Book Title: Panchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Author(s): Yashovijay Gani, Yashodevsuri
Publisher: Yashobharti Jain Prakashan Samiti
Catalog link: https://jainqq.org/explore/022149/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ PELLLLLLLLLLLLL भएYYYYYYYY श्रीयशोभारती-जैन-प्रकाशन-पुष्पम्-८ पूज्य-न्यायविशारद न्यायाचार्य-महोपाध्याय श्रीमदयशोविजय-गणिवर्यविरचित१. १०८ बोलसंग्रह । २. श्रद्धानजल्पपट्टक । ३. अढारसहसशीलांगरथ । ४. कूपदृष्टान्तविशदीकरण । ५. कायस्थितिस्तवन । * पंचग्रन्थी * 212 WS131 RRORRRRRRR Page #2 -------------------------------------------------------------------------- ________________ श्रीयशोभारती जैन-प्रकाशन पुष्पम्-८ पूज्य-न्यायविशारद-न्यायाचार्य-महोपाध्याय श्रीमद् यशोविजय-गणिवर्यविरचित१. १०८ बोलसंग्रह । २. श्रद्दानजल्पपट्टक । ३. अढारसहसशीलांगरथ । ४. कूपदृष्टान्तविशदीकरण । ५. कायस्थितिस्तवन * पंचग्रन्थि * [पांच अन्थोका संग्रह] -: संयोजक : संशोधक : सम्पादकश्च : आचार्यश्रीयशोदेवसूरीश्वरजीमहाराजः । [भूतपूर्व मुनिश्रीनयोजितगाजीमहाराजः साहिएकला-रत्नम्] प्रकाशिका : श्रीयशोमारीजैनएकाशन-समिनिम्बम्। Page #3 -------------------------------------------------------------------------- ________________ प्रकाशिकायशोभारतीजैनप्रकाशनसमिति ठि० जे. चित्तरंजन एन्ड कुं. ३१२, मेकर भबन नं. ३. २१, न्यू मरीनलेन्स, बम्बई-४०००२० प्रथमावृत्ति प्रति ५०० मूल्य-६ रुपीया वीर सं. २५०६] घि. सं २०३६ . [ई. स. १९८० सर्व अधिकार प्रकाशकने आधीन है। प्राप्तिस्थान१. यशोभारती जैन प्रकाशन समिति C/o. जे. चित्तरंजन पन्ड कुं. ३१२, मेकर भवन नं. ३. २१, न्यूमरीनलेन्स, बम्बई-४०००२० (महाराष्ट्र) २. कान्तिलाल डी. कोरा Co. महावीर जैन विद्यालय, अगस्त क्रान्ति मार्ग. ठि० गोवालीया टेन्क, बम्बई-४०००२६ (महाराष्ट्र) मुद्रकः-निराला प्रीन्टर्स दिल्ही Page #4 -------------------------------------------------------------------------- ________________ Shri Yashobharati Jain Publication Series-7 By Pujya-Nyay-Vishard-Nyayacharya Mahopadhyay Shrimad Yashovijayaji Ganivarya 1. 108 BolSanghrah 2. Shraduanjalp-pattak 3. AdharSahasShilangrath 4. KupdrashtantVishadikaran 5. KaySthitiStavan Panch Granthi Edited & Compiled by Acharya Shri Yashodeysurisvariji Maharaj (Ex. :- Jain Muni Yashovijayaji Maharaj Sahitya Kala Ratna) Publisher :Shri yashobharati Jain prakashan Samiti BOMBAY Page #5 -------------------------------------------------------------------------- ________________ Publisher Shri Yashobharati Jain Prakashan Samiti C/o. M/s J Chittaranjan & Co. 312, Maker Bhawan, III 21, New Marine Lines, BOMBAY 400020 First EditionCopies 500/ Price Rs 6-00 (Rupees Six Only) Vir Samvat 2506 ] Vikram Samvat 2036 (A, D. 1980 (All Rights Reserved with Publishers ) Distribution Centers :1. Shri Yashobharati Jain Prakashan Samiti C/o M/s. J. Chittaranjan & Co 312, Maker Bhawan No. 3. 21, New Marine Lines, BOMBAY-4000020 2. Kantilal D. Kora C/o Mahavir Jain Vidhyalaya August Krarti Marg, Govaliya Tank BOMBAY-400026. Printers' :-NIRALA PRINTERS DELHI. Page #6 -------------------------------------------------------------------------- ________________ પ્રકાશકીય નિવેદન પૂજ્યપાદાચાર્ય સ્વ. શ્રી વિજ્યમોહનસૂરીશ્વરજી મહારાજ તથા પરમ પૂજ્યાચાર્ય શ્રી વિજયપ્રતાપસૂરીશ્વરજી મહારાજ તથા પરમ પૂજ્યાચાર્ય શ્રીમાન વિજયધર્મસૂરીશ્વરજી મહારાજશ્રીના શુભાશીર્વાદ સાથે પૂજય મુનિપ્રવર શ્રી યશોવિજયજી (હાલ આચાર્ય યશોદેવસૂરિજી) મહારાજની પ્રેરણાથી સ્થપાયેલી યશોભારતી જૈન પ્રકાશન સમિતિ તરફથી યશોભારતીના આઠમાં પુષ્પ રૂપે ન્યાયવિશારદ ન્યાયાચાર્ય મહોપાધ્યાય શ્રીમદ્દ યશોવિજયજી વિરચિત નાની નાની પાંચ કૃતિઓ પ્રગટ કરી રહ્યા છીએ, જેનાં નામ નીચે મુજબ છે. ૧૧૦૮ બાલ સંગ્રહ ૨, શ્રદ્ધાન જ૯૫ પટ્ટક ૩. અઢાર સહસ્ત્ર શીલાગાદિ રથ ૪ ફૂપદાન્ત વિશદીકરણ ૫. કાય સ્થિતિ સ્તવન આ પાંચ કુતિવાળા પુસ્તકનો વહેવાર સહેલે પડે એ માટે આ પુસ્તકનું બીજું નામ ઉરષ્યિ રાખ્યું છે. જેમ છઠ્ઠા પુસ્તકનું અપરામ નવથિ રાખ્યું, સાતમાનું પ્રસ્થથી રાખ્યું તેમ, આ ગ્રન્ય પ્રકાશિત થતાં નવ ગ્રન્થામાં શરૂ થયેલી શ્રેણીની તમામ કૃતિઓનું પ્રકાશન પૂર્ણ થતાં અમો સહુ ટ્રસ્ટીઓને અનહદ આનંદ થાય છે. એક મહાપુરુષની સેવા, શ્રુતની ભક્તિ કરવાની પુણ્ય તક Page #7 -------------------------------------------------------------------------- ________________ હતી, ત્રણ ન થાય જ છે [૪] પૂજ્ય ગુરુદેવના કારણે મળી તેથી આનંદ માનવા સાથે પૂજ્યશ્રીજીનો પણ આભાર માનીએ છીએ. હંમેશાંને માટે તબિયતના પ્રતિકૂળ સંજોગોની જોરદાર ભરતી આવી, ત્રણ ત્રણ વાર લાંબી માંદગી ઉપરાઉપરી ભેગવી, તન મન અને મસ્તિષ્કને ઘણો જ ધક્કો પહોંરયો હોવા છતાં, શાસન પ્રભાવનાની, નવી પ્રજા માટે કંઈ નવું આપવાની અને જૈન ધર્મનું ગૌરવ વધે, પ્રચાર વધે, નવી પેઢી ધર્માભિમુખ બની રહે એ માટેની વિવિધ પ્રવૃત્તિઓમાં વ્યસ્ત રહેવા છતાંય ઉપાધ્યાયજી ભગવાન અને તેમની વાણું પ્રત્યેની અપાર ભક્તિ અને મમતાના ' કારણે ગમે તે ભોગે નિરાશ થયા વિના પૂરા આશાવાદી રહીને સમય ફાળવતા રહી, પુરુષાર્થની જંત એવી જલતી રાખી કે આજે એકલા હાથે પણ પોતાનું ધારેલું કાર્ય અને કરેલ નિર્ધાર પાર - પાડી શકી. આ માટે સંસ્થાના સ્થાપક પૂજ્ય આચાર્ય શ્રી થશેદેવસૂરિજી મહારાજને ધન્યવાદ આપવા રહ્યા. ' ' શાસનપ્રભાવક આચાર્ય દેવ શ્રીમદ્ વિજય મેહનસુરીશ્વરજી મહારાજ, પરમ પૂજ્ય આચાર્ય શ્રીમદ્ વિજય પ્રતાપસૂરીશ્વરજી મહારાજ તથા પરમપૂજ્ય આચાર્ય શ્રીમદ્ વિજય ધર્મસૂરીશ્વરજી મહારાજ સહુના શુભાશીર્વાદને ઘણે મોટે ફાળે આ કાર્યને પાર પાડવા પાછળ રહ્યો છે. માટે તેઓશ્રી પ્રત્યે નિત મસ્તકે વંદન કરીએ છીએ. તમામ કૃતિઓને ટ્રકે પરિચય તેઓશ્રીએ લખી આપ્યો છે. વાંચઇ જરૂર નજર કરી જાય - પૂજ્ય આચાર્ય યશોદેવસૂરિજી, ઉપાધ્યાય માટે હજુ ઘણું" ઘણું કરવા તમને રાખે છે. ત્યારે પૂજ્યશ્રીની એ પૂણ્યભાવના સકળ : થાય એ જ પ્રાર્થના કરવી રહી ! જેચિત્તરંજન એન્ડ કે: ૨૧, ન્યુમરીલાઈન્સ મેકરભવન ના . પ્રકાશક સમિતિ મુંબઈ-૨૦ Page #8 -------------------------------------------------------------------------- ________________ પાંચ ગ્રન્થો અંગેનું કંઈક સંપાદકીય પૂ. ઉપાધ્યાયજીના પાંચ ગ્રન્થ અંગેની પુસ્તિકા ૧/૧૬ ક્રાઉન સાઈઝમાં પ્રસિદ્ધ કરી છે. ઉપાધ્યાયજીના નવ ગ્રન્થની શરૂ કરેલી શ્રેણમાં આ આઠમું પુપ (વોલ્યુમ) છે. કૃતિઓ નાની છે પણ વિવિધ દૃષ્ટિએ ઉપયોગી છે. ઉપાધ્યાયજી ભગવંતની નાની મોટી કોઈ પણ કૃતિને પ્રસિદ્ધિ આપવી, આ નિર્ણયના કારણે આ પાંચ કૃતિઓ છાપી છે. કૃતિઓ નાની હોવાથી ભેગી કરીને છાપી છે. પુસ્તકને પાંચ નામોથી ઓળખાવવામાં, બોલવામાં વિષમતા અને કષ્ટ હોવાથી આનું બીજુ નામ રથ પાડ્યું છે. - આ પાંચેય કૃતિને પરિચય લખવાનો સમય મળશે કે કેમ તે ભય હતો પણ તેને ટૂંકમાં લખી નાંખે અને તે પાંચેય કૃતિઓને પરિચય રજુ કરું છું. એમાં મે શ્રદ્ધાન જલ્પ પદકની કૃતિના પરિચયમાં વર્તમાન સાધુ સંસ્થામાં, કયાંક ક્યાંક બહુધા શિષ્યના હૈયામાં જન્મ લેતી અહંભાવ, પ્રસિદ્ધિ અને મહત્ત્વાકાંક્ષાની ભૂખના કારણે કેવી પરિસ્થિતિ સર્જાય છે અને આના ઉપાય તરીકે શું કરવામાં આવતું હતું અને આજે પણ શું કરવું જોઈએ, તેનું ચિત્રણ–દિગદર્શન આપ્યું છે. તે સાધુ-સાધ્વીજીએ વિનમ્ર હૈયે, આરાધક ભાવ રાખી જરૂર વાંચે. પાલિતાણ ૨૦૩૮ યદેવસૂરિ Page #9 -------------------------------------------------------------------------- ________________ ૧. ૧૦૮ બોલ સંગ્રહ એંગેને કિંચિંત પરિચય પૂ. ઉપાધ્યાયજી શ્રીમદ્દ યશોવિજયજી મહારાજ દ્વારા નિર્માણ થયેલા ૧૦૮ બેલની માત્ર એક જ પ્રતિ મલી, એમાંયે પ્રથમ પાનું ન હતું. આ પ્રતિ મૂળ આદર્શની (પાછળથી લખાયેલી) નકલ છે. મહાન દુર્ભાગ્ય એ છે કે એમની કૃતિની બીજી નકલ જ બહુ જ ઓછા ગ્રંથની મળે છે. તાત્વિક, ચર્ચાત્મક, દાર્શનિક, તાર્કિક ગ્રંથની તો બીજી પ્રતિ મળી જ નથી. જે વધુ સંખ્યામાં મળે છે તે તેમની ગુજરાતી કૃતિઓની જ મળે છે. જેમાં રાસ, સ્તવને, પદે વગેરે હોય છે. એટલે સ્વાભાવિક જ છે કે લેકભાગ્ય સાહિત્ય વધુ પ્રમાણમાં લખાય અને તાત્વિક ને વિદભાગ્ય કૃતિઓના ભણનારા પણ કેટલા ? જેન પરંપરામાં તત્ત્વજ્ઞાન વગેરેની છૂટક ટક બાબતની કરેલા સંગ્રહને બેલ શબ્દથી ઓળખાવાય છે. આ કૃતિ સત્તરમી અઢારમી શતાબ્દીમાં જે ગુજરાતી ભાષા બોલાતી–લખાતી તે જ ભાષામાં જ રચાએલી છે. એટલે મારી ઈચ્છા સત્તરમી સદીની ભાષાને એકવીસમી સદીમાં લાવી મૂકવાની પ્રબળ ઈચ્છા હતી. અને એથી ડું ભાષાંતર લખ્યું પણ ખરું, પણ પછી મારા અન્ય વ્યસ્ત સંજોગોને કારણે સમય મેળવી ન શક્યો. જે તે થયું હોત તો આ ગ્રંથનું અધ્યયન સહુ કરી શકત. સહુને સંતોષ થાત. હવે અત્યારે * સ્થાનકવાસી સમાજમાં બોલની જગ્યાએ “કડા” શબ્દ વપરાય છે. Page #10 -------------------------------------------------------------------------- ________________ [૭] તે મારાં કામે જલદી પૂરાં કરવાનાં હેવાથી ભાષાંતરનો મેહ જતો કરી મૂળભાષામાં જ પ્રસિદ્ધ કરું છું. વિદ્વાન–અભ્યાસીઓને આના વાંચનથી ઘણું નવું જાણવાનું અને પિતાની રૂઢ થયેલી કેટલીક માન્યતાઓ અંગે નવા અભિપ્રાય જાણવા મળશે અને પિતાની દૃષ્ટિના ફલકને વધુ વિસ્તારી શકશે જે આજે અનિવાર્ય જરૂરી છે. પ્રસ્તાવનામાં વિશદ સમીક્ષા ઝાઝા પ્રશ્નો લઈને કરવાની તમન્ના હતી પણ હવે ૧૦૮ બેલરૂપ પ્રશ્નો, સમાધાનમાંથી ઉપાધ્યાયજીએ શાસ્ત્રાધારે જ આપેલા થોડાંક સમાધાને રજુ કરું પ્રઃ ૧૭. કેટલાક કહે છે કે મિથ્યાદષ્ટિ જીવોમાં જે ગુણ દેખાતા હોય તેને ગુણ શબ્દથી કેમ ઓળખાવાય? આવો સવાલ કરનારાઓને પૂ. ઉપાધ્યાયજી જવાબ આપે છે કે ભાઈ! તારી વાત બરાબર નથી, મિથ્યાદષ્ટિના ગુણને ગુણ કહેવાય જ નહિ કે તેને ગુણ હોતા નથી એવું જે તું કહીશ તે પહેલાં ગુણસ્થાનકનું નામ જ ઊડી જશે. પહેલું ગુણસ્થાનક મિથ્યાદષ્ટિઓનું છે અને તેમ હોવા છતાંય એ પહેલા સ્થાનકની આગળ ગુણ શબ્દ મૂકીને તેને ગુણસ્થાનક એટલે ગુણનું સ્થાન કહ્યું છે. જે ત્યાં રહેલાને ગુણે ન ઘટતા હોત તે ગુણસ્થાનક શબ્દ જ ન જાત. અને ગુણસ્થાનકની હરોળમાં તે દાખલ જ થયું ન હોત ! પ્રશ્નઃ ૧૦. જૈનશાસ્ત્રની સુપાત્રદાન, જિનપૂજા, સામાયિક આદિ ક્રિયાઓ છે, તે જ માર્ગાનુસારિ (મોક્ષમાર્ગનુકૂળ)પણાનું કારણ બને છે. એવી પ્રરૂપણ કેટલાક લકે કરે છે, એવું કરીને તેઓ જૈનધર્મની જ ક્રિયાઓ કરે તે જ માર્ગાનુસારિ કહેવાય. તે સિવાયની કરે તેને ન કહેવાય. આવી માન્યતા રાખનારને ઉપાધ્યાયજી કહે છે કે ભાઈ! આ વાત તારી અમુક અંશે જ ઠીક છે પણ તે વાત એકાંતે ન સમજવી. ઉભય મત સંમત દયા, દાન, અહિંસા, સત્ય, નીતિ આદિ ધર્મો પણ માનુસારિપણાનું કારણ બને જ છે અને Page #11 -------------------------------------------------------------------------- ________________ [ ૮ ] પુરાવામાં મહાન આચાર્ય શ્રી હરિભદ્રસૂરિષ્કૃત યાબિંદુ ' ગ્રંથ રજૂ કરે છે. પ્રશ્ન : ૨૨. જૈનધર્મની જ ક્રિયામાં અપુન ધક હાય અને ઈતરકારાની જ હાય એના જવાબમાં ઉપાધ્યાયજી એમ કહે છે કેઃ— ભાઈ ! તારી આ સમજ ખરાબર નથી. સમ્યગ્દષ્ટિ શ્રાવક જૈન ભલે સ્વશાસ્ત્રસૂચિત ક્રિયા કરવા દ્વારા (યાબિંદુના કથન મુજબ ) ભલે અપુનઃ ધક બને; પણુ બૌદ્ધઆદિ ધર્મની ક્રિયાઓ દ્વારા પણુ અપુન ધકપણ" ઘટી શકે છે, પ્રશ્નઃ ૩૧, લૌકિક મિથ્યાત્વથી લેાકેાત્તર મિથ્યાત્વ વધારે ખરાબ એમ જેએ કહે છે તે વાત એકાંતે બરાબર નથી. બંધની અપેક્ષાએ લૌકિક પણ ઘણું જ ખરાબ હાય છે. આ માટે ચેાગયબિન્દુના પુરાવા આપતાં લખે છે કે ભિન્નગ્રંથિનું મિથ્યાત્વ હળવુ અને અભિન્ન ગ્રંથિનું ભારે કહ્યું છે. પ્રશ્ન ૯૮. વિધિ પ્રતિષ્ઠિત પ્રતિમા હૈાય તે જ વંદનીય-પૂજ નીય બને છે, અને પાછી તે તપાગચ્છની જ હાવી જોઈએ અર્થાત્ ખીજા ગુચ્છથી પ્રતિષ્ઠિત ન હેાવી જોઈએ. ઉપાધ્યાયજી કહે છે કે ભાઈ! તું આ વાત કયાંથી લાવ્યા ? જો આ રીતે માણીશ તા બધે ઠેકાણે તને તપાગચ્છીય આચાર્યથી પ્રતિષ્ઠિત પ્રતિમા કયાંથી મળશે? અને નહિ મળે તા જિન-દર્શન દુલ ભ થઈ પડશે? આમ કહીને શ્રાદ્ધવિધિની સાક્ષી આપી છે. તે કહે છે કે આકૃતિ વનીય છે પછી એ આકૃતિ બનાવી છે કેાણે ? એ જોવાનું ન હાય. એમ કયા આચાયે તે પ્રતિષ્ઠિત કરી છે તે જોવાનું ન હેાય. તીર્થંકરની વીતરાગ મુદ્રાસ્થિત મૂર્તિ દૃખા એટલે તે વંદનીય—પૂજનીય થઈ શકે છે. પ્રશ્ન : ૯૯. ખીન ગચ્છના વૈષધારી વાંવા યેાગ્ય નહિ તેમ Page #12 -------------------------------------------------------------------------- ________________ [ ૯ ] ગચ્છાંતરની પ્રતિમા વાંધવા યેાગ્ય નહિ ? આવું કહેનારને ઉપાધ્યાયજી સમજાવે છે કે વેષના લિ"ગમાં ગુણુદેષની વિચારણાને જરૂર સ્થાન છે, પણુ પ્રતિમાની બાબતમાં તે વિચારને સ્થાન નથી. વંદન નિયુક્તિના આધાર ટાંકીને કહે છે કે પ્રતિમા તા સવશુદ્ધરૂપે જ ગણાય, તેમાં દેષને કેાઈ અવકાશ જ ન હોય. ઘેાડાક પ્રશ્નોની નોંધ આપી પરિચય પૂર્ણ કરું છું. અભ્યાસીઆ આ રચનાનું જરૂર અવલેાકન કરે. એમાં મહત્ત્વની નોંધા જાણવા મળશે. યશેાભારતીના છઠ્ઠા પુષ્પમાં આપેલી ઉપાધ્યાયજીની વિચારબિન્દુની કૃતિ પણ જોઇ જવા જેવી છે. 6 કૃતિના અન્તમાં લખ્યું છે કે હજુ આવા ઘણા ખાલા વિચારવાના છે. તે સુવિહિત ગીતા સમક્ષ વિચારવા.' આ કથન સ્પષ્ટ જણાવે છે કે ઉત્સ-અપવાદમા, નય, નિક્ષેપ અને તત્ત્વજ્ઞાનથી પૂર્ણ અનેકાન્ત દર્શનની વાતા, સાપેક્ષ દૃષ્ટિએ પૂર્વાપર અવિરાધભાવે ઘટાવવાની હાય છે અને એ જ્ઞાનવૃદ્ધો પરિત આત્માએ જ ઘટાવી શકે. માટે જ ગીતાના ચરણે બેસી તત્ત્વ સમજવા કહ્યું છે, નહીંતર અધૂરી સમજણે ઊલટી ગઢ ખેસી જાય તેા અન થઈ જાય. એવા અનર્થી આજે પણ જાણે અજાણે થતા રહ્યા છે. ખાલ ૧૦૮ લખ્યા હતા. આ રચનાની પ્રતિ ૧૭૪૪માં લખાણી છે એવું અંતમાં જણાવ્યુ છે. ઉપાધ્યાયજી મહારાજની રીતિ મુજબ આદિમાં મૈં શબ્દ સ ંકલિત મંગલાચરણુ નથી, પ્રશસ્તિમાં પણુ ખાસ લખ્યું નથી છતાં લખાણ જોતાં ખેાલ ઉપાધ્યાયજીના છે એ નિર્વિવાદ બાબત છે. ખેાલ રચનાના સમય જણાવ્યા નથી. આ કૃતિ વિમલચ્છના ઋદ્ધિવિમલજીના શિષ્ય કીતિ વિજયજીએ કાગળ ઉપર ઉતરાવેલી છે. ૨૦૩૭ પાલિતાણા યશાદેવ સરિ Page #13 -------------------------------------------------------------------------- ________________ તથી અહલે જ અને આગળ પીવી અનિ ૨. શ્રદ્ધાનજ૯પપટ્ટક પરિચય અને તેના અનુસંધાનમાં શ્રમણોની વર્તમાન પરિસ્થિતિનું એકદર્શન આ લેખને ગ્રન્થ ન કહેવાય, કેમકે બે પાનાંની જ સાવ નાનકડી આ રચના છે. ખરી રીતે તો આ એક પત્ર છે. અને તેથી છેલ્લે જ છાપવાને હતો પણ સંજોગેના કારણે વચમાં છાપવો પડ્યો અને આગળ પાછળ ગ્રખ્યકૃતિઓ છપાણી એટલે આને પણ ગ્રન્થના કલાસમાં જ ગણવી અનિવાર્ય હતી. એટલે આ પણ ગ્રન્થ તરીકે સ્થાનાપન થવા પામી. વળી વંથિ નામ આપવું હતું એટલે પછી આ કૃતિને ગ્રન્થ તરીકે બિરદાવવી જ પડે. - આ કૃતિ ક્યારે લખાણું તેનો ઉલ્લેખ (સામાન્ય રીતે જે) અન્તમાં કરાતો હોય છે તે પ્રારંભમાં જ કર્યો છે અને ત્યાં સંવત १७३८ वर्षे वैशाख सित, गुरो महोपाध्याय श्रीयशोविजय નિમિઃ શ્રદ્ધાના હિતેા સમન્ન-પરિપત રમવાવ શં! આ નોંધથી એક વાત બહુ જ સ્પષ્ટ થઈ જાય છે કે આ કૃતિનું લેખન ૧૭૩૮માં કર્યું છે. પણ આ પટ્ટક ક્યારે તૈયાર કર્યો તે વાત જાણવા મળતી નથી. ૧૭૩૮ માં લેખન થયું છે. એટલે કાલધર્મના નજીકના વર્ષમાં અને વૃદ્ધ ઉંમરે થયું છે એ નક્કી છે, અને આવા પકે લખવાનો અધિકાર મોટા ભાગે ત્યારે જ સાંપડતો હોય છે. આ કૃતિનું નામ જણાવોહા પટ્ટા આવું અને ખુ રાખ્યું Page #14 -------------------------------------------------------------------------- ________________ [ ૧૧ ] છે. શ્રદ્ધાનબરૂ આ નામ રાખવા પાછળ પણ સહુ સાધુએ પેાતાના હૈયાની હાર્દિક અપીલ તરફ ઉપેક્ષા ન કરે તે હતી. અને દુઃ શબ્દ એ જૈન પર પરામાં આદૅશવાચક તરીકે સદીઆથી વપરાતા આવ્યા છે. પટ્ટદ ના પર્યાયવાચક તરીકે આદેશપત્ર, લેખપત્ર, આજ્ઞાપત્ર વગેરે ગણી શકાય. અન્તમાં સમસ્ત પતિ સમવાય ચેન્ય' શબ્દ વાપર્યો છે. આમાં વખત શબ્દ બહુ જ સમજીને મુકાયેલા શબ્દ છે. ઉપાધ્યાયજીના આ શબ્દ ખીજી ઘણી બાબતાની ચાડી ખાય છે પણુ ટૂંકમાં મુખ્ય મુદ્દાની વાત એ ધ્વનિત થાય છે કે આવા આદેશ પટ્ટા અપરિણત આત્માઓને કરવા કરતાં પરિણત આત્માને અનુલક્ષીને કરાય તે વધુ જરૂરી છે. આવી બાબતે ઉછાછળાં, ઉધ્ધત, સ્વછંદી સ્વભાવવાળાને કહેવાય નહિ. કહેવાય તા પેાતાના સ્વભાવનું વધુ પ્રદર્શન કરૈ અને લેખના આદર તા ન કરે પણુ લેખની પૂરી અવગણના કરીને લેખક સામે બળવા જ પાકારે અને અનુચિત પરિસ્થિતિ સર્જાય; માટે ઠરેલ, સયમજીવનથી સંકારિત, ઘડાયેલાઓ આગળ જ આ વાત કરવા માગે છે. હવે પટ્ટકમાં શું છે તે શ્રમણુ સંસ્કૃતિ હાય, વૈદિક યા બાદ હાય પણુ માનવ સ્વભાવ ન્યૂનાધિકપણે સર્વત્ર સમાન હેાય છે. કેમ કે માનવજાતમાં કષાયભાવ ( ક્રોધ, માન, માયા, લેાભ ) સત્તામાં બેઠેલા જ હાય છે. આ ચાર પ્રકારમાં ઓછાવત્તા કષાયથી માનવજાત સતત પીડાતી હાય તા તે સહુથી વધુ માન કષાયથી જ. એટલે જરાતરા પેાતાના જાણેઅજાણે અનાદર, અપમાન કે ઉપેક્ષા થઈ છે કે થઈ રહી છે એમ લાગે કે તરત જ માનસપ¥ા ઊંચી કરી બેઠા થઈ જશે અને ફૂંફાડા મારતા થઈ જશે અને આખરે ડખા મારવાનું પણુ કામ કરશે અને અનુચિત, અનિચ્છનીય, વેશલજ્જક જાતનતનાં તાકાના, લવારા, કૌભાંડા ઊભાં કરી ઊતરતી કક્ષાના સ્વભાવના ભાગ Page #15 -------------------------------------------------------------------------- ________________ [ ૧૨ ] ભજવશે. આથી તે પેાતાની જ તિનું અને સાથે પોતાના સહુવાસીએ અને આખા સમુદાયનુ કેટલુ' અહિત કરતા હોય છે તે માનકાયમાંથી ઊભા થયેલા ક્રોધ, રાષ કષાયથી અંધ બની ગયેલા આત્મા કયાંથી જોઈ જ શકે ? આમાં પછી સાધુ હેાય કે સંસારી | અહીયાં વાત આપણે શ્રમણુસંધની કરવાની છે. શ્રમણુ સ ંસ્કૃતિ તરીકે આજે બે સંસ્કૃતિ આળખાય છેઃ એક જૈન અને ઐાદ્ધ, અનાદિકાળથી જૈન સંસ્કૃતિના મુખ્ય પ્રવતક કે પ્રવક તરીકે તીર્થંકર ભગવાના જ હેાય છે. જેમાં છેલ્લા તીર્થંકર ભગવાન મહાવીર હતા અને બૌદ્ધ સંસ્કૃતિના પ્રવર્તક મહાત્મા બુદ્ધ હતા. કષાયભાવે ની નાનીમેટી આગૈા સત્ર પ્રજવલતી જ હેાય છે. ઇતિહાસના અભ્યાસીઓને ખ્યાલ હશે કે ખુદ મહાત્મા બુદ્ધુને ઝેર કે બીજા કોઈ પ્રયાગ દ્વારા મારી નાંખવાના ઉપલી સપાટીએથી પ્રયત્ના એકથી વધુ વાર થયા હતા. અને ભગવાન મહાવીર માટે શું બન્યું તે તે જૈનાતી જાણીતી વાત છે. જે બુદ્ધ ઉપર થયું એ જ મહાવીર ઉપર થયું. વસવાટની પરિચર્યા એમની એવી હતી કે ઉઘાડી રીતે મહાવીરને ખતમ કરવાનું ઘણું જ મુશ્કેલ હતું. લે! અગાઉથી ન જાણી શકે એ રીતે જ હુમલે થઈ જાય તેા જ નિશાન પાર પડે તેમ હતુ, એટલે ગાશાળાએ પાતાના તપથી મેળવેલ ( તેય પેાતાના જ ગુરુ ભગવાન મહાવીરની કૃપાથી જ ) તેજોલેસ્યા એટલે મુખમાંથી જવાલા કાઢવાની ( આધ્યાત્મિક શક્તિ) શક્તિથી મહાવીરને ભડથું કરી નાખવા અગ્નિજ્વાળા કર્યાં છેાડી ન હતી ? વેષનું, ચારિત્રનું અને સાધનાનું બધુય ચૂકી જનારા આત્માઆ માત્ર વધુ પડતી રીતે માત્ર અહંકાર, મહત્ત્વાકાંક્ષા, પૂજાવાની વાહવાહની તીવ્ર ભૂખા ન સંતેષાતાં નાની–શી જિંદગી લઈને આવેલા, સાધુના વેશ પહેરી જીવન જીવનારા સંતા-મહાત્મા શું તે શું ન કરે તેનાં અનેક ઉદાહરણા ઇતિહાસમાં મળે છે અને આજે આપણી નજર સામે પણ જોવા કયાં આછું મળે છે? Page #16 -------------------------------------------------------------------------- ________________ [૧૩] માન કષાયના પ્રસંગમાં ઇતિહાસ કહે છે કે તીર્થકર ભગવાન મહાવીર અને મહાત્મા બુદ્ધ જેવી વ્યક્તિઓને અન્તિમવાદીઓએ મારી નાખવા સુધીના કેવા દુષ્ટ, નિંદ્ય અને પાશવી કૃત્ય આચર્યા હતાં. એ પછી તેમની પરંપરામાં માનવસ્વભાવ તે સદાકાળ (પ્રાયઃ) એ જ રહેવાને. અહં, મહત્ત્વાકાંક્ષા અને સત્તાની, પૂજાવાની લાલસાને બેગ બનેલા આત્માઓ શું ને શું ન કરે? બધું જ કરે ! લગભગ દરેક કાળમાં આવી સ્થિતિ સર્જાતી હોય છે. પણ કાળ જેમ જેમ ઊતરતે આવતો જાય ત્યારે કષાયભાવોનું પ્રમાણ અને ઉગ્રતા બંને વધતાં જતાં હોય છે. આજે બરાબર કલિજુગનાં દર્શન થઈ રહ્યાં છે. છેલ્લાં ૧૫ વર્ષમાં માનષાયનું વિષ સર્વત્ર ઊછળ્યું છે. અને હવા બધે જ પહોંચી ગઈ છે. હવે એક ઘર, એક સમાજ, એક ગામ, એક શહેર કે એક એક રાષ્ટ્ર એવી વાત નથી રહી. લગભગ સમગ્ર વિશ્વમાં સ્વછંદતા અને વડીલની આમન્યા ન માનવી અને ઈચ્છા મુજબ વર્તવું એવી અકલ્પનીય, અતિ શોચનીય પરિસ્થિતિ ખડી થઈ છે, તેણે બધાય ક્ષેત્રમાં પ્રવેશ કર્યો છે. (અહીં કંઈ લેખ નથી લખવાને જેથી સમગ્ર ચિત્ર રજૂ કરી શકાય) અને એને ભેગ ન્યૂનાધિકપણે મોટે ભાગ બનતો રહ્યો છે. એ ઉપરાંત કાળના પ્રભાવે કહે કે માનવસ્વભાવની વધુ પડતી નબળાઈઓના કારણે કહે પણ જ્ઞાન, ધ્યાન, તપ અને સંયમપાલનમાં સાધુઓમાં નબળાઈએ, ક્યાંક શિથિલતા, ક્યાંક અનાચારો જેવી ભ્રષ્ટાચારની પણ દુઃખદ અને અતિ અનિચ્છનીય પરિસ્થિતિ ઊભી થયેલી અને થઈ રહેલી જોવા મળે છે. આજ સ્થિતિએ વધુ દૂર ન જઈએ તે હજાર વર્ષ દરમિયાન પણ જૈનસંઘમાં દેખા દીધી છે. જ્યારે જ્યારે શિથિલાચાર માઝા મૂકીને પિતાની લીલાઓ Page #17 -------------------------------------------------------------------------- ________________ ઈએ. સને થાય સાધુએ કરી છે. ભારત અને [૧૪] બતાવતે રહેવા થાય ત્યારે પરિણત એવા પૂ. આચાર્યો-સાધુઓ અને શ્રાવકે ચેંકી ઊઠે અને ત્યારે સહુને થાય કે હવે “રૂક જાવ 'ને આદેશ આપવો જ જોઈએ. ત્રસ્ત બનેલા શાણા, સમજુ, વિચારશીલ, ગંભીર અને શાસનના રખેવાળો પરસ્પર ચર્ચા-વિચારણું કરી જૈનસંઘના સંમેલનને બોલાવે પણ એની નેતાગિરિ મુખ્યત્વે જૈન શ્રમણુસંઘના આચાર્યો છે, કેમકે એકલા શ્રાવકસંઘથી આ કાર્ય શક્ય જ નથી હોતું. અને પછી એક સ્થળે અગ્રણું પીઢ, ગંભીર પરમશ્રદ્ધાળુ બુદ્ધિમાન, ગંભીર સુશ્રાવકે સંચાલક રહે અને અને ભગવાન મહાવીરના આચારથી ડાઘણું વિચલિત થએલા શ્રી શ્રમણસંધને (શ્રમણ સંઘને પણ) પુનઃ આચારબદ્ધ કરી સુવ્યવસ્થિત કરવા શ્રમણુસંધના સમર્થ અગ્રણીઓ સહુ શ્રમણેને પ્રેમ, સમજાવટથી, બેફામ તેફાની કે બળવાર બનેલા તોને જરૂર પડયે કડક થઈને પણ અંકુશમાં લે અને શિથિલાચારને સદંતર (નહિ કે અમુક જ) ખતમ કરવા, સાધુધર્મને સુશોભિત અને સુવાસિત બનાવવા પરસ્પર ચર્ચા-વિચારણને વિનિમય કરીને નવાં નીતિનિયમ ઘડે અને તે નિયમોનું પાલન કરાવવા, દેખરેખ રાખવા, સાધુ અને શ્રાવકેની એક મજબૂત કમિટિ શિક્ષા – કે દંડ નીતિને અમલ કરી શકે તે રીતે નીમે અને તે સાધુઓમાં શિથિલાચારોને પોતાની દેશપાત્ર, ટીકાપાત્ર અને વધુ પડતી અનિરછનીય પ્રવૃત્તિઓને કાયાકલ્પ કરાવે એટલે કે મૂલ માર્ગ ઉપર લાવી દે. આવી જડબેસલાક વ્યવસ્થા થતી અને એમ છતાં કોરડુ મગ જેવા સાધુઓ, બળવાખોરો, બેફામ રૂઆબ કરનારા, સંઘમાં ખટપટ, કાવાદાવા, લડાવી મારવાને ધંધે કરનારા સાધુઓ ન સુધરે તો દંડ તરીકે સંઘબહાર કરી દેતા અને પછી જૈનસંઘને તેની જાણ કરી દેવામાં આવતી એટલે ગામ કે નગરને સંઘ, સંઘના ફરમાનથી એ સાધુઓને કશો આદર ન કરે–અરે! ઉપાશ્રયમાં ઉતરવા ન દે, યાવત જરૂર પડે ગોચરી પણ ન વહેરાવે. આજની સ્થિતિ એવી છે કે Page #18 -------------------------------------------------------------------------- ________________ [૧૫] ક્યારેક ક્યાંક નીતિનિયમો ઘડાય છે પણ એનું પાલન ક્યાં છે ? પછી પરિણામમાં શૂન્ય. આજના સમયમાં દંડ કે ભય વિના પરિણામ જેવા ભાગ્યે જ મળે. મૂલગુણ અને ઉત્તરગુણના માર્ગથી ઊતરી પડેલા શ્રમણુસંઘને પુનઃ મૂલમાર્ગ ઉપર ચઢાવવા માટે જે નીતિનિયમો ઘડાતા તેને પટ્ટા નામ આપવામાં આવતું. આ પટ્ટક શબ્દ જેનધર્મમાં રૂઢ થયેલ, સાધુસંઘમાં પ્રખ્યાત શબ્દ છે. વહેવારમાં તેના પર્યાય તરીકે નિયમપત્ર, આજ્ઞાપત્ર, દસ્તાવેજ, આદેશપટ્ટકપત્ર, આચાર સંહિતા, ફરમાન આદિ શબ્દ વાપરી શકાય. ભૂતકાળમાં આવા પદકે બનાવ્યાનો ઇતિહાસ મળે છે. અહીં જે પટ્ટક છાપ્યો છે તે તે સાવ જ નાનકડો-થોડીક જ બાબતોને સમાવેશ કરતો છે. એમ છતાં તે સમયની ડામાડોળ અને અનિયંત્રિત બનેલ પરિસ્થિતિને પૂરો ખ્યાલ આપી જાય છે. માનવ હૈયામાં ખોટી સ્વતંત્રતા અને સ્વછંદતાનાં આકર્ષક લાલસાનાં પરિબળો સુષુપ્ત હોય છે. એ બળા, અહંને સાથ મળતાં ગમે તે નિમિત્ત મળતાં એકાએક બેઠા થઈ જાય છે અને સીધે બળ પિોકારવા સુધીની હદે પહોંચી જાય છે અને તે પછી તેને થાય છે કે હવે મારા સ્વતંત્ર-જીવન જીવવામાં, ન જોઈએ કોઈની રાક ને ન જોઈએ કોઈની ટોક. આ વિચાર જ એ સર્વાગી પતનને નેતરતો ભયંકર વિચાર છે. સાધુ જીવન જ એવું છે કે તે નિયંત્રિત જ હાય, અંકુશિત જ હોય તો જ સાધુતા ટકે અને પાંગરે. પણ વ્યક્તિના પાપના ઉદયે તેની દયનીય સ્થિતિ બને ત્યારે કાં ગુર તેને સંઘાડા બહાર મૂકે, ક્યાં તે સ્વયં સંધાડાથી જુદા પડી એકલવિહારીની માણેલી મજા માણતે થઈ જાય. તાત્પર્ય એ કે સર્વકલ્યાણુકર ગુરુકુળવાસને તિલાંજલિ આપે છે. સઢ વિનાના વહાણની જેમ બની રહે છે. આવી પરિસ્થિતિથી આત્માઓ બચે એ માટે Page #19 -------------------------------------------------------------------------- ________________ [૧૬] આ ગ્રન્થમાં પહેલી જ વાત ગ્રન્થકાર ઉપાધ્યાયજીએ ગુરુકુળવાસની વાત શાસ્ત્રની સાક્ષી સાથે કરી છે. - જૈન સાધુને જે પિતાની સંયમરક્ષા કરવી હોય, પવિત્ર, સુંદર અને સુવ્યવસ્થિત જીવન જીવવું હોય તો તે સમુદાયમાં જ રહેવાથી બની શકે, બધી મર્યાદાઓનું પાલન ત્યાં જ થઈ શકે, એકલા વિચરવાથી સંયમજીવન ખતમ થઈ જવાને પૂરો ભય ઊભો થવાને અને પછી પોતાના તારક ગુરુ પ્રત્યે અપ્રીતિ અને વિદ્વેષભાવ જાગતાં તો પછી ગુરુ સામે વિરોધ અને બળવો પિકારી સાનભાન ભૂલીને ગુરુના અવર્ણવાદે બેલી તેની હલકાઈ કરે અને કરીને મનમાં મલકાય અને ખૂબ ખુશી મનાવે. આ દુષ્ટ-મલિન ભાવને આવે જ નહિ અને આવી હોય તે દૂર થાય એટલા માટે ઉપાધ્યાયજીએ પાયાની વાત તરીકે પ્રથમ વાત એ જણાવી કે.. તારા સગુરુએ માત્ર ગુરુ જ નથી પણ તેને તુ તીથકર જેવા માનીને ચાલજે એટલે કે તારા માટે તો તે સાક્ષાત ભગવાન જ છે.” ગુરુ પ્રત્યે વિનય, આદર અને વિવેકને ભાવ જવલંત ટકી રહે અને ક્યારેક ગુરુ પ્રત્યે અનાદર, અવિનય અને અવિવેકને ભાવ રખે ભાગી ન જાય. તને કદાચ એને ઉછાળે આવી જાય છે મારામાં અને ગુરુમાં શું ફરક છે? જેવો હું છું તેવા તે છે. એ કંઈ બાપ નથી, મારે ને એને શું સગપણુ ? એ જુદા ઘરના હું જુદા જુદા ઘરને. એ મોટા છે અને હું નાનું છું એટલે કંઈ એમની ૧. પટ્ટા જૈન શ્રમણસંધના કામચલાઉ છતાં બંધારણ માટે એક પારિ. ભાષિક શબ્દ છે. અનુમાન થાય છે કે આવું મહત્ત્વનું બંધારણ સારી રીતે ટકી રહે એ માટે તે કદાચ કપડાં ઉપર લખવામાં આવતું હોય, અને કપડાને પર્યાય શબ્દ પર જેનામાં, જૈન સાધુઓમાં સુપ્રસિદ્ધ છે. જેમ ચલપટ્ટો ઉત્તર પટ્ટો વગેરે. આ પટ્ટ શબ્દને સ્વાર્થમાં વાર ત્યય લગાડીને ઘટ્ટ શબ્દ બનાવે છે, Page #20 -------------------------------------------------------------------------- ________________ [૧૦] આજ્ઞામાં રહેવું જોઈએ એવું થોડું છે ? આવો અપ્રીતિ, અરુચિ, તિરસ્કાર, ધૃણા, અનાદરના ઝેરથી હૈયું છવાઈ ન જાય માટે જ ઉપાધ્યાયજી પટકમાં પહેલી જ વાત કરે છે કે મહાનુભાવ ! આવો ભાવ જાગે ત્યારે મારા સામે ગુરુ બેઠા નથી પણ સાક્ષાત તીર્થકર બેઠા છે એમ વિચારજે; જેથી મર્યાદા વટાવી ગયેલા તારા ઉન્માદ, ઉદ્ધતાઈ કે અંહકારને પારે નોર્મલ થઈને ઊભો રહેશે અને ગુરુ અવજ્ઞા-આશાતનાના મહાપાપથી બચી જઈશ. અને તારા સ્વાર્થ મતલબ ખાતર તારે અહંને પોષનારી પ્રસિદ્ધિ, મહત્ત્વાકાંક્ષાની તીવ્ર ભૂખ વગેરે વગેરે કારણે અથવા આજ્ઞાનભાવે તું તારા ગુરુજીનું અપમાન, અનાદર, ખાટી નિંદા, ટીકા, ટિપ્પણ કરી ગુરુકોડના પાપથી બચી જઈશ અને પાપભ્રમણના બિરુદથી અને બંધાતા પાપકર્મથી ઊગરી જઈશ. તે ઉપરાંત આ પટ્ટકમાં મેલાં ગંદાં લૂગડાં પહેરવા માત્રથી જેઓ પિતે ઊંચા છે એ અહં રાખનારા, પોષનારા આત્માઓને ઉદ્દેશીને પણ સ્પષ્ટ ટકોર કરી છે કે મેલાં લૂગડાં પહેરે અને જે તે બીજે આચાર ન પાળે તે તે ક્રિયાવાન નથી...વગેરે આ પ્રમાણે પટ્ટકની પ્રસ્તાવના પ્રસંગે સદ્ભાવ, સરળ ભાવથી શાસનના હિતાર્થે મારા વિચારો થોડાક. કડક વ્યક્ત કર્યા છે. પટ્ટકની ભાષા સમજાય તેવી છે, તેથી અને આના ઉપર હજુ ઘણું લખી શકાય છતાં વિસ્તાર ન કરતાં સહુને આ કૃતિ જોઈ જવા અનુરોધ કરું છું સમયે સમયે શ્રમણ સંઘના હાલક ડોલક થઈ જતા રથને મજબૂત બતાવવા જાગ્રત જેનશ્રી સંઘે હિંમતથી ઉપેક્ષા છેડી શ્રેષ્ઠ પ્રયત્ન કર્યા હતા, તે પ્રયત્નો આજે કરવાની તાતી નહિં, અતિતાતી જરૂર છે. જેથી શ્રમણ સંઘનું નાવ દૂષણ – પ્રદૂષણના ખડક સાથે અથડાઈ ન જાય ! સહુ જ્ઞાનીને, વિદ્વાને, ચિંતક શાસનપ્રેમીઓ જરૂર વિચારે અને સક્રિય બને. સં. ૨૦૩૭ પાલિતાણું થશેવસરિ Page #21 -------------------------------------------------------------------------- ________________ ૨ અઢારસમણિ શાંતિ ઇ કૃતિને સામાન્ય પરિચય શીલ એટલે આચાર. શુદ્ધાચાર પાલનથી જ વ્યક્તિ મહાન અને પવિત્ર બને છે. વિવિધ રીતે વિવિધ પ્રકારના ભાગે ગણિતની સાથે ગણતરી કરતાં શીલના ૧૮ હજાર પ્રકારે થઈ શકે છે. આ ગણતરી કરવા માટે કાગળ ઉપર જે રીતે ગણતરી કરવી અનુકૂળ રહે તે રીતે કાગળ ઉપર ખાનાંઓ દર્શાવી ગણતરીનું ચિત્ર આલેખીએ તો જાણે રથ જેવી આકૃતિ બની ન હોય તેવું ભાસે. એટલે ૧૮ હજારની ગણતરીવાળી આ કેષ્ટક રચનાને રથ ની ઉપમા આપી. અને તેથી આ નાનકડી કૃતિનું નામ મહારશીવાદ પાડ્યું છે. આની ગણતરી આ પ્રમાણે છે. ગ, કરણ, સંસા, ઈન્દ્રિય પૃથ્વીકાયાદિ દસ, તેમ જ શ્રમણધર્મ, સાધુધર્મ આટલી વસ્તુઓનો પરપસ્પર હિસાબ કરીએ તે શીલનાં ૧૮ હજાર અંગેની સિદ્ધિ થાય છે. યતિધર્મ દસ પ્રકારનું છે. ક્ષમા, માર્દવ, (કમલતા) આર્જવ (સરલતા) મુક્તિ (નિર્લોભતા) તપ, સંયમ, સત્ય, શૌચ અને અકિંચન અને બ્રહ્મચર્ય. મુનિ આ દશ પ્રકારના ગુણોથી યુક્ત હોય. આવા મુનિએ પૃથ્વીકાયાદિ દશ પ્રકારના આરંભને ત્યાગ કરવાને હેય છે એટલે ૧૦ યતિધર્મની સાથે મુનિઓ પૃથવી આદિ ચાર કષાયને તેમ જ બેઈન્દ્રિયથી લઈ પંચેન્દ્રિય સુધીના સમારંભે અને અજીવ સમારંભનો ત્યાગ કરવાનું છે તેથી તે દરેક ગુણ દશ-દશ પ્રકારને થતાં શીલન અંગે ૧૦૦ થાય, Page #22 -------------------------------------------------------------------------- ________________ [૧૯] યતિધર્મ સહિતની યતના-જયણા પાંચ ઈન્દ્રિયોના જીતવાપૂર્વક કરવાની છે તેથી સોના પાંચ પાંચ પ્રકારે થતાં ૧૦૦ ૪૫ = ૫૦૦ ની સંખ્યા થઈ. એ ઈન્દ્રિય જન્ય આહારાદિ ચાર સંજ્ઞાથી રહિત હોવો જોઈએ એટલે ૫૦૦*૪= ૨૦૦૦, વળી તે મન, વચન અને કાયાથી ન કરવા રૂપ, ન કરાવવારૂપ. અને ન અનુમોદવારૂપ હેવાથી, પ૦૦ ૪ ૪ સંજ્ઞા ૪ ૩ કરણ ૪ ૩ ગ = ૧૮ હજાર ભેદ શીલાંગના થાય. આ ભાંગા બતાવાને મૂળ મુદ્દો જન સાધુએ યથાર્થ રીતે ૧૮ હજાર પ્રકારે શીલધર્મની આરાધના કરવા પૂર્વક જીવન જીવવાનું હોય છે તેને તેને ખ્યાલ આપવાને છે. શીલાંગ ઉપરાંત બીજા ૧૭ પ્રકારના રથે ૧૮ હજારના ભેદ બતાવવા દ્વારા શાસ્ત્રમાં બતાવ્યા છે. એ અઢારે પ્રકારના રથને પરિચય ઉપાધ્યાયજીની આ કૃતિમાં આવે છે. આ કૃતિના પ્રારંભમાં મંગલાચરણ જ નથી. જે નમઃ પણ નથી અને પ્રશસ્તિ પણ નથી; પણ પ્રતિના અંતમાં મહેપાધ્યાય - વિના જ વિપરિતાથાદ આટલી પંક્તિ હતી. આ રીતનું નામ બીજા કેઈ સાધુનું જાણવા મળ્યું નથી. એટલે આ કૃતિ ઉપાધ્યાયછની જ છે એવું પ્રાથમિક પ્રમાણ ન હોવા છતાં આ એક જ પંક્તિના કારણે અમોએ છાપી છે. સત્ય જે હેય તે ખરું! પ્રત્યુત્તર મળેલ નથી, એટલે યથાર્થ નિર્ણય કરી શકાયું નથી. ૧૮ હજાર શીલાંગ રાની રંગીન રથેના ચિત્રો સાથેની પુસ્તિકા વરસો અગાઉ બહાર પડેલી છે. પાલિતાણા, ૨૦૩૮ યદેવસૂરિ Page #23 -------------------------------------------------------------------------- ________________ છે. પદgi વિરાટીના ગ્રન્થકૃતિનું ઊડતું અલ્પાવલોકન જેનધર્મ એ અહિંસામૂલક ધર્મ છે. એટલે કે જેના પાયામાં જ અહિંસા છે, જેના કેન્દ્રમાં જ અહિંસા બેઠી છે, જૈનધર્મના આચાર, વિચાર ક્રિયાકાંડનાં તમામ ક્ષેત્રે સૂક્ષ્મ કે સ્થૂલ રૂપે અહિંસા વિચાર–આચારથી છવાઈ ગયેલાં છે. હિંસા અધર્મ છે, જ્યારે અહિંસા ધર્મ છે. જ્યાં ધર્મ છે ત્યાં કલ્યાણ છે. અને જ્યાં અધર્મ છે ત્યાં અકલ્યાણ છે. જયાં ધર્મ છે ત્યાં પ્રકાશ, સુખ શાંતિ અને આનંદ છે અને જ્યાં અધર્મ છે ત્યાં અંધકાર, અશાંતિ, દુઃખ અને શેક છે. જૈનધર્મની ધાર્મિક કઈ પણ પ્રવૃત્તિમાં સાચી રીતે હિંસાનું સીધું કે આડકતરી રીતે, સૂમપણે કે શૂલપણે સ્થાન હોય તો તે પ્રવૃત્તિ કાઈ પણ જેનથી કરી શકાય નહિ. આ પ્રાથમિક મૂળભૂત બાબત છે, અર્થાત આ, જૈનધર્મને તીર્થકર સર્વજ્ઞાએ બતાવે સર્વસામાન્ય સિદ્ધાન્ત છે. રાજમાર્ગ છે, એટલે એને લક્ષ્યમાં રાખી શિષ્ય પ્રશ્ન કરે છે – પ્રશ્ન –જ્યાં જ્યાં હિંસા ત્યાં ત્યાં અધર્મ છે તો પછી (સાધુ-સાધ્વીજીની વાત જુદી છે) ગૃહસ્થ તે પૂજા કરવા માટે સ્નાન કરે, પ્રતિમાજીને જલાભિષેક કરે, ત્યારે સચિત–સજીવ છવવાળા કાચા પાણીને જ ઉપયોગ કરવો પડે છે, પુષ્પ ચઢાવે તે પણ સજીવ હોય, અગ્નિ પેટાવે તે પણ સજીવ હોય, આ રીતે તેમાં ને જન્મ આપવાનું અને અગ્નિ બુઝાઈ જતાં તેનું મોત Page #24 -------------------------------------------------------------------------- ________________ [૨૧] નિપજાવાનું કાર્ય થાય જ છે. તે અપૂકાય–જલકાય અને અગ્નિમાં અગ્નિકાયરૂપ શરીર રહેલાં જ છે. તેથી ભલે અહીં બાદર એકેન્દ્રિય છેવોની હિંસા થતી હોય અને તે ધર્મ નિમિત્તે હોય તે ત્યાં કરાતા દ્રવ્યસ્તવમાં એટલે પ્રભુપૂજામાં હિંસાનું પાપ લાગવાનું જ. તો પછી તે દ્રવ્યસ્તવ એટલે પૂજાદિ કાર્યો કેમ કરી શકાય? અર્થાત જૈનધર્મે આને નિષેધ કરવું જ જોઈએ ? આ શિષ્યનો પ્રશ્ન છે. ઉત્તરઃ—આને ઉતર એટલે તેઓશ્રી આ ગ્રન્થમાં શાસ્ત્રની દૃષ્ટિસાક્ષીએ અને તર્ક-દલીલ દ્વારા આપે છે અને સાબિત કરી આપે છે કે પૂજા માટે નાનાદિકથી લઈને કરવામાં આવતા દ્રવ્યસ્તવ (ભલે તેમાં હિંસા સૂક્ષ્મ સ્વરૂપે દેખાતી હોય તો પણ) પિતાને અને પરને અનુમોદના કરવા દ્વારા સ્વપર ઉભયને પુણ્યનું કારણ બને છે. અને જ્યાં પુણ્ય છે ત્યાં ધર્મ છે જ. એક બાજુ તમે હિંસા ત્યાં પાપ-અધર્મ બતાવો અને બીજી બાજુ ધર્મનિમિત્તે થતી હિંસાને અહિંસામાં ખપાવી તેને ધર્મ-પુણ્ય બતાવે, વતાવ્યાઘાત જેવી આ વાત કેમ ગળે ઊતરે ? ત્યારે વસ્તુની સાબિતી માટે હંમેશાં દષ્ટાંત-દાખલે બહુ જ અસરકારક ભાગ ભજવે છે. વળી તેથી તર્ક પૂરે સાબિત થઈ શકે છે એટલે અહીંયાં પણ ગ્રંથકાર પ્રસ્તુત વાતના સમર્થનમાં લૂ ઉનાનું એક સુપ્રસિદ્ધ ઉદાહરણ ટાંકે છે. આ દૃષ્ટાંતને ઉપયોગ સહુ ધર્મના નેતા કરતા હોય છે. “લાભાલાભ” શબ્દ આ જ પ્રશ્નની પેદાશ કહીએ તો ચાલે. એની સાથે આડકતરી રીતે હિંસા-અહિંસાની વાત સંકળાએલી છે. ઉપાધ્યાયજીએ આ દૃષ્ટાંતનું. વિશદીકરણ કર્યું એટલે વિવિધ તર્ક દ્વારા સારી રીતે આ વાત સમજવી. આ દૃષ્ટાંત આપણને એમ સમજાવે છે કે જેમ કુવો ખોદતાં પૃથ્વી, જલ કે અગ્નિકાયાદિ એકેન્દ્રિયાદિ જીવોની હિંસા તે થશે જ, પણ જ્યારે પાણું નીકળશે ત્યારે મધુર જલ દ્વારા સ્વપર સહુની Page #25 -------------------------------------------------------------------------- ________________ [૨૨] તૃષા છિપાશે, સહુની શાંતિ-પરિતૃપ્તિ થશે. એ વખતે કૂવો દાવનારને પુણ્યબંધ થશે અને જ્યાં પુણ્ય ત્યાં ધર્મ છે જ. અને આ વાત ભારતવર્ષમાં (૧૪૪૪) ગ્રન્થના સત્કૃષ્ટ સર્જક, મહાન આચાર્ય પૂજ્યપાદ શ્રીહરિભદ્રસૂરિજી વિરચિત ૫૦ લેકવાળા સાતમા પૂના ઘર નામના પ્રકરણની દશમી ગાથામાં અને તેના મહાન ટીકાકાર શ્રી અભયદેવસૂરિજી મહારાજે તેની ટીકામાં પણ અલ્પષ બતાવી કૂવાનું ઉદાહરણ આપી વિશેષ લાભ બતાવ્યો છે. જેમકે કૂવો ખોદવામાં શરીર કાદવથી ખરડાશે, કપડાં મેલાં થશે, સુધા-તૃષા શ્રમ થશે. પણ કુ ખેરાયા પછી પાણી નીકળતાં સ્વપરને લાભ થવાને છે. જેમ કુ ખોદવામાં પ્રારંભમાં નુકસાન હવા છતાં પરિણમે લાભ લેવાથી ફૂ ખોદવાની પ્રવૃત્તિ આખરે તે જીવોના લાભ-હિતમાં પરિણમે છે. તેમ જિનપૂજામાં હિંસા થવા છતાં પૂજાથી થતા શુભ ભાવોથી પરિણામે આત્માને લાભ જ થાય છે. પ્રશ્ન – પૂ. અભયદેવસૂરિજી મહારાજે અલ્પષ બતાવ્યો છે તો તેવી પૂજા સંપૂર્ણ પુણ્યબંધનું કારણ કેમ બને ? તે પૂ. અભયદેવસૂરિ મહારાજે જે અપદેષ બતાવ્યો છે તે પણ જયણા (એટલે કે અહિંસાને પ્રગટ પરિણામ વિનાની પ્રવૃત્તિ)નું પાલન ન કરે તે લાગે છે. પણ જે જયણું વગેરે વિધિપૂર્વક સ્નાન-પૂજાદિ કરે તે અલ્પષ પણ લાગતો નથી. એ દ્રવ્યસ્તવ એકાન્ત ધર્મરૂપ જ બને છે. તે નિપાપ અને પુણ્યબંધનું કારણ બને છે. પૂ. અભયદેવ સૂરિ મહારાજે જે વારિ શબ્દ દ્વારા અલ્પદેષ બતાવ્યો છે. પણ આ શબ્દ યતના પૂર્વકની પૂજામાં સર્વથા દેષ થતો નથી એમ સૂચિત કરે છે. ગ્રન્થ રચનાના પ્રારંભમાં કરેલી પ્રતિજ્ઞાના સમર્થનમાં પૂજા પંચાશકની ગાથા કરમાં આપેલા રાશિવ વચનની અન્યથા અનુપત્તિ કરી છે. ત્યાં લખે છે કે ૧ ઝિન ૨. વાચવા જ્ઞતિવિ છેક હિંfજા પૂજા પચાશક ગાથા ૪૨. Page #26 -------------------------------------------------------------------------- ________________ [૨૩] केनचित् यतना विशेषेण प्रवर्तमानस्य सर्वथापि न भवती ત્યપિ નાઈ કાથવિતુ ગ્રામ્ ! તાત્પર્ય એ કે કૂવાના ઉદાહરણથી જિનપૂજા ગૃહસ્થો માટે નિર્દોષ છે. પૂજા એ ગૃહસ્થને અસ૬ આરંભથી નિવૃત્તિ આપે છે. તેનાથી ભાવની વિશુદ્ધિ થાય છે. પરિણામે ચારિત્રધર્મની પ્રાપ્તિ પણ થાય છે ત્યારે તે સંપૂર્ણ જીવહિંસાથી નિવૃત્ત થાય છે–બને છે. માટે વિધિ અને ભાવની શુદ્ધિપૂર્વક કરેલી પૂજા આલોક-પરલેકના હિતાર્થે થાય છે. શુભ અધ્યવસાયોની વિશુદ્ધિ થતાં ઈષ્ટની સિદ્ધિ પણ થાય છે. માટે મૂઢતા છોડીને શાસ્ત્રીય બાબતે વિવેકપૂર્વક, સાપેક્ષભાવે લાભાલાભને વિચાર કરી રહણ કરવા જેવી હોય છે. બુદ્ધિ વિવેક ન દાખવે તો તેને હિંસા જ દેખાવાની અને પૂજને વિરોધ જ કરવાનો. પણ વિરોધની ખાતર વિરોધ કરવાની રસમ છોડીને, વિરોધી જડ વલણ તજીને, જૈનધર્મની અનેકાંતિક ધર્મપ્રરૂણની પદ્ધતિને ધ્યાનમાં લેશે તે ક્રિયા એ કર્મ ખરું, પણ બંધ પરિણામ પર હોય છે. એ જોતાં પૂર્વગ્રન્થિ-પૂર્વગ્રહ છોડીને બાપદાદાના કૂવામાં ડૂબી નથી જવું એવો ખ્યાલ રાખશે. તેમજ ઉપાધ્યાયજી મહારાજની સમજાવટ, કૃપખનનનું તેમજ દુર્ગતિનારી આદિના દષ્ટાંત વિચારશે તો વિરોધી વલણ ટોળ્યા વિના નહી રહે. અહીં ચર્ચાને ઈશારે જ બસ છે. પ્રતિ પરિચય સદ્ભાગ્યે ૬ પાનાની પૂરી પ્રતિ મલી આવી, જેથી પ્રથમ બહાર પડેલી મુદ્રિત પ્રતિમાં પૃષ્ઠ ૬માં જે પાઠ છૂટી ગયે હતો તે પાઠ ઉમેરીને પ્રતિ પૂર્ણ કરાવી લીધી અને તે જ અહીંયાં છાપી છે. આ પ્રતિની પ્રેસકોપી મેં સં. ૨૦૧૧માં કરાવી હતી. આ કૃતિ પજ્ઞ છે એટલે મૂલકાર અને ટીકાકાર બંને પોતે જ છે. એક જ કર્તા હોવા છતાં તેમને આ કૃતિનાં બે નામ ઇષ્ટ હતાં એટલે ટીકાના મંગલાચરણમાં તરવાિ નામ દર્શાવ્યું છે. Page #27 -------------------------------------------------------------------------- ________________ [૨૪] જ્યારે મૂલગ્રન્થની આદ્યગાથામાં ફૂપ રન વિશાલીન નામ દર્શાવ્યું છે. એટલે એમના ગ્રન્થોની સૂચિમાં બંને નામે ઉપગ થયે છે પણ હું મૂલગાથાગત આપેલા નામને પ્રાધાન્ય આપી આ ગ્રન્થનું સહુએ દાન વિરલી વાવ નામ રાખ્યું છે એટલે હું પણ તે જ નામ માન્ય રાખું છું. પાલિતાણા ૨૦૩૮ યાદેવરારિ Page #28 -------------------------------------------------------------------------- ________________ ૬. કાયસ્થિતિ સ્તવનનું ઊડતું અવલોકન પૂ. ઉપાધ્યાયજી મહારાજશ્રીએ સત્તરમા અઢારમા સૈકામાં પાંચ ઢાળ અને વિવિધ છંદમાં બનાવેલ ૬૭ પદ્ય દ્વારા જૂની ગુજરાતી ભાષામાં રચેલી આ કૃતિ છે. અને તે આ પાંચગ્રન્યિ ગ્રન્થના અન્તમાં યશેભારતી પ્રકાશનના આઠમા પુષ્પરૂપે પ્રકાશિત કરી છે. નવ ગ્રન્થપુષ્પમાં ગ્રન્થભંડારામાંથી શોધી કાઢવામાં આવેલી તમામ કૃતિઓ પ્રસિદ્ધિના પ્રકાશને પામે છે અને મારી વર્તમાનની મોટી જવાબદારી પૂર્ણ કરતાં અનહદ સંતોષ થાય છે. કાયસ્થિતિ એટલે શું? કાયસ્થિતિ એ ટૂંકું નામ છે પણ એને વધુ સમજવા માટે આગળ “સ્વ” મૂકીને રવાઇ રિથતિ આવું પૂરું નામ સમજી લેવું. હવે જૈન ધર્મના પ્રકરણ કે તત્વજ્ઞાનની વૈજ્ઞાનિક પરિભાષામાં તેને શું અર્થ થાય છે તે જોઈએ. એટલે પિતાની ય એટલે કાયા. અને તેની સ્થિતિ એટલે તેને કાળ. આટલે શબ્દાર્થ કરી તેને સળંગ અર્થ સમજીએ જીવ-આત્મા પિતાની એકની એક જતિની વિવક્ષિત કાયામાં દેહમાં (એને એ જ કાયા દ્વારા ) અવિરતપણે ઉત્પન્ન થવા વડે અને મૃત્યુ પામવા વડે કરીને પસાર થતા જીવને કાળ તેને “સ્વકાય સ્થિતિ' કહેવાય છે. ૮૪ લાખ છવાયોનિમાં એક ઇન્દ્રિયવાળા જીવોથી માંડીને પંચેન્દ્રિય સુધીના (૨૪ દંડકના) છ પરત્વેને કાયસ્થિતિ એટલે Page #29 -------------------------------------------------------------------------- ________________ [૨૬] પસાર થનારે કાળ કે ભાવો કેટલા હોય છે તે આ વાત ત્રિકાળજ્ઞાનીભગવંતોએ અનંત જીવાયોનિઓનું જ્ઞાનથી પ્રત્યક્ષ દર્શન કરીને જાણી હતી. તે વાત શાસ્ત્રમાં ગૂંથાણું અને તેને લાભ સર્વ સામાન્ય જીવોને મળે તે હેતુથી ઉપાધ્યાયએ પદ્ય કવિતા દ્વારા ત્યાગ વૈરાગ્ય અને જીવનના વિકાસ ક્રમના તાણાવાણુ સાથે જણાવી છે. કાયસ્થિતિ આગળ હ્ય ન સમજીએ તે એકલા એ શબ્દને અર્થ કોઈપણ જીવના શરીરના માપ અંગેનું સ્તવન છે એવું કોઈ સમજી ન જાય માટે હ્ય શબ્દ લગાડવો. પ્રશ્ન :- કોઈ પ્રશ્ન કરે કે શું મનુષ્ય મરીને મનુષ્ય જ થાય ખરે ? (સાપેક્ષભાવે કહીએ ) તે થાય પણ ખરે. જે થાય તો પછી ઉપરાઉપરી કેટલીવાર થાય ? અને સતત મનુષ્યને ભવજન્મ કેટલીવાર મળે, તે વાત માત્ર મનુષ્યને આશ્રીને જ નહિ; જીવન તમામ ભેદ-પ્રભેદોને આશ્રીને અહીં જણાવી છે. અજૈન શાસ્ત્રની એક માન્યતા એવી પણ ચાલી આવી છે કે મનુષ્ય મરીને સદાકાળ મનુષ્ય જ થાય. પશુ મરીને ફરી પશુ જ બને અર્થાત્ ત્રણેય કાળમાં મનુષ્ય મનુષ્ય જ બની રહે અને પશુ પશુ બની રહે. આવી ઇતરાની માન્યતા નિતાન્ત ખોટી છે. “સદાકાળ” શબ્દ અને જ કાર ' શબ્દ દૂર કરીને પછી અર્થ સ્વીકાર કરવાનું છે. આ પ્રશ્ન અનેકાન્ત દૃષ્ટિથી હલ કરો એટલે કે મનુષ્ય મરીને મનુષ્ય, તિર્યંચ મરીને તિર્યંચ પણ થઈ શકે, પણ “થાય જ એ નિયમ નહિ. જીવની જેવી જેવી શુભાશુભ કારણ હોય તદનુસારે તે તે ગતિનું અને તે તે કમનું નિર્માણ થાય. સારું જીવન સારી કરણ કરે તે અતિ વિકસિત જન્મમાં વિકસિત દશા પ્રાપ્ત કરે. ખરાબ જીવન, ખરાબ કૃત્ય કરે તે અતિ અવિકસિત જન્મમાં જન્મીને અવિકસિત આત્માની–મૂઢ અતિ જડ જેવી અવસ્થાવાળી નિઓમાં જન્મ લીધા કરે છે, Page #30 -------------------------------------------------------------------------- ________________ [૨૭] આ સ્તવનમાં તમામ જીવાની કાયસ્થિતિનું વણુ ન કરીને ચારેય ગતિમાં કેવા દેવાં કષ્ટો, દુઃખા અને ઉપાધિઓ છે તેનું સુંદર વન કરી, મનુષ્ય જન્મની મહત્તા જણાવી આ સંસારની રખડપટ્ટીના અન્ત લાવવા એકલા જીવ અસમર્થ હાવાથી કર્તાએ પ્રભુને શરણે જઈ પ્રભુ પ્રત્યેના સમર્પણભાવ વ્યક્ત કરી પ્રભુકૃપા યાચી છે. અહીંયાં એક વાતનું ગણિત ખાસ સમજવા જેવું એ છે કે તદ્દન અવિકસિત દેશાના, તદ્દન નીચી કક્ષાના જીવાની કાયસ્થિતિ સહુથી વધુ અને તેથી વિકસિત થતાં જન્મેાની તેથી આછી અને સહુથી વિકસિત મનુષ્યની સહુથી ઓછી છે. કાળની દૃષ્ટિએ જોઈએ તા નીચી કક્ષાના જીવો માટે અનન્ત ઉત્સર્પિણી અને અવસર્પિણી શબ્દ વાપર્યાં, જ્યારે તેથી ઉપરના માટે અસખ્ય શબ્દ આપ્યા અને મનુષ્યાદિ માટે વરસે શબ્દ ન વાપરતાં ભવ શબ્દ વાપર્યો. તેથી અલ્પ માટે સાતથી આઠ ભવ કલા, આ રીતે કાર્યસ્થિતિ સ્તવનમાં શું આવે છે તેની ઝાંખી કરાવી. આપણે પણ પ્રભુને પ્રાથી એ કે અમારી કાયસ્થિતિના સદાને માટે અન્ત આવે અને નિર્વાણુમાની સાધના દ્વારા વિદેડી બની શાશ્વત સુખ–મેાક્ષના અધિકારી બનાવે ! આ કૃતિ અમદાવાદના એક ભાવિક શ્રાવકે લખાવી છે. પાલિતાણા. ૨૦૩૮ ચોદેવરિ Page #31 --------------------------------------------------------------------------  Page #32 -------------------------------------------------------------------------- ________________ न्यायविशारद, न्यायाचार्य, महोपाध्याय - श्रीमद् यशोविजयजी गरिणवर्य द्वारा संगृहीत १०८ बोल संग्रह [ सूचना-प्रस्तुत संग्रह की पाण्डुलिपि का पहला पृष्ठ खो जाने अथवा नष्ट हो जाने के कारण क्रमांक १ से ४ तक के प्रश्न नहीं दिये गये हैं । यही कारण है कि इस ग्रन्थ का आरम्भ ५ वें बोल से हो रहा है । ] (५) यथाछं दन उत्सूत्र बोल्यानो निर्धार नथी एहवं लिख्यूँ छइं ते न मिलई, जे माटई - आवश्यकव्यवहार भाष्यादिक ग्रंथमां यथाछंद उत्सूत्रचारी नई उत्सूत्रभाषीज कहिओ छइं नियत उत्सूत्रथी अनियत उत्सूत्र हलुउं ज हुई एहवं कहई छई ते न घटइं, जे माटइं एक जातिनई पापई हिंसादिक आश्रवनी परि नियतानियत भदेहं फेर कहिओ नथी ॥ ५ ॥ ( ६ ) कीधां पापनुं प्रायश्चित्त तेहज भवई आवई पणि भवांतरि नाव, एवं लिख्यं छइं ते न घटई, जे माटई -- पंचसूत्र चतु:शरणादि ग्रथनई अनुसारइं भवांतरनां पापनुं पणि प्रायश्चित्त जणाई छई ॥ ६ ॥ बो० सं० १ Page #33 -------------------------------------------------------------------------- ________________ १०८ बोल संग्रह ( ७ ) अभव्यनइं अनाभोगरूप एकज अव्यक्त मिथ्यात्व हुई एहव, व्याख्यान विधिशतकमां लिख्यं छइ ते अयुक्त, जे माटइं गुणस्थानक्रमारोहादिक ग्रंथई अभव्यनइं व्यक्ताव्यक्त २, प्रकारि मिथ्यात्व कहिउं छइं ॥ ७ ॥ (८ ) वली तिहां एहवं लिख्यं छइं, जे एकपुद्गलपरावर्त संसार शेष जेहनइं हुई तेहनइंज व्यक्त मिथ्यात्व कहिइं ते सर्वथा न घटइं, ते माटइं तेहयी अधिक संसारी पणि पाखंडी व्यक्तमिथ्यात्वीज कहिया छइं॥८॥ अनाभोग मिथ्यात्वइं वर्त्तता जीवने मार्गगामी वा उन्मार्गगामी कहिइं, एहवी कल्पना करि छइं ते कोई ग्रंथइ नथी अनइं इम कहतां सघलई ३, राशि कल्पाइं ।। ९ ।। ( १० ) अभव्य अव्यवहारिया कहिया छइं । ते उपदेशपदादिकग्रंथसाथि तथा लोकव्यवहार साथि पणि न मिलइ ।। १० ॥ ( ११ ) व्यवहारिया जीव सर्व, आवलिका असंख्येयभागसमयप्रमाण पुद्गलपरावर्त पछी अवश्य मोक्षइं जाइं, एहवं लिख्यं छइं, तिहां कोइ ग्रंथनी साखि नथी। साहम भुवनभानु केवलिचरित्र, योगबिन्दु मुख ग्रंथनी मेलि व्यवहारिया थया पछी अनंता पुद्गलपरावर्त पणि दीसई छई ॥ ११ ॥ Page #34 -------------------------------------------------------------------------- ________________ १०८ बोल संग्रह ( १२ ) सूक्ष्मपृथिव्यादिक ४ तथा निगोद २, ए छ भेद अव्यवहारिया कहि एवं लिख्यं छइं ते न घटइ, जे माटइ – उपमितभवप्रपंचा सनयसारसूत्रवृत्ति, ' भवभावनावृत्ति, श्रावकदिनकृत्यवृत्ति, पुष्पमालावृत्ति, धर्म रत्नप्रकरणवृत्ति, संस्कृतनवतत्त्व सूत्रादिक ग्रंथनी मेलइं प्रकटज बादरनिगोदादिक व्यवहारिया जणाई छई, एक सूक्ष्मनिगोद ज अव्यवहारिया कहिया छइ ।। १२ ।। ( १३ ) ऍ उपमितिभवप्रपंचादिकनां वचन, पन्नवणा साथई विरुद्ध अनाभोगपूर्वक एहवुं लिख्युं छइं, ते पूर्वाचार्यनी आशात नानुं वचन जिनशासननी प्रक्रिया जाणइं ते किम बोलइ || १३|| ( १४ ) अभव्य व्यवहारियाथी तथा अव्यवहारिया थी बाह्य छई, एवं पणि व्याख्यान विधिज्ञतक मां लिख्यं छइं, ते पणि कल्प नामात्रजं ।। १४॥ ( १५ ) अनाभिग्रहिक मिथ्यात्व अभिग्रहिक सरिखुं आकरु एहवं लिख्यं छइं ते पणि न घटइं जे माटई योगबिन्दु प्रमुख ग्रंथई अनाभिग्रहिक आदि धर्मभूमिका रूप दीस छई ॥ १५ ॥ १. मूल प्रति में इसी प्रकार का नाम है, किन्तु इस प्रकार का ग्रन्थ कौन सा है ? यह ज्ञात नहीं है । यहाँ जो साक्षी ग्रन्थ हैं वे श्वेताम्बरीय हैं । ग्रतः 'समयसार ' की कल्पना नहीं की जा सकती है । Page #35 -------------------------------------------------------------------------- ________________ १०८ बोल संग्रह ( १६ ) मिथ्यात्वीनइं देवाराधन अध्यवसाय जीवहिंसादिक अध्यवसायथी पणि घणुं दुष्ट एहवं सर्वज्ञशतक मां लिख्यं छई ए एकांत ग्रहवो ते खोटो जे माटइं आदि धार्मिक नई साधारण - देवभक्ति योग प्रमुख ग्रंथमां संसार-तरणनं हेतु कहि छ ॥१६॥ ( १७ ) मिथ्यात्वना गुण ते सर्वथा ज गुणमां न गणिई एहवं कहिहइ" छइं ते पण न घटइं १ जे माटई मिथ्यादृष्टिना गुण आव्यई ज, सूधुं पहिलं गुणठाणं हुई, एवं योगदृष्टिसमुच्चय ग्रंथमां कहिउं छई ।। १७ ।। ( १७ ) परसमयमा न कहीनां स्वसमयमां कही, एहवीज क्रिया सुपात्रदान, जिननी पूजा, सामाइक प्रमुख, मार्गानुसारिपणानं कारण, एहवुं कहिउं छई, ते पणि एकांत न घटई जे माटई उभयसंमत दयादानादिक क्रियाई पणि मार्गानुसारिपणुं योगबिंदु प्रमुख ग्रंथई कहिउं छई ॥ १८ ॥ ( १९ ) उत्कर्षथी अपार्द्धपुद्गलपरावर्त्त शेष संसार हुइ तेहज मार्गानुसारी एहवुं लिख्यं छइ ते पणि विचारवुं - जे माटई उपदेशपदमां वचनौषध प्रयोगकाल चरमपुद्गलपरावर्त्तज कहिउं छई तथा योगबिंदुनी [वी ] सविशीप्रमुख ग्रंथानुसारइं पणि एक चरमपुद्गलपरावर्त्त मार्गानुसारिनो काल जणाई छ ।। १९ ।। १. कह । Page #36 -------------------------------------------------------------------------- ________________ १०८ बोल' संग्रह । २० ) सम्यक्त्वथी घणु ढुकडो मार्गानुसारी हुई, ते संगम-नयसारादिक सरिखोज पणि बीजो न कहिइं, एहवं छइं ते न घटई. जे माटई १-अपुनबंधक, २-सम्यग्दृष्टि, ३-चारित्री ए ३ शास्त्रइ' धर्माधिकारी कहिया छइं, ते तो आप आपणइ लक्षणे आणिइं पणि एक एकथो ढूकडापणानो तंत नथी ते माटई जिम सम्यग्दृष्टि चारित्रथी वेगलो पणि पामिई-तिम मार्गानुसारी सम्यक्त्वथी वेगलो पणि हुइं ते वातनी ना नहीं ॥ २० ॥ ( २१ ) मिथ्यात्वोनी दया व्याधादिकना मनुष्यपणानइं सरखी * एहवं लिख्यं छइं ते महाद्वेषन वचन जे माटई अपुनबंधकना दयादिक गुण उपदेशपदादिक ग्रंथमां-वीतरागदेवनी सामान्य देशनाना विषय कहिया छइं ॥ २१॥ ( २२ ) जननी क्रियाई अपुनबंधक हुइं पणि अन्यदर्शननी क्रियाई न हुई ज एहवं जि कहई छई ते न मानवं। जे माटई सम्यग्दृष्टि स्वशास्त्रनी ज क्रियाइं हुई अनइं अपुनबंध अनेक बौद्धादिक शास्त्रनी क्रियाइं अनेक प्रकारनो हुइ एहवं योगबिंदु प्रमुख ग्रंथई कहिउं छइं ॥ २२ ॥ . ( २३ ) "असद्ग्रहत्यागेनैव तत्त्वप्रतिपत्तिर्मार्गानुसारिता"२ एहवं वंदारुवृत्ति कहिउं छइं ते माटइं जैनशास्त्रना तत्त्व जाण्या विना १. शास्त्रिइ। २. सारइता। Page #37 -------------------------------------------------------------------------- ________________ १०८ बोल संग्रह मार्गानुसारी न हुई ज एहवी एकांत पणि न घटइं जे माटइं ए तंत ग्रहतां मेघकुमार हस्तिजीवनइं पणि मार्गानुसारिपणुं न आवई योग्यता लेइं इनो कोइ दोष नथी ।। २३ ॥ ( २४ ) भगवतीसूत्रमा ज्ञानरहित क्रियावंत देशाराधक कहिओ छइं ते भांगानो स्वामी खारीनई टीकामां बालतपस्वी वखाण्यो छइं, ते मार्गानुसारी ज मिथ्यात्वी हुई ए अर्थ कुवेषीनई ए भांगानो स्वामी द्रव्य क्रियावंत अभव्य जे कहइं छइं आप छंदइ ते न घटइं जे माटइं अभव्यादिकनइं देशथीइं आराधकपणं नथी व्यवहारइं आराधकपणुं तेहनइं छइ ते पणि न घटइं जे माटई ए मुग्धव्यवहार लेखामां नहीं लिंगव्यवहारनी परि क्रियाव्यवहार पणि अपुनर्बंधकादि परिणाम विना पंचाशकादिक ग्रंथि निरर्थक कहिउं छइं ।। २४ ।। . ( २५ ) निह्नवइं क्रिया ज्ञानथी भागी अनइ सत्काज्ञा भागी छइं ते माटइं ले देशाराधक तथा देशविराधक कहिइं एहवं लिख्यं छइं ते सर्व विरुद्ध, जे माटइं ते सर्वथा आज्ञाबाह्यज कहिया छइं ॥ २५ ॥ जेहनइं ज्ञान छतइं पाम्या चारित्रनो भंग हुई अथवा चारि बनी अप्राप्ति हुई ते देशविराधक एहवं भगवती सूत्रनी वृत्ति १. यह शब्द क्या है ? यह स्पष्ट नहीं है। २- उवेषीनई। Page #38 -------------------------------------------------------------------------- ________________ १०८ बोल संग्रह लिख्यं छइं तेहमां चारित्रनी अप्राप्ति देशविराधक न घटइं एहवं लिख्यु छइ ते प्रकट पूर्वाचार्यनी आशातनानं वचनजे माटइं परिभाषा लेतां कोइ दोष नथी ।। २६ ॥ ( २७ ) सव्वप्पवायमूलं, दुवालसंग जओ जिणक्खायं । रयणागरतुल्लं खलु, तो सव्वं सुंदरं तमि ॥ [उ० ६९४] · उपदेशपद गाथामा अन्यदर्शनमां पणि जीवदयादिक सुंदर वचन छइ ते दृष्टिवादनां, ते माटइ तेहनी आशातनाइ दृष्टिवादनी आशातना थाइ, एहवो अर्थ छइ ते ऊयाप्यो छई।॥ २७ ॥ (२८) तेहनी वृत्तिमां-'उदधाविवे'त्यादि काव्यनी साखि लिखी छइं ते अयुक्ति, एहवं कहिउं छइं ।। २८ ॥ ते काव्यनो अर्थ फेरव्यो छइं ।। २९ ॥ ( ३० ) मिथ्यात्वीनी क्रिया-आंबाना फलना अर्थानई वटवृक्षसरिखा; चारित्ररहित ज्ञान- पोषमासई आंबासरिखं एहवं लिख्युं छई तिहां ए ओळं जे अपुनर्बधकादि क्रिया आंबाना बीजांकुरादि सरिखी गणी नथी। श्रीहरिभद्रसूरिना घणा ग्रंथमां ए अर्थ प्रकट छइं ॥ ३० ॥ ( ३१ ) लौकिक मिथ्यात्वथी लोकोत्तर मिथ्यात्व भारे, एहवं लिख्युं छइ एह पणि एकांत नथी; जे माटइं बंधनी अपेक्षाई Page #39 -------------------------------------------------------------------------- ________________ १०८ बोल संग्रह लौकिक. पणि भारे दीसई छई। योगबिदुमा भिन्नग्रन्थिनुं मिथ्यात्व हलुउं कहिउं छइं अभिन्नग्रंथ- भारे कहिई छई ॥३१॥ ( ३२ ) . अनुमोदना तथा प्रशंसा ए २ भिन्न कहिउं एहवं लिख्यं छइं ते न घटइं, जे माटइं पंचाशकवृत्ति प्रमुख ग्रंथई प्रमोदप्रशंसादिलक्षण अनुमोदना कहि छइं ॥ ३२॥ ( ३३ ) मिथ्यादृष्टिना दयादिक गुण पणि न अनुमोदवा एह इछई ते न घटइं__ जे माटइं परसंबंधिया पणि दानरुचिपणा प्रमुख सामान्य धर्मना गुण अनुमोदवा योग्य कहिया छइं, आराधनापताकादिक ग्रंथिं तथा साधारण गुण प्रशंसा ए धर्मबिदु सूत्रमा पणि लोक लोकोत्तर साधारण गुणनी प्रशंसा करवी कही छइं ॥ ३३ ॥ ( ३४ ) मिथ्यात्वीना दयादिक गुण प्रशंसीइं पगि अनुमोदिइं नहीं एहवं कहई छई ते मायानुं वचन जे माटइं खरी प्रशंसाइं अनुमोदना ज आवई, अनई खोटी प्रशंसानो तो विधि न हुई ॥ ३४ ॥ ( ३५ ) ___सम्यग्दृष्टि ज क्रियावादी हुई एहवं कहइ छइ ते न घटइं, जे माटइं एक पुद्गलपरावर्त शेष संसार क्रियारुचि क्रियावादी कहिओ छइं दशाचूर्णि प्रमुख ग्रंथइं ॥ ३५ ॥ - मिथ्यात्वीनइं दयादिक गुणइं करी पणि सकामनिर्जरा न हुई एहवं लिख्यं छइं ते न घटइं Page #40 -------------------------------------------------------------------------- ________________ १०८ वोल संग्रह जे माटइं मेघकुमारनं जीव हस्तिप्रमुखनई दयादिक गुइण संसार पातलो थयो ते सूत्रि ज कहिउं छई ते सकामनिर्जरा 'विना किम घटइं। तथा मोक्षनइं अथि निर्जरा-ते सकामनिर्जरा कही छई ॥ ३६ ॥ ( ३७ ) "कविला इत्थंपि इहयं पि" ए वचन मरीचिनी अपेक्षा उत्सूत्र नहीं, अनइं कपिलनी अपेक्षाइं उत्सूत्र, ते माटइं उत्सूत्र मिश्र कहिइं एहवं लिख्यं छे ते न घटइं जे मार्टि इम करतां सिद्धान्तवचन पणि सम्यग्दृष्टि मिथ्यादृष्टिनी अपेक्षाइं उत्सूत्रमिश्र थई जाइं तथा श्रुत भावभाषामिश्र हुई जनहीं एहवं दशवकालिकनी नियुक्तिमा कहिउं छइं॥३७॥ ( ३८ ) मरीचिनुं वचन दुर्भाषित कहिइं पणि उत्सूत्र न कहिइं एहवंकहइं छइं ते न मिलइ__ जे माटइं पंचाशकवृत्ति-दुर्भाषितपदनो अर्थ उत्सूत्र करिओ छई ।। ३८ ॥ उत्सूत्रलेश मरीचिनुवचन कहिउं छइं ते माटई उत्सूत्रमिश्र कहिइं एहवं कहइ छइ ते न घटइं जे माटइं 'द्रव्यस्तवमां-भावलेश' पंचाशकादिक ग्रंथई कहिओ छइं ते पणि भावमिश्र हुइ जाइं ॥ ३९ ॥ ( ४० ) "इयमयुक्ततराद्द रन्तसंसारकारणम्' एहवु श्राद्धप्रतिक्रमण चूणि कहिउं छइं, तेहनो अर्थ ए विपरीत प्ररूपणा घणु Page #41 -------------------------------------------------------------------------- ________________ १० १०८ बोल संग्रह अयुक्त' दुरन्तानन्तसंसारनु कारण इहां एह लिख्यु छ जे दुरन्तानन्त शब्दनो अर्थ न मिलइ 'दुरन्त' - ते जेहन दुखइं अंत आवइं, 'अनंत’– ते जेहनो अंत नावई ने ए पूर्वाचार्यना ग्रंथ खंडियानी खोटी कल्पना - जे माटइं 'दुरंतानन्त' कहतां महानंत कहिइं "कालमतदुरंत" ए वचन उत्तराध्ययननी साखि, इहां कोइ दोष नथी ।। ४० ।। ( ४१ ) जिनवचननो दूपनार जमालिनी परि नाश पामई अरघट्टघटीयंत्र' न्यायई संसारचक्रवाल भमई एहवु सूयगडांग नियुक्तिवृत्ति कहिउं छई, ते माटइं जमालिनई अनंतो-संसार एहवी कल्पना करइ छइ ते न घटइ— जे माटइं दृष्टान्तमात्रइं साध्यसिद्धि न हुई, नहीं तो उत्सूत्रप्ररूपणा अनंतसंसारहेतु कहि छइं, तिहां श्राद्धप्रतिक्रमणचूर्ण, श्राद्ध विध्यादिक ग्रंथमां मरीचि दृष्टांत कहिओ छइं ते भणि मरोचि पणि अनंतसंसारी हुई जाई तथा सूत्रविराधनाई अनंता जीव चतुरंत संसार भमिया जमालिना परि एह नंदीवृत्तिमां हिउं छइं ते भणि जमालिनई च्यारइ गति हुई जोइइ ॥ ४१ ॥ ( ४२ ) J "जमाली णं भंते ! देवे ताओ देवलोगाओ कहिं गच्छहिति कहि उववज्जिहिति । गोयमा ! चत्तारि पंच तिरिक्खजोणिय देवभवरगहणारं संसारं अणुपरिअट्टित्ता तओ पच्छा सिज्झि हिति" [श० ९, उ.३३] म ए भगवती सूत्रमां चत्तारि पंच' कहतां ९ भेद तिर्यंचना Page #42 -------------------------------------------------------------------------- ________________ १०८ बाल संग्रह लेईइ इम अनंता भव जमालीनइं थाई एहवु लिख्यु छइं ते न मिलइं। जे माटइं एहवो विषम अर्थ पूर्वि कणि विचारिओ नथी तथा ९भेद तिर्यंचमां पणि नियमइ अनंता भव आवई नहीं॥४२॥ कोइक तिर्यंचनी कायस्थिति लेई जमालीनइं अनंता भव कहई छई ते पणि कल्पनामात्रजे माटई सूत्रइं भवग्रहणज कहियां छइं ॥ ४३ ।। ( ४४ ) "च्युत्वा ततः पञ्चकृत्वो, भ्रान्त्वा तिर्यग्ननाकिषु । अवाप्तबोधिनिर्वाणं, जमालिः समवाप्स्यति ॥१॥" ए हैमवीरचरित्रश्लोकमां एहवं कहिउं छई जे जमाली तिहांथी चबी ४ वार तिर्यंच मनुष्यदेवतामां भमी मोक्ष जास्ये एहथी अनन्त भव नथी जणाता, तिहां कोइ कहइं छइं जे पंच वार तिर्यंचमां भमतां भमतां अनंत भव थाइं ते न मिलइ । जे माटइं भव ग्रहणइं भमतां अनंत भव न घटइं ।। ४४ ॥ "देव किदिबसिया णं भंते ! ताओ देवलोगाओ आउक्खएणं भवक्ख एणं ठिइवखएणं अणंतरं चयं चइत्ता कहिं गच्छति कहिं, .उववज्जिति ? [श० ९. उ. ३३] ए सामान्य सूत्र सामान्यथी देव किल्बिषीयानइं चत्तारि पंच' शब्दथी अथवा 'जाव' शाब्दथी जेम अनंतो संसार लीज इं तिम जमालीन इं सूत्रइं पणि 'जाव' शब्द 'ताव' शब्द बाहरेथी लेइ अनंतो संसार कहवो एहवुलिख्यु छइ, ते घणुज ताण्यु। एवं प्रतिभासइं छई तथा ए सामान्य सूत्रज एहवु पणि संभवतु नथी Page #43 -------------------------------------------------------------------------- ________________ १२ १०८ बोल संग्रह जे माटइं-"अत्थेगइआ अणादीयं अणवदग्गं दीहमद्धं चाउरंत संसारकंतारं अणुपरिअति " [श० ९. उ० ३३] ए सूत्र अनंत संसारनु आगलि कहिउं छइं ते भणि पहिलुसूत्र जमालि सरखा देव किल्बिषियातुज संभवइं ॥ ४५ ॥ 'अत्थेगइया' ए सूत्र अभव्य विशेषनी अपेक्षाइं। जे माटइं एहमां छेहडइं निर्वाण नथी कहिउं एहवं लिख्यु छइं ते पणि न घटइं-जे माटई असंवुडनई सूत्रइ पणि छेहडइं निर्वाण कहिउं नथी तथा भव्यविषय पणि एटवां सूत्र घणां छइ ॥ ४६ ।। ( ४७ ) "तिर्यग्मनुष्यदेवेषु, भ्रान्त्वा स कर्तविद् (?)भवान् । भूत्वा महाविदेहेषु, दूरान्निर्वृतिमेष्यति ॥" ए उपदेशमालानी कणिका श्लोकमां तिथंचमनुष्यदेवतामां केतलाइक भव करी ज़माली मोक्ष जास्यइं एहवं कहिउं छई तेणई करी अनंता भव नावइ, तिहां कोइक कहई छई जे ए भव लोकनिदित केतलाइक लीधां बोजां सूक्ष्म एकेन्द्रियादिकमां अनंता जाणवा एह पणि घणंज ताण्य जणाई छई। जे माटइं नाम लेई व्यक्ति भव कहिया ते थूल किम कहिइं, अनइं था कता अनंता भव पणि जाण्या ।। ४७ ॥ ( ४८ ) , कर्णिकामां दूरइं मोक्ष जास्यइं एहवं कहिउं ते माटइं केतलाइक भव कहिया तो पणि थाकता अनंता लेवा एहवं लिख्यं छइं ते पणि पोतानीज इच्छाइं, जे माटइं___ "तिर्यक्षु कानपि भवानतिवाह्य कश्चिद् देवेषु चोपचित-सञ्चितकर्मवश्यः । Page #44 -------------------------------------------------------------------------- ________________ १०८ बोल संग्रह लब्ध्वा ततः सुकृत जन्म गृहे विदेहे, जन्मायमेष्यति सुखैकख निर्विमुक्तिम् ॥ १३ ए सर्वानन्दसूरिविरचितोपदेशमाला-वृत्तिमां 'दूर' पद विनापि केतलाइक ज भव कहिया छइं ॥ ४८ ॥ ( ४९ ) १ सिद्धर्षीय हेयोपादेय उपदेशमाला वृत्ति केतलाइक परतइं अनंता भव दीसइं छइं ते माटइं ते पर तिनि अपेक्षा ति कहवी पण बीजा ग्रंथनी अपेक्षाई परिमित भवज जमालिनइं कहवा एहवु परमगुरुवचन उवेखी अन्यथा एकांत अनंता भव जमालिनई कहई छइं ते न घटइं ।। ४९ ।। ( ५० ) 'तिर्यग्योनिक' शब्दज सिद्धांतनी शीलीइं अनंत भवनो वाचक छइं, एहवुं लिख्यु छई तिहां 'तिर्यग्योनीनां च' ए तत्वार्थ सूत्री साखि दीधी छइं ते न घटइं, जे माटइं तत्त्वार्थसूत्रमां कार्यस्थितिनई अधिकारइं तिर्यंचनइं अनंतकाल स्थिति लिखी छइं पण तिर्यग्योनिक शब्द शीलीइं अनंता भव आवई एह किहांई कहिउं नथी ॥ ५० ॥ ( ५१ ) अशक्य परिहार जीवविराधनाई केवलीनई जीवदयानो काययत्न निष्फल थाई एह लिख्यु छइं ते न घटइं । जे माटइं देशना देतां अभव्यादिकनइं विषई जेम केवलिनो वचनयत्न निष्फल न हुई तिम विहारादिक करतां काययत्न पणि जाणवो ।। ५१ ॥ १. एटले प्रतो - पोथी । २. शैलीए Page #45 -------------------------------------------------------------------------- ________________ १४ १०८ बोल संग्रह ( ५२ ) " तस्स असंवेयउ, संवेयउ अ जाई सत्ताई । जोगं पप्प विगस्संति, णत्थि हिंसाफलं तस्स ॥ " ए ओघनियुक्ति गाथानो एहवो भाव छइं जे ज्ञानी कर्मक्षयन अर्थई ऊजमाल थयो तेहनइ यतना करतां पणि जीवनई अण जाणवई तथा जाणतां पणि यत्न करतांन राखी सकाइं तेई करी तेहना योग पामी जे जीव विणसई छई तेहनु" हिंसाफल कर्मरूप नथो केवल ईयपथ कर्म बंधाई इहां ज्ञानी ११ गुणठाणानोज जे लिई छई तो न मिलई जे माटई सामान्यथी ज ज्ञानी इहां कहिओ छई अनइ अशक्य परिहार तो योगद्वाराइं केवलिनई पणि संभवइ ।। ५२ । ( ५३ ) जीवरक्षोपायना अनाभोगथी ज यतिनई जीवघात हुई तेटल्यई ते केवलीनई न हुई एहवु कहई छई ते न घटई जे माटई ए रीति सहजइंज केवलीनइं जीवरक्षा हुई तो पन्नवणामां ३६ पदि जीवाकुल भूमि देखी केवलीनई उल्लंघन प्रलंघन क्रिया कही छइं ते न मिलइं ते आलावानो ए पाठ: “कायजोगं जुजमाणे आगच्छेज्ज वा गच्छेज्ज वा चिट्ठेज्ज वाणिसिएज्ज वा ओअट्टिएज्ज' वा उल्लंघेज्ज वा पलंघेज्ज वा पाsिहारियं पीठ कलग सेज्जासंथारं पच्चप्पिणिज्जत्ति " ॥ ५३ ॥ ( ५४ - वर्जनाभिप्राय छतइं अनाभोगइं जीवघात तथा तत्कृतकर्मबंधाभाव यतिनई हुई अनई वर्जनाभिप्राय तो पोतानई दुर्गति हेतु कर्मबंध थातो जाणी हुई ते भय केबलीनई नथी ते १. प्रत्यय । २. तु अट्टि वा । Page #46 -------------------------------------------------------------------------- ________________ १०८ बोल संग्रह माटई वर्जनाभिप्राय नथी तथा अनाभोगई जीवघात नथों ए कल्पना खोटी जे माटइं अशुद्धाहारनी परि जीवहिंसाइ पणि केवलीनइ स्वरूपि वर्णनाभिप्राय हुइ तथा अवश्य भावी जीवघात पणि संभवइं जिम यतिनइं नदी उतरतां ।। ५४ ।। वीतराग गर्हणोय पाप हिंसादिक क्रिस्युइ न करइं, एहवु उपदेशपदमां कहिउं छइं, ते माटइं द्रव्यहिंसा केवलीनइ न हुइ, जे माटइं ते लोकदेखीति गर्हणीय छई ए वात कही छइं ते न मिलई जे माटइं प्रतिज्ञाभंगई ज गर्हाइ तंत नथी अ नई अकरण नियममइं उपदेशपद पदनु वचन छइ ते भणि भावहिंसानो अकरणनियम ज केवलीनइं देखा ड्यो छइं ॥ ५५ ।। उपशांतमोहनइं मोहनीय कम छइं ते साटइं गर्हणीय हिंसानो प्रतिसेवा हुई तो पणि मोहनीयना उदय विना उत्सूत्रप्रवृत्ति न हुइ, एहवुलिख्यु छई ते न मिलई, जे माटइंप्रतिसेविनइ उत्सूत्र प्रवृत्तिज हुइ तथा अवश्यभावी द्रव्याहिंसानई दोष न कहिई तो ज ११ गुणठाणइं अप्रतिसेवीपणु तथा सूत्रचारीपणु घटइं ॥ ५६ ॥ ( ५७ ) गर्हणीय पाप मोहनीयमूल ते उपशांतमोहनइं ज हुइ, अनइं अगहणीय पाप अनाभोगमूल आश्रवच्छायारूप क्षीणमोहनइं Page #47 -------------------------------------------------------------------------- ________________ - १०८ बोल संग्रह पणि हुई, एहवु लिख्यु छइं ते कोइ ग्रंथस्यु मिलई नहीं, आश्रवच्छाया कहतां आश्रवज आवइं, ते तो अगहणीय तुम्हारई मतइं भावपाप छइं, तेहनी सत्ता क्षीणमोहनई कहतां घणुज विरुद्ध दीसई ।। ५७ ॥ (५८) मोहनीय कर्मना उदयथी भावाश्रव परिणाम हुई तेहनी सत्ताथी द्रव्याश्रवपरिणाम हुई, एहवु कहइं छइं ते न घटइं, जे माटइं इम कहतां द्रव्यपरिग्रह पणि धर्मोपकरणरूप केवलीनई न जोइंइ ॥ ५८ ॥ एणइंज करी उदित चारित्रमोहनीय असंयतिनइं भावाश्रवकारण प्रमत्तसंयतनइं पणि सत्तावत्ति चारित्रमोहनीय द्रव्याश्रवनुं कारण तेहमां अयतनासहित रागद्वेष ज प्रमाद गणिइं तेहथी प्रमत्तसंयत लगइं द्रव्याश्रव हुइं अनइं अप्रमत्तनइं मोहनीय अनाभोगथी ते हुइ, इत्यादिक कल्पना पणि निषेधी जाणवी। जे माटइं अप्रमत्तनइं द्रव्यपरिग्रहनइं ठामइं ए युक्ति न मिलई, तथा चारित्रमोहनीय सर्वनइं उदयथी भावाश्रव कहीइं तो ४ गुणठाणादिकई न घटइ केतलाइकनो उदय लीजइं तु ते यतिनई पणि छइं ३ कषायनी उदयसत्ता ते मेलि भावाश्रव द्रव्याश्रवनो परिणाम कहिइं तो तेहनई क्षयइं छद्मस्थनइं पणि द्रव्याश्रव न हुओ जोइइ, तथा प्रमादई भावाश्रव कहिओ छइ इत्यादिक न घटइं ।। ५९॥ __ ( ६० ) 'अयतनया चरन् प्रमादानाभोगाभ्यां प्राणिभूतानि हिनस्ति'' एहवु दशवैकालिक सूत्रनी बृत्तिमां कहिउं छइं ते माटइं Page #48 -------------------------------------------------------------------------- ________________ १०८ बोल संग्रह १७ प्रमाद अनाभोग विना केवलीनइं द्रव्यहिंसा न हुई एहबी मूलयुक्ति कहइ छइं तेहज खोटी, जे माटई अवश्यभावी हिंसानां कारण न कहियां केवल अयतनानई उद्देशइं, ए कारण कहियां सघलई ए हेतु लीज इ तो आकुट्टिकादिक भेद न मिलई ।। ६० ॥ केवलीनई द्रव्यहिंसा हुइ ते सर्व प्रकार जाणतां हिंसा नुबंधी रौद्रध्यान हुइ एहवु कहइं छइं ते खोटु, जे माटइं इम कहतां द्रव्यपरिग्रह छइं तेहना सर्व प्रकार जाणतां संरक्षणानुबंधी रौद्रध्यान पणि न वारिउं जाई।। ६१ ।। (.६२ ) प्रमत्तसंयत शुभयोगनी अपेक्षाइं अनारंभी, अशुभयोगनी अपेक्षाइं आरंभी भगवतीसूत्रमा कहिया छइं तिहां शुभयोग ते-उपयोगई क्रिया, अशुभयोग ते-अनुपयोगई एहवुवृत्ति कहिउं छइं ते कुवेषी अशुभयोग अपवादई कहइं छइं ते प्रकट विरुद्ध जे माटइं जाणी मृषावाद मायावत्तिया क्रिया भणी अप्रमत्तनइं पणि प्रकट जणाइं छइं तथा अपवादई पणि शास्त्ररीति बृहत्कल्पादिकई शुद्धताज कही छई तो अशुभयोग किम कहिइं ॥ ६२ ॥ आरंभिकी क्रिया ६ गुणठाणइं सदा हुई, एहवु लिख्यु छइं ते न घटइं__ जे माटइं अन्यतरप्रमत्तनइं कायदुष्प्रयोगभावइं ज आरंभिकि क्रिया पन्नवणासूत्रवृत्तिमां कही छइं॥ ६३ ॥ . बो० सं० २ Page #49 -------------------------------------------------------------------------- ________________ १०८ बोल संग्रह ( ६४ ) केवलीनई अपवाद न हुइ ज़ एहवु कहइ छइ ते न घटइं । जे माटई निशाहिडन श्रुतव्यवहार प्रमाण राखवा निमित्त अनेषणीय आहारग्रहणादिक अपवाद केवलीनइं पणि कहिया छर्इं ॥ ६४ ॥ १८ ( ६५ ) ते अनेषणीय आहारग्रहण केवलीनई सावद्य नथी ते माटई हथी अपवाद न हुइ, अनइं जो छद्मस्थ अनेषणीय जाणई तो केवली भोजन न करइ, केवलीनी अपेक्षाई व्यवहार-शुद्धि इम न हुइ ते भणी अत एव नेती अशुद्ध जाणइ छइ ते भणी तेहेनों करिओ कोलापाक़ महावीरइं न लीधो एह्रवी कल्पना करइ छइं ते पणि निरर्थकः - जे माटइं निशाहिंडनादिक छद्मस्थ दुष्ट जाणइ छइं तो पणि भगवंत अपवादि आदरिउं छई तथा निषिद्ध वस्तुलाभ जाणी उत्तमपुरुषई आदरी ते अदुष्ट कही अपवाद न कहिइं तो अपवाद किहांइं न हुई ।। ६५ ॥ ( ६६ ) जाणीन इं जीवघात करई तेहज आरंभक कहइ छई ते न मिलई, माटई इम कहतां एकेन्द्रियादिक सूत्रई आरंभी कहिया छइ ते न घटइं ॥ ६६ ॥ ( ६७ ) आभोगइ जीवहिंसा अवश्य भावियणिइ पणि यति न हुइज नदी उतरतां जलजीव विराधना हुई छड़ ते पण सचित्तता निश्चय नथी ते भणी अनाभोगजन्याशक्य परिहारई एहवं कहई छइं ते न घटइं— Page #50 -------------------------------------------------------------------------- ________________ १०८ बोल संग्रह में मीटई व्यवहार-सचित्तता न आंदरिई तो संघलई शंका न मिटई तथा नदीमा अनंतकाय निश्चय सचित पणि छई आगमथी निश्चय थई पणि देख्या विना अनाभीगे कहिंई तों विश्वासी पुरुषई कहिया जे वैस्त्रादिकई अंतरित सजीव तेहनी विराधनाइं पणि अनाभोग थाइं ॥ ६७ ।। (६८) यतिनई अनीभोंगमूलज हिंसा हुई तहमा स्थावर सूक्ष्म सनी अनाभोग केवलज्ञान विना न टलई अनई कुथुप्रमुखें स्थूल त्रसनो अनाभोग घणी यतनाइं टलइं, अत एव नदी ऊतरतां जल संयम दुराराधन कहिउं पणि कुथुनी उत्पत्ति कहिउं ते माटई नदी ऊतरतां जीवनइं अनाभोगई संयम न भाजइं एहवी कल्पना करइं छइं ते खोटी जे माटइं त्रसनी परि थावरनो आभोग पणि यतिनइं करवो कहिओ छइं अत एव ८ सूक्ष्मादिक जोवानी यतना दशवैकालिकादिक ग्रंथइं प्रसिद्ध छई ॥ ६८ ॥ TEST एजनादिक्रियायुक्तस्यारम्भाद्यवश्यम्भावाद्यदागमः "जाव णं एस जीवे एयइ वेयइ चलइ फंदइ इत्यादि यावदारंभे वट्टइ" इत्यादि एह प्रवचनपरीक्षाइं लुपंकाधिकारइं कहिउं छइं अनइं सर्वज्ञशतकइं केवलीनइं अवश्यंभावी पणि आरंभ निषेध्यो छइं ए परस्पर विरुद्ध ।। ६९ ।। (७० ) विनापवाद जाणी जीवघात करइं ते असंयत हुइ एहवं कहइ छई ते खोटुं Page #51 -------------------------------------------------------------------------- ________________ २० १०८ बोल संग्रह जे माटई अपवादई आभोगई हिंसाई पणि जिम आशयशुद्धताथी दोष नहि तिम अपवाद विना अशक्यपरिहार जीवविराधनाई पणि आशय शुद्धताई ज दोष न हुइ, नहीं तो विहारादिकक्रिया सर्व दुष्ट थाइ ॥ ७० ॥ ( ७१ ) सिद्धांतथी विराधनानो निश्चय थइं पोतानई अदर्शनमात्रइं जो विहारादिक क्रियामां जे विराधना छई तं अनाभोगइज कहिइ तो निरंतर जीवाकुल भूमि निर्धारो तिहां रात्रि विहार करतां विराधनानो अनाभोगज कहवाई ।। ७० ।। ( ७१ ) नदी ऊतरतां आभोगइं जलजीव विराधना यतिनइ हुई तो जलजीवघात विरति परिणाम खंडित हुइ ते भणि देशविरति थाइ जाणीनइं एकव्रतभंगइं सर्वविरति रहइ तो सम्यग्दृष्टि सर्वन इं चारित्र लेतां बाधक न हुई एह कहुई छई त न घटइ -- जे माटइं नदी ऊतरतां द्रव्यहिंसाई आज्ञाशुद्ध पणि ज दोष नथी । तथा सम्यग्दृष्टि योग्यता जाणीनइं ज चारित्र आदरई जिम व्यापारी व्यापार प्रति पछइ थोडी खोटी होई अनई संभाली लिई तो बाधा नहीं पणि पहिला खोटिज जाणी कोइ सबलो व्यापार आदरइ नहीं ते प्रोछ ।। ७१ ।। ( ७२ ) अपवादइं जिननो उपदेश हुई पणि विधिमुखइ आदेश न हइ एह कहइ छइ ते खोदु - जे माटइं छेदग्रंथई अपवादई घणां विधिवचन दीसई छइ ॥ ७२ ॥ Page #52 -------------------------------------------------------------------------- ________________ १०८ बोल संग्रह ( ७३ ) वस्त्रइं गलिउं ज पाणी पीवु इहां पीवानो सावद्यपणा माइं विधि नहि पण गलवानो ज विधि एहवु कहइ छइ ते न मिलई, जे माटइं गालिडं पाणि पणि शस्त्र कहिउं छइं यतः - "उस्सिं चणगालणधोवणे य उवगरणमत्तकोसभंडे य । बायर. आउक्काए, एयं तु समासओ सत्थं ॥" आचारांग सूत्रनिर्युक्तौ ॥ ७३ ॥ [ श्र. १. नि. गा. ११३] २१ ( ७४ ) द्रव्यहिंसाई द्रव्यथी हिसानु पच्चक्खाण भाजई एहव कहइं छइं ते न घटइ, जे माटइं धर्मोपकरण राखतां द्रव्यथी परिग्रहनु पच्चक्खाण भाजई एहवु दिगंबरई कहिउं छई तिहां विशेषावश्यक द्रव्य क्षेत्र - कालथी भावनुज पच्चक्खाण हुई पणि केवल द्रव्यथी भंग न हुइ ए रीतई समाधान करिडं - छइं ।। ७४ ।। ( ७५ ) श्रावक प्रतिक्रमणसूत्रवृत्तिमां हिसानी चउभंगीमां द्रव्यथी तथा भावथी न हिंसा मनोवाक्कायशुद्ध साधुनई ए भांगो कहिओ छ तेहनो स्वामी तेरमा गुणठाणानो धणी ज जे फलावई छई अनई चउदमा गुणठाणानो धणी निषेधइं छई मनवचनकाययोग विना तेहथी शुद्ध न कहवाइं जिम वस्त्र विना वस्त्र शुद्ध न कहि त भणो त खोटु जिम जलस्नानई जल संसर्ग टल्या पछी पणि जल शुद्ध कहिई तिम अयोगिनई योग गया पछी पणि योगइं शुद्ध कहिइं त े माटइं साधु Page #53 -------------------------------------------------------------------------- ________________ २२ १०८ बील संग्रह सर्वनई जिवारदं द्रव्यहिंसा गुप्तिद्वाराइं न हुई तिवार चोथो भांगो घटई ॥ ७५ ॥ ( ७६ ) द्रव्यहिंसा पणि हिंसादोष स्वरूप एह कहि छइं ते न घटइं जे माटई - " समितस्य ईर्यासमितावुपयुक्तस्य 'आहच्च' कदाचिदपि हिंसा भवेत्सा द्रव्यतो हिंसा, इयं च प्रमादयोगाभावात्तत्वतो हिसैव मन्तव्या 'प्रमत्तयोगात ' प्राणव्यपरोपणं हिंसा' इति वचनात् ( गा० ३९३२ बृत्तिः ) ए बृहत्कल्पनी वृत्ति वचनई अप्रमत्तनई द्रव्यथी हिंसा ते अहिंसा ज जणाई छइं ॥ ७६ ॥ ( ७७ ) बृहत्कल्पनी भाष्यवृत्तिमां वस्त्रेछेदनादि व्यापार करतां जीवहिंसा हुई, जे माटई जिहां ताइं जीव चालई हालई तिहां ताई आरंभ हुई एह भगवती सूत्रमां कहिउं छई एहवुं प्रेरकई कहिउ ते ऊपरि समाधान करतां आचार्यहं ते भगवती सूत्रना आलावानो अर्थ भिन्न न कहिओ केवल इमज कहिउं जे आज्ञाशुद्धनइं द्रव्यथी हिंसा ते हिंसामां ज न गणिदं यतः " यदेवं 'योगवन्त" - वस्त्र च्छेदनादिव्यापारवन्तं जीवं हिंसकं त्वं भाषसे तन्निश्चीयते सम्यक्सिद्धान्तमजानत एवं प्रलापः । नहि सिद्धान्त योगमात्रप्रत्ययादेव न हिंसोपवर्ण्यत, अप्रमत्तसंयतादीनां सयोगिकेवलिपर्यन्तानां योगवतामपि तदभावादित्यादि" [गा० ३९९२ वृत्तिः ] तथाऽत्र चाद्यभंगे हिंसायां व्याप्रियमाणकाययोगोऽपि भावत उपयुक्ततया भगवद्भिरहिंसक एवोक्त इत्यादि" [गा० ३९३४ वृत्तिः ] एई करी जे इम कहइ छइ केवलीना योगथी द्रव्यंहिंसा १. तत्वार्थं ० ० ७, सू० । Page #54 -------------------------------------------------------------------------- ________________ २३ १०८ बोल संग्रह न हुइ तेहनई मते इ अप्रमत्तना योगथी ज द्रव्यहिंसा न हुइ जोइ, जे माटइं पहिलई चउथई भागई करी अप्रमत्तादिक सयोगिकेवली तांइं सरिखा ज गण्या छइं तथा अप्रमत्तनई ज द्रव्यहिंसा कही तेगई करी प्रमत्तसंयतनइं पणि जे द्रव्यूहिंसा कहइ छुई ते सिद्धान्तविरुद्ध इत्यादिक घणु विचारबु।। ७७ ॥ (७८ ) "जावं च णं एस जीवे सया समियं एयई' वेयइ जाव तत भावं परिणमइ तावं च णं एस जीवे आरंभइ सारंभइ समारंभइ" इत्यादिक भगवती मंडियपुत्रना आलावामां "इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्योऽयोगस्येजनादेरसम्भवात्" ए वृत्तिवचन उल्लंघीनइ सयोगि जीव केवलिव्यतिरिक्त लेवो एहवु लिख्यु छइं ते प्रकट हठ जणाई छइं ॥ ७८ ॥ जिहां तांइ एजनादि क्रिया तिहां तांइ आरंभादिक ३ नो नियम न घटइं, ते माटइं आरंभादिक शब्दई योगज कहिइं योग हुई तिहां तांइ अंतक्रिया न हुइ एहवो ए सूत्रनो अभि प्राय एहवुकहई छइं ते अपूर्वज पंडित, जे माटई ए अर्थवृत्ति नथी तथा आरंभादिक अन्यतर नियमनइं अभिप्राय इं सूत्र विरोध पणि नथो ए रीतिनां सूत्र बीजांय दीसइं छइं तथाहि _ 'जाव णं एस जीवे सया समियं एयइ जाव तं तं भावं परिणमइ ताव णं अट्ठविहं बंधए वा सत्तविहं बंधए वा छविहं ब्रधर वा एमविहं बंधए वा तो णं अबंधए' इत्यादिक तथा-आरंभादिकश्शब्दई ३ योगनो अर्थ ए पणि न संभवई इत्यादि विचार ॥ ७२ ।। १. अन्यत्र 'ति' प्रधानपाठः । Page #55 -------------------------------------------------------------------------- ________________ २४ १०८ बोल संग्रह (८०) प्रत्युताऽन्निका " तस्मात्साक्षाज्जीवघातलक्षणारम्भो नान्तक्रियायाः प्रतिबन्धकः, तदभावेऽन्तक्रियाया अभणनात् ( अन्यका ?) पुत्राचार्य - गजसुकुमालादिदृष्टान्तेन सत्यामपि जीवविराधनायां केवलज्ञानान्तक्रिययोर्जायमानत्वात् कुतस्तत्प्रतिबन्धकत्वशङ्काऽपि " [गा० २९ वृत्तिः ] एह सर्वज्ञशतकमां लिख्यु छइं ते प्रकट स्वमतविरुद्ध ॥ ८० ॥ ( ८१ ) शैश्यवस्थायां कायसंस्पर्शन मशकादीनां प्राणत्यागेऽपि पञ्चधोपादानकारणयोगाभावान्नास्ति बन्ध:, उपशान्तक्षीणमोहसयोगिनां स्थितिनिमित्तकषायोदयाभावात् सामयिककर्मबन्धः इत्यादि, आचारांग सूत्रनी वृत्ति कहिउं छइं तथा “सेलेसी पडिवन्नस्स जे ( सत्ता सन्ना ? ) फरिसं पप्प उद्दायंति मगादो तत्थ कम्मबंधो णत्थि सजोगिस्स कम्मबंधो दो समया" एहवु आचारांगसूत्रनी चूर्णिमां कहिउं छई तिहां चउदमई गुणठाण योग नथी ते माटई तिहां केवलिक क मशकादिवध न हुई पणि मशकादिकर्तृ क ज हुई, तद्गतोपादानकर्मबन्धकार्यकारणभावप्रपंचनई अथि ए ग्रंथ छई एहवी कल्पना करइ छइ ते खोटी । जे माटई सामान्यथी साधुनई अवश्यभावी जीवघातनइं अधिकारइं ज ए ग्रंथ चाल्यो छइं । तथा चउद (स) मई गुणठाणइं मशकादिकर्तृकज मशकादिघात कहिई तो पहिला पणि तेवोज ते हुई, युक्ति सरिखी छइ ते माटइ मोहनीय कर्म हुई तिहां तां जीवघातकर्ता कहिई एह वचन पणि प्रमाणिक नहीं, जे Page #56 -------------------------------------------------------------------------- ________________ १०८ बोल संग्रह २५ माटई प्रमादो ज प्राणातिपातकर्ता कहिओ छइ इत्या दिक इहां घणुं विचारखु ं ॥ ८१ ॥ ( ८२ ); प्रायइ असंभवी कदाचित् संभवइ ते २ अवश्यभावी कहिइं एहवो जीवघात अनाभोगइ छद्मस्थ संयतनई हुई पणि केवलीइं न हुई एह कहइं छइं ते न घटइं, जे माटइं अनभिमतपणइ पणि अवर्जनीय त अवश्यभावी कहि ते हवो द्रव्यवध अनाभोग विणा पणि संभवई जिम तीन नदी उतरतां ॥ ८२ ॥ ( ८३ ) केवलीना योगज जीवरक्षानुं कारण एहवु कहई छइँ तेहनइं मतई चउदमहं गुणठाणइं जीवरक्षा कारणयोग गया ते माटइं हीनपणु थयुं जोइइ ।। ८३ ।। ( ८४ ) केवलीनई बादरवायुकाय लगइ ति वारइं तथा नदी ऊतरतां अवश्यभाविनी जीवविराधना थाइं तिहां जे एहवुं कल्पइं छई बादर वायुकाय अचित्तन केवलीनइं लागइं तथा नदी ऊतरतां केवलीनइं जल अचित्तपणई ज परिणमई तिहां कोइ प्रमाण नथी, केवलि योगनो ज एहवो अतिशय कहिहूं तो उल्लंघन-प्रलंघन-प्रतिलेखनादि व्यापारनु निरर्थकपणु थाइ 11 28 11 · ( ५ ) एगई ज की ए कल्पना विषेषी जो केवली समवादि परिणत हुई ति वारइं आपदं ज कीढी प्रमुख जीव लोसर Page #57 -------------------------------------------------------------------------- ________________ २६ १०८ बोल संग्रह अथवा ओसरिया ज हुई पणि केवलीनो क्रियाई प्ररी क्रिया न करई, जे माटई इम कहतां जीवाकुल भूमि देखी केवलीनइं उल्लंघनादि व्यापार पन्नवणासूत्रमां कहिओ छइं ते न मिलइं तथा वस्त्रप्रतिलेखना पणि न मिलइ ।। ८५ ।। अभयदयाणं ए सर्वथा भय न ऊपज ( ८६ ) सूत्रनी मेलइं भगवंतना शरीरथी जीवनई वें कहड छड तेो न मिलइ, जे माटइं भगवंत वस्त्रादिकथी जीव अलगा मूकई तेहनइं भय विना अपसरण न संभवइ तथा 'अभयदयाणं' ए वचनइं केवलीना शरीरथी कोइनइ भय न ऊपजइ एहवु कल्पिइं तो 'मंता मतिमभयं विदित्ता' इत्यादिक सूत्रनी मेलइं यतिमात्रना शरीरथी जीवनई भय ऊपजवो न घटइं ॥ ८६ ॥ ( ८७ ) श्रीवर्धमानने देखी हाली नाठो तिहां कोइ इम कल्पना करड़ छइ जे तिहां हालीना योग कारण पणि भगवंतना योग कारण नहीं तो अतिखोटु, जे माटइ 'भगवंत दट्ठूण धमधमेइ' एह व्यवहारचूर्णि कहिउं छई ते हनई अनुसार भगवंतना योगज तिहां कारण जणाईं छई तथा अन्यकर्तृक भय तेरमई गुणठाणई हुई तो चउदमा गुणठाणानी परि अन्यकर्त्ती क हिंसा पणि हुई जोइइ तो तो स्वमंत विरुद्ध ॥ ८७ ॥ ( ८८ ) 'सव्विजिआणमहिंसा' इत्यादिक सूत्रनी मेलइं जे केवलीनई अवश्यभाविनी हिंसा ऊथापई छई तेहनई मतह हिंसाइ दोस सुता इत्यादिक सूत्रनी मेलई सामान्य साधुन पणि तो ऊयाची जोईई ।। ८८ Page #58 -------------------------------------------------------------------------- ________________ २७ १०८ बोल संग्रह (८९ ) जलचारणादिक लब्धिमंत यतिनइं जलादिकमां चालतो जलादिक जीवनो घात जो न हुई तो सर्वलब्धिसंपन्न केवलीनई त किम हुई एहवुकहई छई ते न घटइं-जे माटई लब्धि फल सर्व केवलीनई छई तो पणि लब्धिप्रयोग नथी ॥ ८९ ॥ ( ९० ) घातिकर्मक्षयथी ऊपनो जीवरक्षाहेतु लब्धि प्रयुज्या विना ज केवलीनइं हुई एहवुमान'ई छई तेहनइ मतई चउदमइ गुण 'ठाणइ मशकादिकत्तक मशकादिवध मान्या छई ते पणि न मिलइ, नहीं तो तेरमइ गुणठाणइं पणि तेहवो ते मान्यो जोइंइ ॥ ९०॥ ( ९१ ) द्रव्य हिंसाइं केवलीनई १८ दोषरहितपणुन घटइं एहवु कहइ छइ तेहनाई मतइं द्रव्यपरिग्रह इच्छतां पणि १८ दोषरहित पणुन मिलई ॥ ९१ ।। प्राणातिपात मृषावादादिक छद्मस्थ लिंग मोहनीय अनाभोगमां एकई विना न हुई ते माटइं॰बारमई गुणठाणई मृषा भाषा कर्मग्रंथादिकमां कही छइं स संभावनारूढ जाणवी, एहवं कहई छई तेहनइं पूछवुजे द्रव्यभाव विना संभावनांरूढ त्रीजो किहां कह्यो छइ कालशूकरिकनई कल्पित हिंसानी परि ए संभावनारूढ मृषावाद लेवो एहवु लिख्यु छई तेहनइं अनुसारइं तो अंतरंग भावमृषावाद ज बारमइ गुणठाणइ आवइ 4९२॥ ... प्रतिलेपना प्रमार्जनादिय क्रिया क्षुद्रजंतु भयोलदकपणता Page #59 -------------------------------------------------------------------------- ________________ २८ १०८ बोल संग्रह अपवादकल्प कहिई ते छद्मस्यनुलिंग केवलीनइं न हुइ, एहतु कहइ छइं ते न घटइं, ते माटइं उत्सर्ग अपवाद टाली रोजो अपवादकल्प किंहांइ कहिओ नथी इच्छाई ३ भेद कल्पिई उत्सर्गकल्पनामइं चोथो भेद कल्पता पणि कुण ना कहइ, तथा केवलि व्यवहारानुसारई प्रतिलेखनादिक क्रिया पणि केवलोनई छई ते प्रीछवु।। ९३ ॥ ( ९४ ) बिलवासी मनुष्य पणि जातिस्मरणादिकई मांसभक्षण अतिनिदित जाणो परिहरई छइ, ते माटइं मांसभक्षणथी सम्यक्त्वनो नाशज हुई एहवं लिख्युं छई ते न घटइ, जे गटइं मांसभक्षणनी परि परदारागमन पणि महानिदित छइं तेहथी सत्यकिविद्याधरप्रमुखनइ जो सम्यक्त्व न गयूं तो मांसभक्षणथी कृष्णादिकनं सम्यक्त्व न जाइं तिहां बाधक नथी।। ९४ ॥ मांसाहार नरकायुर्बन्धस्थानक छइं ते माटइं तेहनी अनिवत्ति सम्यक्त्व न हुई एहवं लिख्यु छइ ते न घटइ, जे माटइं महारंभ महापरिग्रहादिक पणि नरकायुबंधस्थानक छइं तेहनी अनिवृत्ति पणि जिम कृष्णादिकनइं सम्यक्त्व छई तिम मांस भक्षणनी अनिवृत्ति पणि सम्यक्त्व हुई तिहां बाधक नथी ॥१५॥ "तए ण से दुवए राया कंपिल्लपुर णंगरं अणुप्वविसइ अणुपविसित्ता विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ उवक्खडावित्ता कोडुबिय पुरिसे सद्दावेइ सद्दावित्ता-एवं वयासी गच्छह गं तुम्हे (तुब्भे ?) देवाणुप्पिया ! विउलं असणं पाण Page #60 -------------------------------------------------------------------------- ________________ १.८ बोल संग्रह खाइमं साइमं सुरं मज्जं मंसं पसन्नं च सुबहुपुप्फफलवत्यगंधमल्लाल कारं च वासुदेवप्पामोक्खाणं रायसहस्साणं आवासेसु साहरह ते वि साहरंति तए णं ते वासुदेवप्पामोक्खा विउलं असणं ४ जावप्पसण्णं असाएमाणं ४ विहरति" [ज्ञा० सू० १९८] ए षष्ठांगसूत्र' वर्णनमात्र लिख्यं छइं, इम सद्दहतां नास्तिकपणुं थाइं, जे माटई स्वर्गादि सूत्र पणिं वर्णनमात्र कहतां. कुण ना कहइं ॥ ९६ ॥ ( ९७ ) ए सूत्रमा वासुदेवनइं मांसपरिभोग ते आज्ञा द्वाराई जाणवो आज्ञा पणि ते ते अधिकारीनी द्वाराइं, पणि साक्षात् नहीं एहवो कल्पना करी छइते न घटइ,-जे माटइं आस्वादनक्रियानो अन्वय वासुदेब प्रमुखनइं कहियो छइ तेहमांथी वासुदेवनइ आज्ञाद्वाराइं आस्वादनक्रियानो अन्वय कहिइ तों वाक्यभेद थाइ एहवो कल्पना शास्त्रज्ञ न करइ ।। ९७ ॥ ( ९८ ) विधिप्रतिष्ठितज प्रतिमा जुहारवी ते तपागच्छनी ज पणि गच्छांतरनी नहीं एहवं कहई छई ते न घटइं,—जे माटइं प्रतिष्ठादिकनो सर्व विधि जोतां हवडां प्रतिमावंदननुं दुर्लभपणुं हुइ तथा श्राद्धविधिमां आकारमात्र सर्व प्रतिमा वांदवाना अक्षर पणि छ; अविधि चैत्य वांदतां पणि विधिबहुमानादिक १. नायाधम्मकहा। Page #61 -------------------------------------------------------------------------- ________________ १०८ बोल संग्रह हुई तो अविधिदोष निरनुबन्ध हुइ इत्यादिक श्रीहरिभद्रसूरिना ग्रंथनइं अनुसारइं जाणवू ॥ ९८ ॥ . ( ९९ ) गच्छांतरनो वेषधारी जिम वांदवा योग्य नहीं तिम गच्छांतरनी प्रतिमा वांदवा योग्य नहीं एहवं कहइ छइ ते न घटइ जे माटइं लिंगमां गुणदोष-विचारणा कही छइ पण प्रतिमा सर्वशुद्ध रूपज कही यतः "जइविय पडिमाओ जह, मुणिगुणसंकप्पकारणं लिंगं । उभयमवि अत्थि लिंगे, ण य पडिमासूभयं अस्थि ॥ १॥" -वंदनकनियुक्तौ ॥९९।। । १०० ) जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । साही इणिज्जरफला, अभत्थविसोहिजुत्तस्स ॥ १॥ ए गाथामा अपवादपदप्रत्यय विराधना निर्जराहेतु हुइ,. एहवं पिंडनियुक्तिवृत्ति विवरिउं छई ते कुवेषीनइं जे इम कल्पइ छइ जे इहां विराधनाप्रतिबंधक नथी जीवघातपरिणामजन्यपणानइं अभावइ वर्जनाभिप्रायोपाधिनी अपेक्षाई दुर्बल छइ ते वती ते खोटुं,-जे माटइं ए कल्पनाई कदाचित अनाभोगहिंसा अदुष्ट आवइ पणि अपवादनी हिंसा अदुष्ट नावइ ति वारइं मलयगिरि आचार्यना साथइं विरोध थाइं ते विचारवु॥ १० ॥ Page #62 -------------------------------------------------------------------------- ________________ १०८ बोल संग्रह ( १०१ ) दृष्टमंडलनई विषई जे साधु दोसई छइ तपागच्छना ते टाली बीजई क्षेत्र साधु नथी एहव कहइ छइ ते न मिलई,जे माटइं महानिशिथ दुःषमा स्त्रोत्रादिकनइं अनुसार इं क्षेत्रांतरई साधु सत्ता संभवइं एहवु परमगुरुनु वचन छई ।। १०१ ।। इत्यादिक घणा बोल विचारवाना छइ ते सुविहित गीतार्थना वचनथी निर्धारीनइ सम्यक्त्वनी दृढता करवी ॥ इति श्री १०८ एकसो आठ बोल उपाध्यायश्री जसविजयगणिकृतं संपूर्ण ।।' .... संवत् १७४४ वर्षे चैत्र वदि १० वार रविदिने लिखितं श्रीराजनगरमध्ये मंगलमस्तु । गणि श्री ऋधिविमल तत शिष्य मुनि कीतिविमल लखावीतं भद्रं श्रीसंघनइं ।। १ यह ग्रन्थ १०१ बोल पर ही समाप्त हो जाता है। सम्भवतः शेष बोल-प्रारम्भ के ५ बोलों के समान हो मूल प्रति में नष्ट हो गये -सम्पादक Page #63 --------------------------------------------------------------------------  Page #64 -------------------------------------------------------------------------- ________________ श्रद्धान-जल्प-पट्टका Page #65 --------------------------------------------------------------------------  Page #66 -------------------------------------------------------------------------- ________________ न्यायविशारद-न्यायाचार्य-महोपाध्यायः श्रीमद्यशोविजयजीगणिकृतः श्रद्धान-जल्प-पट्टकः [ले० सं० १७३८] -:०: ॥ ९० ॥ संवत् १७३८ वर्षे वैशाखसित ७ गुरौ महोपाध्यायश्रीयशोविजयगणिभिः .. - 'श्रद्धान-जल्पपट्टको' लिख्यते समस्तपरिणतसमवाययोग्यम।। अपरं साधुने गुरुगच्छवास प्रमुख स्थिति शुद्धपणे साचववो पणि अणसरतें नाममात्रनेऽवलंबनइं न रहवं जेमाहिं गुरुपारतन्त्र्य तेहज ज्ञानादिरूप कहिउं छइ । ____ तदुक्त "पञ्चाशके" - . ( ३५ ) Page #67 -------------------------------------------------------------------------- ________________ श्रद्धान-जल्प-पट्टकः गुरुपारतंतनाणं सद्दहणं एयसंगय चेव । इत्तो उ चरित्तीणं मासन्तुसादीणं' निद्दिढं ॥१॥ [पं० ११०, ७] गुरु ते ३६ गुण संयुक्त कालोचित मूलगुण सहित अथवा शुद्ध प्ररूपक ते मोक्षाराधक तीर्थकर समान जाणवो । यतः गुरुगुणरहिओ वि इह दढव्यो मूलगुणविउत्तो जो। णउ गुणमत्त विहीणोत्ति चंरुद्दो उदाहरणं ॥१॥ तित्थयरसमो सूरी शुद्धं जो जिणमयं पयासेइ । आणं च अइकंतो सो काउरिसो न सप्पुरिसो॥२॥ जइणा विसक्कं काउं सम्म जिण भासिअं अलु णं। तो सम्म भासिज्जा जहभणियं खीणरागेहिं ॥३॥ तथा गीतार्थ निश्रा विनाऽगीतार्थ नई क्रिया व्यवहार] गच्छस्थिति प्रवर्तावतां महादोष कह्यो छ। यत 'उपदेशमालायाम्' जं जयइ अगीयच्छो जं च अगोयच्छ तिस्सि उ जयई। वट्टावेइ गच्छं अणंत संसारिओ होइ ॥१॥ गीतार्थ ते जे जघन्यथी पणि [निशीथसूत्रचूणि पर्यन्त) सकल सूत्रनो निर्बाह करइ । अनइं मायी मषावादी न होइ, पक्षपातो न होई, निःशल्यपणइं प्रवचन प्ररूपइ। एहवा गुरु १. मासतुसाहीणमुद्दिठ इति पाठान्तरम् । Page #68 -------------------------------------------------------------------------- ________________ ३७ श्रद्धान-जल्प-पट्टकः गीतार्थनी निश्रा विना जे एकाकी मलिनवेष मात्रइं विचरइं छइं, पोतइं लोक मेलवी देशना दिइ छइ अने गीतार्थनी देशनाइं नावे, सझाय मांडलि प्रमुख न साचवइ छइ, गीतार्थनई नित्यइं, खामणां वांदणां आहार निमन्त्रण प्रमुख व्यवहार न साचवइ, तेह गीतार्थना कीधा शय्यातर प्रमुख न साचवइ, अगोतार्थ थका महानिशीथादिकना अर्थ प्रकाशइ, तथा वांचइ, तथा तत्त्वार्थादिक महाशास्त्र वांची समा मेलवइ, वांदणा देवरावे तेह परमार्थइ गीतार्थ प्रत्यनीकज होइ अण सरतइ निश्रापणुं कहइ ते सर्व सम्यक्त्व रहित जाणवा। जे मार्टि लिंगाचार ज्ञान मात्र ज्ञान नही मलिन बेष मात्रइं, क्रियावंत नही ते बहु माई मुसावाई व्यवहारादिक ग्रंथइं कह्या छ, एहवा जे बाह्य आचरण प्रशंसइ तेहनी देशना सांभलइ छइ । तेनइ गुणवंत पणुं सद्दहइ तेहनइं माठां फल छइ । यदुक्त "पञ्चाशके".. तेसि बहुमारणेणं उम्मग्गाणुमोअणाअणिठफला। तहा तित्थयराणाठिएसु जुत्तो त्थ बहुमाणो ॥