान्डोष, शामीली सुक् ।
१५२३ । मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः । (४. ३. १४३)
मयड्डा स्याद्विकारावयवयोः । अश्ममयम् । आश्मनम् । अस्मिन्नेव ग्रन्थे श्लो० 1480. रत्नानां हेनश्च विकारो रत्नहेममयो मृगः ।
Page #499
--------------------------------------------------------------------------
________________
ੜਾ ਤੇ
ਬ
ਰਾੜ
१५२४ । नित्यं वृद्धशादिन्यः ।। ४. ३. १४८
आम्रमयम् । शरमयन् । शारादि:- १. 4.
वा० । एकाचो नित्यम् । (5062.)
त्वङ्मयम् । वाङ्मयम् ।
अनघराघवे-- I. 12.
ग-भाव, तत्प्रस्तूयताम् , अत्य है मौद्न्यानो ब्राह्मणानन्वयनधन्यस्य मुरारिनामधेयस्य बालवाल्मीकेाङ्मयममृतबिन्दुनियन्दि कन्दस्यान कौतु में 4310
वाङ्मयं वचनविकारः : विकार) मब्द :
अम्मिन्नेव ग्रन्थे श्लो 137. अपां विकारोऽम्मयो जलमयः । गदिः६. ३३. 'शरादीनां च ' (सू. 1642 ) शमवती कुशावळीति दधिः ।
१५२५ । गोश्च पुरीये । (४. ३. १४५)
गोः पुरीष गोमयम् ।
माधे-III. 4s.
शुकाङ्गनीलोपनिर्मितानां लिनेषु भासा गृहदेहलीनाम् । . यस्यानलिन्देषु न चक्रुरेव मुन्ध नागोमयगोमुखानि ।। 143211 गोः पुरीपं गोमयम् ।
१५३२ । प्राणिरजतादिभ्योऽञ् । (४. ३. १५४ ) शौकम् । बाकम् । राजतम् । माधे-XII. 11.
नानाविवाविष्कृतसामजस्वरः
सहस्रा चपलैंदुरख्ययः ।
Page #500
--------------------------------------------------------------------------
________________
पाणिनिस्सूनव्याख्या
गान्धर्वभूयिष्ठतया समानता
स सामवेदस्य दधौ बलोदधिः ॥ 1493 ॥ गन्धर्वा अधाः तत्कर्म गान्धर्वम् । अत्र ।
माघे-IV. 13.
यत्राधिरूढेन महीरुहोच्चै
रुन्निद्रपुष्पाक्षिसहस्रभाजा। सुराधिपाधिष्ठितहस्तिमल्ल
लीलां दधौ राजतगण्डशैलः ।। 1494 ॥ रजतस्य विकारो राजतः । अञ् । अस्मिन्नेव ग्रन्थे लो० 64. काञ्चनस्य विकार काश्चनीम् । अनि ङीप् ।
अस्मिन्नेव ग्रन्थे श्लो. 33. हेम्नो विकारो हैमी । अञ् । 'नस्तद्धिते' (सू. 679 ) इति टिलोपः । रजतादि:--- ४. ८३.
१५३५ । उष्ट्राद्वज्ञ ( ४. ३. १५७)
प्राण्यञोऽपवादः । औष्ट्रकः । ' गोत्रोक्षोष्ट' (सू. 1246) इति समूहे वुन् ।
१५३७ । एण्या ढञ् । (४. ३. १५९) ऐणेयम् । एणस्य तु ऐणम् । 'ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे त्रिषु ' II. V. 8. इत्यमरः।
अस्मिन्नेव ग्रन्थे श्लो० 59. एणी हरिणीभेदः । तद्विकारभूता ऐणेयी । तस्यां त्वचि।
अनर्घराधवे-IV. 27.
जटां धत्ते मूर्धा परशुधनुषी बाहुशिखरं
प्रकोष्ठो रौद्राक्षं वलयमिषुदण्डानपि करः ।
Page #501
--------------------------------------------------------------------------
________________
प्राचीन का
४८५
प्ररूडौढ स्त्रवणारेरदातमिदं
प्रशान्तामणेयी वचमा च वः कलयति ।। 24368 एण्या विकारः एणयी । एज्या ढन् ।
१५३८ । गोपयसोर्यन् । ( ४. ३. १६०)
गल्यम् पयस्यन् ।
१५३९ । द्रोथ (४. ३. १६१) वक्षस्तस्य विकारोऽवयवो वा द्रव्यम् ।
१५४१ । फले लुक् । (४. ३. १६३ विकारावयवत्रत्ययस्य लुक् स्यात्फले । आमलक्याः फलमानलकन् । 'लुक्तद्वितलुकि ' (सू. 1408) इति स्त्रीप्रत्ययस्य निवृत्तिः ।
अस्मिन्नेव ग्रन्थे श्लो. 971. अलावा विकारः फलमलाबु । ओरन । लुक । स्त्रीप्रत्ययनिवृत्तिः ।
अस्मिन्नेव ब्रन्थे लो. 1165. जत्राः फलं जम्बु । 'जम्ब्वा वा ' (स. 1544 ) इत्यणभावपक्षे ओरान्नेि अनेन लुक् । स्त्रीप्रत्ययनिवृतिः ।
१५४२ । प्लक्षादिभ्योऽग् (४. ३. १६४)
प्लाक्षम् ।
१५४३ । न्यग्रोधस्य च केवलस्य ।। ७. ३. ५) नैयग्रोधम् ।
१५४४ । जम्ब्बा वा । (४. ३. १६५), जम्बूशब्दात्फलेऽण वा स्यात् । जाम्बवम् ! पझे ओरञ् । तस्य लुक् । जन्तु !
अस्मिन्नेव अन्ये श्लो. 1165. जम्वाः फलं जम्बु । ओरजि लुकि स्त्रीप्रत्ययनिवृत्तिः ।
Page #502
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
१५४५ । लुप च । (४. ३. १६६) जम्ब्वाः फलं जम्बूः । ‘बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् । II. iv. 19. इत्यमरः ।
वा० । पुष्पमूलेषु बहुलम् । (2950.) अस्मिन्नेव ग्रन्थे श्लो. 1449, केतक्याः पुष्पं केतकम् । अणो लुकि नादिवृद्धिः । 'लुक्तद्धितलुकि' (सू. 1408) इति स्त्रीप्रत्ययस्यापि लुक् । ग्घुवंशे-IV. 55.
मुरलामारुतोद्धृतमगमत्कैतकं रजः । तद्योधवारवाणानामयनपटवासताम् ॥ 1496 ।।
अत्र न।
अस्मिन्नव ग्रन्थे लो० 607. मघासु मघायुक्तकाले । 'नक्षत्रेण युक्तः कालः' (सू. 1204) इत्यणि 'लुबविशेषे' (सु. 1205 ) इति तस्य लुपि 'लुपि युक्तवत्' (सू. 1294) इति प्रकृतिलिङ्गवचने 'नक्षत्रे' (सू 642) इति वैकल्पिकी सप्तमी।
१५४६ । हरीतक्यादिभ्यश्च । (४. ३. १६७).
एभ्यः फलप्रत्ययस्य लुप स्यात् । हरीतक्यादीनां लिङ्गमेव प्रकृतिवत् । हरीतक्याः फलानि हरीतक्यः । हरीतक्यादिः-४. ८५.
१५४७ । कंसीयपरशव्ययोर्यजनौ लुक्च । (४. ३. १६८)
- कंसीयपरशव्यशब्दाभ्यां या स्तः छयतोश्च लुक् । कंसः पानभाजनम् । 'वृतृ' (उ. सू. 342) इत्यौणादिकः सप्रत्ययः । कंसाय हितं कंसीयम् । तस्मै हितं' (स. 1665) इति छः ! तस्य विकारः कांस्यम् । यञ् । परशवे हितं परशव्यम् , तस्य विकारः पारशवः ।
अस्मिन्नेव ग्रन्थे श्लो० 1032. कंसीयस्य विकारः कांस्यः। तालादिः । या । छस्य लुक्।
Page #503
--------------------------------------------------------------------------
________________
मादीची कदरम्
१४७
माघे-XV. 81.
दयिताव सास्वनुदम्तमर-दवस, दिनः रात ।
कांस्यमुपहिलसरोजपतनगदमारगुरु मजये विनः । 240 कंस: पानभाजनन ! कमेनैयादिकम्सत्ययः । लम्नै डि कनीय लोइविशेषः । प्राक्कीतीयश्छः । तस्य विकारः कांस्यम् गानयात्रम् . अनेन यो । छन्य लुक ।
॥ इति प्रान्दोव्यतीयप्रकरणम् ।
Page #504
--------------------------------------------------------------------------
________________
॥ अथ ठगधिकारप्रकरणम् ॥
१५४८ । प्राग्वहतोष्टक् । (४. ४. १) तबहतीत्यतः प्राक् ठगधिक्रियते ।
वा० । तदाहेति माशब्दादिभ्य उपसङ्ख्यानम् । ( 2951.) माशब्दादि:- ४. ८६. अनर्घराघवे-IV. 50.
ग-आः पाप दुर्मुख वसिष्ठ इव विश्वामित्र इव स्वस्तिवाचनिको ब्राह्मणस्ते परशुरामः ।। 1498 ॥
स्वस्तिवाचनमाह स्वस्तिवाचनिकः । ठक् । 'उत्तरपदस्य ' (सू. 1396) इति वृद्धिः।
१५४९ । स्वागतादीनां च । (७. ३. ७) ऐचं न स्यात् । स्वागतमित्याह स्वागतिकः । स्वागतादिः- ७. ३.
वा० । आहौ प्रभूतादिभ्यः । (2952.) प्रभूतमाह प्राभूतिकः । प्रभूतादि:- १. ८७.
वा० । पृच्छतौ सुनातादिभ्यः । ( 2953.) सुखातं पृच्छति सौनातिकः । सौखशायनिकः । सुनातादिः- ४. ८८.
वा० । गच्छतौ परदारादिभ्यः । ( 2954.) पारदारिकः । गौरुतल्पिकः । परदारादि:- ४. ८९. रघुवंशे-VI. 61.
विन्ध्यस्य संस्तम्भयिता महादेः
निश्शेषपीतोज्झितसिन्धुराजः ।
Page #505
--------------------------------------------------------------------------
________________
मी
काविकपम
साम्य ॥ 10
पृच्छतीति सौनातिकः । वक्
अल्मिक्षेत्र ग्रन्ये ० 1401 | ठक् । उभयपदत्रुद्धिः ||
चन्पूभारते —— XI, 23.
-
62
ग— तदनु तत्र परस्परसङ्घट्टन जनिनम्कुलिङ्गव्याजेन निपटपूर्वात् रुधिरशीक राजजीर्णशङ्कया वमन्तीभिः पट्टसवरीमिव कोटपाटमेव समानदेश देशकसदेशाद्भ्यसितुनवनीतलमवतीर्णः पयोवरपटलैरिव खेटकमण्डलैश्च युगपदेव बहुविधवीरयोधजनप्रवेश सौकर्याय तरणिरन्तर विशाकचिनिय वित्तले रसुचकताभिशक्तिभिश्च प्रतिक्षणक्षपित विपक्ष कुलवृत्तान्तं मुहुर्मुहुरटनिमुखेन कथयितुन वाकीभ्याठी प्रत्यागतैः कोदण्डदण्डैश्च युद्धविलोकनबद्ध कौतुक सिद्धयौवतकुचनण्डलनिजकुमार सत्यपरिचिचीषचैव दूरं नमसि करान् प्रसारयद्भिः शुण्डारनण्डलैश्व विचित्रतरचक्रचकनपनिषेण पदात्पदमपि न गन्तव्यमिति विमतनिरोधकुण्डलानामिव कुर्वद्भिरद्भिश्व शोणितपङ्कशोणितैर्वगसम्भ्रमविदार्यमाणधरणीरन्त्र निर्गवर फीन्द्र कामणिकिरणवीरर्णःमसृणितैरिव चक्रैस्संक्रीडद्भिः शताद्वैश्च भयानके सकलपुर जनता सौद्यायनि के सनी !! 1500 ||
सायन | चम्पूभारते—XI. 13.
- दिमूलशैल कुइरेशय केसरीन्द्रसौखसुप्तिकमहापहारवेण । कर्णो बलेन करनर्तितकालपृष्ठो
जन्यस्थलीमथ रथेन जवाज्जगाहे || 1501
सुखप्रसुप्तं पृच्छतीति सौखप्रसुप्तिकः । टक् ।
राघवे II. 3.
२८
दिङ्मण्डली मुकुटमण्डनपद्मराग
रत्नाङ्कुरे किरणमालिनि गर्भितेऽपि ।
Page #506
--------------------------------------------------------------------------
________________
४२०
पाणिनिसूत्रव्याख्या
सौखप्रसुप्तिकमधुव्रतचक्रवाल
वाचालपङ्कजवनीसरसाः सरस्यः || 1502 ||
सौरवप्रसुतिकाः । पूर्ववत् ।
१५५० | तेन दीव्यति खनति जयति जितम् । ( ४. ४.२ )
अदीव्यति आक्षिकः । अभ्र्या खनति आम्रिकः । हलेन खनति हालिकः । "सैरिकः । मक्षैर्जयति आक्षिकः । अक्षैर्जितमाक्षिकम् ।
अनर्घराघवे - IV. 4.
------
अयं मृदुमृणालिनीवनविलास वैहासिक
स्त्विषां वितपते पतिस्सपदि दृश्यमाना निजाः । स्तनौ पुलकयन्ति चोत्पलदृशां प्रियोरःस्थले विपर्ययितवृत्तयो घुसृणपङ्कपत्राङ्कुराः ॥ 1503 || विहासो विहसितम् । तेन दीव्यतीति वैहासिकः । ठक्
1
१५५१ | संस्कृतम् । ( ४. ४. ३)
दध्ना संस्कृतं दाधिकम् । मारीचिकम् ।
१५५३ । तरति । ( ४. ४. ५ )
उडुपेन तरति औडुपिकः ।
गौपुच्छिकः ।
१५५४ | गोपुच्छाट्ठञ् । (४. ४. ६ )
१५५५ । नौ द्वयचष्ठन् । ( ४. ४.७ )
नाविकः । घटिकः । बाहुभ्यां तरति बाहुका स्त्री ।
१५५६ । चरति । ( ४. ४, ८ )
चर गतिभक्षणयोः । तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोः ठक् स्यात् । हस्तिना
चरति हास्तिकः । शाकटिकः । दघ्ना भक्षयति दाधिकः ।
Page #507
--------------------------------------------------------------------------
________________
धुदो---...
वरनिनागरिकः मन्धि _ गनानलदम्यु विवेक : स्थिरतुरङ्गमभूमि निशानवर
मृगवयोगवयोपचिन बनन :: :: वागुरु ऋगवन्धरम जुः । तया चालीन वागरिका
: : अनेन ठक
खुवंशे-X. .
वैमानिकाः पुष्यकृतम्त्यजन्तु मल्ल रथि ।
पुष्पकालोकसंक्षोभ मेघावरणस्पता: : विमानैश्चरन्तीति वैमानिकाः। क !
:
१५५८ । पपादिभ्यः छन् ! (४.४.१०) पर्येण चरति पर्षिकः । यर्पिकी ! येन सन यङ्गदधन्ति स ः पादि:- १. ९०. अश्विकः । रथिकः । अग्निन्नव ग्रन्थे लो0 1:49. रथेन चानि गथिकः । छन् :
१५५९ श्वगणान् च ४.४.१.१ चात् छन् ।
. १५६० । वादेरिनि । ७, ३.८% ऐज न । श्वावस्यापत्यं श्वभत्रिः । वादष्टिः ।
वा० । इकारादाविति वाच्यम् : (4612. : श्वगणेन चरति श्वागणिकः । वागणिकी। उन टिड्ड न.472) इति कीम् । श्वगणिकः । श्वगणिकी । षिदौरादिभ्यो डीप : मट्टिकाव्ये-XI. 6. विधृतनिशितशस्त्रैस्तद्युतं यातुधाने
रुरुजठरमुखीभिस्सङ्खलं राक्षसीभिः ।
Page #508
--------------------------------------------------------------------------
________________
४९२
1
पाणिनिसूहव्याख्या
वगणिकशतकीर्ण वागुरावन्मृगीमि
र्वनमिव सभयाभिर्देवबन्दीभिरासीत् ॥ 1506 |
वगणेन चरन्ति श्वगणिका: । ष्ठन् । श्वगणा विद्यन्ते येषामिति श्वगणिनः । अत इनिठनौ ' ( सू. 1922 ) इति इनिः ।
3
अस्मिन्नेव ग्रन्थे श्लो० 1504. शुभां गणः । स एषामस्तीति श्वगणिनः । पूर्ववदिनिः ।
3
१५६१ । पदान्तस्यान्यतरस्याम् । ( ७, ३.९ ) श्वादेरङ्गस्य पदशब्दान्तस्यैज्वा । श्वापदस्येदं श्वापदं शौवापदम् ।
अस्मिन्नेव ग्रन्थे लो० 1289. शुन इव पदमस्येति श्रापदो व्याघ्रः ।
अन्येषामपि ' ( सू. 3589 ) इति दीर्घः इति व्याख्याने । तन्न । ' शुनो दन्त ' (सू. 1049 ) इति दीर्घः । ' तस्येदं ' ( सू. 1500 ) इत्यणि ' द्वारादीनां च ' (सू. 1886 ) इत्यैनागमोऽनेन विकल्पितः ।
१५६२ | वेतनादिभ्यो जीवति । ( ४. ४. १२)
'भृतको
'धन्वी धनुष्मान्
वेतनेन जीवति वैतनिकः । धानुष्कः । वेतनादिः - भृतिभुक् कर्मकरो वैतनिकश्च सः ' II. x 15. इत्यमरः । धानुष्क: ' II viii. 70. इति ' शस्त्राजीवे ' II viii. 68. इति चामरः ।
१५६३ | वस्त्रक्रयविक्रयाट्ठन् ( ४ ४ १३ ) -
·
वस्नेन मूल्येन जीवति वस्निकः । क्रयविक्रयग्रहण सङ्घातविगृहीतार्थम् । क्रयविक्रयिकः । क्रयिकः । विक्रयिकः ।
माघे - V. 24.
४. ९१.
यावत्स एव समयस्सममेव तावत् अव्याकुलाः पटमयान्यभितो वितत्य ।
1. श्वगणिशतविकीर्ण इति पाठान्तरम्
Page #509
--------------------------------------------------------------------------
________________
अधिकारकासन
५२३ पर्यापनकायकलोकनगण्यवण्य
जूनपणा विपगिनो विवाविनेजुः !! 157 क्रयेम जीवनीति क्रयिकः । 'क्रिय हुन् . 2: : इन्चौमादिक इकन् । ऋयिकः ।
१५६४ । आयुधाच्छ । (१.४.१४
चाट्ठन् : आयुधेन जीवति आयुधीयः आयुधिकः । माघ--XIII. 11.
यादैश्चातुर्विष्यमन्त्रादिभवा___ व्यास:सौष्ठवाव 'शक्षाशक्ति प्राहरन् दर्शयन्ते
मुक्तानुक्तैरायुधरायुधीयाः 5 ! आयुधीया अयुधजीविनः : शहाजोवे कात्रीकाधिकाम्समाः । Ir.vi. 38. इत्यमरः ।
उत्तररामचरिते-I7. 28.
- विक र शिलवन के इण्डया कम विटोरपि हां वाचं न सइने रजचन्द्रनुमान - मोबाइसनकुतूहलानसहृदयो न बाबायति राबवरिवननेन मानेनापी 21
आयुधैनन्त्रे जीवन्नोति आयुर्वीयाः ।
१५६'. । हग्ल्युत्लादिन्यः . है.. उत्सजेन हरति औत्सडिक : उ :- १. ९२.
१५६६ । भस्त्रादिभ्यः ष्टन् । । ४. ४.१६) भन्लया इति भत्रिकः : पिजडो । भत्रिकी : नादि:- ४. ९३.
१५६७ । विभाषा विधान् । (४. ४..१७)
Page #510
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या
विवधेन हरति विवधिकः । पक्षे ठक् । वैवधिकः । वीवधादपि ष्ठन् । वीवधिकः वीवधिकी । विवधवीवधशब्दौ उभयतोबद्धशिक्ये स्कन्धवाटे काष्ठे वर्तते । चम्यूभारते--III. 37
कालेन सङ्गततमां कटुतामवेत्य
वर्गीकसामथ सुधारसनिस्पृहाणाम् । अभ्रलिहान्फलवतस्तटनारिकेलान्
सह्यात्मजासलिलवैवधिका मस्त ॥ 1510 ॥ विवधेन हरति वैवधिकः । ठक् ।
१५६८ । अण् कुटिलिकायाः। (४, ४. १८)
कुटिलिका व्याधानां गतिविशेषः, कर्मारोपकरणभूतं लोहं च । कुटिलिकया हरति मृगानङ्गारान्वा कौटिलिको व्याधः करिश्च ।
१५६९ । निवृत्तेऽक्षयूतादिभ्यः । (४. ४, १९) अक्षयतेन निवृत्तमाक्षतिकं वैरम् । अक्षयूतादिः । -४. ९४.
१५७० । नेमम्नित्यम् । (४. ४. २० ) त्रिप्रत्ययान्तप्रकृतिकातृतीयान्तानिवृत्तेऽथें मप् स्यान्नित्यम् । कृत्या निर्वृतं कृत्रिमम् । पक्तिमम् ।
वा । भावप्रत्ययान्तादिमब्वक्तव्यः । ( 2959.) पाकेन निवृतं पाकिमम् । त्यागिमम् । 'डितः त्रिः ।। (सू. 3266) इति त्रिः भट्टिकाव्ये-VII. 67.
निघानिघतरुच्छन्ने तस्मिंस्ते लब्ध्रिमैः फलैः । तृप्तास्तां प्राजथुमती पप्रच्छुः कस्य पूरियम् ॥ 1511 ॥
लब्धिमैभिनिवृतैः लब्धैः । डुलभष् । मप् ।
Page #511
--------------------------------------------------------------------------
________________
कवि अन्धे और 280
अभिनव मन्ये कोष
S
डित: कि' (नू, 200
विति इत्यर्थः । पूर्वादेशः ।
विवः । मम्।
साधितप्रमताम्,
संसृष्टं दाधिकम्
१५७२ | पृष्ट । (४. ४. २२)
भन्लिन्नेव मन्ये को० १४. कृत्रिम करने
विनिः सनादेशः
१५७३ | वृणादिनिः । २४ २३०
चूर्णैः समृष्टाध्वर्गिनोऽयूपाः ।
१५७४ | लवणाल्लुक् । ( ४. ४. २४ )
6
maha ष्ट लवणस्तूपः । लवंगे शकन् | aai aoratara लावणिकः ।
मौद्र ओदनः ।
के
१५७५ : मुद्रादण् ! ( ४. ४. २५)
ठक् । उता उपसित दाधिकम् ।
नैषVE. 68.
१५७६ | व्यञ्जनैरुपमिके । (४. ४. २६ )
यत्रावदत्तामतिमीय भैमी
लवण (सु. 1802)
१५७७ | ओजस्सहोऽम्ममा वर्तते (४. ४.२७ १ ओस
और
?
पक्ष माने
त्यज त्यजेदं सखि साहसिक्यम् । कृत्वा मदनाय दत्से
बाणान् प्रसूनानि गुणेन सज्जानू || 1512 ||
सिको मल्यः |
Page #512
--------------------------------------------------------------------------
________________
४९६
पाणिनिसूत्रव्याख्या
सहसा वर्तत इति साहसिकः अविमृश्यकारी । अनेन ठकू । तस्य कर्म
साहसिक्यम् | ब्राह्मणादित्वात् प्यञ् ।
अनर्घराघवे - IV. 49.
जातस्सोऽहं दिनकरकुले क्षत्रियश्रोत्रियेभ्यो विश्वामित्रादपि भगवतो दृष्टिदिव्यास्त्रपारः । अस्मिन्वंशे कथयतु जनो दुवैशो वा यशो वा विप्रेशणगुणत्साहसिक्याद्विभेमि || 1518 ॥
साहसिक्यम् । पूर्ववत् ।
१५७८ । तत्प्रत्यनुपूर्वमीप लोमक्कूलम् । ( ४.४.२८ ) द्वितीयान्तादस्माद्वर्तत इत्यस्मिन्नर्थे ठक् स्यात् । क्रियाविशेषणत्वाद् द्वितीया । प्रतीपं वर्तते प्रातीपिकः । आन्वीपिकः । प्रातिलोमिकः । आनुकूलिकः । अस्मिन्नेव ग्रन्थे लो० 74 प्रतिकूलं वर्तत इति प्रातिकूलिकीं प्रतिकूलवर्तिनीम् । ठक् । 'टिड्ढाण' (सु. 470 ) इति ङीप् ।
१५७९ | परिमुखं च । ( ४, ४. २९ )
परिमुखं वर्तते पारिमुखिकः । चात्पारिपार्श्विकः ।
वा॰ । वृद्धेवृधुषिभावो वक्तव्यः 1 ( 2965.)
वार्धुषिकः ।
१५८१ । कुसीददशैकादशात्टन्ष्टचौ । ( ४. ४. ३१ )
कुसीदं वृद्धिस्तदर्थं द्रव्यं कुसीदम् । तत्प्रयच्छतीति कुसीदिकः । कुसीदिकी । १५८३ | रक्षति । ( ४. ४.३३ )
समाज रक्षति सामाजिकः ।
नैषधे - V. 110.
यामिकाननुपमृद्य च माहक् तां निरीक्षितुमपि क्षमते कः ।
Page #513
--------------------------------------------------------------------------
________________
इशियम
यामीन मिनीति यामिकाः प्रहार का: । अनेन की !
१५८४ | शब्दही कगेनि । ४, ५.३५ शब्ई करोति शाब्दिकः । बारिकः ।
१५.५ । पक्षिमत्स्यमृगान्हन्ति ! (४. ४. ३५ }
पक्षियो हन्ति पाक्षिकः । शाकुनिकः । नाथरिकः ! भास्टिकः । मैतिकः । मानिकः । हारिणिकः । सागरिका ।
१५९१ । धर्म बरनि ।। ४. ४.४१
वा अधर्माचेति वक्तव्यम् । (28 भाधनिकः ।
१५९३ । समवायान्ममति । ( ४. 2. ४३
सदायिक: सादिकः :
माधे-II. 113. - अज्ञातदोदोषस्योभयवेतनः ।
भेधादशोरभिव्यक्त शासनस्मामवायिकाः ।। 1616 || सामवायिकाः सहमुख्यासचिवादयः । टक् । अनर्घरावे--IV. 15.
ग--- शृणु वत्से, कार्यज्ञालि । अस्ति वनौकता मन्त्री जाम्बवान् । स मताअमवास्तव्याभुपसृत्य श्रमणां नाम सिद्धशबरीमभ्यर्थितवान् । यथास्य बालिनो हैराग्येन क्षीणा लुब्धापवारिताः प्रायः किष्किन्धाया कुमार मुभीवननिषश्यमाणा: सामवापिक रामभद्रमपेक्षन्ते ।। 1516 ॥
63
Page #514
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या
समवायः सैन्यसमूहः । ते समवैति मागत्य मिलितो भवतीति सामवायिकः।
१५९४ । परिषदो ण्यः । (४. ४.४४) परिषदं समवैति पारिषद्यः ।
१५९५ । सेनाया वा । (४. ४. ४५)
प्यः स्यात् । पक्षे ठक् । सैन्याः । सैनिकाः। 'सेनायां समवेता ये सैन्यास्ते सैनिकाच ते' II. viii, 62. इत्यमरः ।
अस्मिन्नेव ग्रन्थे श्लो० 963. सेनायां सममेतास्सैन्याः । ण्यप्रत्ययः । माघे-XIX. 32.
कृतोरुवेग युगपद्व्यजिगीषन्त सैनिकाः ।
विपक्षं बाहुपरिधैजङ्घाभिरितरेतरम् ॥ 1517 ।। सेनायां समवेतास्सैनिकाः । अनेन पाक्षिकष्ठक् ।
भट्टिकाव्ये--XIV. 17.
शुश्राव रामस्तत्सर्वं प्रतस्थे च ससैनिकः । विस्फारयाञ्चकारास्त्रं बबन्धाय च बाणधी ॥ 1518 |
ठक ।
किरातार्जुनीये---XII. 48.
हरसैनिकाः प्रतिभयेऽपि गजमदमुगन्धिकेसरैः ।
खस्थमभिददृशिरे सहसा प्रतिबोधम्भितमुखे गाधिपैः ।। 1519 ।। हरसैनिकाः । ठक् ।
१६०१ । तदस्य पण्यम् । (४. ४. ४१) अपूपाः पण्यमस्य आपूपिकः।
Page #515
--------------------------------------------------------------------------
________________
पत्रिका काम
१६०२ : लवमाइट !
.. ५२
लावगिकः ।
अम्मिन्नेव अन्ये इलो० 91. लवी पयमन्चेनि नापणिका लागि लवणेन संसृष्टो लवणम्पः । लवगालुक ?
१६०३ । किसगदिभ्यः टन् । (४. ४, ५३) किसरं पण्यमत्य किसरिकः : पित्वान्डीय किसरिकी । किसर, उशीर, नलद इत्यादि किसरादयः । सर्वे सुगन्धिद्रव्यविशेषवाचिनः। किसरादि:- ४.२३.
१६०४ । शलालुनोऽन्यतरस्याम् । (४. ४.५५) शलालुकः ? छन् : शालालुकः । टक।
१६०५ । शिल्पम् । (४. ४. ५५) मृदङ्गवादनं शिल्यमस्य माइङ्गिकः । चम्पूमारते---V. 50.
अभ्रंलिहस्य वटभूमिहस्तलेऽसी
स्थित्वात्गोत्तदनु वणिकगीतिरीलिभ ? सङ्गीतमङ्गिरलिक सह बन्धुवर्ग• राकारयन्निव मुराधिपगायकेन्द्रम् ॥ 1520 ! वैणिकः । १६.६ । मड्डुकझझरादगन्यतरस्याम् । (४. ४. ५६) मड्डुकवादनं शिल्पमस्य माड्ड्डकः । माड्डकिकः । झाझरः । झाझरिकः ।
१६०७ । प्रहरणम् । (४. ४. ५७ )
तदस्येत्येव । असिः प्रहरणमस्य आसिकः । पानुष्कः । 'वेतनादिभ्यो जीवति' (स. 1562) इत्यपि घानुष्कः ।
Page #516
--------------------------------------------------------------------------
________________
पाणिनिसूलव्याख्या
भट्टिकाव्ये-IV. 10.
वसानस्तन्त्रकनिभै सर्वाङ्गीणे तरुत्वचौ ।
काण्डीरः खाङ्गिकरशाङ्गौ रक्षन्विप्रस्तिनुत्रवान् ।। 1521 11 खनः प्रहरणमस्य खानिकः । अनेन ठक् । खझिक इति पाठे खगोऽस्यास्तीति खगिकः । ' अत इनिठनौ' (सू. 1922) इति उन् । माधे-, 28.
अनिलोडितकार्यस्य वाग्जाल वाग्मिनो वृथा ।
निमित्तादपराद्धेषोर्धानुष्कस्येव बल्गितम् ।। 1522 !! धनुः प्रहरणमस्येति धानुको धन्वी । ठक् । अस्मिन्नेव ग्रन्थे श्लो० 1034. धानुष्काः । प्रासिकाः ।
१६०८ । परश्चथाट्ठा च । (४. ४. ५८) पारश्वथिकः । अस्मिन्नेव ग्रन्थे लो० 1034. परश्वथः प्रहरणमेषां पारश्वथिकाः ।
१६०९ । शक्तियष्टयोरीकक् (४. ४. ५९) शाक्तीकः । याष्टीकः । अस्मिन्नेव ग्रन्थे श्लो० 1034. शक्तिः प्रहरणमेषां शाक्तीकाः । ईकक् । अस्मिन्नव ग्रन्थे श्लो० 610. यष्टिः प्रहरणमेषां याष्टीकाः । ईकक् ।
१६१० । अस्ति नास्ति दिष्टं मतिः । (४. ४. ६०)
तदस्येत्येव । अस्ति परलोक इत्येवं मतिर्यस्य स आस्तिकः । नास्तीति मतियस्य स नास्तिकः । दिष्टमिति मतिर्यस्य स दैष्टिकः ।
अस्मिन्नव ग्रन्थे श्लो० 948. परलोके मतिरस्तीत्यास्तिकः । ठक् । माघे.-XVI. 7.
अहितादनपत्रपस्त्रसन्नतिमालोज्झितभीरनास्तिकः ।
विनयोपहितस्त्वया कुतः सदृशोऽन्यो गुणवानविस्मयः ।। 1528 ।। नास्ति परलोक इति मतिरस्येति नास्तिकः । ठक् ।
Page #517
--------------------------------------------------------------------------
________________
माधवा..
शनि
नालम्बते देष्टितां न नि
शब्दार्थी तत्कविरिवइये || ||
विष्टं मनिरस्येति वैष्टिकः वै
१६११ | शीलम् । (४. ४.६९
अनुपभक्षी शीलमन्य आपूपिकः ।
किरातार्जुनीये – IX, 7.
अन्योन्यरक्तमनसामध वित चेतोभुवो हरिखाप्सरसों निवेशम
बोधकध्वनिविभातिपश्चिमाधी
सा महतेव परिवृत्तिनियाय रात्रिः || 1525 || विबोधः प्रबोधनं शीलमेषां ते वैत्रोधिकाः वैतालिका: टक
१६१३ । कामंस्ताच्छील्ये । (६.४. १७२ ) कार्म इति ताच्छीये टिलोपो निपात्यते । कर्मशीलः कार्मः १६१६ | हितं सभाः । ( ४.४.६५ ) अनूपभक्षणं ममै आपूपिकः ।
१६१७ | तदस्मै दीयने नियतम् । (४. ४. ६६ ) अग्रभोजनं नियन दीयतेऽम्मै आमनोजनिकः ।
ܚ ܩ
१६१८ | श्राणामांसौदनाटिटन | ४ ४ ६७)
श्राणानियतं दीयनेऽस्मै श्राणिकः । दिवत् श्राणि । मांसीदनिकः । मांसिकः । औदनिकः ।
१६१९ । भक्तादणन्यतरस्याम् । ४. ४. ६८ ) पक्षे ठक् । भक्तमस्मै नियतं दीयते भक्तः भक्तिकः ।
Page #518
--------------------------------------------------------------------------
________________
५०२
पाणिनिलूत्रव्याख्या १६२० । तत्र नियुक्तः । (४. ४. ६९) इति ठक् । आकरे नियुक्तः आकरिकः । अनर्घराघवे-VI. 18.
ग-अथ वत्स, गोपुरगौल्मिकबलाध्यक्षेण वत्सेन नरान्तकेन किं प्रतिपन्नम् ।। 1526 ॥
गुल्मस्सेना, घट्ट वा । तत्र नियुक्तो गौल्मिकः । ठक् ।
अस्मिन्नेव ग्रन्थे श्लो. 1426. दौवारिकाः द्वारे नियुक्ताः । ठक् । 'द्वारादीनाम् । (सू. 1886 ) इत्यैच् ।
अस्मिन्नेव ग्रन्थे श्लो. 75. द्वारे नियुक्ता दौवारिकी । ठक। ऐजागमः । 'टिड्ढाणञ्' (सू. 470 ) इति ङीप् ।
१६२१ । अगारान्ताट्ठन् । (४. ४.७०)
देवागारे नियुक्तो दैवागारिकः ।
१६२४ । निकटे वसति । (४. ४. ७३) नैकटिको भिक्षुः ।
अस्मिन्नेव ग्रन्थे श्लो. 860. ग्रामस्यान्तिके क्रोशमानं त्यक्त्वा यतयो ये निवसन्ति ते नैकटिकाः । ठक् ।
१६२५ । आवसथात्ष्ठल् । ( ४. ४. ७४) आवसथे वसति आवसथिकः । पित्वान्ङीष् । आवसथिकी ।
॥ इति ठगधिकारप्रकरणम् ।।
Page #519
--------------------------------------------------------------------------
________________
१६२६ | प्राग्वितायत् । ( ४.४.७५ )
:
तस्मै हिनम् ' ( सू. 1665 ) इत्यतः प्राम्यदधिक्रियते !
१६२७ । तद्वहति रथयुगप्रासङ्गम् । ( ४.४.७६ )
रथं वइति रथ्यः । युग्यः । वत्साai secara प्रासङ्गः । तं वहति प्रासयः । ' रथ्यो वोढा रथन्य
खलगोरथात् ' (सू. 1259 ) इति समूहार्थं यन् । रथ्या |
6
धुर्यः । धौरेयः ।
१६२८ । धुरो यड्ढऔं । (४.४.७७ )
रघुवंशे – I. 54.
II की इत्यमरः ।
इति ङीप् ।
अथ यन्तारमादिश्य धुयान्विश्रामयेति सः । तामवारोहयत्पत्नी रथादवततार च ॥ 1527 ||
धुरं वहन्तीति धुयाः । यत्प्रत्ययः !
अस्मिन्नेव अन्ये इलये 217. धुरं वहन्तीति धौरेयाः । छन् ।
अस्मिन्नव ग्रन्थे श्लो० 57. धौरेयीभिः | ढकि 'टिड्दान्' (सु. 470 )
भट्टिकाव्ये - XVII. 99.
ततः शतसहस्रेण रामः पौर्णोन्निशाचरम् ।
बाणानानक्षिणोद्धुर्यान् सारथिं चादुनोद द्रुतम् || 1525 ||
धुर्यान् अधान् । यत् ।
अस्मिन्नेव ग्रन्थे श्लो० 1122. धुरीणाः । 'खः सर्वधुरात् ' ( सू. 1830 ) इति योगविभागात्खः ।
Page #520
--------------------------------------------------------------------------
________________
२५०३
पाणिनिसूत्रव्याख्या
१६३० | खः सर्वधुरात् । ( ४. ४,७८ )
सर्वधुरं वहतीति सर्वधुरीणः ।
अस्मिन्नेव ग्रन्थे श्लो० 1080. सर्वधुरीणः सर्वभारवाही । वप्रत्ययः ।
१६३१ | एकधुराल्लुक् च । (४.४.७९ )
एकधुरं वहति एकधुरीणः । एकधुरः ।
अनराघवे - I. 39.
कूर्मराजभुजगाधिपगोत्रश्रावदिक्करिभिरेकधुरीणः ।
भां प्रसूय कथमस्तु विगीतो हा परार्थविमुखो रघुवंशः ॥ 1529 ॥
एका चासौ धूच एकधुरा । 'ऋकपूः (सू. 940) इत्यादिना समासातोऽच् । 'खः सर्वधुरात् ' ( सू. 1680) इत्यनुवृत्तेः अनेन खः ।
अस्मिन्नेव प्रत्थे लो 1000 एकधुरं वहन्तीति एकधुरीणाः । समा इत्यर्थः । खः ।
१६३२ । शकटादण् । ( ४. ४.८० ) शकटं वहति शाकटो गौः ।
१६३३ | हलसीराट्ठक् । ( ४. ४.८१ )
हलं वद्दति हालिकः । सैरिकः । ' हलसीराट्ठक् ' ( सू. 1504 ) तस्येदमि - त्यर्थे ठक् । हालिकम् । सैरिकम् । मर्तजनहलात् ' ( सू. 1649 ) इति यत् ।
6
स्य कर्षो हल्यः ।
१६३४ | संज्ञायां जन्या । ( ४. ४. ८२ )
जनी वधूः । तां वहति प्रापयति जन्या ।
१६३५ | विध्यत्यधनुषा । ( ४. ४. ८३ ) द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्यात् । पादौ विध्यन्ति पद्याश्शर्कराः । 'पद्यत्यत् दर्थे ' ( सू. 991 ) इति पादस्य पत् । अतदर्थे किम् । पादार्कमुदकं पाद्यम् निषेधात्पदादेशो न ।
Page #521
--------------------------------------------------------------------------
________________
किरणन
2886 | Rod Beat | (2. 2. 48 )
तृनन्तमेतत् । धान्यः । गाय अस्मिन्नेव ग्रन्थे को 630 घन या धन्यवाद
१६३७ | अन्नाष्णः १ (४. ४. ८५
अन्नं लब्धा यान्तः ।
१६३८ । वशं गतः । ( ४. ४. ८६ )
बश्यः परेच्छानुसारी |
१६३९ | पद्मस्मिन्दृश्यम् । ( ४.४.८७ १ पद्मः कर्दमः । नातिशुष्क इत्यर्थः
१६४१ | संज्ञायां धेनुष्या । ४. ४.८९
घेनुशब्दस्य पुगागमो यत्प्रत्यय स्वार्थे निपात्यने संज्ञायान् । बन्धके स्थिता' II ix. 72. इत्यमरः
,
५५
धेनुया
१६४२ | गृहपतिना संयुक्तं यः । ४ ४ ९० १
गृहपतियजमानः तेन संयुक्तो गार्हपत्योऽमिः !
चम्पूरामायणे - I 21.
ग- एतेऽपि पावका रूढिशङ्कावहां हुतवहाळ्यां वहन्ततगृहे गार्हपत्यपुरोगाः पौरोगवधुरं दधते || 1689 ॥ गार्हपत्यः ।
१६४३ । नौवयोधर्मविषमूलमूलनीता तुलाभ्यस्तायतुल्यप्राप्यवध्यानाम्यसमसमित संमितेषु । (४ ४९१ )
नावा साथै नव्यन् । वयसा तुझ्यो वयन्यः । धर्मेण प्राप्यं धन्यम् । विषेग दध्यो विष्यः | मुलेनानाम्यं मूल्यम् । मूलेनं समो मूल्यः । सीतया समित सीत्यम् क्षेत्रम् । तुलया संमितं तुल्यम् ।
64
Page #522
--------------------------------------------------------------------------
________________
५०३
माघे XII, 76.
अव्याहृतक्षिप्रगतैस्समुच्छ्रिताननुज्झितद्राधिमभिर्गरीयसः । नाव्यं पयः केचिदतारिषुर्भुजैः
पाणिनिसूत्रव्याख्या
क्षिपद्धिरूर्मीनपरैरिवोर्मिभि. ॥ 1531 ॥
नावा
ता नाव्यम् । ' नाव्यं त्रिलिङ नौतार्य ' I. ix. 10. इत्यमरः ।
रघुवंशे - IV. 31.
मरुपृष्ठान्युदम्भांसि नाव्यात्सुतरा नदीः ।
विपिनानि प्रकाशानि शक्तिमत्वाच्चकार सः || 1532 ॥
नौभिस्तार्या नाव्याः । यत् ।
नैषधे - I. 56.
अथ श्रिया भसितमत्स्यलाञ्छनः समं वयस्यैः स्वरहस्यवेदिभिः । पुरोपकण्ठोपवनं किलेक्षिता
दिदेश यानाय निदेशकारिणः ॥ 1533 ||
वयसा तुल्या वयस्याः स्निग्धाः । यत् ।
अस्मिन्नेव ग्रन्थे श्लो० 107. वयसा तुझ्या वयस्या ।
१६४४ | धर्मपथ्यर्थन्यायादनपेते । (४ ४ ९२ )
•
धर्मादनपेतं धर्म्यम् । पथ्यम् | अर्थ्यम् । न्याय्यम् ।
भट्टिकाव्ये - VI. 24.
तथापि क्रियां धर्म्यं स कालेनामुचत्कचित् । महतां हि किया नित्या छिद्रे नैवावसीदति ॥ 1534
धर्म्या धर्मादनपेताम् । यत् ।
अस्मिन्नेव ग्रन्थे श्लो० 106. धर्म्या |
Page #523
--------------------------------------------------------------------------
________________
महिकाव्ये - II. 25.
ताम्पत्यवादी
गघवोऽपि
यथेप्सितं प्रस्तुत करे श्रम्यम् ।
पाकि
तोमरुद्भिभवतां शगभिः
सन्युश्यतां नौऽनिमिन्धनेषु ॥ 2695
धयम् ।
भट्टिकाव्ये - VII. 44.
---
प्राहैरिव पत्राणामन्वेया मैथिली हनैः ।
ज्ञातव्या चेङ्गितैर्थस्यैव्यक्ती रात्रागमन | 1586
धयैः ।
भट्टिकाव्ये—XII. 85.
दतः स्वदोषैर्भवता प्रहार :
पादेन धम्यै पधि ने स्थितव ।
स चिन्तनीयस्es मन्त्रिनुख्यैः
स्वादधातु ॥ 1537
धयें !
माघे - II. 10.
उतिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता ।
समौ हि शिष्टैरान्नातों क्यन्तावामय च ।। 1533 |
पथोऽनपेतं पथ्यम् । यत् ।
रघुवंशे— IV. 6.
परिकल्पितसान्निध्या काले काले च वन्दिषु । स्तुत्यं स्तुतिभिरध्याभिरूपतस्ये सरस्वती । 1589 |
अभिः अर्थादनपेताभिः । यत् 2
Page #524
--------------------------------------------------------------------------
________________
५०८
पाणिनिव्याख्या
भट्टिकाव्ये - VII. 41.
घञ् । न्यायः ।
न्याय्यं यत्र तत्कायै पर्यायेणाविरोधिभिः । निशोपशायः कर्तव्यः फलेोच्चायध्व संहतैः ॥ 1540
न्यायादनपेतं न्याय्यम् । यत् । 'परिन्यो:' (सू. 3209) इति निपूर्वादिणो
भट्टिकाव्ये - VII. 20.
शैले विश्रयिणं क्षिप्रमनादरिणमभ्यमी ।
न्याय्यं परिभवी ब्रूहि पापमव्यथितं कपिम् || 1541 ।।
न्याय्य न्यायादनपेतम् । यत् ।
रघुवंशे – II. 55.
सेयं स्वदेहार्पणनिष्क्रयेण
न्याय्या मया मोचयितुं भवतः ।
न पारणा स्याद्विहता तवैव
भवेदप्तश्च मुनेः क्रियार्थः ॥ 1542 |
न्याय्या न्यायादनपेता ।
कुमारसंभवे -- VI. 87.
