Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।।
।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।।
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।।
।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।।
। चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
आचार्य श्री कैलाससागरसूरिज्ञानमंदिर
पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक :१
जैन आराधना
न
कन्द्र
महावीर
कोबा.
॥
अमर्त
तु विद्या
श्री महावीर जैन आराधना केन्द्र
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355
-
-
-
For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
NYAYAVATARA
OF
Siddhasena Divakara
with
The Vivrti of Siddharsigani
and with
The Tippana of Devabhadra
Acharya Shri Kailassagarsuri Gyanmandir
Edited with
Notes and an Introduction
by
प्रेरक
Dr. P. L. Vaidya M.A., D.LITT. (Paris) Professor of Sanskrit and Ardhamagadhi Willingdon College, Sangli
-
पुनः प्रकाशन
प. कुलचन्द्रविजय गणि
प्रकाशक - शेठ कल्याणजी सौभाग्यचन्द जैन पेढी, पिन्डवाडा (राजस्थान) PIN-307022
PUBLISHED BY
Shri Jain Swetamber Conference Bombay
1928
For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
NYAYAVATARA
OF
Siddhasena Diväkara
with
The Vivṛti of Siddharṣigani and with
The Tippana of Devabhadra
Edited with
Notes and an Introduction
by
Dr. P. L. Vaidya, M.A., D.LITT. (Paris) Professor of Sanskrit and Ardhamāgadhi Willingdon College, Sangli
पुन: प्रकाशन प्रेरक - प. कुलचन्द्रविजय गणि.
प्रकाशक - शेठ कल्याणजी सौभाग्यचन्द जैन पेढी, पिन्डवाडा (राजस्थान) PIN-307022
Acharya Shri Kailassagarsuri Gyanmandir
PUBLISHED BY
Shri Jain Swetamber Conference, Bombay
1928
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Printed by V. G. Paranjpe at his Āryarañskrti Press, Chimanbag, Sadashiv Peth, 198 (18) Poona City,
AND Published by Sheth Nagindas Karamchand Esq. and Sheth Chinubhai Lalbhai, Esq., Solicitor,
Acting Resident General Secretaries, Shri Jain Swetamber Conference, 20, Pydhoni, Bombay, 3.
For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीसिद्ध सेनदिवाकरविरचितः
न्यायावतारः
श्रीदेवभद्रसूरिकृत टिप्पन संवलित श्रीसिद्धर्षिगणिकृत टीका टीकासहितः
भविद्युत सामान्य विशेष देशिनं वर्धमानमानम्य | न्यायावतारविवृतिः स्मृतिबीजविवृद्धये क्रियते ॥ १ ॥ मत्वा श्रीवीरमेकान्तध्वान्तविध्वंस भास्करम् । वृत्तौ न्यायावतारस्य स्मृत्यै किमपि टिप्यते ॥ १ ॥ इहाभीष्टदेवतानमस्कारपुरःसरमनुष्ठीयमानं समस्तमपि प्रायः प्रयोजनं निर्विघ्न । सिद्धिमध्यास्त इति मन्यमानो व्याख्यातेति प्रसिद्धः सिद्धः पूर्वार्धेन भगवतो वर्धमानस्वामिनो नमस्कारं तथाभिधेयादिप्रतिपत्तिमन्तरेण कचिदपि प्रेक्षावतां प्रवृत्तिर्नोपपद्यत इत्युत्तरार्धेनाभिधेयप्रयोजने च प्रतिपादयन्नाह - अवियुक्तेत्यादि । संबन्धस्तूपायोपेयलक्षणः सामर्थ्यादवसेयः । तत्र समुदायार्थस्य पातनिकयैव व्याख्यातत्वादवयवार्थोऽभिधीयते । यु मिश्रणे, विशेषेणैकान्तेन युतौ मिश्रीभूतौ विद्युतौ न तथा एवंविधौ सामान्यविशेषौ दिशतीत्येवंशीलस्तम् । अनेन सामान्यादत्यन्ता भिन्न विशेषवादिनां सांख्यानां तथा विशेषेभ्योऽत्यन्ताभिन्नसामान्याभिधायिनां सौगतानां च निरासः, कथंचिदभिन्नयोरेव सामान्यविशेषयोर्विविक्तयुक्त्या पुरः प्रतिपादयिष्यमाणत्वात् । तथा केचिद् धातुपारायणकृतो यु अमिश्रणे इति पठन्ति तथा च अयुतसिद्धानामाधार्याधारभूतानां यः संबन्ध इहप्रत्ययहेतुः स ं समवायः इति वैशेषिकीय सूत्रे अयुतसिद्धानामपृथसिद्ध: नामिति व्याख्यातम् । तथा लोकेऽपि भेदाभिधायी युतशब्दः प्रयुज्यमानो दृश्यते । यथा 'द्वावपि भ्रातरावेतों तौ जातौ' इत्यादि । ततो विशेषेणैकान्तेन युतौ पृथग्भूतौ न वियुतौ कथंचिद्भिन्नवित्यर्थः । अस्मिंश्च व्याख्याने नैयायिकवैशेषिकयोरत्यन्त भिन्नसामान्यविशेषवादिनोः प्रतिक्षेपः । एवं समस्ताद्वैतवादिनामप्यनेन विशेषणेन निरासोऽवसेयः, तदेकत्वाभ्युपगमस्य प्रत्यक्षाद्युपलभ्यमानायां सामान्यविशेषाभ्यां बाधितत्वात् । वर्ध छेदनपूरणयोः, चौरादिकत्वादिनि वर्ध्यते छिद्यतेऽसाविति स्वरान्तत्वात्कर्मण्यल्, ततो वर्धनो मानोऽहंकारो येन स तथा तम् । निपूर्वादिणः सर्वे गत्यर्था ज्ञानार्था इति न्यायतो ज्ञानार्थाद् नितराम यन्ते यथास्थितस्वरूपेण परिच्छिद्यन्ते जीवाजीवादयो भावा अनेनेति " परिन्योनणोद्यूताभ्रेषयोः' ( पा० ३-३-३७) इल्मनेन घञि न्यायः प्रमाणमार्गः । अवतरन्ति प्राणिनोऽनेनास्मिन्निति वा 'अगे मोर्ध " ( पा० ३-३ - १२० ) अवतारयतीति वा कर्तर्यचि अवतारस्तीर्थ,
>
(4