१॥ एतले पांच बोलना स्वामी गुरु गच्छ गीतार्थ निपेक्ष प्रवर्ते छइ ते जाणिवा इति भावः ।। Page #69 --------------------------------------------------------------------------  Page #70 -------------------------------------------------------------------------- ________________ अढार सहस शीलांग रथ Page #71 --------------------------------------------------------------------------  Page #72 -------------------------------------------------------------------------- ________________ न्यायाचार्य न्यायविशारद महोपाध्याय श्रीमद् यशोविजयजी गणिवर्य विरचितઅઢારસહસ શીલાંગ રથ સંગ્રહ-સાથે નોંધ:- ૧૭ મી ૧૮ મી શતાબ્દિમાં જનતા ગુજરાતી જે બેલી બેલતી હતી તેજ બોલીમાં ગાથાઓના અર્થો લખ્યા છે. એ વાંચવાથી એ સમયે શબ્દ, ક્રિયાપદ કેવા સાનુસ્વાર હૃક્ષારાત, ૩છારાન્ત પ્રધાન બોલાતા હતા તેની ઝાંખી થશે. આ કૃતિમાં જે મૂલ ગાથાઓ છે તે સામાન્ય ફેરફાર સાથે અન્યત્ર ઉપલબ્ધ હોવાથી સંપૂર્ણ રચના ઉપાધ્યાયજીની છે એમ કહેવા કરતાં ઉપાધ્યાયજી ભગવંતની અગાધ બુદ્ધિને સ્પર્શ પામેલી છે એમ કહેવું વધુ યોગ્ય રહેશે. ઉપાધ્યાયજીની કેટલીક કૃતિઓમાં થોડું ઘણું આવું દર્શન જેવા મળે છે. આ કવિ ઉપાધ્યાયજીની જ છે એવું ચેકસ કહેવા માટે ઉપાધ્યાયજીની બીજી કૃતિઓમાં જે પુરાવાઓ મળે છે તે આમાં નથી એટલે કે નથી આમાં મંગલાચરણ કે નથી એમને મન ખાસ ઉપાસ્ય એવા બીજ મંત્રનો ઉલ્લેખ, નથી અન્તમાં પ્રશસ્તિ કે નથી એમની ખાસીયત મુજબ ગ્રન્થાન્તરના કેઈ સાક્ષીભૂત પાઠો. - જે પ્રતિ ઉપરથી પ્રેસ કોપી કરીને છાપી એ પ્રતિ ઉપાધ્યાયજીના સ્વર્ગગમન પછી ૫૦ વરસબાદ લખાયેલી છે. આ બધા કારણે આખરી સત્ય શોધવું રહ્યું. એમ સવાલ ઉઠાવી શકાય કે તે પછી શું કામ છપાવી ? તો એકજ કારણે, પ્રતિના અન્તમાં યશોવિર્ગ) નામની આગળ મહોપાધ્યાય એ શબ્દ હતો. સામાન્ય રીતે આવું વિશેષણ ન્યાયવિશારદથી ઓળખાતા યશ વિજયજી માટે જ વપરાય છે એવી જનસમૂહમાં પ્રસિદ્ધિ છે. –સંપાદક, Page #73 -------------------------------------------------------------------------- ________________ उपा.. श्री यशोविजयजी विरचित अदार सहस शीलांग रथनी गाथानो अर्थ संक्षेप लिखिई छइं गाहा ।। जे नो करंति मणसा, णिजिय आहारसना सोइंदी । पुढवीकायारम्भे, खतिजुआ ते मुणि वंदे ॥ १ ॥ ___ अर्थ-'जे नो करंति मणसा' कहितां जे न करई मर्ने करी, 'निजियं कहितां जीत्या छई आहार संज्ञा अनई श्रोत्रे. द्रिय कहता कणेंद्रिय जेहणे एहवा थका पृथवीकायना आरंभ प्रतिइं, 'खंतिजुआ' कहिता क्षमा सहित ते मुनि साधु प्रति हुँ वांदउं ॥१॥ ___खंति प्रमुख १० पदई १० गाथा थाइं खंति जुआ प पद वषाण्यु । 'स मद्दवा' कहतां कोमलता गुणे करीने सहित ॥२॥ 'सअजवा' कहतां सरलपणा नई गुणई करीने सहित ॥३॥ 'मुत्ति जुआ' क० विलॊभता गुणे करीनेई सहित ॥ ४ ॥ 'तव जुआ' क० तपने गुणई करीने सहित ॥ ५ ॥ ससंजमा' क. संयम ने गुणई करीने सहित ॥६॥ 'सञ्चजुआ' क० सत्यगुणइं करीने सहित ॥ ७ ॥ 'सोअजुआ' क० शौचनई गुणेई करी सहित शौच तेस्युं मन निर्मलपणुं भावशौच लेवु ॥ ८॥ अकिंचण क० निःपरिग्रह गुणइ करीनइं सहित ॥ ९॥ बंभजुआ क० ब्रह्मनई गुणे करीने सहित ॥ १० ॥ ए दस पद पृथवीकायना आरंभादिक १० पदस्युं गुणतां १०० गाथा थाई। Page #74 -------------------------------------------------------------------------- ________________ अढारसहस शीलांग रथ पृथवीकायनो आरंभ प्रतिं न करई ए कहि ॥ १ ॥ इम आउकायारंभ क० अपकायना आरंभ प्रतिं न करई ॥ २ ॥ ते० कहतां तेउकायना आरंभ प्रतिं न करई ॥ ३ ॥ वा० क. वायुकायना आरंभ प्रति न करई ॥ ४ ॥ व० क० वनस्पतिकायना आरंभ प्रति न करई ॥ ५ ॥ बेई० क० बेइंद्रिय आरंभ प्रति न करई ॥६॥ ते०क० तेइंद्रीयना आरंभ प्रति न करइ ॥७॥ चउ० क० चउरिंद्रीना आरंभादिक प्रतिं न करें ॥ ८ ॥ पं० क० पंचेद्रीयना आरंभ प्रतिं न करें ॥ ९॥ अजीवकायारंभ कहेतां अजीवकाय जे वस्त्र-पात्र-पुस्तकादिक. तेहनो जे अजयणाईलेतां मूकतां आरंभ ते प्रतिं न करई ।। १० ॥ 'निन्जिय सोईदी नई ठामइ. निजियच खुंदी' इत्यादिक पाठ कहतां ५०० गाथा होई । ते निजय आहारसन्न नई ठामई, निजिअ भयसन्न इत्यादिक कहतां २ हजार (२०००) गाथा थाई। इद्रिय ५ संज्ञा ४ नो अर्थ प्रकट छई। ए २ हजार (२०००) गाथा, मनई न करई, ए पद अण. मुकतां आवी। इम वयसा क० वचनई करें ते पदें २ हजार (२०००), तणुणा कहतां कायाइ न करें, पदइ पणि २ हजार (२०००) मिली छह हजार (६०००) थाइ' । जेनो करति ए पदई एनी रीति (६०००) छहजार गाथा थाई। इम जे कारंति न मणसा इत्यादि ६ हजार (६०००) थाई। कारंति न कहतां न करावह इम.जे णुमन्नंति न मणसा इत्यादि ६ हजार (६०००) थाई । Page #75 -------------------------------------------------------------------------- ________________ अढारसहस शीलांग रथ . - 'नणुमन्नंति' कहतां न अणुमोदई। सर्व मिलीने १८ हजार गाथा शीलांगरथनी गुणवी [१] - [इति प्रथमः शीलांगरथगाथार्थसंक्षेपः ] हवई आलोचनांगरथ (ग्रन्थ)नो अर्थ संक्षेपई लिखिये छई गाहा ॥ कयचउसरणो णाणी, नियमियअसणोअ नाणअइआरं । ' आलोइस पुढविजिए, अरिहसमक्खं खमावेमि ॥१॥ __ अर्थ-करियां छई ४–अरिहंत १, सिद्ध २, साधु ३, धर्मकेवलीनो भाष्यो ४ नां शरण जेहणे एहवो थको-नाणी क. ज्ञानवंत नियमित क० नियममांहिं आण्यु छइ । अशन जेणई एहवो थको ज्ञानना अतिचार प्रति आलोइं नई पृथवीकायना जीव प्रति अरिहंतमी साखि खमा छु ॥ १॥ अरिहंत सार्षि. १, सिद्ध सार्षि. २. गणधर सार्षि. ३, केवलीनी सार्षि. अवधिजिन सार्षि, ५, मनः पर्याय जिन साषि. ६, श्रुतजिन सार्षि, ७. अवधिज्ञानी प्रमुख ३ ते अतिशयवंत माटई सूत्रे जिन कही बोलाव्या छई, साधु सार्षि.८, श्रावक सार्षि. ९, आत्म सार्षि. १०, ॥ ___ए (दस) १० पदनी संवारणायें १० गाथा ते पृथवीकायना जीवनइं ठामइं आउ जीए इत्यादिक कहतां १०० गाथाई । इहां १० इं ठामई जण संघे क० सर्वलोक संघनई खमावीनइं । ए अर्थ कहवो । ए सो (१००) गाथा ज्ञानातिचारना आलोयण साथिई आवा इम दर्शनातिचार, चारित्राचार, तपातिचार वीर्यातिचारसुं गुणतां ५०० गाथा थाई । Page #76 -------------------------------------------------------------------------- ________________ अढारसहस शीलांग रथ ए 'नियमिअ असणो' पदस्युं ते ठामई “नियमिअ पाणो नियमिअ खाइयो नियमिअ साइमो" ए पद फेरवतां) २ हजार (२०००) गाथा नाणी पद राषतां थाई । नाणी पदने ठाम 'सम्मी' पद कहतां वली २ हजार (२०००) थाई | सम्मी कहतां सम्यक्त्व सहित थको वली ते ठामई चरणी कहतां २ हजार (२०००) गाथा थाइ । चरणी कहतां चारित्रवंत थको सर्व मिलीने ६ हजार (६००० ) गाथा थाइ । 8 'ए कय चउसरणों' ए पद अणमुकतां ते पदन ठामइ' 'दुक्कड गरही' ए पद कहतां वली ६ हजार गाथा थाइ ं । दुक्कड गरही कहतां पोतानां पापनी निंदा करतो थको । वली ते पद मुकी, ते ठामइ' 'सुकडाणुमोइ' ए पद कहतां ६ हजार (६०००) गाथा थाई । मुकडाणुमोई कहतां पोतइ सुकृत करियां हुई तेहनी अनुमोदना करता थको सर्व मिलीनइ (१८०००) गाथा थई । [ २ ] [ इति द्वितीय आलोचनांगरथगाथार्थसंक्षेपः ] हवs तपना अंगनो रथ विवरीइ छइ गाहा ॥ अविरयाण ण सणमणो, मणसंलीणा सुदव्वतणुकोसो | अप्पाहारोणुदरिओ, सित्थतवो खीरमविजे ॥ १ ॥ अर्थ - उपवासादिक तप विना अविरति छइ । ( अनशन) मन छइ, जेहनुं एहवो थको मन छइ । संलीन गुप्त जेहनुं पहवो थको सुदव्व कहतां भलइ द्रव्यई तणुकोसो कहतां देहदमन करतो । अप्पा कहतां - अल्पाहार उणोदरीनो तप करनार थको, षीर विगइ ं नइ वर्जु छं, इम षीर विगइनइ' ठामइ दहि विगइ प्रमुख पद फेरवतां १० गाथा ॥ १ ॥ Page #77 -------------------------------------------------------------------------- ________________ - उपा. श्री यशोविजयजी विरचित हवई सोध तपनई ठामि कवल तप प्रमुख कहतां १०० गाथा थाइ', ते १०० गाथा ५ उणोदरीस्युं फेरवतां ५०० गाथा थाइ । ए सुदध तणुकोसो ए पद अणमुकतां । इम सुक्षेत्रसुकाल सुभाष संयोगइ २ हजार (२०००)। मणसंलीणो ए पद साथइ, इम वयसंलीणो २ हजार (२०००) । तणुसंलीणो २ हजार । ए पद फेरवतां ६ हजार (६०००) थाई । ए अविरयाणसणमणो ए पद साथई वली देसअणसणमणो ए पद साथिइ ६ हजार धाई-देश अन्ननुं जे अनशन उपवासादिक ते विषद मन छे जेहन एहवो ए अर्थ । वली सव्वअणसणमणी ए पद साथइ ६ हजार (६०००) सर्व मिली १८ हजार (१८०००) ॥ छ ॥ [३] [ इति तृतीयः तपोंगरथगाथार्थसंक्षेपः ] उणोदरी ५ जाणवानइ गाथा लिखइ छइ.--. गाहा ॥ अप्पाहार (१) अवढ्ढा (२), दुभाग (३) पत्ता (४) । तेहव किंचूणा (५) अट्ठ दुवालस सोलस चउवीसतहिकतीसा य ॥ २ ॥ आठ कवल ताइ अल्पाहार ८, उणोदरी १२, (ताइ अप्पार्द्ध) उणोदरी १६, ताइ दुभाग उणोदरी २४, ताइ प्राप्त उणोदरी ३१, ताइ किंचूणा उणोदरी ए पुरुषनइ', स्त्रोनइ २७ कवल ताइ जाणवु ॥ २ ॥ Page #78 -------------------------------------------------------------------------- ________________ अढारसहस शीलांणरथ ov ९ o ॥ उणोदरी तप यन्त्र ॥ ३ ११ १२ १५ १६ ४ १० १४ १७ ૨૮ १९ २५ २६ २७ २८ २१ २२ २९ ३० ७ ८ २३ २४ ३१ .0 - अल्पाहार उणोदरी । अपार्द्ध उणोदरी । द्विभाग उणोदरी । प्राप्त टणोदरी ! किंचिदुणा उणोदरी । हवइ' दशविध चक्रवाल सामाचारी रथनी गाथानो अर्थ लिखिइ' छें- गाहा ॥ मणगुत्तो सन्नाणी, पसमिय कोहो अ इरियसमिओअ अ । पुढविजिए रक्खंतो, इच्छाकारी नमो तस्स ।। १ ।। अर्थ - मन गुप्तिवंत, भला ज्ञानवंत, प्रशमित कहितां उपशमादि आंछे क्रोध जेणइ, पहवी पृथवीकायना जीवन राषतो इच्छाकार सामाचारी साचवतो जे साधु तेहनइ मारो नमस्कार हो ॥ १ ॥ इच्छाकारी नइ ठामि मिच्छाकारी प्रमुख १० पद संचारइ १० गाथा | इच्छाकारा सामाचारी ते जे इच्छाइ कार्य करवुं १ | मिच्छाकार ते जे दोष लागाइ मिच्छामि दुक्कडं देवुं, २ । तथाकार ते जे गीतार्थनुं वचन तहसि कर, ३ । आवस्सइ जातां ४ | निसीही आवतां ५ । आपुच्छणा कोइ कार्य जाता गुरुनइ' पूछवुं ६ | प्रति पृच्छति जे वारवार पूछ ७ । पूर्व Page #79 -------------------------------------------------------------------------- ________________ अढारसहस शीलांग रथ गृहीत आहार पाणी प्रमुखई साधुवई निमंत्रQ ते छंदना ८ । अणग्रहिइ पहिला ज निमंत्र ते निमंत्रणा ९ । उपसंपदा ते जे ज्ञानादिकनई अर्थइ निश्रा करवी. १० । ए १० गाथा पुढवि जिए ए पद राखतां थई १० । इम आउ जिए इत्यादिक १० पदई १०० गाथाई थाइं । ए इरियासमिओए पदस्युं, इम भासा समिओ इत्यादिक पदस्युं गुणतां ५०० । एए समिय कोहो ए पद साथइ इम पसमियमाणो इत्यादिक ४ पद परावृत्ति २ हजार (२०००) ए सन्नाणी पद साथि, इम समद्दिट्ठी सच्चरणी साथइ गुणतां ६ हजार (६०००) थाई। सद्दिट्ठ कहतां सम्यग्दृष्टी सञ्चरणी कहतां भला चारित्रवत ए ६ हजार (६०००) मणगुत्तो ए पद साथि, इम वयगुत्तो ए पदस्युं गुणतां १८ हजार (१८०००) गाथा थाई। ए सामाचारी रथनो अर्थ सम्मत्तं ॥ छ । [४] [ इति चतुर्थः दशविधचक्रवालसामावारीरथगाथाथसंक्षेपः ] हवइ संयम रथांगनो विवरो लिखिइ छइ - गाहा ॥ हिसइ न सयं मणसा, पेहासंजमजुओ सुहरियाइ । इच्छाकारेण जुओ, जावजीवं पुढवीकार्य पि ॥ १ ॥ अर्थ-हिंसइ न सयं क० पोतई मणसाहिंसानइ करीनइ', पहा संयम जुओ कहितां प्रेक्षा संयमई सहित सु, इरिया ए क.. भली ईर्या समिति, इच्छाकारेण जुओ क० इच्छाकार सामाचारीइ करीने सहित जावजीवतांई पृथिवीकायनई एहवा साधुन नमस्कारइ हो ॥ १ ॥ पुढविकाय ए ठामइ आउकायं इत्यादि परावृत्ति करतां १० गाथा थाई। .. Page #80 -------------------------------------------------------------------------- ________________ अढारसहस शीलांग रथ ४८ इच्छाकारेण जुओ ए पद साथई इम मिच्छाकारेण जुओ इत्यादिक १० पदस्युं गुणतां १०० गाथा थाई । ए सु इरिया पद साथई भेद थया । इम सुभासाए इत्यादिक ५ पदस्यु फेरवतां ५०० गाथ थाई। ___ए भेद पेहा संयम जुओ ए पद साथई, इम उवेहा संयम जुओ इत्यादिक ४ पद साथै गुणतां २ हजार (२०००) गाथा थाई। पेहा संयण ते जे आंखि जोइनई बीजहरितादिक रहित स्थनकई हीडवु रहेQ करिई। उपेक्षासंयम क० गृहस्थ पापव्यापार करतो होई तेहनी उपेक्षा करवी, अथवा साधुसंयमइ सीदाता होई तेहनी प्रेरणा ते प्रेक्षा, पासत्थादिक निद्धंस व्यापार करतां होई तेहगें उवेषq ते उपेक्षा संयम, पगप्रमुखy रजोहरणइ पुंजवू, ते प्रमार्जना संयम, परठववु विधि करवू, ते परिष्ठापना संयम ए २ हजार (२०००) भेद मणसाए पद साथें, - इम वयसा, तणुणा ए पद साथिं गुणतां ६ हजार (६०००) गाथा थाई । ए हिंसइ ण सयं ए पद साथई, इम हिंसावई नो मणसा मे पद साथई ६ हजार (६०००), हिसंतंणणुमन्नइ ए पद साथइ ६ हजार सर्व मिली १८ हजार (१८०००) गाथा थाई। [५] इति संयमरथांग सम्मत्तं ॥ छ । [इति पञ्चमः संयमरथांगगाथार्थसंक्षेपः] हवई धर्भरथनो विचार लिखिई छई Page #81 -------------------------------------------------------------------------- ________________ ४९ उपा. श्री यशोविजयजी विरचित गाहा || उददिसि नारिजीवो, दाणं विअरह विसायविसयमणो । पुढवी जिए रक्खतो, खंतिखमो जावजीवपि ॥ १ ॥ अर्थ - उर्द्ध दिसिं नारि जीवो क० स्त्रीनो जीव दानप्रति विअर कहतां दिइ, विसोय क० विगत गया, सोय कहतां श्रोतेंद्रियना विषय जेहथी अहवुं मन छइ जेहनुं पहवी थको पृथवीकायना जीवनइ राखतो । खंति क० क्षमाइ करी परी - सहादिकनो खमनारो जाव० कहितां जावजीवतांइ तेहनइ नमस्कार हो, एहवुं अर्थथी जाणवुं ॥ १ ॥ इम समद्दवो सजतो इत्यादिक फेरवतां १० गाथा थाइ । प पुढवि जिए ए पद साथि ते ठाम आउजिए इत्यादिक पद फेरवतां १०० गाथा थाइ । एविसोय विसयमणो ए पद साथि इम विचक्खु विसयमणो इत्यादिक पदस्युं गुणतां ५०० गाथा थाई । प दाण थिं इम सील पालेइ तव मणुतप्पइ भावं भावेइ ए ४ स्युं गुणतां २ हजार (२०००) सील पालेइ कहतां सील पालइ । तवमणुतप्प क० तप तप भावं भविइ क० भावना भाव ए २ हजार (२०००) भेद नारी जीवो ए पद साथ आज्या इम पुरिस जीवो ए पद साथइ २ हजार (२०००) क्लीव जीवो ए पद साथे पणि २ हजार (२०००) गाथा जाणवी । सर्व मिली ६ हजार (६००० ) थई । ए उठ्ठदिसिए पद साथइ' इम अहो दिसिए पद सार्थे ६ ६ हजार ( ६०००) गाथा कहवी । इमज तिरिय दिसि ए T Page #82 -------------------------------------------------------------------------- ________________ अढारसहस शीलांग रथ पद साथइ ६ हजार (६०००) इम सर्व मिली १८ हजार (१८०००) गाथा थाइ ॥ छ ।। इति ए धर्मरथनो विचार सम्मत्तं ॥ [६] [ इति षष्ठः धर्मरथगाथार्थसंक्षेपः ] हवई श्रमण रथy विवरण करिई छई गाहा ॥ न हणेइ सयं साहू, मणसा आहार सन्न सुंवुडओ । सोइंदि संवरणो, पुढवीजिए खंति संपुण्णो ॥ १ ॥ ____ अर्थ-एतलइ प्रकारइं श्रमणना गुण संपूर्ण थाई । ते गाथाइं गुणिइं । न हणेइ कहतां न हणई सयं क. आपण साहू क० मोक्षमार्गनो साधणहार यति, मणसा क० मनइ करीनई, आहार सन्न० क०............आहार संज्ञा जेहथी एहवो एतावता आहार संज्ञा सं० रहित थको सोइंदी क० श्रोत्रंद्रियनो संवरणहार, पुढवि जिए क० पृथविकायना जीव प्रतिइं, खंति संपुन्नो कषि (खि) मानें गुणें करीने पूरी छइं ॥ १ ॥ _खंति संपन्नो ए ठामई मद्दवेजुत्तो अज्जवेजुत्तो इत्यादिक पद फेरवतां १० गाथा थाई। ते पुढवि जिए ८ पद साथइतिहां आउजिए इत्यादि १० पद फेरवतां १०० गाथा थाइं । ते सोईदिय संवरणो ए पद साथइ इम चक्खिदिय संवरणो इत्यादि ५ पदस्युं गुणतां ५ शत (५००) गाथा थाइ । ए आहार सन्न साथे, इम भय सत सन्न संवडिओ इत्यादिक ४ पदस्युं गुणतां २ हजार (२०००) गाथा थाई, प भेद मणमा ए पदस्यु थया, इम वयसा तणुणा ए पदस्युं गुणतां ६ हजार (६०००) गाथा थई । Page #83 -------------------------------------------------------------------------- ________________ उपा. श्री यशोविजयजी विरचित ते न हणेइ सयं साहू ए पद साथई', इम न हणई, इम न हणावेइ, हणंत न समणु मनई ए पदस्युं गुणतां ६ हजार (६०००) त्रिगुणा करतां १८ हजार (१८०००) गाथा थाई ॥ छ इ इति श्रमण रथ सम्मत्तं ॥ [७] [इति सप्तमः श्रमणरथगाथार्थसंक्षेपः ] - हवई निंदा रथ विवरीइ छई गाहा ॥ मोहवसेणं मणसा, देव भवे सद्द असणसन्नाए । जं मे बद्धं पावं, अखंतिमंतेण तं निदे ॥१॥ [८] ___ अर्थ-मोह वसेणं मणसा क० मोहनई वसिं मनई करीनइ', देवभवनइ विषई शब्द विषयथी, अशन संज्ञा क० आहारसंज्ञा तेणई करीनई जे मई बांध्यु छे पाप अखंतिम तेण क. खिमारहित थकई तं निंदे क• ते पापने हुं निंदु छु । इम असणसन्नाए ए ठामई, भए सन्नाए इत्यादिक पाठ परावृत्ति करतां १०० गाथा थाइ । पछे सद्दनई ठामइं रूप प्रमुख पद देतां १०० पंच गुणतां ५०० गाथा थाइं । एटला भेद देवभवे ए पदस्युं लाधा । इम मणु अभवे, इम तिरिय भवे, इम नरयभवे ए पद ए पालर्टि २००० भेद थया । ए मणसाए पदस्यु इम वयसाकायसा ए पद ३ फेरवतां ६ हजार (६०००) भेद थयां । ए मोहवसेणं ए पदस्युं इम रागवसेणं, इम दोसवसेणं ए पद प्रक्षेपई १८ हजार (१८०००) भेद थया । मोह कहितां अज्ञानराग कहितां इच्छादोस क. द्वेष ए पाप निंदाना भेद जाणवा । एतलइ निंदारथ सम्मत्तं ॥ छ ॥ [८] . .. [ इति अष्टमः निन्दारथगाथार्थसंक्षेपः ] ..... Page #84 -------------------------------------------------------------------------- ________________ अढार सहस शीटांग रथ हवइ सामाचारी रथy विवरण कीजई छई गाहा ॥ भदं नाणजुआणं, जईण जिणवयण जिणथुईकराणं । पाणिवहणियत्ताणं, इच्छाकोरं भणंताणं ॥ १ ॥ [ ९ ] ___ अर्थ -भई का मंगलीक थाओ, नाण० क० ज्ञान सहित, जईण क० यतिनइ, ते यति कहेवा छइ जिनवचननी स्तुतिनां करणहार छे, तथा जिननी स्तुतिना करणहार छई, तथा पाणिवहणिपत्ताणं कहतां प्राणिवधथी निवा छइ तथा इच्छाकारं क० इच्छाकार सामाचारी प्रति भणतां छइं, इच्छाकार सामाचारीनां अंगीकरण करणहार छ, तेहवां यतीनई मंगलीक थाओ ॥ ७ ॥ इच्छाकारं भणंताणं ए ठामई मिच्छाकारं भणताणं इत्यादिक १० पद फेरवतां १० गाथा थाइ । ए पाणिवहाणियन्नाणं ए पद साथइ तिहां अलियवयणियत्ताणं इत्यादि १० पद फेरवतां १०० गाथा थाई, ते जिणथुईकराणं ए पद साथइ इम सिद्धथुइकराणं इत्यादिक पद फेरवतां १०० पद थाई इम ५ गुणा करतां ५०० गाथा थाइं । ते जिणं वयण पद थाई इम पवयण इत्यादिक पद साथई ४ गुणा करतां २ हजार (२०००), ते नाण जुआणं ए पद साथइ, इम दिट्ठी जुन्नाण चरण जुआणं ए पद साथइ गुणतां ६ हजार (६०००) थाई । ए भदं ए पद साथइ इम वुडी कित्ती ए पद सार्थि गुणतां ६ हजार (६०००) थाइ । ३ इम गुणा करतां १८ हजार (१८०००) गाथा थाइ॥ इच्छाकार-ते सर्वत्र काय इच्छं कहतां ।१। मिच्छाकारअपराधई मिच्छामि दुक्कडं देतां । २। तहकार-ते गुरुवचन १ भद्रं नाणजूवाणं जईणं । इतिपाठां. Page #85 -------------------------------------------------------------------------- ________________ ५३ उपा. श्री यशोविजयजी विरचित तहत्ति करतां | ३| जातां - आवसिया |४| आवतां - निसीहिया |५| एकवार पूछतां - आपूछणा | ६ | वारंवार पूछतां पडिपूछना || पूर्व गृहीत अशनादिकइ निमंत्रण करतां छंदणा |८| पहलां ज बहरवा निमंत्रणा साधुन असनादिक निमंत्रइ तिहां जाता |९| ज्ञान-दर्शन- चारित्रादि करइ अर्थे गच्छादिनिश्रा तेउपसंपदा || १० ॥ एतले सामाचारी रथ सम्पूर्णः ॥ छ ॥ ९ ॥ [ इति नवमः सामाचारीरथगाथार्थसंक्षेप: ] हवें सज्झाय रथ विवरण कीजइ छइ - गाहा ॥ नारुई देहविवेगी अड्ड विवजिअ सुवायणिओ । गुरु-वेयावच्चकरो, सुज्झइ आलोइउं कोइ ॥ १ ॥ [ १० ] अर्थः- नाणरुई -कहितां ज्ञानन विषे रुचि छे तेहनी एहवो, देहविवेगी क० देहविवेकवंत छे जेह एहवो, अट्ट विवज्जिअ क० आर्त्तध्यान अने रोद्रध्यान करी विवर्जित रहित छ', सुवायणिओ कहतां भली छह वाचना जेहनइ', गुरुवे० कहतां गुरुनी वेयावच्चनो करणहार छई, सुज्झइ० क० शुद्ध थाइ जीव आलोयण प्रायच्छित्त करीनैं कोइक ॥ १ ॥ सुब्भइ आलोइउ ए ठामइ' सुब्भ पडिकमणओ कोई इत्यादिक १० पद परावृतिं १० गाथा थाइ । ए गुरुनी वेयावच्च करो ए पद अणमुकतां वायग सुस्सुम करो इत्यादि १० पदस्युं गुणतां १०० गाथाथाइ । ते सुवायणिओ ए पद अण छांडतां तिहां सुपुच्छणिओ इत्यादिक ५ पद फेरवतां ५०० गाथा थाइ । ते अदृ विवज्जिय ए पद साथि, इम रुद्द विवज्जिय इत्यादिक ४ पदस्युं गुणतां २ हजार (२०००) ते देहविवेगी ए पद साथ Page #86 -------------------------------------------------------------------------- ________________ उपा. श्री यशोविजयजी विरचिता इम उवहिविवेगी सम्मतकसाई मे २ पदस्युं फेरवतां ६ हजार (६०००) गाथा थाइ। ते नाणरुई से पद साथइ', इम ज सम्मरूई, चरण रुई, ओ पद २ नई संचारई ६ त्रीगुणे १८ हजार (१८०००) गाथा थाई ।। एतले सज्झाय रथ संपूर्ण हवउ ॥ १० ॥ [ इति दशमः सज्झायरथ (अपर नाम 'तपोरथ') गाथार्थसंक्षेपः] हवई संसार परिभ्रमण रथनुं विवरण करीब छह गाहा ॥ उड्ढदिसि पुरिसजीवो, कोही सोइंदियस्स सुहहेओ । जो हणइ पुढवीजीवे, सो संसारं परिभमइ ॥ १ ॥ [११] अर्थ :- उ8 दिसि परिस जीवो क० उर्वदिसि पुरुषनो जीव, कोही क० क्रोधी थको, सोइ दियस्स क० श्रोत्रेन्द्रियना सुखनई हेतई, जो हणइ पुढवी जीवे क० जे हणईपृथवीकायना जीवनई', सो संसार परिभमईक० ते संसारनइ विषई परिभ्रमण करें ॥ ११ ॥ सो संसारं पवत्तेइ अ ठामि भवाटवी सो न लंघे इत्यादिक कहतां १० गाथा होइ, ते १० नो अर्थ : १, ते संसार प्रतिं परिभ्रमइ । २, ते भवाटवी न उल्लंघइ । ३, ते कर्म समग्र प्रवर्तावई । ४, ते दीर्घस्थिति प्रवावें । ५, ते तीव्र रस प्रवर्तावई। ६, ते बहु पास प्रवर्तावई । ७, दु.ख समुदायने वहई (अहवो थयो जीव तिननो अंत न करइ । ८ सुगतिने न पावई । ९ भाव अरि कहितां अतरंग बारी तेहनइते प्रवर्तावई । १०, ते जीव सिद्धिना सुख प्रतिं न पामें । __ दस गाथा जो हणइ पुढवी जिओ पद साथइ', इम जो हणइ आउजिअ इत्यादिक साथई गुणतां १०० गाथा थाई । ते Page #87 -------------------------------------------------------------------------- ________________ उपा. श्री यशोविजयजी विरचित सोइ दिअस्स हे ए पद साथें ते इम चक्खिदीयस्य सुहहेरें, इत्यादिक पद साथें गुणतां सो पांचे गुणां करतां ५००, ते कोहीए पद साथइ', इम माणी, इम माई, इम लोभी, ए पद साथइ गुणतां २ हजार (२०००), ए पुरिस जीवो ए पद साथई, इम कीव जीवो नारि जीवो अ पद साथईगुणतां ६ हजार (६०००) थाय, ते उट्ठादिसि ए पद साथई, इम तिरिय दिसि, अहो दिसि, ओ पद साथइ गुणतां १८ हजार (१८०००) थाइ ॥