इदमत्रोत्तरं न्याय्यमिति बुद्धया विमृश्य सः । आददे वचसामन्ते मङ्गलालङ्कृतां सुताम् ॥ 1548 ॥
न्याय्यम् ।
१६४५ । छन्दसो निर्मिते ( ४. ४,९३ ) छन्दसा निर्मितं छन्दस्यम् । इच्छया कृतमित्यर्थः ।
१६४६ । उरसोऽण् च । ( ४. ४. ९४ ) चाद्यत् । उरसा निर्मितः पुत्र औरसः । उरस्यः ।
१६४७ | हृदयस्य प्रिय: ( ४.४९५ )
Page #525
--------------------------------------------------------------------------
________________
हृयो देशः । यत्रत्ययः : 'छड्यन्य हुलम्ब ' ( 5 ऋद्धादेशः : मुहृदयस्य भावः सौहृदन् । युवादित्वाद : बेन हादशा हदेड मदइः । 'हृद्भग' (नृ. 1138 इत्युजयवृद्धिः ।
अस्मिन्नेव ग्रन्थे को 1145. इयताम् । १६४९ । मतजनहलात्करणजल्पाये। . १. १७)
मत ज्ञानन् । तन्य करणं भावःसाधन वा नत्यम् । जनन्य जो जन्यः : इलस्य कों हत्यः ।
१६५० । तब माधुः। (४.४.२८) अग्रे साधुः अप्रयः । सामनु सयुः सामन्यः . 'येच वनः (सू. 1154) इति प्रकृतिभावः । कर्मप्यः । शरयः ।
अस्मिन्नेव ग्रन्थे लो० 1060. सामनु साबून् सामन्यान् । यत् । प्रकृतिभावः।
अस्मिन्नेव ग्रन्थे श्लो० 66. कुले साध्वी कुल्याम् । यत् । रघुवंशे-VI. 21.
असौ शरण्यः शरणीन्नुखाना
मगावसत्वो मगधप्रतिष्ठः । राजा प्रजारञ्जनलब्धवर्ग:
परंतपो नाम यथार्थनामा || 1544 शरणे रक्षणे साधुः शरण्यः।
अस्मिन्नेव ग्रन्थे श्लो० 1454 उदारवश्या महाकुलपमूतः । वंशे भवाः वंश्याः । 'दिगादिभ्यो यत्' (सू. 1429) इति भवार्थ यत् । दिगादियतस्तदन्न'विधिनिषेधात् राजवंश्यादयः साध्वर्थे य इति वाननः ।।
१६५१ । प्रतिजनादिभ्यः खन् । ( ४. ४. ९२)
प्रतिजनं साधुः प्रातिजनीनः । सांयुगीनः । सार्वजनीनः । वैश्वजनीनः । प्रतिजनादिः- १. ९८.
Page #526
--------------------------------------------------------------------------
________________
५१०
पाणिनिसूलव्याख्या चम्पूभारते---X. 98.
सापि शक्तिरभिहत्य नराश ___ सांयुगीनजनसंनुतशौर्यम् । वायुसूनुपरिघादिव भीता
वासदस्य सविधं प्रतिपेदे ।। 1545 ।। सांयुगीनेन रणे साधुना । 'सायुगीनो रणे साधुः' II. viii 18. इत्यमरः।
चम्पूभारते-X. 38.
आश्चर्यस्थूललक्षं तदनु दिविषदामन्तरिक्षस्थितानां
क्षोणीन्द्राणां रिपूणामसुमृगहरणे कूटयन्त्रायमाणम् । गन्धर्वः केसराढ्यैर्मदमधुभिरिभैः केतुपत्रैश्शताङ्गैः
पद्मव्यूहं व्यतानीत्प्रथनभुवि गुरुस्सांयुगीनाग्राण्यः ॥ 1543 ।। सांयुगीनाः । कुमारसंभवे-II. 57.
संयुगे सांयुगीनं तमुद्यतं प्रसहेल कः ।
अंशाहते निषिक्तस्य नीललोहितरेतसः ॥ 1547 ॥ संयुगे साधुः सांयुगीनः । रघुवंशे-XI. 30.
इत्यपास्तमखविघ्नयोस्तयो
स्सांयुगीनमभिनन्ध विक्रमम् । ऋत्विजः कुलपतेर्यथाक्रम
वाग्यतस्य निरवर्तयन्क्रियाः ।। 1648 ।। सांयुगीनम् । अनर्घराघवे-IV. 20. ग-अहह यथा मृष्टभोजिना कृतान्तेन प्रत्यवसितास्ते सांयुगीनाः 1 1549 ।।
Page #527
--------------------------------------------------------------------------
________________
प्राविधानमा
भक्ते साधवो भक्ताः शालयः ! भागवगम्यान ' (मु. 11: इनि त्दण् ।
१६५३ । पारिभदो प्यः । ४. १. 202
पारिषद्यः ! पारिषद इति योगविभागप्णोऽपि : पारिखतः । परिषदो न्यः ' (सू. 1694) परिषदं समवैति पारिषद्यः ।
१६५४ । कथादिभ्यष्ठन् । (४. ४. १०२) कथायां साधुः काथिकः । अस्मिन्नेव ग्रन्थे श्लो० 298. वैतण्डिकैः । कथादि:--- १. १९.
१६५५ । गुडादिभ्यष्ठञ् । (४. ४. १०३) गुडे साधु!डिक इक्षुः । १६५६ । पथ्यतिथिवसतिम्वपतेटेन । (४. ४.१७४)
पथि साधु पाथेयम् । आनियन । वसनं वपतिः तव सावुमितेवी रात्रिः । खापतेयं धनम् ।
चम्पूरामायणे-IV. 43. ... पर्याप्तप्रमदमुपेयुषां कपीनां
पन्थान दशमुखमार्गमार्गणाय ! पाथेयीकृतकपिराजशासनानं
पायोधिनयनयथातिश्विभूत्र !! 1553 ! पाथेयीकृतं पाथेयशब्दाच्चिः । अस्मिन्नेव ग्रन्थे श्लो० 58. अतिथिषु साध्वीमातिशेयीम् । डकि डीप ! रघुवंशे-V. 2.
स मृण्मये वीतहिरण्मयत्वा
त्याने निघायार्थ्यमनघशीलः।
Page #528
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
श्रुतप्रकाशं यशसा प्रकाशः
प्रत्युजगामातिथिमातिथेयः ।। 1561 । अतिथिषु साधुरातिथेयः।
मावे-XIY. 38.
तत्प्रतीतमनसामुपेयुषां
द्रष्टुमाहवनमग्रजन्मनाम् । आतिथ्यमनिवारितातिथिः
कर्तुमाश्रमगुरुम्स नाश्रमत् ।। 1552 ।। अतिथिषु साधु आतिथेयम् । ढन् । कुमारसंभवे-V. 31. तमातिथेयी बहुमानपूर्वया
सपर्यया प्रत्युदियाय पार्वती। भवन्ति साम्येऽपि निविष्टचेतसां
वपुर्विशेषेप्वतिगौरवाः क्रियाः ॥ 1553 ।। अतिथिषु साध्वी आतिथेयी । ढजि ङीप् । अस्मिन्नेव ग्रन्थे श्लो. 1431. अतिथिषु साधूनि आतिथेयानि । अनर्घराघवे--IV. 69.
ग- हा वत्से जानकि, निशाचराणामातिथेयीभवितुं दशरथगृहे प्रविष्टासि ॥ 1564॥ भट्टिकाव्य-IV. 8.
वनेषु वासतेयेषु निवसम्पर्णसंस्तरे ।
शय्योत्थाय मृगान्विध्यन् नातिथेयो विचक्रमे ॥ 1555 || वसतौ साधुषु वासतेयेषु । वसतियोग्येषु । अतिथिषु साधुरातिथेयः । ढन् ।
Page #529
--------------------------------------------------------------------------
________________
माधे-XIV. 9.
स्वापतेयमधिगम्य धर्मतः
पर्यपालयमवीवृधञ्च यत् । तीर्थगामि करवै विधानत
क्षज्जुषस्व जुड़वानि चानले ! 1556 : स्वपतौ स्वामिनि साधु स्वापनेयं वित्तम् । ढन !
१६५७ } सभाया यः। (४.४.१०५)
सभ्यः ।
माघे-XIV. 53.
इत्थमत्र विततक्रमे क्रतो
वीक्ष्य धर्ममथ धर्मजन्मना । अर्घदानमनुचोदितो वच
सभ्यमभ्यधित शन्तनोस्सुतः ।। 1557 ।। सभायां साधु सभ्यं वचः । यप्रत्ययः ।
१६५८ । समानतीर्थे वासी । (४. ४. १०७) वसतीति वासी। समाने तीर्थे गुरौ वसतीति सतीर्थ्यः । 'तीर्थे ये । (सू. 1016) इति समानस्य सः । १६५९ । समानोदरे शयित ओ चोदात्तः। (४. ४. १०८)
समाने उदरे शयितः समानोदर्यो पाता । 'विभाषोदरे ' (सू. 1016 ) इति वैकल्पिकस्समानस्य सभावः ।
.. १६६० । सोदराद्यः । (४. ४. १०९)
सोदयः । अर्थ: प्राग्वत् ।
Page #530
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
अस्मिन्नेव ग्रन्थे श्लो० 1190. समानोदरे शयितं समानोदर्यमेकोदरभ्रातरम् | ' समानोदरे ' ( सू. 1659 ) इति यप्रत्ययः । ' विभाषोदरे ' ( सू. 1066 ) इति विकल्पेन समानस्य सभावाभावः ।
अस्मिन्नेव ग्रन्थे श्लो० 1191. समानोदर्यस्य ।
अस्मिन्नेव ग्रन्थे श्लो० 1198. समानोदरे शयितं सोदर्यम् एकोदरम् | अनेन यप्रत्ययः । समानस्य सभावः ।
५१४
अस्मिन्नेद ग्रन्थे श्लो० 1198. समानोदरे शयितं सोदर्यम् । अनेन यः । 'विभाषोदेर' (सू. 1066 ) इति समानस्य सभावः ।
6
नैषधे – I. 58.
---
अथान्तरेणावटुगामिनाध्वना निशीथिनीनाथ मह सहोदरैः ।
निगाह्रगाद्देवमणेरिवोत्थितै
सहोदरैः ।
विराजितं केसर केशरश्मिभिः || 1558 ॥
॥ इति प्राग्घितीयप्रकरणम् ॥
Page #531
--------------------------------------------------------------------------
________________
।। अथ च्यविधिप्रकरणान ।
१६६१ । प्रार, कानाच्छः । (२.१.१ 'तेन क्रीन (म. 1702 ) इत्यतः प्राक् छोऽधिक्रियदे :
१६६२ । उगवादिभ्यो यद् : (५.१.२.
(ग. मु.) सुनस्सयस रवा च दीर्घत्वम् । 8. शून्यम् । शुन्यम्। (ग. सू.) ऊधसोऽनङ् च । 97.
ऊवन्यः ।
चम्पूरामायणे--- III. 39.
साणा चेजनकतनयः किं न लिप्त मां
हिन्नन्तत्वैन खलु निहतः कसित न पृथ्वा । गोदावर्या पुलिन वहति राममून्या न कुर्या:
द्युक्तं नक्तचरकालनात्स्वथा संस्थिता सा 11 18591
शून्या । गवादिः- ५.१.
१६६४ । विभापा हविरमादिभ्यः । (५.४.४)
आनिक्ष्य इधि ? आनिक्षीयन् । पुरोडाइम्पला: युरोडाशाया । अप्यम् अपूपीयम् । अपूपादिः-- ५. २.
अस्मिन्नव ग्रन्थे श्लोक 1042. दन्ना सहित पयः आमिक्षा : नायै हितमामिक्षीयम् । पुरोडाशाय हित पुरोडाश्यम् । अनिमागेडाशयोहविष्वाइनेन ख्यतौ । हितार्थे छ्यताविति जयनङ्गलः । वादी इति मलिनाथः ।
Page #532
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या १६६५ । तस्मै हितम् । (५. १.५) वत्सेभ्यो हितो वत्सीयो गोधुक् । शङ्कवे हित शङ्कव्यं दारु । गव्यं इविष्यम् । 'हितयोगे' (वा. 1461. सु. 580) इति चतुर्थी ।
अस्मिन्नेव ग्रन्थे श्लो० 692. सवनाय हितः सवनीयः । तदर्थो वा सवनीयः । प्राक्क्रीतीयः छपत्ययः । तदीयानि सावनीयानि ।
अस्मिन्नेव अन्थे श्लो० 1032. कंसाय हितं कंसीयम् । छप्रत्ययः । अनघराघवे-II. 35.
प्रज्ञातब्रह्मतत्त्वोऽपि स्वर्गीयैरेष खेलति ।
गृहस्थसमयाचारप्रक्रान्तैः सप्तसन्तुभिः ॥ 1660 ।। स्वर्गीयैः स्वहितैः । छः।
१६६६ । शरीरावयवाद्यत् । (५. ४. ४)
दन्त्यम् । कण्ठयम् ।
वा । ननासिकायाः । ( 3497.)
नस्यम् । नाभ्यम् । हितार्थे यत् । 'शरीरावयवाञ्च' (सू. 1430) इति भवार्थे यत् । मूर्धन्यः । ' ये चाभावकर्मणोः' (सू. 1154) इति प्रकृतिभावः ।
१६६७ । ये च तद्धिते । ( ६. १. ६१ ) . यादौ तद्धिते परे शिरश्शब्दस्य शीर्षन्नादेशः स्यात् । शीर्षण्यः ।
वा० । वा केशेषु । ( 3493.) शीर्षण्याः, शिरस्या का केशाः ।
१६६८ । स्खलयवमाषतिलवृषब्रह्मणश्च । (५. १.७)
खलाय हितं खल्यम् । यव्यम् । माष्यम् । तिल्यम् । वृष्यम् । ब्रह्मण्यम् । चादथ्यांग
Page #533
--------------------------------------------------------------------------
________________
ਤੇਰ
१६७० | आत्मन्विस्वजन भोगोनरपत्र १.९
१६७१ | आत्मवानखे । (६.४.१६९
एतौ खे प्रकृत्या स्तः ! आत्मने मिन विश्वजनीन भोगीणः । पितृभोगीणः : राजभोगीनः ।
वा० । पश्चजनादुपसङ्ख्यानम् । ( 2006
पञ्चजनीनम् ।
वा० । सर्वजनाट्ठञ् खश्व | 29.
सार्वजनिकः । सर्वजनीनः ।
माहाजनिकः ।
वा० | महाजनाट्ठञ् । (2998. )
(ग. सू.) आचार्यादणत्वञ्च । 184.
आचार्यभोगीनः ।
माघे - V. 44.
नोचैर्यदा तरुषु ममुस्तदानी
माधोरणैरभिहिताः पृथुमूलशाखाः । बन्धाय चिच्छिदुरिभास्तर सात्मनैव
नैवात्मनीनमध वा क्रियते मदान्धैः ॥ 1561 ||
:
मानु
आत्मने हितमात्नीनम् । प्रकृतिभावे 'नस्तद्धिते' (सु. 879 ) इति टिलोपाभावः ।
अस्मिन्नेव मन्ये लो० 1455. विश्वमै जनाय हिता विश्वजनीना | मने हितामात्मनीनाम् । प्रकृतिभावादि पूर्ववत् । विश्वजनीनेत्यत्र ख एव ।
माघे - I. 4
सन्दिष्ठमुपेन्द्र यद्वचः क्षणं मया विश्वजनीननुच्यते !
Page #534
--------------------------------------------------------------------------
________________
४१८
पाणिनिसूत्रव्याख्या
समस्त कार्येषु गतेन धुर्यता - महिद्विषस्तद्भवता निशम्यताम् ॥ 1562
विश्वजनीनम् । पूर्ववत् । विश्वजनेषु साधुः वैश्वजनीनः । ' प्रतिजनादिभ्यः खञ्' (सू. 1651 ) इति खञ् ।
किरातार्जुनीये - XIII. 69.
आत्मनीनगुणाः सम्भवन्ति विरमन्ति चापदः ।
इत्यनेकफलभाजि मा स्म भू
दर्थिता कथमिवार्यसङ्गमे ॥ 1568 ॥
आत्मनीनम् ।
अस्मिन्नेव ग्रन्थे श्लो० 50. स्वभोगाय हितां स्वभोगीनाम् । खः । अस्मिन्नव ग्रन्थे श्लो० 814. सर्व भोगाय हितं सर्वभोगीणम् ।
अनराघवे - VI. 50.
कुशिकसुतसपर्या दृष्टदिव्यास्त्र तन्त्रो
भृगुपतिसह युध्वा वीरभोगीणबाहुः । दिनकर कुलकेतुः कौतुकोतानचक्षु
बहुमतरिपुकर्मा कार्मुकी रामभद्रः ॥ 1564 |
वीरभोगीणः ।
१६७१ । आत्माध्वानौ खे । ( ६. ४. १६९ )
एतौ खे प्रकृत्या स्तः । ' अध्वनो यत्खौ ' ( सू. 1817 ) अलंगामीत्यर्थे यत्खौ स्तः । अध्वानमलं गच्छति अध्वन्यः । अध्वमीनः । ' ये चाभावकर्मणोः ' (सू. 1154) अनेन सूत्रेण च प्रकृतिभावः ।
647. अध्वानमलंगामी अध्वनीनम् । 'अध्वनो
अस्मिन्नेव प्रन्थे श्लो०
यत्व' (सू. 1817) इति खः । अनेन प्रकृतिभावः ।
Page #535
--------------------------------------------------------------------------
________________
छतिकरण
चव्यूभारते--1. 36.
निन्द्यते पितृनिम्ननित्यधर, उनन् ।
अध्वनीनरतिश्र नरवकेशीव पाइपः अध्वनीनैः।
।
भट्टिकाव्ये -- XVIII. 34.
उन्मुच्य सजमात्नीयां मां नजति को हनन् !
नेदरल्याने को मेकाई ने बदनियन .. 150 आत्मीयाम् । छः : न प्रकृतिभावः ।
१६७२ । सर्व पुरुषाभ्यां पनौ । (५.१.१०
वा० । वायो यति वक्तव्यम् ! ( 2999.) सर्वस्मै हित सार्वम् । सर्वीयम् ।
वा० । पुरुषाद्वधविकारसमूहतेनकृतेषु । ( 3003) पुरुषस्य वधः पौरुषेयः इत्यादि ।
माघे-XIV. 4.
बहपि प्रियमयं तव ब्रुवन्न बजत्यनृतवादितां जनः ।
सम्भवन्ति यददोष दूषिते सार्व सर्वगुणसम्पदम्त्वयि ।। 1567 || हे सार्व सर्वहित । णप्रत्ययः । अस्मिन्नेव ग्रन्थे श्लो० 1333. पुरुषाणां समूहेन पौरुषेयेण । ञ् !
१६७५ । छदिरुपधिबलेड । (५. १. १३) रघुवंशे-XIV. 77.
पुष्पं फलं चार्तवमाहरन्त्यो
बीजं च बालेयमकृष्टरोहि ।
Page #536
--------------------------------------------------------------------------
________________
५२०
पाणिनिसूत्रव्याख्या
विनोदयिष्यन्ति नवाभिषङ्गामुदारवाचो मुनिकन्यकास्त्वाम् || 1568 ||
बलये हितं बालेयम् । अमराघवे - II. 20.
बालेयतण्डुलविलोपकदर्थिताभि
ताभिरमिशरणेषु सधर्मिणीभिः |
तत्त्रासहेतुमपि दण्डमुदस्यमान
मात्रातुमिच्छति मृगे मुनयो हसन्ति || 1569
बालेया । ढञ् ।
१६७९ । परिखाया ढञ् । ( ५.१.१७ )
पारिखेयी भूमिः ।
॥ इति छयद्विधिप्रकरणम् ॥
Page #537
--------------------------------------------------------------------------
________________
॥ अथप्रकरणम
१६०० प्रष्ट | २५.६.४८१
|
'तेन तुल्यं ' ( स. 1778 ) इति बनि यति । ततः नाते ।
१६९२ । शतमानविंशतिकमहमवसनादण १५.१२७१ एभ्येोऽण् स्यात् । शतमानेन की शानमा शानि
वासनम् |
अर्धरावे - VII. 5.
त्वर्थीयकव्यात्कपिकुलकबन्धव्यतिकरैः करालेयं निर्भुवनभयमद्यापि तनुते । अभूवम्मोरिह रमज्ये युवतयः
सहस्रं महायुतीनां पतयः ॥ 3570
साहस्राः सहस्रपविणः। हनेपर।
अस्मिन्नेव ग्रन्थ को 1:34. चतुर्व ਤਵੀਰਵਾਰ परिमाणनस्येत्यस्मिन्नर्थे अनेनान् । 'संख्यायायाम्संवत्सरख्यस्य च ( )
इत्युत्तरपदवृद्धिः ।
अस्मिन्नेव ग्रन्थे श्लो० 1418 शतसहस्रं परिमाणामस्येति शतसाहस्रम् | अण् । उत्तरपदवृद्धिः ।
१७०६ । पुवाच्छ च । ( ५. १. ४० )
चाद्यत् । पुत्रीयः पुत्र्यः !
रघुवंशे - X. ५.
ऋश्यशृङ्गादयस्तस्य सन्नस्सन्तानकाङ्क्षिणः ।
आरेभिरे यतात्मानः पुत्रीयामिष्टिमृत्विज: ।: 3572 ||
पुत्रीयां पुत्रनिमित्ताम् । प्रत्ययः ।
66
Page #538
--------------------------------------------------------------------------
________________
५२२
पाणिनिसूत्रव्याख्या चम्पूरामायणे-I. 12.
ग- सोऽपि सुमन्त्रवचनाच्छान्ताधिः शान्ताकुटुम्बिनं सम्बन्धिनं मुनिमानीय वसिष्ठादिष्टमश्वमेघावरं सरयूरोघसि विधाय तत्र पुत्रीयामिटिं विधिवत्कर्तुमारभत ॥ 1572 ॥
पुत्रीयाम् ।
१७०७ । सर्वभूमिपृथिवीभ्यामणौ। (५. १ ४१)
सर्वभूमेनिमित्तं संयोग उत्पातो वा सार्वभौमः । पार्थिवः । सर्वभूमिशब्दोऽनुशतिकादिषु पठ्यते।
१७०८ । तस्येश्वरः । (५. १. ४२)
१७०९ । तत्र विदित इति च । (५. १ ४३)
सर्वभूमेरीधरः सर्वभूमौ विदितो वा सार्वभौमः पार्थिवः ।
रघुवंशे-IX. 4.
जनपदे न गदः पदमादधा
वभिभवः कुत एव सपत्नजः। क्षितिरभूत्फलवत्यजनन्दने
शमरतेऽमरतेजसि पार्थिवे ।। 1573 ॥ पृथिव्या ईश्वरे पार्थिवे । अण् । अस्मिन्नेव ग्रन्थे श्लो० 675. पार्थिवानाम् । पूर्ववत् ।
१७१० । लोकसर्वलोकाट्ठञ् । (५. १. ४४) तत्र विदित इत्यर्थे लौकिकः । सावलौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः ।
अस्मिन्नेव ग्रन्थे श्लो० 260. सार्वलौकिका सर्वस्मिन् लोके विदितः । ठञ् । उभयपदवृद्धिः।
Page #539
--------------------------------------------------------------------------
________________
१७२४ । संख्यायाम्मज्ञानसमवाध्ययनेष्ठ । ५.:. २६ } इति कन् ।
अस्मिन्नेव अन्थे लो० 154. पञ्चानां सङ्घः पञ्चकम् । म क प्रत्ययः । माधे-XVIII. B.
रामेण निस्सतकृयो हद्वानां
चित्रं चक्रे पञ्चकं क्षत्रियास्त्रैः। रक्ताम्भोनिस्तत्क्षगादेव तस्मिन्
संख्येऽसंख्याः प्रावहन्दीपकय 11 15: पञ्चकम् । पूर्ववत् । १७२५ । पक्तिविंशतित्रिंशचत्वारिंशत्पञ्चाशत्यष्टिममत्यातिनर
तिशतम् । (५. १. ५९.) एते रूढिशब्दा निपात्यन्ते । भट्टिकाव्ये-VII. 91.
त्रिंशत्तममहोऽतीतं मत्वा प्रत्यागमावधिम् ।
अकृतार्था विषीदन्तः परलोकमुपास्महे || 13751 त्रिंशत् । भट्टिकाव्ये--IX. 8.
ततोऽशीतिसहस्रागि किङ्कराणां समादिशत् ।
इन्द्रजित्मूर्विनाशाय मारुतेः क्रोधमूर्छितः ।। 15761 अशीतिः।
चम्पूरामायणे-I. 21.
ग- एष मृगाकोऽपि मृगयायासपरिश्रान्तिविश्रान्त्यै ससन्ममं नमज्जनपरिवृने मज्जनगृहाभिमुखे दशमुखे तत्रत्यविचित्रतरशातकुम्भन्तम्भारपत्याप्रत्युप्तस्फटिकशिल साल
Page #540
--------------------------------------------------------------------------
________________
५२४
पाणिनीसूत्रव्याख्या
मनिकापुञ्जकरतलकलितनिजोपलमयकलशमुखादच्छाच्छामविच्छिन्नधारामग्बुधारां निजकराभिमर्शादापादयन् प्रसादपिशुनानां शुनासीरचिरकाक्षितानां विंशतिविधवीक्षणानां क्षणमात्रं पात्रं भवति ।। 1577 ।।
विंशतिः ।
१७२६ । पञ्चद्दशती वर्ग वा । (५. १.६०) पञ्च परिमाणमस्य पञ्चद्वर्गः । दशत् । पक्षे, 'संख्यायाः' (सू. 1724) इति के पञ्चकः।
१७२८ । तदहति । (५. १.६३)
___ लव्धुं योग्यो भवतीत्यर्थे द्वितीयान्तायादयः स्युः । श्वेतच्छनमर्हति श्वैतच्छत्रिकः । ठञ् । 'तदहं ' (सू. 1780) इति वतौ विधिमर्हति विधिवत् ।
१७२९ । छैदादिभ्यो नित्यम् । (५. १. ६४) छेदं नित्यमर्हति छैदिको वेतसः ।
१७३० । शीर्षच्छेदाद्यच्च । (५. १. ६५)
शिरश्छेदं नित्यमर्हति शीर्षच्छेद्यः शैपच्छेदिकः । यट्ठकोस्संनियोगेन शिरसः शीर्षभावो निपात्यते । 'वध्यः शीर्षच्छेद्य इमो समौ ' III. i, 45. इत्यमरः ।
अस्मिन्नेव ग्रन्थे श्लो० 705. शीर्षच्छेद्यं शीर्षच्छेदाहम् । यत् ।
रघुवंशे-XV. 51.
तपस्यनधिकारित्वात्प्रजानां तमघावहम् ।
शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रमाददे ।। 1578 ।। शीर्षच्छेद्यम् ।
१७३१ । दण्डादिभ्यो यत् । (५. १. ६६)
Page #541
--------------------------------------------------------------------------
________________
আমি
५२५ एभ्यो यत्स्यात् । दण्डमहे ति दण्डयः । अयः । वध्यः । दण्डादि:- ५.७. - रघुवंशे-I. 25.
स्थित्यै दण्डयतो दण्डयान् परिणेतुः प्रसूतये ।
अप्यर्थकामौ तस्यस्तां धर्म एव मनीषिणः ।। 1579 ।। दण्डमहन्तीति दण्डयाः । यत् । अस्मिन्नेव ग्रन्थे श्लो० 564. वध्यः वाहः । माघे-XV. 20.
स्वयमेव शन्तनुतनूज यमिह गणमय॑मभ्यधाः ।
तत्र मुररिपुरयं कतमो यमनिन्द्य वन्दिवदभिष्टुपे वृथा ।। 1580 ।। अय॑मर्हिम् । यत् ।
अस्मिन्नेव ग्रन्थे श्लो० 984. अयं पूजाहम् । मनेन यत् । अर्धार्थ पूजार्य द्रव्यमर्यम् । 'पादा भ्यां च ' (सू. 2993) इति तादर्थे यत् ।
१७३३ । कडङ्करदक्षिणाच्छ च । (५.१.६९)
चाद्यत् । कडं करोतीति विग्रहेज एव निपातनात्खच । कडङ्करं माषमुगादिकाष्ठमर्हतीति कडकरीयो गौः । कडयः । दक्षिणामहतीति दक्षिणीयः । दक्षिण्यः । 'दक्षिणीयो दक्षिणाईस्तत्र दक्षिण्य इत्यपि ' III. i. F. इत्यमरः । .
अस्मिन्नेव मन्ये श्लो. 1469. कहकर बुसमईन्तीति कडकरीया गोमहिषादयः । छः।
अस्मिन्नेव ग्रन्थे श्लो० 76. दक्षिणीयम् । छ। अनवराघवे-VII. 140.
वीरमिन्द्रजित जित्वा दिष्ट्या वर्षयतो जगत् ।
अभये दक्षिणीयस्ते गीर्वाफमामणीरपि ।। 1581 || दक्षिणीयो दक्षिणाईः । इन्द्रजिजयेन इन्द्रस्याप्यमये दक्षिणा माता दतेति । .
Page #542
--------------------------------------------------------------------------
________________
५२६
भट्टिकाव्ये - II. 20.
पाणिनिसूत्रव्याख्या
प्रतुष्टुवुः कर्म ततः प्रक्लृप्तैस्तैर्यज्ञियैर्द्रव्यगुणैर्यथावत् । दक्षिण्यदिष्टं कृतमाविंजी नैस्तद्यातुधानैश्चिचिते प्रसर्पत् ॥ 1582 1
दक्षिणा मर्हन्तीति दक्षिण्या : महामुनयः । यत् ।
१७३४ । स्थालीविलात् । (५.१.७० )
स्थालीबिलमर्हन्ति स्थालीबिलीया: स्थालीबिल्याः तण्डुलाः । पाकयोग्या इत्यर्थ: :
१७३५ | यज्ञर्विग्भ्यां घञौ । (५.१.७१ )
यथासंख्यं स्तः । यज्ञमृत्विजं वा अर्हति यज्ञियः आर्त्विजीनो यजमानः । वा० । यज्ञर्विग्भ्यां तत्कर्मार्हतीत्युपसंख्यानम् । (3052. ) यज्ञियो देशः । आर्लिंजीन ऋत्विक् ।
भट्टिकाव्ये - XIV. 99.
प्रतोदा जगलुर्वाममानञ्चुर्यज्ञिया मृगाः । ददाल भूः पुपूरे द्यौः कपीनामपि निस्वनैः || 1583 ||
यज्ञिया यज्ञार्हा मृगाः । घः ।
भट्टिकाव्ये - VII. 45.
वेद्रिवत्सपरिग्राहा यज्ञियैस्संस्कृता द्विजैः ।
दृश्या मासतमादहः प्रागनिन्दितवेषभृत् ॥ 1584 ॥
यज्ञियैः यज्ञार्हैः । घः । द्विजैः ।
अस्मिन्नेव प्रन्ये श्लो० 1582. यज्ञियैः यज्ञकर्मा हैं : द्रव्यगणैः पशुसोमादिभिः । आत्विजीनैः ऋत्विकर्महिः । उभयत्र यथासङ्ख्यं घखनौ ।
।
॥ इत्याहयप्रकरणम् ॥
Page #543
--------------------------------------------------------------------------
________________
। अब टधिकार प्रकरणम् ॥
१९३७ । संशयमापन्नः । ५.१. ७३.
सांशयिकः ।
१७३८ । योजनं गच्छति । ( ५.१, ७४ यौजनिकः ।
वा० । क्रोशशतयोजनशतयोल्पसङ्ख्यानन् । (3035.) कोशशतं गच्छति क्रौशशतिकः । यौजनशतिकः ।
१७३९ । पथः ष्कन् । (५. १. ७५) पो ङीषर्थः । पन्धान गच्छति पथिकः । पथिको ! 'पथः पाय व ' (सू. 1402) पथि जातः पन्धकः । बुन् ।
माघे-VI. 29.
पटलमम्बुमुचां पथिकाङ्गना
सपदि जीवितसंशयमेष्यति । सनयनाम्बुसखीजनसन्भ्रमा
द्विधुरवन्धुरबन्धुरमैक्षत ॥ 1585 ॥ पथिकः । 'तत्र कुशलः पयः' (सू. 1363 ) इति बुन् । पथि कुशलः पथिकः ।
१७४० । पन्थो ण नित्यम् । (५. १.७६) पन्थान नित्यं गच्छति पान्थः । पान्था । अस्मिन्नेव ग्रन्ये श्लो. 1195. पान्थाम् ।
Page #544
--------------------------------------------------------------------------
________________
५२८
पाणिनिसूत्रव्याख्या
१७४२ । कालात् । (५. १.७८) 'व्युष्टादिभ्योऽग्' (पू. 1769) इत्यतः प्रागधिकारोऽयम् ।
१७४३ । तेन निवृत्तम् । (५. १. ७९ ) अहा निर्वृत्तमाह्निकम् । ठञ् । 'तेन निर्वृत्तम्' (यू. 1280) कुशाम्वेन निर्वृत्ता कौशाम्बी नगरी । अण् ।
अनघराघवे--II. 30.
ग–यज्ञवाटमधिष्ठाय क्रमेण कृतालिकस्य भगवतः कौशिकम्य प्रत्यनन्तरीभावः ।। 1586 ।।
__ अह्ना दिवसेन निवृत्तमाह्निकम् । ठञ् । 'अहृष्ठावोरेव' (सू. 789 ) इति नियमात् टिलोपाभावः ।
अस्मिन्नेव ग्रन्थे श्लो० 1420. आह्निककृत्यम् । अहा निर्वतमाहिकम् । अहि भवमाह्निकम् । काल ठञ् ।
१७४४ । तमधीष्टो भृतो भूतो भावी । (५. १. ८०)
अधीष्ट; सत्कृत्य व्यापारितः । भृतो वेतनेन क्रीतः । भूतः स्वसत्तया व्याप्तकालः । भावी तादृश एवानागतकालः । मासमधीष्टो मालिकोऽध्यापकः । मास भृतो मासिकः कर्मकरः । मासं भूतो मासिको व्याधिः । मासं भावो मासिक उत्सवः ।
१७४५ । मासाद्वयसि यत्खनो । (५. १. ८१) मासं भूतो मास्यः मासीनः । .. .१७४६ । द्विगोर्यप् । (५. १. ८२)
द्वौ मासौ भूतो द्विमास्यः ।
१७४७ । षण्मासाण्ण्यच्च । (५. १.८३)
षग्मास्यः । यप् । ष,मास्यः । ण्यत् । षण्मासिकः । ठन् ।
Page #545
--------------------------------------------------------------------------
________________
१७५२ । सङ्घयायाः संवरमयस्य च ! ७.३.. उत्तरपदस्य वृद्धि: स्यात् । अस्मिन्नेव ग्रन्थे इलो - 1034. चतुदरमाइम्पम् । अजिन्नेव ग्रन्थे सो० 1418 शतमाहरूम् ।
१७५३ । वर्षाल्लुक् च । (५.१.८८ ;
वर्षशब्दान्ताद् द्विगोवी खः । पक्षे ठञ् वा च लुक । श्रोणि रूपाणि ।। द्विवर्षीणो व्याधिः । द्विवार्षिक: । द्विवर्षः ।
१७५५ । चित्तवति नित्यम् । १५. १. ८९ : वर्षशब्दान्ताद् द्विगोः प्रत्ययस्य नित्यं लुक् स्याचेतने प्रत्ययाथें । द्विवर्षो दारकः।
अस्मिन्नेव ग्रन्थे श्लो. 741. षडपाणि भूतः षडपः । द्धिार्थ । (सु. 728) इति समासः । 'तमधीष्टो' (सू. 1744 ) इत्यनुवृत्तः अनेन द्धितत्य लुक् । 'विक्को विंशतिवर्षस्तु' इति निघण्टुः । विशतिवर्षाणि भूतो विशतिवर्षः ।
१७५९ । तस्य च दक्षिणा यज्ञाख्येभ्यः । (५. १. ९५)
द्वादशाहस्य दक्षिणा द्वादशाहिकी । अकालादपि ! आमिष्टोमिकी ! वाजपेयिकी ! अस्मिन्नेव ग्रन्थे श्लो2 76. राजसूयस्य दक्षिणा राजयिकीः । टनि
ङीम् ।
१७६३ । सम्पादिनि । (५. १. ९९) तेनेत्येव । कर्णवेष्टकाभ्यां सम्पादि कागवेष्टकिकं मुखम् । कर्णालङ्काराभ्यामवश्यं शोभत इत्यर्थः।
अस्मिन्नेव ग्रन्थे श्लो० 1450. चन्दनेन सम्पाद्यवश्य प्राप्तशोभं भवतीति चान्दनिकम् । कर्णवेष्टनाभ्यां सम्पादि कार्णवेष्टनिकम् । उभयत्रापि ठक !
Page #546
--------------------------------------------------------------------------
________________
५३०
पाणिनिसूत्रव्याख्या
१७६५ । तस्मै प्रभवति सन्तापादिभ्यः । ( ५.१.१०१ )
सन्तापाय प्रभवति सान्तापिकः । साङ्ग्रामिकः । सन्तापादि :
--
अनर्घराघवे - IV. 57.
ग - भो भोः पौरजानपदाः प्रवस्यैतां माङ्गलिकमातोद्यन् । प्रसज्यामधमपि
J
,
वैदेही विवाह महोत्सवो जामदग्न्यविजयोत्सवेन || 1587 ॥
मङ्गलाय प्रभवति माङ्गलिकम् । अनेन ठक् इत्यनर्भराघवव्याख्यायाम् । किंतु सन्तापादौ न मङ्गलशब्दो दृश्यते ।
अनर्घ राघवे
५. ११.
अस्मिन्नेव प्रन्थे श्लो० 77. मङ्गलं प्रयोजनमासां माङ्गलिकयः । ' प्रयोजनम् ' (सू. 1772 ) इति ठगिति मल्लिनाथा दिव्याख्या |
V. 48.
नयो हि साङ्ग्रामिक एष दोष्मतां यदात्मजातिप्रतिबद्धमायुधम् ।
अयः कुशीभिः कपयो न शस्त्रिण
'स्तलं च मुष्टिश्च नखाश्च सन्ति नः ॥ 1588 ৷ सङ्ग्रामाय प्रभवति साङ्ग्रामिकः । ठक् ।
१७६६ । योगाद्यच्च । ( ५.१.१०२ )
चाट्ठञ् । योगाय प्रभवति योग्यः । यौगिकः । अस्मिन्नेव ग्रन्थे श्लो० 1111. योगाय प्रभवतीति योग्यः । यत् ।
१७६७ । कर्मण उकञ् । (५.१.१०३ )
कर्मणे प्रभवति कार्मुकम् ।
माघे -- VI. 16.
कुसुमकार्मुक कामुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः ।
Page #547
--------------------------------------------------------------------------
________________
मरणमप्यराः पेविरे
किनु नहु बहुलकाः ।। 1552 || कामुकम् । उक
१७६८ । समयन्तद्वयानन्। ... ! समयः प्राप्तोऽन्य चामविकम् ।
१७६९ ऋतोरण । ५. १. १०५ ऋतुः प्राप्तोऽस्यातवम् । रघुवंशे-IX. 29.
कुसुममेव न केवलमात
नवमशोकतरो: लरदीपनम् । किसलयप्रसवोऽपि विलासिनां
मदयिता दयिताश्रवणार्पितः ।। 1593 !! ऋतुरस्य प्राप्त आर्तवम् । अम्: कुमारसंभवे-IV. 18.
रचितं रतिपण्डित त्वया स्वयमङ्गेषु मनेदमातवम् !
प्रियते कुसुमप्रसादनं तब तच्चारुवपुन दृश्यते । 16911 आर्तवम् ।
अस्मिन्नव ग्रन्थे श्लो. 1422. शरदि भवः शारदः । सन्धिवेलातुनक्षत्रेभ्यः' (सू. 1387 ) इत्यण् ।
१७७२ । प्रयोजनम् । (५. १. १०९) तदस्येत्येव । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम् । प्रयोजन फर कारणच ।
अस्मिन्नेव ग्रन्थे श्लो० 77. मङ्गलं प्रयोजनमासां माङ्गलिकयः । अनेन ठक् । टिड्ढा' (म. 476) इति डीम् ।
Page #548
--------------------------------------------------------------------------
________________
५३२
पाणिनिसूत्रव्याख्या
अस्मिन्नेव ग्रन्थे श्लो० 1892 संयात्रा सम्भूययात्रा प्रयोजनं येषां तान्
सांयालिकान् । अनेन ठक् ।
अनर्घराघवे - V. 2.
ग - ततश्चोद कान्तनिवर्तितानुया त्रिकबन्धुवर्गः ससम्भ्रमोपगतेन गुहेनोपनीतां नावमधिरुह्य || 1592
अनुयात्रया चरत्यानुयात्रिकः । ' चरति ' ( सू. 1556 ) इति ठक् इति
व्याख्यायाम् ।
अस्मिन्नेव ग्रन्थे श्लो० 1505. विमानैश्चरन्तीति वैमानिकाः । ' चरति ' (सू. 1556 ) इति ठक् 1
माघे - IV. 11.
यतः परार्ध्यानि भृतान्यन्नैः प्रस्थैर्मुहुर्भूरिभिरुच्छिखानि । आढ्यादिव प्रापणिकादजस्रं
अणू ।
जग्राह रत्नान्यमितानि लोकः ॥ 1593 |
प्रापणो व्यवहारः प्रयोजनमस्य प्रापणिकः वणिक् । अनेन ठकू । ' प्रापणिकष:' (उ. सू. 199 ) इत्यौणादिकः किकन् । प्रापणिकः ।
१७७३ । विशाखाषाढादण्मन्थदण्डयोः । ( ५. १. ११० )
आभ्यामण्स्यालयोजनमित्यर्थे क्रमान्मन्थदण्डयोरर्थयोः । विशाखा प्रयोजनमस्य वैशाखो मन्थः । आषाढो दण्डः ।
वा० । चूडादिभ्य उपसङ्ख्यानम् ।
चूडा चौडम् । श्रद्धा श्राद्धम् । ' वैशाखमन्थंमन्थानम् II ix. 74. ' पालाशो दण्ड आषाढ II. vii. 45. इत्यमरः ।
अस्मिन्नेव ग्रन्थे श्लो० 1006. आषाढ : प्रयोजनमस्येत्याषाढः पलाशदण्डः |
१७७७ । आकालिकडाद्यन्तवचने । ( ५.१.११४ )
Page #549
--------------------------------------------------------------------------
________________
उनकारभारजन
समानकालावाद्यन्न याम्येयाकालिकः , मान्य न देकर नाशोत्यर्थः :
वा० । आकाल टेंश्च । (85) अकालिका विद्युत् ।
अस्मिन्नेव ग्रन्थे लो० 78. समानालाबाद बल्य आकालिकाम् उच्यनन्तरं विनाशिनीमित्यर्थः । समानकालाट्ठक । प्रकृति काल देगः । कीन: अ. केचिदकालशब्दादेवाध्यात्मादित्वाद्भवा ठनियाहुः ।
अस्मिन्नेव ग्रन्ये श्लो. 79. आकालिकीम् । वैवट ।
॥ इति नः पूर्णोऽवधिः ।
Page #550
--------------------------------------------------------------------------
________________
॥ अथ नलाधिकारप्रकरप्पम् ।।
१७७८ । नेन तुल्यं क्रिया चेहतिः । (५. १. ११५)
ब्राह्मणेन तुल्यं ब्राह्मणवदधीते । क्रिया चेदिति किम् । गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः ।
भट्टिकाव्ये-I. 3.
वसूनि तोयं धनवद्वयतारीत् ___ सहासनं गोत्रभिदाध्यवात्सीत् । न त्र्यम्बकादन्यमुपास्थितासौ
यशांसि सर्वेषुभृतां निरास्थत् ॥ 1594 ।। असौ वसूनि तोय घनवद्वयतारीत् वितीणवान् ।
अस्मिन्नेव ग्रन्थे श्लो० 1292. वृद्धतमोऽपि राजा यविष्ठवत् युवतमवत् मिथिलामगच्छत् ।
अस्मिन्नेव ग्रन्थे श्लो० 917. रथ कद्रथवद्धभञ्ज । अस्मिन्नेव ग्रन्थे श्लो० 839. वाली राममसाधुना तुल्यमसाधुवत् उपालब्ध।
भट्टिकाव्ये--VII. 2.
तर्पण प्रजनिष्णूनां सस्यानाममलं पयः ।
रोचिष्णवस्सविस्फूर्जा मुमुचुभिन्नवद्धनाः ॥ 1595 ।। घनाः भिन्नवत् भिन्नस्तुल्यं जलं मुमुचुः । अस्मिन्नेव ग्रन्थे श्लो० 352. अदयालुवत् निर्दयेन तुल्यम् । अस्मिन्नेव अम्थे श्लो० 676. अपरा नार्यः भूम्या तुल्यं भूमिवत् कम्पमापुः ।
Page #551
--------------------------------------------------------------------------
________________
হচ্ছিল, मावे-XIX. 1.
अधोत्तम्ले रणाटव्यामसुहृद्वेणुधारिणः ।
नृपाछियौघसङ्घर्षादग्निवद्वेणुढारिणः ।। 1596 !! अग्निबदमितुल्य उत्तस्धे इन्थितम् । माथे-XX. 62.
ज्वलदम्बरकोटरान्तरालं
बहुलाीम्बुदपत्रबद्धधूमम् । परिदीपितदीर्घकाष्ठमुच्छे
स्तरुवद्विश्वमुवोष जातवेदाः ।। 1597 ॥ जातवेदाः जगत् तरुणा तुल्यं तस्वद् उवोष ददाह ।
१७७९ । तत्र तस्येव । (५. १. ११६) मधुरायामिव मधुरावत् सुन्ने प्राकारः । चैत्रस्येव चैत्रवत् मैत्रस्य भावः । माधे-xx. 59.