For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः तस्य चेदमादिवाक्यम्
प्रमाणव्युत्पादनार्थमिदमारभ्यते। प्रमाणेत्यादि । अनेन च तादात्म्यतदुत्पत्तिलक्षणसंबन्धविकलतया ध्वहिरर्थ प्रति प्रामाण्यायोगादाभधेयादिसूचनद्वारोरपनार्थसंशयमुखेन श्रोतारः अवर्ण प्रति प्रोरसायन्ते इति धर्मोत्तरो मन्यते । तदयुम । यदि हि शब्दस्यार्थप्रकाशनं
न्यायस्येति कर्मणि षष्ठी, ततो न्यायस्यावतारोन्यायावतार इति षष्ठीतत्पुरुषः । अयमभिप्रायः । यथा तीर्थापरनाम्नावतारेण नद्यादिरुत्तीर्यते, एवमनेनाप्यवतारकल्पेन शास्त्रण न्यायाम्भो. धिरुत्तीर्यत इति । तस्य विवृतिः विवरणं क्रियते इति संबन्धः । स्मृतेबाज-संस्कार: स्मरणाकुरोत्पादकत्वेन बीजमित्र बीजमिति लक्षणया वीजशब्देन संस्काराभिधानात, तस्य विवर्धनाय । अन्यत्र किल क्षेत्रादौ बीजस्य विशेषतो वृद्धये विशिष्ठा तिरावरणं विधीयत इति प्रतीयमानमर्थान्तरम् ॥ निरतिशयदेवतास्तवस्याभिप्रेतार्थसाधकत्वाभावादवियुतसामान्यविशेषदेशिनमित्यनेन भगवतो वचनातिशयमाह । वचनातिशयश्च ज्ञानातिशयमन्तरेण नोपपद्यत इति ज्ञानातिशयोऽप्यभिहितो द्रष्टव्यः । वर्धमानमित्यनेन तु अपायापगमातिशयः सचितः, सर्वानर्थहेतोरहंकारस्य भगवता निर्मूल काषं कषितत्वात् । एवमतिशयत्रयान्यथानुपपत्त्या पूजातिशयोऽप्यर्थीक्षिप्त एव । यद्वा वर्धत अशोकाद्यष्टमहाप्रातिहार्यसंपदा वृद्धिमान भवतीति वर्धमानः । अस्यां च व्युत्पत्तावनेनापि विशेषणेन पूजातिशयः प्रादुरभावि ॥
__ अनेन चेत्यादि । न तावच्छदार्थयोस्तादात्म्यलक्षणः संबन्धः, तथा प्रतीतेरभावात् । यदि चाप्रतीयमानमपि तयास्तादात्म्यं कल्प्येत, तदानिमोदकादिध्वनिश्वननानन्तरं वदनदहनपुरणादयः स्युःः न च दृश्यन्ते, तन्न तयोस्तादाम्यम् ! नापि तदुत्पत्तिलक्षण: संबन्धो विचारभारसहः, यतः शदनार्थोऽर्थेन वा शल्दो जन्यत इति विकल्पद्वयम् । तत्र न तावदाद्यः पक्षः, यतः शब्दान्या पत्यभ्युपगम न कश्चिदप्यसंपूर्णकामः स्यान्: मुवर्णकोटिम भयादित्यादिवनितान्यन्नदारियोपत्तस्यापि पुंसः सुवर्ण कोट्यादिलाभप्रसङ्गात । ना गर्थेन शब्दो जयन इनि द्वितीय पक्ष', अकृतसंवनस्यापि पुगः प्रथमपनसदर्शन तच्छब्दा. पनिप्रसङ्गात. तथा अगुल्यग्रे करिशमित्यादिश्वनीनामर्थाभावेऽयुत्पत्तेन । किं च । अर्थाद धनीनामुपाद अर्थेषु यथास्वं पुरुषवुद्धिनिरपेक्षाणां शब्दानां श्रवणं स्यात् । न चार्थमात्रात् पुरुष द्धिनिरपेक्षाद विनय समपद्यमाना विलोक्यन्ते घटन्ते वा। तथा हि-प्रथममर्थसनम, ततस्तत्प्रातगादभिपाय , तो विवक्षा, नतः स्थानकरणाभिघानः, ततः श-दान-पतिः नन्न जलानामर्थजन्यता । इत्थं संबन्ध यंवकल्यतो बहिग्य शब्दानां मायामय अभिधेयादिसूचनदि : गदाह धर्मकीतिविनिश्चये-वक्तुभिप्रेतं तु सूचयेयुः अनारम नन इनि । यदा अर्थसंशगोऽपि हि प्रायमिति दर्शयन म नाङ्गना पर यति ।
For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
न्यायावतारः
,
"
प्रति सामर्थ्य न समस्ति तत् कथमसावभिधेयादिसूचने पटिष्ठः स्यात् । न च तस्याप्रामाण्ये एतच्छ्रवणादर्थसंशयं कुर्वन्ति प्रेक्षावन्तः, तद्वत्ताहाने: मिथ्याज्ञानादपि प्रवृस्यविरामप्रसङ्गाच्च । अर्चटस्त्वाह-न श्रावकोत्साहक मेतत् प्रामाण्याभावात्, तेषां चाप्रामाण्यादप्रवृत्तेः, अन्यथा प्रेक्षाव साक्षतेः, किं तर्हि प्रकरणार्थकथनावसरोपस्थित परोपन्यस्तहेत्व सिद्धतोद्भावनार्थम् । तथा हि संभवत्येवंवादी - नारब्धव्यमि - दम्, अभिधेयादिशून्यत्वात्, काकदन्तपरीक्षादिवदिति, तदनेनास्य तद्वत्ताप्रकाशकेन वचसा तद्धेतूनामसिद्धतोद्भाव्यत इति । तदयुक्ततरम्, यतो यदीदमप्रमाणमिति नाभिधेयादीनि साक्षालक्षयत् प्रवर्तयति, ततः परोपन्यस्तहेत्वसिद्धतां कथयतीति युक्तिरिक्तं पश्यामः, अप्रमाणस्याकिंचित्करत्वात्, अन्यथा प्रमाणविचारणमानर्थक्यमवति । तस्मादिदं प्रमाणभूतं सदभिधेयादीनि प्रतिपादयत् प्रेक्षावतः प्रवर्तयतीति प्रकरणादावुपन्यस्तम् । संबन्धशून्यत्वादस्य कथमर्थे प्रमाणतेति चेत्, प्रत्यक्षेऽपि कथं तर्हि सेति वाच्यम् । प्राह्यग्राहकभाव संबन्धबलादिति चेत्, अत्रापि वाच्यवाचकभावादिति ब्रूमः । स एव कथमिति चेत्, अध्यक्षेऽपि वेद्यवेदकभावः कथमिति वायम् । तदुत्पत्तितदाकारताभ्यामिति चेत्, केयं तदुत्पत्तिर्नाम । तज्जन्यतेति चेत् । प्रतिक्षणं भगुरस्दे सैव दुरुपपादेत्या चक्ष्महे तथा हि-क्षणनश्वरोऽर्थः
--
Acharya Shri Kailassagarsuri Gyanmandir
4
अभिधेयादिसूचने इंति | आस्तामभिधेयादीनां प्रतिपादने । एवंवादीति । एवं वक्ष्यमाणप्रकारेण वादवान् एवं वदनशीलो वा । तदिति तस्मादर्थे अव्ययम् । अनेनादिवाक्येनास्य शास्त्रस्य तद्वत्ता अभिधेयादिमत्ता || संबन्धशून्यत्वादित्यादि । इह यद्यपि परमार्थतो जैनानां कथंचित्तादात्म्यलक्षणः शब्दार्थयोः संबन्धः । यदाह भगवान् भद्रबाहुस्वामी -
अभिहाणं अभिगाउ होइ भिन्नं अभिन्नं च । खुरअग्गिमोयगुच्चारणम्मि जम्हा उ वयणसवणाणं ॥ १ ॥