छ।। एतले संसार परिभ्रमण रथ सम्मत्तं ।छ।। [ १२ ] [ इति एकादशः संसारपरिभ्रमणरथगाथार्थसंक्षेपः ] गाहा ॥ हवई शुभ लेश्यारथy विवरण कीजिइ छइजो तेउलेस मणसा, उबक्कमे उपसमिय सम्मत्ता । निसग्गरूई धरतो, आगमधारिं णमसामि ॥ १ ॥ [१२] अर्थ :- जो तेउलेस मणसा क० जे तेजोलेश्यानई मनई उपक्रम अनुयोगद्वारई उपशम सम्यक्त्वइ निसर्ग रुचि प्रति धरतो होई एहवा आगमधार प्रतिं नमस्कार करूं छं ॥ १ ॥ __ आगमधरे ठामि सुअगणधरे इत्यादिक पद फेरवतां १० गाथा थाइं, ते निसग्गरुइ पद अणमुकतां ते ठाम उवोस रुइं धरंतो इत्यादिक १० पद लेतां १०, १० गुणा करिइ १०० गाथा थाइ', ते उवस मियसम्मते मे पद साथई', इम सासाणे सम्मते इत्यादि ५ सम्यक्त्वस्यूं गुणतां ५०० गाथा थाई, ते उवक्कम अनुयोगद्वारई इम णिक्खेवे अणुगमे णये (ये) पद फेरवतां ५०० ४ गुणा करतां २ हजार (२०००), वयसा मणसा अ ठामि वयसा तणुणा मे पद फेरवतां ६ हजार (६०००) ते जो Page #88 -------------------------------------------------------------------------- ________________ अढारसहस शीलांग रथ ५६ तेऊ लेसमणा ए पद साथि, इम जो पउलेस जो सुक्कलेस ए पदस्यु ६ हजार (६०००) त्रिगुणा करतां १८ हजार (१८०००) थाइ ॥ ए एतले शुभ लेश्यारुचि रथ सम्मत्तं ॥ छ [१२] [ इति द्वादशः शुभलेश्यारुचिरथगाथार्थसंक्षेपः ] हवे पञ्चक्खाणरथy विवरण कीजई छई ___ गाहा ॥ नाणविऊविय मणसा पिंडत्थाज्ज्ञाण समाइयवयलीनो । णवकारसहिमणागयं कया करिस्सामि भावेणं ॥१॥ [१३] अर्थ-नाण विऊविय मणसा कहितां ज्ञाननो जाणनार थको पणि पिंडत्थ क० पिंडस्थ ध्यान आनई सामायिक चारित्र ए बिहुमां लीन थको नवकार सहित अनागत पञ्चक्खाण किवारई करीसिं भावईकरीनई एहवं साधु चिंतवई ते जयपंती पत्तों ॥ १ ॥ ए गाथा अतिक्रान्तादिक पद साथिं गुणतां १० गाथा थाई । नोकारसी प्रमुख मांहि पणि अपेक्षाई १० भेद अनागतादि कहवाई जिम नवकार सहिस्यु १० भेद तिम पौरषी प्रमुखस्यु पिण १० भेद, ते दस दस गुणित करतां १०० गाथा थाइ', ते सामायिक प्रमुख ५ चारित्रस्युं गुणतां ५०० गाथा थाई। इम पिंडस्थादिक ४ ध्यानस्युं गुणतां २ हजार गाथा थाई', ते मणसा ए पद साथइ इम वयसा इम तणुणा २ ए पद साथइ गुणतां २ हजार (२०००), त्रिगुणा करतां ६ हजार (६०००) गाथा थाई । ते नाण विऊए पद साथे, इम आगम विऊय युत्त विऊ ए पद साथें गुणतां १८ हजार गाथा थाई। इहां ज्ञान ते अवधिज्ञानादिक, आगम ते १० पूर्घादिक, सुत्त ते बीजु श्रुतज्ञान लेवू । ३ Page #89 -------------------------------------------------------------------------- ________________ उपा. श्री यशोविजयजी विरचित अथवा ज्ञान ते अर्थज्ञान, आगमसूत्र ते २ सूत्रना भेद जाणवा ॥ इति । एतलई पञ्चक्खाणरथ संपूर्ण हब उ ।। १३ ॥ [ इति त्रयोदशः पचक्खागरथगाथसंक्षेपः । ] अशुभ लेश्यात्रिकरथर्नु विवरण कीजई छई गाहा ॥ जो किण्हलेस मणसा, इत्थकहाई य अभिग्गहविवजं ।। पुढविजिए रक्खेतो, खंतिजुए साहू वंदामि ॥ १ ॥ [१४] अर्थ-जे कृष्ण लेश्यानइ वशइ स्त्रीकथा प्रमुख प्रमाद करवो, अनइ अभिग्रह मिथ्यात्व धरवू ते विवजोनई पृथवीकायना जीवनई राखइ, खिमा सहित छ ते साधुनई हूँ यां, छु । नमस्कार करूं छु ॥ १ ॥ इहां खिमादिक दस यतिधर्मस्यु १० गाथा थाइ ते पृथवीकायादिक १० नी रक्षाना परिणामनां १० ए पद साथै गुणतां १०० गाथा थाइ ते ५ मिथ्यात्वनां टालवानांजे ५ पद ते साथे गुणतां ५०० गाथा थाई। ते स्वीकथादिक ४ कथा वर्जवानां परिणामनी ४ पदस्युं गुणतां २ हजार (२०००) गाथा थाइं । ते मणसा १, वयसा २, कायसा ३, ए त्रणस्युं गुणतां ६ हजार (६०००) ते, कृष्ण लेश्या साथे, इम नील लेश्या, कापोत लेश्या साथई गुणतां १८ हजार (१८०००) गाथा थाइं ॥ एतलेइ अशुभ लेश्या त्रिकनो रथ संपूर्ण हवओ ॥ १४ ॥ [ इति चतुर्दशः अशुभलेश्यात्रिकरथगाथार्थसंक्षेपः ] Page #90 -------------------------------------------------------------------------- ________________ भढारसहस शीलांग रथ हवें १० काम अवस्था (अपरनाम 'रागत्रिक') रथनुं विवरण कीजई छई गाहा ॥ जे कामरागरहिआ, मणसा देवेसु सदविसयंमि ।। चिंतावत्थं ण गया, खंतिणुआते मुणी वंदे ॥ १॥ [१५] ___ अर्थ-जे काम राग रहित थका देवतामांहि जे शब्द विषय तिहां चिंतावस्था प्रतिं न गया। खंति जुआ कहतां क्षमा सहित मुनीश्वर ते प्रति हूँ वांदुं छु ॥ १॥ खंति जुआ ए पदनईठामइसमद्दवा ते मुणी वंदे इत्यादिक १० पद परावृति करतां १० गाथा थाइ, ते चिंतावस्था साथई इम दर्शनावस्थादिक १० अवस्थास्युं गुणतां १०० गाथा थाई, ते ५ विषयस्युं ५ वार फेरवतां ५०० गाथा थाइ । ते देवेसु ए ठामई, इम मणुएसु गमई इत्यादिक पद फेरवतां २ हजार गाथा थाइ । यद्यपि नरकादिक शब्दमां चिंतादिक कामावस्था न होइ', रति न ऊपजई ते माटई, तो पणि ते आलंबन मन परिणामइ,मूढनई कामावस्थोचित संक्लप-विकल्पनो असंभव नहीं, ते भणी ए. भांगा संभवई । उक्तं च यदसत्स्वपि जायेत मूर्च्छया चित्तविप्लवः ॥ ते २ हजार (२०००) गाथा मणसा ए पद साथिं थाइ । इम वचसा २ तणुणां ३ ए पद संचारई ६ हजार (६०००) थाई । ते जे कामरागरहिया ए पद साथइ', इम जे स्नेहरागरहिया जे दिट्ठिरागरहिआ ए पद साथिं गुणतां १८ हजार (१८०००) गाथा थाई ॥ छ । एतले १० कामावस्था (रागत्रिक) रथ संपूर्ण हवो ॥ १५ ॥ [ इति पञ्चदशः कामावस्थारथगाथार्थसंक्षेपः] Page #91 -------------------------------------------------------------------------- ________________ ५९ उपा. श्री यशोविजयजी विरचित ear इरियावही रथनुं विवरण कीजई छई गाहा ॥ उवसमधरेण मणसा, कोहविमुको अ इरियसमिओ । पुढविकाइअजीवा, अमिया ते खमावेमि ॥ १ ॥ [१६] अर्थ - उबसमधरेण क० उपशमनुं धरणहार एहवुं छेड़ जेहनुं मन तेइ करीनइ', कोह क० क्रोधई, विमुक्त क० रहित थको, ईर्यासमिति थको पृथवीकायनां जीवने रक्षा करतो थको जे अभिहण्या ते प्रतिं खमावुं छं ।। १ ॥ अभिहया ए पदने ठामइ वत्तिया लेसिया इत्यादि पद फेर वतां १० गाथा थाइ । ते पृथवीकायना जीव साथइ इम अपकायादिकनी विराधना खमावतां १० ए १० गुणा करतां १०० गाथा थाइ । ते पांचसमितिनां पद संचारतां ५०० गाथा थाइ । ते कोहविमुको ए पद साथइ इम माण विमुक्को, माया- विमुक्को, लोभ - विमुक्को ए पदनो संचार करतां २ हजार (२०००) गाथा थाइ । ते मणसा ए पद अण मुकतां, इम वयसा तणुणा ए पद संचार करतां ६ हजार ( ६०००) गाथा थाइ । ते उबसमधरेण मणसा ए पद अणमुकतां इम सविवेगेण मणसा, संवरधरेण मणसा ए पदनी परावृत्ति ६ हजार त्रिगुणा करतां १८ हजार गाथा थाइ ॥ एतले इयवही रथनुं सम्मत्त हवउ ॥ छ ॥ १६ ॥ [ इति षोडशईयवहीरथगाथार्थसंक्षेपः । " हवइ खामणा रथ विवरिइ छइ ॥ गाहा ॥ चरणगड नाणी, वजिम असणो अ नाण अइआरं । आलोइय पुढविजिए, खमित्ता जिणवरं वंदे ॥ १ ॥ [१७ : १ मतांतरे - कय चउसरणो नाणी नियमिय असणो य णाण अइआरं । अलोइय पुढवीजिए: अरिहसमक्खं खमावेमि ॥ १ ॥ Page #92 -------------------------------------------------------------------------- ________________ अढारसहस शीलांग रथ अर्थः-'चउसरण० च्यारशरण प्रति पहुतो ग्यानी ग्यानवंत वजिअ असणो कहतां वजिट छइं, अशन आहार जेणइ एहोव थको ज्ञान अतिचार प्रति आलोनई पृथवीकायना जीव प्रति खमावीनई जिनवर भगवंत वीतराग देव तीर्थकर ते प्रति वांदूं छं ॥१॥ जिनवरने ठामई शिवगत इत्यादिक पद फेरवतां १० गाथा थाई। जिनवर कहतां तीर्थकर १ शिवगत कहितां सिद्ध २, सूरिंक० आचार्य ३, श्रुतधर क० सिद्धान्तना धरणहार (उपाध्याय) ४, साधु क० मोक्षमारगना साधक मुनीश्वर ५, चैत्य क० जिन प्रतिमा ६, व्रतधर क० व्रतधारी ७, धर्म क० श्रुतवर्म चारित्रधर्म ८, प्रवचन क० जिनशासन ९, दर्शन क० सम्यक्त्व १० ए दस गाथा आलोइअ पुढवि जिए ५ पद साथइइम आलोअ, आउ जिए इत्यादिक पद साथई गुणतां १०० गाथा थाई । ते ज्ञानातिचार साथें इम दर्शनातिचारादिक ५ पदनई सचारइ ५०० गाथा थाइ। ते वर्जित अशन पद साथई इम वजिअ पाणोअ इत्यादि पद परावृत्तिं ५०० ए ४ गुणा करतां २ हजार (२०००) गाथा थाइ। ते नाणी ए साथईईम सड्ढी विटओ(?) ए पदस्युं गुणतां ६ हजार (६०००) गाथा थाइ। ते चउसरणगओ ए पद साथे इम गरहिअ दुकडो अणुमयं सुकडो ए पद साथै गुणतां १८ हजार (१८०००) गाथा थाइ एतलें खामणारथ सम्मत्तं ॥ १७ [इति सप्तदशः मिथ्या विम्वप्राथामिक्षेपः ] १. दिछि चरणी? Page #93 -------------------------------------------------------------------------- ________________ ६१ उपा. श्री यशोविजय विरचित हवि मिथ्यात्वपरिहारनु रथ विवरण कीजे छई गाहा ॥ धम्मस्थिओ वि मणुओ, मणसा कोहं जिणिन्नुं कंदप्पं ।। उग्गमदोसमधम्मे, धम्मसन्न परिहरेइ ॥ १ ॥ [१८] अर्थ---धर्मार्थी मनुष्यमई करीनइ क्रोध प्रति जीतीनइ कंदर्षिक भावना परिहरीनई उद्गमदोष परिहरीने अधर्मइ धर्मसंज्ञा परिहरीनइ ॥ १ ॥ इम धम्मे अधम्मसन्ना इत्यादिक १० पद फेरइ १० गाथा थाते उग्गमदोसं ए पद साथिं, इम उपायणादोसं इत्यादिक । १० पद गुणतां १०० गाथा थाइ। ते कंदी भावना साथें । इम किब्बिसि, आभिओगी, आसुरी संमोहभावनास्यु गुणतां ५०० गाथा थाई । ते कोहं जिणिन्नु ए पदसाथइ । इम माणं माय लोभं परिजिणिन्तुं ए पदो फेरवतां २ हजार गाथा थाइ । ते मणसा ए पद साथइ । इम वयसा कायसा ए पद साथइ गुणतां छ हजार (६०००) थाइ। ते धम्मत्थिअ पद साथइ । इम पुण्णत्थी सुरखोगत्थी ए पद साथिं गुणतां १८ हजार (१८०००) गाथा थाइ॥ इति ॥ ए अढार-सहस शीलांगरथ लोकभाषाइ गुणणुं संपूर्ण होइ ॥१८॥ [इति अष्टादशः मिथ्यात्वपरिहाररथगाथार्थसंक्षेपः ] १महोपाध्यायश्रीयशोविजयगणिविरचितायां ॥ संपूर्णः लिए पं० विनीत विजयगणिना श्री सूर्यपुरे । सं० १८०२ मागसर वदि १३ ॥ ૧. હસ્ત લિખિત પ્રતિના અન્ત જેવી પ્રશસ્તિ હોય છે તેવી જ મુદ્રિત કરવામાં આવે છે. તે રિવાજ મુજબ અહીં પ્રશસ્તિ નોંધી છે. Page #94 -------------------------------------------------------------------------- ________________ अढारसहस शीलांग रथ बाले बुड्डे नैपुसे य, अँड्डे तेणे रायावगारी य, उमत्ते अ अदसणे ॥ कीबे अ वाहिएँ । १ ॥ 13 दोसे दुट्ठे" अ मुट्ठे अ, अँणत्ते जुए अ उ बद्धए अ भैयण सेह निष्फेडि – आइ अ॥ २ ॥ " सार्थ अढारसहस - शीलांग - रथ " ग्रन्थः समाप्तः ॥ मुनियशोविजयेन वि. सं. २०२३ वर्षे संशोधितः सम्पादितश्च ॥ ६२ IC Page #95 --------------------------------------------------------------------------  Page #96 -------------------------------------------------------------------------- ________________ कूपदृष्टान्त-विशदीकरण-प्रकरणम् Page #97 --------------------------------------------------------------------------  Page #98 -------------------------------------------------------------------------- ________________ कूपदृष्टान्तविशदीकरण-ग्रन्थस्य मूलपाठः नमिऊण महावीरं तिर्यासंद - णमंसियं महाभागं । विसईकरेमि सम्मं, दव्वथए कूवदिट्ठ तं कूव दिट्ठतं ॥ १ ॥ सपरोवयारजणगं, जणांण जह कूवखणणमाइट्ठ । अकसिणपवत्तगाणं, तह दव्वथओ वि विओ ।। २ ।। ईसि दुट्ठत्ते जं, एयस्य नवंगिवित्तिका रेणं । संजोवणं कथं तं विहिविरहे भत्तिमहिकिच्च ॥ ३ ॥ इहरा कहेंचि वयण, कायव हे कह णु होज्ज पूयाए । न य तारिसो तवस्सी, जंपइ पुव्वावरविरुद्धं ॥ ४ ॥ संभावरणे विसद्दो, दिट्ठ तोडनणुगुणो पयंसेइ । सामण्णाणुमईए, सूरी पुण अंसओ बाहं ॥ ५ ॥ दुग्गयनारीणाया, जइवि पमाणीकया हवइ भती । तहवि अजयणाजणिआ, हिंसा अन्नाणओ होइ ॥ ६ ॥ सुद्धासुद्धो जोगो, एसो वबहारदंसणाभिमओ । णिच्छयणओ उ णिच्छइ, जोगज्भवसाणमिस्सत्तं ॥ ७ ॥ Page #99 -------------------------------------------------------------------------- ________________ जइ (अ) विहिजुयपूयाए, दुट्टत्तं दव्वमित्तहिंसाए। तो आहारविहारप्पमुहं साहूण किमिदुट्ठ॥ ८ जावइओ आरंभो, तावइयं दूषणंति गणणाए।। अप्पत्तं कह जुज्जइ, अप्पंपि विसं च मारेइ ॥ ९ । "कक्कसवेज्जमसायं, बंधइ पाणाइवायओ जोवो"। इय भगवईइ भणियं, ता कह पूयाइ सो दोसो ॥ १०॥ आरंभो दि हु एसो, हंदि अणारंभओत्ति णायन्वो। बहविरईए भणिों , जमकक्कसवेयणिज्जं तु ॥११॥ धुवबंधिपावहेउत्तण ण दध्वत्थयंमि हिसाए। धुक्बंधा जमसज्झा, तत्तं इयरेयरासयया ॥ १२ । Page #100 -------------------------------------------------------------------------- ________________ ॐ श्रीनाकोडापार्श्वनाथाय नमः । न्यायविशारद-न्यायाचार्य-श्रीमद्यशोविजयगरिण विरचितं ॥ कूपदृष्टान्त-विशदीकरण-प्रकरणम् ।। -०० मंगलाचरणम् ऐन्द्रश्रीयत्पदाब्जे विलुठति सततं राजहंसीव यस्य, ध्यानं मक्तेनिदानं प्रभवति च यतः सर्वविद्याविनोदः । श्रीमन्तं वर्धमानं त्रिभुवन-भवनाभोग-सौभाग्य-लीलाविस्फूर्जत्केवलश्रीपरिचयरसिकं तं जिनेन्द्रं भजामः ।। १ ॥ सिद्धान्तसुधास्वादी, परिचित-चिन्तामणि योल्लासी। तत्वविवेकं कुरुते न्यायाचायौं यशोविजयः ॥२॥ तत्रेय मिष्टदेवता-नमस्कारपूर्वकं प्रतिज्ञागर्भा प्रथमगाथामाहनमिऊण महावीरं, तियसिद-णमंसियं महाभागं । विसईकरेमि सम्मं, दव्वथए कूवदिदैतं ॥१॥ टीका-नत्वा महावीरं त्रिदशेन्नै मस्कृतं, महाभागं= महानुभावं, महती आभा=केवलज्ञानशोभा तां गच्छति यः स तथा तमिति वा। विशदीकरोमि निश्चितप्रामाण्य कज्ञानविषयतया प्रदर्शयामि । सम्यक =असम्भावना-विपरीतभावनानिरासेन । द्रव्यस्तवे, स्वपरोपकारजनकत्वान्निर्दोषतया Page #101 -------------------------------------------------------------------------- ________________ ६८ [ कूपदृष्टान्त 1 साध्ये इति शेषः । कृपदृष्टान्तं = अवटदृष्टान्तं, 'धूमवत्त्वाद्वह्निमत्तया साध्ये पर्वते महानसं दृष्टान्त' इतिवदयं प्रयोगः । अत्र च भगवतश्चत्वारो मूलातिशयाः प्रतिपादिताः । तथाहि महावीरमित्यनेन "विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ॥ १ ॥” इति निरुक्तात् सकल पायमूलभूतकर्मविदारणक्षमतपोवीर्य विराजमानत्वाभिधानादपायापगमातिशयः १ त्रिदशेन्द्र नमस्कृतमित्यनेन पूजातिशय: २, महाभागमित्यनेन ज्ञानातिशयः प्रतिपादितः ३, वचनातिशयश्च सामर्थ्य गम्य इति ४ ॥ १ ॥ , सपरोवयारजणगं, जणाण जह कूवखणणमाइट्ठ ॥ अकसिणपवत्तगाणं, तह दव्वथओ दि विष्णेओ । २ ॥ टाका यथां जनानां कुपखननं निर्मल जलोत्पादनद्वारा स्वपरोपकारजनकमादिष्टम्, एवं अकृत्स्नप्रवर्त्तकानां = कृत्स्नसंयमेऽप्रवृत्तिमतां गृहिणां द्रव्यस्तवोऽपि स्नानपूजादिकः करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं विज्ञेयः । दृष्टान्ते उपकारो द्रव्यात्मा, दान्तिके च भावात्मेति भावः ||२|| नन्वियं योजनाऽभयदेवसूरिणैव (चतुर्थ) पञ्चाशकवृत्तौ दूषिताऽन्यथायोजना च कृता । तथा हि "न्हाणाइवि जयणाए, आरंभवओ गुणाय नियमेणं । सुहभाव हे उओ खलु विष्णेयं कूवजाएणं ॥ १० ॥ स्नानाद्यपि देहशौचप्रभृतिकमपि आस्तां पूजार्चादि, आदिशब्दाद्विलेपनादिग्रहः, गुणायेति योग:, यत१ . इत प्रारभ्य द्वितीयगाथार्थस्य पूर्ति यावत् पञ्चाशकवृत्तिपाठः । - Page #102 -------------------------------------------------------------------------- ________________ ६६ बिशदीकरण० गा० २] नया = रक्षयितुं शक्यजोवरक्षण रूपया । तत्किं साधोरपीत्याश याह-आरम्भवतः स्वजनधनगेहादिनिमित्तं कृष्यादिकर्मभिः पृथिव्यादिजीवापमर्दयुक्तस्य गृहिण इत्यर्थः । न पुनः साधोः, तस्य सर्वसावद्ययोगविरतत्वाद्भावस्तवा रूढत्वाच्च । भावस्तवारूढस्य हि स्नानादिपूर्वकद्रव्यस्त वोऽनादेय एव, भावस्तवार्थमेव तस्याश्रयणीयत्वात्तस्य च स्वत एव सिद्धत्वात् । इमं चार्थ प्रकरणान्तरे स्वयमेव वक्ष्यतीति । गुणाय =पुण्यबन्ध-लक्षणोपकाराय, नियमेन == अवश्यम्भावेन । अथ कथं स्वरूपेण सदोषमप्यारम्भिणो गुणायेत्याह - ‘सुहभावहे उओ' त्ति लुप्तभावप्रत्ययत्वेन निर्दशस्य, शुभभावहेतुत्वात् ==प्रशस्तभावनिबन्धनत्वाज्जिनपूजार्थस्नानादेः, अनुभवन्ति च केचित्स्न!नपूर्वक जिनार्चनं विदधानाः शुभभावमिति । खलुक्यिालङ्कारे, विज्ञेयं =ज्ञातव्यम् । अथ गुणकरत्वमस्य शुभभावहेतुत्वात्कथमिव ज्ञेयमित्याह-कूपज्ञातेन =अवटोदाहरणेन । इह चैवं साधनप्रयोगः ‘गुण कर मधिकारिणः किञ्चित्सदोषमपि स्नानादि, विशिष्टशुभभावहेतुत्वाद्, यद् विशिष्टशुभभावहेतुभूतं तद् गुणकरं दृष्टं यथा कूपखननं, विशिष्ट शुभभाव हेतुश्च यतनया स्नानादि, ततो गुणकरमिति' । कूपवननपक्षे शुभभावः तृष्णा. दिव्युदासेनाऽऽनन्दाद्य वाप्तिरिति। इदमुक्तं भवति, यथा कूपखननं श्रमतृष्णाकर्दमोपलेपादिदोषदुष्टमपि जलोत्पत्तावनन्तरोक्तदोषानपोह्य स्वोपकाराय च भवत्येवं स्नानादिकमप्यारम्भदोषमपोह्य शुभाध्यवसायोत्पादनेन विशिष्टाशुभकर्म निर्जर Page #103 -------------------------------------------------------------------------- ________________ [कूपदृष्टान्तणपुण्यबन्धकारणं भवतीति । ___ इह केचिन्मन्यन्ते- पूजार्थस्नानादिकरणकालेऽपि निर्मलजलकल्पशुभाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकल्पपापाभावाद्विषममिदमुदाहरणम्, ततः किलेदमित्थं योजनीयं यथा कूपखननं स्वपरोपकाराय भवत्येवं स्नानपूजादिकं करणानुमोदनद्वारेण स्वपरयोः पुण्य कारणं स्यादिति । न चैतदागमानुपाति, यतो धर्मार्थप्रवृत्तावप्यारम्भजनितस्याल्पस्य पापस्येष्टत्वात् , कथमन्यथा भगवत्यामुक्तं "तहारूवं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्मं अफासुएण अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे भंते ! किं कज्जइ ? गोयमा ! अप्पे पावे कम्मे बहुत रया से णिज्जरा कज्जइ'। तथा ग्लानप्रतिचरणानन्तरं पञ्चकल्याणक प्रायश्चित्तप्रतिपत्ति. रपि कयं स्यात् ? इत्यलं प्रसङ्गेनेति गाथार्थ इति" ॥२॥ तदेतन्निह नुवतां कूपदृष्टान्तविशदीकरणं काकपक्षविशदीकरणवदुपहासपात्रतामभिव्यनक्ति, स्वसम्मताभियुक्तवचनविरुद्धत्वादित्याशङ्कायां नाभियुक्तवचन विरोधो बोधोन्मुखानामवभासते, तस्य भिन्नतात्पर्यकत्वादित्याशयवानाह ईसि दुटुत्ते जं, एयस्स नवंगिवित्तिकारेणं । संजोयणं कयं तं, विहिविरहे भत्तिमहिकिच ॥३॥ टोका-ईषदुष्टत्वे=अल्पपापबहुनिर्जराकारणत्वे, यद् एतस्य-कूपदृष्टान्तस्य, नवाङ्गीवृत्तिकारेण श्रीअभयदेवसूरिणा Page #104 -------------------------------------------------------------------------- ________________ विशदीकरण० गा० ३-४ ] ७१ पञ्चाशकाष्टकवृत्त्यादौ ( संयोजनं कृतं), तद्विधिविरहे = यतनादिवैकल्ये, भक्तिमात्रमधिकृत्य । विधिभक्त्यादिसाकल्ये तु स्वरूपमपि पापं वक्तुमशक्यमेवेति भावः ॥ ३ ॥ कथमयमाशयः सूरेर्ज्ञात इति चेत् ?, तत्राह - इहरा 'क' हंचि' वयणं, कायवहे कह गु होज्ज पूयाए । न य तारिसी तवस्सी, जंपइ पुण्वावरविरुद्धं ॥ ४ ॥ टीका - इतरथा सूरेरुक्ताशयाभावे, पूजायां कायवधे 'कथञ्चिद्' वचनं कथं नु भवेत् ? न कथञ्चिदित्यर्थः । न च तादृशस्तपस्वी पूर्वापरविरुद्धं वचनं जल्पति । तस्मादीषद्दोषदुष्टं जिनपूजादिकं विधिविरभक्तिकालीनमेव ग्राह्यमित्याशय एव युक्तः । अयं भावः - पूजापञ्चाशके जिनाचंने कायवधेन प्रतिक्रुष्टेन दुष्टत्वात्कथं परिशुद्धत्वमित्याशङ्कायाम् " भण्णइ जिणपूजाए, कायवहो जइवि होइ उ कहंचि । तहवि तई परिसुद्धा, गिहीण कुत्राहरणजोगा ।। ४२ ।। " इति श्रीहरिभद्रसूरिभिस्समाहितम् । तत्र 'यतनाविशेषेण प्रवर्तमानस्य सर्वथापि न भवतीति दर्शनार्थं कथञ्चिद्ग्रहणमित्यभयदेवसूरिभिर्व्याख्यातम् तेन विधिविरह एव कायवधः पर्यवस्यति । "प्रमादयोमेन प्राणव्यपरोपणं हिंसे" ति तत्वार्थोक्त हिंसालक्षणसद्भावात् हिंसारूपस्यैव कायवधस्यात्र प्रतिषेध्यत्वात् । जलपुष्पोपनयनादिरूपस्य च पूजाभ्यन्तरीभूतस्य । १. पूजापञ्चाशके हरिभद्रसूरिवचनमिदम् । [ गा० ४२ ] Page #105 -------------------------------------------------------------------------- ________________ ७२ . [ कूपदृष्टान्त .. "देहादिनिमित्तं पि हु जे कायवहं मि तह पयट्टन्ति । जिणपूआकायवहंमि तेसिमपवत्तणं मोहो' [पू० ४५] । इत्यादिना उपत्यकरणस्याप्यनुज्ञानात् , अप्रवृत्तिनिन्दार्थवादस्य विध्याक्षेपकत्वात् । विधिस्पष्टे च निषेधानवकाशात् । यदि च विधिसामग्र्येऽपि पुष्पजलोपहारादिरूपहिंसादोषोऽत्र परिगण्येत, तदा तस्य पूजा नान्तरीयकत्वेन “कायवहो जइवि होइ उ कहंचि" ति नावक्ष्यदाचार्यः, किन्तु "कायवहो होइ जहवि नियमेण मित्येवाऽवक्ष्यत् । अपि च पदार्थ-वाक्यार्थ-महावाक्यार्थ-ऐदम्पर्थिविचारणायां हिंसासामान्यस्य निषेधस्य अविधिनिषेधपरताया एव व्यवस्थितत्वात् विधिसामग्र्ये न हिंसादोषः, अन्यथा चैत्यगृह-लोचकरणादौ तत्सम्भवो दुनिवार इत्यादिसूक्ष्ममीक्षितमुपदेशपदादौ। ___ एतेन "कहन्न भन्ते जीवा अप्पाउत्ताए कम्मं पगरेंति ? पाणे अइव इत्ता, मुसं वइत्ता, तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असण-पाण-खाइम-साइमेणं पडिलाभित्ता एवं खलु जीवा अप्पाउयत्ताए कम्मं पगरन्ति" इत्यत्र अध्यवसायविशेषादेतत्त्रयं जघन्यायुःफल मिति व्याख्याय(तम्)। अन्ये तु यो जीवो जिनसाधुगुण पक्षपातितया तत्पूजार्थ पृथिव्याद्यारम्भेण स्वभाण्डासत्योत्कर्षणादिना आधाकर्मादिकरणेन च प्राणातिपातादिषु वर्तते तस्य वधादिविरतिनिर१. अ० ७, सू०८। Page #106 -------------------------------------------------------------------------- ________________ विशदीकरण० गा०] वद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्कताऽवसेया, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादिविशेषस्य अवश्यं वाच्यत्वात्, अन्यथेतस्तृतीयसूत्रे प्राणातिपातादितः अशुभदीर्घायुष्कतावचनानुपपत्तेः । न हि सामान्य हेतो: कार्यवैषम्यं युज्यते । अपि च अल्पतरपापबहुत रनिर्जराहेतुताया अशुद्धदाने अभिधास्यमानत्वाद् नेवेयं क्षुल्लकभवग्रहणरूपा अल्पायुष्कता । न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता सम्भाव्यते जिनपूजाद्यनुष्ठानस्याऽपि तथात्वप्रसङ्गादिति व्याख्यानेऽपि विधिवैकल्यवत्येव जिनपूजा ग्राह्य ति द्रष्टव्यम्। अशुद्धदानादिदृष्टान्तैः क्रियमाणाया जिनपूजाया विधिशुद्धाया ग्रहणानौचित्यात् । 