खचरैः क्षयमक्षयेऽहिसैन्ये
सुकृतैर्दुष्कृतवतदोपनीते। अयुगार्चिरिख ज्वलन्रुषासौ
___रिपुरौदर्चिषमाजुहाव मन्त्रम् ॥ 1598 ।। खचरैः अहिसैन्ये सुकृतैः दुष्कृतवत् । तत्रार्थे वतिप्रत्ययः ।
अस्मिन्नेव ग्रन्थे श्लो० 722. महीपाः कवय इव राज्ये काव्ये इव काव्य वन् । तत्रार्थे वतिः ।
___ अस्मिन्नेव ग्रन्थे श्लो० 988. अतुहिनधाग्नि दिग्वधूनां पाणिं गृहातीति पाणिग्राहो निजभर्ता तस्मिन्निव पाणिग्राहवत् । तत्रार्थे वतिः । नैषधे-IV. 71.
दहति कण्ठमय खलु तेन कि
गरूडवद्दिजवासनयोज्झितः ।
Page #552
--------------------------------------------------------------------------
________________
पाणिनिस्सूलव्याख्या
प्रकृतिरस्य विधुन्तुद दाहिका
मयि निरागसि का बद विप्रता !! 1599 ॥ ते कण्ठं गरुडवत् गरुडस्येव । तस्यार्थे वतिः ।
१७८० । तदर्हम् । (५. १. ११७) विधिमर्हति विधिवत् पूज्यते । क्रियाग्रहणं मण्डूकप्लुत्यानुवर्तते । किरातार्जुनीये-II. 58.
अवहितहृदयो विधाय सोऽही.
मृषिवदृषिप्रवरे गुरूपदिष्टाम् । तदनुमतमलंचकार पश्चात्
प्रशम इव श्रुतमासनं नरेन्द्रः ॥ 1600 ॥ ऋषिवत् ऋष्याम् । अर्हार्थे वतिप्रत्ययः । अहाँ पूजाम् ।
अस्मिन्नव ग्रन्थे श्लो० 337. राजानमर्हतीति राजवत् राजाहम् । अनेन वतिप्रत्ययः । 'तद्धित' (सू. 448) इत्यव्ययत्वम् । अय॑म् ।
रघुवंशे-V. 3.
तमर्चयित्वा विधिवद्विधिज्ञ
स्तपोधनं मानधनाग्रयायी। विशांपतिर्विष्टरमाजमारात्
कृताञ्जलिः कृत्यविदित्युवाच ॥ 1601 ॥ विधिवत् विध्यहम् । अनेन वतिप्रत्ययः । अस्मिन्नेव ग्रन्थे श्लो० 532. यथावत् यथार्हम् । वतिः ।
अस्मिन्नेव ग्रन्थे श्लो 339. यथावत् यथार्हम् । 'तहति' (सू. 1728) इत्यनेन लब्धं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठादयः । श्वतच्छत्रमर्हति श्वैतच्छत्रिकः । दण्डमर्हति दण्ड्यः वध्य इत्यादयः ।
१७८१ । तस्य भावस्त्वतलौ । (५. १. ११९) गोर्भावो गोत्वं गोता । त्वान्तं क्लीबम् । तलन्तं स्त्रियाम् ।
Page #553
--------------------------------------------------------------------------
________________
चम्पूभारते-III. 122.
दृप्तदानवनिशाचरवर्गला गाविडवनृतः निनोऽपि ।
तन्निषङ्गयुगबागागानां संग्श्या प्रतिभटत्याकार्षीत् 11 1672 1 प्रतिभटानां भावः प्रतिभटत्वम् । अम्मिन्नेव ग्रन्ये श्लोक 1242. माहुन' शननु नृणताम् । माधे-VI. 67.
अतिसुरभिरभाजि पुप्पश्रिया
मतनुतरतयेव सन्तानकः : तरुणपरभृतः स्वनं रागिणा
मतनुत रतये वसन्तानकः ।। 1523 अतनुतरतया महत्तरत्वेन । अतनुशब्दातबन्नात्तलपत्ययः । १७८३ । न नभूत्तित्पुरुषादचतुरसङ्गतलवणवटयुधकतरसलसेभ्यः ।
(५. १. १२१)
इतः परं ये भावप्रत्ययान्ते नन्तत्पुरुषान्न म्युश्चतुरादीन्वर्जयित्वा । 'ननश्चीश्वर' (सू. 460) इत्युत्तरपदन्य दृद्धिः । पदन्य वैकलिक्की ! अशुचीवः अशौचम् आशौचम् । अनेषुगम् आने गुणम् ; अकौशलम् अकौशलन् ।
१७८४ । पृथ्वादिभ्य इमनिज्वा । (५. १. १२२ ॥ वावचनमणादिसमावेशार्थम् । पृथ्वादिः-५. १६. अस्मिन्नेव ग्रन्थे श्लो० 23. प्रथिमानम् । पृयोमीवः प्रथिमा : अस्मिन्नेव ग्रन्थे श्लो. 1261. लघिम्ना । भट्टिकाव्ये-XVIII. 26.
चच्र्यन्तेऽभितो लङ्कामस्मांश्चाप्यतिशेरते । भृमयन्ति स्वसामर्थ्य कीर्ति न: कनयन्ति च ।। 1604 :
38
Page #554
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
भूमयन्ति । वहोर्भावः भूमा । अनेनेमनिच् । 'बहोर्लोप ' ( सू. 2017 ) इति भूरादेशः । भूमास्यास्तीति भूमवत् । ' तदस्यास्त्यस्मिन्निति मतुप् ' ( सू. 1894 ) भूमदरकुर्वन्ति भूमयन्ति । भूमवच्छव्दात् ' तत्करोति' (ग. सु. 204 ) इति णिचि लट् । णाविष्ठचद्भावात् ' विन्मतोलुक् ' ( सू. 2020 ) इति मतुपो लुक् ।
चम्पूभारते - XI, 13.
૮
तत्तादृशे तरणिभूभुजचण्डिमानं संवीक्ष्य सर्वरिपुक्षु च भीतिभाक्षु । आसीत्प्रमोदपरिमेदुरमेकमेव
वामेतरं रणतले वनमालिनेत्रम् || 1605 ||
चण्डस्य भावश्चण्डिमा |
चम्पूभारते – II. 2.
-
सुते पितृस्वादिमसम्प्रदायशुशुत्सयेव श्वसनाशनेन्द्राः । समीरसूनुं समुपेत्य जिह्वा -
बहि:प्रसारान्बहुशो वितेनुः || 1606 !!
स्वादोर्भावः स्वादिमा | अग्रिमपश्चिमादिशब्दा डिमच्प्रत्ययान्ताः ।
१७८५ । र ऋतो हलादेलघोः । ( ६. ४. १६१ )
इलादेर्लघोः ऋकारस्य रः स्यात् इष्ठेमेयस्सु ।
अस्मिन्नेव ग्रन्थे लोο20. पृथोर्भावः प्रथिमा ।
चम्पूभारते – II. 12.
ग- रे रे क्षत्रियसत्तम, पुरा महत्तरमग्निदेश्यमग्निवेश्यं नाम मुनिमस्त्रपरिश्रमाय प्रश्रयेण सह शुश्रूषमाणस्त्वं मत्कृते पितुरनन्तरं ममाघिराज्यपदस्य प्रथममर्थं भवते वितीर्य ततः परमधमहमनुभविष्यामीति यद्यथा प्रत्यशृणुथास्ततथा निवर्तितं खलु धिग्विप्रमिति क्षुरप्रायेण विप्रियवचनेन प्रथीयसीं मनसि व्यथां मम वितीर्णवता महार्णवपरिवर्ती वसुमतीं स्वयमेवानुभवता ननु भवता ॥ 1607 ॥ प्रीयसीम् । पृथुशब्दादीयसुनि ङीप् ।
Page #555
--------------------------------------------------------------------------
________________
करमाकान
माघ-IX, i.
ननु सन्दिशेति सुशोदिल्या
त्रपया न किञ्चन किल्लाभिदधे । निजमैक्षि मन्दम निशं निशितैः
क्रशितं शर्गरमशरीरशरैः ।। 1663 : क्रशितं कृशीकृतम् । कृशशब्दात सत्करोनीति अन्तान कम त ! प्राविठबद्भावेऽनेन ऋकारस्य रेफादेशः ।
१७८७ । वर्णदृढादिभ्यः प्यश्च । (५.१.२३)
चादिमनिच् । शौक्लयं शुक्लिमा ! दाम् ।
वा० । पृथुमृदुशकृशदृढपरिवृढानामेव रत्वम् । ( 4211. ) दृढिमा । पो ङीषर्थः । औचिती । अम्मिन्नेव ग्रन्थे श्लो० 930. कृष्णिमानम् ।
माघे-I. 74.
हृदयमरिवधोदयादुदृढ
द्रढिम दधातु पुनः पुरन्दरस्य । . घनपुलकपुलोमजाकुचाग्र
दुतपरिरम्भनिपीडनक्षमत्वम् ।। 169 द्रढिम दाढर्यम् । अस्मिन्नेव प्रन्ये श्लो. 57. मधुरिम माधुर्यम् । दृढादिः- ५, १५.
माघे-V. 66.
सार्धं कथञ्चिदुचितैः पिचुमन्दपत्रै
रास्यान्तरालगतमाम्रदलं म्रदीयः।
Page #556
--------------------------------------------------------------------------
________________
पाणिनिस्त्रव्याख्या दासेरकः सपदि संवलित निषादै
वित्र पुरा पदमराडिव निर्जगार ॥ 1810 | आम्रदलं प्रदीयः ।
नैषधे-IV. 15.
विरहपाण्डिसगगतमोमपी
शितिमतन्निजपीतिमजिकैः । दश दिशः खलु तदृगकल्पय
लिपिकरी नलरूपकचित्रिताः ।। 1611 ॥
पाण्डिम, शितिम, पीतिम। अस्मिन्नेव ग्रन्थे श्लो० 160. नीलिम ।
१७८८ । गुणवचनब्राह्मणादिभ्यः कर्मणि च । (५. १. १२४)
चाद्भावे । ब्राह्मणादिः-५. १८. जडस्य कर्म भावो वा जाड्यम् । मूढस्य भावः कर्म वा मौढ्यम् । ब्राह्मण्यम् ।
___ वा० । अर्हतो नुम् च । ( 3092.) अर्हतो भावः कर्म वा आर्हन्त्यम् । आर्हन्ती। पित्करणादीकारो बहुलमिति वामनवचनाद्वैकल्पिक ईकारः।
माघ-XX. 44.
दधतस्तनिमानमानुपूर्व्या
द्वभुरक्षिश्रवसो मुखे विशालाः । भरतज्ञकविप्रणीतकाव्य
ग्रथिताङ्का इव नाटकप्रपञ्चाः ॥ 1612 ॥ काव्यं कविकर्म । ष्यत्र ।
Page #557
--------------------------------------------------------------------------
________________
नम्नअधिकारप्रकरणम्
अनर्घराघवे-I. 51.
ग-वामदेव, किमुच्यते आरण्यकेषु किमपि प्रकृष्टतम ब्राह्मण्यमृश्यशृङ्गस्य । न केवलममुना वत्सेन ब्रह्मर्षिविभाण्डकः पुत्रवतां धुरमारोपितो दशरथोऽपि ।। 1613 ।।
ब्राह्मण्यं ब्रह्मकर्म । प्यन् ।
अनघराघवे-II. 42.
ग-वत्सौ समन्तादुपशीलितोऽयं संनिवेशः कचिदस्मदीयास्तपोवनभूमयो रमयन्ति वामुपस्नेहयति वा गार्हस्थ्यमृषीणाम् ।। 1614 ।।
गार्हस्थ्यं गृहस्थत्वम् । प्यञ्।
अस्मिन्नेव ग्रन्थे श्लो० 131. सादृशीं सादृश्यम् । ष्यञ् । पित्करणाद्विकल्पादीकारः।
अस्मिन्नेव ग्रन्थे श्लो० 782. वाचस्पत्यं वाग्मित्वम् । व्यञ् ।
माघे-II. 56.
गुणानामायथातथ्यादर्थ विप्लाक्यन्ति ये ।
अमात्यव्याना राज्ञां दृष्यास्ते शत्रुसज्ञिताः ।। 1615 ॥ यथातथात्वमनतिकम्य यथातथम् । यथार्थेऽव्ययीभावः । अतो नजसमासेऽययातथम् । तस्य भावः आयथातथ्यम् । ष्यन् । माघे-III. F.
तस्योल्लसत्काञ्चनकुण्डलाम
प्रत्युतगारूत्मतरतमासा। अवाप बाल्योचितनीलकण्ठ
पिन्छाक्चूडाकलनामिकोरः ॥ 16161 बाल्य वैश्यम् । का। अस्मिन्नेव को श्रे० 155. पौनान्यात् पुनःपुनरावृतेः । एवम् ।
Page #558
--------------------------------------------------------------------------
________________
५४२
पाणिनिसूनव्याख्या भट्टिकाव्ये--XII. 20.
चापल्ययुक्तस्य हरेः कृशानुः
समेषितो वालधिभाक बडीयैः । शस्त्रेण वध्यस्य गलन्नधाक्षीत्
राजन् प्रमादेन निजेन लाम् !! 1617 || चपलस्य भावश्चापल्यम् ! म : युवादिष्वपि दृश्यते । तत्र चापलमिति रूपम् ।
___अस्मिन्नेव अन्थे श्लो० 130. कुशलस्य भावः कौशली कौशल्यम् । व्या ! डीप ।
अस्मिन्नेव भन्थे श्लो० 129. विदग्धस्य भावः वैदग्धी । प्यनि विकल्पादीकारः।
चम्पूभारते-~-III. 26.
सुखाञ्चक्षुःश्रवस्तन्व्यास्सुरते मीलनं दृशोः ।
चक्रे मणितवैदग्ऽयं तस्य काननकौमुदीम् ॥ 1618 ॥ विदग्धस्य भावो वैदग्ध्यम् । ष्यन् ।
अस्मिन्नेव मन्थे श्लो० 1476. अनीश्वरस्य भाव आनैश्वर्यम् । ब्राह्मणादित्वात् प्यञ् । 'नशुचीवर' (सू. 1460 ) इत्युभयपदवृद्धिः ।
अस्मिन्नेव ग्रन्थे श्लो) 19. चतुराणां भावश्चातुरी । यमि विकल्पान्डीम् ।
अस्मिन्नेव अन्थे श्लो० 1512. सहसा वर्तत इति साहसिकः । 'ओजस्सहो' (सू. 1577) इति ठक् । तस्य कर्म साहसिक्यम् । ब्राह्मणादित्वात्ष्यञ् ।
किरातार्जुनीये-~-XIII. 38.
दीपितस्त्वमनुभावसम्पदा गौरवेण लघयन्महीभृतः ।
राजसे मुनिरपीह कारयन्नाधिपत्यमिव शातमन्यवम् ।। 1619 ।। अधिपतेः कर्म आधिपत्यम् । कुशलचपलनिपुणपिशुनकुतूहलक्षेत्रज्ञा युवादिषु च पठ्यते । तत्र कौशलं चापलं नैपुणमित्यण् ।
Page #559
--------------------------------------------------------------------------
________________
ৰূলভিক্ষায়
१७८९ ? यथातथागथापुरयः पयायेण । (७. ३. ३१)
ननः परयोरेतयोः पूर्वोत्तरपदयोः पर्याय आदेको वृद्धिर्विद्वानी । अव्यायाभावः पायथातथ्यम् अयाथातर यम : आयधापुर्यम् अयथार्यम् :
वा० । चतुर्वर्णादीनां स्वार्थ उपसङ्ख्यानम् : (81.)
चत्वारो वर्णाश्चातुर्वर्ण्यम् ! चातुराश्रम्यन् : पाजण्यम् । सैन्यम् । सानिध्यन् सामीप्यम् । औपम्यम् । त्रैलोक्यमित्यादि : सर्वे वेदामदेवेदाः । तामधीते सर्ववेदः । सर्वादेरिति लुक् । स एव सर्विवैद्यः ।
(ग. सू.) चतुर्वेदस्योभयपदवृद्धिश्च : 98.
चतुरो वेदानधीते चतुर्वेदः । स एव चावैद्यः । चतुर्विद्यत्यति पाठान्तरम् । चतुर्विद्य एव चातुर्वेद्यः ।
अस्मिन्नव ग्रन्थे श्लो0 1615. यथातथात्वमनतिक्रम्य यथातथम् । यथार्थेऽ. व्ययीभावः । मतो नन्समासेऽयथातथम् । तस्य भाव आयथातथ्यम् । ब्राह्मणादित्वात्प्यञ् । अनेन विकल्पानपूर्वपदवृद्धिः ।
अस्मिन्नेव ग्रन्थे श्लो० 552. यो लोकास्त्रैलोक्यम् । स्वार्थे प्यन । मनर्घराघवे--VII. 82.
गोत्रे साक्षादजनि भगवानेष यत्पमयोनिः ___ शय्योत्थायं यदखिलमहः प्रीणयन्ति द्विरेफान् ।
एकानां यधति भगक्त्युष्णभानौ च भक्ति.
___तत्प्रापुस्ते सुतनु वदनौपम्यमन्भोरुहाणि ॥ 1623 ।। उपमैव औपम्यम् । स्वार्थे प्यम् । भनघराघवे-VII. 8.
सिंहलद्वीपमम्भोधिसम्भूतमिदमुत्पलम् ।
माणिक्याचलकिञ्जल्करमणीयमुदीक्ष्यते । 2 | मणिकं माणिक्यम् ।
Page #560
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
चम्यूरामायणे-I. 18.
अस्ति प्रशस्तविभवैविबुधैरलक्या __ लकति नाम रजनीचरराजधानी । माणिक्यमन्दिरभुवां महसां प्ररोहै
___ स्तेजस्त्रयाय दिनदीपदशां दिशन्ती ।। 1622 ।। माणिक्यम् ।
१७९० । स्तेनाद्यन्नलोपश्च । (५. १. १२५) स्तेन चौर्य इत्यस्मात् पचाद्यच् । स्तेनस्य भावः कर्म वा स्तेयम् । स्तेनादिति योग विभज्य स्तैन्यमिति प्यजन्तमपि केचिदिच्छन्ति । कुमारसंभवे--II. 35.
व्यावृत्तगतिरुद्याने कुसुमस्तेयसाध्वसात् ।
न वाति वायुस्तत्पाा तालवृन्तानिलाधिकम् ।। 1623 ॥ स्तेयं चौर्यम् । यत् ।
१७९१ । सख्युर्यः । (५. १. १२६) सख्युर्भावः कर्म वा सख्यम् । 'दूतवणिग्भ्यां च' दूतस्य भावः कर्म वा दूत्यम् । ' स्यात्सन्देशहरो दूतो दूत्यं तद्भावकर्मणोः ' II. viii. 16. इत्यमरः । वणिज्यमिति काशिका | माधवस्तु वणिज्याशब्दः स्वभावात्स्त्रीलिङ्गः, भाव एव चात्र प्रत्ययो न तु कर्मणीत्याह । भाष्ये तु ' दूतवणिग्भ्यां च' इति नास्त्येव । ब्राह्मणादित्वाद्वाणिज्यमपि । 'वाणिज्यन्तु वणिज्या स्यात् ' II. xii. 79 इत्यमरः ।
अस्मिन्नेव ग्रन्थे श्लो० 507. सख्यस्य सखित्वस्य । यः । अस्मिन्नव ग्रन्थे श्लो० 625. सख्यम् । नैषधे-V. 99.
पाणिपीडनमहं दमयन्त्याः कामयेमहि महीमिहिकांशो ।
दूत्यमत्र कुरु नः स्मरभीति निर्जितस्मर चिरस्य निरस्य ॥ 1624 ॥ दूत्यं दूतकर्म ।
Page #561
--------------------------------------------------------------------------
________________
নলঘিাচ্চা
५४५ १७९.२ । कपिज्ञात्योहक ! (५.१. १२७ ! कापेयम् : जालेयन् ।
अम्मिन्नेव ग्रन्थे श्लो० 1276, कापेयचञ्चलः ! कपिभावचपलः । ज्ञानेय ज्ञालिभावन् ! भावे दुक !
अल्लिन्नव ग्रन्थे लो० 1127. ज्ञातः कम ज्ञातेयम् ज्ञ त्युचितं कुरु ।
चम्यूभारते-III. 102. उन्मियोनिमप्य यतात्परिचलितयथापूर्वशक्तयाथ दृष्ट्या
उन्नध्ये दोश्य कवित्पुरुषमनुदिनच्छायहस्तानपत्रम् ! अक्ष्या ज्ञानेयमोनोविंदधामन्योः प्रयश्चधात
द्वैज्यादाकुलभूदुकुरुबस्योरन चित सीमा ! 1825 !! ज्ञानेयम् । १७९३ । पत्यन्तपुरोहितादिभ्यो यक् ! ( ५. १. १२८) सैनापत्यम् : पौरोहित्यम् । (ग. सू.) : राजासमासे ! GE.
राजन्शब्दोऽसनाने यक लभत इत्यर्थः । राजो भवः कम वा राज्यम् । समासे तु ब्राह्मणादित्वात् प्यम् । अधिराज्यन् । पुरोहितादिः-५. २०.
कुमारसंभवे-II. 61.
तस्यात्मा शितिकण्ठस्य सैनापत्य मुपेत्य वः ।
मोक्ष्यते सुरबन्दीनां देशोधिविभूतिभिः ।। 1026 । मैनापत्य सेनापतिभावः ।
चम्यूरामायणे-I. 22.
ग--अथ वैतानिक द्वैश्वानरान्नरः प्राजापत्यः सहेमपात्रः कश्चिदुत्थाय पुत्रीयते दशरथाय पायसममृतप्राय प्रायच्छत् ।। 1627 ।।
69
Page #562
--------------------------------------------------------------------------
________________
५४६
पाणिनिसूलयाख्या
प्राजापत्यः । प्रजापतेर्भावः कर्म वा प्राजापत्यमिति न |
प्रजापतेः पन्नात्यक् : विशेष्वपदं नपुंसके स्यात् ।
अस्लिनेव प्रन्ये श्लो० 1298. वज्ञः कर्म राज्यम् ! यक् कर्मणोः ' ( सू. 1:54 ) इति निषेधात् न प्रतिभावः ।
चम्पूभार - XI. 1.
अभ्येधर विधमिलितैरपानां परिवोदति पूर्वणि मेणिताङ्गे । सेनाधिपत्यतरण धृतराष्ट्रसूनुः
कर्णं सुवर्णघटवारिभिरभ्यषिञ्चत् || 1628 |
नार्थेऽञ् ।
6
ये चाभाव
आधिपत्यम् । न यक् । ब्राह्मणादित्वात् ध्य
अलिक्ने ग्रन्थे हो० 1607. अधिराजस्य भावः कर्म वा आधिराज्यम् । समासे ब्राह्मणादित्वात् प्यण् ! असमासे राज्ञो भावः कर्म वा राज्यम् | अर्जुन यक्
चम्पूभारते — XI. 18.
ग- परेद्युः परिस्फुरितकमलचक्रव्यूहे प्रकाशमानपत्रिकुल सञ्चारे प्रकटितधनञ्जयतेजोवर्धने भाविनि प्रथन इव प्रभातसमये प्रादुर्भवति सति मधुमथनसारथेर्मघवत्कुमारस्य वधकृते शल्य सत्सारथ्यमेव परं साधनमवधारयता राधेयेन कृतबोधनस्सुयोधनस्सबहुमानं मानधनभाजं मद्रराजमुपगम्य स्वागमनिदान परिज्ञानेन विमनायमानमपि तं तैस्तैर्मधुररचनैर्वचनैः कोपगिरे रघित्य का प्रदेशात्कथञ्चिदवरोप्य कर्णरथनैपथ्यं सारख्यमधिरोपयामास || 1629 ॥
सारथ्यं सारथिकर्म । पुरोहितादित्वाद्यक् ।
१७९४ । प्राणभृज्जा तिवयोवचनोद्गात्रादिभ्योऽञ् । (५.१.१२९ ) प्राणभृज्जाति | आश्वम् । औष्टुम् । वयोवचनं, कोपारम् । कैशोरम् । औद्वात्रम् । औन्नेत्रम् । सौष्ठवम् । दौष्ठवम् । उद्दात्रादिः
}
1
1
५. २१.
अस्मिन्नेव ग्रन्थे ० 1850. शिशोर्भाव: शैशवम् बाध्यम् । वयोवच
Page #563
--------------------------------------------------------------------------
________________
নলঘিাম
५४७
अम्मिन्नेव ग्रन्थे श्लो० 1508. सुष्ठु भावः सौष्ठवम् । उदात्रादित्वाइन : अस्मिन्नेव ग्रन्ये श्लो. 1025. सौष्ठवम् । पूर्ववत् ।
किरातार्जुनीये—XVI. 22.
प्रहीयते कार्यवशागतेषु स्थानेषु विष्टब्यतयः न देहः ।
स्थितप्रयातेषु ससौष्ठवश्व लक्षवेषु पातम्मदृश शराणान् ।। 1630 || सौष्ठवम् । पूर्ववत् ।
१७९५ । हायनान्तयुवादिभ्योऽण् । (५.१. १३०) द्वैहायनम् । त्रैहायनम् । यौवनम् । स्थाविरम् ।
वा० । श्रोत्रियस्य यलोपश्च । ( 3038.) श्रोत्रम् । कुशलचपलनिपुण पिशुनकुतूहलक्षेत्रज्ञा युवादिषु ब्राह्मणादिषु च पठयन्ते। कौशल्यं कौशलमित्यादि । युवादिः- ५. २२.
अस्मिन्नेव ग्रन्थे श्लो. 1850. यूनो भावो यौवनम् तारुण्यम् । अण् । अस्मिन्नेव ग्रन्थे श्लो० 1524. पौरुषे पुरुषकारे । युवादित्व दण् । अस्मिन्नेव ग्रन्थे श्लो. 731. पुरुषस्य कर्म पौरुष पुरुष कारः । पूर्वन् ।
रघुवंशे-XI. 42.
एवमाप्तवचनात्स पौरुष काकपक्षकधरेऽपि राधवे ।
श्रद्दधे त्रिदशगोपमात्रके दाहशकिमिव कृष्णवर्मनि ।। 1631 ।। पौरुषम् । अस्मिन्नेव ग्रन्थे श्लो० 168. पौरुषम् ।
अस्मिन्नेव ग्रन्थे श्लो० 743. सुहृदय स भावः सौहृदम् । युवादित्वादण् । 'हृदयस्य हृत् ' (सू. 988) इति हृद्भावविधानसामान्न 'हृदग' (स्. 1138) इत्युभयपदवृद्धिः । अत एव सौहाद्रोहदशब्दावणि हद्धावादि ' ति वामनः ।
Page #564
--------------------------------------------------------------------------
________________
पाणलेल्यूलमाया
अम्मिन्नेव अन्थे श्लोक 1147. सुहृदो भावः लोहार्दम् । युवाद्यण : 'हृद्भगः (सू. 1138) इत्युभयपदवृद्धिः ।
अम्मिन्नेव ग्रन्थे लोc 899. सुभ्रातृणां भावः सोभ्रात्नम् । युवादित्यादण् । कुमारसंभवे-IV. 31.
विधिना कृतमधवेशसं ननु मां कामवधे विमुञ्चता ।
अनपायिनि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी !! 1632 il विशसति हिनस्तीति विशसो घातुकः । पचाद्यच् । विशसम्य कर्म वैशसम् । युवादित्वादण् । भट्टिकाव्ये-XVII. 104.
उभावकृन्ततां केतूनव्यथेतामुझौ न तौ।
अदीप्येतानुभौ धृष्णू प्रायुजातां च नैपुणम् ।। 1633 ।। नैपुणं निपुणकर्म । अस्मिन्नेव ग्रन्थे श्लोक 1617. चपलस्य भावश्चापल्यम् । ब्राह्मणादित्वात्व्यञ् । .
१७९६ । इगन्ताच्च लघुपूर्वात् । (५. १. १३१)
शुचेभोवः कर्म वा शौचम् । मौनम् । कथं काव्यम् । कविशब्दस्य ब्राह्मणादि. स्वात् ष्यन् ।
अस्मिन्नेव ग्रन्थे श्लो० 1612. काव्यं कविकर्म । ब्राह्मणादित्वात् व्यञ् ।
१७९७ । योपधाद्गुरूपोत्तमागुञ् । (५. १. १३२ ) रामणीयकम् ।
वा । सहायाद्वा । ( 3094.) साहाय्यम् । साहायकम् । किरातार्जुनीये-~-IV. 4.
तुतोष पश्यन् कलमस्य सोऽधिकं
सवारिजे वारिणि रामणीयकम् ।
Page #565
--------------------------------------------------------------------------
________________
नधिकारप्रकरण दुर्लने नाहेति कोऽभिनन्दितुं
प्रकर्षलक्ष्मीमनुब्यसङ्गमे ।। 1634 || मीवस्य यः गमगीयकम् । बुन् ।
खुश - III. S.
भ मानिसमानीतमहोपवितव्यथः ।
रात्रीमा पुनश्चके विलापाचायकं शरैः ॥ 1635 ! आचार्यका वाकने ।
नक्वे-v. .
कामनीयकमयातका कामम निरवेश्य तदीयम् ।
शिकः वनखिलं परिपश्यन्मन्यते स खलु कौशिकमेव ।। 1636 ।। कामनीयकं कमनीयत्वम् । नेपधे-V. 48.
नाकलोकन्धि जोसुषमा या चुपचापना चुम्बनि सब ।
बेझि तागनिपज्यदसौ तत् द्वारसङ्क्रनितवैद्यक वेद्यः ॥ 1687 ॥ वैद्यकं वैद्यस्य कर्म । चम्पूरामायणे - 1. 22.
F- भवन्तस्तावदवतरिष्यतो लक्ष्मीसहायस्य माहाय्यार्थमसर:प्रभृतिषु युव. तियु वानरच्छभूलगोबुच्छनीलमुखवेषभृतः प्रथितप्रभावाः प्रजाः प्रजनयेयुः ।। 1633 ||
साहाय्यं सहायकम ।
रघुवंशे-XVII. 5.
स कुलोचितमिन्द्रस्य माहायकमुपेयिवान् ।
जघान समरे देवं दुजयं तेन चावधि ।। 1639 ॥ • साहायकं सहकारित्वम् ।
Page #566
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या
चम्यूभारते-~-1V. 79.
सन्दृश्यते लव तपः खलु शुद्धमेतत् ___ यजन्तुहिंसनविधौ दृढबद्धकच्छस् । आस्तामिद भुजवलं च मृगात्ययेऽस्मिन्
साहायकं यदुपजीवति मे शरम्य !! 1640 ।। साहायकम् ।
१७९८ । द्वन्द्वमनोज्ञादिभ्यश्च । (५. १. १३३.)
शैष्योपाध्यायिका । मानोज्ञकम् । मनोज्ञादिः-- ५. २३,
अस्मिन्नेव ग्रन्थे श्लो० 1350. वृद्धस्य भावो वार्धकम् वृद्धत्यम् । मनोज्ञादित्वादुञ् । कुमारसंभवे--V. 44. किमित्यपास्याभरणानि यौवने
धृत त्वया वार्यकशोभि वल्कलम् । वद प्रदोषे स्फुटचन्द्रतारका
विभावरी यद्यरुणाय कल्पते ॥ 1641 है। वार्धकम् । पूर्ववत् । भट्टिकाव्ये--XII. 55. विभीषणोक्तं बहु मन्यमानः
प्रोन्नम्य देहं परिणामनम्रम् । स्खलद्वलिर्वार्धककम्प्रमूर्धा
मातामहो रावणमित्युवाच ।। 1642 ॥ वार्धकम् । पूर्ववत् । . नैषधे-V.66.
प्रेयरूपकविशेषनिवेशसंवदद्भिरमराः श्रुतपूर्वैः । एष ख स नलः किमितीदं मन्दमन्दमितरेतरमूचुः ।। 1648 ।।
Page #567
--------------------------------------------------------------------------
________________
नसत्राधिकारप्रकरणम्
५५१
प्रियरूपस्य भावः श्रेयरूपकम् सौन्दर्यम् । मनोज्ञादित्वादुन् । 'वृद्धाचेति वक्तव्यम् ' (वा. 2716. सू. 1247) इति समूहाथै वुन् ।
अस्मिन्देव ग्रन्थे लो० 1349. वार्धकात् वृद्धसमूहात् । 'वर्विकं वृद्धसङ्घाले वृद्धत्वे वृद्धकर्मगि' इति विश्वप्रकाशः । 'वृद्धसङ्केति व.कं' II. vi. 4) इत्यमरः ।
सम्मिन्नेव ग्रन्थे श्लो. 770. आहोपुरुविका 'आहोपुरुषिका दर्पाद्या स्यात्सम्भावनात्मनि ' II. viii. 102. इत्यमरे क्षीरस्वामिनो व्याख्यानानुसारेण अहोपुरुषन्य भावः । आहोपुरुषिका आश्चर्यपुरुषत्वम् । मनोज्ञा दित्वादुप्रिति व्याचक्षते केचित् । मनोज्ञादिषु मृभ्यमेतत् । अहोपुरुष इति यस्यां क्रियायां सा आहोपुरुषकेति काशिका । मत्वयिष्ठप्रत्यय. । मयूरव्यसकादित्वात्समासः ।
॥ इति ननधिकारप्रकरणम् ॥
Page #568
--------------------------------------------------------------------------
________________
॥ अथ पाञ्चमिकप्रकरणम् ।।
१८०२ । धान्यानां भवने क्षेने खम् । (५. २. १ )
भवन्त्यस्मिन्निति भवनं मुद्रानां भवनम् क्षेत्रं मौद्रीनम् । 'मौद्गीनकौद्रवीणादिशेषधान्योद्भवोचितम् । II. ix. 8. इत्यमरः ।
१८०३ । बीहिशाल्योर्हक् । (५. २. २). चैहेयम् । शालेयम् । 'क्षेत्रं बेहेयशालेय व्रीहिशाल्युद्भवोचितं ' II. ix. 6. इत्यमरः।
१८०४ । यवयवकपष्टिकाद्यत् । (५. २. ३) यवानां भवनं क्षेत्रं यव्यम् । यवक्यम् । षष्टिक्यम् । 'यव्यं यवक्यं षष्टिक्यं यवादिभवनं हि यत् ' II. ix. 7. इत्यमरः ।
१८०५ । विभाषा तिलमाषोमाभङ्गाणुभ्यः । (५. २. ४)
यद्वा स्यात् । पक्षे खञ् । तिल्यम् तैलीनम् । माष्यम् माषीणम् । उम्यम् औमीनम् । भङ्ग्यम् भाङ्गीनम् । अणव्यम् आणवीनम् । 'तिल्यतैलीनवन्माषोमाणुभङ्गाद्विरूपता' II. ix. 7. इत्यमरः ।
१८०६ । सर्वचर्मणः कृतः खखनौ । (५. २. ५) सर्वचर्मणा कृतस्सर्वचक्षणः सार्वचर्मीणः । १८०७ । यथामुखसम्मुखस्य दर्शनः खः । (५. २. ६)
मुखस्य सदृशं यथामुखम् प्रतिबिम्बम् । सादृश्येऽव्ययीभावः । समं सर्वं मुखं संमुखम् । समशब्दस्यान्तलोपो निपात्यते । यथामुखं दर्शनो यथामुखीनः । सर्वस्य मुखस्य दर्शनस्सम्मुखीनः ।
Page #569
--------------------------------------------------------------------------
________________
पट्टिकाव्य- ...
मन पन्यथामुम्बीना निमुनाम .
त्रमिशिनिक विष्टऽदि दोष क्योऽनुनीमा अयथामुदीनाः पुनावृत्तमुन्द::
::
रघुवंशे-xv. 15.
अमूल समासाद्य का लक्ष्मण नुजः ।
रुरोध सम्मुन्वीनो दि जो स्वामिाम् : 2015 रन्ध्रप्रहारिणां जयस्संमुखीनो डि .मः: अन्लिन्नेव ग्रन्थे को 1437. आतमनन्ममुग्लीनं आभिनयम अन् ।
नैषधे-1, 76.
ततः प्रसूने च फले च मजुले ___स सम्मुखीनाङ्गुलिना जनाधिपः । निवेद्यमानं वनपालपाणिना
ज्यलोकयत्काननकाननीयकम् ।। 1846 ! प्रसूने फले च संमुखीना सन्दर्शिनी ।
अनपराघवे-VI. 17.
ग-~-पुरस्तादेव दृष्टमिदमस्माभिः । देशकालव्यवहितम्यापि प्रमेयनामम्य यथामुखीनमादर्शतलं हि स्खबिरबुद्धिः ।। 1847 ||
स्थविरबुद्धिः प्रमेयसमूहत्य यथामुखीनमार्शलम् ।
१८०८ ! तत्सवादेः पथ्यङ्गकर्मपत्रपानं व्याप्नोति । ( ५. २. ७)
सर्वादेः पथ्याचन्तात् द्वितीयान्तावः स्यात् । सर्वश्रान् व्याने तीति सर्वप्रथीनः । सोङ्गीणः । सर्वकर्मीणः । सर्वपत्रीणः : स्वगात्रीगः ।
70
Page #570
--------------------------------------------------------------------------
________________
पाणिनीसूलव्याख्या
अस्मिन्नेव ग्रन्थे लो0 735. सर्वान् पथस्तथान् व्यामोतीति सर्वपथीनम् । 'पूर्वकाल ' ( सु. 726) इति समासः । 'ऋक्पू' (सू. 940) इति समासान्तः । अनेन ख।
अस्मिन्नेव ग्रन्थे श्लो० 9. सर्वप्रथीनया।
अनघराघवे-I. 44.
ध्यानमयदृष्टिपातप्रमुषितकालाध्वविप्रकर्षेषु । विषयेषु नैष्ठिकानां सर्वपथीना मतिः क्रमते ॥ 1648 ।।
सर्वपथीना सर्वपथव्यापिनी। अस्मिन्नेव ग्रन्थे श्लो• 1521. सर्वाङ्ग व्यामोतीति सर्वाङ्गीणे । खः ।
अस्मिन्नेव ग्रन्थे श्लो० 1450. सर्वकर्माणि व्याप्नुत इति सर्वकर्मीणौ । 'अषडक्षाशितगु' (सु. 2079 ) इति खार्थे खः ।
अस्मिन्नेव ग्रन्थे श्लो० 1191. अलं कर्मणे अलंकर्मीणः । तपश्चर्यायामलकर्मीणः समर्थः । 'कर्मक्षमोऽलंकर्मीण' III. i. 18. इत्यमरः ।
१८०९ । आप्रपदं व्याप्नोति । (५. २. ८) पादस्याग्रं प्रपदम् । तन्मर्यादीकृत्य आप्रपदम् । आप्रपदीनः पटः । माघे--III. 10.
मुक्तामय सारसनावलम्बि
भाति स दामाप्रपदीनमस्य । अङ्गुष्ठनिष्ठय्तमिवोर्ध्वमुच्चै
त्रिस्रोतसस्सन्ततधारमम्भः ।। 1649 ।। आप्रपदं व्यामोतीति आप्रपदीनं पादानचुम्बि । खपत्ययः । १८१० । अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु । (५. २. ९)
Page #571
--------------------------------------------------------------------------
________________
पाञ्चमिकप्रकरणम
५५५
अनुरायामे सादृश्ये वा। अनुपदं बद्धा अनुपदीना उपानत् । सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः । अयानयः स्थलविशेषः तं नेयोऽयानयीनः शारः । 'सर्वान्नीनस्तु सर्वान्नभोजी' III. 1. 22. इत्यमरः ।
१८११ । परोऽवरपरम्परपुत्रपौत्रमनुभवति । (५. २. १०)
परांश्चावरांश्चानुभवतीति परोऽवरीणः । परांश्च परतरांश्चानुभवति परम्परीणः । पुत्रपौत्रमनुभवति पुत्रपौत्रीणः । भट्टिकाव्ये-V. 15.
कुरु बुद्धिं कुशाग्रीयामनुकामीनतां त्यज ।
लक्ष्मी परम्परीणां त्वं पुत्रपौत्रीणतां नय ।। 1650 ॥ परांश्च परतरांश्चानुभवतीति परम्परीणा । पितृपितामहादिक्रमागतेत्यर्थः । पुत्रपौत्रीणताम् ।
१८१२ । अवारपारात्यन्तानुकाम गामी । (५. २. ११)
अवारपारं गामी अवारपारीणः । अवारीणः । पारीणः । पारावारीणः । अत्यन्त गामी अत्यन्तीनः । भृशं गन्तेत्यर्थः । अनुकाम गामी अनुकामीनः यथेष्ट गन्ता ।
अस्मिन्नेव ग्रन्थे श्लो० 271. त्रिवर्गपारीणम् । त्रयाणां धर्मादीनां वर्गनिवर्गः । तस्य पारीणं पारगामिनम् । प्रत्ययः ।
अस्मिन्नव ग्रन्थे श्लो० 48. अत्यन्तीनत्वमत्यन्तगामित्वम् ।
भट्टिकाव्ये-XXII. 19.
द्रष्टास्वस्तत्र तिम्रो मे मातस्तुष्टान्तरात्मनः । ।
अत्यन्तीनं सखित्वं च प्राप्तास्थो भरताश्रयम् ।। 1651 ।। अत्यन्तीनम् । अत्यन्तगामीत्यस्मिन्चर्ये खः।
अस्मिन्नेव ग्रन्थे श्लो० 1650. अनुक्काम गामी अनुकामीना यथेष्ट गन्ता । खः । 'काम गाम्यनुकामीने बक्तीनस्तथा भृशम् ' II. viii. 77.इत्यमरः ।
Page #572
--------------------------------------------------------------------------
________________
५५६
पाणिनित्रव्याख्या
१८१३ । समां समां विजायते । (५. २. १२)
समांसमीना गौः । ' समांसमीना सा यैव प्रतिवर्ष प्रसूयते । II. ix. 722 इत्यमरः ।
१८१६ । अनुग्वलङ्गामी । (५. २. १५) अनुगु गोः पश्चात्पर्याप्तं गच्छति अनुगवीनो गोपालः ।
१८१७ । अध्वनो यत्खौ । (५. २. १६)
अध्वानमलं गच्छति अध्वन्यः अध्वनीनः । ' ये चाभावकर्मणोः' (सू. 1154) 'आत्माध्वानौ खे' ( सू. 1671 ) इति सूत्रयोरन्यतरेण प्रकृतिभावः ।
अस्मिन्नेव अन्थे श्लो० 1292. अध्वानमलं गामिन. अध्वन्याः । शीघ्रगा इत्यर्थः । यत्प्रत्ययः । ये चाभावकर्मणोः' (सू. 1154) इति प्रकृतिभावः ।
अस्मिन्नेव ग्रन्थे श्लो० 647. अध्वानमलंगामिनमध्वनीनम् । खः । 'आत्मध्वानौ खे' (सू. 1671) इति प्रकृतिभावः ।
अस्मिन्नेव ग्रन्थे श्लो० 1565. अध्वनीनैः । पूर्ववत् । 'उपसर्गादध्वनः । (सू. 958) प्राध्वः । अच् । टिलोपः ।
१८१८ । अभ्यमित्राच्छ च । (५. २. १७)
चाद्यखौ । अभ्यमित्रीयः । अभ्यमिव्यः । अभ्यमित्रीणः । अमित्राभिमुखं सुष्ठ गच्छतीत्यर्थः । भट्टिकाव्ये-V. 46.
तमुद्यतनिशातासिं प्रत्युवाच जिजीविषुः ।
मारीचोऽनुनयस्त्रासादभ्यमित्र्यो भवामि ते ॥ 1652 ॥ अमित्रस्याभिमुखमभ्यमित्रम् । आभिमुख्येऽव्ययीभावः । अभ्यमित्रमलङ्गामीत्यस्मिन्नर्थे अत्र चकाराद्यत्वौ चेति यत् ।
Page #573
--------------------------------------------------------------------------
________________
पाश्चमिकप्रकरणम्
भट्टिकाव्ये-V. 47.
हरामि समसौमित्री मृगो भूत्वा मृगद्यवौ ।
उद्योगमभ्यमितीणो यथेष्टं त्वञ्च सन्तनु ।। 1653 ।। अभ्यमित्रमभिसपत्नमलंगामी अभ्यमितीणः । चकागस्वः ।
चम्पूभारते-VII. 7.
औदास्य किमिंद कुमार कुरवो गृहन्ति गास्तेऽखिला
स्त्वद्दोष्णोस्समयोऽयमाजिषु परैर्दुप्पापमाप्तुं यशः । देवी केकयनन्दनां कुरु महावीरप्रसूमूध
दागारोह रथ गृहाण च धनुर्यत्स्वाभ्यमित्रीणताम् ।। 1654 || अभ्यमित्रीणः । पूर्ववत्खः ।
१८१९ । गोष्ठात्खञ्भूतपूर्वे । (५. २ १८) गोष्ठो भूतपूर्वो गौष्ठीनो देशः ।
अस्मिन्नव ग्रन्थे श्लो० 206. भूतपूर्व गोष्ठे गौष्टीने । ' गौष्ठीनं भूतपूर्वकम् । II. I. 14. इत्यमरः । खन्।
चम्पूमारते-III. 1.
ग-तत्र वनीभवति वनीपकजनमनीषितपूरकपूरुकुलावनीपसुरमुरभिगोष्ठीने देशे स्मरणमात्रकृतसन्निधानेन सकलशिल्पपारदृश्वना विश्वकर्मणा स्वेनैव कर्मणा निर्मापितं कामनीयकविलोकनसुलभविस्मयभारगुरुतरानमरान् वेढुमक्षमतया मातलमवलम्बमानैर्विमानैरिव कुरुविन्दमणिमन्दिरैरलिहं जम्भरिपुनिदेशेन लम्भिततनामोपपदमिन्द्रप्रस्थमधिष्ठिताय युधिष्ठिराय निवेद्य स्वपुरेऽपि सुषुमामीहशीं परीक्षितमिव स्पन्दनेन यदुनन्दनेन प्रयये ॥ 1655 ॥
गौष्टीने । पूर्ववत्खन् ।
१८२० । अवस्यैकाहगमः । (५. २. १९) एकाहेन गम्यत इत्येकाहगमः । मायनेष्वा ।
Page #574
--------------------------------------------------------------------------
________________
१९५८
पाणिनिसूत्रव्याख्या
अन्धराघवे-VII 88.