विच्छेदो न वि दाहो न पूरणं तेण भिन्नं तु । जम्हा य मोयगुच्चारणम्मि तत्थेव पञ्चऔ होइ ॥ २ ॥ नय होइ स अन्नत्थे तेण अभिन्नं तदत्थाओं ॥ इति ॥
For Private And Personal Use Only
[ अभिधानमभिधेयाद् भवति भिन्नमभिन्नं च । ख़ुराग्मिमोदकोच्चारणे यस्मात्तु वदनश्रवणयोः || १ || विच्छेदो नापि दाहो न पूरणं तेन भिन्नं तु । यस्माद् मोदकोच्चारणे तत्रैव प्रत्ययो भवति ॥२॥ न च भवति स अन्यार्थे तेनाभिन्नं तदर्था । (छाया) ]
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
HTHHTHH
का-टिपणसहितः स्वक्षणे पूर्व पवाद वा कार्य पर्यादिति त्रयी गतिः । तत्र म तापदाचा पक्ष कसीकरणीयः, समकालभाविनि व्यापाराभावात् , इतरथैकक्षणवर्तिनां समस्ताक्षजाना. मितरेतरं कार्यकारणभावः प्रसज्येत, तथा च तनयुको प्रासग्राहकमावत्य. समञ्जसमापनीपयेत । अथ स्वक्षणात्पूर्वम्, अचार एतदपि, स्वपमसतो भविष्य च्छङ्खचक्रवादेरिव पूर्वकालवर्तिनि कार्ये व्यापाराभावात् । भय स्वक्षणादूर्व कार्य विषप्त इति मन्येथाः, एतदप्यसाधीयः, विनष्टस्य कार्यकरणाक्षमत्वात्, अन्यथा मृतस्य शिखिनः केकायितं स्यात् ॥ तदाकारतापि किमर्याकारसंक्रान्स्या, अथ तत्सदृशतयोत्पत्तेानस्येति । यद्याद्यः कल्पः, तदयुक्तम्, ज्ञाने स्वाकारा. 4णादर्थस्य निराकारतानुषङ्गात्, स्वदेहे पृथुतरार्थदर्शनप्रसङ्गाव, शिरःस्फोटनप्लावनाद्यनर्थप्रसक्तेश्च । अथ द्वितीयः, तथा सति सादृश्यवशादर्थव्यवस्थेस्यायातम् । न च सादृश्यं भवतां दर्शने तात्त्विकमस्ति, विविक्तक्षणक्षयिपरमाणुलक्षणस्वलक्षणानां पारमार्थिकत्वाभ्युपगमात् । अनादिकालालीनवासनाप्रबोधसंपादित. सत्ताकनिर्विकल्पकविविक्तदर्शनोत्तरकालभाविविकल्पव्यवस्थापितसारश्यवशादर्थग्रहनियमे सत्येकनीलस्वलक्षणे क्षणे सकलकालकलापव्यापिकाककुवलयादिगतनीलताया व्यवस्थितिरविशेषेणानुपज्येत, तथा च प्रतिनियतो ग्राह्यग्राहकभावो न घटा. मटाट्येत । अमुल्य प्रनिर्दिश्यमानपुरोवर्तिनीलस्वलक्षणदर्शनवलायातत्वात् नैल्य. विकल्पस्य तदेवाध्यवस्यति न भूतं भावि काककुवलयादिगतं वा इति चेत्, तर्हि विकल्पः स्वलक्षणनिष्ठः प्राप्तः, नियतदेशदशावच्छिमार्थक्रियासमर्थार्थग्रहणात् । तथा हि-तदध्यवसायः किं तद्विकल्पनं उत तद्ग्रहणम् न तावत् तद्विकल्पनम्, विकल्पानां भवदभिप्रायेण स्वलक्षणान्तःप्रवेशाभावात् । तदुक्तम्
तेनान्यापोहविषयाः प्रोक्ताः सामान्यगोचराः ।
शब्दाश्च बुद्धयश्चैव वस्तुन्येषामसंभवात् ॥१॥ इति । . तथापि शठः शाट्येन निर्लोठनीय इत्यभिप्रायवान् आचार्यस्तत्प्रसिद्धप्रत्यक्षद्वारेण शब्देऽपि प्रामाण्यमाह-प्रत्यक्षेऽपीत्यादि। त्रयीति । त्रयोऽवयवा रूपाणि यस्यां गतौ। गतिरिति प्रकारः । असाधीय इति । एतदनयोः प्रकर्षणासाधु, गुणागाद्वेष्ठेयसू (सि० हे. ७-३-९)।
विविक्तेति । विविक्ताः परस्परमत्यन्तभिन्नाः, न पुनरवयव्यादिरूपेण कथंचिदेकरूपाः । अनादीत्यादि । अनादिकालादालीना संबद्धा या वासना तस्याः प्रबोधस्तेन संपादिता सत्ता यस्य स चासो, निर्विकल्पक व्यवसायशून्यं विविक्तं स्फुटं यद्दर्शनं प्रत्यक्षं तदुत्तरकालं भवनशीलो विकल्पश्च तेन व्यवस्थापितं यत्सादृशं तस्य वशः सामर्थ्यम् । यदुतं-आयत्ततायामायत्ते प्रभुत्वे च वशं विदुः । तस्मात् ।।
तेनेत्यादि । यत एवं वस्तुनि शब्दार्थे दोषस्तेन कारणेन, अन्वापोहविषया विकल्प.
ह° ७-३-९)।
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतार:
अथ ब्रूयात्-यद्यपि विकल्पाः सामान्यं गोचरयन्ति तस्वतः, तथापि प्रत्यक्षविकल्पयोयौंगपयेन प्रवृत्तेर्विमूढः प्रतिपत्ता विकल्पस्यापि स्वलक्षणनिष्ठतां व्यवस्यति। तथा चोक्तम्
मनसोर्युगपत्तेः सविकल्पाविकल्पयोः ।
विमूढो लधुवृत्तेर्वा तयोरैक्यं व्यवस्यति ॥१॥ इति । तत् किमिदं शपथैः प्रत्येयं यदुत मोहाद् विकल्पेन स्वलक्षणमध्यवस्यति न पुनर्विशदनि सेन साक्षात्करोति। एवं चाध्यक्षमपि सकलार्थव्यक्ती!चरयति, विकल्पमोहात्तु संनिहितविषयं लक्ष्यते इति परोऽनुषञ्जयन् दुर्निवारः स्यात् । उत सग्रहणमध्यवसायः, तदा स्वलक्षणनिष्ठता विकल्पस्य स्ववाचा भवद्भिः प्रतिपना स्यात् । एवं च विकल्पयुगलकेऽप्यर्थक्रियासमर्थार्थपर्यवसितसत्ताकता विकल्पस्याढौकते। यदा च विकल्पः स्वलक्षणसौधमध्यमध्यास्त इति अभि. दध्याः, तथा सति वनेरपि तदन्तःप्रवेशो दुर्निवारः स्यात् , तत्सहचरत्वात् । पदाह भवदाचार्य:- स एव शब्दानां विषयो यो विकल्पानामिति । न च विकल्पं व्यतिरिच्य सादृश्यव्यवस्थापकमन्यदस्ति, प्रत्यक्षस्य सकलजगद्विलक्षणस्व. लक्षणग्रहणप्रवणत्वात् । तद् यदि तत्सदृशतयोत्पत्तिस्तदाकारता, तदा प्रतिपादित. न्यायाद् विकल्पस्य संनिहितार्थगोचरतोररीकर्तव्या, तथा च ध्वनिरपि तद्विषयः
बुद्धिप्रतिभासविषयाः शब्दा बुद्धयश्च प्रोक्ता आचार्यदिग्नागेन । किंभूता बुद्धयः ? सामान्यगोचराः सविकल्पिकाः न सर्वाः, निर्विकल्पाध्यक्षबुद्धीनां वस्तुविषयाभ्युपगमात् । बुद्धीनामेवैतद् विशेषण न शब्दानाम् , तेषां सामान्यषियत्वाव्यभिचारात् ; किं कारणं, वस्तुन्येषां शब्दानां विकल्पानां चासंभवादिति । एतदर्थव विस्तरार्थिना प्रमाणवार्तिके कल्याणचन्द्रकृतटीकातोऽवसेयः।