'काऊण जिणायणेहि मण्डियं सयलमेइणीवी दाणाइच उक्केण वि सुठु वि गच्छिज्ज अच्चुग्रं न परओ" ति महानिसीथे सामान्यतो जिनपूजाया दानादिचतुष्कतुल्यफलकत्वोपदेशेन विशेषे विशेषस्यैव औपम्यौचित्यात् । किञ्च"संविग्गभावियाणं, लुद्धयदिद्वैतभावियाणंच। मुत्तूणखित्तकालं, भावं च कहंति सुद्ध छ ।' त्येतत्पर्यालोचनया लुब्धकदृष्टान्तभावितानामागमार्थाऽव्यु १. बृ० क० भा० गा० १६०७ । Page #107 -------------------------------------------------------------------------- ________________ [ कूपदृष्टान्तत्पन्नानामेव अशुद्धदानसम्भवस्तादृशानामेव च जिनपूजासम्भवोऽपि विधिवैकल्यवानेव सम्भवतीति । ___ यत्तु-'गुणवते पात्राय (या)ऽप्रासुकादिद्रव्यदाने चारित्रकायोपष्टम्भान्निर्जरा, व्यवहारतो जीवघातेन चारित्रबाधनाच्च पापं कर्म, तत्र स्वहेतुसामर्थ्या(त्या)पेक्षया बहुतरा (निर्जरा) निर्जरापेक्षया च अल्पतरं पापं भवति तच्च कारण एव, यत उक्तं “संथरणंमि असुद्धं दुन्न वि गिह गंतदं (?दि) तयाणऽहियं । आउरदिट्ठतेणं तं चेव हियं असंथरणे"१ तद्गीतार्थान्यतरपदबैकल्य एव युज्यते, तत्साकल्ये स्वल्पस्यापि पापस्याऽसम्भवात्, व्यवहारतो बाधकस्याबाधकत्वात् । स्वहेतुसामर्थ्यस्य द्रव्यभावाभ्यामुपपत्तेः । अयमेवातिदेशो विधिशुद्धजिनपूजायां द्रष्टव्यः । अन्यस्त्वकारणेऽपि गुणवत्पात्रायाप्रासुकादिदाने परिणामवशात् बहुतरा निर्जरा अल्पतरं च पापकर्मेति च प्रतिपादितम्, परिणामप्रामाण्यात् । “संथरणंमी." त्यादी अशुद्धं द्वयोरपि दातृगृहीत्रोरहितायेति च व्यवहारतः संयमविराधकत्वात् । दायकस्य लुब्धकदृष्टान्तभावितत्वेनाव्युत्पन्नत्वेन च देवगतो शुभाल्पाऽऽयुष्कतानिमित्तत्वादिति योजितम् । अयमतिदेशोऽव्युत्त्यु(त्प)न्नीयपूजायां दृष्टव्य इति ॥ ४॥ तदिदमखिलम्मनसिकृत्याह१. निशीथभाष्य० गा० १६५० । Page #108 -------------------------------------------------------------------------- ________________ विशदीकरण० गा० ५-६] सम्भावणे विसद्दो, विद्रुतोऽनणुगुणो पयंसेइ । सामण्णाणुमईए, सूरी पुण अंसओ बाहं ॥५॥ टोका-सदोषमपि स्नानादि (दी)त्यत्रापिशब्दः सम्भावने, तेन (न) सर्व सदोषमेव, यतनादिसत्त्वे भावोत्कर्षे दोषाभावात् । दृष्टान्तोऽशुद्धदानरूपः शुद्धजिनपूजायामननुगुणोऽननुकूलः । सूरिः =अभयदेवसूरिः पुनः, सामान्यानुमितौ-स्नानत्वपूजात्वाद्यबच्छेदेन निर्दोषत्वानुमतौ "न चैतदाऽऽगमानुपाती" त्यादिना अंशतो बाधं प्रदर्शयति । विधिविरहितायाः पूजायाः कर्दमोपलेपादितुल्योऽल्पदोषो दुष्टत्वात् । भवति चांशतो बाधप्रतिसन्धानेऽवच्छेदकावच्छेदेनाऽनुमितिप्रतिबन्धः । सामानाधिकरण्येनानुमितौ तु नायमपि दोष इति विभावनीयं सुधोभिः ॥ ५ ॥ ननु परिमाण (णाम)प्रामाण्ये विधिगैगुण्येऽपि को दोष इत्याशङ्क्याह दुग्गयनारीणाया, जइवि पमाणीकया हवइ भत्ती। तहवि अजयणाजणिआ, हिंसा अन्नाणो होई ॥६॥ टीका-दुर्गतनारीज्ञाताद् यद्यपि प्रमाणीकृता भवति भक्तिः, तथापि अयतनाजनिता हिंसाऽज्ञानतो भवति, 'प्रमादानाभोगाभ्यां प्राणभूतानि हिनस्तीति वचनात् । तथा च तत्र आचार्योक्तिः कूपदृष्टान्त उपतिष्ठत एव । अव्युत्पत्त्ययतनाजनितस्य दोषस्योत्तरशुभभावदृष्टय व शोधयितुं शक्यत्वात् । भक्त्यनुष्ठानमपि अविधिदोषं निरनुबन्धीकृत्य परम्परया मुक्तिजनक Page #109 -------------------------------------------------------------------------- ________________ - [कूपष्टान्तमिति केचिद् अवते। हरिभद्राचार्यास्तु "अभ्युदयफले चाये निश्रेयससाधने तथा चरमे" [षो० १०] इत्याहुः । आये = प्रोतिभक्त्यनुष्ठाने, चरमे= वचनाऽसङ्गानुष्ठाने । ___ दुर्गतनारीज्ञातं चैवं–श्रीमन्महावीरवर्द्धमानस्वामी इक्ष्वाकुकुलनन्दनः प्रसिद्ध सिद्धार्थपार्थिवपुत्रः पुत्रीयितनिखिलभुवनजनो जनित जनमनश्चमत्कारगुणग्रामो ग्रामाक रनगरपृथु पृथिवीं विहरन्नन्यदा कदाचित्काकन्दीनामिकायां पुरि समाजगाम । तत्र चाऽमरचरविसरविरचितसमवसरणमध्यमवर्तिनि भगवति धर्मदेशनां विदधति नानाविधयानवाहनसमारूढप्रौढपत्तिपरिगते सिन्धुरस्कन्धमधिष्ठिते छत्रच्छन्ननभःस्थले मागधोद्गीतगुणगणे भेरीभाङ्कारभरिताम्बरतले नरपतौ तथा तद्विधवरवैश्यादिकपुरजने तथा गन्धधूपपटल प्रभृतिपूजापदार्थव्य ग्रकरकिङ्करीनिकरपरिगते विविधवसनाभरणरमणीयतरशरीरे नगरनारीनिकरे भगवतो वन्दनाथं व्रजति सति एकया वृद्धदरिद्रयोषिता जलेन्धनाद्यर्थं बहिनिर्गतया कश्चिन्नरः पृष्टः क्वाऽयं लोक एकमुखस्त्वरितं याति ? तेनोक्तं जगदेकबान्धवस्य देहिनां जरामरणरोगशोकदौर्गत्यादिदुःख छिदुरस्य श्रीमन्महावीरस्य वन्दनपूजनाद्यर्थम् । ततस्तच्छ्रवणात् तस्या भगवति भक्तिरभवत् । अचिन्तयच्च, अहमपि भगवतः पूजार्थं यत्नं करोमि, केवलमहमतिदुर्गता पुण्यरहिता विहितपूजाङ्गवजितेति । ततोऽरण्याऽऽदृष्टानि मुधा लभ्यानि सिन्दुवारकुसुमानि स्वयमेव गृहीत्वा भक्तिभरनिर्भराङ्गी 'अहो ! धन्या पुण्या कृतार्था Page #110 -------------------------------------------------------------------------- ________________ विशदीकरण० गा०६ ]] ७७ कृतलक्षणा, सुलब्धं मम जन्म, जीवितफलं चाहमवापम्' इति भावनया पुलककण्टकितकाया प्रमोदजलप्लावितकपोला भगवन्तं प्रति प्रयान्ती समवसरणकाननयोरन्तराल एव वृद्धतया क्षीणायुष्कतया च झगिति पञ्चत्वमुपगता । ततः सा विहितपूजाप्रणिधानोल्लसितमानसतया देवत्वमवाप्तवती । ततस्तस्याः कलेवरमवनिपोठलोठितमवलोक्याऽनुकम्पापरीतान्त:करणो लोको मूछितेयमिति मन्यमानोऽम्भसा सिषेच। ततस्तामपरिस्पन्दामवलोक्य लोको भगवन्तं पप्रच्छ, “भगवन् ! असौ वृद्धा किं मृतोत जीवतीति ?" भगवांस्तु व्याजहार यथा"मृताऽसौ देवत्वं चावाप्ता"। ततः पर्याप्तिभावमुपागत्य प्रयुक्तावधि: पूर्वभवानुभूतमवगम्य मद्वन्दनार्थमागतः, स चायं मत्पुरोवर्ती देव इति । ततो भगवदभिहितमिदमनुश्रुत्य समस्तः स समवसरणधरणीगतो जनः परमं विस्मयमगमत् । यथा-- "अहो पूजाप्रणिधानमात्रेणापि कथममरतामवाप्तासाविति" ततो भगवान्गम्भीरां धर्मकथामकथयत्, यथा-स्तोकोऽपि शुभाध्यवसायो विशिष्टगुणपात्रविषयो महाफलो भवति । यतः। "इक्कंपि उदगबिन्दु, जह पक्खित्तं महासमुइंमि । जाए अक्खयमेवं, पूयावि जिणेसु विन्नेया ।। उत्तमगुणबहुमाणो, पयमुत्तमसत्तमज्झयारंमि । उत्तमधम्मपसिद्धो, पूयाए जिणवरिंदाणं ।। [पूजा-पञ्चा० गा० ४७-४८] इति । Page #111 -------------------------------------------------------------------------- ________________ ७८ [ कूपहष्टान्तततो भगवांस्तत्सम्बन्धिनं भाविभवव्यतिकरमकथयत् । यथा= अयं दुर्गतनारीजीवो देवसुखान्यनुभूय ततश्च्युतः सन् कनकपुरे नगरे कनकध्वजो नाम न पो भविष्यति । स च कदाचित्प्राज्य राज्यसुखमनुभवन् मण्डूकं सर्पण, सपं कुररेण, कुररमजगरेण, तमपि महाहिना ग्रस्यमानमवलोक्य भावयिष्यति, यथा-"एते मण्डूकादयः परस्परं असमाना महाहेर्मु खमवशा विशन्ति, एव. मेतेऽपि जना बलवन्तो दुर्बलान् यथाबलं बाधयन्तो यमराजमुखं विशन्ति" इति भावयंश्च प्रत्येकबुद्धो भविष्यति । ततो राज्यसम्पदमवधूय श्रमणत्वमुपगम्य देवत्वमवाप्स्यति । एवं भवपरम्परयाऽयोध्याया नगर्याः शक्रावतारनाम्नि चैत्ये केवलश्रियमवाप्य सेत्स्यति" इति गाथार्थः ॥ ६॥ . यतनां चात्र स्नानपूजादिगतामित्थमादिशन्ति"भूमीपेहणजल-च्छाणणाइ जयणा उ होइ न्हाणादो। एत्तो विसुद्धभावो, अणुहवसिद्धोच्चिअ बुहाणं" । तथा "एसो चेव इहं विहि-विसेसओ सब्वमेव जत्तेणं । जह रेहंति तह सम्म, कायव्यमणण्णचिठेणं ।। वत्थेण बंधिळणं, णासं अहवा जहा समाहीए । वज्जेयव्वं तु तहा, देहम्मि बि कंडुयणमाइ ॥" [पूजापञ्चाशके गा. ११-१९-२०] ॥ इत्यादि । Page #112 -------------------------------------------------------------------------- ________________ विशदीकरण० गा.] ७६ नन्वेवं विध्यंशेऽशुद्धो भक्त्यंशे च शुद्धो योगः प्राप्तः, तथा च कथं न तत एकविधकर्मबन्धः ? न च मिश्रं कर्म शास्त्र प्रोक्तं येन मिश्रात्ततो मिश्रं कम बध्येतेत्याशङ्कायामाह सुद्धासुद्धो जोगो, एसो ववहारदंसणाभिमओ। णिच्छयणओ उ रिणच्छई, जोगज्झवसाणमिस्सत्तं ॥७॥ टीका-एष दुर्गतनारीसदृशानां जीवानां विधिवैधुर्येऽपि भक्तिकालोनो जिनपूजायोगः अशुद्धदानादिवच्छुद्धाशुद्धः= आंशिकशुद्धयशुद्धिवान् व्यवहारदर्शनस्य व्यवहारनयस्य अभिमतः । ततश्च वाग्व्यवहारमात्रसिद्धर्नान्यत्फलम् । निश्चयनयस्तु योगा(गेन)ध्यवसायस्थानानां मिश्रत्वं नेच्छति, अशुभरूपाणां शुभरूपाणां च शास्त्रे प्रतिपादनात तृतीयराशेरकथनादिति स्पष्टं महाभाष्ये । ननु(न च)समूहालम्बनोपयोगरूपस्याध्यवसायस्य सम्भवात् कथं तदप्रतिपादन मिति वाच्यम्, समूहालम्बनज्ञानस्य विशेषणीयत्वाद्, विध्योपयिकस्य विशिष्टोपयोगस्यैवमधिकृतत्वादिति युक्तमुत्पश्यामः । तथा चाविध्यंशे उत्कटत्वेऽशुद्ध एव, भक्त्यंशे पुनरुत्कटत्वे शुद्ध एव योग इत्येतन्मते एकस्माद्योगादेकदैक एव बन्धः बन्धकालस्य प्रदीर्घत्वात् परिणामपरावृत्त्या च मिश्रत्वं भावनीयम् । एकधारारूढे तु भक्तिभावेऽविधि दोषोऽपि निरनुबन्धतया दव्यरूपतामश्नुवंस्तत्र भग्न इवावतिष्ठते । एकधारारूढेऽविधि Page #113 -------------------------------------------------------------------------- ________________ ८० [ कूपदृष्टान्तभावेऽपविधिभक्तिपर्यवसायिनि विधिपक्षादुषकतामप्य सहमाने भक्तिभावस् ?स्य) तथा अविधियुतस्य विषयेऽप्यर्चनादेर्भावस्त. वाहेतुत्वेन न द्रव्यस्तवत्वमिति प्रति दनादिति विवेचकाः।।७।। ___ ननु किमित्येवमविधियुतभक्तिकर्मणो व्यवहारतो निश्चयतो वा बन्धप्रदीर्घ कालापेक्षया मित्रत्वमुच्यते, यावता द्रव्यहिंसयैव जलपुष्पादिजोवोपमर्दरूपया मिश्रत्व मुच्यताम्, उत्तरकालिकचैत्यवन्दनादिभावस्तवेन तदोषापनयना कूप दृष्टान्तोपपनेः ? इत्याशङ्कायामाह--- जइ (अ) विहिजुयपूयाए, दट्टत्तं दध्वमित्तहिंसाए। तो आहारविहारप्पमुहं साहूण किमढें ॥८॥ टीका-यदि (द्य) विधियुतपूजायां - विधियुतभक्तिकर्मणि, द्रव्यमा हिंसया दुष्टत्वं स्यात्, 'तो' तितहि-साधूनामाहारविहारप्रमुखं किम दुष्ट मुच्यते ? तदपि दृष्टमेव वक्तुमुचितम् , तत्रापि द्रव्याहिंसादोषस्यावज नीयत्वात् । यतनया तत्र न दोष इति चेत् ? अत्रापि किं न तथा ! जिनपूजादी द्रव्यहिंसाया असदारम्भप्रवृत्तिनिवृत्तिफलत्वेनाहिंसा रूपत्वात् । तदुक्तम् "असदारंभपवत्ता, जं च गिही तेण तेसि विण्णेया। तण्णिव्वितिफलच्चिय, एसा परिभावणीय मिणं ॥ १॥" (पू०पञ्चा० ४३) व्याख्या-असदारम्भप्रवृताः=प्राण्युपमर्दन हेतुत्वेनाशोभन कृष्यादिव्यापारप्रसक्ताः, यद्यस्माद्धेतोः, चशब्दः समुच्चये, Page #114 -------------------------------------------------------------------------- ________________ विशदोकरण० गा०] गृहिणः = गृहस्थाः, तेन हेतुना, तेषां गृहिणां, विज्ञेयाः= ज्ञातव्याः, तन्निवृत्ति फलैव देहगेहादिनिमित्तजीवोपमर्दनरूपाशुभारम्भ निवृतिप्रयोजनैव । भवति हि जिनपूजा जनितभावविशुद्धिप्रकर्षेण चारित्रमोहनीयक्षयोपशमसद्भावात्कालेनासदारम्भेभ्यो निवृत्तिः। तथा जिनपूजाप्रवृत्तिकाले चाऽसदारम्भाणामसम्भवात् शुभभावसम्भवाच्च तन्निवृत्तिफलाऽसौ भवतीत्युच्यते । एषा = जिन पूजा, परिभावनीयं = पर्यालोचनीयम्, इदं जिनपूजाया असदारम्भनिवर्तनफलत्वं भवद्भिरपि, येनावबुध्य तथैव प्रतिपद्यते, इति गाथार्थः" इति पञ्चाशक वृत्ती। 'यतनातो न च हिंसा, यस्मादेषेव तन्निवृत्तिफला। तदधिक निवृत्तिभावाद्विहितमतोऽदुष्टमेतदिति ॥ १६ ॥" [षोड० ६] अत एवाऽऽपेक्षिकाल्पायुष्कताधिकारे "नन्वेवं प्राणातिपातमृषावादावप्रासुकदानं च कर्तव्यतामापन्नमिति चेत् ? आपद्यतां नाम भूमिकाविशेषापेक्षया, को दोषः ? अत एव यतिधर्माऽशक्तानां द्रव्यस्तवद्वारेण प्राणातिपातादौ प्रवृत्तिः प्रवचने प्रोक्ते'' ति भगवतीवृत्तावुक्तम् । अत्र यतिधर्माशक्तत्वम् असदारम्भप्रवृत्तत्वम् अधिकारिविशेषणं द्रष्टव्यम् । कूपज्ञातान्यथानुपपत्त्या पूजादिकाले द्रव्याहिंसाजनितं पापमवर्जनीयमेव, आज्ञायोगादाहारविहारादिकं साधूनां न दुष्टमिति चेत् ? Page #115 -------------------------------------------------------------------------- ________________ ८२ [ कूपदृष्टान्तअत्रापि परिमितसं बार फल कस्वार्थवादेनानुकम्पादविवाज्ञायोगः किं न कल्प्यते ? उक्तं हि-संसारप्रतनुताकारणत्वं द्रव्यस्तवस्य, तत्र दानादिचतुष्कतुल्य फलत्वपदोर्णनमप्यत्रोपष्टम्भकमेव ॥ ८ ॥ अथ 'द्रव्यस्तो यावानारम्भम्तावत्यापमि'त्यत्र स्थूलान्पपत्तिमाह जावइओ आरंभो, तावइयं दूषणंति गणणाए। अप्पत्तं कह जुज्जइ, अप्पपि विसं च मारेइ ॥ ९॥ टीका-द्रव्य स्तवे यावानारम्भस्तावदूषणमिति गणनायां क्रियमाणायां, ऋजुसूत्रनये प्रतिजीवं भिन्नभिन्न हिंसाऽऽश्रयणा दसङ ख्यजीवविषय आरम्भः एक भगवद्विषया च भक्तिरिति अल्पपापबहुतरनिर्जराकारणत्वं सर्वथाऽनुपपन्नम् । आत्मरूपहिंसाऽहिंसावादिशब्दादिनयमते त्वाह-अल्पमपि विषं च हालाहलं मारयति । आध्यात्मिक आरम्भो यद्यल्पोऽपि स्यात्तदापुण्यानुबन्धिपुण्यप्राप्तिर्न स्यादेव, व्याध्याद्य (?धा) पेक्षया 'कर्णजीविनामिवाल्परसस्यापि तस्य शुभकर्मविरोधित्वादिति भावः ॥ ९॥ सूक्ष्मानुपपत्तिमाह“कक्कसवेज्जमसायं बन्धइ पाणाइवायओ जीवो"। इय भगवईइ भणियं ता कह पूयाइ सो दोसो ॥१०॥ १. कर्णजीविना 'नाविकः' बोद्धयः । Page #116 -------------------------------------------------------------------------- ________________ विशदीकरण. गा० ४] ८३ ___टीका-“कर्कशवेदनीयमसातं बध्नाति प्राणातिपाततो जीवः" इति भणितं भगवत्यां तत्कथं पूजायां = भगवच्चरणार्चायां स प्राणातिपाताख्यो दोषः अल्पोऽपि हि ? तस्मिन् सति कर्कशवेदनीयं कर्म बध्येताऽसातवेदनीयं च, इष्यते च भगवत्पूजया कर्कशवेदनीयकर्माऽबन्धः स्वल्पसातवेदनीयबन्धश्चेति विपरीतमापन्नमायूष्मतः ।। १० । तस्मादयमारम्भोऽप्यनारम्भ एव श्रद्धेय इत्याह आरम्भो वि हु एसो हंदि अणारम्भओत्ति णायव्यो। भगवईए भणि जमकक्कसवेयणिज्जंतु ॥११॥ टोका-आरम्भोऽप्येष द्रव्यस्तवभावो, हंदीत्यामन्त्रणे, अनारम्भ इति ज्ञातव्यः, असदारम्भनिवृत्त्यंशप्राधान्यात् । यद् =यस्मादकर्कशवेदनीय कर्म वधविरत्यैव बध्यत इति भणितं भगवत्याम् । उपलक्षणमिदं सातवेदनीयबन्धस्य । अत्रालापकायाम्- 'अत्थि णं भंते ! जोवाणं कक्कसवेयणिज्जा कम्मा कज्जति ? हंता अस्थि । कहण्णं भंते ! जीवाणं कक्कसवेयणिज्जा कम्मा कज्जति ? गोयमा ! पाणाइवाएणं जाव मिच्छादसणसल्लेणं, एवं खलु गो० जीवाणं कक्कसवेयणिज्जा कम्मा कज्जति । अत्थि णं भंते ! णेरइयाणं कक्कस० एवं चेव, एवं जाव वेमाणि आणं । अत्थि णं भंते ! जीवाणं अकक्कसवेयणिज्जा कम्मा कज्जति ? हंता अत्थि । कहण्णं भंते ! जीवाणं अकक्कसवेयणिज्जा कम्मा कज्जति ? गो. Page #117 -------------------------------------------------------------------------- ________________ ६४ [ कूपदृष्टान्त पाणाइवायवेरमणेणं जाव परिग्गहवेरमणेणं, कोहविवेगेणं जाव मिच्छादसणसल्लविवेगेणं। एवं खलु गोयमा ! जीवाणं अकक्कसवेयणिज्ज कम्म कज्ज इ। अत्थि णं भंते ! णेरइआणं अफसवेय णिज्जा कम्मा कज्जति ! णो इणठे समठे । एवं जाव वेमाणियाणं णवरं मणुस्साणं जहा जीवाणं । अत्थि णं भंते ! जीवाणं' सातत्त्वेदणिज्जा कम्मा कज्जति ?.हंता अत्थि कहण्णं भंते ! जीवाणं सातावेदणिज्जा कम्मा कज्जति ? गो० पाणाणुकंपयाए, भू० जी० स ताणुकंपयाए। बहूणं पाणाणं जाव सत्ताणं अदुक्खणयाए, असोअणयाए, अजूरणयाए, अतिप्पणयाए अपोडणयाए अपरियावणयाए एवं खलु गो० जीवाणं सातावेदणिज्जा कम्मा कज्जति । एवं गेरइआण वि एवं जाव वेमाणिआणं। अत्थि णं भंते ! जीवाणं अस्सायावेअणिज्जा कम्मा कज्जति? हंता अस्थि । कहण्णं भंते ! जीवाणं अस्सायावेअणिज्जा कम्मा कज्जति? गो० परदुक्खणयाए, परसोअणयाए, परजूरणयाए, परतिप्पणयाए, परपरितावणयाए, बहूणं पाणाणं जाव सत्ताणं दुक्खणयाए जाव परितावणयाए एवं खलु गो० जीवाणं अस्सायावेअणिज्जा कम्मा कज्जति । एवं रइ. आण वि जाव वेमाणियाणं ।।'' [भग० श०, उ० ६] कर्कश रौद्रदुःखैर्वेद्यन्ते यानि तानि कर्कशवेदनीयानि । स्कन्दकाऽऽचार्यसाधूनामिव । अकर्कशेन सुखेन वेद्यन्ते यानि १. सातावेय० इत्यपि पाठः । २. पाणाणं-भूयाणं जीवाणं । ३. अप.. रियट्टणाए । ४. परपिट्टणाह । ५. भूयाणं जीवाणं ।। Page #118 -------------------------------------------------------------------------- ________________ विशदीकरण. गा०] तान्यकर्कशवेदनीयानि भरतादीनामिव । दुःखस्य करणं दुःखनं तद् (न) विद्यते यस्य तद्भावोऽदुःख नता तया। एतदेव प्रपउच्यते-असोयणयाए त्ति देन्यानुत्पादेन, अजूरणयाए – शरीरापचयकारि-शोकानुत्पादनेन, 'अतिप्पणयाए त्ति अश्रुलालादिक्षरणकारिशोकानुत्पादनेन; अपिट्टणयाएत्ति यष्ट्यादिपीडनपरिहारेण, अस्तिावणयाए शरीरपोडानुत्पादनेनेति वृत्तिः। वस्तुतो अनिवर्तनीयाशुभानुबन्धं कर्कशवेदनीयम्, अतादृशम कर्कशवेदनो पम् । वैमानिकादिषु तन्निषेधश्च प्रौढिवादः विशिष्ट विरतिपरिणामजनिताऽशुभानुबन्धापनयापेक्षा या । अन्यथा मिथ्यादर्शनशल्यविरमणस्याऽपि तत्र नैष्फल्यापत्तेः; सर्वसंवरस्य च शैलेश्यामेव सम्भवादिति द्रष्टव्यम् । एतेन "देवेष्वकर्कशवेदनीय कर्म करणनिषेधादेव द्रव्यस्तवस्य न तद्धेतुत्वमिति" दुर्वादिमतमपास्तं, 'ज्ञेया सकामा यमिनामि' ( योगशास्त्रे)त्यादिवदीदृश-प्रौढिवादानामुत्कृष्ट- निषेधपरत्वादन्यथा तदीयभगवद्वन्दनगुणोत्कीर्तनादीनामप्यताशत्वाऽऽपत्तेरिति विभावनीयं सुधोभिः ।। ११ ।। - ननु द्रव्यस्तवे भक्तिजन्यसातावेद्यबन्धेन विरुध्यन्नसातबन्धो मा भूत्, पृथिव्याधुपमर्दात् ज्ञानावरणोयादिबन्धहेतुत्वादेव तस्य हिंसात्वमक्षतमित्याशङ्कायामाह धुवबन्धिपावहेउत्तणं ण दव्वत्थयंमि हिसाए । धुवबन्धा जमसज्झा, तत्ते इयरेयरासयया ॥१२॥ Page #119 -------------------------------------------------------------------------- ________________ [ कूपदृष्टान्त____टीका-ध्रुवबन्धिपापस्य ज्ञानावरणादिप्रकृतिकदम्बकरूपस्य हेतुत्वं न द्रव्यस्तवीय हिंसापां वक्तुं युक्तम् । यद्= यस्मात् ध्रुवबन्धा असाध्याः । प्रक्रमाद् द्रव्यस्तवभाविहिंसायाः सामान्यहेतुत्वसद्भावे ह्यवश्यं सम्भविबन्धाः । अत एव यत्र गुणस्थाने तासां व्यवच्छेदस्ततोऽकि सततबन्ध एवेति सादिसान्तादिभङ्गग्रन्थे व्यवस्थितम् । अथाऽसातप्रकृतित्वावच्छिन्न इव पापप्रकृतित्वावच्छिन्नेऽपि हिंसाया हेतुत्वस्य शास्त्रे व्यवस्थितत्वात् “यत्सामान्ये यत्सामान्यं हेतुस्तद्विशेषे तद्विशेष" इति न्यायात् द्रव्यस्तवस्थलोयहिंसाया ज्ञानावरणोयादि-प्रकृतिविशेषे हेतुत्वम्, भक्तिरागोपनीयमानप्रकृतिविशेषेषु बहुभागपाताच्च तत्राऽल्पतरभागोप निपातेनाल्पत्वमिति चेत् ? तत्राह-तत्त्वे=द्रव्यस्थलीय हिंसायाः ध्रुवबन्धिपापप्रकृतिविशेषहेतुत्वे इतरेतराश्रयता = अन्योन्याश्रयदोषः। द्रअस्तवोयद्रव्यहिंसाया भाव[स्तव]हिंसात्व. सिद्धौ उक्तहेतुत्वसिद्धौ उक्तहेतुत्वसिद्धिः, तत्सिद्धौ च भावहिंसात्वमिति । द्रव्य हिंसा त्वाऽऽसयोगिकेवलिनमवर्जनीया एवं विधे चार्थसमाज सिद्धे चार्थे नियतोक्तहेतुत्वाश्रयणे पौषधादावतिप्रसङ्गस्तदाप्पल्पज्ञानावरणीयादिबन्धानुपरमादिति दिक् ॥ अत्रेयं ध्र वबन्धादिप्रक्रिया-निजहेतुसद्भावे यासामवश्यं भावी बन्धस्ता ध्रुवबन्धिन्यस्ताश्च वर्णचतुष्क, तेजसं, कार्मणमगुरुलघु, निर्माणोपघातभयकुत्सामिथ्यात्वं, कषायाः ज्ञाना Page #120 -------------------------------------------------------------------------- ________________ विशदीकरण गा०1 वरणपञ्चकं, दर्शनावरणनवकं, विघ्नपञ्चकमिति सप्तचत्वारिंशत् । यासां च निजहेतुसद्भावेऽपि नावश्यम्भावी बन्धस्ता अध्रुवबन्धिन्यस्ताश्चोदारिकवैक्रियाहारकशरीराणि, तदुपा. ङ्गानि श्रोणि, संहननषटकं, संस्थानषट्कं, गतिचतुष्कं, खगतिद्विकमानुपूर्वीचतुष्टयं, जिननामोच्छवासनामोद्योतनामाऽऽतपनामपराघातनाम, त्रसदशकं, स्थावरदशकं, गोत्रद्विकं, वेदनीयद्विकं, हास्यादियुगलद्वयं, जातिपञ्चकं, वेदत्रयमायुश्चतुष्टयमिति त्रिसप्ततिः । एतासां निजहेतुसद्भावेऽप्यवश्यंबन्धाभावात् । ___ तथाहि-पराघातोच्छ वासनाम्नोः पर्याप्तनाम्नैव सह बन्धो नाऽपर्याप्तनाम्नाऽतोऽध्र वबन्धित्वम् । आतपं पुनरेकेन्द्रियप्रायोग्य प्रकृतिसहचरितमेव बध्यते नान्यदा। उद्योतं तु तिर्यग्गतिप्रायोग्यबन्धितव सह । आहारकद्विकजिननाम्नी अपि यथाक्रमं संयमसम्यक्त्वप्रत्ययेनैव बध्येते नान्यदेत्यध्रुवबन्धित्वम् । शेषशरोरादिषट्षष्टिप्रकृतीनां सविपक्षत्वान्निजहेतुसद्भावेऽपि नाऽवश्यं बन्ध इति तथात्वं सुप्रतीतम् । तत्र ध्रुवबन्धिनीषु भङ्गत्रयम्, अनाद्यनन्तो बन्धः, अनादिसान्तः, सादिसान्तश्च । तत्र प्रथमभङ्गकः सर्वासामपि तासामभव्याश्रितः, तद्बन्धस्यानाद्यनत्वादिति । द्वितीयभङ्गकस्तु ज्ञानावरणपञ्चकदर्शनावरणचतुष्कान्तराय-पञ्चकलक्षणानां चतुर्दशप्रकृतीनाम्, अनादिकालात् सन्तानभावे प्रवृत्तस्य बन्धस्य सूक्ष्मसम्परायचरमसमये यदा व्यवच्छेदः तदा । आसामेव चतु Page #121 -------------------------------------------------------------------------- ________________ ረሪ [] कूपदृष्टान्त देशप्रकृतीनामुपशान्तमोहे यदाऽबन्धकत्वमासाद्याऽऽयुःक्षयेणाद्धाक्षयेण वा प्रतिपतितः सन् पुनर्बन्धेन सादिबन्धं विधाय भूयोऽपि सूक्ष्म सम्पराय चरमसमये यदा बन्धविच्छेदं विधत्ते तदा तृतीयः । संज्वलन कषायचतुष्कस्य तु सदैव प्रवत्तबन्धभावस्य यदाऽनिवृत्तिबादरादिबन्धविच्छेदं विधत्ते तदा द्वितीयः । ततः प्रतिपतितस्य पुनर्बन्धेन संज्वलनबन्धं सादि कृत्वा कालान्तरेनिवृतिबादरादिभाव प्राप्तौ तद्बन्धविच्छेद समये तृतीयः । निद्राप्रचलातैजस- कार्मण वर्णचतुष्काऽगुरुलघूपघातनिर्माणभयजुगुप्सास्वरूपाणां त्रयोदश प्रकृतीनामनादिकालादनादिबन्धं विधाय यदाऽपूर्वकरणाद्वायां यथास्थानं बन्धोपरमं करोति तदा द्वितीयो भङ्गः । यदा तु ततः प्रतिपतितस्य पुनर्बन्धेन सादित्वमासादयन् बन्धः कालान्तरेऽपूर्वकरणमारूढस्य निवर्त्तते तदा तृतीयः । चतुर्णां प्रत्याख्यानावरणानां बन्धो देशविरतगुणस्थानकं यावदनादिस्ततः प्रमत्तादौ बन्धोपरमात् सान्त इति द्वितीयः । प्रतिपतितबन्धापेक्षया तृतीयः । अप्रत्याख्यानावरणानां त्वविरत सम्यग्दृष्टि यावदनादिबन्धं कृत्वा देशविरतादावबन्धकत्वसमये द्वितीयः । प्रतिपातापेक्षया तृतीयः । मिथ्यात्वस्त्यानद्धित्रिकानन्तानुबन्धिनां तु मिथ्यादृष्टिनादिबन्धको यदा सम्यक्त्वावाप्तो बन्धोपरमं करोति तदा द्वितोयो मङ्गः । पुनमिथ्यात्वे गत्वा तान् बद्ध्वा यदा भूयोऽपि सम्यक्त्वलाभेन बध्नाति तदा तृतीयः । इत्येवं ध्रुवबन्धिनीनां भङ्गत्रयम् । साद्यनन्तभङ्गकस्तु विरोधादेवानुद्भाव्यः । अध्रुवबन्धिनीनां A " . Page #122 -------------------------------------------------------------------------- ________________ विशदीकरण० गा० 1 Ζ त्वध्रुवबन्धित्वादेव सादिसान्तलक्षण एक एव भङ्गो लभ्यते । अधिकमस्मत्कृत 'कर्मप्रकतिवृत्त्या' देव सेयम् ॥ प्रणिधान प्रधाने तु चंत्यवन्दनेन तदपनोयते । अत एव प्रणिधानाद्याशय राहित्यात् द्रव्य क्रियारूपत्वेन पूजाया द्रव्यस्तवत्वं इत्यत्राह—“दव्वथओ पुप्फारण उ पणिहाणाइ विरहओ चेव, पणिहाणाई अन्ते भिण्णं पूवि तु सामण्णं । दव्वथउ पुप्फाई सन्तगुणकित्तणा भावे" इति नियुक्तिवचनाद् द्रव्येण पुष्पादिना स्तवो द्रव्यस्तव इति व्युत्पत्तिजिनपूजाया द्रव्यस्तवत्वमुच्यते । गुणवत्तया ज्ञानजनकः शब्द इत्यत्र वर्णध्वनिसाधारणं तात्वोष्ठपुटादिजन्यव्यापारत्वं शब्दत्वमिति जन्यान्तपरिहारेण व्यापारमात्रस्यैव ग्रहणौचित्यात् । आलङ्कारिकमते चेष्टादिव्यापारस्य व्यञ्जकस्य ग्रहणावश्यकत्वेनोक्त परिहारस्यावश्यकत्वाच्च । न तु प्रणिधानादिविरहादेव द्रव्यस्तवत्वं, तथा सति तुच्छत्वेनाप्राधान्यरूपद्रव्य पदार्थत्वप्रसङ्गात् । तदुक्तं षोडशके "प्रणिधि प्रवृत्ति-विघ्न जय-सिद्धिविनियोग-भेदतः प्रायः । धर्मज्ञैराख्यातः, शुभाशयः पञ्चधाऽत्र विधो ॥ १ ॥ प्रणिधानं तत् समये, स्थितिमत्तदधः कृपानुगं चैव । निरवद्यवस्तुविषयं परार्थनिष्पत्तिसरं च ॥ २॥ तत्रैव तु प्रवृत्तिः शुभसारोपायसङ्गतात्यन्तम् । अधिकृतयत्नातिशया दौत्सुक्य विवर्जिता चैव ॥ ३ ॥ , Page #123 -------------------------------------------------------------------------- ________________ [ कूपदृष्टान्तविघ्न जयस्त्रिविधः खलु, विज्ञेयो हीनमध्यमोत्कृष्टः । मार्ग इह कण्टक ज्वर-मोहजयसमः प्रवृत्तिफलः ॥ ४ ॥ सिद्धिस्तत्तद्धर्मस्थानावाप्तिरिह तात्विको ज्ञेया। अधिके विनयादियुता, हीने च दयादिगुणसारा ॥५॥ सिद्धेश्चोत्तरकार्य, विनियोगोऽवन्ध्यमेतदेतस्मिन् । सत्यन्वयसम्पत्त्या, सुन्दरमिति तत्परं यावत् ॥ ६ ।। आशयभेदा एते, सर्वेऽपि हि तत्त्वतोऽनुमन्तव्याः । भावोऽयमनेन विना, चेष्टा द्रव्यक्रिया तुच्छा" ॥७॥ इति ॥ न च सर्वापि जिन पूजा प्राधान्येनेव द्रव्यरूपा, अपूर्वत्वप्रतिसन्धानविस्मयभवभयादिवृद्धिभावाऽभावाभ्यां द्रव्यभावेतरविशेषस्य तत्र तत्र प्रतिपादनात् ॥ यत्तु प्रणिधानादि अन्ते चैत्यवन्दनान्ते प्रोक्तं, तद्भिन्नविशिष्टतरं, पूर्व तु सामान्यं, सर्वक्रियासामान्ये भावत्वाऽऽपादकमिति भावः। कथमन्ते प्रणिधानादिभिन्न मिति चेदत्राहुः - 'एयस्स समत्तीए कुसलं पणिहाणमो उ कायव्वं । एत्तो पवित्तिविग्ध जयसिद्धि तहय स्थिरीकरणं-" (पू.पं० २९) एतस्य चैत्यवन्दनस्य समाप्तौ कुशलं शुभं, प्रणिधानं =प्रार्थनागतमेकाग्र्यम्, उ इति निपातः पादपूरणे, कर्तव्यं = विधेयं, यस्मादितः Page #124 -------------------------------------------------------------------------- ________________ विशदीकरण० गा० ] प्रवृत्तिः = सद्धर्मव्यापारेषु प्रवर्त्तनं जातमनोरथानां यथाशक्ति तदुपाये प्रवृत्तेः । विघ्न जयो मोक्षपथप्रवृत्तिप्रत्यूहस्य जघन्यमध्यमोत्कृष्टस्याsशुभभावरूपस्य प्रणिधानजनितशुभभावान्तरेणाभिभवात् । तथा सिद्धिर्विध्नजयात् प्रस्तुतधर्मव्याणां निष्पत्तिः । तथैव च स्थिरीकरणं = स्वगतपरमधर्मव्यापाराणां स्थिरत्वाधानं परयो जनाध्यवसायेनानुबन्धाऽविच्छेद इति यावत् ! " एत्तो चि ण णियाणं, पणिहाणं बोहिपत्थणासरिसं । सुभावहे उभावा णेयं इहरा पवित्तीय ॥" ( पू० पं० ३० ), इत एव = कुशलप्रवृत्त्यादिहेतुत्वादेव, बोधिप्रार्थनाऽऽरोग्य बोधिलाभसमाधिवरप्रार्थना । इतरथा निदानत्वेऽप्रवृत्तिरन्त्य प्रणिधाने स्यात्, सा चाऽनिष्टा । १ " एवं तु इट्ठसिद्धि दव्वपवित्ती उ अण्णहा णियमा । तम्हा अविरुद्धमिणं णेयममत्यंतरे उचिए ।। " ( पू० पं० ३१) एवं पुनः प्रणिधान प्रवृत्ताविष्टसिद्धिः, प्रणिधानयुक्तचैत्यवन्दनस्य भावानुष्ठानत्वेन सकलकल्याणकारित्वात् । द्रव्यप्रवृत्तिस्त्वन्यथा = प्रणिधानं विना नियमात् तस्माद्धेतोरेतत्प्रणिधानमविरुद्धम्, अवस्थान्तर अप्राप्तप्रार्थनीयगुणावस्थायां तच्च 'जयवीअराए'त्यादि । न चेदं निदानं मोक्षाङ्गप्रार्थनात्वाद् बोधिप्रार्थनावत् । तीर्थंकरत्वप्रार्थना चौदयिकभावांशे निदानं, छत्रचामरादि -- विभूतिप्रार्थनाया भवप्रार्थनारूपत्वात् न तु क्षायिकभावांशे, " 1 Page #125 -------------------------------------------------------------------------- ________________ ६२ तत्र तीर्थ करत्वोपलक्षित केवलज्ञानादेरेव साक्षान्मोक्षाङ्गत्वात् । [ कूपदृष्टान्त काम्यत्वात्तस्य च आह च "मोक्खंगपत्थणा इय न नियाणं तदुचियस्स विष्णेयं । सुत्ताणुमईओ जह बोहीए पत्थणा माणं ।। " ( पू० पं० ३६), इ = एषा "जयवीपराए" त्यादिका, तदुचितस्य = प्रणिधानोचितस्य प्रमत्तसंयतान्तस्य गुणस्थानिन इत्यर्थः । सूत्रासुमतेः, साभिष्वङ्गस्य तस्य निरभिष्वङ्गताहेतुत्वेन सूत्रे प्रणिधानाऽभिधानात् यथा बोधेः प्रार्थना मानं = निदानत्वाऽभावसाधकमनुमानं दृष्टान्तावयवेऽनुमानत्वोक्तिरूपत्वात् । , " एवं च दसाईसु तित्थयरंमि विणियाणपडिसेहो । जुत्तो भवपडिबद्ध साभिस्संगं तयं जेणं ||' (पू०पं० ३७ ), भवप्रतिबद्ध 'भव भ्रमणले (तो) प्यहं तीर्थकरो भूयासमिति विकल्पेन संसार- ' प्रार्थनानुप्रविष्टं साभिष्वङ्ग रागोपेतं, 'तयं' ति तकत्तीर्थकरत्वम् । - वस्तुतः औदयिकभाव प्रकारत्वावच्छिन्नतीर्थ करभवनेच्छाया एव निदानं (नत्वं ), तेन तीव्र संवेगवतः 'कतिपयभवभ्रमणतोऽप्यहं सिद्धो भूयासमि' त्यस्येवोक्तसङ्कल्पस्य न निदानत्वमित्युक्तावपि न क्षतिः । तीर्थंकरत्व विभूते रप्य काम्यत्वमधिकृत्योक्तमन्यंरपि 'देवागमन भोयानचामरादिविभूतयः । मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महानि" || ति ( आप्त० मी ० १ ) Page #126 -------------------------------------------------------------------------- ________________ विशदीकरण गा०] जं पुण णिरभिस्संगं धम्मा एसो अणेगसत्तहिओ। णिरूवमसुहसंजणओ अउव्वचिंतामणीकप्पो ॥१॥ तो एयाणुढाणं हियमणु-(ह) वहयं पहाणभावस्स । तेसि पवित्तिसरूवं अत्थावत्तीइ तमट्ठ ॥२॥ (पू० पं० ३८-३९) यत्पुनस्तीर्थकरत्वप्रार्थनं निरभिष्वङ्ग तददुष्टमिति सम्बन्धः ॥ यथा धर्मात्कुशलानुष्ठानादेव तीर्थकरो भवतीति गम्यम् । किम्भूतः ? अनेकसत्त्व हितः निरुपमसुखसजननः, अपूर्वचिन्तामणिकल्पः । तत्तस्मादेतत्तीर्थकरानुष्ठानं धर्मदेशनादि-हितं पथ्यमनुपहतमप्रतिघातं इति गम्यः । इति प्रधान (ग)भावस्य एवम्भूतसुन्दराध्यवसायस्य, तस्मिन् धर्मदेशनादौ जिनानुष्ठाने प्रवृत्तिस्वरूपं = प्रवर्तनस्वभावं, अर्थापत्त्या न्यायतः साभिष्वङ्गस्य तीर्थकरत्वप्रार्थनस्य दुष्टत्वान्यथानुपपत्त्या निरभिष्वङ्ग तददुष्टमिति न्यायप्राप्तम् । न च वैयधिकरण्यं, पुत्रस्य ब्राह्मणत्वाऽन्यथानुपपत्त्या पित्रोर्ब्राह्मणत्वं न्याय्य मितिवदुपपत्तिरिति भावः । उभयभावोपरागविनिमुक्ततीर्थकरत्वप्रार्थना कि रूपेति चेत् ? औदयिकभावप्रार्थनाविशिष्टा निदान, क्षायिकभावप्रार्थनाविशिष्टा चाऽनिदानम् । वैशिष्ट्य सामानाधिकरण्य-तत्तयवधानाभावकूटसम्बन्धाभ्याम् । समूहालम्बनेच्छायां तु मानाभावो, भावे वाऽऽस्तां निदानत्वाऽनिदानत्वे अव्याप्यवृत्ति Page #127 -------------------------------------------------------------------------- ________________ ६४ [ कूपदृष्टान्त जातो, इत्यादि प्रमाणार्णव सम्प्लवव्यसनिनां गोचरः पन्थाः । तदेवमन्ते स्तवफलप्रार्थनारूपं प्रणिधानं भिन्नं पूर्वं तु क्रियमाणस्तवोपयोगरूपं भिन्नमित्यनुपयोगरूपत्वेन द्रव्यस्त वे नाऽवद्यशङ्का विधेयेति स्थितम् ॥ ॥ सम्पूर्ण ॥ सम्पादितं संशोधितं च मुनियशोविजयेन । वि सं० २०२४ । Page #128 -------------------------------------------------------------------------- ________________ बालकेश्वर मण्डन श्रीपार्श्वनाथाय नमः महोपाध्याय श्रीमद् यशोविजयजी विरचित कार्यस्थितिस्तवन ढाल - १ समरी सरसति माया ए राया ए केवल कमला कंतो ए. तंतो ए तात आगलि जिम बालक टालक भव भमतां जे दुख लह्यां जे सह्यां तुम्हे सवि जाणो बाप ए पाप ए स्यं तुम्ह करतां हुइ नही ते सही जो तारो तो तारो ए लारो ए प्रणमी सदगुरु पाया ए सेतुंजगिरिने वोनवं ए. आदीसर भगवंतो ए वात कहुं सवि मूलथी ए. २ मुझ आगलि जगपालक वात करतो नवि करूं ए. ३ ते मइं नवि जाईं कह्यां ते कहतां हियडुं थरहरइ ए ४ शोधि दिउ हिवई आप ए सघलां माहरां टालिइ ए. ५ अंधकार व्यापित मही रविकिरणे हुइ ऊजली ए. ६ वीतडी अवधारो ए अवरतणी हुँ नवि लिउँ ए. ७ Page #129 -------------------------------------------------------------------------- ________________ महोपाध्याय श्रीमद् घशोविजय जी कृत बाहुबलिनई बहिन मोकली भरत आरिसा यरि वली केवली कीधा अठावन सुत तथा ए.८ गज खंधई मरुदेवा ए मोकल्यां सिवसुख लेवा ए देवा ए मुझनइं अजर ते सइकरो ए.९ माहरां ताहरां हुं नही सहुं आडो मांडी नइरहुं जे कहुं ते सघलुं प्रमु सांसहो ए. १० छोरू छु मांलो कालो ए जे मांगु ते आलो ए झालो ए साहिब बांहि मयालुआ ए. ११ जण्या तेह ज नहीं बेटा ए मान्या ते झालइ फेटा ए मोटा ए माहरू ताहरू न करी सकइं ए १२ चरण चाकरी नवि त्यजूं शिव सुख प्रापति ताई भजु इम सजु भगति सुख 'जस' गुण दिओ ए ढाल-२ (राग केदारो) इम निश्चयनय सांभलो जी-ए देसी आदि अनादि निगोदमारे अव्यवहारि निवास, पुद्गल मई परावर्तिया रे अनंत अनंत अभ्यास . सोभागी जिन ! वीनतडी अवधारी.(ए आंचली) समकबाहार मोहारत्यां रे समवलि श्वास उश्वास, Page #130 -------------------------------------------------------------------------- ________________ कायस्थितिस्तवन एक शरीर अनंतनई रे वसवं ते संकटवास. सो.२ जनम मरण मई पूरिया रे सास उसास इक मांहि, सतर अधिक खुड्डगभवे रे वीसामो नहि क्याहि सो.. अव्यवहारिथी निकली रे पामो रासि व्यवहार, तिरिय असन्नि एगिदिया जी वसइ क्लीय प्रकार. सो." उत्कृष्टा पुद्गल भमिउंजी आवलि भाग असंख, सूक्ष्मपणइ उसप्पिणी जी लोकपएस असंख. सो.५ प्रत्येकइं पणि सुहुममांजी तिम ज अवंतर संख, बायर वणसईजी - अंगुल भाग असंख. सो० ॥ परावर्त पुद्गल अढीजी मई जु निगोदई कीष, . बायर चउक निगोअमां जी वण पत्तय प्रसिद्ध. _सो० ७ हूं भमिओ सागरतणे जी, सत्तरि कोडाकोडि, संख्यात वास सहस वली जी, बि ति चरिंद जोडि. सो० ८ पज बायर एगिदिइं जी, भू जल अनिल परित्त, तिम ज कायस्थिति मई करी जी, भवसंकलत विचित्त. सो० ९ बायर पज्ज अगनि वली जी, बि ति चरिदी मांहिं, दिवस वरस दिन मास ते जी, भमत निरंतर त्यांहिं. सो० १० संख्यात वरस अधिक त्रसई जी, सहस सागर वलि दोइ, पंचेंद्रियमांहि अमरनुं जी, सहस अधिक एक होइ. सो०११ अयर तितीस सुर नारको जी, जघन्य सहस दस वास, सय पुहुत्त नर सन्नीमा जी, अयर अधिक सुप्रकास. सो० १२ Page #131 -------------------------------------------------------------------------- ________________ महोपाध्याय श्रीमद् यशोविजय जी कृत गर्भज तिरि नर सांम (सम?) हुइ जी, पूर्व कोडि तिग पल्ल, ते आउख इ जाइ युगलिमा जो, आठमी वार अवल्ल. सो० १३ इथि दशाधिक पल्य सो जी, पूर्व कोडि पुहुत्त, छठइ आठमइ ईशानमा जी, अपरिगृहता जुत्त. सो० १४ जघन्य समयथो क्लीबमां जी, हुइ अवेदक निज वेद, वेदी सुरलोकई जतां जी, सेस अंतमुहुत्त भेद, सो० १५ लब्धि अपर्याप्ततणी जी, उत्कृष्टी पणि एह, - - थूल णंत पज सुहुममां जो, एहमां नहीं संदेह. सो० १६ इम कायस्थितिमा भभिओ जी, ते वीनविउ तुज्झ, 'जस' प्रभु ए दुख छोडवो जी, जाणो छो सवि गुज्ज. सो० १७ ढाल-३ हवइ कहस्यु जी ए भवथिति जेमई जोगवी, ___ संवेधई जी भवनइं भवमांहिं भोगवी, चउभंगई जी लहु गुरु परभव तब्भवई, चउवीसमई जी शतकई जोतां संभवइ. संभवइ जोतां भगवई सुअ वीर गोअभ संमति, ए दिखावों तुह्म भुवननायक जेह चावं चउगति, सन्नि नर तिरि नरय छक्कइं आठभव एगंतरइं, भवणवण जोइसिय कप्प दु आठ भव दु जहन फिरइ. १ ... सग सत्तमिइं एगंतर तिर्यच ए. Page #132 -------------------------------------------------------------------------- ________________ कायस्थितिस्तवन अयर छासट्ठिनइं पूर्वकोडिचउ संच ए, पूरइ आउखइए पांच जघन्यई त्रिक भम्यो, नरसातमिइं जातां द्विधा दोइ भव रम्यो. भव रम्यो सग नर ग्रैवेयकनइं आणय चउकइं तिम वली, चउणत्तरइं सग तिग जघन्यई दुह चरमि तिम सांकली, तिरि मणुअ जुगलिय दुहा दु भवा भवण वण जोइ सुर दुगई, दूह दूभव पज्ज असन्नि तिरिओ भवण वण खिति धुरि लगइं२ पज सन्नी रे तिरिय नरइं भव आठ ए, सहसारंतरइं देव नरक षट पाठ ए, सत्तमिनो रे तिरियइं षट भव पूर ए आउ पूरब रे च उमे करोत झूर ए पूर ए पज संनि नरमांहि छ भव प्रैवेयक सुरा, आणयाई चउणुत्तरा चउ च उभवा दु जहन धुरा, भवण वण जोइस दुकप्पा दुह दुभव भू जल वणइ, सन्नियर तिरि सन्नि नर अमिआउ तिरि नरमां भणइ. ३ भूजल पवणासिहि मिह वश पुढवीइकई पुढवाइ करे वणमां असंख भवे ढुकइ, पुढवी इकमां विगल विगलमा संखते, इह परभवमा जघन्य आउखइ भंग ए, भंगए आउ अजहन्नइ सेस भंग तिगई भवा, सव्वत्थ अड दु जहन्न कहिइं तेह पूर्या नव नवा, Page #133 -------------------------------------------------------------------------- ________________ १०० महोपाध्याय श्रीमद् यशोविजय जी कृत पवण सिहि मांहिं नरा दुभवा द्विधा कहिइ तेहथी, नीकल्या जेणि नर न थाइ एहु तिथि बइनइं कथी. इम भमतां जी दीनपणइ गया बहुदिना दुख पाम्यां जी ते सवि तुझ दर्शन बिना तुझ दीठइ रे नीठइ पापनी राशि रे, तूं छोडवइ रे जे पडिया भव पासि रे, भब पासि पडिया मोह नडिया तेहनइ तूं छोडवइ, .. सुखसिद्धि बिमणी मुगतिरमणी जोग युगति जोडवइ, ताहरा गुण प्रभु कहुं केता तं त्रिजग चूडामणी, दीजिइ हवइ मुझ करी करुणा 'सुजस' ऋद्धि सुहामणो. ढाल-४ चउगतिमां भमतां दुःख पाम्या ते प्रभु कहियइ केतां, उदयागत आव्यां ते छुटइ कर्मनिकाचित वेतां, साते नगरे छेदन भेदन वेदन सही अनंत, उज्जल विउल पगाढ कडुअ अतिचंड दुग्ग पसरतो. भीषम ग्रीषम काल करालित जाल जटाल हुताशमाहिं निमीला लीला हुइ इहां उष्णवेदना, जास शीतवेदनावाली कालो नारकी जो इहां आवइ, टाढिं गादि हिमघन पवनइं दुख कणिका न वि पावइ. शीत उष्ण देदन इम इहांथो अमेते गुणी तिहां पामी, क्षेत्र अन्योन्य जनित वली बीजी करइ जे परमाधामी Page #134 -------------------------------------------------------------------------- ________________ ___कायस्थितिस्तवन निःकुटपूट मांहियो संडासइ काढी नांखइ भूमि, देह मिलइ पारापरि दुखियागाढ प्रहारि घूमइ० वइतरणाइं काहइ चाहइ तरस्यो पोउं पाणी तातुं तरुउं मुखमांहिं डारइ उच्चारइ इम बाणी, आल जे दीधां मद्य जे पीधां सोधां फल तस एह, तप्त पूतली आलिंगावइ ए परदार सनेह ० धायो आयो असिवनमांहिं छाया माया हेत, छेद्यो भेद्यो पत्र खंड ते धाए खड्ग संकेत, दंभी कुंभी मांहि युज्यो भुंज्यो चणक प्रमाण, धर्यो तिहां जिहां अगनि अनिधन जलइ सदा जल वाण. ५ संतत्थण अत्थण अघ पाडइ फाडइ तीव्र कुहाडइ, करवत लेई परवत तनु दारइ मारइ धारइ चाडइ, नाम अणासिया पाव सिआला विकराला तेणइ खाधो, सांकल बांध्यो वैतालिकगिरि शिखरि चढाब्यो अलाधो० ६ ऊपरिथी पडतां तडफडता वोंधइ कुंतनी धारइं, जोतरीती तप्त लोह रथि बृष परि प्रहरई कठिन प्रहारई, ग्राम नगर पुर घात तणी परि आरत स्वर तिहां उठइ अशरण दीन अनाथ ते विलवइ धावइ कोइ न पूंठइं० ७ छेदी अंग मांस खवरावइ प्रस्तावई कहइ वाणी, परभवि वाल्हां मांस हुतां तुज तेहलं फल ए प्राणी, अच्छिनिमीलण मित्त नहीं सुख दुख नो तिहां नहीं पार, Page #135 -------------------------------------------------------------------------- ________________ ८ १०२ महोपाध्याय श्रीमद् यशोविजय जी कृत ते सवि भोगविउं मइ साहिब हवइ तूं एक आधार, तिरियमांहिं पणि कस अंकुश वध भूख-तृषादि निरोध. परवशता अविवेक विडंबन माया मद भर क्रोध, जंगल वास अगास ते ओढण पोढण दिसना भाग, रोग शोग न वि औषध वषध विरुआ व्यसन विवाग मनुषमांहिं पणि ठाला भूला दुखिया बहुजन दीसइ, यावजीव क्लेशो कुनिवेशी अन्य सुखिं रद पीसइ, नीच निभ्रंछन निर्द्धन अयश चारक रोध, व्यसन आजीविका खंडण भंडन दंड मुंड उपरोध, चिता थकी पणि अधिकी चिता बिंदु अधिक जे दोठी, जीवतानइ पणि बालइ टालइ कुण तेहणी कहो चीठी, तेहमां पडिया बहु दुख नडिया धनपति पणि अवतार, नरनो पामीआं सुख लहस्यइ बलद वहइ जिम भार देवलोकमांहिं देव विराजइ दिव्याभरण शरीर, दिव्य ऋद्धि परिवार अनोपम दिव्यशक्ति वडवीर च्यवन समय ते छोडी जातां तेहोनइ जे दुख होइ, रिदय न फाटइ जो तेहथी तस वज्र घडिउं तो जोइ Page #136 -------------------------------------------------------------------------- ________________ क्रोध मान मद माया मच्छर ईर्ष्या लोभ विषाद, विषयकाकु व्याकुलता संभ्रम हृदय ग्रन्थि उन्माद. इत्यादिक दोषइ जे दूषित सुर सुख पणि स्थइ लेखाइ, मोहई मुझ्या ते सुख देखइ समकित दृष्टी ऊवेखइ. वस्तुगत सुख-दुख दोइ सरिखां कीधां कर्म उपाधि, गतिमां साहिब मई जाण्यां आण्यां चित्त समाधि; उत्क्रमि गुण कितना लहिइ लागो उपशम प्यारो, देव दयापर ते हवइ दीजइ 'सुजस' हृदय आधारो. १०३ १३ १४ ढाल-५ साहिब सुणि रे सेवक वीनती तुं मुझ हृदय आधार, घरम सामग्री से तुझथी पामिइ ताहरा बहु उपगार. ब्रह्मदत्तनई रे वेशइं द्विजतणो वारो नावइ रे अन्य, तिम नर भवसइ हार्यो न वि लहइ बीजो वार अपुन्य. सा० २ पासा दिव्य चाणक्य इं पामिया तिणि हरवइ सवि लोक, दायन आवइ तिहां अन्य तो तिम हार्यो भव फोक. पाथो तिलनो रे खंड छ धानमां नांखी डोसी रे जेम, फिरि नवि काढइ रे पाथो तेहवो हार्यो नरभव तेम. द्यूतई हार्या रेजिम जीपइ नही नरभव हार्यो रे तेम, रतन जे आप्यां रे कृपणसुतइं जगि फिरि ते लहवां रे जेम. सा०५. सा० ३ सा० १ सा० ४ Page #137 -------------------------------------------------------------------------- ________________ १०४ मुलदेवइं स्वपनई नृपता लही कापडिइ गुड यूप, . कापडोनइ फिरि स्वपन ते दोहिलं नरभव हार्यो ते रूप. सा. ६ राधावेधनुं साधन दोहिलं नरभव साधन तेम, . बावीस हार्या रे एक ज जीपिओ निर्वति कन्या प्रेम. सा. ७ दैवइंद्रहमां रे पडल पाछां थयां शशि देखी गयो मज्झ, कुटुंबनइं हेति रे कूरम फिरि वल्या पडलए नरभव गुज्झ. सा. पूरव अंतई रे जलधिनइं धुंसहं सम्मिलते पच्छिम अंत, समिल ले पइसइ रे युग छिद्रई सयं नरभव लहवो ते तंत. सा०९ पंचवरण मणि यंभ चूरण करी फॅक्या अण चढी मेर, फिरि ते अणुए रे थंभ ते किम हुई ऐहवी नरभव मेर. सा. १० इम दृष्टांते रे नरभव दोहिलो दोहिलो आरय देश, जाति करणपटुता वलि दोहिली दोहिलो सुठामनिवेश. सा० ११ सद्गुरुयोग अत्यंत ज दोहिलो दीसइ जगि बहु धुत्त, श्रवण ते दोहिलं रे आवइ काठिया तेर ते दाबइ रे सुत्त सा० १२ सद्दहणा सुणतां वलि दोहिली हुइ मिथ्यात्वनो जोर, अछती कंखा रे करवा ऊपजइ आपमती करइ सोर सा० १३ जे सदगुरु मुखी रे तेह सुखो थया आपमती मति अंघ, धरम मिसइं ते रे फोकइं धसमसइ जगमां घालइ रे धंध. सा. १४ इम सहहणा रे धरममा दोहिली दोहिलो चारित्र भाव, चारित्रमांहि वेराग ते दोहिलो अनुभवनो अनुभाव. सा० १५ इम सामग्री रे धर्मनी दोहिली सोहिली हुइ जिनराय, तुझ करुणाई रे जे जे गुण हुइ ते ते तुज्झ पसाय. सा० १६ Page #138 -------------------------------------------------------------------------- ________________ १०५ समकित पाम्यं रे मइं प्रभु ताहरु इच्छायोग चरित्र, पाप आलोउं रे तुझ साखि सवे करवो तई जु पवित्र. सा० १७ तूं गति तूं मति तूं माता पिता तूं बंधव तूं रे देव, । तुझ विण बीजो रे कोइ न आदरु ए मुझ मोटी रे टेव. सा० १० माहरा मनथी रे म हुयो वेगला गुण आगला भगवंत, वाचक 'जस' कहइ रे माहरइ एटल इ सीधां काज अनंत. सा० १९ ॥ इति श्री जसविजय गणिकृत 'कायस्थिति-स्तवन' संपूर्ण । साहा ताराचन्द लिखावीतं श्रीराजनगरमध्ये मंगलमस्तु ग्रंथानं १३२॥ [परमपूज्याचार्य-श्रीमद्विजयधर्मसूरीश्वरशिष्यमुनिश्री यशोविजयेन संशोधितं सम्पादितं च । वि० सं० २०११] Page #139 --------------------------------------------------------------------------  Page #140 -------------------------------------------------------------------------- ________________ भन्स મહાન જયોતિર્ધર પૂ. યશોવિજય૦૦ ઉપાધ્યાય વિરચિત અને પૂ. મુનિશ્રી યશોવિજયજી (વર્તમાનમાં આ. શ્રી યશોદેવસૂરિજી) સંપાદિત નાની-મોટી પહેલી જ વાર પ્રગટ થતી ચોવીશ કૃતિઓ આઠ પુસ્તક प्रशना / / स. 2038 सुधामा नये भु०४५ प्रशित 54 4. 1. पेन्द्र चतुर्विंशतिका / 2. वैराग्यरति / 3. स्तोत्रावली / 4. काव्यप्रकाश / 5. आषभीयचरित, विजयोल्लासमहाकाव्य, सिद्धसहस्रनामस्तोत्र / 6. आत्मख्याति, वादमाला बे, न्यायसिद्धान्तमञ्जरी, विचारबिन्दु, यतिदिनकृत्य, तेरकाठिया वगैरे न तिमी. 7. स्यादवादरहस्य त्रय टीम। साथै प्रमेयमाला माहि. 8.108 बोलसंग्रह, अढारसहम शीलांगरथ, श्रद्धान जल्पपट्टक, कूपदृष्टान्तविशदीकरण, कायस्थितिस्तवन म पाय तिया. 9. यशोदोहन-उपाध्यायनी तमाम निसाना पश्यिय. तान टाईटल-भरत प्रिन्टरी, दानापीट पाछळ, तळाव, पालिताणा