बृहत्पात्रप्राप्त्या विततजलमम्भोधिमुदरे
दधावीषदाचं किल कलशजन्मा कुलपतिः । यमाराध्यन्विन्ध्याचलशिखरशोथै कभिषज
विवस्वानाश्वीनं गगननविरोधात्कलयति ।। 1656 ।। रदि: आकाशं आश्वीनमश्वेनैकाहगम्य कलयति करोति । अश्वन यदेकाहेन गम्बते तदाश्वीनम् । खञ् ।
१८२१ । शालीनकौपीने अधृष्टाकार्ययोः । (५. २. २०) शालाप्रवेशमर्हति शालीनोऽधृष्टः । कूपपतनमर्हति कौपीनं पापम् । अस्मिन्नेव ग्रन्थे श्लो० 689. शालीनाया भावः शालीनता । अस्मिन्नेव ग्रन्थे श्लो० 104. शालीनत्वविवर्जिता मधाष्ठयरहिता । माघे-XVI. 88.
लोकालोकव्याहतं धर्मरश्मेः
शालीन वा धाम नालं प्रसर्तुम् । लोकस्याग्रे पश्यतो धृष्टमाशु
क्रामत्युच्चैर्भूभृतो यस्य तेजः ॥ 1657 ॥ शालीनम् ।
१८२२ । वातेन जीवति । (५. २. २१) . बातेन शरीरायासेन जीवति न तु बुद्धिवैभवेन स बातीनः ।
अस्मिन्नेव ग्रन्थे श्लो० 860. नानाजातीया अनियतवृत्तयः उत्सेधजीविनो वाताः । तत्कर्म वातम् । तेन जीवन्तीति व्रातीनाः। खञ् । नानाजातीया अनियतवृत्तयः शरीरमायास्य ये जीवन्ति ते वातास्तेषां यत्कर्म तदपि जातं तेन जीवन्तीति व्रातीनाः। खम्।
१८२३ । साप्तपदीनं सख्यम् । (५. २. २२) सप्तभिः पदैरवाप्यते साप्तपदीनम् ।
Page #575
--------------------------------------------------------------------------
________________
कुमारसंभवे----. . प्रयुक्त कार विशेषन माना
न मां पर संनिपत मयि । यसन्मना सन्त्रणत्रि -
__मर्न पनि लापहीलनुसने :: :35 सनां सङ्गा सय नमः पापाचन इति मानवीन शोचा सायद । अनेन निपातनालाधुः ।
१८२४ । हैयङ्गनीनं मनायाम् । ( ५. २. २३
योगदोहत्य विदेो विकाग बच निकालने : दुसन इसे डोहः क्षीरन । होगोइन्य विकार या दोन
भने प्रदेश: 1:22. यङ्गवीन योदधिक वृतमा उनु हैवनवीनं यत् योगदोहोद्भवं वृतम् - II. ix. 52. इत्यार; । खुवंशे-I. 45.
हैयङ्गचीनमादाय कोषद्धानुवस्थिनन् ।
नामधेयानि पुन्छन्तौ कन्यानो मानिनन : 653 ह्यन्तनगोदोहोद्भवं वृतं हैयङ्गवीनम् सद्योवृतम् ! ह्यः पूर्वेदः । नैषधे-III. 132.
चेतोजन्मशरप्रसूनलधुभिमिश्रतामाश्रय
स्प्रेयोडूतपतङ्गपुङ्गवगवीहैयङ्गीनं रसात् । स्वादस्वादमसीममृष्टपुरभि प्राप्तापि तृष्टि न सा
__ तापं प्राप नितान्तमन्तरतुल नानचे मछमिपि ।। 1880) हैयङ्गवीनम् । पूर्ववत् । १८२५ । तस्य पाकमूले पील्वादिकांदिस्यः कुणज्ञाहचौ । (५. २. २४)
पीलून पाकः पीलुकुणः । कर्णस्य मन कर्णजाहम् । पील्वादिः- ५.२१. कर्णादिः-- ५, २५.
Page #576
--------------------------------------------------------------------------
________________
५६०
पाणिनिसूत्रव्याख्या अस्मिन्नेद ग्रन्थे श्लो० 327. कर्णयोर्मले कर्णजाहे जाहचप्रत्ययः ।
१८२६ । पक्षात्तिः । (५. २. २५) मूल ग्रहणमात्रमनुवर्तते । पक्षस्य मूलं पक्षतिः ।
अस्मिन्नेव ग्रन्थे श्लो० 327. पक्षतौ पक्षमूले प्रतिपदि चन्द्रलेखेव स्थिता । तिप्रत्ययः । 'पक्षतिर्गस्तो मूले द्वयोः प्रतिपदोरपि ' इति यादवः ।
अस्मिन्नेव ग्रन्थे श्लो० 660. भृङ्गाणां पक्षतयः पक्षमूलानि । 'स्त्री पक्षतिः पक्षमूलम् ' II. v. 37. इत्यमरः ।
अस्मिन्नेव ग्रन्थे श्लो० 777. पक्षती ।
१८२७ । तेन वित्तश्चुञ्चुचणपौ । ( ५. २. २६ ) विद्यया वित्तः विद्याचुचुः । विद्याचणः ।
अस्मिन्नेव ग्रन्थे श्लो0 1274. मायाचणं मायावित्तम् । चणम् । अत्रैवित्त: प्रसिद्धोऽस्वचुञ्चुः । चुञ्चुप् । किरातार्जुनीये---XV. 38.
चारचुञ्चुश्चिरारेची चञ्चच्चीररुचा रुचः ।
चचार रुचिरश्चारु चारैराचारचञ्चुरः ।। 1661 ।। चारैर्गतिविशेषैर्वित्त इति चारचुञ्चुः । चुचुप्पत्ययः । माघे-IV 31. व्योमस्पृशः प्रथयता कलधौतभित्ती
रुन्निद्रपुष्पचणचम्पकपिङ्गभासः । सौमेरवीमधिगतेन नितम्बशोभा
मेतेन भारतमिलावृतवद्विभाति ।। 1662 || पुष्पैर्वित्ताः पुष्पचणाः । चणम् ।
अस्मित्नेव ग्रन्थे ग० 1369. अत्यन्तरसोत्पादनेन चगं वितं प्रसिद्धमतिरसोत्पादनचणम् । चणम् ।
Page #577
--------------------------------------------------------------------------
________________
१८२८ । बिनभ्यां नानानौ न मह । ( ५. २. २७ ) असहाथै पृथभावे वर्तमानाभ्यां स्वार्थ प्रत्ययो ! बिना ; नानः । अस्मिन्नेव अन्ये इलो • 437. बिना। अस्मिन्नेव अन्ये श्लो. 717. नाना ! १८२९ । वेः शालच्छङ्कटची । (५, २. २८ !
१८३० । संग्रोदश्च कटच । १५. २. २९ , चकाराद्वेः कटच् । विशालन , विशकटन, विकट : -टम . प्रकटम् , उत्कटम् ।
वा० । अलवृतिलोमामाभ्यो रजम्युप-यानम् । ( 3:37. मलाबूनां रजः अलावूकटम् ।
वा० । सङ्घाते कटच । ( 3110.) अवीनां सङ्घातोऽविकटः ।
वा० । विस्तारे पटच् । ( 3115.) अविपटः ।
वा० । द्वित्वे गोयुगच् । (3116.) द्वौ उष्ट्रौ उष्ट्रगोयुगम् ।
वा० । षट्त्वे षड्वच् । ( 3117.)
अश्वषनवम् ।
वा० । हेहे तैलच ।। 3113.) तिलतैलम् ।
वा० । भवने क्षेत्रे शाक्टशाकिनौ ! ( 3119) इक्षुशाकटम् । इक्षुशाकिनम् । 71
Page #578
--------------------------------------------------------------------------
________________
सावे – III. 50.
बृहतुरैरप्यतु लैर्बितानमाला पिनद्धैरपि चावितानैः ।
रेजे विचित्रैरपि या सचित्रैगृहै विशालैरपि भूरिशाले: || 1668 |
विशालैः ।
माघे - XIII. 84.
पाणिनिसूत्रव्याख्या
व्यचल विशङ्कटकटीरकस्थली
शिखरस्खलन्मुख र मेखला कुलाः ।
भवनानि तुङ्गमपनीयसङ्क्रम
क्रमणकणत्कनकनूपुरा: स्त्रियः 1664 ॥
विशङ्कटाः ।
अस्मिन्नैव ग्रन्थे इलो० 626. विशङ्कटे विशाले । शङ्कटच्प्रत्ययः ।
माघे - X. 42.
उत्तरीयविनयात्तपमाणा
A
रुन्धती किल तदीक्षणमार्गम् ।
आवरिष्ट विकटेन विवोदु
सङ्कटः ।
वैक्षसैव कुचमण्डलमन्या || 1665 |
विकटेन विशालेन । ' विशङ्कटं विशालं स्यादरालं विकटं तथा ' इति वैजयन्ती ।
सम्प्रोदश्चेति चकाराद्वेः कटच् ।
चम्पूरामायणे - I. 41.
तत्काले पिशिताशनाशपिशुना सन्ध्येव काचिन्मुनेरध्वानं तरसा रुरोध रुधिरक्षोदारुणा दारुणा । स्वाधीने हमने पुरीं विदधती मृत्यों: स्वकृत्यात्ययक्रीडत्किङ्करसङ्घसङ्कटमहाशृङ्गाटकां ताटका || 1666 |
१८३१ । अवात्कुटारच्च । ( ५. २. ३० )
Page #579
--------------------------------------------------------------------------
________________
चात्कटच । अमीनो ऽवकुटारः । अवक: १८३२ । नते नासिकायाः संज्ञायां वन्नाटचटचः । (..२.३१)
अवात् इत्येव । नतं नमनन् : वियन- अकीन ! :: अब. भ्रटम् । तद्योगान्नासिका अवटीटा। पुमो ऽवटीटः । · अक्टोबटो नतनासिके' II. vii.. क्यमरः ।
१८३३ । नेविंडचिरीसची ! ५.२.३२) निविडम् । निकिरीसन् ।
मावे-VII. 2.
जघनमलवुपोवरोरु कृच्छा
दुनिबिरीसनितम्बमारखेदि । दयिततमशिरोधरावलम्बि
स्वभुजलताविभवेन काचिदृहे !! 1667 1 निविरीसः निबिडः । 'निविडं निबिरीसच्च दृदंग वचक्षते । इति वैज्ञयन्ती । निशब्दाद्विरीसच्प्रत्ययः ।
माघे-VII. 6. . गुरुनिविडनितम्वविबभारा
क्रमणनिपीडितमङ्गनाजनन् । चरणयुगमसुत्रवत्पदेषु
स्वरसमसक्तमलक्तकच्छलेन ॥ 1666 1 निबिडं दृढम् । निशब्दाद्विडच्प्रत्ययः ।
१८३५ । उपाधिभ्यां त्यकन्नासनारूढयोः । (५. २. ३४)
संज्ञायामित्यनुवर्तते। पर्वतस्यासन्न स्थलमुपायका । आम्दं स्थलमधियका । 'त्यकनश्च निषेधः' (वा. 4526. सू. 454) इति कात्पूर्वस्येवम्य निषेयः ।
Page #580
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
6
उपत्यका
अस्मिन्नेव ग्रन्थे श्लो० 38. समुद्रस्योपत्यका आसन्ना | पर्वतासन्नवाचकेन आसनमा लक्ष्यते । पर्वतस्याधित्यका । लक्षणया उपरि स्थितेत्यर्थः । 'द्रेरासन्ना भूमिरूर्ध्वमधित्यका ' II. iii. 7. इत्यमरः । त्यकन्प्रत्ययः । अस्मिन्नेव ग्रन्थे श्लो० 198. मोदगिरेरधित्यकाम् ।
५६४
१८३६ । कर्मणि घटोsठच् । ( ५.२.१३५ ) घटत इति घटः । पचाद्यच् । कर्मणि घटते कर्मठः पुरुषः ।
भट्टिकाव्ये - I. 11.
ऐहिष्ट तं कारयितुं कृतात्मा
कर्तुं नृपः पुत्रफलं मुनीन्द्रम् ।
५. २६.
ज्ञाताशयस्तस्य ततो व्यतानी
त्स कर्मठः कर्म सुतानुबन्धि || 1669 ॥
कर्मसु घटते चेष्टते सम्यक् करोतीति कर्मठः कर्मशूरः । ' कर्मशूरस्तु कर्मठ: ' III. i. 18. इत्यमरः । अठच् । 'नस्तद्धिते ' ( सू. 679 ) इति टिलोपः ।
१८३७ । तदस्य सञ्जातं तारकादिभ्य इतच् । ( ५.२.३६ )
तारका सञ्जाता अस्य तारकितं नभः । आकृतिगणोऽयम् । तारकादि:
रघुवंशे - XV. 8.
अग्रजेन प्रयुक्ताशीस्ततो दाशरथी रथी । यौवनस्थलीः पश्यन् पुष्पितास्सुरभीरभीः || 1670 ||
पुष्पाणि सञ्जातानि यासां ताः पुष्पिताः । इतच् ।
नैषधे -- III. 121.
यस्ते नवः पल्लवितः कराभ्यां स्मितेन यः कोरकितस्तवास्ते ।
अनं प्रदिना तव पुष्पितो यः स्तनश्रिया यः फलितस्तवैव ॥ 1671 ॥
Page #581
--------------------------------------------------------------------------
________________
पुषितः सानु पल्लविता 'पन्यः कारकितः नवर फलितम्सनाला ! कुनारसंभवे - . I. 16.
अय ते नुनबम्व मानचित्र जगदना .
इदमूचुन्चना नानिकण्टाकित वचः। 72 कष्टकितासन्नातकण्टकाः । इतन् । अस्मिन्नेव ग्रन्थे श्लोक 161. कुसुमितं सन्नाकुमन् । इनन् ।
कुमारसंभवे- VILE..
चन्द्रपटन्तिप्रतिनि
चन्द्रकान्नजलविन्दुभिर्तिनि:: मेखलातरुषु निद्रितानन्न्
बोधयत्यसमये शिखण्डिनः ।। 167311 . निद्रितान् सञ्ज तनिद्रान् । इतन् । अम्मिन्नेव अन्थे श्रो• 208. मुखितां सञ्जातवान् । इन् ।
कुमारसंभवे-IV. 27.
इति चैनमुवाच दुःखिता मुहृदः पश्य बसन्न किसितम् ।
तदिदं कणशो विकीयते पवनर्भस्न कोतकव॒रम् ।। 1674 | दुःखमस्यास्सञ्जातं दुःखिता । इतच् । किरातार्जुनीये-IX. 30.
आतपे धृतिमता सह वध्वा __ यामिनीविरहिगा विहगेन । सेहिरे न किरणा हिमरश्मे
दुःखिते मनसि सर्वमसह्यम् ।। 1675 ॥ दुःखिते सञ्जातदुःखे । इतन् ।
Page #582
--------------------------------------------------------------------------
________________
९६६
शणिनिस्सूनव्याख्या
अस्मिन्नेव अन्ये श्लो० 1329. तरङ्गित सञ्जाततरङ्गम् । इतच् ।
चम्पूरामायणे-I. 103.
रामे बाहुबलं विवृण्वति धनुर्वशे गुणारोपणं ___ मा भूत्केवलमात्मना तिलकिते वंशेऽपि वैकर्तने । आकृष्टं नितशं तदेव न परं सीतामनोऽपि द्रुतं
भङ्गस्तस्य न केवलं क्षितिभुजां दोस्तम्भदम्भस्य च ॥ 1676 ।। तिलकिते सञ्जाततिलके। रघुवंशे-XI. 98.
अथ पथि गमयित्वा क्लप्तरम्योपकार्ये
कतिचिदवनिपालः शर्वरीश्शर्वकल्पः । पुरमविशदयोध्यां मैथिलीदर्शिनीनां
कुवलयितगवाक्षां लोचनैरङ्गनानाम् ॥ 1677 ॥ कुवलयानि येषां सञ्जालानि बुवलयिताः । इतच् । रघुवंशे---XII. 53.
रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविग्नितः ॥ 1678 ।। विनितस्सञ्जातविनः । इतन् । अस्मिन्नेव ग्रन्थे श्लो० 232. विनितास्सञ्जातविघ्नाः । अस्मिन्नेव ग्रन्थे श्लो० 1342. घर्मितं सञ्जातधर्मम् । नैषधे-IV. 18.
हृदि दमस्वसुरश्रुझरप्लुते
प्रतिफलद्विरहात्तमुखानतेः । हृदयमाजमराजत चुम्बितुं
नलमुपेत्य किलागमितं मुखम् ॥ 1679 ॥ आगमितं सञ्जातागमनम् । इतन् ।
Page #583
--------------------------------------------------------------------------
________________
अस्मिन्नेव ग्रत्ये हो० 1611. चित्रिताम्सञ्जातचित्राः ।
कुमारसंभवे - V. 14.
नकिकरण
अतन्द्रिता सा स्वयमेव कान्
घटस्तत् गुहोऽपि येषां प्रथमातजन्मनां
न पुत्रवत्सस्यमा करिव्यति || 1680 ||
अतन्द्रिता असान्द्रा । इत
कुमारसंभवे -- IV. 80.
मधुमितां
रघुवंशे - IV. 2.
गत एव न ते निवर्तते स सबा दीप इवानिलाहतः
अहमस्य दशेषपद ममिताम् 1661 ||
धूमाय |
दिलीपानन्तरं राज्ये ते निशम्य प्रतिष्ठितम् ।
पूर्व प्रधूमितो राज्ञां हृदयेऽग्निरिवोत्थितः || 1632 |
प्रधूमितः । पूर्ववत् ।
५६७
रघुवंशे - III. 12. कुमारभृत्याकुशलैरनुष्ठिते भिषग्मिरातैरथ गर्भभर्मणि । पतिः प्रतीतः प्रसवोन्मुखीं प्रियां
ददर्श काले मित्रतामित्र || 1588 || अभ्राप्यस्यास्सञ्जातानि अश्रिता ताम् अभिताम् । इतच् :
१८३८ । प्रमाणे द्वयसज्दघ्नमात्रचः । ( ५. २.३७ )
तदस्येत्यनुवर्तते । ऊरू प्रमाणनस्य ऊरुद्वयसम् । ऊरुदन्नम् । ऊरुमात्रम् । वा० । वत्वन्तात्स्वार्थे द्वयसमात्रचौ बहुलम् ( 8134 . ) तावदेव तावद्वयसम् । तावन्मात्रम् ।
Page #584
--------------------------------------------------------------------------
________________
५६८
पाणिनिसूत्रव्याख्या
अस्मिन्नेव ग्रन्थे श्लो० 626 सम्पन्नतालः प्रमाणमस्य सम्पन्नताल
द्वयसः । द्वयसच् ।
माघे—XII. 72.
तत्पूर्वसद्वयसं द्विपाधिपाः क्षणं सहेलाः परितो जगाहिरे ।
सद्यस्ततस्तेरुरनारत स्रुत
स्वदानवास्प्रिचुरीकृतं पयः ॥ 1684 |
अंसौ प्रमाणमस्यांसद्वयसम् । द्वयसच् ।
अस्मिन्नेव ग्रन्थे श्लो० 67 गजपतिः प्रमाणमासां गजपतिद्वयसीः । द्वयसच् । ‘टिड्ढाण् ' ( सू. 470 ) इति ङीप् ।
अस्मिन्नेव प्रन्थे श्लो० 68. गुल्फद्वयसीं गुरुफप्रमाणाम् । पूर्ववत् ।
माघे—VIII, 21.
तिष्ठन्तं पयसि पुमांसमंसमाले
तदनं तदवयती किलात्मनोऽपि ।
अभ्येतुं सुतनुरभीरियेष मौग्ध्या
दाश्लेषि द्रुतममुना निमज्जतीति ॥1685 |
1
सः प्रमाणमस्य तद्दघ्नं तत्प्रमाणं । प्रमाणार्थे दघ्नच् । अंसौ प्रमाणमस्येत्यंसमात्रे अंसप्रमाणे | मात्रच् ।
1
चम्पूभारते - V. 18.
---
हरिपुं विनिवृत्तमवेक्ष्य तं
हरिहयस्य सुरैस्सह तुष्यतः |
नयनवारिभिरङ्गमनाप्लुतं
न ददृशे तिलमात्रमपि स्वकम् || 1686 |
तिलमात्रं तिलप्रमाणम् । मात्रच् ।
अस्मिन्नेव ग्रन्थे श्लो० 1681 त्रिदशगोपः इन्द्रगोपकीटः प्रमाणमस्य त्रिदशगोपमात्रः । मात्रच । ततः स्वार्थे कः ।
Page #585
--------------------------------------------------------------------------
________________
पासिकप्रकरण
५६९
भट्टिकाव्ये ---. TII. 28.
आत्मानमपजामानः शशमादो नयन् दिनम् ।
ज्ञास्ये रात्राविति प्राज्ञः प्रत्यज्ञासीक्रियापदुः !! 10371 शशमानः शशनमाणकः ।
१८३९ । पुरुषहस्तिस्यामण च । (५. २. ३८) पुरुषः प्रमाणमस्य पौरुषन् पुरुषद्वयसम् । हान्टिनं इतिद्वयसम् । नैषधे-I. 37.
अमी ततस्तन्य विभूषितं सितं
जवेऽपि मानेऽपि च पौरुषाधिकन्न । उपाइरन्नश्वनजलचञ्चले:
खुराञ्चलैः शोदितमन्दुरोदरम् ॥ 1688 ।। पौरुषात् । अण् । 'पुरुषाद्वध ' (वा. 3000. सू. 1572 ) इति वषाद्यर्थे पौरुषेय इति ढञ् ।
१८४० । यत्तदेतेभ्यः परिमाणे वतुप् । (५. २. ३९) यत्परिमाणमत्य यावान् । तावान् । एतावान् । चम्भूभारते-VII. 25.
मातुर्मुखं मम पुरः पुर एव तिष्ठ___त्युत्कष्टितस्य नय तत्सविर्ष कृयालो । यावन्ति सन्ति मम कोशगृहे सवित्री
तावद्भिरेव कनकैरभिषेक्ष्यति त्वाम् ।। 1039 !! यावन्ति कनकानि तावद्धिः। वतुम् । चम्पूभारते-VIII. 2.
सेनानां यावतीः पार्थो युद्धायाक्षौहिणीदधौ । धार्तराष्ट्रश्वतमृभिस्तावतीरविकाः पुनः ।। 1690 ।।
Page #586
--------------------------------------------------------------------------
________________
पाणिनिलव्याख्या
यावती: । तावतीः । वतुप् । 'उगितश्च ' (सू. 455 ) इति ङीप् । चम्पूभारते- VIII. 15.
एतावतो बन्धुजनानिहत्य
किं लब्धया कृष्ण भुवानया मे । सकन्दमूलानि सनिझराणि
न किं ममाद्यापि वनानि तानि ।। 1691 ।। एतावतः बन्धुजनान् ।
१८४१ । किमिदम्भ्यां वो घः। (५. २. ४०)
आभ्यां वतुप्स्यात् , वस्य च घः । कियान् । इयान् ।
नैषधे- I. 130. धिगस्तु तृष्णातरलीभवन्मन
स्समीक्ष्य पक्षान्मम हेमजन्मनः । तवार्णवस्येव तुषारशीकरै
र्भवेदमीभिः कमलोदयः कियान् ।। 1692 ।। कियान् । स्त्रियां कियती । 'उगितच' (सू. 455) इति डीम् ।
माघे-VIII. 70.
स्वच्छाम्भस्स्स्नपनविधौतमङ्गमोष्ठ
स्ताम्बूलद्युतिविशदो विलासिनीनाम् । वासश्च प्रतनु विविक्तमस्त्वितीया
नाकरपो यदि कुसुमेषुणा न शून्यः । 1698 ।। इयान् एतावान् । १८४२ । किमः सङ्ख्यापरिमाणे डति च । (५. २. ४१) चाद्वतम् । तस्य च वस्य घः । काः सङ्ख्या येषां ते कति कियन्तः ।
Page #587
--------------------------------------------------------------------------
________________
१८४३ । नयाया अवयव ना। ५.२.२ ।
पञ्चावयवा अन्य पञ्चाये दारू अन्मिन्नेव अन्थे 21. अ. लहयतयम् ।
अन्निन्नेव ग्रन्ये शो 738. दयनियमानिदेन वा अन्य अन्य इति चतुष्टी चनुर्विधा । बङ्खया अवयवे नाम ! टिकट न...', इति ङीव . शब्दानां प्रवृत्तिः ।
१८४४ । द्विविभ्यां तयस्यायचा ।।.. २. ४३
द्वयम् द्वितयन् । वय त्रितयन् ।
चम्पूभारते-X. 38.
ग-अथ जयद्रथघटोत्कचनिधनशोका तशयगुरुन्द्वयानपि कुरुनाश्च सवितु. मिव कुलकूटस्थे कुमुदबान्धवे कुल्शिायुधदिशमेत्य काशनीकाशेरनीशुभिशाका दिशावकाशं व्याकाशयमाने सति कोपकुटिलीकृतच पौ विराटदुपदभूशै हुतमनीचैनाराचैराचार्य शललैश्शल्यमृगमिव निबद्धतनुमातेनतुः ।। 1894 !
द्वयान् । तयस्थायजादेशः । भट्टिकाव्ये-VIII. 18. . ये सूर्यमुपतिष्ठन्ते मन्त्रसन्ध्यात्रय द्विजाः ।
रक्षोभिस्तापितास्तेऽपि सिद्धिं ध्यायन्ति तेऽधुना ।। 1555
त्रयम् । अयच् ।
अस्मिन्नेव ग्रन्थे श्लो० 71. नरशिखित्रयी । अयनादेशे 'टिड्ढा' (सू. 470 ) इति डीम् ।
अस्मिन्नेव ग्रन्थे श्लो० 1230. जगलयी । पूर्ववत् ।
अस्मिन्नेव ग्रन्थे श्लो० 1401. कालत्रितये । तयम् ।
Page #588
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या १८४५ । उभादुदात्तो नित्यम् । (५. २. ४४ ) उभशब्दात्तयपोऽयच् स्यात् । उभयम् । अस्मिन्नेव ग्रन्थे श्लो० 72. उभय्यः उभयविधाः । तयस्यायजादेशः । ङीप् । रघुवंशे-VIII. 23.
इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ ।
प्रसितावुदयापर्वर्गयोरुभयीं सिद्धिमुभाववापतुः ।। 1696 ।। उभयीम् । पूर्ववत् । चम्यूभारते-VIII. 73.
विनतेः पदयोरनन्तरं विहिताशीः परिरभ्य तं सुत्तम् ।
परिहतुमुवाच पञ्चतामुभयीं धर्मसुतादि सूनुषु ।। 1697 ॥ उभयीम् । पूर्ववत् ।
॥ इति पाञ्चमिकप्रकरणम् ॥
Page #589
--------------------------------------------------------------------------
________________
॥ अथ मत्वर्थीयप्रकरणम् ॥
१८४९ । तस्य पूरणे डट् । (५. २. ४८) एकादशानां पूरणः एकादशः । एकादशानां पूरणी एकादशी । टित्त्वान्छीम् ।
अस्मिन्नव ग्रन्थे श्लो० 1576. विंशत् । 'पंक्तिविंशति । (सू' 1725) इति निपातः । त्रिंशतः पूरणं त्रिंशतमम् । अनेन डट् । 'विंशत्यादिभ्यस्तमडन्यतरस्यान , (सू. 1856) इति डटस्तमडागमः ।
__ अस्मिन्नेव ग्रन्थे श्लो० 46. कलां शततमीम् । शतस्य पूरणी शततमी । अनेन डट् । 'नित्यं शतादि ' (सू. 1857 ) इति तमडागमः । टित्वान्डीम् ।
अस्मिन्नेव ग्रन्थे श्लो० 913. द्वाविंशतः पूरणं द्वाविंशम् । भनेन डट् । 'ति विंशतेर्डिति' (सू. 844) इति टिलोपः ।
१८५० । नान्तादसंख्यादेमैट् । (५. २. ४९)
डटो मडागम: स्यात् । पञ्चन् नान्तः । पञ्चानां पूरणः पञ्चमः । नान्तात्किम् , विंशः । असंख्यादेः किम् । एकादशः ।
अस्मिन्नेव अन्थे श्लो० 47. अष्टन नान्तः । अष्टानां पूरणी अष्टमी । तस्य पूरणे. डट् । अनेन मडागमः । टित्त्वान्डीप् ।
अस्मिन्नेव ग्रन्थे श्लो० 45. दशमी दशाम् । दशन् नान्तः । पूर्ववत् ।
१८५१ । षट्कतिकतिपयचतुरां थुक् । (५. २. ५१)
एषां थुगागमः स्याड्डटि । षण्णां पूरणष्षष्ठः । कतियः । कतिपयशब्दस्यासंख्यात्वेऽप्यत एव ज्ञापकाड्डट् । कतिपयथः । चतुर्थः । ......
वा। चतुरस्छयतावाद्यक्षरलेपश्च । (3158.) तुरीयः । तुर्यः ।
Page #590
--------------------------------------------------------------------------
________________
५७४
पाणिनिसूत्रव्याख्या
माघे-XV. 42.
विहितागसो मुहुरलयनिजवचनदामसंयतः ।
तस्य कतिथ इति तत्प्रथमं मनसा समाख्यदपराधमच्युतः ।। 1698 ॥ कतिथः कतीनां पूरणः । तस्य पूरणे डट् । अनेन थुगागमः ।
अस्मिन्नेव ग्रन्थे श्लो. 709. उब्छपष्ठाङ्कितसैकतानि । उञ्छानां षष्ठैप्पष्ठ भागैरकितः नि सैकतानि येषां तानि । 'षष्ठाष्टमाभ्यां च' (सू. 1996) इति पष्टशब्दाद्भागार्थेऽन्प्रत्ययः । अत एवापूरणार्थत्वात् 'पूरणगुण' (सू. 705) इत्यादिना न षष्ठीसमासप्रतिषेधः ।
चम्पूरामायणे-V. 30.
ग-महाभाग ! सर्वथास्य दुरात्मनः प्रत्यासीदति मृत्युः । एवमनलाभिधानया विभीषणदुहिता खमात्रा प्रेषितया भाषितम् । अयमप्यनार्यशीलस्तुरीयमुपायमन्तरेण न मामार्थपुत्रस्य समर्पयिष्यति । नियतमहमपि मासादृवं न शक्नुयां प्राणान् कृपणान्धार यितुमिति ।। 1699 ।।
तुरीयम् । छः। नैषधे-IV. 123.
श्रीहर्ष कविराजराजिमकुटालङ्कारहीरस्सुतं
श्रीहीरस्सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । तुर्यः स्थैर्यविचारणप्रकरणभ्रातर्ययं तन्महा
___ काव्येऽत्र व्यगलन्नलस्य चरिते स! निसर्गोज्ज्वलः ॥ 1700 ।। तुर्यः । यत् ।
१८५२ । बहुपूगगणसङ्घस्य तिथुक् । (५. २. ५२) डटि इत्येव । पूगसङ्घयोरसंख्यात्वेऽप्यत एव डट् । बहुतिथ इत्यादि । किरातार्जुनीये--XII. 2.
अभिरश्मिमालि विमलस्य धृतजयधृतेरनाशुषः । तस्य भुवि बहुतिथास्तिथयः प्रतिजग्मुरेकचरण निषीदतः ।। 1701 ॥
Page #591
--------------------------------------------------------------------------
________________
बहूनां पूरणा बहुतिथाः
इति इट् । अनेन विथुक्
iii। इत्यभिधानात् । अन्यथा बहुटिया इत्यत्र दिवा स्यात् ।
माघे - XIX, 107.
विंशः ।
सत्यमकरणम
एकेा सङ्घतिथान् द्विषोभिन्छन्
नि । स जन्मान्तरस्य चक्रे सदृशमान | 1792
सङ्घानां पूरणान् सङ्घतिधान् सङ्घशः स्थितान् । पूबैन !
१८५३ | वतोरिथुक् । ( ५. २. ५३ )
रघुवंशे - V. 10.
पु
साहि
डटि इत्येव । यावतिथ: : ' यददेतेभ्यः (सू. 1890 इति वतु । वत्वन्तात् स्वार्थे द्वयसचमात्रचौ ।
१८५४ | द्वेस्तीयः । ( ५.२.५४ )
डोsपवाद: । द्वयोः पूरणो द्वितीयः । स्त्रियां द्वितीया ।
५
द्वितीयमाश्रमम् ।
अपि प्रसन्नेव महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय । कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षमाश्रम ते ॥ 1708 |
१८५५ । त्रेस्संप्रसारणञ्च । ( ५.२.५५ )
"
तृतीय: । 'पूरणद्भागे तीयादन् ' ( सू. 1994 ) । द्वितीयो भागो द्वितीयः । तृतीयः । तीयादी स्वार्थे वा वाच्यः ' ( वा. 2691. सू. 1994 ) इति तु द्वैतीयीकः । तार्तीयीकः ।
१८५६ | विंशत्यादिभ्यस्तमडन्यतरस्याम् । ( ५. २. ५६ )
एभ्यो डटस्तमडागमो वा स्यात् । विंशतितमः विंश: । एकविंशतितमः एक
Page #592
--------------------------------------------------------------------------
________________
५७६
शणिनित्रव्याख्या
मस्मिन्नेव अन्थे श्लो० 1375. 'एङ्क्ति' (सू. 1725 ) इत्यत्र त्रिंशदिति निपातितः । त्रिंशतः पूरणं त्रिंशतम् । तस्य पूरणे' (सू. 1849 ) इति डट् । अनेन डटस्तमडागमः।
१८५७ । नित्यं शतादिमालार्धमाससंवत्सराच्च । (५. २. ५७)
शलस्य पूरणश्शततमः : एकशततमः । मासतमः ।
अस्मिन्नेव ग्रन्थे लो० 46. शतस्य पूरणी शततमी। डटि तमडागमः टित्वान्डी ।
अस्मिन्नेव ग्रन्थे श्लो० 1584. मासस्य पूरणान्मासतमात् । अनेन डटस्तमडागमः । एतस्मादेव ज्ञापकात् असंख्यावाचिनोऽपि डट् ।
१८५८ । षष्टयादेश्वासंख्यादेः । (५. २. ५८)
षष्टितमः । संख्यादेस्तु 'विंशत्यादिभ्यः' (सु. 1856 ) इति विकल्प एव। एकषष्टः । एकषष्टितमः।
१८६३ । तत्र कुशलः पथः । (५. २. ६३) वुन् स्यात् । पथि कुशल: पथकः । 'पथः कन्' (सू. 1739 ). पन्थान गच्छति पथिकः । 'पन्थो ण नित्यं ' (सू. 1740 ) पन्थानं नित्यं गच्छति पान्थः । भट्टिकाव्ये---II. 43. ततो नदीष्णान्पथिकान् गिरिज्ञा
नाह्वायकान् भूमिपतेरयोध्याम् । दिसुस्सुतां योधहरैस्तुरङ्गै
यसर्जयन्मैथिलमय॑मुख्यः ।। 1704 ।। पथिषु नानामार्येषु कुशलान् पथिकान् । अनेन ठगिति व्याख्याने वर्तते । आहायकान् ।
अस्मिन्नेव ग्रन्थे श्लो० 1242. पन्थानं गच्छन्तीति पथिकाः। 'पथः कन्' (सू. 1739 ) इति ष्कन् ।।
Page #593
--------------------------------------------------------------------------
________________
सत्वर्थेष्वप्रकरणम्
१८६४ | आकर्षादिभ्यः कन १ । ४२.६४ )
आकर्षे कुशल आकर्षकः । अकषाविभ्य इति रेकर मुख्यः पादः । कष निकष: । आकर्षादि:
५. २९.
१८६९ । अंशं हारी । (५, २.६९ )
हारीत्यावश्यके णिनिः । अत एव तद्योगे षटी न । अंशको दायादः ।
१८७० | तन्त्रादचिरापहृते । ( ५. २:७० )
तन्त्रकः पटः । प्रत्यग्र इत्यर्थः ।
ง
यस्मिन्नेव ग्रन्थे लो 1521. तन्त्रात् तन्तुवायपरिच्छद्राचिग पहनतन्त्रष्टः तन्त्रकं प्रत्यपटः । कन्प्रत्ययः 'तन्त्र स्वराष्ट्रचिन्तायां तन्तुवायपरिच्छदे इति
यादवः ।
१८७१ । ब्राह्मणकोष्णिके संज्ञायाम् । (५ २.७१ )
आयुधजीविनो ब्राह्मणा सत् देवो ब्राह्मण
उष्णिका यवागूः । अन्नशब्दन्योष्णादेशो निगत्यते ।
१८७२ । शीतोष्णाभ्यां कारिणि । (५ २७२ )
५०७
अपने यय सा
शीतं करोतीति शीतकोऽलसः । उन्मे करोतीत्युकः शीकारी। शीतो ( वा. 3217. सू. 1928 ) इति तु शीतं न सहते शीतलुः उपालुः |
T
अध्यारूढशब्दात्कन् उत्तरपदलोपश्च । अधिकम् ।
१८७३ । अधिकम् । ( ५. २. ७३ )
१८७४ | अनुकाभिकाभीक: कमिता । (५. २. ७४ )
अन्वभिभ्यां कन्, अमेः पाक्षिको दीर्घश्व | अनुकामयते अनुकः । अभिकामयते अभिकः । अभीकः ।
73
Page #594
--------------------------------------------------------------------------
________________
५७८
कन् ।
भट्टिकाव्ये – IV. 19.
प्राप्य चचूर्यमाणास पतीयन्ती रघूत्तमम् । अनुका पायाच प्रिया ||1705 ||
अनुका कामुकी । अनेन निपातः ।
अस्मिन्नेव ग्रन्थे लो० 903. अभिकः कामयिता ।
रघुवंशे - XIX. 4.
पाणिनिसूत्रव्याख्या
सोऽधिकारमभिकः कुलचितं काश्चन स्वयमवर्तयत्समाः । सन्निवेश्य सचिवेष्यतः परं स्त्रीविधेयनवयौवनोऽभवत् ॥ 1706 ॥
अभिकः कामुकः ।
III. 1. 24. इत्यमरः ।
नैषधे – IV. 5.
"
कम्रः कामयिताभीकः कमनः कामनोऽभिकः '
किमु तदन्तरुभौ भिषजौ दिवः
स्मरनलौ विशतः स्म विगाहितुम् ।
तदभिकेन चिकित्सितुमाशु तां मखभुजामधिपेन नियोजितौ ॥ 1707 ॥
तदभिकेन भैमीकामुकेन ।
अस्मिन्नेव ग्रन्थे श्लो० 349 अभीकया कामुक्या ।
१८७८ । स एषां ग्रामणीः । ( ५२.७८ )
देवदत्तो मुख्योऽस्य देवदत्तकः । त्वत्कः । मत्कः । अस्मिन्नेव ग्रन्थे श्लो० 922. त्वत्काः त्वद्वामणीकाः । त्वं ग्रामणीरेषामिति
अस्मिन्नेव ग्रन्थे श्लो० 1414 अहमेषां ग्रामणीरिति मत्कानि । मत्स्वामिकानीत्यर्थः । कन्प्रत्ययः । ‘प्रत्ययोत्तरपदयोश्च' (सू. 1373 ) इति मदादेशः ।
अस्मिन्नेव ग्रन्थे श्लो० 1418. मत्कम् ।
Page #595
--------------------------------------------------------------------------
________________
१८७९ । हराकर । ५२.७९
शृङ्खलकः करभ: : 'करम': स्यु: II
इत्यमरः ।
माघे — XII. 7.
अह्नाथ यावन्न चकार भूयले निषेदिवानासनबन्धनवने । तीक्ष्णोत्थितान्तावद सारंहसो
विशृङ्खलं मलकाः प्रतस्थिरे || 1703 ||
मत्वधनकरणम
१८८० । उत्क उन्मनाः । (५२८०)
इति निपातः ।
नावे – IV. 18.
-
उच्चारणोऽय गियं दधानमुच्चा रंगलक्षगान्त उत्कं घरं द्रष्टुमवेक्ष्य शैौरिसुन्कम्बरे दाम इत्युच || 1703
उत्कमुत्सुकम् !
१८८४ | श्रोनियन्दने । (५२८४
श्रोत्रियः । वा इचनुवतेश्छान्दसः ।
रघुवंशे—XVI. 25.
II vii, 6. इत्यमरः ।
कुशावर्ती श्रोत्रियसात् कृत्वा यातानुकूटेऽइनि सावरोधः अद्भुत वधुविभ्रन्यैश्यध्याभिमुखः
॥ 171 श्रोत्रियेषु छान्दसेप्यधीनां श्रोत्रियसात् । श्रोत्रियच्छान्दसौ सौ
"
'
अनर्घराघवे - I. 9.
५३३
श्रोत्रियः छन्दोऽभ्येता ।
|
ग
-अयं तु नाचेसी कथावस्तु बहुनिः प्रीतनपि प्रयुञ्जानो नापराध्यति श्रोत्रियपुत्रः । 1711 ॥
Page #596
--------------------------------------------------------------------------
________________
૮૦
पाणिनिसूत्रव्याख्या
१८८८ । इष्टादिभ्यश्च । (५.२.८८ )
इष्टन इष्टी | अधीति । इष्टादि: ५. ३०.
अस्मिन्नेव ग्रन्थे श्लो० 590. अध्वरेषु यागेषु इष्टमेभिरिष्टिनः । अध्वरानिष्टवन्त इत्यर्थः । अनेन इनिप्रत्ययः । ' तस्येन्विषयस्य ' ( वा. 1485. सू. 633 ) इति कर्मणि सप्तमी । कर्मसु पूर्ती । पूर्वमनेनेति पूर्ती । इनिः । पूर्ववत्सप्तमी ।
व्यस्मिन्नेव ग्रन्थे श्लो० 589. वृद्धमतेषु श्रुतमनेन श्रुती । कृतमनेन कृती । तेषां श्रोतानुष्ठाता च । इनिः । सप्तमी ।
रघुवंशे – III. 51.
-
ततः प्रहस्यापभयः पुरन्दरं पुनर्वभाषे तुरगस्य रक्षिता ।
गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ॥
1712 ||
कृतमनेनेति कृती कृतकृत्यः । इनिः ।
कुमारसंभवे - V. 16.
कृताभिषेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीतिनीम् । दिदृक्षवस्तामृषयोऽभ्युपागमन् न धर्मवृद्धेषु वयस्समीक्ष्यते ॥ 1718 ॥
अधीतमनमा अधीतिनी । इनिः । ' ऋनेभ्यो ङीप् ' ( सू. 306 ) इति
ङीप् ।
अस्मिन्नेव ग्रन्थे लो 588 नीतिषु आम्नातिभिः अभ्यस्तनीतिशास्त्रैः | इनिः । सप्तमी ।
अनर्घराघवे -- V. 39.
एको वेषपरिग्रहः परिकरः साधारणः कर्मणामाकृत्योर्मधुरत्वमेव सदृशं तुल्यैव गम्भीरता ।
तद्रष्टुं चिरमुत्सुकोऽस्मि कतरो वां रामभद्रः पुनः सर्वक्षत्रवघवती भृगुपतिर्येनावकीर्णीकृतः ॥ 1714 |
अवकीर्णी । इनिः ।
Page #597
--------------------------------------------------------------------------
________________
१८९० । अनुपद्यन्वेष्टा । ...२.२. अनुदमन्वेष्टा गवामनुदी । माघे-X. 70.
दविताहृतन्य युवनिर्मनतः परिन्दनानिद : थमम्
उदिते ततम्सपदि लब्धपः झगडाकरेऽनुपदेभिः प्रथये ।। .25 अनुपदिभिः अन्वेष्टभिः । इनित्ययान्नो निपातितः :
१८९१ ! साक्षागृष्टरि मनायम् । (५. २. ६१ साक्षाद्दष्टा साक्षी । नैषधे-VI. 91.
स्तुतौ मघोनस्त्यज साहसिकय
वक्तं कियत्तं यदि वेद वेदः । मृषोत्तरं साक्षिणि हृत्सु नृणा
मज्ञातृविज्ञापि ममापि तस्मिन् ।। 17.6 || साक्षिणि साक्षिभूते । इनिप्रत्ययः । १८९२ । क्षेत्रियच् परक्षेत्रे चिकित्स्यः । ( ५. २. ९२) क्षेत्रियो व्याधिः । शरीरान्तरे चिकिल्यः । अप्रतिकार्य इत्यर्थः । भट्टिकाव्ये --IV. 32.
अहं शूर्पणखा नाम्ना नून नाज्ञायिषि त्वया ।
दण्डोऽयं क्षेत्रियो येन नय्यरातीति साब्रवीत् ॥ 1717 ॥ मयं नासाच्छेदरूपः । क्षेत्रियः परक्षेत्रे चिकित्स्यः । परशब्दलोपो पच्प्रत्ययश्च निपात्यते । क्षेत्रियो नाम परत्र जन्मान्तरशरोरे चिकिल्यो मरणान्तो व्याधिः । अयं दण्डोऽपि छिन्नस्याङ्गस्य पुनः प्ररोहासम्भवात् तत्त्राव इति तथा व्यपदिष्टः ।
१८९४ । तदस्यास्त्यस्मिन्निति मतुम् । (५. २. ९४) गावोऽस्यास्मिन्वा सन्ति गोमान् ।
Page #598
--------------------------------------------------------------------------
________________
५८२
पाणिनिसूनव्याख्या व ! भूमलिनाप्रपामु नित्ययोऽनिमायने !
संसर्गेऽस्ति विवक्षायः भवन्ति मतुवादयः ।। ( 3183.) अमिन्नेव ग्रन्थे श्लो० 813. हनुवंदनैकदेशः । स निन्दितोऽस्यास्तीति हनुमान् । निन्दायां मतुप ।
अस्मिन्नेव ग्रन्थे श्लो0 77. इयुमति प्रशस्तबाणवति । प्रशंसायां मतुप ।
अस्मिन्नेव ग्रन्थे श्लो० 543. प्रमादवान् नित्यं प्रमादयुक्तः। नित्यगोगे मतुप। भट्टिकाव्ये- VII. 49.