मनसोरिस्यादि । मन्यते ज्ञायते वस्तु आभ्यामिति सर्वधातुभ्योऽसुन् (पा. उणादि ) इति असनि मनसी लाने तयोः सविकल्पाविकल्पयोरेकत्वं विकल्पयति भ्रान्तः प्रमातेति संबन्धः । कुत इत्याह, युगपद्वृत्तेः गवादिस्वलक्षणविषयनिर्विकल्पाध्यक्षानन्तरं पुनर्निर्विकल्पकेन स्वलक्षणस्य तत्समकालमेव विकल्पेन गकारादिवर्णानां च ग्रहणात् । यद बौद्धालङ्कारः-कथं तर्हि क्रमेण ग्रहणं न भवति, युगपद्विषयसंनिधानात्, न हि वर्णविकल्पकाले प्रत्यक्षप्रत्ययार्थो न संनिहित इति । लघुवृत्तेर्वेति । यथा भवतो लघुवृत्तेः शाखाचन्द्रादिविषयसंनिधौ न क्रमेण ग्रहणाध्यवसायस्तथा ममापि निर्विकल्पकसमनन्तरं शगित्येव विकल्पोत्पादात् तयोरैक्यव्यवसायः, न पुनस्तत्त्वतस्तयोरक्यम् । विशेषतस्त्वेतत्कारिकाओं बौद्धालंकारादेरवसेयः॥
तदन्त इति । तस्य स्वलक्षणस्यान्तर्मध्यं तत्र प्रवेशस्तद्विषयतेति यावत् ।
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पलसाहितः सिम्वतीति सिद्धं नः समीहितम् । अन्यथा तदाकारता न समस्ति, गस्वन्तराभावात् । तब तदुत्पत्सितदाकारते प्रामग्राहकभावहेतू संस्तः । संस्तां वा, तथापि विकल्पतः पर्यनुयोज्यो भवान् । किमेते ग्रहणकारणं पार्थक्येन उत सामस्त्येन । तद् यद्यायः पक्षः, कपालक्षणो घटान्त्यक्षणस्य ग्राहकः प्रामोति तजन्यत्वात् , जलचन्द्रो वा नभश्चन्द्रस्य ग्राहकः स्यात् तदाकारस्वात् । अथ द्वितीयः, तथा सति घटोत्तरक्षणः पूर्वक्षणस्य ग्राहकः प्रसजति, तदुत्पत्तस्तदाकारत्वाच । जडत्वादर्थस्य न ग्राहकत्वमपि तु ज्ञानस्य तदुत्पत्तितदाकारतयोः सत्योरिति चेत्, इदमिदानीं विदितमस्माभिः, एतदपि समानार्थग्राहिप्राचीनसंवेदनक्षणलक्षणमनस्कारोत्पाद्यज्ञाने ग्राहक लक्षणं व्यभिचरति, उत्पादकप्राक्तनक्षणवर्तिमनस्काराग्राहकत्वात् । तदध्यवसायसाहित्येन तदुत्पत्तितदाकारतयोग्रहणकारणत्वं संपूर्ण मनस्कारे तनास्तीति चेत् , किमिदं भिन्नगोचरेण सह साहित्यम् । तथा हि-अध्यवसायो वासनाप्रबोधवशादुत्पन्नः सामान्यमनर्थरूपं विकल्पयति । प्रत्यक्षं बहिरालब्ध्वात्मलाभं तदाकारं तमेव साक्षाकरोति - इति भवतां दर्शनम् , तन्न विकल्पसाहित्यं प्रत्यक्षस्य कंचन विशेष पुष्णाति । तदिदं ग्राह्यग्राहकभावकारणं प्रत्यक्षेऽपि यद् भवद्भिरभ्यधायि, तद् यथा यथा विचार्यते तथा तथा विशीर्यत इत्यनपेक्षणीयम् । तद् यथाकथंचित् प्रत्यक्षस्य प्रतिपादितग्राह्यग्राहक भावलक्षणवैकल्येऽपि ग्राहकत्वम् अर्थस्य ग्राह्यत्वम् , तथा दृष्टस्वात् , अन्यथा निखिलव्यवहारोच्छेदप्रसङ्गात् भवद्भिरपि प्रत्यपादि । तथा शब्दस्य वाचकत्वमर्थस्य वाच्यत्वं प्रतिपद्यध्वं यूयम् , अत्रापि दृष्टहानेः व्यवहारोच्छेदस्य समानत्वात् । अथ इत्थमाचक्षीथाः, यथा – नद्यास्तीरे गुडशकटं पर्यस्तं, धावत धावत डिम्भकाः - इत्यादिविप्रतारकपुरुषवचनश्रवणात् प्रवर्तमाना विप्रलम्भताभाजो जायन्ते, अतः सकलवचनेष्वनाश्वास इति । एवं तर्हि चिकिचिकायमानमरुमरीचिकाचक्रचम्बि यजलोल्लेखि विशददर्शनमुदयपदवीं समासादयति तदलीकमवलोकिसमिति, सकलाध्यक्षेवनाश्वास. इत्यभिदध्महे । पाश्चात्यविपरीतार्थोपस्थापकप्रमाणबाधितत्वाद् मरीचिकासु जलज्ञानमप्रमाणं न शेषसत्यस्तम्भादिज्ञानानि, बाधारहि. तत्वादिति चेत् ; तर्हि ध्वनावप्ययं न्यायः किं काकैर्भक्षितः। न हि वयं सर्वशन्दानां प्रामाण्यं प्रतिपद्येमहि, किं तर्हि सुनिश्चिताप्तप्रणेतृकाणामेव । तन्न प्रामाण्यं प्रति प्रत्यक्षशब्दयोर्विशेषमुपलभामहे । एष तु विशेषः स्यात् , प्रत्यक्षं चक्षुरादिसामग्री. विशेषजन्यत्वात् संनिहितनियतार्थप्राहि स्पष्टप्रतिभासम् , शाब्दं तु तथाविधकारणीवकलत्वाद् नियतानियतार्थग्राहि अस्पष्टप्रतिभासम् । न च एष विशेषः प्रामाण्य
जलचन्द्रो वेति। यद्यपि कथंचिन्नभश्रन्द्रेणाम्भश्चन्द्रस्य जन्यमानत्वात्तदुत्पत्तिरप्यत्र विद्यते, तथापि तदाकारतैव प्राधान्येन विवक्षिता। तदध्यवसायेति। तस्योत्पादकस्याध्यवसायो विकल्पनम् । चिकिचिकायमानेति । चिकिचिकाशब्दो देदीप्यमानार्थःः स चानुकरणे पटपटा
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतारः
क्षतिकारी, इतरथानुमानस्याप्यप्रामाण्यमासज्येत, तस्याप्यविशदानिपतार्थप्राहित्वात् । परमार्थतस्तु त्रिकालभ्यापिनः सर्वार्थ ग्रहणस्वभावत्वेऽपि आवरणतिरस्कृतस्य जीवगग्यस्य चक्षुरादिसामग्रीसापेक्षावरणक्षयोपशमवशात् संनिहितस्पटार्थग्रहणपरिणामः प्रत्यक्षमित्युच्यते। शब्दसापेक्षक्षयोपशमात्तु नियतानियताविशदार्थग्रहण. परिणामस्तु शाब्दमिति। तत्र तदुत्पत्तितदाकारते प्रत्यक्षे शाब्देऽन्यस्मिन् वा शाने पास्तव्यौ स्तः। तस्मात्पारमार्थिकाभिधेयप्रयोजनसंबन्धप्रतिपादकमेतदादिवाक्यमिति स्थितम् ॥ ___तत्राभिधेयं वाच्यं, तच्चेह प्रमाणम् , तस्यैव प्रकरणेन प्रतिपाद्यत्वात् , तत् प्रमाण इत्यवयवेन लक्षयति । प्रयोजनं द्विधा, श्रोतुः कर्तुश्च । पुनरपि द्विविधं, भनन्तरं ग्यवहितं च । तत्र श्रोतुरनन्तरप्रयोजनं प्रमाणविषया व्युत्पत्तिः, कर्तुयुस्पद्यमानस्य प्राज्ञत्वात् शिष्यस्य व्युत्पादनम् । तत्रात्मप्रयोजनं दर्शयबारभ्यते इति अस्य मयेतिपढ़सव्यपेक्षत्वात् । शिष्यप्रयोजनं तु व्युत्पदित्यनेनोपसर्गधातुसमुदायेनैव तदन्तर्गतं लास्यते इत्यभिप्रायवान् कर्ता आत्मव्यापार णिजन्तेन निर्दिशति-प्रमा. णन्युत्पादनार्थमिति । व्यवहितप्रयोजनं वैधा, व्यावहारिकं पारमार्थिकं च । ब्याव. हारिकं हेयोपादेयोपेक्षणीयेष्वर्थेषु हानोपादानोपेक्षालक्षणम् । पारमार्थिक अभ्यु. इयनिःश्रेयसावाप्तिरिति । एतत्तु साक्षादनुक्तमप्यनन्तरप्रयोजनफलत्वात् तद्वचनेनै. शब्दवद् डाजन्तः तद्वदाचरति । वास्तव्याविति । वस्तुशब्दात् वस्तुनि परमार्थे "भवे" (सि० हे. ६-३-१२३) इति भवार्थाणप्रत्ययान्तादीप्रत्ययः, पारमार्थिक्यावित्यर्थः । वास्तव्यशम्दात्तु स्त्रियामाप्रत्यये वास्तव्ये इति स्यात् ।
तत्रेत्यादि । तत्रेति सप्तम्यर्थे वर्तमानो निर्धारणे वर्तते, तच्चाभिधयत्वगुणेन । तदयमर्थः- तेषामभिधेयादीनां मध्येऽभिधेयं किमुच्यते । आह-वाच्यमिति। अभिधेयशब्दस्य वाच्यमिति नाम पर्याय इति यावत् । तत्रैवं स्थिते अभिधेयं वाच्यं -- प्रतिपादनीयमिति । आत्मप्रयोजनमित्यादि । आत्मप्रयोजनं दर्शयन कर्ता, आत्मनो व्यापारं यथाकथंचिद् व्युत्पत्स्यन्ते शिष्याः, परं मया व्युत्पाद्यमाना व्युत्पद्यन्तामिनि प्रयोजकत्वमिनन्तेन कथयतीति संबन्धः। ननु प्रमाणव्युत्पादनार्थमिदमारभ्यते इत्युक्ते प्रयोजनमात्रं दर्शितं नात्मन इति चेत् , आह-आरभ्यते इत्यस्य मयेतिपदसव्यपेक्षत्वादिति । ननु तथापि पूर्व कर्तुः श्रोतुश्च प्रयोजनमभिहितम्, अत्र कर्तुरेवेति तत्कथमित्याह--अभिप्रायवान् । फेनोझेखेन योऽभिप्रायः । आह -- शिष्यप्रयोजनमित्यादि । तदन्तर्गतमिति । व्युत्पादनान्तर्गतम् । अभ्युदयनिःश्रेयसावाप्तिरिति । अभ्युदयोऽपवर्गप्राप्तांग देवलोकमुकुल लाभादिकं सांसारिक कल्याणम्, निश्चितं केवलपरमानन्दमयत्वात श्रेयः कल्याणं समासान्ते अति निःश्रेयसं मनिस्तयोः प्राप्तिः । यद्यपि चहाभ्युदयसामान्यग्रहणेन तद्विशेष. स्वरूपस्य निःश्रेयसस्यापि ग्रहः सिद्धः, तथापि गोबलावर्द-यायेनाभयोरभिधानमिति ॥
For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पमसहितः वाक्षिप्तमवगन्तव्यम् । संबन्धस्तूपायोपेयलक्षणः, तखोपेयं प्रकरणार्थपरिज्ञानम्, प्रकरणमुपायः, ततस्तदभिलषता प्रकरणमिदमारम्भणीयमिति अनुक्तोऽपि वचनेन संबन्धोऽर्थाद् गम्यते इति तात्पर्यार्थः ।
__ अधुनाक्षराथों विवियते - तत्र यद्यपि प्रमाणशब्दस्य सर्वकारकैर्भावेन च व्युत्पत्तेः सुकरत्वात् “ कृत्यल्युटो बहुलम्" ( पा० ३-३-११३) अन्यत्रापि (पा. ३-३-१३०) इति वचनाद् यथाक्रमममी कर्यादिकारकभावन्युत्पत्या प्रमाणशब्दवाच्याः, तद् यथा - आत्मार्थज्ञानार्थक्रियाकारणकलापक्षयोपशमक्रियारूपाः, तथापीह ज्ञानमेवाधिक्रियते, तस्यैव परीक्षाक्षमस्वात्, इतरेषां परीक्षायाः तत्पुरःसरत्वात् , वैयर्थ्याच्च । तथा हि-नार्थस्तावदात्मनः परीक्षया, तस्य भ्रान्ताभ्रान्तज्ञानेषु समानत्वात् । नाप्यर्थस्य, तस्योपेयत्वात्, उपायभूतज्ञानपरी. क्षणेनैव गतस्वात् । नार्थक्रियायाः, तदवनती परीक्षावयात् । नापि कारणकलापस्य, ज्ञानोत्पत्तेः प्राक् स्वरूपानवगतेः, पश्चात् तरस्वरूपनिर्णयादेव तस्साद्गुण्य. बैगण्यावगतनरर्थक्यात् । नापि क्षयोपशमस्य, तस्य ज्ञानोत्पादोनीयमामरूपत्वात् । नापि प्रमितिमात्रस्य तस्य प्रमाणसाध्यतया तञ्चारुताद्वारेणैव समीचीनतासिद्धे. रिति । तदयमभिप्रायः-- यद्यपि अनन्तधर्माध्यासिते वस्तुनि सर्व एव शब्दार्था निरुपचरिता घटन्ते, तथापि येनार्थ परिच्छिद्यार्थक्रियासमर्थार्थप्रार्थनया प्रवर्तन्ते प्रमातारस्तदेवेह ज्ञानमात्मना सह धर्मिरूपतया तादात्म्येऽपि धर्मरूपतया व्यतिरिक्तं प्रमीयतेऽनेनेति प्रमाणामत्युच्यते। तस्य व्युत्पादनम् परपरिकल्पितलक्षणादिग्युदासेन स्वाभिप्रेतलक्षणादिस्वरूपपप्रकाशनम् । तदर्थ- अर्थशद्वः प्रयोजनपर्यायः इदम् इति अर्थरूपतया स्वचेतसि विवर्तमानप्रकरणशरीरं परामृशति । द्विविध हि प्रकरणशरीरम्, शद्धोऽर्थश्चेति, बहिः शब्दरूपतया प्रकाशयिष्यमाणत्वेऽप्यन्तस्तस्वार्थाकारेण प्रत्यक्षवाद् । आरभ्यते इति पदवाक्यश्लोकादिरचनया प्रक्रियते इति
यावत् ।
___ इह च लक्षणसंख्यागोचरफलेषु प्रमाणं प्रति विप्रतिपद्यन्ते परे। तथा हिलक्षणे तावत्, प्रमाणमावसंवादि ज्ञानमिति सौगताः । अनधिगतार्थाधिगन्तु
नार्थ इति। न प्रयोजनम् । नाप्यर्थस्येति । अत्राग्रिमेषु च स्थानेषु परोक्षया प्रयोजनमिति संबन्धनीयम् । उन्नीयमानरूपत्वादिति । उत्पूर्वान्नयतेः कर्मणि यण, निणीयमानवादित्यर्थः । प्रकरणशरीरमिति । प्रकरणस्य स्वम्पम् । पदेत्यादि । पदं प्रसिद्धम् , पाक्यं विशिष्टपदसमुदाय: । यदाह
पदानां मंहतिवाक्यं मापक्षाणां परस्परम ।
गाभ्याता: कल्पनास्ता पात्यन्तु यथायथम् ॥ श्लोकश्छन्दामात्रम् । आदिग्रहणात् प्रत्यक्षानुमानप्रकरणादिप्रहः ।।
For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
न्यायावतारः
प्रमाणमिति मीमांसकाः । अर्थोपलब्धिहेतुः प्रमाणमिति नैयायिकादयः ॥ तथा संख्यायां, प्रत्यक्षानुमाने द्वे एव प्रमाणे इति सौगताः । प्रत्यक्षानुमानशब्दापमाना'थपत्यभावाः प्रमाणानीति मीमांसकाः । प्रत्यक्षानुमानशब्दोपमानानि प्रमाणानीति नैयायिकाः । प्रत्यक्षानुमानशब्दानि प्रमाणानीति वैशेषिकाः । एतान्येव सांख्याः । प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकाः ॥ तथा गोचरे, परस्परविनिर्लुरितक्षणयिपरमाणुलक्षणानि स्वलक्षणानि प्रमाणगोचरस्ताविक इति बौद्धाः | सामा न्यविशेषात्मकं वस्त्विति मीमांसकाः । परस्परविभक्तौ सामान्यविशेषाविति नैया
म्याया- २
Acharya Shri Kailassagarsuri Gyanmandir
"
सौगता इति । सुष्ठु अपुनरावृत्त्या गतं गमनं सर्वे गत्यर्था ज्ञानार्थी इति न्यायात् शोभनं ज्ञानं वा यस्य स तथा स देवता येषां "सास्य देवता" ( पा०४-२-२४) इति अण्; यद्वा सुगतस्य इमे सौगताः, "तस्येदम् " ( पा० ४-३ - १२० ) इति अण् । मीमांसका इति । मीमांसाशब्दः पूजित विचारवचनस्तां विदन्त्यधीयते वा क्रमादियां बुन्द ( पा० ४-२-६१ ) इत्यकप्रत्ययः । यद्वा मीमांसयन्ति विचारयन्ति यथावस्थितस्वरूपेण प्रमाणप्रमेयादिवस्तुजातमिति मीमांसकाः कर्तरि ण् । नैयायिकादय इति । न्यायं विदन्त्यधीयते वा " क्रतूक्थादेश् " इति विश्रान्तसूत्रेण उण्, “दत्येकः" इतीकादेशः । प्रत्यक्षानुमानशब्दोपमामार्थापत्यभावाः प्रमाणानीति । यदाहुस्तद्वादिनःप्रत्यक्षमनुमानं च शाब्दं चोपमया सह ।
अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः ॥ इति ।
प्रभाकरस्य वा अभावप्रमाणं प्रत्यक्षविशेषं वदतः पञ्च प्रमाणानीति । प्रत्यक्षानुमानशब्दानि प्रमाणानीति वैशेषिका इति । व्योमशिवाभिप्रायेणैतत्प्रमाणत्रितयमवोचदाचार्यः ः । कन्दलीकारस्तु प्रत्यक्षानुमानें द्वे एव प्रमाणे प्राह । नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, विशेषा एव वैशेषिकम् ; “ विनयादेः” (पा० ५-४-३४) इति स्वार्थे ठण्; ततो वैशेषिकं विदन्त्यधीयते वा वैशेषिकाः, “ तद्वेत्यधीते " ( सिद्ध० हे० ६-२-११७ ) इत्यण् ॥ एतान्येव सांख्या इति । संख्या पञ्चविंशतितत्त्वानि यदाहुः सांख्याः पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः ।
जठी मुण्डी शिखी वापि मुच्यते नात्र संशयः १ ॥
तf विदन्त्यधीयते वा सांख्याः ; पूर्ववदण् । तालव्यादिरपि शाङ्खयध्वनिरस्तीति वृद्धामायः । तथाहि शङ्खनामा कश्विदाद्यः पुरुषविशेषः तस्यापत्यं पौत्रादिरिति गर्गादित्वाद प्रयप्रत्ययः ॥ प्रत्यक्षमेवैकं प्रमाणमिति चार्वाका इति । चर्व अदने चर्वन्ति भक्षयन्ति तत्त्वतो न मन्यन्ते पुण्यपापादिकं परोक्षं वस्तुजातमिति चार्वाकाः मदाकश्यामात्यादि सिद्ध मोगादिदण्डकेन (सू० ३७) निपातनात् ॥ प्रमाणसंख्यासंग्रहाय लोकमात्र चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं, सशाब्द
;
>
तद्वैतं पारमर्षः, सहित सुपमया तत्त्रयं चाक्षपादः ।
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः यिकवैशेषिकाः। त्रैगुण्यरूपं सामान्यमिति सांख्याः । भृतचतुष्टयं प्रमाणभूमीति चार्वाकाः ॥ तथा फलेऽपि विप्रतिपद्यन्ते, अर्थाधिपतिः प्रमाणफलमिति सौगताः । पूर्व पूर्व प्रमाणमुत्तरमुत्तरं तु फलमिति मीमांसकादयः ।
तत्र तावल्लक्षणसंख्याविप्रतिपत्ती निराचिकीर्षुराहप्रमाणं स्वपराभासि ज्ञानं, बाधविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा, मेयविनिश्चयात् ॥ १॥
तत्रापि पूर्वार्धन लक्षणविप्रतिपत्तिमुत्तराधेन तु संख्याविप्रतिपत्तिं निराचष्टे । लक्षणं च पररूपेभ्यो व्यावर्तनक्षमोऽसाधारणधर्मः । लक्ष्यते परिच्छिद्यते विजातीयेभ्यो न्यावृत्तं लक्ष्यं येन तल्लक्षणमित्युच्यते। तह द्वये प्रत्याय्याः स्वदर्शनानु. रक्तान्तःकरणास्तीर्थान्तरीया विप्रतिपन्नाः, तथा मुग्धबुद्धयो लौकिका भम्युत्पमा. श्रेति । ततश्च यदादी विप्रतिपन्नान् प्रति लक्षणं तदैवं लक्ष्यलक्षणभावो द्रष्टव्यः। यदिदं भवतामस्माकं च प्रमाणमिति प्रसिद्धम् , तत्स्वपराभासि ज्ञानं बाधविवर्जितं मन्तव्यम् ; प्रसिद्धं प्रमाणमन्द्याप्रसिद्धं स्वपराभासित्वादि विधीयते । यदा तु अभ्युत्पन्नमतीन् प्रतीदं लक्षणम् , तदा प्रतिप्राणि स्वपरप्रकाशिनो ज्ञानस्य बाधारहितस्य कस्यचित् सिद्धत्वात, अन्यथा प्रतिनियतव्यवहारोच्छेदप्रसङ्गात्, एवं ते बोध्यन्ते-- यददो भवतां क्वचिनियतार्थ चाहि स्वपरप्रकाशकं बाधरहितं ज्ञानं प्रसिद्धं तत् प्रमाणमिति बुध्यन्ताम् । अत्रापि सिद्धस्यानुवादोऽसिद्धस्य विधानं योज्यम् ॥