वणिक प्रग्राहवान् यद्वकाले चरति सिद्धये ।
देशापेक्षास्त्थः यूयं बालादा याङ्गुलीयकम् ।। 1713 । तुला प्रगृह्यते येन सूत्रण म प्रग्राहः । स तुलासम्बन्धी विद्यते यस्य वणिजस्स प्रग्राहवान् । ससर्गे मतुम् ।
अस्मिन्नेव अन्ये श्लो० 971. अक्षमालावान् । संसर्गे मतुप । शिखी शिखावान् । नित्ययोग त्रीह्यादित्वादिनिः ।
भट्टिकाव्ये~-VI, 84.
समाविष्टं ग्रहेणेव ग्राहेणावात्तमर्णवे ।
दृष्टः गृहान्न समस्येव वनान्तान्मम मानसम् ।। 1719 !! अर्णः पानीयं यत्रान्तीत्यर्णवः। ‘केशाद्वोऽन्यतरस्याम् ' (सू. -1916 ) इत्यत्र ' अगसो लोपश्च' (वा. 51.53 ) इति वार्तिकेन भूम्नि नित्ययोगेऽतिशायने वा वः सलोपश्च ।
१८९५ । रसादिभ्यश्च । (५. २. ९५)
मतुप् । रसवान् । रूपवान् । रसादिः- ५. ३१.
१८९६ । तसौ मत्वर्थे । (१. ४. १९) तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे ।
Page #599
--------------------------------------------------------------------------
________________
का । गुणवचनेभ्यो न दुटि , . शुक्लो गुणोऽस्याम्ती ते शुक्ल पटः । कृपः १८९७ । मादुपधायाश्च मनोयोऽयवादिन्यः । । ८. २.८ मस्य वः स्यात् । यवादेन्नु यवान् नमन् : अव दि:- १. ३. भट्टिकाव्ये--XIV. 68.
भेजिरेऽक्षतद्योधा लेभे संनाञ्च लमः !
विनपटोऽपि बनाने गलन्माना निकन ।:20१५ मरुतोऽस्य सन्नीति गरुत्मान् । यव देशकृतित्व त्वं न नि !
१८९९ । संज्ञायाम् । (४. २.११) मतोमैन्य वः स्यात् । अहीवती : मुनीवनी : 'शरादीनां च ' (सु. 1642 ) इति दीघः। १९००। आसन्दीवदष्टीवचक्रीवत्कोवद्रुमण्वचर्मण्वती । (८. २. १२)
एते षट् संज्ञायां नित्यन्ते । आसनशब्दस्यासन्दीभावः । आसन्दोवान् प्रामः । मन्यत्रासनवान् । अस्थिशब्दस्याष्ठीभावः ! अष्ठीवान् । मन्धिनानन्यत्र । चक्रशब्दत्य चक्रीभावः । चक्रीवान्नाम राजा । चक्रवानन्यत्र । कक्ष्यायासंघसरणम् । कक्षीवानामर्षिः । कक्ष्यावानन्यत्र । लवणशब्दम्य रुमण्नावः । रुमण्वान्नाम पर्वतः । लवणवानन्यत्र। चर्मणो नलोपाभावो णत्वञ्च । चर्मण्वती नाम नदी । चर्मवत्यन्यत्र ।
माघे-V. 8.
शैलोपशल्यनिपनद्रथनेमिधारा
निप्पिष्टनिष्ठुरशिलातलचूगंगाः । भूरेणवो नभसि बद्धपयोदचक्रा
चक्रीवदङ्गरुहधूम्ररुचो विसनुः ।। 1721 || चक्रवद्भ्रमणमस्यास्तीति चक्रीअन् गर्दभः । ' चक्रीवन्तस्तु बालेया रासमा गर्दभाः खराः ' II. jx. 77. इत्यमरः । अनेन निपातः ।
Page #600
--------------------------------------------------------------------------
________________
५८४
पाणिनिसूबव्याख्या १९०१ । उदन्वादुदधौ च । (८. २. १३) उदकस्योदभावो मताबुदधौ संज्ञायां च । उदन्वान्समुद्रः ऋषिश्च । अस्मिन्नेव ग्रन्थे श्लो० 987. उदन्वत-समुद्रस्य ।
भट्टिकाव्ये-VIII. 6.
अन्योऽन्य स्म व्यतियुतः शब्दान् शब्दैस्तु भीषणान् ।
उदन्वांश्चानिलोद्भुतो म्रियमाणा च राक्षसी |1722 ।। उदन्वानुदधिः । अस्मिन्नेव ग्रन्थे श्लो. 699. उदकान्यस्य सन्तीत्युदन्वानुदधिः ।
१९०२ । राजन्वान् सौराज्ये । (८. २. ११४)
राजन्वती भूः । राजबानन्यत्र । 'सुराज्ञि देशे राजन्वान् ' II. I. 14. इत्यमरः ।
अस्मिन्नेव ग्रन्थे श्लो 161. भूमिमनेन राजन्वतीं शोभनराजवतीम् । निपातनात्साधुः । मतुप् । 'उगितश्च' (सू. 455 ) इति ङीप् ।
चम्पूरामायणे I. 106,
यत्कीर्तिस्तिलकायते सुरवधूसङ्गीतगोष्ठीमुखे __ येनाद्यः पितृमान्युमान् वतुमती येनैव राजन्वती। इन्द्रस्तङ्गरसङ्कटेषु विजही वीरस्य यस्योन्मुख
प्रेसत्स्यन्दनकेतनाम्बरदशासन्दर्शनार्दशाम् ।। 1723 ।। वसुमती दशरथेन राजन्वती। अनवराघवे-I. 18.
अस्मद्गोत्रमहत्तरः क्रतुभुजामद्यायमाद्यो रवि
यज्वानो वयमद्य ते भगवती भूद्य राजन्बती ।
Page #601
--------------------------------------------------------------------------
________________
লক্ষ্মীপ
अद्य स्वं बहु मन्यते सहचौरमाभिगाखडले
येनैतावदरुन्धतीपतिरपि लेनानुगृहाति नः ॥ 1724 !! निपातनान्नलोपाभावो वत्वञ्च । 'उगितश्च । (सू. 455) इति द्वीप :
अनघराघवे-VII. 147.
तदिदं रघुसिंहानां सिंहासनमलङ्कुरु ।
राजन्वन्तः प्रतन्वन्तु मुदमुत्तरकोसलाः ।। 1725 || १९०३ । प्राणिस्थादातो लजन्यतरस्याम् । (५. २. ९६)
चूडाल: चूडावान् । प्राणिस्थाकिम् । शिखावान्दीपः । आतः किन् । हस्तवान् ।
भट्टिकाव्ये-II. 30.
आपिङ्गरूक्षोर्ध्वशिरस्यकेशैस्सिरालजबॅर्गिरिकूटदनैः ।
ततः क्षपाटैः पृथुपिङ्गलाः ख प्रावृषेण्यैरिव चानशेऽन्दैः ।। 1726 ।। सिरालास्सिरावत्यः । लन् ।
चम्पूभारते-V. 114.
कटिलम्बितवल्कलो जटालः कमनीयस्मितधौतयज्ञस्त्रः ।
कुशबर्हवतसितस्स देवः कुरुराजस्य पुरोऽवतीर्य तस्थौ ।। 1727 || जंटाल: जटावान् ।
चम्पूरामायणे -III. 1.
ग-तदनु कण्डूलवरशुण्डालकपोलकषगविषमितामितविटपसालपण्डनिर्यातनिर्यासगन्धानप्यातगन्धान् विदधानराहुतिगन्धैरनुमीयमानानविनाभूतजलाशयानाश्रमभागानभितश्चरतोरातिथ्यशमितमार्गश्रमयो रामलक्ष्मणयोरध्वानं रुरोष विराधाभिधानो यातुधानः ।। 1728॥
शुण्डालाः गजाः । कण्डूला इत्यत्र सिमादित्वालच् ।
Page #602
--------------------------------------------------------------------------
________________
५८६
पाणिनिसूनव्याख्या
भनघराधवे-- I. 24.
चिरादक्ष्णोजबडयं शमयति समस्तासुरवधू___ कचाकृष्टिक्रीडाप्रसभसुभगभावुकभुजः । त्रिलोकीजङ्घालोज्ज्वलसहजतेजा मनुकुल
प्रसूतिस्सुत्राम्णो विजयसहकृत्वा दशरथः ।। 1729 ॥
अस्मिन्नेव ग्रन्थे श्लो० 769. जिह्वाले।
१९०४ ! सिध्मादिभ्यश्च । (५. २. ९७)
लज्वा स्यात् । सिध्मल: सिध्मवान् । (ग. सू.) । वातदन्तबलललाटानामूङ् च । 116. वातूलः । सिध्मादि:- ५. ३२. चम्पूरामायणे-IV. 28.
अंभोघरोदरविनिर्गतवारिधारा
संमर्दमांसलसमीरसमीर्यमाणैः । आमोदवीचिनिचयैः कुटजप्रसूनै
राकाशमेतदवकाशविहीनमासीत् ।। 1730 ।। मांसलः । लन् ।
अनर्घराघवे-II. 26.
आलवालवलयेषु भूरुहां मांसलस्तिमितमन्तरान्तरा ।
केरलीचिकुरभङ्गिभङ्गुरं सारणीषु पुनरम्बु दृश्यते ॥ 1731 मांसलः । लच् । चम्पूभारते-I. 58.
आदाय भीममतिमांसलमुत्तमाङ्गे.
ऽप्याघ्राय जानुकृतचङ्कममाश्रमान्ते ।
Page #603
--------------------------------------------------------------------------
________________
नत्ववप्रकरणम्
बाहालतैव वहनाद्विरराम शश्वत्
कौतूहलं न तु कदाचन तापसीनाम् !! 1782 || 'मांसलम् । भट्टिकाव्ये-VI. 146.
नामग्राहं कपिभिरशनैः स्तूयमानम्समन्ता
दन्वभाव रघुवृषभयोर्वानरेन्द्रो विराजन् । अभ्यर्णेऽम्भःपतनसमये वर्णलीभूतसार्नु
किष्किन्धादि न्यविशन मधुक्षीवकूजदिरेफम् ।। 1733 ।। वर्णला वर्णवन्तः । मत्वर्थे लच । चम्पूभारते--X. 56.
वीरं तनूजमनुचिन्त्य विलापभाज
धारालदृष्टियुगल धरणौ लुठन्तम् । वाग्भिश्चिरेण वसुवाधिपसंयुतस्तं
विश्वम्भरोऽर्जुनमपि व्यदधादशोकम् ॥ 1734 ।। धारालं दृष्टियुगलम् । अनधराघवे-II. 24.
इयमेभिरालवालैः पदे पदे ग्रन्थिलासु कुत्या । • तीव्रतमा जलवेणिः प्रवहति विश्रम्य विश्रम्य ।। 1785 ।। ग्रन्थिलासु पर्ववतीषु । लच् । अनर्घराघवे-III. 41.
सन्तुष्टे तिसृणां पुरामपि रिपो कण्डूलदोर्मण्डली___ क्रीडाकृतपुनःप्ररूढशिरसो वीरस्य लिप्सोवरम् । याच्नादैन्यपराश्चि यस्य कलहायन्ते मिथस्तं वृणु
त्वं वृष्क्यिभितो मुखानि स दशग्रीवः कथं वर्ण्यताम् ॥ 1786 ।। कण्डूला कपड्युक्ता । उपतापः कण्डूः । लच ।
Page #604
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या
अस्मिन्नेव ग्रन्थे गc 1728. कण्डूलः । अनघराघवे--IV. 69. धनुष्मन्तौ वत्सौ दशरथभुजैरूष्मलतमाः
प्रदेशास्ते वत्सा शिशुर शिववृत्ता वनभुवः । प्रियै राजा मुक्तैरसुभिरपमार्टि खमयश
श्चरित्रव्यत्यासः सखि कथमय केकयकुले ।। 1737 ॥ ऊमलतमा अत्यन्ततेजोयुक्ताः । लच ।
वा० । वातासमूहे च । (3220.) वातं न सहते वातूलः । वातसमूहो वातूलः । अस्मिन्नेव ग्रन्थे श्लो० 1867. वातूलो वातसमूहः ।
१९०५ । वत्सांसाभ्यां कामवले । (५. २. ९८)
आभ्यां लज्वा स्याद्यथासंख्य कामवति बलवति चार्थे । वत्सलः । अंसलः । 'बलवान् मांसलोऽसल: ' II. vii. 44. इत्यमरः । सिध्मादित्वान्मांसलः । माघे-IV. 47.
अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपैतुमात्मजाः।
अनुरोदितीव करुणेन पत्रिणां विरुतेन वत्सलतयैष निम्नगाः ।। 1738 ।। वत्सलतया वात्सल्येन । लच् । भट्टिकाव्ये-XVIII. 29.
केन संविद्रते नान्यस्त्वत्तो बान्धववत्सलः ।
विरौमि शून्ये प्रो#मि कथं मन्युसमुद्भवम् ॥ 1739 ।। वत्सलः । रघुवंशे-XVI. 84.
तदेतदाजानुविलम्बिना ते ज्याघातरेखाङ्कितलाञ्छनेन ।
मुजेन रक्षापरिषेण भूमेरुपैतु योग पुनरंसलेन || 1740 ।। अंसलेन बलवता ।
Page #605
--------------------------------------------------------------------------
________________
নজন १९०६ | फेनादिलच ।। .. २. १९) वालच् । फेनिलः । फेनलः : फेनवान् । रघुवंशे--XIII. 2.
वैदेहि पश्यामलयाद्विभनं सेना केनिज मनुः शन्न ।
छावापथेनेव शरवसन्नमाला मात्रिकाका कारन् ।। 14: :: फेनिलं फेनवन्तम् । इलच् । चम्यूभारते-II. 4.
आलोकच यातुशवमेतदवपौर
रहोमुखे परवीक्रियते स्म चेतः :: आश्चर्यपूरपरिमेलनफेनिलाभि
रानन्दसागरतरङ्गपरम्पराभिः ।। 1742 H फेनिलाभिः । इलच् । 'फेनाचेति वाच्यम् । (बा. 1764. म. 2673) फैनमुमति फेनायते । क्यङ्।। १९०७ । लोमादिपामादिपिच्छादिभ्यः शनेलचः । (५. २. १०.)
लोमादिभ्यः शः । लोमशः लोमवान् । रोमशः रोमान् । लोमादिः-५.३३. पामादिभ्यो नः । पामनः । पामादिः-५. ३४. पिच्छादिभ्य इलच् । पिच्छिलः ।। पिच्छवान् । उरसिलः उरस्वान् । पिच्छादिः-५. ३५. रघुवंशे-II. 41.
इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य ।
प्रत्याहतास्त्री गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार ।। 1743 ॥ गिरिरस्यास्तीति गिरिशः । लोमादित्वात् शप्रत्ययः । ' गिरौ डन्छन्दसि (वा. 1919. सू. 2929) गिरौ शेते गिरिशः । डप्रत्ययः । रघुवंशे-XVI. 5L.
आपिञ्जरा बद्धरजःकणत्वात् मञ्जयुदारा शुशुभेऽर्जुनस्य । दग्ध्वापि दे गिरिशेन रोषात् खण्डीकृता ज्येव मनोभवस्य | 1743 ||
Page #606
--------------------------------------------------------------------------
________________
पाणिनिसूव्याख्या
गिरिरस्त्यस्य निवासत्वेन गिरिशः । लोमादित्वाच्छः । गिरौ शेते इति विग्रहे तु छन्दसि विधानालोके प्रयोगानुपपत्तिः स्यात् ।
(ग. सू.) । अङ्गात्कल्याणे । 118.
अस्मिन्नेव ग्रन्थे लो० 19. अङ्गना ।
अस्मिन्नेव ग्रन्थे श्लो० 839. लक्ष्मणः । ' लक्षेरट् च ' ( उ. सू. 287 ) इति नप्रत्ययः
माघे - IX. 31.
५१०
अथ लक्ष्मणानुगतकान्तवपुर्जलधिं व्यतीत्य शशिदाशरथिः । परिवारितः परितकक्षगणैस्तिमिरौघराक्षसकुलं बिभिदे || 1745 ॥
अस्मिन्नव ग्रन्थे श्लो० 2. लक्ष्मणः ।
अनराघवे -- VII. 106.
स्वेदजल पिच्छिला भिस्तनुभिर्यूनाञ्च शिथिलमा श्लेषम् । विपुल पुलकशलाका पटलं झटिति प्रतिकरोति ॥ 1746
स्वेदजल पिच्छिले । इलच् ।
अस्मिन्नेव ग्रन्थे श्लो० 910. ग्रहिला | ग्रह आग्रहः तद्वती दीर्घरोषा । इलच् ।
चम्पूरामायणे - V. 20
ग- दाशरथेरजय्याया मैत्र्याः पात्रमपि भवितासि । किन्तु खरप्रमुख निशा -
--
चरबलमथन समयरुचिरला सान्द्रवसा पङ्किलमुखमार्यपुत्रस्य शिलीमुखं भवन्तमन्तरेण कः श्रद्धीत निजहृदयगलितरुधिरघारया प्रक्षालयितुम् ॥ 1747 ॥
पङ्किलं इलच ।
अस्मिन्नेव प्रन्थे श्लो० 1006. जटिलो जटावान् । पिच्छादित्वादिलच् ।
रघुवंशे— XIII, 71,
श्मश्रुप्रवृद्धिजनिताननविक्रियांश्च
प्रक्षान्प्ररोह जटिलानिव मन्त्रिवृद्धान् ।
Page #607
--------------------------------------------------------------------------
________________
मत्वाकरगन् अन्वग्रहीत्प्रणमतः शुभदृष्टिपातै
र्वार्तानुयोगमधुराक्षरया च वाचा ॥ 1748 ||
जटिलान् जटावतः । इलच् । जटाल इत्यत्र 'प्राणिस्थाहातो लजन्यमान्याम् । (सू. 1908 ) इति लच् ।
१९०८ । प्रज्ञाश्रद्धाचास्यो णः । (५. २. १०१)
प्राज्ञः । श्राद्धः । आर्चः। . वा । वृत्तेश्च । (3135.) वार्तः । अनर्घराधवे-V. 40. एष त्रैवर्ण्यमात्रव्यवसितजगतो भार्गवस्यास्त्रगर्भा
दाकृष्टक्षत्रजातिस्त्वमसि पथि गिरामद्य नस्सुप्रभातम् । कक्षोष्मस्वेदसद्यःशमितदशमुखास्फोटकण्डूविकारो
वीरश्राद्धो भुजस्त्वां परिचरतु चिरं चक्षुषी नन्दतां च ॥ 1749 ।। श्राद्धः श्रद्धायुक्तः । णः ।
१९०९ । तपस्सहस्राभ्यां विनीनी । (५. २. १०२) तपस्वी । सहस्री। रघुवंशे-XI. 12.
नाम्भसां कमलशोभिनां तथा शाखिनां च न परिश्रमच्छिदाम् ।
दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभवोस्तपस्विनः ।। 1750 || तपः एषामस्तीति तपस्विनः । विनिः । अस्मिन्नेव ग्रन्थे श्लो० 1185. तपस्विनः ऋषः । विनिः ।
१९१० । अण् च । (५. २. १०३)
तापसः । साहस्रः।
Page #608
--------------------------------------------------------------------------
________________
५२३
पाणिनिसूत्रव्याख्या
वा । ज्योत्स्नादिभ्य उपसंख्यानम् । ( 3197.) ज्योत्स्नः । तामिनः । ज्योत्स्नादि:-५. ३६.
किरातार्जुनीये--XII. 15.
मरुतां पतिः स्विदहिमांशुरुत पृथुशिखः शिखी तपः ।
तप्तुमसुकरमुपक्रमते न जनोऽयमित्यवयये स तापसैः ॥ 1761 ॥ तापसैः तपस्विभिः । मत्वर्थीयोऽण् । अस्मिन्नव अन्थे श्लो. 634. तापसकुञ्जरेण । चम्पूभारते-I. 39.
यथा यथा सेवनयत्नजन्मना निदाघतोयेन निषिक्तमङ्गकम् । तथा तथावर्धत तापसान्तिके महाविकासा मम भक्तिवल्लरी ॥ 1762 ॥
१९११ । सिकताशर्कराभ्यां च । (५. २. १०४) सैकतो घटः । शार्करः ।
१९१२ । देशे लुबिलचौ च । (५, २. १०५) चादण्मतुप् च । सिकताः सन्त्यस्मिन् देशे सिकताः, सिकतिलः, सैकतः, सिकतावान् । एवं शर्करेत्यादिः ।
किरातार्जुनीये--IV. 6.
कृतोमिरेख शिथिलत्वमायता शनैःशनैः शान्तरयेण वारिणा ।
निरीक्ष्य रेमे स समुद्रयोषितां तरङ्गितक्षौमविपाण्डु सैकतम् ॥ 1758 ।। सिकता अस्यास्तीति सैकतं पुलिनं देशः । अतो देशे इति चकारादण् । अस्मिन्नेव ग्रन्थे श्लो० 132. सैकतानाम् । अस्मिन्नेव ग्रन्थे श्लो० 709. सैकतम् ।
'स्त्री शर्करा शरिलश्शार्करः शर्करावति ।
Page #609
--------------------------------------------------------------------------
________________
सत्व व करार
देश एवादिमावेवमुन्नेवालिसकतावति -
II, ... इत्यमरः ।
अस्मिन्नव ग्रन्थे श्लो० 118. सिकता रघु विद्यन्ते सैकनानि ।
१९१३ । दन्त उन्नत उरच् ।। ५. २. १०६ ।
उन्नता दन्तास्सन्त्यस्य दन्तुरः ।
अस्मिन्नेव ग्रन्थे श्लो० 777. दन्तुरं निन्नोन्नतन् ।
अनर्धराघवे---VII. 130.
यूपाकुरप्रकरदन्तुरतीरलेखा
संख्यायमानमनुसन्ततिसततन्तुः । इक्ष्वाकुराजमहिषीपदपट्टलक्ष्मी
देव्या भुवो भगवती सरयूरियं नः ।। 175* !! यूपाकुरप्रकरण दन्तुरा उन्नतदन्ता इव ।
१९१४ । उपसुपिप्लुष्कमधो ! (५. २. १०७)
ऊपरः । सुपिरः । मुप्कोऽण्डः मुष्करः ! मधु माधुर्य मधुरः ।
वा । प्रकरणे खमुखकुजेभ्य उपसंख्यानम् : (3198.) खरः । मुखरः । कुञ्जो हस्तिदनुः । कुञ्जरः ।
वा० । नगपांसुपाण्डुभ्यश्च । (3199.)
नगरं । पांसुरः । पाण्डुरः । पाण्डरशब्दस्त्वव्युत्पन्न एव ।
वा० । कच्छवा ह्रखत्वञ्च । ( 3200.) कच्छरः । 'ऊषवानूषरो द्वावप्यन्यलिङ्गौ ' II. i. 6. इत्यनरः । 'स्यादूषः क्षारमृतिका II, i. b. इत्यमरः।
अस्मिन्नेव ग्रन्थे श्लो० 647. ऊषवत्क्षेत्रमृषरं रमत्ययः ।
75
Page #610
--------------------------------------------------------------------------
________________
५९४
पाणिनिसूलव्याख्या
चम्पूरामायणे - I. 47.
इति विविधरसाभिः कौशिकव्याहताभिः
श्रुतिपथमधुराभिः पावनीभिः कथाभिः ।
गलितगहनकृच्छ्रं गच्छतोर्दाशरथ्यो
स्समकुचदिव सद्यस्तादृशं मार्गदैर्घ्यम् ॥ 1755 ||
मधुराभिः । रः ।
अस्मिन्नेव ग्रन्थे लो० 1446. मुखरः ।
चम्पूभारते – IV. 74.
मुनिरेष यदाभ्ययाद्वराहं मुखरज्यालतिको जवाज्जिघांसुः । शबरो ददृशे तदाभिधावन् धनुराकृष्य सहानुयायिवर्णैः ॥ 1756 ॥
मुखरा शब्दायमाना ।
चम्पूरामायणे - I. 16.
ग—इति प्रणम्योत्थितानेतान् स्तुतिरवमुखरित हरिन्मुखान् हरिहयप्रमुखानखि लानमरानरुणारुणतामरसविला सचोरैर्लोचनमरी चिसन्तानैरानन्दयन् अरविन्दलोचनः स्फुटम
भाषत ॥ 1757 ॥
मुखरितं मुखरं कृतम् । मुखरशब्दात् तत्करोती ण्यन्तात् कर्मणि क्तः । अस्मिन्नेव ग्रन्थे श्लो० 35. कुरुकुञ्जरः कुरुश्रेष्ठः । कुञ्जरो गजः ।
अस्मिन्नेव ग्रन्थे श्लो° 577. अनन्तकविकुञ्जरः ।
अस्मिन्नेव ग्रन्थे श्लो० 288. पाण्डुरम् । रप्रत्ययः ।
माघे—XVIII. 9.
उद्यन्नादं धन्विभिर्निष्ठुराणि स्थूलान्युच्चर्मण्डलत्वं दधन्ति । आस्फाल्यन्ते कार्मुकाणि स्म कामं हस्त्या रोहैः कुञ्जराणां शिरांसि ||1758|
कुञ्जराणां गजानाम् ।
१९१५ । द्युभ्यां मः । (५, २. १०८ )
Page #611
--------------------------------------------------------------------------
________________
त्वर्थीयकरणम्
97:12:1
अलिन्नेव प्रन्थे श्लो० 530. पा
१९१६ | केशाद्रोऽन्यतरस्याम् । ५.२.१०९)
५.
केशवः केशी केशिकः केशवान् ।
वा० । अर्णसो लोपश्व ! ( 5058. )
अर्णवः ।
अस्मिन्नेव ग्रन्धे लो० 1719. अर्णः पानीयं यत्रास्तीत्यर्णवः । भूि नित्ययोगेऽतिशायने वा वः सलोपश्च ।
१९१७ । गाण्डयजगात्संज्ञायाम् । ( ५.२.११० )
गाण्डिवं गाण्डीवमर्जुनस्य धनुः | अजगवं पिनाकः । 'कपिध्वजस्य गाण्डीवगाण्डिवौ पुंनपुंसकम् ' II, viii, 85, इत्यमरः । 'विनाकोऽजगवं धनुः '
I. 1. 35 इत्यमरः ।
किरातार्जुनीये - XIII. 16.
५९६
प्रविधिः पदविष्टम्भनिपीडितस्तदानीम् ।
अधिरोहति गाण्डिवं नौ सत्संशयमा ल: || 1759 ||
गाण्डिवम् ।
चम्पूभारते - X. 61.
गाण्डीवं च दीर्घ च सूत्र युद्धे । तुला मिवर्णेन तदाधिरोढुं खनामधेयस्थितिशालिनेव || 1780 11 गाण्डीवं खनामधेये स्थित्या शालत इति स्वनामधेयस्थितिशालिना । हृवणेंन इकारेण तुलामधिरोदुमिवेत्युत्प्रेक्षा । मुहुः स्वं च दीर्घं च बभूव !
चम्पूभारते - V. 62. गम्भीरगाण्डिवगुणाद्गलितैः पृषत्कै
गण्डस्थळे हृदि भुजे गमितत्रणास्ते ।
Page #612
--------------------------------------------------------------------------
________________
५९६
पाणिनिस्लव्याख्या गर्व विहाय चकिता गगनान्तराले
गन्धर्वभावसदृश गमनं वितेनुः ।। 1761 ॥ गाण्डिवम् ॥
१९१८ । काण्डाण्डादीरनीरचौ । (५, २. १११). काण्डीरः । आण्डीरः ।
अस्मिन्नव ग्रन्थे श्लो० 1521. काण्डीरः बाणवान् । 'काण्डोऽस्त्री दण्ड बाण' III. iii. 48. इत्यमरः । मत्वर्थीय ईरन्प्रत्ययः । अनर्धराघवे--IV. 58.
परैराहूतानां विहितमपि शस्त्रं भवतु नः . प्रकृत्या विप्रेभ्यः पुनरकृतिशिल्पा रघुभुवः । चिरादण्डीरेण त्वयि तदपि रामे न गणितं
तपोविद्यावीरव्रतमय मयि क्षाम्यतु भवान् ॥ 1762 ।। अण्डीरेण दर्पिष्ठेन । 'अण्डीरः पुरुषे शक्त' इति मेदिनीकारः । ईरच । १९१९ । रजःकृष्यासुतिपरिषदो वलच् । (५, २. ११२)
रजखला स्त्री । कृषीवलः । ‘वले' (सू. 1040) इति दीर्घः । आसुतीवलः शौण्डिकः । परिषदलः । पर्षदिति पाठान्तरम् । पर्षद्वलम् ।
. वा० । अन्येभ्योऽपि दृश्यते । (3210.) भ्रातृवलः । पुत्रवलः । शत्रुवलः । 'वले' (सू. 1040) इत्यत्र 'संज्ञायां' इत्यनुवृत्तेर्नेह दीर्घः । 'दैवज्ञाथ रजखला' II. vi. 20. 'कृषिकश्च कृषीवल: ' II. ix. 6. इत्यमरः ।
रघुवंशे-XI. 60.
श्येनपक्षपरिघूसरालकाः सान्ध्यमेघरुधिरावाससः ।
अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः ॥ 1763 ।। रजो धूलिः आर्तवञ्च आसामस्तीति रजस्वलाः । वलच् ।
Page #613
--------------------------------------------------------------------------
________________
ਸਦਣਹਾਰੁ
माघे-XVII. 1.
अनुल्लसदिनकरवक्तकान्तको रजस्वलाः परिमलिनाम्बरश्रियः दिगङ्गनाः क्षणमविलोकनक्षमाः शरीरिणी परिहरणीयता बनुः ।। 1734: रजो रेणुरेवं रजः आर्तवःसामन्तीति रजन्दलाः । त्वाधान वान् ।
मस्मिन्नेव ग्रन्थे श्लो० 1318. कविलाः कर्यकाः । मत्वीयो वस्त्र । 'वले' (सू. 1040) इति पूर्वस्ट दोषः ।
अस्मिन्नेव ग्रन्थे श्लो०:55. कृषिषामन्तीति कुपीवल: । वरूच : दीयः ।
अस्मिन्नेव ग्रन्थे श्लो. 860. परितः सीदन्तीति परिषत् मना । किम् । परिपलान् परिषद्वतः । पर्षद्वला निति च पाटः । पर्व लेइने । पर्वते नितीति 'शभसोऽदिः' ( उ. सू. 127) इत्यत्र पर्षे बाहुलकादौमादिकोऽदिः ! पपेद्विद्यते येषामिति वलच ।
१९२० । दन्त शिवात्संज्ञायाम् । ( ५. २. ११३) दन्तावलो हस्ती । शिखाबलः केकी । चम्पूरामायणे-I. 21.
–स एष मानुषादवमाननमायनिष्यतीत्यमन्वानम्तदितरैरवन्चत्वं चतुराननवरालब्ध्वा समुद्धतस्संपति संप्रहारसमाक्रान्तदिगन्तदन्तावलदन्तकुन्तव्रगकिणस्थपुरिनवक्षःस्थलः स्थलकमलिनी वनवारण इव रावणत्रिलोकीमाभिभवन् भवदीयानरमान जातु किञ्चिदपि जानातीति ।। 1765 ।।
दन्तावलाः।
अस्मिन्नेव ग्रन्थे श्लो. 1219. दन्तावलो हस्ती। वलच । 'वले' (सू. 1040 ) इति दीर्घः । शिखाया वलच शिखावलम् । १९२१ । ज्योत्स्नातमिस्राभृङ्गिणोजस्विन्तर्जस्वलगोमिन्मलिनमलीमसाः।
(५. २. ११४)
Page #614
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
a fearत्यन्ते । ज्योतिष उपधालोपो नश्च प्रत्ययः । ज्योत्स्ना । तमसः-उपधाया इत्वं रश्च । तनिसा | श्रीत्वमतन्त्रम् । तमित्रम् । शृङ्गादिनच् । शृङ्गिणः । ऊर्जसो वरच, विनिरपि । ऊर्जस्वी ऊर्जस्वल: । गोशब्दाग्मिनिः । गोमी । मलशब्दादिनच् | मनिः । ईमसच्च | मलीमसः ।
1
अस्मिन्नेव ग्रन्थे श्लो. 118. ज्योत्स्ना ।
५९८
रघुवंशे - VI. 84.
महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः ।
मित्रपक्षेऽपि सह प्रियाभि
ज्योत्स्नावतो निर्विशति प्रदोषान् ॥ 1766 ॥
तमिस्रपक्षे, ज्योत्स्नावतः ।
खुवंशे - II. 50.
तदक्ष कल्याणपरम्पराणां भोक्त्तारमूर्जस्वलमात्मदेहम् । महीस्पर्शनमात्र भिन्नमृद्ध हि राज्यं पदमैन्द्रमाहुः || 1767 ॥
ऊर्जं बलमस्यास्तीति ऊर्जस्वलम् ।
नैषधे—II. 23.
नलिनं मलिनं विवृण्वती पृषतीमस्पृशती तदीक्षणे । अपि खञ्जनमञ्जनाञ्चिते विधाते रुचिगर्वदुर्विधम् || 1768 !!
मलिनं मलीमसम् ।
माघे – VI, 66.
अधिवङ्गममी रजसाधिकं मलिनितास्सुमनोदलतालिनः । - स्फुटमिति प्रसवेन पुरोऽहसत्सपदि कुन्दलता दलतालिनः ॥ 1769 ॥
मलिनशब्दात् तत्करोतीति व्यन्तात् कर्मणि कः ।
Page #615
--------------------------------------------------------------------------
________________
all 0.9
.
मत्वर्थीयनकरणम् अनवराघवे-IT. 79.
तरुणतमालकोमलमलीमसमेतदर्य
कलयति चन्द्रमाः किल कलकमिति बुबते । तदनृतमेव निदयविधुन्तुददन्तपद
__ व्रणविवरोपदर्शितमिदं हि विभानि नम: !! 1730 मलीमसम् । रघुवंशे-III. 46.
तदङ्गमप्रय मघवन्महाक्रतोरमुं तुरङ्गं प्रतिमोत्तुमर्हसि ।
पथः श्रुतेर्दर्शयितार ईश्वरा मलीमसामावइते न रद्धतिम् ।।१11 मलीमसाम् । नैषधे-II. 92.
सममेणमदैर्यदापणे तुलयन सौरभलोमनिश्चलम् । पणिता न जना स्वैरवैदपि कूजन्तमलिं मलीमसम् ।। 1372 1
॥
माघे-I. 38.
उपप्लुतं पातुमदो मदोद्धतै
स्त्वमेव विश्वम्भर विश्वमीशिपे ! ऋते रवेः क्षालयितुं क्षमेत कः
क्षपातमस्काण्डमलीमसं नभः ।। 1773 ।। मलीमसम् । माघे-V. 64.
मेदस्विनस्सरभसोपगतानभीकान् ___ भला पराननडहो मुहुराहवेन । ऊर्जस्वलेन सुरभीरनु निस्सपत्नं
जग्मे जयोद्धरविशालविषाणमुक्ष्णा ।। 1774 || ऊर्जस्वलेन ऊर्जस्विना ।
Page #616
--------------------------------------------------------------------------
________________
६००
पाणिनिसूत्रव्याख्या १९२२ । अत इनिठनौ । ( ५. २, ११५)
दण्ड: अदन्तः । दण्डी । दण्डिकः ।
माधे--I. 17.
विधाय तस्यापचितिं प्रसेदुषः
प्रकाममप्रीयत यज्वनां प्रियः । ग्रहीतुमार्यान् परिचर्यया मुहु
___ महानुभावा हि नितान्तमर्थिनः ।। 1775 ॥ अर्थिनः अभिलाषवन्तो हि । अर्थनमर्थाभिलाष एषामस्तीति मत्वर्थीय इनिः न तु णिनिः । कृद्वत्तेस्तद्धितवृत्तिर्बलीयसीति भाष्ये उक्तत्वात् । ' अर्थाच्चासन्निहिते' (सू. 1941 ) अर्थी । सन्निहिते त्वर्थवान् ।
अस्मिन्नेव ग्रन्थे श्लो. 1506. श्वगणा विद्यन्ते येषामिति श्वगणिनः । इनिः । अनवराघवे-VI. 81.
भूयिष्ठानि मुखानि चुम्बति भुभयोभिरालिङ्गयते ___ चारित्रव्रतदेवतापि भवता कान्तेन मन्दोदरी । हा लम्बोदर कुम्भमौक्तिकमणिस्तोमर्ममेकावली
शिल्पे वागधमर्णिकस्य भवतो लकेन्द्र निद्रारसः ॥ 1776 ।। अधमं च तदृणं चाधमर्णम् । तदस्यास्तीति अधमर्णिकः । ठन् ।
अस्मिन्नेव ग्रन्थे श्लो. 619. रसिका रसवती । ठन् । ___ अस्मिन्नेव ग्रन्थे श्लो० 91. लावण्य कान्तिविशेषोऽस्यास्तीति लावणिकं लावण्यवत् । ठनि इकः । 'हलस्तद्धितस्य ' (सू. 472 ) इति यकारलोपः ।
माघे-XII 20.
व्यावृत्तवक्त्र खिलैश्चमूचरैरृजद्भिरेव क्षणमीक्षिताननाः ।
वल्गद्गरीयःकुचकम्प्रकचुकं ययुस्तुरङ्गाधिरुहोऽवरोधिकाः ॥ 1777 ॥ अवरोध: आसामस्तीत्यवरोधिकाः अन्तःपुरस्त्रियः । ठन् ।
Page #617
--------------------------------------------------------------------------
________________
मत्वर्थीवरकरणम् अस्मिन्नेव ग्रन्ये श्लो० 1521. स्वङ्गोऽन्याम्नीलि ग्बङ्गिकः ? टन् :
१९२३ । ब्रीह्यादिभ्यश्च । (५. २. ११६ : इनिठनौ । बीही त्रीहिकः । न च सर्वभ्यो नीलादिन्य इन्टिनाविलंत : कि तर्हि । शिखामालासंज्ञादिभ्य इनिः । यच बलादिम्य इक.। अन्येन्द्र उभवन । व्रीह्यादिः- ५. ३७.
अम्मिन्नेव ग्रन्थे श्लो० 1351. ब्रीहिणां त्रीहिमताम् इनिः । अस्मिन्नेव ग्रन्थे श्लो 971. शिखी शिवावान् : निरयोग इतिः : टन् न
माघे-XIV. 27.
स्पर्शमुष्णमुचितं दधच्छिवी यद्ददाह हविरद्भुतं न लन् ।
गन्धतोऽपि हुतहव्यसम्भवादेहिनामदहदोघमंहसान् ।। 1773 !! शिखी अमिः । इनिः ।
माघे-XI. 25.
व्रजति विषयमक्ष्णामंशुमाली न यावत्
तिमिरमखिलमस्तं तावदेवारुणेन । परपरिभवि तेजस्तन्वतामाशु कर्तु
__ प्रभवति हि विपक्षोच्छेदमप्रेसरोऽपि ।। 1779 || अंशुमाली सूर्यः । इनिः । ठन्न ।
(ग. स.) माला क्षेपे । 116. माली। मस्मिन्नेव ग्रन्थे श्लो० 997. वीणिभिः वीणावद्भिः । इनिः । टन्न ।
अस्मिन्नेव ग्रन्थे श्लो. 1620. वीणा शिल्पमस्य वैणिकः । 'शिल्पम् ' (सू. 1605 ) इति ठक् ।
76
Page #618
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या कुमारसंभवे-VII. 39.
तासाञ्च पश्चात्कनकप्रभाणां काली कपालाभरणा चकाशे ।
बलाकिनी नीलपयोदराजी दूरं पुरः क्षिप्तशतहदेव ।। 1780 ॥ बलाकिनी बलाकावती । इनिः । ठन्न स्यात् ।
रघुवंशे-~-XI. 15.
ज्यानिनादमथ गृह्णती तयोः प्रादुरास बहुलक्षपाच्छविः ।
ताटका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ।। 1781 ।। बलाकिनी बलाकावती । इनिः । कालिका घनावलीव प्रादुरास । माधे-XIV. 70.
सत्यवृत्तमपि मायिनं जगद्धमप्युचितनिद्रमर्भकम् ।
जन्म विभ्रतमजं नवं बुधाः यं पुराणपुरुषं प्रचक्षते ॥ 1782 ॥ मायिनं इनिः । ठन्नपि स्यात् । 'अस्माया' (सू. 1928 ) इति विनिरपि । मायावी।
माघे--XIII. 4.
अपदान्तरश्च परितः क्षितिक्षिता
मपतन् द्रुतम्रमितहेमनेमयः । नविमारुताञ्चितपरस्परोपम
क्षितिरेणुकेतुवसनाः पताकिनः ॥ 1783 ॥ पताका एषु सन्तीति पताकिनः । स्थाः ।
माघे--XII. 33.
शौरेः प्रतापोपनतैरितस्ततः समागतैः प्रश्रयनम्रमूर्तिभिः ।
एकातपत्रा पृथिवीभृतां गणैरभूद्बहुच्छत्रतया पताकिनी ।। 1784 ॥ पताकिनी सेना । इनिः । ऋन्नेभ्यो डीम् । अस्मिन्नेव ग्रन्थे श्लो० 512. शाखिभिः वृक्षैः । इनिः ।
Page #619
--------------------------------------------------------------------------
________________
मत्वीयप्रकरणम्
माधे-V. 42.
सेव्योऽपि सानुनयनाकलनाय यन्त्र
नीतेन वन्यकरिदानकृताधिवासः । नाभाजि केवलमभाजि गजेन शारी
नान्यस्य गन्धमपि मानभृतस्तन्ते ।। 1ॐ शाखी वृक्षः । इनिः । माघे-V. 26.
त्रासाकुलः परिपतन् परितो निवेशान्
पुभिर्न कैश्चिदपि धन्विभिरन्वबन्धि ! तस्थौ तथापि न मृगः क्वचिदङ्गनाना
माकर्णपूर्णनयनेषुहतेक्षणश्रीः !! 1786 !! धन्वी धनुष्मान् । बीद्यादित्वादिनिरिति स्वामी । अस्मिन्नेव ग्रन्थे श्लो० 1758. धन्विभिः ।
अस्मिन्नेव ग्रन्थे श्लो. 1522. धनुः प्रहरणमस्येति धानुष्कः । 'प्रहरणम् ' (सू. 1607) इति ठक् । धनुषा जीवति वा धानुष्कः । वेतनादिभ्यो जीवति । (सू. 1562 ) इति ठक् ।
माघे-XIV. 20.
शब्दितामनपशब्दमुच्चकैर्वाकयलक्षणविदोऽनुवाकयया ।
याज्यया यजनकर्मिणोऽत्यजन् द्रवजारमपदिश्य देवताम् ! 1787 !! यजनकर्मिणः यजनव्यापारवन्तः । ब्रीह्यादिरिनिः ।
किरातार्जुनीये--XI. 59.
शक्तिवैकल्यनम्रस्य निस्सारत्वाल्लवीयसः ।
जन्मिनो मानहीनस्य तृणस्य च समा गतिः ।। 1783 ।। जन्मिनो जन्तोः । ब्रीद्यादिरिनिः ।
Page #620
--------------------------------------------------------------------------
________________
६०४
कुमारसंभवे - VIII. 85.
पाणिनिसूत्रव्याख्या
उतरन्ति विनिकीय पल्वलं गाढपङ्कमतिवाहितातपाः । दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुर बिसाकुरा इव ।। 1789 ॥
दंष्ट्रिणो दंष्ट्रावन्तः । व्रीह्यादिरिनिः ।
१९२४ । तुन्दादिभ्य इलच । ( ५. २. ११७ )
चादिनिठनौ मतुप् च । तुन्दिलः तुन्दी तुन्दिकः तुन्दवान् । विवृद्धौ कर्णे । यस्य स कर्णिलः कर्णी कर्णिकः कर्णवान् । तुन्दादिः - ५.३८.
अस्मिन्नव ग्रन्थे श्लो० 1078. तुन्दिला : प्रवृद्धा: । 'तुन्दिवलि' (सू. 1945 ) इति भे तुन्दिभः । ' तुन्दिस्तुन्दिभस्तुन्दी ' II. vii, 44. इत्यमरः ।
१९२५ । एकगोपूर्वाज्नित्यम् । ( ५.२.११८ ) एकशतमस्यास्तीति ऐकशतिकः । ऐकसहस्रिकः । गौशतिकः । गौसहस्रिके: ।
१९२६ । शतसहस्रान्ताच्च निष्कात् । ( ५.२.११९ )
ठञ् स्यान्मत्वर्थे । नैष्कशतिकः । नैष्कसहस्रिकः ।
Į
१९२७ । रूपादाहतप्रशंसयोर्यप् । ( ५.२.१२० )
आहतं रूपमस्यास्तीति रूप्यः कार्षापणः । प्रशस्तं रूपमस्यास्तीति रूप्यो गौः । आहत इति किम् । रूपवान् ।
वा० । अन्येभ्योऽपि दृश्यते । ( 3210. )
हिम्याः पर्वताः । गुण्याः ब्राह्मणाः ।
माघे—XIV. 47.
प्रेम तस्य न गुणेषु नाधिकं
न स्म वेद न गुणान्तरं च सः ।
दित्सया तदपि पार्थिवोऽर्थिनं
गुण्यगुण्य इति न व्यजीगणत् ॥ 1790 ॥
अगुण्यः अगुणवान् ।
Page #621
--------------------------------------------------------------------------
________________
মীরকল্প
१९२८ । अस्सायामधासजो विनिः । (५. २. १२१)
यशवी यशस्वान् । मायावी ! बोयादिपाठात् इनिटनी । नामी माविकः । किन्नन्तत्वात्कुः स्रग्बी।
वा० । आमयस्योपसंख्यानं दीवश्च । ( 3213.) भामयावी।
वा० ! शृङ्गवृन्दाभ्यामारकन् । ( 3214. शृङ्गारकः । वृन्दारकः ।
वा० । फलबर्हाभ्यामिनच । ( 3215.) फलिनः बर्हिणः ।
वा० । हृदयाचालुरन्यतरस्याम् । ( 3216.) इनिठनौ मतुप् च । हृदयालुः हृदयी हृदविकः हृदयवान् ।
वा० । शीतोष्णतृप्रेभ्यस्तदसहने ! ( 3217.) शीतं न सहते शीतालुः । उष्णालुः । तृपः पुरोडाशः तं न सइते तमाः । तृप्रे दुःखमिति माधवः ।
वा० । हिमाचेछुः । ( 3218.) हिमं न सहते हिमेलुः ।
वा० । बलादूलः । ( 3219.) बलं न सहते बलूलः ।
वा० । वातात्समूहे च । ( 3220.) वातं न सहते वातानां समूहो वा वातूलः ।
वा० । तपर्वमरुद्भ्याम् । ( 3221.) पर्वतः । मरुतः। अस्मिन्नेव ग्रन्थे श्लो. 1774. मेदस्विनः मांसलान् । असन्ताद्विनिः ।
SU
त
LT
Page #622
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
अस्मिन्नेव ग्रन्थे श्लो. 1750. तप एषामस्तीति तपस्विनः । अत्र 'तपः सहस्त्राभ्यां विनिः' (सू. 1909) इति विनिः ।
किरातार्जुनीये-I. 30.
वजन्ति ते मूढ धियः परभवं ___ भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि घ्नन्ति शठास्तथाविधा
नसंवृताङ्गान्निशिता इवेषवः ।। 1791 ।। मायाविषु मायावत्सु । मायिनो मायावन्तः । ब्रीह्यादित्वादिनिः ! रघुवंशे-X. 45.
अचिराद्यज्वभिर्भाग कल्पितं विधिवत्पुनः ।
मायाविभिरनालीढमादास्यध्वे निशाचरैः ।। 1792 ।। मायाविभिः मायावद्भिः । रघुवंशे-XVII. 25.
आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् ।
आसीदतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः ।। 1793 ॥ खजोऽस्य सन्तीति स्रग्वी । विनिः । मनपराघवे---V. 86.
मन्ये दर्पामयाविभ्यां नित्यं दोऱ्यांममर्षणः ।
जाम्बवत्प्रेरणादीप्तः प्राप्तोऽयं प्लवगेश्वरः ।। 1794 ।। दर्पण आमयावी रोगी । विनिः दीर्घत्वं च ।
अस्मिन्नेव ग्रन्थे श्लो० 31. बृन्द गुणबृन्दमस्या अस्तीति बृन्दारिका मुख्या। मारकन् । कात्पूर्वस्येत्त्वम् । भट्टिकाव्ये—XXI. 20.
प्रेता वरेण शक्रस्य प्रणन्तः कपयस्ततः । सञ्जाताः फलिनानम्ररोचिष्णुद्रुमसद्रवः ।। 1795 ।।
Page #623
--------------------------------------------------------------------------
________________
मत्वर्थीयप्रकरणम् लिनाः फलवन्तः । आन्त्राः रोचिये दुमः : लालजित: ननो' II. iv. 7. इत्यमरः । इनन् ।
न
म
पनि
अम्मिन्नेव ग्रन्थे श्लो० 118. वनवहिपत्यं व बी' II. V. 31 इत्यमरः ।
अस्मिन्नेव ग्रन्थे श्लो० 169. जितवहिणध्वनौ ।
चम्पूभारते-VI, 102.
प्रसुप्तवहिणवासपारणासुकृती हरिः ।
कण्डूविनोदनोत्कण्ठी कण्ठीरवनम्वगः ।। 1796 !! वहिणः मयूरः । इनच् ।
अस्मिन्नेव ग्रन्थे श्लो० 17. शीतं न सहत इति शीतालुः । शीतभीतः । आलुच।
अस्मिन्नेव ग्रन्थे श्लो० 1367. वातानां समूहो वातूलः ।
अस्मिन्नेव ग्रन्थे श्लो० 11/9. पर्वतः नारदसखो मुनिः शैलश्च । 'तः शैलदेवोः ' इति विश्वः । तम् ।
१९३० । वाचो मिनिः । (५. २. १२४) वाग्मी।
अस्मिन्नव ग्रन्थे श्लो० 1522. वाचोऽस्य सन्तीति वाग्मी । 'वाचोयुक्तिपटुर्वाग्मी वावदूकश्च वक्तरि' III. i. 35. इत्यमरः । ग्मिनिप्रत्ययः ।
१९३१ । आलजाटचौ बहुभाषिणि । (५. २. १२५)
वा० । कुत्सित इति वक्तव्यम् । ( 3228.) कुत्सितं बहु भाषते वाचाल: वाचाटः । यस्तु सभ्यबहु भाषते स वामीत्येव ।
अस्मिन्नेव ग्रन्थे श्लो०. 491. वाचो बढ्योऽस्य सन्तीति वाचालः । • स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगवाक् ' III. 1. 36. इत्यमरः । आरुच् ।
Page #624
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या भट्टिकाव्ये -V. 23.
प्रत्यूचे राक्षसेन्द्ररतामाश्वसिहि विभेषि किम् ।
त्यज नक्तंचरि क्षोभ वाचाटे रावणो ह्यहम् ।। 1797 ॥ हे वाचाटे बहुभाषिणि ।
अस्मिन्नेव ग्रन्थे श्लो० 1360. वाचाटाः कृता वाचाटिताः । वाचाटशब्दात् तत्करोतीति ण्यन्ताकर्मणि क्तः । अनर्घराघवे-I. 11.
धातुश्चतुर्मुखीकण्ठशृङ्गाटकविहारिणीम् ।
नित्यं प्रगल्भवाचालामुपतिष्ठे सरस्वतीम् ॥ 1798 ।। वाचालामुत्कृष्टभाषिणीमिति केचित् । 'आलजाटचौ (सू. 1931) इति योगविभागात्प्रशंसायामप्यालजाटचावित्याहुः ।
१९३२ । स्वामिन्नैश्वर्ये । (५. २. १२६) ऐश्वर्यवाचकात्स्वशब्दात् मत्वर्थे आमिनच् । स्वामी । अस्मिन्नेव ग्रन्थे श्लो० 974. स्वमस्यास्तीति स्वामी ईश्वरः । निपातः । अस्मिन्नेव ग्रन्थे श्लो० 1106 स्वामी।
१९३३ । अर्शआदिभ्योऽच् । (५. २. १२७)
अस्यिस्य विद्यन्ते अर्शसः । अर्शादिः-५. ३९. । आकृतिगणोऽयम् ।
अस्मिन्नेव ग्रन्थे श्लो० 1201. कावाद ईषद्वादो वाकलहः । 'ईषदर्थे' (सू. 1081) इति कुशब्दस्य कादेशः । तद्वति कावादे । अच् ।
अस्मिन्नेव ग्रन्थे श्लो० 383. पीतं पानमस्यास्तीति पीतः । पीतवानित्यर्थः । मच् ।
१९३४ । द्वन्द्वोपतापगात्प्राणिस्थादिनिः । (५. २. १२८)
Page #625
--------------------------------------------------------------------------
________________
नवययनकरणम्
द्वन्द्वः । कटकलयिनी ।।
ग निन्द्यम् | ककुदावती | काकलुकी
1
वा० । माण्यज्ञान ।
पाणिपादवती ।
१९३५ ॥ वातातीसाराभ्यां क्रुक् च । ( ५.२.१२९१
चादिनिः । वातकी । अतीसारकी ।
वा० । पिशाचाच । ( 3224.)
1
पिशाचकी । ' बाकी वातरोगी स्वात्मातिसारोऽतिसारकी II. इत्यमरः । ' उपसर्गस्य घञ्यननुप्ये बहुलं (सु. 1044)
दीर्घः ।
१९३७ | सुखादिभ्यश्च । ( ५. २. १३१ )
इनिर्मत्वर्थे । सुखी दुःखी । मुखादि:
(ग. सू.) माला क्षेपे । 116.
माली ।
अनर्घराघवे --- I. 511.
-५.४०,
क्वचिदस्मद्वियोगार्तिदुःखी दुःखाकरिष्यति । अपूर्वविषयालोक सुखी च सुखविष्यति ॥ 1799 ||
कलुषं कालुष्यम् ।
77
६००
वैकको
सुखी । दुःखी । दुःखाकरिष्यति डाच् । सुखादेर्धर्मधर्निवचनम् । अत एव क्षीरस्वामी च ' शस्तं चाथ त्रिषु द्रव्ये पापपुण्यसुखादि च Iiii 20 इ खादिशब्दात् श्रेयः कलुष शिवभद्रादीन् सञ्जग्राह !
नैषधे – III. 31.
श्रियस्तदा लिङ्गनभूर्न भूता व्रतक्षतिः कापि पतित्रतायाः । समस्तभूतात्मतया न भूतं तद्भर्तुरीयकलुषाणुनापि ॥ 1800
Page #626
--------------------------------------------------------------------------
________________
६१०
पाणिनिमूत्रव्याख्या
१९३८ । धर्मशीलवर्णान्ताच्च । ( ५. २. १३२) धर्माद्यन्तादिनिर्मत्वर्थे । ब्राह्मणधर्मी । ब्राह्मणशीली । ब्राह्मणवर्णी ।
भट्टिकान्ये--IV. 22.
मानुषानभिलप्यन्ती रोचिष्णुर्दिव्यधर्मिणी।
त्वमप्सरायमाणे स्वतन्त्रा कथमञ्चसि ।। 1801 !! दिव्यानां देवतानां धर्माः रूपलावण्यादयः तद्वती तद्धर्मिणी ।
अस्मिन्नेव ग्रन्थे श्लो० 944. मनुष्यस्येव धर्मो यस्य सः मनुष्यधर्मा । 'धर्मादनिच् केवलात् ' (सू. 818 ) बहुव्रीहेरनिच् ।
१९३९ । हस्ताज्जातौ । (५. २. १३३) हस्ती । जातौ किम् । हस्तवान् पुरुषः । अस्मिन्नेव ग्रन्थे श्लो० 1494. हस्ती ।
माघे-XVIII. 45.
दूरोत्क्षिप्तक्षिप्रचक्रेणकृतं मत्तो हस्तं हस्तिराजः खमेव ।
भीमं भूमौ लोलमान सरोषः पादेनासृक्पङ्कपेषं पिपेष ॥ 1802 ॥ हस्तिराजः। अस्मिन्नेव ग्रन्थे श्लो० 741. अधिहस्ति । रघुवंशे-VII. 45.
अयधमार्गे परवाणलूना धनुर्भूतां हस्तवतां पृषत्काः ।
संप्रापुरेवात्मजवानुवृत्त्या पूर्वार्धभागः फलिभिः शव्यम् ॥ 1803 ॥ हस्तवतां धनुर्भृताम् ।
१९४० । वर्णाद्ब्रह्मचारिणि । (५. २. १३४ ) वर्णी ।
Page #627
--------------------------------------------------------------------------
________________
मदीयाकरणम्
कुमारसंभवे-V. 52.
सखी तदीया तमुवाच वर्णिनं निवोध साघो तब कुतुहलम् !
यदर्थमम्भोजमिवोष्णवारण कृतं तपसाधनलबा वतुः : 150 वर्णः प्रशस्तिरिति क्षीरस्वामी : सोऽस्यास्तीति वर्णिनं ब्रह्मचारियन ।
१९४१ । पुष्करादिभ्यो देशे। (५. २. १३५) पुष्करिणी पद्मिनी । देशे किन् । पुष्करवान् करी ।
वा० । बाहूरुपूर्वपदावलात् । ( 3225.) बाहुबली । ऊरुबली।
वा० । सर्वादेश्व । (3226.) सर्वधनी । सर्वबीजी।
वा । अर्थाचासन्निहिते । ( 3827. ) अर्थी । संनिहिते तु अथवान् ।
वा । तदन्ताच । ( 3228.) धान्यार्थी हिरण्यार्थी । पुष्करादि:- ५. ४१. अस्मिन्नेव ग्रन्थे ग. 1765, कमलिनी.
चम्पूरामायणे-I. 76.
दिलीपेऽपि दिवं याते श्रुत्वा वृत्तं भगीरथः ।
अमर्त्यसरितं कर्तुं मेने मर्त्यतरङ्गिणीम् ॥ 1805 ॥ तरङ्गिणीम् । रघुवंशे-V. 31.
जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्धसत्त्वौ ।
गुरुपदेयाधिकनिस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च ।। 1806 || अर्थी।
Page #628
--------------------------------------------------------------------------
________________
६१२
पाणिनिसूत्रव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 696. अर्थवान् धनिकः । अस्मिन्नेव ग्रन्थे श्लो० 1271. गुरुदक्षिणार्थी । रघुवंशे-XV. 2.
लवणेन विलुप्तेज्यास्तामिस्रण तमभ्ययुः ।
मुनयो यमुनाभाजः शरण्यं शरणार्थिनः ।। 1807 ॥ शरणार्थिनः। १९४२ । बलादिभ्यो मतुबन्यतरस्याम् । (५. २. १३६) बलवान् बली । उत्साहवान् उत्साही । बलादिः- ५. ४२.
चम्पूरामायणे-VI. 77.
ग—अनन्तरमपक्रान्तासुषु विक्रान्तेषु पुरन्दरारिमुखेषु नन्दनेषु, निहतेषु कुम्भकर्णादिषु भ्रातृषु, विध्वस्तेषु प्रहस्तपूर्वेषु सचिवेषु, व्यापादितेषु विरूपाक्षप्रभृतिषु सेनापतिषु, विकाणे भवति निखिले बलवति बले समन्ततः करुणपरिपूरितपौरववधूजनपरिदेवनोत्तरङ्गायां लङ्कायामातङ्कातिशयरोषणो रावणस्तत्क्षणमिक्ष्वाकुकुलनायकदयितां धरणीसुतां जिघांसुरन्तिकगतमन्त्रिणा निवार्यमाणस्सारथिना विधिना च चोदितरथो दाशरथिविजयविहितसङ्गरस्सङ्गराङ्गणमवततार ॥ 1808 ।।
बलवति । मतुप ।
अस्मिन्नेव ग्रन्थे श्लो० 1090. बली । इनिः । । । अस्मिन्नेव ग्रन्थे श्लो० 971. शिखी । ब्रीह्यादित्वाबलादित्वाच्च इनिः । अस्मिन्नेव ग्रन्थे श्लो० 1778. शिखी ।
१९४४ । कंशंभ्यां वभयुस्तितुतयसः। (५. २. १३८)
कं शं इति मान्तौ । कमित्युदकसुखयोः । शमिति सुखे । आभ्यां सप्त प्रत्ययास्स्युः । कंवः । कभः । कंयुः । कन्तिः। कन्तुः । कंतः । कयः । शंवः । शंभः । शंयुः । शंतिः । शंतुः । शंतः । शंयः ।
Page #629
--------------------------------------------------------------------------
________________
नवीयत्रकरगद अन्लिन्नेक ग्रन्ये श्रो० 9:2. शं सुमेषामन्नौति शंबून् मन्टन :
१९४५ । तुन्दिवलिवटेर्भः । ५.२, १३९
वृद्धा नाभिन्तुन्दिः ! 'मूर्धन्योरधोऽ' इति नायवः । तुन्दिनः : बलिनः । बटिभः । पामादित्वाद्वलिनोऽपि । 'वलिनो वलिभस्समौ ' II. vii. 45. इत्यमरः ।
अस्मिन्नेव ग्रन्थे श्लो. 179. क्लयो विद्यन्ते यस्यास्तया बलिभया । भप्रत्ययः ।
अस्मिन्नेव ग्रन्थे श्लो० 327. बलिभम् ।
१९४६ । अहंशुभमोयुस् । (५. २. १४०)
अहमिति मान्तमव्ययम् अहङ्कारे । शुभमिति शुमे । अहंयुः अहङ्कारवान् । शुभयुः शुभान्वितः । 'अहंयुः स्यादहकारी शुभयुस्तु शुभान्वितः' III. I. E. इत्यमरः।
चम्पूरामायणे-IV. 26.
अयं कालः कालप्रमथनगलाभैरभिनवै
रहंयुनां यूनामपहरति धैर्य जलधरैः । स्मराधारा धारापरिचयजडा वान्ति सहसा
नभवन्तः स्वन्तः कथमिव वियोगः परिणमेत् ॥ 1809 ।।
अहंयूनाम् । युस्।
मनधराघवे--IV. 9.
प्रीते विधातरि पुरा परिभूय मान्
वत्रेऽन्यतो यदभयं स भवानहंयुः।
Page #630
--------------------------------------------------------------------------
________________
६१४
पाणिनिसूत्रव्याख्या
तन्मर्मणि स्पृशति मामतिमानमद्य
हा वत्स शान्तमथवा दशकन्धरोऽसि ॥ 1810
अहंयुः । युस् ।
अस्मिन्नेव ग्रन्थे श्लो० 584. अहंयुना अहंकारवता । शुभंयुः शुभवान् । उभयत्र मत्वर्थीयो युत्प्रत्यवः ।
अस्मिन्नेव ग्रन्थे श्लो० 1470, शुभंयुना शुभवता । युस् ।
॥ इति मत्वर्थीयप्रकरणम् ॥
Page #631
--------------------------------------------------------------------------
________________
॥ अथ प्राग्दिशीयप्रकरणम् ||
१९४७ । प्राग्दिशो विभक्तिः । (५.३.१ ) दिक्शब्देभ्य इत्यतः प्राकू वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः । १९५३ | पञ्चम्यास्तसिल् । ( ५.३.७ )
,
I
पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् स्याद्वा । किमादिभ्यः किंसर्वनामबहुभ्यः । कुतः कस्मात् । यतः । ततः । अतः । इतः । अमुतः । बहुतः । ' अपादाने (सू. 2112 ) इति तसिः । ग्रामादागच्छति ग्रामत मागच्छति । अहीयरुहोरिति निषेधात् । स्वर्गाद्धीयते । पर्वतादवरोहति । वृक्षावृक्षं परिक्रानन् । वृक्षात्सकाशादित्यपा दाने पञ्चमी । जनस्या लोकपथात् । द्यौर्विशिखै रुरुधे । पापाज्जुगुप्सते । विरमति । धर्मात्प्रमाद्यति । चोराद्विभेति । चोरात्त्रायते । अध्ययनात् पराजयते । यवेभ्यो गां वारयति । मातुर्निलीयते कृष्णः । उपाध्यायादधीते । ब्रह्मगः प्रजाः प्रजायन्ते | हिमवतो गङ्गा प्रभवति । एते पञ्चम्यन्ता अपादानसंज्ञाः ।
भट्टिकाव्ये - III. 24.
सुप्तो नभस्तः पतितं निरीक्षाञ्चक्रे विवस्वन्तमथ स्फुरन्तम् । आख्यद्वसन्मातृकुले सखिभ्यः पश्यन्प्रमादं भरतोऽपि राज्ञः ||1811||
नभस्तः पतितम् । ' पञ्चम्यान्तसिल' इति व्याख्याने । पतनस्यापा यरूपत्वादपादाने पञ्चम्यास्तसिरिति मन्ये ।
भट्टिकाव्ये – VI. 15.
अक्षेमः परिहासोऽयं परीक्षां मा कृथा मयि ।
मत्तो मान्तर्धिथास्सी मा रंस्था जीवितेन नः ॥ 1812 ॥
मत्तो मान्तर्धिथाः । ' पञ्चम्यास्तसिल् ' इति व्याख्याने । ' अन्तर्षी येनादर्शन
मिच्छति' (सू. 591 ) इति अपादाने पञ्चम्यास्तसिरिति मन्ये ।
Page #632
--------------------------------------------------------------------------
________________
६१६
दानम् ' ( ' ( सू. 586 ) इत्यपादाने पञ्चमी ।
तसिरिति मन्ये
पाणिनिसूत्रव्याख्या
अस्मिन्नेव ग्रन्थे श्लो० 469. अम्भस्तो जलादुत्तरन्तीम् । 'ध्रुवमपः येऽपा'अपादाने' (सू. 2112 ) इति
1
पतितम् । पूर्ववत् ।
तसिल् ।
अस्मिन्नेव ग्रन्थे श्लो० 687. मुकुरेण वधूकरतः पाणितलात् । नापाति न
तसिल् ।
नैषधे – I. 4.
अधीतिबोधाचरणप्रचारणैदेशाश्चतस्रः प्रणयन्नुपाधिभिः ।
चतुर्दशत्वं कृतवान् कुतस्स्वयं
न वेद्मि विद्यासु चतुर्दशखयम् ॥ 1818 |
कुतः कस्मात्कारणात् । पञ्चम्यास्तसिल् ।
१९५६ । पर्यभिभ्यां च । ( ५.३.९ )
आभ्यां तसिल् स्यात् ।
"
परितः । सर्वत इत्यर्थः । अभितः । उभयत इत्यर्थः । ' अभितः परितः ' ( वा. 1442. सू. 544 ) इति द्वितीया ।
वा० । सर्वोभयार्थाभ्यामेव । (8240. )
अस्मिन्नेव ग्रन्थे श्लो० 284 वेदिं परितः वेदेस्सर्वतः । प्रधानमभितः प्रधानयागस्योभयतः । क्रमात्सर्वोभयार्थे तसिल् ।
अस्मिन्नेव ग्रन्थे श्लो० 286. रणं परितः । रणे सर्वतः । सर्वार्थे तसिल् । अस्मिन्नेव ग्रन्थे श्लो० 1604. लङ्कामभितः बाह्यतोऽभ्यन्तरतश्च । उभयार्थे
अस्मिन्नेव ग्रन्थे श्लो० 615. अभितः पातुका उभयतःपातिनी । उभयार्थे
१९५७ । सप्तम्यात्रल् । (५, ३.१० )
Page #633
--------------------------------------------------------------------------
________________
प्राग्दिशीयप्रकरणम् कुत्र । यत्र । तत्र । बहुत्र । अस्मिन्नेव ग्रन्थे श्लो० 1494 यत्र शैले। अस्मिन्नेव अन्थे श्लो० 1612. यत्र समायान् ! अस्मिन्नेव ग्रन्थे श्ले० 309. तत्र तरुनुले । अस्मिन्नेव ग्रन्थे श्लो0 800. तत्र देवगिरौ ।
१९५८ । इदमो हः । (५. ३. ११) बलोऽपवादः । इशादेशः । इह । अस्मिन्नेव ग्रन्थे श्लो० 676. इह अद्रौ ।
१९५९ । किमोऽन् । (५. ३. १२) सप्तम्यन्तात्किमोऽद्धा स्यात् । पक्षे त्रल् ।
१९६० । क्वाति । (७. २. १०५)
किमः कादेशः स्यादति । क । कुत्र ।
अस्मिन्नेव ग्रन्थे श्लो. 1405. क्वचिद्देशे। 'अव्ययात्त्यम् ' (सू. 1324 ) इति त्यप । अमात्यः । इहत्यः । वत्यः । ततस्त्यः । तत्रत्यः ।
१९६३ । इतराभ्योऽपि दृश्यन्ते । (५. ३. १४)
पञ्चमीसप्तमीतरविभक्तयन्तात् तसिलादयो दृश्यन्ते । सभवान् । कोनवान् । तत्रभवान् । तभवन्तम् । ततोभवन्तम् । तत्रभवन्तम् ।
किरातार्जुनीये--XI. 18.
जयमत्रभवान्नूनमरातिष्वभिलाषुकः ।
क्रोधलक्ष्म क्षमावन्तः कायुधं क तपोधनाः ।। 1814 !! अत्रभवान् पूज्य इत्यर्थः । प्रथमार्थे प्राग्दिशीवस्त्रल् । सुपसुपेति समासः । 78
Page #634
--------------------------------------------------------------------------
________________
६१८
भट्टिकाव्ये - XXI. 3.
पाणिनिसूत्रव्याख्या
अपि तत्ररिपुः सीतां नार्थयिष्यत दुर्मतिः । क्रूरं जात्यवदिष्यच्च जात्वस्तोष्यच्छ्रि स्वकाम् ॥ 1815 ||
तत्ररिपुः सभवान् रिपुः । भवच्छब्दोऽर्थागम्यते ।
माघे -- XIV. 2.
लज्जते न गदितः प्रियं परो वक्तुरेव भवति त्रपाधिका । व्रीडमेति न तव प्रियं वदन् हीमताभवतैव भूयते ॥ 1816 ||
भवता पूज्येन । सार्वविभक्तिकस्त्रल् । सुप्युपेति समासः । अस्मिन्नेव ग्रन्थे श्ल े० 680. अत्रभवते अर्धं दत्वा । त्रल् ।
१९६४ । सर्वैकान्यकियत्तदः काले दा । ( ५. ३. १५ )
सप्तम्यन्तेभ्यः कालार्थेभ्य: स्वार्थे दा स्यात् । सर्वस्मिन् काले सदा सर्वदा | एकदा | अन्यदा । कदा | यदा । तदा । काले किम् । इह देशे ।
भट्टिकाव्ये - III. 18.
सृष्ट यो यश्च भयेष्वरक्षीत् यस्सर्वदास्मानपुषत्स्वपोषम् ।
महोपकारस्य किमस्ति तस्य
तुच्छेन यानेन वनस्य मोक्षः ॥ 1817 ॥
सर्वदा ।
चम्पूरामायणे - I. 39.
ग- एकदा सुन्दे विनिहते मारीचः कुम्भसम्भवमभिभूय तस्य शापादवाप कोणताम्, ताटका चाभूत्पुरुषादिनी ॥ 1818 ॥
एकदा |
अस्मिन्नेव ग्रन्थे श्लो० 467. अन्यदा अन्यस्मिन्काले ।
अस्मिन्नेव ग्रन्थे श्लो० 1468. तदा ।
Page #635
--------------------------------------------------------------------------
________________
प्राग्दिशीयप्रकरणम्
१९६५ । इदमो हिल् । (५. ३. १६) सप्तम्यन्तात्काल इत्येव । अस्मिन्काले एतर्हि । काले किम् । इइ देशे। किरातार्जुनीये-I. 32.
भवन्तमेतहि मनस्विगर्हिते
निवर्तमानं नरदेव वर्मनि । कथं न मन्युवलयत्युदीरितः
शमीतलं शुष्कमिवामिरुच्छिखः ।। 1819 ।। एतर्हि इदानीमस्मिन्काले ।
१९६६ । अधुना । (५. ३. १७) इदमस्सप्तम्यन्तात्कालवाचिनः स्वार्थे अधुनाप्रत्ययः स्यात् । अस्मिन्नेव ग्रन्थे श्लो० 1326. अधुना अस्मिन्काले ।
१९६७ । दानी च । (५. ३. १८) इदानीम् ।
१९६८ । तदो दा च । (५. ३. १९) तदा । तदानीम् । अस्मिन्नेव ग्रन्थे श्लो. 772. तदानीम् । १९६९ । अनद्यतने हिलन्यतरस्याम् । (५. ३. २१)
कर्हि कदा । यहि यदा । तर्हि तदा । एतस्मिन् काले एतहि । १९७० । सद्यःपरुत्परायेंषमापरेद्यव्यद्यपूर्वेयुरन्येचुरन्यतरेयुरितरेयुरपरेयु.
रघरेधुरुभयेधुरुत्तरेयुः । (५. ३. २२) एते निपात्यन्ते।
Page #636
--------------------------------------------------------------------------
________________
६२०
पाणिनिसूत्रव्याख्या
वा० । समानस्य सभावो द्यस् चाहनि । (8245.)
समानेऽहनि सद्यः ।
वा० । पूर्वपूर्वतरयोः परभाव उदारी च प्रत्ययौ संवत्सरे । ( 8246.) पूर्वस्मिन् वत्सरे परुत् । पूर्वतरे वत्सरे परारि ।
वा० । इदम इशू समसण्प्रत्ययश्च संवत्सरे । (8247.)
अस्मिन् संवत्सरे एषमः
वा० । परस्मादेद्यव्यहनि । ( 3248.)
परस्मिन्नहनि परेद्यवि ।
वा ० । इदमोऽश् द्यश्च । (8249.)
अस्मिन्नहनि अद्य ।
वा० । पूर्वान्यान्यतरेतरापराधरो भयोत्तरेभ्य एद्युस् । ( 3250.) पूर्वस्मिन्नहनि पूर्वेद्युः । अन्यस्मिन्नहनि अन्येद्युः । उभयोर होरुभयेद्युः । वा ० । द्युश्वोभयाद्वक्तव्यः । ( 8251.)
उभयधुः ।
अस्मिन्नव ग्रन्थे लो० 180. अद्य ।
भट्टिकाव्ये - XI. 21.
बीतोष्ठरागाणि हृताञ्जनानि भाखन्ति लोलैरलकैर्मुखानि । प्रातः कृतार्थानि यथा विरेजुस्तथा न पूर्वेद्युरलङ्कृतानि ॥ 1820 ॥ अस्मिन्नेव ग्रन्थे श्लो० 1628. अन्यस्मिन्नहनि अन्येद्युः ।
रघुवंशे—II. 26.
अम्येयुः |
अन्येद्युरात्मानुचरस्य भाव जिज्ञासमाना मुनिहोमधेनुः । गङ्गाप्रपातान्त निरूढघासं गौरीगुरोर्गह्वरमाविवेश ॥ 1821 ॥
Page #637
--------------------------------------------------------------------------
________________
प्राग्दिशीयाकरणद
६२.
11
चम्पूभारते-II. 47.
ग-अपरेनिखिलजनानन्दकरे भगवति दिनकरेऽपि मन्देहकुलभवति मुदयगिरिशिखरमधिरूढे ।। 1822 ॥
अपरेयुः । एद्युस् ।
अस्मिन्नेव ग्रन्थे श्लो0 1370. अत्र परंयुमिति एअत्यवान्तः कविः । एद्यविप्रत्ययान्तोऽत्र निपातितः । अपरेरिति पदच्छेदे एवम् ।
१९७१ । प्रकारवचने थाल् । (५. ३. २३)
किमादिभ्यस्थालपत्ययः स्यात् खार्थे । तेन प्रकारेण तथा । यथा । अस्मिन्नेव ग्रन्थे श्लो० 1762. यथा । तथा।
१९७२ । इदमस्थमुः। (५. ३. २४)
थालोऽपवादः ।
वा० । एतदो वाच्यः । ( 3285.) अनेन एतेन वा प्रकारेण इत्थम् । अस्मिन्नेव ग्रन्थे श्लो० 424. इत्थमनेन प्रकारे ।
१९७३ । किमश्च । (५. ३. २५) केन प्रकारेण कथम् । अस्मिन्नेव ग्रन्थे श्लो० 586. कथम् ।
॥ इति प्राग्दिशीयप्रकरणम् ॥
-
Page #638
--------------------------------------------------------------------------
________________
॥ अथ प्रागिवीयप्रकरणम् ॥
१९७४ । दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः ।
(५. ३. २७)
अस्मिन्नेव ग्रन्थे श्लो० 1438. उदक् । उदीची दिशं प्रतीत्यर्थः । अस्तातिप्रत्ययस्य ' अञ्चेलृक्' (सू. 1980) इति लुक् । 'लुक् तद्धितलुकि ' (सू. 1408) इति स्त्रीप्रत्ययस्यापि लुक् ।
अस्मिन्नेव ग्रन्थे श्लो० 1448. प्रत्यक् पश्चिमद्वारम् । पूर्ववल्लुक् । १९७५ । पूर्वाधरावराणामसिपुरधवश्चैषाम् । (५. ३. ३९)
एभ्योऽस्तात्यर्थेऽसिपत्ययः स्यात् । तद्योगे चैषां क्रमात् पुर् , अध् , अव् इत्यादेशाः स्युः।
१९७६ । अस्ताति च । (५. ३. ४०) अस्तातौ परे पूर्वादीनां पुरादयः स्युः । पूर्वस्या पूर्वस्याः पूर्वा वा दिक् पुरः, पुरस्तात् । अधः, अधस्तात् । अवः, अवस्तात् ।
अस्मिन्नेव अन्थे श्लो० 988. पुरस्तात् पूर्वस्यां दिशि ।
अस्मिन्नेव ग्रन्थे श्लो० 626. पुरस्तात् पूर्वस्यां दिशि । अनेन पूर्वशब्दात्ससभ्यर्थात् अस्तातिप्रत्ययः । पूर्वस्य पुरादेशश्च ।
१९७७ । विभाषावरस्य । (५. ३. ४१) अवरस्य अस्तातौ परे अस् स्याद्वा । अवस्तात् अवरस्तात् ।
१९७८ । दक्षिणोत्तराभ्यामतसुच् । (५. ३. २८)
मस्तातेरपवादः । दक्षिणतः । उत्तरतः । षष्टयतसर्थप्रत्ययेन' ('सू. 609) इति षष्ठी।
Page #639
--------------------------------------------------------------------------
________________
अगियीयप्रकरणम्
अस्मिन्नेव प्रन्ये लोक 18. लगवन्य दक्षिणतो इभाविकाने । मनसुन् । तयोगे षष्ठी।
१९७२ । विभाषा पराघराभ्याम् । (५. ३. २, परतः । अवरतः । परस्तात् । अवरन्तात् ।
१९८० । अञ्चलुक् । (५. ३.३०) 'दिक्शव्देभ्यः' (मृ. 1974 ) इत्यत्र द्रष्टव्यम् ।
१९८१ । उपर्युपनिटात् । (५.३. ३१)
अस्तातेविषये ऊर्वशवज्योपादेशः न्यन लिमिटविली व प्रत्यकीउमर : अरिष्टाद्वा । “उपयध्यवान नीचे' (23) : ' म । ( वा. 1444. यू. 5.42; इति विनीयः ।
अस्मिन्नेव ग्रन्थे श्लो० 459. शिरस उपर । पयतमधनत्यनेन । (सू. 609 ) इति षष्ठी।
अस्मिन्नेव ग्रन्थे श्लो. 281. दृषदः, द्वितीया । उपर्युपरि दृपदा समायोपरिप्रदेश इत्यर्थः । ' उपध' (मु. 2142) इति द्विभाउः । तयोगे किया।
१९८२ । पश्चान् । (५. ३. ३२) अपरस्य पश्चभावः आतिश्च प्रत्ययोऽतातेविषये । - १९८३ । उत्तराधरदक्षिणादातिः । (५. ३. ३४ उत्तरात् । अघरात् । दक्षिणात् ।
१९८४ । एनवन्यतरस्यामदूरेऽपञ्चम्याः । (५. ३. ३५)
उत्तरादिभ्य एनब्वा स्यादवध्यवधिमतोस्स:मीप्ये पञ्चम्यन्त विना ! उदरेग । अधरेण । दक्षिणेन । पक्षे यथास्वं प्रत्ययाः । इह केचित उत्तरादीननुवर्त्य दिशन्दमात्रादेनपमाहुः । पूर्वेण ग्रामम् । अपरेण प्रामम् । ' एनपा द्वितीया' । म610) इति तद्योगे द्वितीया ।
Page #640
--------------------------------------------------------------------------
________________
६२४
সিনিযুক্ত अस्मिन्नेव ग्रन्थे श्लो0 460. दण्डकां दक्षिणेन । दण्डकाया दक्षिणतः । अनेन एन । 'एनपा द्वितीया' (सू. 610) इति द्वितीया । दण्डकाया दक्षिणत इत्यत्र 'दक्षिणोत्तराभ्यामतसुच्' (सू. 1978) इत्यतसुचू । 'षष्ठयतसर्थप्रत्ययेन' (सू, 609 ) इति तद्योगे षष्ठी।
अस्मिन्नेव ग्रन्थे श्लो० 461. धनपतिगृहानुत्तरेण कुबेरगृहेभ्यः उत्तरस्मिनदूरे प्रदेशे । अनेन एनम् । अव्ययमेतत् । तद्योगे द्वितीया ।
चम्पूभारते--V1. 85.
ग-तत्र दक्षिणेन पुरं व्यग्रतरसैन्येन काल्यमान क्वचिदरुणतया निमग्नजमदमिकुमारोष्णनिःश्वासवेगविलुलितविचित्रवीचीप्रपञ्चमिव स्यमन्तपञ्चकम् , क्वचिन्नीलतया मदकण्डूलवेतण्डशुण्डाविधूनितविटपमालमिव तमालकाननम् , कचिद्धवलतया मन्दरगिरिमथनविक्षोभितफेनकूटमिव क्षीरोदमध्यमुन्नमितलाङ्गलमुद्गमितहुङ्कारमुल्ललितधूलीकमुद्दामघण्टारवं गोधन दक्षिणेन पुरं व्यग्रतरसैन्येन तेन काल्यमानं निशम्य सेनाकुम्भिकुलगम्भीर बंहितारम्भैर्मन्दिराग्रसिंहप्रतिच्छन्दवइमुखकन्दरमौननियम विभिन्दन्ननुकूलपवमानपुरोनाटित परिभटजीविताहरणाय वैवस्वतमिवाह्वयद्भिः केतुदण्डैः परिमोटितगगनतटिनीतटविटपिवाटो विराटोऽपि रणप्रयाणारम्भमाटीकत।। 1823 ।।
दक्षिणेन पुरम् । एनम् । द्वितीया । अस्मिन्नेव ग्रन्थे ग° 462. लकां पूर्वेण । सुवेलं पश्चिमेन । अनर्घराघवे-VII. 125.
ग-एते भगवत्यौ भूमिदेवानां मूलायतनमन्तर्वेदी पूर्वेण कृष्णागरुमलयजमयमङ्गरागमिवान्योन्यस्य कुर्वाणे कलिन्दकन्यामन्दाकिन्यौ सङ्गच्छेते ॥ 1824 ॥
अन्तर्वेदी पूर्वेण । अनर्घराघवे-II. 14.
ग-नन्वेतावेव यज्ञवाटमुत्तरेण विहारभूमिषु क्रीडतः । तदुपेत्य निःशङ्कमवलोकय ॥ 1826 ||
यज्ञवाट ‘एनपा द्वितीया' (सू. 610) इति षष्ठ्यर्थे द्वितीया। उत्तरेण । अनेन इति सप्तम्यर्थे एनम् ।
Page #641
--------------------------------------------------------------------------
________________
१९८५ । दक्षिनाना । (२. ३.३६%, अस्तातेविषये ! दनिया वसति । अञ्चन्या इत्येव : दानापन
१९८६ ! आहि च दूरे ! ५. ३. ३७
दक्षिणाद् दूरे आहि स्यात् । चाडाच । इक्षिणाडि उभिमा :
१९८७ । उत्तराच्च । । ५. ३. ३८) उत्तराहि उत्तरा ! ' अन्यारा ' ( 395इति को पहो ।
अस्मिन्नेव ग्रन्थे श्लो. 18. समुद्रावतारहि । उता दिने दूरे ! अनेनाहिप्रत्ययः । तद्योगात् 'अन्याराद(यू. 595) इत्यादिना पचनी ।
१९८८ । सङ्ख्याया विधाथै धा। (५. ३. ४२)
क्रियाप्रकारार्थे वर्तमानात् सङ्ख्याशब्दात्स्वार्थे धा स्यात् । चतुर्धा | पञ्चधा: 'प्रकारक्चने थाल् ' (सू. 1971) किमादिभ्यस्यात् । तथा तेन प्रकारेग ।
रघुवंशे-X. 84. ___ स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः । · धर्मार्थकाममोक्षाणामवतार इवाङ्गभाक् ।। 1826 ।।
चतुर्धा । अनेन धाप्रत्ययः । व्यस्तो विभक्तः दशरथस्य प्रसवः ।
अनर्घराघवे-I. 50.
ब्रह्मज्योतिर्विवर्तस्य चतुर्धा देहयोगिनः ।
ऋश्यशृङ्गचरोरंशः प्रथमोऽयं महाभुजः ।। 1827 ॥ चतुर्धा देहयोगिनः ऋश्यशृङ्गचरोरंशः ।
Page #642
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
चम्पूभारते-I. 67.
नवतरुणिमलक्ष्मीनन्दनीय शरीरं
कुरुवृषभसुतानां कुर्वती नेत्रपात्रम् । मुनिततिरिति मेने मोहलाय त्रिलोकयाः
स्वविशिख इव कामः सोऽपि किं पञ्चधाभूत् ।। 1828 ।।
चम्पूभारते-- I. 84.
पञ्चधा प्रवहन्तीनां पवनात्मज एव सः । कौरवक्रोधसिन्धूनां क्रमासजमभूरभूत् ।। 1829 !!
१९९० । एकाद्धो ध्यमुअन्यतरस्याम् । (५. ३. ४४)
ऐकध्यम् । एकधा।
अस्मिन्नेव ग्रन्थे श्लो 777. नैकया अनेकधा। नगर्थस्य नशब्दस्य सुप्सुपेति समासः । नसमासे नलोपप्रसङ्गः ।
१९९१ द्वियोश्च धनुन् । (५. ३. ४५) आभ्यां धा इत्यस्य धमुस्याद्वा । द्वैधम् द्विया । त्रैवं त्रिधा ।
१९९२ । एधाच्च । (५. ३. ४६) द्वेधा त्रेधा। माघे-XIV. 61.
पद्मभूरिति सृजञ्जगद्रजः सत्त्वमच्युत इति स्थितं नयन् । संहरन् हर इति श्रितस्तमस्त्रैधमेष भजति त्रिभिर्गुणः ॥ 1830 ।।
धं त्रैविध्यम् । धमुञ् । अस्मिन्नेव ग्रन्थे श्लो० 172. वेधा । एघाच ।
Page #643
--------------------------------------------------------------------------
________________
प्रागिवीयप्रकरणम् चम्पूभारते---VI. 30.
अक्षीणवक्त्रशशिसेवनलाभतोपा
दालिजितामिव मिथो रजनेत्रियानाम् । त्रेधा विभज्य रचितां वहसेऽद्य वेणी
के सिंहसंहननमूहयितुं वियुक्तम् ॥ 1831 ॥ तेधा । एवाच ।
१९९३ । याप्ये पाशम् । (५. ३. ४७) कुत्सितो भिषक् भिषवपाशः।
अस्मिन्नेव ग्रन्थे श्लो० 1. भृत्यपाशकः कुत्सितभृत्यः । भृत्यपाश एवं भृत्यपाशकः।
भट्टिकाव्ये-IX. 59.
वानरः कुलशैलाभः प्रसह्यायुधशीकरम् ।
रक्षस्पाशान्यशस्काम्यस्तमस्कल्मान्दुद्रुक्त् ।। 1882 ॥ .. ' रक्षस्पाशान् कुत्सितराक्षसान् । पाशप् । 'पाशकल्पककाम्येप्विति वाच्यम् । (वा०. 5083. सू. 152) इति विसर्जनीयस्य सः । यथा पयस्पार्श, यशस्कल्प, यशस्क, यशस्काम्यति । केशपाश इत्यत्र 'पाशः पक्षश्व हस्तश्च कलापार्थाः कचात्परे। II. vi, 98. इत्यमरोक्तः पाशशब्दः । न पाशप् ।
विश्वगुणादर्शे-495.
कठिनशठनरेन्द्रस्तावकान् श्लोकपाशान्
जठरपिठरपूर्फे जातु मा संगिरध्वम् । लुठत दृढतमस्के मा च संसारकूपे ... पठत शठजिदुक्तीरश्रमानीतसुतीः ॥ 1888 .
१९९४ । पूरणाद्भागे तीयादन् । (५. ३. ४८) द्वितीयो भागः द्वितीयः । तृतीयः ।
Page #644
--------------------------------------------------------------------------
________________
६२८
पाणिनिसूत्रव्याख्या
बा० ॥ तीयादीकक् स्वार्थे वा वाच्यः 1 (2691)
द्वैतीयकः द्वितीयः । तातयीकः तृतीयः ।
वा० ॥ न विद्यायाः । (2692.)
द्वितीया तृतीया विद्या ।
नैषधे - II. 110.
श्रीहर्ष कविराजराजिम कुटालङ्कारहीरस्सुतं श्रीहीरस्सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
द्वैतीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महा
काव्ये चारुणि नैषधीयचरिते सर्गे निसर्गोज्ज्वलः ॥ 1834 ॥
द्वितीय एव द्वैतीयकः ।
नैषधे – III. 186.
श्रीहर्षमित्यादि पूर्ववत् ।
तार्तीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महा
काव्ये चारुणि नैषधीयचरिते सर्गे निसर्गोज्ज्वलः ॥ 1835 तृतीय एव तार्तीयीकः । ईकक् स्वार्थिकः ।
१९९५ । प्रागेकादशभ्योऽछन्दसि । ( ५. ३. ४९ )
पूरणप्रत्ययान्ताद्भागे अन् । चतुर्थः । पञ्चमः ।
१९९६ । षष्ठाष्टमाभ्यां च । (५, ३, ५० )
चादन् । षष्ठो भागः षाष्ठः षष्ठः । आष्टमः अष्टमः ।
अस्मिन्नेव प्रन्ये लो० 709. उन्हानां षष्ठैः षष्ठभागैः अङ्कितानि सैकतानि येषां तानि" उन्पष्ठाङ्कितसैकतानि । षष्ठशब्दाद्भागार्थेऽन् । अत एवापूरणार्थत्वात् 'पूरणगुण' (सू. 705 ) इत्यादिनान षष्ठीसमासप्रतिषेधः ।
Page #645
--------------------------------------------------------------------------
________________
१९९८ · एनाशिकसानका . . . . चात्कन्लुकौ । एकः । एकाकी : एकः । अम्मिन्नेव ग्रन्थे शो० 1:38. एकाशिनः असहया: : : भट्टिकाव्ये-7..
का त्वमेकाकिनी भीर निरन्दयनरे ने :
क्षुध्यन्तोऽप्यसन मालकाममा क ... एकाकिनी असहाया । अस्मिन् : '
... इति ङीप् । अस्मिन्नेव ग्रन्थे को 16.
स न् . वारजन् । . वस्येत्वम् ।
१९९९ । भूतपूर्व चरम् । (५. ३. ५३) आढयो भूतपूर्वः आढ्यचरः। नैषधे-IV. 17.