अधुनाक्षरार्थ:--तत्र प्रमाणमिति पूर्ववत् । स्व आत्मा स्वरूपं, परोऽर्थः, तावाभासयितुं प्रकाशयितुं शीलमस्य तत्तथा । ज्ञायते निर्णीयते तत्वं येन तद् ज्ञानम् । बाध्यतेऽनेनेति बाधः, विपरीतार्थोपस्थापकप्रमाणप्रवृत्तिरिति यावत् । तेन विशेषेण वर्जितं रहितं यज्ज्ञानं तत्प्रमाणमिति संटङ्कः ।।
इह च व्यवच्छेद्यापेक्षया लक्षणे विशेषणप्रवृत्तेः स्वपराभासि इत्यनेन ये स्वाभास्येव ज्ञानं मन्यन्ते ज्ञानवादिनो बौद्धविशेपाः, ये च पराभास्येव मीमांसक
अर्थापत्त्या प्रभाकृद् वदति, स निखिलं मन्यते भट्ट एतत्
साभावं, द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥ अंगण्यरूपं सामान्यमिति । त्रयो गुणाः सत्त्वरजस्तमांसि, ततः स्वार्थे “ण्योऽ. नन्तादेः" इति ण्यः, त्रयो लोकास्त्रैलोक्यं षड् गुणाः षाड्गुण्यम्, ततस्त्रैगुण्यं रूपं स्वभावो यस्य सामान्यस्य तत् त्रैगुण्यरूपम् । भूतचतुष्टयमिति । पृथ्व्यप्तेजोवायुलक्षणम् । केचिदेव तु चार्वाकैकदेशीया आकाशलक्षणं पञ्चमं भूतमभिमन्यमानाः पञ्चभूतात्मकं जगदाचक्षते इति ॥
तीर्थान्तरीयेत्यादि । तीर्यते भवाब्धिरनेनेति तीर्थ द्वादशाङ्गं तदाधारी वा संघा, सस्मादन्यत्तीर्थान्तरं तत्र भवास्तीर्थान्तरीयाः । लौकिका इति । लोके भवा अध्यात्मादेरा. कृतिगणत्वात् " अध्यात्मादेः" इति शैषिकष्ठ ।
For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यावावतार:
नैयायिकादयस्तै निरस्ताः । ते हि बहिरर्थाभावात् ज्ञानं स्वांशपर्यवसितसत्ताकमित्याचक्षीरन्, तदयुक्तम् , ज्ञयार्थाभावे ज्ञानाभावप्रसङ्गात् । अथार्थाभावेऽपि स्वमदशायां वनदेवकुलादिनानाप्रतिभासं ज्ञानमवलोकितमिति तथाभूतं सकलं श्रूषे, तन्न, तस्यापि जाग्रदवस्थाभाविसद्धृतार्थदर्शनसंपादितात्मसंस्कारमिद्धादिकारणकलापसंनिधानप्रबोधव्यपेक्षत्वात्, इतरथात्यन्तानुभूतभूतपञ्चकातिरिक्तषष्ठभूतप्रति. भासः स्यात् । किं च । कथमकं ज्ञानं सितपीताद्यनेकाकारविवर्तमिति प्रष्टव्यो भवान् । अनाद्यविद्यावासनात इति चेत्, अत्रापि विकल्पयुगलममलमवतरंति, ततो ज्ञानात् सा वासना न्यभैल्सीद् न वा । व्यत्यरैक्षञ्चेिद , एवं सति तद्ग्राहक. प्रमाणमभिधानीयम् , ज्ञानव्यतिरिक्तायाः संवेदनाभावात्, तत्संवेदने चार्थस्यापि व्यतिरिक्तस्य संवेदनमिति स दुष्प्रतिषेधः स्यात् । वेद्यवेदकाकारकलुषिताज्ज्ञाना. देव व्यतिरिक्ता तत्कारणभृता ज्ञानरूपंव सानुमीयते इति चेन्न, तया सह संबन्ध. ग्रहणाभावात्, रष्टहान्यदृष्टपरिकल्पनाप्रसङ्गाच्च । किं च । यथा व्यतिरिक्तवासना
~~~~~~~~~~-- ---........ -~~~....... ...name-~~~-~~----~--
तस्यापीत्यादि । स्वप्नदशाज्ञानस्यापि जाग्रदवस्थायां भवनशीलं यत्सद्भूतार्थदर्शनं तेन संपादितो य आत्मनः संस्कारस्तस्य मिद्धादिकारण कलापसंनिधानेन यः प्रबोधस्तं व्यपेक्षते, “कर्मण्यम्” (पा. ३-२-१) तद्भावर नस्मा । मिद्धादीति । मिद्धशब्दो निद्राभिधायी नपंसफः । यद्वि निश्चयटीकायां धर्मोत्तर :- मिदं निदेति । आदिशब्दा ददृष्टं दध्यादिभोजनं सजलादिदशा निशीथादिकालं। वातादिः प्रकृतिर्वातादिदृषितत्वं चेत्यादि गृह्यते । तथा चात्रार्थे आगमः
अणुहू यदिट्टचिंतिय सुयपयइवियारदेव गाणया । समिणस्स निमित्ताई पुणं पावं च नाभावो ॥१॥(विशे• भा० १७०३) [अनुभूतदृष्ट चिन्तितश्रुतप्रकृतिविकारदेवतानृपाः ।
स्वग्नस्य निमित्तानि पुण्यं पापं च नाभावः ॥ १ ॥] अत्र 'अणूयेति' अनूपः गजलदेशः । वेद्येत्यादि । एत्रशब्दा भिन्नक्रम, ततोऽयमर्थ:-- वैद्यवेदकाकारकलुषितादेव ज्ञाना व्यतिरिना न त ज्ञानमाबादपीति, अत एव आह - तस्कारणभूता वेद्यवेदकाकारक दषज्ञानम्य हेतुभूता । ज्ञानरूपैवेति । अयमभिप्रायः-- ज्ञानरूपा वासना पर्वक्षणवतिनी वंद्यवेदकाकारकल्पमतरक्षावति विज्ञानं जनयतीति । तयेत्यादि । तया वासन या सह बंद्यवंद का कारकल पज्ञानम्य कार्यकारणभावलक्षणसंबन्धग्रहणाभावात् तदभावश्च भवदभिप्रायण पूर्वापरक्षणतिजानव्यतिरिकम्य ग्राहकम्गात्मनो. ऽसत्त्वात । इष्टहानीत्यादि । घटादिसहिनचक्षुगदिमामग्रीनालयव्यतिका या जानम पद्यते इति दृष्टस्य प्रत्यक्षाद्यनिराकृतम्य व्यवहार य हानि:, तथा प्रत्यमादिभिः प्रमाणेग्मवेषमानायाः वासनायाः मकाशान् गिनतीतादिनाना कारकलितमयसम्पयन इत्यरष्टं तस्य