करपदाननलोचननामभिः शतदलैमुतनोविहानरे ।
रविमहो बहु पीतचरं चिरादनिशतापनि पाहुइन्ज्य न !! 1937 !! पीतचरं पूर्व पीतम् । चरट् । अस्मिन्नेव ग्रन्थे श्लो० 48. निरीक्षितचरी पूर्व निरीक्षिता !
L.TV
1
चम्पूरामायणे-VI. 60.
अजनि पुनस्समीकमनयोरुभयोबलयो
वदलिते मुखेऽपि यदनुझितरोषभरम् । अमरमृगीहशामपि यदाशयपूर्तिकर
समरसमुत्सुकेन मुनिना यदृष्टचरम् ।। 1838॥ अदृष्टचरं पूर्वमदृष्टम् । पुंवद्भावः ।
Page #646
--------------------------------------------------------------------------
________________
पाणिनिसूलव्याख्या
२००० । पष्ठ्या रूम्य च । (५. ३.५४ )
षष्ठ्यन्ताद् भूतपूर्वेऽर्थे रूप्यः स्याच्चरट् च । कृष्णस्य भृतपूर्वो कृष्णरूप्यः कृष्णचरः गौः । तसिलादिषु रूप्यस्यापरिगणितत्वान्न पुंवत् । शुभ्रारूप्यः ।
शुभ्रायाः भूतपूर्वः
६३०
२००१ | अतिशायने तमविष्ठनौ । ( ५.३ ५५ ) अयमेषामतिशयेन आढ्यः आढ्यतमः । लघुतमो । लधिष्ठः ।
अस्मिन्नेव ग्रन्थे 900, अतिशयेन प्रिया प्रियतमा । तमप् । ' तसिलादिप्वा' (सू. 886 ) इति पुंवद्भावः ।
२००२ | विश्व | ( ५.३.५६ )
तिङन्तादतिशये द्योत्ये तमप् स्यात् ।
माघे - 1. 36.
लघुकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः ।
उदृढ लोकत्रितयेन सांप्रतं गुरुर्धरित्री क्रियतेतरां त्वया ॥ 1839 ॥ क्रियतेतराम् अतिशयेन क्रियते । ' द्विवचन ' ( सू. 2005 ) इति तर । ' किमेत्तिङ् ' ( सू. 2004 ) इत्यामुप्रत्ययः ।
अनर्घराघवे -- I. 23.
नमन्नृपतिमण्डलीमुकुर चन्द्रिका दुर्दिनस्फुरच्चरणपल्लवप्रतिपदोक्त दोस्तम्पदा । अनेन ससृजेतरां तुरगमेघमुक्तभ्रमतुरङ्गखुरचन्द्रकप्रकरदन्तुरा मेदिनी ॥ 1840 ||
ससृजेतरां अतिशयेन सृष्टा । पूर्ववत्तरप् । आमुः
माघे—XIV. 42.
यं लघुन्यपि लघुकृताहितः शिष्यभूतमशिषत्स कर्मणि । सस्पृहं नृपतिभिर्नृपोऽपरैर्गौरवेण ददृशेतरामसौ || 1841 ||
Page #647
--------------------------------------------------------------------------
________________
प्रागिवीयप्रकरणम्
ददृशेतराम् । तद्धितश्च' (सू. 448 ) इत्यव्ययसंज्ञा ।
२००३ । तरप्तमपौ पः । (१. १. १२) एतौ घसंज्ञको स्तः।
२००४ । किमत्तिव्ययपादाम्बद्रव्यप्रकर्षे । (५. ४. ११)
किम एतदन्तातिकोऽव्ययाच यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे । किंतमाम् । प्रालेतमाम् । पचतितमाम् । उच्चैस्तमाम् । द्रव्यत्रकर्षे तु उच्चस्तमस्तरुः ।
अस्मिन्नेव ग्रन्थे श्लो० 1889. क्रियतेतरां अतिशयेन क्रियते । द्विवचन (2005) इति तरम् । अनेन आमः ।
अस्मिन्नेव ग्रन्थे श्लो० 1840. ससृजेतराम् । तरपि आमुः । माघे-II. 106. ___ मन्यसेऽरिवधः श्रेयान् प्रीतये नाकिनामिति ।
पुरोडाशभुजामिष्टमिष्टं कर्तुमलंतराम् ।। 1842 ॥ अलंतराम् । अतिपर्याप्तम् । तरम् । अव्ययादामुः । अनर्घराधवे-IV. 19.
एष स्त्रैणकपोलकुङ्कुमलिपिस्तेयातिमीरौ भुजे _ बिभ्राणश्चतुरन्तराजविजयि ज्यानादरौद्र अनुः । तूणावेव पुनस्तरां द्रढयति खादन्तरस्मात्पटा
दाकृष्टैः कुशचीरतन्तुभिरभिक्रुद्धो मुनिर्भार्गवः ।। 1848 ।। पुनस्तराम् । तरम् । मामुः। किरातार्जुनीये-XIIL 22.....
नयनादिव शूलिनः प्रवृत्तर्मनसोऽप्याशुतरं यतः पिशः । विदधे विलसत्तटिलताभैः किरणैव्योमनि मार्गणस्य मार्गः ।। 184॥
Page #648
--------------------------------------------------------------------------
________________
६३३
पाणिनिसूत्रव्याख्या आशुतरं शीघ्रतरम् । आशुशब्दादनव्ययाचरम् । अतः आमुन । 'क्लीबे शीघ्राद्यसत्वे स्यात् त्रिष्वेषां सत्वगामि यत् ' I. i. 67. इत्यमरः ।
अस्मिन्नेव ग्रन्थे श्लो० 988. द्रुततरम् । पूर्ववत् ।
कुमारसंभवे-VII. 68.
अनेन सम्बन्धमुपेत्य दिष्ट्या मनोरथप्रार्थितमीश्वरेण ।
मूर्धानमालि क्षितिधारणोचमुचैस्तरं वक्ष्यति शैलराजः ॥ 1845 ॥ क्षितिधारणोच्चमुन्नतं मूर्धानमुचैस्तरमुन्नततरम् । उच्चैरित्यव्ययातरम् । मूनों द्रव्यत्वान्नामुः । अनघराघवे-II. 81.
भूयस्तराणि यदमूनि तमखिनीषु
ज्योत्स्नीषु च प्रविरलानि ततः प्रतीमः । संध्यानलेन भृशमम्बरमूषिकाया
मावर्ति तैरुङभिरेव भृतोऽयमिन्दुः ।। 1846 ॥ भूयस्तराणि उडूनि । नामुः। माघे-VII. 48.
मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुचकुम्भयोभरस्य ।
उपरि निरवलम्बन प्रियस्य न्यपतदथोच्चतरोचिचीषयान्या ।। 1847 ।। असहतरा । पचाद्यजन्तात् नसमासात्तरप् । 'तसिलादि' (सू. 836) इति पुंवद्भावः । उच्चतराणामत्युन्नतकुसुमानाम् ।
२००५ । द्विवचनविभज्योपपदे तरबीयसुनौ । ( ५. ३. ५७)
द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः । पूर्वयोरपवादः । अयमनयोरतिशयेन लघुः लघुतरः लघीयान् । उदीच्याः प्राच्येभ्यः पटुतराः पटीयांसः ।
२००६ । अजादी गुणवचनादेव । (५. ३. ५८)
Page #649
--------------------------------------------------------------------------
________________
कतमः ।
प्रागिवीयप्रकरणम्
इष्ठनीयसुनौ गुणवचनादेव ततः प्रयान | नेपा
माथे - V. 66.
सार्धं कथञ्चिदुचितैः पिचुमईपत्रे शन्यान्तरालगत त्रयः | दासेरकस्सपदि संपतितं निपादैर्वियं पूरा पताराडिव निवार | 1848
प्रदीयः मृदुतरम् । ईयसुन् । 'पृथुमृदु' ( वा. 42117.2871
इति रः ॥
२००८ । तुरिष्टेमेयस्तु । ( ६. ४. १५४ )
तृशब्दस्य लोपः स्यात् इष्ठेमेयस्सु परेषु । अतिशयेन कठि धेनुः । ईयसुनि ' उगितश्च (सू. 455) इति ङीप् ।
२००९ | प्रशस्यस्य श्रः । (५.३.६० )
अस्य श्रादेशः स्यादनाद्योः ।
***
२०१० । प्रकृत्यैकाच् । ( ६. ४. १६३ )
इष्ठादिष्वेकाच प्रकृत्या स्यात् । श्रेष्ठः श्रयान् ।
अस्मिन्नेव ग्रन्थे श्लो० 1842. श्रेयान् प्रशस्यतरः । श्रादेशः । ईयसुन् ।
२०११ । ज्य च । ( ५. ३. ६१ )
ज्यायान् । 80
प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः । ज्येष्ठः ।
अस्मिन्नेव प्रत्थे श्लो० 899. ज्येष्ठम् । ' वृद्धस्य च ' ( सू. 2018 ) इति ख्यादेशः । तत इष्ठम् ।
२०१२ | ज्यादादीयसः । ( ६. ४. १६० )
Page #650
--------------------------------------------------------------------------
________________
६३४
अन राघवे - VI. 7.
----
पाणिनिसूत्रव्याख्या
ग - तथा धर्मवृत्तिरार्यसन्तानश्च कुमारः कथं ज्यायांस भ्रातरमबधूम
प्रतिपक्षवर्ती संवृत्तः ॥ 1849 ॥
ज्यायांसं ज्येष्ठम् । 'बुद्धस्य च ' ( सू. 2018 ) इति ज्यादेशः । अनैम आत्वम् ।
२०१३ | वृद्धस्य च । ( ५.३.६२ )
ज्येष्ठः । ज्यायान् ।
अस्मिन्नेव ग्रन्थे श्लो० 894. ज्येष्ठे ।
रघुवंशे - XII. 35.
ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिता । साभूद्रामाश्रया भूयो नदीवोभयकूलभाक् ॥ 1850 ॥
ज्येष्ठः ।
२०१४ | अन्तिकवादयोर्नेदसाधौ । ( ५. ३. ६३ )
नेदिष्ठः नेदीयान् । साधिष्ठः साधीयान् ।
भट्टिकाव्ये --- II. 55.
अथ पुरुजवयोगानेद्यद्दूरसंस्थं दवयदतिरयेण प्राप्तमुर्वी विभागम् ।
क्लमरहितमचेतन्नीरजी कारितक्ष्मां
बलमुपहितशोभां तूर्णमायादयोध्याम् ॥ 1851 ॥
नेदयत् अन्तिकस्थं कुर्वत् । अन्तिकशब्दात् तत्करोतीति ण्यन्तालटः शत्रादेशः । णाविष्ठवद्भावात् नेदादेशः ।
अस्मिन्नेव मन्थे श्लो० 1566. नेदयति अन्तिकं करोति । अन्तिकशब्दस्य नेदादेशः ।
Page #651
--------------------------------------------------------------------------
________________
प्रांगवीकर करान
२०१५ । म्यूलदृरयुवतस्वक्षिप्रक्षुद्राणां यागादिपर वत्स र गुणः ।
एषां यणादिपरं लुप्यते पूर्वन्य च गुणः इादेव यः । दधिः यविष्ठः । हसिष्ठः । क्षेपिष्ठः । क्षोदिष्ठः । एवनीयम् । इक्षिादा पृथ्व दिनन् हसिमा क्षेपिमा क्षोदिमा ।
माघे-XVII. 21.
मुहुः प्रतिस्त्रलितपरायुधा युधि
स्थवीयसीरचलनितन्वनिर्भरता अदंशयन्नरहिततायेदशना
स्तनूरय नय इति कृगिभूतः ।। 1852 :: स्थवीयसीः स्थूलतराः । स्थूलशब्दादीयनुन् । 'उगितच' (पू. 45} इति डीम् ।
किरातार्जुनीये-XVI. 60.
प्रवृद्धसिन्धर्मिचयस्थवीयसां
चयविभिन्नाः पयसां प्रपेदिरे । उपाचसंध्यारुचिमिसरूपता
पयोदविच्छेदलवैः कृशानवः ।। 1853 ।। स्थवीयसां स्थूलतराणाम् । माघ--II. b1.
तेजस्विमध्ये तेजखी दवीयानपि गण्यते ।
पञ्चमः पञ्चतपसस्तपनो जातवेदसाम् ।। 1864 ।। दवीयान् अतिदूरस्थः । दूरशब्दादीयसुन् ।
मस्मिन्नेव अन्ये श्लो. 1851. दवयत् दूरीकुर्वत् । दृरशब्दात् तत्करोतीलि ध्यन्तात् लट; शत्रादेशः।
Page #652
--------------------------------------------------------------------------
________________
६३६
पाणिनिसूत्रव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 8. यवीयसी गां कनिष्ठाम् । युवन्शब्दादीयसुन् 'उगितश्च' (सू. 455 ) इति डीप् ।
अस्मिन्नव ग्रन्थे श्लो० 1292. यविष्ठवत् युवतमवत् । युवनशब्दादिष्ठन् प्रत्ययः।
अस्मिन्नेव ग्रन्थे श्लो० 1416. क्षुद्राः नः क्षोदयन्ति। क्षुद्रशब्दात तस्करो-ीति ण्यन्तात् लट् । णाविष्ठवद्भावात् भनेन यणादिपरलोपः पूर्वस्य च गुणः ।
माघे-II. 100.
बृहत्सहायः कार्यान्तं क्षोदीवानपि गच्छति ।
सम्भूयाम्भोधिमभ्येति महानद्या नगापगा ।। 1855 ॥ क्षोदीयान् क्षुद्रतरः।
२०१६ । प्रियस्थिरस्फिरोबहुलगुरुवृद्धतप्रदीर्घवृन्दारकाणां प्रस्थस्फवबहि
गवर्षित्रन्द्राधिबृन्दाः । (६. ४. १५७) प्रियादीनां क्रमात् प्रादयः स्युरिष्ठादिषु । प्रेष्ठः । स्थेष्ठः । स्फेष्ठः । वरिष्ठः बहिष्ठः । गरिष्ठः । वर्षिष्ठः । त्रपिष्ठः । द्वाधिष्ठः । बृन्दिष्ठः । एवमीयसुन् । प्रेयान् । प्रियोरुबहुलगुरुदीर्घाणां पृथ्वादित्वात् प्रेमा इत्यादि ।
__ अस्मिन्नेव ग्रन्थे श्लो० 1194. बंहिष्ठकीर्तिः बहुलतरकीर्तिर्जनकः । बृन्दिष्ठं वृन्दारकतमं श्रेष्ठमित्यर्थः । प्रेष्ठं प्रियतम, गरिष्ठं गुरुतम, वरिष्ठं उरुतमं दशरथं आर्चीदर्चितवान् । बहिष्ठादौ बहुलादिभ्य इष्ठन् । बह्याद्यादेशः ।
किरातार्जुनीये-XIII. 50.
को विमं हरितुरनमायुधस्थेयसीं दधतमङ्गसंहतिम् ।
वेगवत्तरमृते चमूततेर्हन्तुमर्हति शरेण दंष्टिणम् ॥ 1856 ।। स्थेयसी स्थिरतराम् । स्थिरशब्दादीयसुन् । 'उगितश्च' (सू. 465 ) इति डीम् ।
Page #653
--------------------------------------------------------------------------
________________
अनधराघवे - III. 89.
afraterna
स्यातां नाम कपीन्द्र हैहयपती म्यावगाढान्तरस्थेमानौ दशकन्धरन्य महती वपुः ।
सद्यः पाटितकण्टकीकसका की स्वेनेभाजिन्पल्लत्रेन नुदितः माम्फे
स्थेमा स्थिरत्वम् । स्थिरशन्दादिमनिच् ।
भट्टिकाव्ये - I. 15
आर्चीद्दिजातीन्परमार्थविन्दानुदेजवान नगान्धीव
प
विद्वानुपानेष्ट च तान्स्वकाले निष्ठ यमिनां वरिष्ट
वरिष्ठः श्रेष्ठः । उशव्दस वरादेशः ।
अस्मिन्नेव ग्रन्थे श्लो० 1455. संवंहयन्तीं सम्यग्
हुलशब्दात् तत्करोतीति व्यन्तात् लटश्शतरि डोप् । विष्ठवद्भाव भनेन बहुलशब्दस्य बधादेशः ।
माघे—III. 6.
तमङ्गदे मन्दरकूट कोटिल्य घट्टनोते जनया नगीनाम् ।
बंहीयसा दीप्तिवितानकेन चकासयामासतुरुन्त ॥ 1858 ॥
बहीयसा बहुलतरेण । बहुलशब्दस्य ईयसुनि बच्चादेशः ।
माघे — I. 29.
६३५
विलोकनेनैव तवामुना मुने कृतः कृतार्थोऽस्मि निवर्हितांहसा ।
तथापि शुश्रूषुरहं गरीयसी
गिरोऽथवा श्रेयसि केन तृप्यते ॥ 1860 ॥
/
1
गरीयसी : अक्तराः । ईयसुनि ङीप् । अनेन गुरोगरा देश: । अस्मिन्नेव ग्रन्थे श्लो. 1886. गरिम्णः गुरुत्वस्य । गुरुशब्दादिमनिच । गरादेशः ।
Page #654
--------------------------------------------------------------------------
________________
६
ADI
पाणिनिसूनव्याख्या अन्मिन्नेव ग्रन्थै श्लो० 550. गरीयसा गुरुतरेण । गुरुशब्दादीयसुनि गरादेशः ।
किरातार्जुनीये--XI. 10.
त्वया साधु समारम्भि नवे वयसि यत्तपः ।
ह्रियते विषयः प्रायो वर्षीयानपि मादृशः ॥ 1861 ॥ वर्षीयान् अतिवृद्धः । वृद्धशब्दादीयसुन् । अनेन वर्षादेशः । भट्टिकाव्ये-III. 42.
आतिथ्यमेभ्यः परिनिर्विवत्सोः कल्पद्रुमायोगबलेन फेलुः । धामप्रथिन्नो म्रदिमान्वितानि वासांसि च द्राधिमवन्युहुः ।। 1862 ॥ . द्राघिमवन्ति दैर्घायुक्तानि । दीर्घशब्दस्य द्राघादेशः । पश्चान्मतुप् ।
अस्मिन्नव ग्रन्थे श्लो० 682. द्राधीयसा अतिदीर्पण । अनेन दीर्घशब्दस्य द्रापादेशः ।
२०१७ । बहोर्लोपो भू च बहोः । (६. ४. १५८) बहोः परयोरिमेयसोर्लोप: स्यात् बहोश्च भूरादेशः । भूमा । भूयान् ।
चम्पूमारते--III. 2.
प्राणायमानमहिलानथ पाण्डुपुत्रान्
क्षोणाविमाननुजिघृक्षुरुदारभूमा । एणाजिनेन घटितोद्गमनीयकृत्यो
वीणाविनोदरसिको मुनिराविरासीत् ॥ 1863 ।। उदारभूमा ।
अस्मिन्नेव ग्रन्थे श्लो० 1604. भूमयन्ति स्वसामर्थम् । बहोर्भावः भूमा । .' पृथ्वादिभ्य इमनिच्' (सू. 1784) । अनेन भूरादेशः । भूमा अस्यास्तीति भूमक्त् । तदस्वास्ति' इति (सू . 1894) मतुप । भूमकुर्वन्ति भूमयन्ति । भूमवच्छब्दात् तत्करोतीति णिचि लट् । णाविष्ठवद्भावात् ‘विन्मतोलक ' (सू. 2020) इति मतुपो लुक् ।
Page #655
--------------------------------------------------------------------------
________________
प्रागिवीयप्रकरणम्
अस्मिन्नेव ग्रन्थे श्लो० 1708. भृयसे अवने ! माघे-II. 28.
नैतल्लष्वपि भूयस्या वचो वाचातिकथ्यते ।
इन्धनौषधगप्यग्निस्त्विषा नात्येति पृपणम् ।। 1854 में भूयस्या बहुतरया । 'द्विवचन ' (सु. 1005 ) इटीयमुनि अनेन भरादेशः ।
डी।
अस्मिन्नेव ग्रन्थे श्लो० 169 भूयसीम् ।
२०१८ । इष्टस्य यिट् च ।। ६.४, १५९)
बहोः परस्य इष्ठस्य लोपः स्यान विद्यागमश्च : भूयिष्ठः ।
रघुवंशे-VI. 4.
परायवर्णास्तरणोपपन्नमासेदिवान् रत्नवदामन सः ।
भूयिष्टमासीदुपमेयकान्तिमयूपृष्ठायगा गुहेन !! 3305_k भूयिष्ठमत्यर्थम् ।
२०१९ । युवाल्पयोः कनन्यतरस्याम् । (५. ३. ६४)
एतयोः कनादेशो वा स्यात् इष्ठेयसोः । कनिष्ठः कनीयान् । पक्षे यविष्ठः अल्पिष्ठः इत्यादि।
अस्मिन्नेव ग्रन्थे श्लो० 8. कनीयांसं कनिष्ठम् । अस्मिन्नेव ग्रन्थे श्लो० 959. स्वकनीयांसम् ।
अस्मिन्नेव ग्रन्थे श्लो० 8. यवीयसीं गाम् । विकरपात्कनादेशो न । 'स्थूलदूर' (सू. 2015 ) इत्यादिना लोपः । गुणः ।
अस्मिन्नेव ग्रन्थे श्लो० 1604. कनयन्ति अल्पां कुर्वन्ति । अल्पां कुर्वन्तीत्यर्थे णिचि णाविष्ठबद्भावात्कनादेशः ।
Page #656
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
२०२० | विन्मतोर्लुक् । ( ५, ३.६५ )
विनो मतुपश्च लुक् स्यादिष्ठेयसोः । अतिशयेन सम्वी सजिष्ठः खजीयान् । अतिशयेन त्वग्वान् त्वचिष्ठः त्वचीयान् ।
६४०
किरातार्जुनीये - XIV. 57.
अजिह्ममोजिष्ठममोघमक्कुमं क्रियासु बद्दीषु पृथङ्नियोजितम् । प्रसेहिरे सादयितुं न सादिताः शरौघमुत्साहमिवास्य विद्विषः ॥ 1866 ॥
"
ओजः अस्यास्तीति ओजस्वी । अतिशयेन ओजस्वी ओजिष्ठः । इष्ठन् । अनेन विनो
अस्माया' (सू. 1928 ) इति विनिः ।
लुक्
अस्मिन्नेव ग्रन्थे श्लो० 679. अतिशयेन ब्रह्मवन्तं ब्रह्मिष्ठम् । ब्रह्मशब्दान्मतुबन्तादिष्ठन्प्रत्ययेऽनेन मतुपो लुक् ।
6
अस्मिन्नेव ग्रन्थे श्लो० 1566. खगस्यास्तीति स्रग्वी । अस्माया' (सू. 1928 ) इति विनिः । स्रग्विणं करोति जयति । तत्करोतीति णिच् । विष्ठवद्भावादनेन विनो लुक् ।
माघे – VI. 62.
कुसुमयन् फलिनीर लिनीरवैमैदविकासिभिराहितहुङ्कृतिः ।
उपवनं निरभसयत प्रियान्
वियुवती युवती रिशशिरानलः ॥ 1867 ॥
फलिनी: कुसुमयन् कुसुमवतीः कुर्वन् । कुसुमयतेम त्वन्तप्रकृतिकात् तत्करोतीति ण्यन्ताल्लटश्शत्रादेशः । अनेन मतुपो लुक् ।
२०२१ । प्रशंसायां . रूपप् । (५, ३, ६६ )
सुबन्तात्तिङन्ताच्च । प्रशस्तः पटुः पटुरूपः । प्रशस्तं पचति पचतिरूपम् । प्रशस्ता ब्राह्मणी ब्राह्मणिरूपा । ' घरूप ' ( सू. 985 ) इति ह्रस्वः ।
Page #657
--------------------------------------------------------------------------
________________
faterere
कुमारसंभवे -- V. 69.
अयुक्तरूपं किमतः परं वदत्रिनेत्राय । स्तनद्वयेऽस्मिन् हरिचन्दनास्पदे पदं चिकानन्तरः कस्य 11865 ||
अयुक्तरूपमत्यन्तायुक्तम् ।
अस्मिन्नेव ग्रन्थे इलो० 433. अमुष्याः पितृवनवसुमत्यां चने यूक्तम्यमत्यन्तयुक्तम् ।
२०२२ । ईषदसमाप्तौ कल्पदेव्यदेशीयः । (५.३.६७०
ईषदूनो विद्वान् विद्वत्करूप: । यशम् । यजुःकल्प । देव विद्वदेशीयः । पचतिकल्पम् | अणिकता
..
घरूप (म. 05
ह्रस्वः । पाशकल्पा ।
अस्मिन्नेव ग्रन्थे लो० 780 शतमन्युकल्पः ॥
भट्टिकाव्ये - II. 5.
वनानि तोयानि च नेत्रकल्पैः पुष्पैहसरोजैश्च विलीनभृतैः ।
परस्परं विस्मयवन्ति लक्ष्मी
मालोकयाञ्चक्रुरिवादरेण || 1869 ||
नेत्र कल्पैः ।
अस्मिन्नेत्र ग्रन्थे श्लो० 11 नयनाम्बुकल्पैः ।
भट्टिकाव्ये - - VI. 41.
ܕ ܕ ܪ
ऐक्षेतामाश्रमादाराद्विरिकल्पं पतत्रिणम् ।
तं सीताघातिनं मत्वा हन्तुं रामोऽभ्यधावत || 1870
गिरिकल्पम् !
81
Page #658
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
भट्टिकाव्ये-III. 3.
आदिक्षदादीप्तकृशानुकल्पं सिंहासनं तस्य सपादपीठम् ।
सन्तप्तचामीकरवल्गुवजं विभागविन्यस्तमहारत्नम् ॥ 1871 ।। आदीप्तकृशानुकल्पम् ।
अस्मिन्नेव ग्रन्थे श्लो 36. ईषदसमाप्ता प्रभाता प्रभातकल्पा । ' तसिलादि' (सू. 836 ) इति प्रभातशब्दस्य पुंवद्भावः ।
अस्मिन्नेव ग्रन्थे श्लो० 155. ईषदसमाप्तां पाशी पाशीकल्पाम् । 'बह्वादिभ्यश्च' (म. 503) इति विकल्पादीकारः । अभाषितपुंस्कत्वात् 'घरूप' (सू. 985) इत्यादिना हखो न भवति ।
माघे-XVI. 18.
अतिकोमलमेकतोऽन्यतः सरसाम्भोरुहवृत्तकर्कशम् ।
वहति स्फुटमेकमेव ते वचन शाकपलाशदेश्यताम् ।। 1872 ।। ईषदसमाप्त शाकपलाश शाकपलाशदेश्यम् । देश्यप्रत्ययः । अस्मिन्नेव ग्रन्थे ग• 1607. अग्निदेश्यमग्निकल्पम् । देश्यप्रत्ययः ।
अस्मिन्नेव ग्रन्थे श्लो. '741. षड्वर्षाणि भूतः षड्वर्षः । तद्धितार्थ (सु. 728) इति समासः । 'तमधीष्टो' (सू. 1744) इति तद्वितस्य लुक् । ईषदसमाप्तः षड्वर्षः षड्वर्षदेशीयः । अनेन देशीयप्रत्ययः ।
२०२३ । विभाषा सुपो बहुच् पुरस्तात्तु । (५. ३. ६८)
ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताबहुज्वा स्यात् । स च प्रागेव न तु परतः । ईषदूनः पटुः बहुपटुः । पटुकल्पः । सुपः किम् । यजतिकल्पम् ।
___ माधे-~-II. 50.
स्वयं प्रणमतेऽस्पेऽपि परवायावुपेयुषि । निदर्शनमसाराणां लघुर्बहुतृणं नरः ॥ 1873 ।।
Page #659
--------------------------------------------------------------------------
________________
प्रागिवीयप्रकरणम्
६४३ ईषदसमाप्तं तृणं बहुतृणम् । तृणकल्प इत्यर्थः । बहुप्रत्ययः । 'स्यादीषदसमाप्तौ तु बहुच् प्रकृतिलिङ्गता' इति वचनात् प्रकृतिलिङ्गता । - माघे-XVIII. 79.
कीर्णा रेजे साजिभूमिस्समन्तादप्राणद्भिः प्राणभाजां प्रतीकैः ।
बहारब्धैरसंयोजितैर्वा रूपैः स्रष्टुः सृष्टिकर्मान्तशाला ।। 1874 | बहारब्धैः ईषदसमाप्तमारब्धैः । किञ्चिन्न्यूनं सृष्टैरित्यर्थः । बहुच ।
२०२४ । प्रकारवचने जातीयर् । (५. ३. ६९)
पटुप्रकारः । पटुनातीयः ।
२०२६ अव्ययसर्वनाम्नामकच् प्राक् टेः। (५. ३. ७१) 'तिङश्च' (सु. 2002 ) इत्यनुवर्तते । अस्मिन्नेव ग्रन्थे श्लो० 349. असकौ राक्षसी । पापासौ । कुत्सायामकच ।
माघे-VII. 53.
न खलु क्यमनुष्य दानयोग्याः पिवति च पाति च यासको रहस्त्वाम् ।
ब्रज विटपममुं ददस्व तस्यै भवति यतस्सदृशोश्चिराय योगः ॥ 1875 | असकौ ।
माघ-VI. 10.
समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीषया ।
अविनमन्न रराज वृथोचकैरनृवया नृत्या वनपादपः ॥ 1876 ॥ उच्चकैः।
. २०२९ । कुत्सिते । (५.३.७४) कुत्सितोऽधः अश्वकः ।
Page #660
--------------------------------------------------------------------------
________________
६४४
पाणिनिसूलव्याख्या
२०३१ । अनुकम्पायाम् । ( ५.३.७६ )
पुत्रकः । अनुकम्पितः पुत्र इत्यर्थः ।
अस्मिन्नव ग्रन्थे श्लो० 781. कुब्रह्मयज्ञके । कुत्सितो यज्ञो यज्ञकः ।
कुत्सायां कन् ।
अस्मिन्नेव ग्रन्थे लो० 587 क्षत्रियकान्तिके । कुत्सायां कन् ।
भट्टिकाव्ये -- V. 48.
तापसके वीरौ विपक्षे गलितादरौ । किं चित्रं यदि सावज्ञौ मम्रतुः खरदूषणौ ॥ 1877 ॥ खरदूषण तापसके तापसाभासे । कुत्सायां कन् ।
२०३५ ठाजादावृ द्वितीयादचः । ( ५.३.८३ )
वा० । विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यः । ( 3299. )
देवदत्तः, दत्तः, देवः । सत्यभामा, भामा, स्वत्या ।
चम्पूभारते - I. 68.
अत्यन्तचाख्यादमृता मितामि
रन्योन्यमर्घोक्तिभिराह्वयत्सु ।
सभीमसेनोऽजनि पाण्डुपुत्रे
वर्षोनामापि च पूर्णनामा ॥ 1878 ॥
भीमसेनः अर्धोक्तनामापि भीम इत्युक्तोऽपि पूर्णनामाऽजनि । सेनपदस्य लोपेन तस्य सर्वार्थबोधकत्वादिति भावः ।
चम्पूभारते - XII. 9.
आजगाम स सरस्वतीतटादाजिसीम्नि बलवान् बलस्तदा । आयते सह यदाख्यया खलु भद्रदेवपदयोस्समागमः ॥ 1879 ॥
बल आजगाम । यदाख्यया सह भद्रदेवपदयोत्समागमः ।
Page #661
--------------------------------------------------------------------------
________________
प्रागिवीन्यप्रकरणम्
माघे--XII. 3.
हस्तस्थिताखण्डितचक्रशालिन
द्विजेन्द्रकान्तं श्रितवक्षसं श्रिया । सत्यानुरक्तं नरकस्य जिगयो
गुणैर्नपाः शशिमन्वया नियुः ।। 1857 ! सत्यानुरक्तं सत्यायां सत्यभामायामनुरक्तम् ।
२०४० । अल्पे । (५. ३. ८५) अल्पं तैलं तैलकम् । माघे-XIII. 48.
अलसैम देन सुदृशः शरीरकैः
स्वगृहान्प्रति प्रतिययुः शनैः शनैः । अलघुप्रसारितविलोचनाञ्जलि
द्रुतपीतमाधवरसौघनिभेरैः ।। 1881 ॥ शरीरकाणि अल्पशरीराणि । कन् । अस्मिन्नेव ग्रन्थे श्लो० 1752. अङ्गकम् । कन् ।
२०४१ । ह्रस्वे । (५. ३. ८६) हस्वो वृक्षो वृक्षकः ।
रघुवंशे-I. 51
सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झिवृक्षकम् ।
विधासाय विहङ्गानामालवालाम्बुपायिनाम् ।। 1882 ॥ वृक्षकाः ह्रस्ववृक्षाः । हस्वार्थे कन् ।
२०४३ । कुटीशमीशुण्डाभ्यो रः । (५. ३. ८८) हस्वा कुटी कुटीरः । शमीरः । शुण्डारः ।
Page #662
--------------------------------------------------------------------------
________________
६४६
पाणिनिसूत्रव्याख्यां
अनघराघवे - I. 55.
ठा -अपि चेदानीं पटीरतरुकोटरकुटीरमध्यासीनाः || 1883 पटीरतरुकोटर एव कुटीरः हस्बा कुटी । ह्रस्वार्थे रप्रत्ययः ।
२०४४ । कुत्वा डुपच । ( ५.३.८९ )
ह्रस्वा कुतूः कुतुपः । 'कुतूः कृतेः स्नेहपात्रं ह्रस्वा सा कुतुपः पुमान् । १ II. ix 33. इत्यमरः ।
२०४५ | कानूगोणीभ्यां ष्टरच् । ( ५ ३.९० )
आयुधविशेषः कासूः । ह्रस्वा सा कासूतरी । गोणीतरी ।
1
२०४६ । वत्सोक्षावर्ष मेभ्यश्च तनुत्वे । ( ५० ३.९० )
वत्सतरः । द्वितीयं वयः प्राप्तः उक्षतरः । अश्वतरः । ऋषभतरः ।
अस्मिन्नेव ग्रन्थे श्लो० 1098. वत्सतरः दग्यः । ' दम्यवत्सतरौ समौ ' II ix 62 इत्यमरः ।
अस्मिन्नेव ग्रन्थे श्लो० 124. वत्सतरी । वयवयहका गौः । ष्टरच् । पित्वत् स्त्रियां षिद्धौर दिभ्यश्च' ( सू. 198 ) इति ङीष् ।
4
अस्मिन्नेव ग्रन्थे ग० 125. वत्सतरीम् । पूर्ववत् ।
अस्मिन्नेव ग्रन्थे श्लो० 142. तनुरुक्षा उक्षतरः । अदम्यो गौः । ष्टरच् । २०४७ । किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् । ( ५.३.९२ )
अनयोः कतरो वैष्णवः । यतरः । ततरः ।
२०४८ | वा बहूनां जातिपरिप्रश्ने डतमच् । ( ५. ३.९३ )
बहूनां मध्ये एकस्य निर्धारणे डतमब्वा स्यात् । कतमो भवतां कठः । यतमः ।
ततमः ।
Page #663
--------------------------------------------------------------------------
________________
मागियीबनकरण किरातार्जुनीये-VI. 40.
सुकुमारनेक्रमणु नमनिदाम निदूर युतममोधन या ।
मविपक्षनरपर ऋतमहि नवाब व्यनिव विनायः " : मर्मभिदामस्त्राणां मध्येऽपरं कृतमा 'इम्मच
२०४९ । एकाच प्राचाम् । (५. ३. १४ . डतरच डतपच्च स्यात् । अनयोरेशनरो नेत्र ! एष मेकवरः ! माधे-IX. 9.
द्रुतशातकुम्भनिमनंशुमत वाचनमवारः सवति ।
रुरुचे विरिचिनावभिन्न जगन्डक्टर कन्कि 1 335 पयसि अर्धमनवपुषः अंशुनतः बर्माले जानकारनेच सके ! अस्मिन्नेव ग्रन्थे श्लो० 888. एकतरः ! होरेकस्य विधरने इतर ।
॥ इति प्रागिवीयप्रकरपाल ।
Page #664
--------------------------------------------------------------------------
________________
॥ अथ स्वार्थिकप्रकरणम् ॥
२०५१ | इवे प्रतिकृतौ । ( ५.३.९६ )
कन् स्यात् । अश्व इव प्रतिकृतिः अश्वकः ।
स्कन्दः ।
२०५४ | जीविकार्थे चापण्ये । ( ५.३.९९ )
जीविकार्थं यदविक्रीयमाणं तस्मिन्वाच्ये कनो लुप् स्यात् । वासुदेवः । शिवः ।
1
२०५६ । वस्तेर्टञ् । ( ५. ३. १०१ )
इवेत्यनुवर्तत एव । प्रतिकृताविति निवृत्तम् । वसतिरिव वास्तेयम् । वास्तेयी । २०५७ । शिलाया ढः । ( ५. ३. १०२ )
शिलाया इति योगविभागात् ढअपीत्यके । शिलेव शिलेयम् । शैलेयम् । 1
रघुवंशे - VI. 51.
अध्यास्य चाम्भः पृषतोक्षितानि शैलेयगन्धीनि शिलातलानि । कलापिनां प्रावृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु ॥ 1886 || ढ्ञ ।
२०५८ | शास्त्रादिभ्यो यः । ( ५.३.१०३ )
शाखेव शाख्यः । मुखमिव मुख्यः । जघनमिव जघन्यः । अग्रयः । शरण्यः 1 शाखादिः - ५. ४५. शरण्ये साधुश्शरण्यः । ' तत्व साधु : ' ( सू. 1650 ) इति यत् ।
1
अस्मिन्नेव ग्रन्थे श्लो० 1124. अग्रणीवि अग्रचाः श्रेष्ठाः । तेषां वनेचराग्रयाणां जघनमिव जघन्या नीचाः ।
अस्मिन्नेव ग्रन्थे श्लो० 1704. मुखमिव मुख्यः प्रधानम् ।
२०६० । कुशाग्राच्छः । ( ५.३.१०५ )
Page #665
--------------------------------------------------------------------------
________________
स्वार्थिकाकरमन्द
अस्मिन्नेव ग्रन्थे श्लो० 1651, कुशाग्रीयां कुशः प्रविश् मूक्ष्माम् । हब
छप्रत्ययः ।
२०६१ । समासाच्च तद्विषयात् । (५. ३. ५०६)
इवार्थविषयात्समासात् छः स्यात् । काकतालीयो देवदत्तस्य वधः ।
२०६२ । शर्करादिभ्योऽण् । (५. ३. १०७) शर्करेव शार्करम् । शर्करादि:- ५. ४६.
२०६५ । ककलोहितादीका । (५, ३. ११०) कर्कः शुक्लोऽश्वः । स इव कार्कीकः । लौहितीकः स्फटिकः । २०७५ । स्थूलादिभ्यः प्रकारवचने कन् । (५. ४.३) जातीयरोऽपवादः । स्थूलकः । अणुकः ।
वा० । चञ्चबृहतोरुपसंख्यानम् । (3315.)
चञ्चत्कः । बृहत्कः ।
___ (ग. सू.) सुराया नहौ ! 130. सुरकः।
२०७८ । बृहत्या आच्छादने । (५. ४. ६) कन् स्यात् । 'द्वौ प्रावारोतरासङ्गौ समौ बृहतिका तथा' II. vi. 117. इत्यमरः ।
२०७९ । अपडक्षाशितङ्ग्वलङ्कर्मालंपुरुषाध्युत्तरपदात्खः । (५. ४. ७)
अषडक्षीणो मन्त्रः। द्वाभ्यामेव कृत इत्यर्थः। आशिता गावोऽस्मिन्निति शितङ्गवीनमरण्यम् । निपातनात्पूर्वस्य मुम् । अलं कर्मणे अलङ्कमीणः। अलम्पुरुषीणः ।
-
8
Page #666
--------------------------------------------------------------------------
________________
६५०
पाणिनिसूत्रव्याख्या
ईश्वराधीनः । नित्योऽयं खः । “अषडक्षीणो यस्तृतीयाद्यगोचरः१ II. viii. 23. इत्यमरः।
अनघराघवे-III. 6.
मनोऽपि शङ्कमानाभिर्वालाभिरुपजीव्यते ।
अषडक्षीणपाडण्यमन्त्री मकरकेतनः ।। 1887 ।। न विद्यन्ते षडक्षीणि यत्र तदषडक्षीणम् । षड्गुणा एवं षागुण्यम् । सन्धिविग्रहादिको मन्त्रः । अनयोः कर्मधारयः । तयोर्मन्त्री कामः । खः ।
भट्टिकाव्ये -IV. 11.
हित्वाशितङ्गवीनानि फलैर्यवाशितम्भवम् ।
तेष्वसौ दन्दशूकारिवनेष्वानभ्र निर्भयः ॥ 1888 ।। आशिता आशितवत्यो गाव एष्विति आशितङ्गवीनानि । गोभक्षितकुशपलालादिकानीत्यर्थः । स्वार्थे खः । मुम् ।
अस्मिन्नेव ग्रन्थे ग. 1191. अलङ्कर्मीणः समर्थः । 'कर्मक्षमोऽलङ्कर्मीणः' III. i. 18. इत्यमरः ।
चम्पूरामायणे-II. 32.
ग ---सीतापि निजाभरणजातं सुयज्ञपल्यै न्यदात् । ततस्सौमित्रिरपि स्वाधीनेन धनेन कञ्चित् कौसल्याश्रितमुपाध्यायमतोषयत् ॥ 1889 ।।
अस्मिन्नेव ग्रन्थे श्लो० 1666. स्वाधीने । खः ।
२०८० । विभाषाञ्चेरदिस्त्रियाम् । (५. ४. ८) खः स्याद्वा स्वार्थे । माघे-I. 2.
गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः । पतत्यथो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः ।।1890॥
Page #667
--------------------------------------------------------------------------
________________
स्वाभिप्रकरणम् तिरश्चीनं लियाभूतन् । नियानलाइञ्चचामालेनिकायकाय ३ : चम्पूरामायणे---IV. 37.
प्राचीनं व्यसन सुरेन्द्रनन्याजात इने श्रान्यतः
सुग्रीवस्य निराकृत खरिपोयिन सालच्छिया : अद्यान्यन्यसनं तु पञ्चविशिखावासीदुपेन्द्रामजान
सौमित्रे तदपि प्रशान्तमभवज्ज्याघोषनाग ते ।। 1831
२०८४ । विसारिणो मत्स्ये । (५.४.१६) अम् स्यात् । वैसारिणः । मत्स्ये किम् । विसारी देवदत्तः । २०८५ । संख्यायाः क्रियाभ्यावृत्तिगणने अवसुत्र ! (५. 2.29
अभ्यावृत्तिर्जन्म : क्रियाजन्मगणनवृत्तेः संख्याशब्दास्वार्थे कृत्वच स्यात् । पञ्चकृत्वो भुङ्क्ते।
अस्मिन्नेव ग्रन्थे श्लो० 470. रवूतनः एकस्याह्नः एकस्मिन्नइ नि ! 'कृत्वोऽर्थेप्रयोगे कालेऽधिकरणे' (सू. 622.) इत्यधिकरणे पछी । दातत्त्रः शतवारम् तव स्मरति ।
अस्मिन्नेव ग्रन्थे श्लो० 1674. त्रीन्वारान् त्रिः सुच । निरावृताम्मत । सुप्सुपेति समासः । त्रिसप्तकृत्वः ।
अस्मिन्नेव ग्रन्थे श्लो० 503. सहस्रकृत्वः सहस्रवारम् ।
- २०८६ । द्वित्रिचतुभ्य॑स्सुच् । (५. ४. १८) कृत्वसुचोऽपवादः । द्विभुङ्क्त । त्रिः । चतुः । भट्टिकाव्ये----IX. 68.
द्विष्कुर्वतां चतुष्कुर्वन् अभिघात नगैर्द्विषाम् ।
बहिष्करिष्यन् संग्रामात् रिपून ज्वलनपिङ्गलः ।। 1892 ॥ द्विष्कुर्वतां द्वौ वारावभिघातं कुर्वतां द्विषाम् । चतुष्कुर्वन् चतुरो वारान्नगैरभिघातं कुर्वन् । सुच । 'द्विस्त्रिश्चतुः' (सू. 157) इति विसर्जनीयस्य विकल्पेन षत्वम् ।
Page #668
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
अस्मिन्नेव ग्रन्थे श्लो० 1574. त्रीन्वारान् त्रिः । सुच् ।
अस्मिन्नेव ग्रन्थे श्लो० 258. दम्पती कर्मभूतौ । वहिं त्रिस्त्रिवारम् । सुच् । परिणीय प्रदक्षिणीकार्य ।
६५२
किरातार्जुनीये—- XVIII. 45.
सपिङ्गाक्षः श्रीमान्भुवनमहनीयेन महसा तनुं भीमां बिभ्रत्तिगुणपरिवारप्रहरणः । परीत्येशानं त्रिः स्तुतिभिरुपगीतस्सुरगणैः
सुतं पाण्डोवरं जलदमिव भाखानभिययौ ॥ 1893 ||
त्रिः त्रिवारम् । सुच् ।
२०८७ । एकस्य सकृच्च । ( ५.४.१९ )
सकृदित्यादेशः स्यात् । चात्सुच् । सकृद्भुङ्क्ते । सुचः संयोगान्तलोपः ।
माघे—XII. 52.
सावज्ञमुन्मील्य विलोचने सकृत्क्षणं मृगेन्द्रेण सुपुरसुना पुनः । सैन्यान्न यातस्समयापि विव्यथे कथं सुराजंभवमन्यथाथवा ॥ 1894 ॥
सकृदेकवारम् । निपातः ।
देवत्यम् ।
२०८९ । तत्प्रकृतवचने मयट् । ( ५.४.२१ )
प्राचुर्येण प्रस्तुतं प्रकृतं तस्य वचनं प्रतिपादनम् ।
२०९२ । देवतान्तात्तादयै यत् । ( ५.४. २४ )
तदर्थ एव तादर्थ्यम् । खार्थे ष्यञ् । अग्निदेवतायै इदममिदेवत्यम् । पितृ
२०९३ । पादार्घाभ्यां च । ( ५.४.२५ )
प्रादार्थमुदक पाथम् । अर्घ्यम् ।
Page #669
--------------------------------------------------------------------------
________________
स्वार्थिकप्रकरजन
अस्मिन्नेव ग्रन्थे श्लो, 1188. पाचं पदार्थ जलन : द; वारिणि ' II. vii. 33. इत्यमरः । यत् । पद्य-बन्द' (. पादस्य पत्स्यात् अतइर्थे इति पदादेशे पादौ विश्वन्तीति वद्याः समः । यद पाद्यमित्यत्र पादस्य पन्न ।
अस्मिन्नेव ग्रन्थे श्लो० 984. अयादिकया ! अब न दन्दन । अनेन यत् । अन्यत्रायं पूजार्हन् । ' दण्डादिभ्यो यः (म. 2:3इति यः :
अस्मिन्नेव ग्रन्थे श्लो० 1551. अर्थाश्रमिदमध्यम् । यत् । रघुवंशे-1.44.
ग्रामप्वात्मविन्दृष्टेषु यूपचिर यचनम् !
अमोघाः प्रतिगृहन्तावानुदमावत: :: 22 अर्धः पूजाविधिः । तई द्रव्यमय॑म् । यत् ।
अस्मिन्नेव ग्रन्थे श्लो. 1151. उदितस्कुटिनसरोहनेवाव्य दया पाद्यं पादोदकम् । यत् ।
भट्टिकाव्ये-VI. 71. __ अथाय॑मधुपर्काद्यमुपनीयादरादसौ।
अचयित्वा फलैरौ सर्वत्राख्यदनानयन् ।। 18931 अय॑मर्धार्थं जलम् । 'नैषधे-V. 7.
विष्टरं तटकुशालिभिरद्भिः पाद्यमधमथ कच्छल्हाभिः । __ पद्मवृन्दमधुभिर्मधुपर्के स्वर्गसिन्धुरदितातिथयेऽस्मै ।। 1897 || अद्भिः पाद्यं पादार्थ जलम् । लताभिरर्यमर्धार्थपुप्पफलादि । यत् । वा० । नवस्य नू आदेशो लप्तनप्खाश्च प्रत्यया वक्तव्याः। (8327.) नूनम् । नूतनम् । नवीनम् । भस्मिन्नेव ग्रन्थे श्लो० 1445. नूनम् ।
Page #670
--------------------------------------------------------------------------
________________
२५४
पाणिनिसूनव्याख्या
वा० । नश्च पुराणे प्रात् । (3328.) पुराणार्थे वर्तमानात्पशब्दात् नो वक्तव्यः । चात्पूर्वोक्ताः । प्रण, प्रलं, प्रतनं, प्रीणम् । अस्मिन्नेव ग्रन्थे श्लो० 1446. प्रत्नम् ।
वा० । भागरूपनामभ्यो धेयः । ( 3330.) भागधेयम् । रूपधेयम् । नामधेयम् । चम्परामायणे- 1. 99.
ग- अस्यां खलु नगर्यामारब्धयज्ञस्य राज्ञो जनकस्य भागधेयात् सीता. नामधेयभाजनमजीजनत्कन्यारत्न रत्नगर्भा भगवती ॥ 1898 ।। भाग एव भागधेयः । नामैव नामधेयम् । खार्थे धेयप्रत्ययः ।
वा० । आगीप्रसाधारणादम् । (3334.) आमीघ्रम् । साधारणम् । स्त्रियां ङीप् । आनीधी । साधारणी । अस्मिन्नेव ग्रन्थे श्लो० 480. क्षितिभृतां मृगया साधारणी।
२०९४ । अतिथेयः । (५. ४. २६) तादर्थ्य इत्येव । अतिथये इदमातिथ्यम् । चम्पूरामायणे-I. 95.
तिष्ठन् क्षत्रावृत्तौ मुनिरगमदसावाश्रमं ब्रह्मसूनो
रातिथ्यं तत्र लब्ध्वा निरवधि सुरभेः प्रामवादित्यवेत्य । सा तेन प्रार्थिताभूत्तदनु मुनिवरे नाभ्युपेते चकर्ष
क्रोशन्ती तां तयैव प्रचुरबलजुषा कान्दिशीको बभूव ॥ 1899 ॥ आतिथ्यम् ।
२०९५ । देवात्तल् । (५. ४. २७) देव एव देवता । स्वार्थे तल।
Page #671
--------------------------------------------------------------------------
________________
स्वामिन चम्पूरामायणे-1.92.
इत्थं विदितवृतान्ते देवतानां ग सदा ।
पितृणां प्राभवालेभे मेपत्य वृथा वृपा 1983 देवा एव देवतास्तासान् । देवशदात्स्वर्थे नन् :
भट्टिकाव्ये-XII. 1.
ततो विनिद्रं कृतदेवताचे दृष्टयव चित्तवश जिग्न्तम ;
आवि-कृताङ्गप्रतिकमरम्य विभीषणं वाचवामा देवता।
72
.
.
..
.
चम्पूरामायणे -I. 3.
शिवयोर्युञ्जतोर्वीय दृष्टा धात्र्यां समर्पितम् ।
पावकः प्रतिजग्राह दैवतेरनुनाथितः ।। 1902 ? देवता एवं दैवतानि तैः । प्रज्ञादित्वात्स्वार्थेऽम् ।
२०९६ । अवेः कः । (५. ४. २८ : अविरेवाविकः ।
२०२७ । यावादिभ्यः कन् । (५. ४. २९) याव एव यावकः । मणिकः । यावादि:- ५. ५२.
अस्मिन्नेव ग्रन्थे श्लो० 670. याव एवं यावकोऽलक्तः । मलाशाज. तुक्लीवे यावोऽलक्तो द्रुमामयः' II. vi. 125. इत्यमरः । स्वार्थ कन् ।
२०९८ । लोहितान्मणौ । (५. ४.३०) लोहित एव मणिर्लोहितकः । अस्मिन्नेव ग्रन्थे श्लो) 40. लोहितमणयो लोहितकानि । पद्मरागाः । केन् ।
Page #672
--------------------------------------------------------------------------
________________
६५६
पाणिनिसूत्रव्याख्या २१०२ । विनयादिभ्यष्ठक् । (५. ४. ३४) विनय एव वैनयिकः । सामयिकः । (ग. सू.) उपायात् ह्रस्वत्वञ्च । 144, औपयिकः । विनयादिः- ५. ५३.
नैषधे-II. 14.
अचिरादुपर्कतुराचरेदथ वात्मौपयिकीमुपक्रियाम् ।
पृथुरित्थमथाणुरस्तु सा न विशेषे विदुषामिह ग्रहः ।। 1903 ॥ उपाय एव औपयिकः । विनयादित्वात्स्वार्थे ठक् । उपधाया हस्वः । तत आगता औपयिकी। तां औपयिकीम् । 'तत आगतः' (सू. 1453 ) इत्यणि डीप् । नैषधे--III. 127. त्वद्च्छावलिमौक्तिकानि गुलिकास्तं राजहंसं विभो
र्वेध्यं विद्धि मनोभुवः स्वमपि तां मजुं धनुर्मञ्जरीम् । यन्नित्याङ्कनिवासलालिततमज्याभुज्यमानं लस
__नाभीमध्यबिला विलासमखिलं रोमालिरालम्बते ॥ 1904 ।। मुक्ता एव मौक्तिकानि । विनयादित्वात्स्वार्थ ठगिति वामनः । रघुवंशे--XIV. 88.
पौरेषु सोऽहं बहुलीभवन्तमपां तरङ्गेष्विव तैलबिन्दुम् ।
सोढुं न तत्पूर्वमवर्णमीशे आलानिकं स्थाणुमिव द्विपेन्द्रः ॥ 1905 ॥ आलानमेव आलानिकम् । खार्थे ठक् ।
२१०३ । वाचो व्याहतार्थायाम् । (५. ४.३५)
खार्थे ठक् । — सन्देशवाग्वाचिकं स्यात् ' I v. 18. इत्यमरः ।
Page #673
--------------------------------------------------------------------------
________________
वार्यिकप्रकरमन्द नैपधे-VI. 77.
लिपिन देवी सुपटा भुवोति तुभ्यं मयि प्रेषितवाचिकस्य ।
इन्द्रस्य दूत्यां रचय प्रसाई विज्ञापयन्त्यानवधानानन ॥ 1325 व्याहृतार्था वाक् वाचिकं सन्देशवाकयन् । टक् । मावे--II. 70.
संप्रत्वसांप्रतं वक्तुमुक्ते मुसलपाणिना ।
निर्धारितेऽर्थे लेख्येन खलुक्ता खलु वाचिकम् ।। 19371 वाचिकं व्याहृतार्था वाचम् । ठक् ।।
२१०४ । तयुक्तात्कर्मणोऽण् । (५. ४. ३६ ; कर्मैव कार्मणम् ! वाचिकं श्रुत्वः क्रियमाणं कर्मेत्यर्थः ।
__ २१०५ । ओषधेरजातो । (५. ४. ३७) स्वार्थेऽण् । औषध विवति ।
२१०६ । प्रज्ञादिभ्यश्च ! (५. ४. ३८ ) स्वार्थेऽण । प्रज्ञ एव प्राज्ञः । प्राची स्त्री : देवतः : बान्धवः : प्रज्ञादि:५. ५४.
अस्मिन्नेव ग्रन्थे श्लो० 1687. प्राज्ञः ।
अस्मिन्नेव ग्रन्थे श्लो० 931. चरतीति चरः। पचाद्यन् । स एव चारः । अण् । माघे-II. 82.
बुद्धिशस्त्रः प्रकृत्यङ्गो धनसंवृतिकञ्चुकः ।
चारेक्षणो दूतमुखः पुरुषः कोऽपि पार्थिवः ।। 1903 ।। चरतीति चरः । पचाद्यच् । स एव चारो गूढपुरुषः । प्रज्ञादित्वात्स्वार्थेऽग् ! अस्मिन्नेव ग्रन्थे श्लो० 837. बन्धव एव बान्धवाः । स्वार्थेऽण ।
83
Page #674
--------------------------------------------------------------------------
________________
६५८
पाणिनिसूत्रव्याख्या
अस्मिन्नेव अन्थे लो0 1789. बन्धुरेव बान्धवः । पूर्ववदणें । अस्मिन्नेव ग्रन्थे श्लो० 1902. देवता एव दैवतानि । अण् । अस्मिन्नेव ग्रन्थे श्लो० 316. शत्रूनेव शात्रवान् । अश् । माघे-XVIII. 20.
नीते भेदं धौतधाराभिघाता
दम्भोदामे शात्रवेणापास्य । सामग्रा जिस्तीक्ष्णमागस्य मार्गों
विद्युद्दीप्तः कङ्कटे लक्ष्यते स्म ॥ 1909 ।। शात्रवेण शत्रुणा । स्वार्थेऽण् ।
माघे-XIV. 44.
आगताद्वयवसितेन चेतसां सत्त्वसम्पदविकारिमानसः । तत्र नाभवदसौ महाहवे शात्रवादिव पराङ्मुखोऽर्थिनः ।। 1910 ।।
मन एव मानसम् । अण् ।
अस्मिन्नेव ग्रन्थे श्लो० 1451. अश्मैवाश्मनम् । स्वार्थेऽण् । 'अश्मनो विकारे टिलोपो वक्तव्यः । (वा. 4185. सू. 1514) इति विकार एव टिलोपविधानात् नात्र टिलोपः।
माघे-XVII. 24.
जेतु जैत्राश्शेकिरे नारिसैन्यैः
पश्यन्तोऽघोलोकमस्तेषुजालाः। नागारूढाः पार्वतानि श्रयन्तो
दुर्गाणीव त्रासहीनास्त्रसानि ॥ 1911 ।। जेतार एव जैत्रा जयशीलाः । जेस्तृन्नन्तात् प्रज्ञादित्वादण् । अस्मिन्नेव ग्रन्थे श्लो० 1480. जैत्रं जयशीलम् । पूर्ववदण् ।
Page #675
--------------------------------------------------------------------------
________________
किरातार्जुनीये - XIV. 23.
स्वार्थिकप्रकरणम्
रणाय जैत्रः प्रविशन्निव त्व तरङ्गिता लम्बितकेतुसन्ततिः।
पुरो बलानां सघनाम्बुशीकरः शनैः प्रतस्थे सुरभिसनीयः ॥ 1912 1
जेतैव जैलो जयशीलः | स्वार्थेऽणू !
२१०७ | मृदस्तिकन् । ( ५. ४. ३९ )
मृदेव मृत्तिका ।
२१०८ । सस्त्रौ प्रशंसायाम् । ( ५. ४. ४० )
रूपपोऽपवादः । प्रशस्ता मृत् त्याला 'मृत्युतिका मला तु वृत्ता मृत्सा च सूतिका' 15 इत्यनरः ।
२११० । सयैकवचनाच वीप्तायाम् (५. ४. ४३
द्वौ ददाति द्विशः । मा मा मावशः ।
:
रघुवंशे - XI. 43.
व्यादिदेश गणशोऽथ पार्श्वगान् कार्मुकाभिहरणाय मैथिलः ।
तेजसस्य धनुषः प्रवृत्तये
तोयदानिव सहस्रलोचनः ॥! 1918 |
२५
गणान् गणान् गणशः । शस्प्रत्ययः ।
२१११ । प्रतियोगे पञ्चम्यास्तसिः । ( ५ ४ ४४ )
'प्रतिः प्रतिनिधि' (सू. 599 ) इति कर्मप्रवचनीयेन प्रतिना योगे 'प्रतिनिधि ' (सू. 600 ) इति या पञ्चमी विहिता तदन्तात्तसिः स्यात् । प्रद्युम्नः कृष्णतः प्रति । कृष्णसदृश इत्यर्थः । मुख्यसदृशः प्रतिनिधिः ।
Page #676
--------------------------------------------------------------------------
________________
६
पाणिनिमूत्रव्याख्या
अस्मिन्नेव ग्रन्थे श्लो0 299. रामो नारायणतः प्रति । तेन तुल्य इत्यर्थः ।
वा० । आधादिभ्य उपसङ्ख्यानम् । ( 3339.) आदौ आदितः । मध्यतः । अन्ततः । पृष्ठतः । पाश्चतः ।
अस्मिन्नेव अन्थे श्लो. 1389. इतोऽत्र देशे। आधादित्वात्तसिरिति व्याख्यानम् । पञ्चम्यास्तसिल । किमादिभ्यस्तसिल सावैविभक्तिकः । आद्यादिः-५.५५.
२११२ । अपादाने चाहीयरहोः । (५. ४. ४५)
अपादाने या पञ्चमी तदन्ताततिः स्यात् । ग्रामादागच्छति । ग्रामतः । अहीयरुहोः किम् । स्वर्गाद्धीयते । पर्वतादवरोहति । .
अस्मिन्नेव ग्रन्थे श्लो. 215. केकयीतः कैकेय्याः । अपादानपञ्चम्यन्तातसिः । भरतोऽभूत् ।
अस्मिन्नेव ग्रन्थे श्लो० 1527. दिलीपः तां पत्नी स्थादवारोहयत् । निषेधान्न तसिः । पञ्चम्यास्तसिल । कुतः इतः इत्यादयः । दक्षिणतः । उत्तरतः । अतसुच् ।
२११७ । कृभ्वस्तियोगे सम्पद्यकर्तरि च्चिः । (५. ४. ५०)
वा० । अभूततद्भाव इति वक्तव्यम् । (3340.)
२११८ । अस्य च्यौ । (७. ४. ३२)
अवर्णस्य ईत्स्यात् । च्यन्तत्वादव्ययत्वम् । अकृष्णः कृष्णस्सम्पद्यते कृष्णी भवति । तं करोति कृष्णी करोति । ब्रह्मो भवति । गङ्गी स्यात् ।
वा० । अव्ययस्य च्चावीत्वं नेति वाच्यम् । (5052.) दोषाभूतमहः । दिवाभूता रात्रिः ।
अस्मिन्नेव ग्रन्थे श्लो० 56. घरन्तीति धराः । पचाद्यच् । पयसां धराः पयोधराः स्तनाः । अपयोघराः पयोधरास्सम्पद्यमानाः पयोधरीभूताः । विः । कुगति' (सू. 1761) इति समासः ।
Page #677
--------------------------------------------------------------------------
________________
स्वार्थिक कारण
६३१ अन्त्यि न्ये लो० 510. अकरदाः करताः सन्तान जन्ताः कन्दीकृताः। च्विः । 'ऊर्यादि' (मू. 782) इति केतिज्ञा। यानि 151) इति समासः।
अलिन्नव अन्ये श्लो. 916. नवा नूतना वन्तो लोग नवभावहीवापाः । अभूततद्धावस्याविवक्षितत्वात् च्चिप्रत्ययानावः , विकरयो का बहियः ।
अन्मिन्नव ग्रन्थे श्लो. 752. अपूगाः दूगाः कृताः तान् पूगकृतान् । ' श्रेण्यादिषु च्च्यर्थवचनं कर्तव्यम् ' (वा. 1296. सू. 188) इति च्यर्थसमासः । न च्यन्तः । 'ऊर्यादि' (सू. 762 ) इति गतिसना । 'कुगति । ( नू. 761 ) इति समासः।
२१२० । चौ च । (७. ४. २६)
च्वौ परे घूवैस्य दीपः स्यात् । शुची भवति । पटू स्यात् !
२१२१ । अर्मनश्चक्षुश्चेतोरहोरजसा लोपश्च । (५. ४. ५१)
एषां लोप: स्यात् विश्व । अरू करोति । उन्मनी स्यात् । उच्चस् करोति। विचेती करोति । विरही करोति । विरजी करोति ।
भट्टिकाव्ये --II. 54.
जिते नृपारौ सुमनी भवन्ति शब्दायमानान्यशनैरशङ्कम् ।
वृद्धत्य राज्ञोऽनुमतेबैलानि जगाहिरेऽनेकमुखानि मार्गान् ।। 1914 !!
असुमनांसि सुमनांसि सम्पद्यमानानि भवन्ति सुमनीभवन्ति । अनेन च्चौ -अन्तस्य लोपे 'अस्य चौ' (सू. 2118) इतीकारः । लटः शत्रादेशः ।
भट्टिकाव्ये-III. 2. ततस्सुचेतीकृतपौरभृत्यो राज्येऽभिषेक्ष्ये सुतमित्यनीचैः ।
आघोषयन् भूमिपतिस्समस्तं भूयोऽपि लोकं सुमनी चकार ।। 1915 ।। सुचेतीकृताः अनुरक्तचित्तीकृताः । सुमनी चकार । सुचेतीसुमनीशब्दौ साधू।
Page #678
--------------------------------------------------------------------------
________________
६६२
पाणिनिसूत्रव्याख्या भट्टिकाव्ये- VIII. 1.
दृष्टु दयितया साकं रहीभूतं दशाननम् ।
नात्र सीतेत्युपारस्त दुर्मना वायुसम्भवः !! 1916 || अरहो रहस्यभूतो रहीभृतो रहसि स्थितः तम् : च्वौ सलोपः । ईकारः ।
अस्मिन्नेव ग्रन्थ श्लो. 1851. अनीरजा नीरजा सम्पद्यमाना कारिता नीर-- जीकारिता । सुमनीवत्प्रक्रिया ।
माधे-XIII. 49. नवगन्धवारिविरजीकृताः पुरो
धनधूपधूमकृतरेणुविभ्रमाः । प्रचुरोद्धतध्वजविलम्बिवाससः
पुरवीथयोऽथ हरिणा तिपेतिरे ।। 1917 ।। अविरजसो विरजसम्सम्पद्यमानाः कृता विरजीकृताः । सलोपः । ईकारः ।
२१२२ । विभाषा साति कात्स्न्ये
। (५. ४. ५२)
विविषये सातिर्वा स्यात्साकल्ये।
२१२३ । सात्पदाद्योः। (८. ३. १११)
सस्य षत्वं न स्यात् ।
अस्मिन्नेव ग्रन्थे श्लोक 28. ज्योतिस्सात् कास्न ज्योतिर्मयं कुर्वतीम् । सातिः । 'नुम् विर्सजनीय' (सू. 434) इत्यादिना षत्वे प्राप्ते अनेन षत्वनिषेधः ।
भट्टिकाव्ये-IX. 86.
मधुसाद्भूतकिझल्कपिञ्जरभ्रभराकुलाम् । .
उल्लसत्कुसुमां पुण्यां हेमरनलतामिव ।। 1918 ।। मधुसाद्भुताः कात्स्न्येप मधुभूताः । पूर्ववत्कास्न्य सातिप्रत्ययः । 'आदेशप्रत्ययोः' (सू. 212) इति षत्वे प्राप्ते पूर्ववत्प्रतिषेधः ॥ .
Page #679
--------------------------------------------------------------------------
________________
वार्षिकरकरणम्
३
भट्टकाव्ये--IV.:.
तन्मिन् कृशानुमाद्भुते सुनीवशानुनिल तिथौ ।
उवास पर्णशालायां मन्ननिमाश्रमान् !! 18: शरभङ्गे कृशानुसाद्धृते भन्मीभूते पनि । काव्य मानः :
भट्टिकाव्ये-XIV. 86.
स भस्मसाच्चकारारीन् दुधाव च कृतान्तवत् । चुक्रोध मारुतिस्तालमुच्चखान महानिखम् ।। 1623 !!
भस्मसाचकार कास्न्येन भस्मभूतान् कृतवान् ।।
रघुवंशे-VIII. 20. , अकगेदचिरेश्वरः क्षितौ द्विषडारम्भमलानि भस्मसात् ।
इतरो दहने स्वकर्मणां कृते ज्ञानमयेन बहिना !! 15211 भस्मसादकरोत् कास्न्येन भस्नीकृतवान् ।
रघुवंशे--XI. 86.
भस्मसात्कृतवतः पितृद्विषः परात्रसाच्च वमुधां ससागराम् । आहितो जयविश्र्थयोऽपि मे श्लाघ्य एव परमेष्ठिना त्वया ।। 1923 11
भस्मसात्कृतवतः कोपेन भस्मीकुर्वतः । कास्ये सातिः । वसुधां पात्रसान् पात्राधीनं देयं कृतवतः । 'देये त्राच' (सू. 2126) इति चकारात्सातिः ।
२१२३ । सात्पदाद्योः । (८, ३. १११)
सस्य षत्वं न स्यात् । अस्मिन्नेव ग्रन्थे श्लो० 28. ज्योतिस्सात्कुर्वतीम् । षत्वनिषेधः । अस्मिन्नेव ग्रन्थे श्लो० 1918. मधुसाद्भूताः । पूर्वकप्रतिषेधः ।
Page #680
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या
भट्टिकाव्ये --IX. 87,
विलोचनाम्बु सिञ्चन्ती कुर्वाणां परिसेसिचान् ।
हृदयस्येव शोकामिसन्तप्तत्योत्तमं व्रतम् ।। 1923 ।। विलोचनाम्बु सिञ्चन्तीम् । पदादित्वात् षत्वप्रतिषेधः ।
२१२५ । तदधीनवचने । (५. ४. ५४ ) सातिः स्यात् कृभ्वन्तिभिस्सम्पदा च योगे। राजसात्करोति । राजसात्सम्पद्यते । राजाधीनमित्यर्थः ।
भट्टिकाव्ये-V. 3.
अथ तीक्ष्णा यसैङ्गिरधिमर्म रघूतमौ !
व्याध व्याधममूढौ तौ यमसाचक्रतुर्दिषौ ॥ 1924 ।। यमसादन्तकाधीनम् । रघुवंशे--VIII. 2.
दुरितैरपि कर्तुमात्मसात्प्रयतन्ते नृपसूनवो हि यत् ।
तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया ।। 1925 ।। आत्मसात् स्वाधीनन् । अस्मिन्नेव ग्रन्थे श्लो० 290. अग्निसात् अग्न्यधीनम् ।
अस्मिन्नेव ग्रन्थे श्लो० 1710. स कुशः कुशावत: श्रोत्रियेश्वधीनां श्रोत्रियसात् । नैषधे-I. 82.
धनुर्मधुस्विन्नकरोऽतिभीमजा
परं परागैस्तव धूलिहस्तयन् । प्रसूनधन्वा शरसात्करोति मा
मिति क्रुधाक्रुश्यत तेन कैतकम् ॥ 1926 ।। शरसात् शराधीनम् ।
Page #681
--------------------------------------------------------------------------
________________
स्वार्थिकप्रकरणम
२१२६ | देयेलाच | (७.४.४५ )
तदधीने देये त्रा स्यात्सन्धि कृभ्वादि करोति । विप्रत्रा सम्पद्यते । पक्षे विमतात्करोति
नैषधे—III. 24.
:
राजा स यज्वा विबुधत्रजत्रा कृत्वाध्वराज्योपनयेव राज्यम् | भुङ्क्ते श्रितश्रोत्रियसात्कुनश्रीः पूर्वं त्वहो शेषमशेषनन्त्यम् \ 1927
श्रोत्रियसात्कृता दानेन तदधीना कृता । राज्य विधान तदधीनं कृत्वा । अत्र त्राप्रत्ययः । चकारात् इतरत्र सात्प्रित्ययः ।
वादे करो करा
अस्मिन्नेव ग्रन्थे श्लो० 1060. देवसात्कृत्वा देवेो वदवीने कृत्वा । सातिः ।
पटपटाकरोति ।
84
२१२८ । अव्यक्तानुकरणात् व्यजवरार्धादिनित डा | ( ५.४.५७ )
डाच् स्यात्कृभ्वस्तिभिर्योगे ।
भट्टिकाव्ये - VII. 104.
६६५
वा० । नित्यमाम्रेडिते डाचीति वक्तव्यम् । (3338.)
ततः प्रास्थिषताद्रीन्द्र महेन्द्रं वानरा द्रुतम् । सर्वे किलकिलायन्तो धैर्यञ्चाधिषताधिकम् || 1928 ॥
किलकिलायन्तः किलकिलाशब्दं कुर्वाणाः । अनेन डाचि 'लोहितादिडाज्भ्यः क्यष् ' ( सू. 2668 ) इति क्यषि ' वा क्यष:' (सू. 2669 ) इति पचे परस्मैपदम् । शतृ ।
अस्मिन्नेव ग्रन्थे श्लो० 207. शकशकायद्भिः तथा ध्वनद्भिः । डाच् ।
वा | डाचि विवक्षिते द्वे बहुलम् । (4697.)
Page #682
--------------------------------------------------------------------------
________________
पाणिनिसूत्रव्याख्या इति द्विवचनम् । पूर्ववत्क्यम् । परस्मैपदं । शतृप्रत्ययः । अनितौ किम् । पटिति करोति ।
२१२९ । जो द्वितीयतृतीयशम्बबीजात्कृषौ । (५. ४. ५८)
द्वितीयादिभ्यो डाच स्यात् कृञ एव योगे कर्षणेऽर्थे । द्वितीय तृतीयं कर्षणं करोति द्वितीयाकरोति । तृतीयाकरोति । शम्बशब्दः प्रतिलोमे । अनुलोमं कृष्टं क्षेत्र पुनः प्रतिलोमं कर्षति शम्बाकरोति । बीजेन सह कर्षति बीजाकरोति । 'बीजाकृतन्तूप्तकृष्टम् ' II. ix. 8. 'त्रिगुणाकृतं तृतीयाकृतम्' II. ix. 9. 'द्विगुणाकृते तु सर्व पूर्व शम्बाकृतमपीह' II. ix. 9. इत्यमरः ।
२१३० । संख्यायाश्च गुणान्तायाः। (५. ४. ५९) कृञो योगे कृषौ डाच्स्यात् । द्विगुणा करोति क्षेत्रम् ।
२१३१ । समयाच यापनायाम् । (५. ४. ६०) कृषौ इति निवृत्तम् । कृो योगे डाच्स्यात् । समया करोति । कालं यापयतीत्यर्थः।
२१३२ । सपत्रनिष्पत्रादतिव्यथने । (५. ४. ६१)
सपनाकरोति मृगम् । सपुङ्खशरप्रवेशेन सपत्रं करोतीत्यर्थः । निष्पना करोति । सपुङ्खस्य शरस्यापरपार्श्वे निर्गमनानिष्पत्रं करोतीत्यर्थः । अतिव्यथने किम् । सपत्रं निष्पत्रं वा करोति भूतलम् ।
अस्मिन्नेव ग्रन्थे ग. 785. धनञ्जयेन सपनाकृतः सैन्धवः । डाच । 'ऊर्यादि ' (सु. 762 ) इति गतिसंज्ञा । 'कुगति' (सू. 761 ) इति समासः ।
२१३३ । निष्कुलानिष्कोषणे। (५. ४. ६२)
निष्कुला करोति दाडिमम् । निर्गत कुलमन्तरवयवानां समूहो यस्मादिति बहुब्रीहेर्डाच् ।
२१३४ । सुखप्रियादानुलोम्ये । (५. ४. ६३)
Page #683
--------------------------------------------------------------------------
________________
वार्थिकाकरण सुखा करोति त्रिया करोति गुरुन् ? अनुकरच येत नन्दच भट्टिकाव्य-V. 6.
सन्दिदर्शयिषुम्सान निजुर्नुः बगतान् ।
चक्रामवान्समागम्य सीतानुचे मुखा कुल 11 1929 : सुखा कुरु अस्मचित्ताराधनं कुरु ! सुखशब्दात्कृत योग डाक बम्बईचिताराधनमानुलोम्यम् ।
अनर्धराघवे-V. 6.
ग-भो भो परिव्राजक, कालसर्पखलीकारवलना न बनु सुरवाकर्ग वृश्चिकमन्त्रतान्त्रिकस्य ॥ 1930
न सुखाकरी न सुखजनिका । डाच् । अनराघवे-II. 8.
प्रियोकर्तुं त्वस्मै नवनिजशिरःकतनरस
प्रहृष्यद्रोमा यस्स परमिह लापरबृढः । विलक्षव्यापारं किमपि ददृशुर्यस्य दशम
शिरस्ते मूर्धानः क्षणधृतपुनर्जन्मसुभगाः ।। 1931 11 प्रियाकर्तुम् । डाच् । अस्मिन्नेव ग्रन्थे श्लो० 1705. प्रियाकर्तुमनुलोमयितुम् ।
२१३५ । दुःखात्प्रातिलोम्ये । (५. ४. ६४) दुःखा करोति । स्वामिनं पीडयतीत्यर्थः । अस्मिन्नेव ग्रन्थे श्लो० 65. मां दुःखा करोति दुःखमनुभावयतीत्यर्थः ।
डाच् ।
अनर्धराघवे-I. 57.
कच्चिदस्मद्वियोगार्तिदुःखी दुःखा करिष्यति ।
अपूर्वविषयालोकसुखी च सुखयिष्यति ॥ 1932 ।। दुःखा करिष्यति । डाच ।
Page #684
--------------------------------------------------------------------------
________________
६६८.
पाणिनिसूनव्याख्या २१३६ । शूलात्पाके । (५. ४. ६५) शूला करोति मांसम् । शूलेन पचतीत्यर्थः ।।
२१३७ । सत्यादशपथे। ( ५. ४. ६६) सत्या करोति भाण्ड वणिक् । क्रेतव्यमिति तथ्यं करोतीत्यर्थः । शपथे तु सत्यं करोति विप्रः।
अनर्घराघवे--VI. 32.
अगस्त्याज्ञासद्यःशमितविपुलोच्छ्रायविषमा.
नुदस्यन्तस्सेतावलगितवतो विन्ध्यशिखरान् । शिरःसङ्ख्यासत्याकृतदशमुखालोकरभसा
दुपेत्यातित्रस्ताश्चपलमपसर्पन्ति कपयः ।। 1933 । सत्याकृतो ज्ञातः । डान् ।
२१३८ । मद्रात्परिवापणे। (५. ४.६७) मद्रशब्दो मङ्गलार्थः । परिवापणं मुण्डनम् । मद्रा करोति । माङ्गत्यमुण्डनेन संस्करोतीत्यर्थः ।
वा० । भद्राचेति वक्तव्यम् । ( 3344.)
भद्रा करोति । अर्थः प्राग्वत् । परिवापणे किम् । मद्रं करोति ।
॥ इति स्वार्थिकप्रकरणम् ॥
॥ इति तद्धितप्रक्रिया समाप्ता ।।
Page #685
--------------------------------------------------------------------------
________________
॥ अथ द्विरुक्तप्रकरणम् ॥
... २१३९ । सर्वस्य द्वे । (८. १. १) इत्यधिकृत्य ।
२१४० । नित्यवीप्सयोः । (८. १. ४) आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्विवचनं स्यात् । आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञकृदन्तेषु च । पचति पचति ! भुक्ता भुक्ता । दीप्सायां, वृक्षं वृक्षं सिञ्चति । ग्रामो ग्रामो रमणीयः । 'आमीक्ष्ण्ये णमुल च' (लू. 3348) इत्यत्र चकारात् क्ला च। भट्टिकान्ये--V. 51.
स्थायं स्थायं कचिद्यान्तं क्रान्त्वा क्रान्त्वा स्थित कचित् ।
वीक्षमाणो मृग रामश्चित्रवृत्तिं विसिष्मिये । 1934 || स्थायं स्थायं पुनः पुनः स्थित्वा । णमुल । द्विवचनम् । पौनःपुन्यमाभीक्ष्ण्यम् । क्रान्त्वा क्रान्त्वा । चकारात् क्ता । भट्टिकाव्ये--XXII. 11.
स्यत्वा स्यन्त्या दिवश्शम्भोमनि स्कन्वा भुवं गताम् ।
गाहितासेऽथ पुण्यस्य गङ्गां मूर्तिमिव द्रुताम् ॥ 1935 || स्यन्त्वा स्यन्त्वा श्रुत्वा श्रुत्वा । चकारात् क्त्वा । आभीक्ष्ण्ये द्विवचनम् । भट्टिकाव्ये--XVIII. 27.
शमं शमं नभवन्तः पुनन्ति परितो जगत् ।
उज्जिहीषे महाराज त्वं प्रशान्तो न किं पुनः ॥ 1986 ।। शमं शमं शान्त्वा शान्त्वा । आभीक्ष्ण्ये णमुल् । अनेन द्विवचनम् ।
Page #686
--------------------------------------------------------------------------
________________
पाणिनिसूनव्याख्या
अस्मिन्नव ग्रन्थे श्लो0 16. मत्तमत्तनयनमिति पाठे मत्तमत्ते नयने अभी-. क्ष्णमत्ते । नैषधे-V. 38.
शैशवव्यय दिनावधि तस्या यौवनोदयिनि राजसमाजे ।
आदराहरहः कुसुमेषोरल्ललास मृगयाभिनिवेशः ॥ 1937 ।। अहरहः प्रत्यहम् । वीप्सायां द्विर्भावः । अत्यन्तसंयोगे द्वितीया । नैषधे-I. 132.
देप पदे सन्ति भटा रणोद्भटा न तेषु हिंसारस एष पूर्यते । धिगीदृशं ते नृपतेः कुविक्रम कृपाश्रये यः कृपणे पतत्रिणि ।। 1938 ।। पदे पदे सर्वत्र । वीप्सायां द्विर्भावः । मेघसंदेशे--I. 18. माग तावद्वछृणु कथयतस्त्वत्प्रयाणानुरूपं
सन्देशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् । . खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ।। 1939 ।। खिन्नः खिन्नः अभीक्ष्णं क्षीणबलस्सन् । नित्यार्थे द्विर्भावः कृदन्तत्वात् । क्षीणः क्षीणः । पूर्ववत् ।
मेघसंदेशे-I. 9.
मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां __ वामश्वाय नदति मधुरं चातकस्ते सगन्धः । गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः
सेविष्यन्ते नयनसुभग खे भवन्तं बलाकाः ॥ 1940 ।। मन्दं मन्दमतिमन्दमित्यर्थः । मन्दशब्दः कृदन्तो न । अत्र कथञ्चिद्वीप्सायाःमेव द्विरुक्तिनिर्वाह्या । प्रकारे गुणवचनस्य' (सू. 2147 ) इति तदाश्रयणे कर्मधारयवद्भावेन सुब्लुकि मन्दमन्दमिति स्यात् ।
Page #687
--------------------------------------------------------------------------
________________
সিফ
चम्पूरामायणे-I. 26.
मन्दमन्दनपयद्वलित्रया माताविषयनामिगह ।
कोसलेन्द्रदुहितुश्शनैरभूनमध्ययटिगरि दृष्टिगोत्रम् ।। 19416 मन्दमन्दं मन्दप्रकारम् । 'प्रकारे गुगवचनस्य च : (म. 54:, इने द्विर्भावः ।
२१४१ । परेवर्जने । (८. १. ५) परि परि वनेभ्यो दृष्टो देवः । वङ्गान्परिहत्येत्यर्थः ।
वा। परेवर्जने वावचनम् । ( 4683.) परि वनेभ्यः । 'अपपरी वर्जने' (सू. 596) इति कर्मवचनीयत्वम् : 'पञ्चम्यपाङ्परिभिः' (सू. 598) इति तद्योगे पञ्चमी । ' अपपरिवहिरञ्चरः पञ्चम्या' (सू. 666) इति समासः । पर्युदधि । द्विर्भावे समासो न । परिपर्युदधेः ।
__अस्मिन्नेव ग्रन्थे श्लो० 434. उदधेः परि परि उदधिं वर्जयित्वा । असमासपक्षे 'परेवर्जने ' इति द्विवचनम् ।
२१४२ । उपर्यध्यधसस्सामीप्ये । (८. १.७) ' उभसर्व' (वा. 1444. सू. 544) इति द्वितीया । उपर्युपरि ग्रामम् । ग्रामस्योपरिष्टात्समीपकाले दुःखमित्यर्थः । अधोऽधो लोकं लोकस्याधत्तात्समीपे देश इत्यर्थः ।
अस्मिन्नेव ग्रन्थे ग° 282. पुष्करावर्तकानुपर्युपरि । द्विरुक्तिः । तद्योगे 'द्वितीया।
मस्मिन्नेव ग्रन्थे श्लो. 281. हंषदस्तटी: उपयुपरि हषदां समीपोपरिप्रदेशे। द्विर्भावे तद्योगादितीया। यथाह वामनः 'उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया । इति ।
अस्मिन्नेव अन्थे श्लो० 288. पयोधरानधोऽधः। मेघानां समीपाधःप्रदेशे। द्विर्भावः । 'उभसर्व ' (वा. 1444. सू. 544) इति तद्योगे द्वितीया ।
Page #688
--------------------------------------------------------------------------
________________
६७२
पाणिनिसूत्रव्याख्या २१४३ । वाक्यादेशमन्त्रितस्यास्यासम्मतिकोपकुत्सनभर्सनेषु ।
(८. १.८)
असूयायाम् , सुन्दर सुन्दर वृथा ते सौन्दर्यम् । संमतौ, देव देव वन्द्योऽसि । कोपे, दुर्विनीत दुर्विनीत इदानीं ज्ञास्यति । कुत्सने, धानुष्क धानुष्क वृथा ते धनुः । भर्सने, चोर चोर घातयिष्यामि त्वाम् ।
२१४४ । एक बहुव्रीहिवत् । ( ८. १. ९) द्विरुक्त एकशब्दो बहुव्रीहिवत्स्यात् । एकैकमक्षरम् । भट्टिकाव्ये-XIV. 29.
कोट्या कोट्या पुरद्वारमेकैकं रुरुधे द्विषाम् ।
ट्त्रिंशद्धरिकोट्यश्च निवदुर्वानराधिपम् ।। 1942 ।। __ अस्मिन्नेव ग्रन्थे श्लो० 504. एकैकस्मिन्नहनि । एकमेकमित्यत्र बहु-. व्रीहिवन्न ।
२१४७ । प्रकारे गुणवचनस्य । (८. १. १२)
सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तस्तच्च कर्मधारयवत् । पटुपट्टी । पटुपटुः । पटुसदृशः । ईषत्पटुरिति यावत् । शुक्लशुक्लं रूपम् । शुक्लशुक्ल: पटः ।
वा० । संभ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः । (5056.) सर्पः सर्पः बुध्यस्व बुध्यस्व । सर्पः सर्पः सर्पः बुध्यस्ख बुध्यख बुध्यस्व ।
वा । क्रियासमभिहारे च । ( 4665.) लुनीहि लुनीहीत्येवाय लुनाति । वा० । कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये, समासवच्च बहुलम् । ( 4700.)
बहुलग्रहणात् अन्यपरयोन समासवत् । इतरशब्दस्य तु नित्यम् । वा० । स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तेराम्भावो वा वक्तव्यः । (4701.)
Page #689
--------------------------------------------------------------------------
________________
द्विरुक्तप्रसाद मेघसन्देशे--1.11.
अद्रेः शृङ्गं हरति पवनः किंम्विदित्युन्नी भि
दृष्टोत्साहश्चकितचकितं मुग्वसिद्धाजन नि स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं
दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेवान् : : :. चकितचकितं चकितप्रकारं यथा भवति तथा ! विर्भावः ! अस्मिन्नेव ग्रन्थे श्लो. 1941. मन्दमन्दं नन्दप्रकारन किरातार्जुनीये- XVIII. 41.
अणीयसे विश्वविधारिणे नमो
नमोऽन्तिकस्थाय नमो दवीयसे । अतीत्य वाचां मनसां च गोचरं
स्थिताय ते तत्पतये नमो नमः !! 194-4. !! ते तुभ्यं नमो नमः । 'चापले द्वे भवत इति वक्तव्यम् ' इति विरुक्तिः : 'सम्भ्रमेण प्रवृत्तिश्चापलम् ' इति काशिका !
अनर्धराधवे---VII. 117. त्रिपुरहरकिरीटक्रीडितैः क्रीडयद्भि
भुवनममृतभानोर्बालमित्रैः पयोभि. : सगरसुतचितायाः पावनीतोयराशे
रियमियमघमने जाह्नवी निगुते नः ।। 1945 il इयमियम् । 'सम्भ्रमे द्वे भवतः' इति द्वित्वम् । भट्टिकाव्ये-XX. 29.
त्वं पुनीहि पुनीहीति पुनन्वायो जगत्त्यम् ।
चरन् देहेषु भूतानां विद्धि मे बुद्धिविप्लवन् ।। 1946 ।। हे वायो पुनीहि पुनीहीति जगत्त्रयं पुनः पुनः पुनामि भृशं वा पुनामीत्यभिप्रायः । त्वं जगत्त्रयं पुनन् ‘क्रियासमभिहारे लोट' (सू. 2825) इति लोट् .
85
Page #690
--------------------------------------------------------------------------
________________
पाणिनिव्याख्या
६७४
तस्य परस्मैपद्सम्बंधी हिरादेश: ' क्रियासमभिहारे च' इति द्विर्वचनम् । पुनन्नित्यनु
प्रयोगः ।
अस्मिन्नेव ग्रन्थे श्लो० 1087. वसुन्धरे ! त्वं धत्स्व धत्स्वेति अहं पुनः पुनर्दधे भृशं वा दध इत्येवमभिप्राया जगन्ति दधती । पूर्ववल्लोट् । तस्यात्मनेपदसम्बन्धी स्वादेशः । पूर्ववद्दिर्वचनम् । पूर्ववदनुप्रयोगः ।
b
अस्मिन्नेव ग्रन्ये लो० 1722. उदन्वानुदधिर्निशाचरी च अन्योन्यं अन्योन्यस्येत्यर्थः । ' कर्मव्यतिहारे' इति द्वित्वम् । 'समासवच्च बहुलम्' इति बहुलग्रहणाद्यदा न समासक्ता तदा पूर्वपदस्य प्रथमैकवचनम् उत्तरपदस्याम्भावः ।
वा० । स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तराम्भावो वक्तव्यः । (4701 . ) कर्मव्यतिहारे आत्मनेपदस्य ' इतरेतर ' ( सु. 2682 ) इति प्रतिषेधः ।
माघे – XVIII. 32.
अन्योऽन्येषां पुष्करैरामृशन्तो दानोद्भेदानुच्चकैर्भुग्नवालाः । उन्मूर्धानस्सन्निपत्यापरान्तैः
इति निपातः ।
प्रायुध्यन्त स्पष्टदन्तध्वनीभाः ॥ 1947 ॥
अन्योऽन्येषां परस्परेषाम् । कर्मव्यतिहार इति द्वित्वम् । समासवच्चेति 'विकल्पादसमासपक्षे पूर्वपदस्य प्रथमैकवचनम् । ' इतरेतरान्योन्य' ( सू. 2682) इत्यात्मनेपदप्रतिषेधः ।
२१४८ । अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् । ( ८. १. १३ )
प्रियप्रियेण ददाति प्रियेण वा । सुखमुखेन ददाति सुखेन वा । अतिप्रियम चस्त्वनायासेन ददातीत्यर्थः ।
२१४९ । यथास्वे यथायथम् । ( ८.१.१४ )
Page #691
--------------------------------------------------------------------------
________________
द्विरुक्तमकरणम्
६७५
अस्मिन्नेव अन्ये इलो0 307. यथायथं यथास्वम् । यथागतमिति पाठे यतो यतस्तल्पादुत्थायात्राः । वाSHERये ! (सू. 661) इति वीसायामव्ययीभावः । २१५० । द्वन्द्व रहस्यमयोदावचनव्युत्क्रमणयज्ञपालप्रयोगाभिव्यक्तिषु ।
(८. १. १५) द्विशब्दस्य विचन पूर्वपदस्यान्भावोऽत्वं चोत्तरपदस्य नपुंसकत्वं च निपात्यते एण्वर्थेषु ।
रघुवंशे-VII. 4.
परस्परेण स्पृहणीयशोभ
न चेदिद द्वन्द्वमयोजयिष्यत् । अस्मिन् द्वये रूपविधानयत्नः
पत्युः प्रजानां वितथोऽभविष्यत् ।। 1948 ॥
॥ इति द्विरुक्तपकरणम् ॥
इति सोदाहरणश्लोकायां पाणिनिसूत्रव्याख्यायां
पूर्वाध समाप्तम् ।
Rathnam Press, Madras-1
Page #692
--------------------------------------------------------------------------
Page #693
--------------------------------------------------------------------------
Page #694
--------------------------------------------------------------------------
Page #695
--------------------------------------------------------------------------
_