For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः कमपि ज्ञान नानाकारम् , तथा जडमपि तदशादेव बोधरूपं प्रकाशत इति विपरीलायत्तेरर्थ एव सिद्धिमास्कन्देद न ज्ञानम् । अथाव्यतिरिक्ता, हन्त ज्ञानमेव तन्न वासना नदव्यतिरिकत्वात् तत्स्वरूपवदित्यास्तां तावत् । पराभास्यपि स्वप्रका. साभावाभिदधीरन् , तदप्यसंबद्धम्। स्वप्रकाशाभावे परप्रकाशायोगात् । न हि प्रदीपः स्वरूपमनुट्योतयन् घटाधुद्दयोतने व्याप्रियते। स्वयं चाप्रतीतमपि यद्ययं ग्राहयति ज्ञानम्, देवदत्तस्योत्पन्न (ज्ञान) यज्ञदत्तं ग्राहयेत्, विशेषाभावात् । अन्य। परप्रकाशनमात्रेऽपि दूरासनादिभेदःप्रथमानानामर्थानां किमपेक्षश्चकास्ति, शरीरापेक्ष इति चेत्, न, तस्यापि प्रकाश्यताविशेषात् , तस्मादन्तर्मुखाकारस्य बहिरर्थग्रहणे सति अयं घटामाटीकते नान्यथा । अथार्थापत्यादिना प्रमाणान्तरेण तदन्तर्निविष्टं गृह्यते, ततस्सदेपेक्षया योक्ष्यते दरासन्नादिभेद इति चेत्, न, तत्रापि विकल्पयुगलकानतिवृत्तेः । तथा हि-तरप्रमाणान्तरं स्वप्रकाशमन्यप्रकाशं वा। स्वप्रकाशं चेत् , प्रथमस्य किं क्षणम् । भन्यप्रकाशं चेत्, तत्रापीयमेव वार्ता इत्यनवस्था, तस्मात् स्वरूपमवभासयदेव ज्ञानमर्थग्रहणाय व्याप्रियते इति स्थितम् ॥ परिकल्पना तयोः प्रसंगान् । जडमपीति । अचिद्रूपमपि ज्ञानम् । नहीति । यदुक्तम्
दीपवघ्नोपपद्येत बाह्यवस्तुप्रकाशनम् ।
अनात्मवेदने शाने जगदान्ध्यं प्रसध्यते ॥ १॥ विशेषाभावादिति । देवदत्तोत्पन्नज्ञानस्य देवदत्तयज्ञदत्ताभ्यामसंवेद्यमानत्वेनाविशेषात् । प्रथमानानामिति । प्रकाशमानानाम् । अन्तर्मुखेत्यादि । अन्तर्मुखोऽन्तःप्रकाशक आकारो यस्य ज्ञानस्य तस्यैव बाह्यार्थपरिच्छेदै सति अयं दूरासन्नादिभेदः संगच्छते । अर्थापत्त्यादिनेति । यदि ज्ञानं मयि उत्पन्नं न स्यात् तर्हि अर्थप्रकटता मे न स्यात् तस्मादर्थप्राकटयान्यथानुपपत्त्या ज्ञानं शरीरान्तर्निविष्टमिति व्यवस्थाप्यते । यदुक्तम्--
नान्यथहार्थसद्भावो दृष्टः सन्नुपपद्यते।
ज्ञानं चन्नेत्यतः पश्चात्प्रमाणमिति कल्यते ॥ १॥ इति । • आदिशब्दान्नैयायिकमताभिप्रायेण प्रत्यक्षं गृह्यते । तथा हि - तेषां मते घटादिविषय प्रत्यक्षं घटमेव परिच्छिनत्ति, यदा च घटप्रत्यक्षविषयं मानसाभिधानं प्रत्यक्षान्तरमुत्पयते तदा तेन घटादिविषयं प्रत्यक्षं मम उदपद्यतेति निश्चीयेत । तथा येषां मतेऽनुमानास्पृथग
पत्तिर्नेष्यत, तन्मतेऽनुमानेन ज्ञानं ममोदपादीति व्यवस्थाप्यते इति, तदप्यनुमानमत्रादिशब्दाद् गृह्यते । तचानुमानं द्वेधा, दृष्टं सामान्यतोदृष्टं च । तत्र प्रत्यक्षपरिच्छेदार्थािनुमापकं दृष्टम्, यथा धूमो धूमध्वजस्य । स्वरूपविप्रकृष्टार्थ तु सामान्यतोदृष्टं, यथा गन्धादिलानं घ्राणादेः । तथा हि- गन्धाधुपलब्धिः करणकार्या, क्रियात्वात् , या क्रिया सा करणकार्या यथा छिदिक्रिया, क्रिया चेयम्, तस्मात्करणकार्या; तथात्रलमप्यनुमानं स्वरूपविप्रकृष्टार्थमिति सामान्यतोदृष्टम् । तथा हि- अर्थप्राकटयं विशिष्टकारणजन्यम्, विशिष्टकार्य
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतारः
'ज्ञानम्' इत्यनेन तु ययायिकादिभिः पर्यकल्पि संनिकर्षः प्रमाणनिति, सस्य प्रामाण्यं निरस्यति । यतः स्नानपानावगाहनाद्यर्थक्रियानिर्वर्तनक्षममर्थ निश्चिस्याङ्यवधानेम प्रवर्तन्ते प्रमातारस्तदेव ज्ञानं प्रमाणं न सनिकषों जडतयास्ति, अग्यवहितनिर्णयाभावादिस्याकृतम् । अर्थोपलब्धिहेतुत्वात्तस्य प्रामाण्यमिति चेत्, विशीणदानी प्रमाणेयत्ता, देहादेरपि तत्कारणतया प्रामाण्यापनेरित्यास्तां तावत् ।
‘बाधविवर्जितम्' इत्यमुना तु यत्तिमिरादितिरस्कृतनयनदीधितिप्रसरादिना नभस्तलावलम्बिनिशीथिनीनाथद्वयादिप्रतिभासम्, यच्च कुतर्कभ्रान्तचेतसां निज. दर्शनाकर्णनप्रभवं क्षणक्षयिसामान्यविशेषैकान्तेश्वरादिकृतभुवनप्रतिभासं ज्ञानं तत्प्रत्यनीकार्थप्रत्यायकप्रमाणान्तरोपनिपातप्लावितत्वात् प्रतिक्षिपति । विशेषार्थ - विशब्दोपादानात्तु यः खलु बहुलकामलावलेपलुप्तलोचनबलानां धवले जलजे पीति. मानमादधानो बोधः समुलसति, स यद्यपि सकलं कालं तदोषाव्युपरमे प्रमातुर्निजदर्शनेन न बाध्यते, तथापि नजलजधवलताग्राहिणा जनान्तरदर्शनेन बाधितस्वान प्रमाणमित्युक्तं भवति।
समस्तलक्षणेन तु यत्परे प्रत्यपीपदन् अनधिगताागिन्तृ प्रमाणम भविसंवादकं प्रमाणम् , अर्थोपलब्धिहेतुः प्रमाणम् इत्यादि तन्निरास्थत् , तथा हि-अनधिगतार्थाधिगन्तृत्वं किमभिधीयते ? ज्ञानान्तरेणानधिगतमर्थ यदधिगच्छति तत्प्रमाणमिति चेत् , तर्हि तज्ज्ञानान्तरं परकीयं स्वकीयं वा। तद्यदि परकीयम्, तदयुक्तम्, सर्वज्ञज्ञानस्य सकलार्थगोचरतया सर्वप्राकृतलोकज्ञानानामधिगतार्थाधिगम्तरवेनाप्रामाण्यप्रसङ्गात्, तदर्थग्राहिजनान्तरदर्शनसंभवाच्च । अथ स्वकीयं, तत्रापि सोऽधिगम्योऽर्थः किं दम्यमुत पर्यायो वा ? द्रव्यविशिष्टपर्यायः, पर्यायविशिष्टं वा द्रव्यमिति ? तथा किं सामान्यमुत विशेषः ? आहोस्वित् सामान्यविशिष्टो विशेषः विशेषविशिष्टं वा सामान्यम् ? इत्यष्टौ पक्षाः । तत्र यद्याचमुररीकुरुषे, तद्युक्तम् , द्रव्यस्य नित्यत्वकत्वाभ्यामनधिगतत्वांशाभावात् । अथ द्वितीयम्, तदप्यचारु, पर्यायस्य प्राचीनसंवेदनोदयसमयध्वस्तस्य संवेदनान्तरप्रभवकालं याव. स्प्रतीक्षणासंभवेन विशेषणानर्थक्यात् । उत तृतीयम्, तदप्यसाधीयः, विकल्पद्वयास्वान्, यद यद् विशिष्टकार्य तद् तद् विशिष्टकारणजन्यं यथा चित्रादि, विशिष्टकार्य चेदम्, तस्माद्विशिष्टकारणजन्यम् । ततश्च यद्यपि परप्रकाश्येव ज्ञानं तथापि अर्थापत्त्यादिना प्रमाणेन ज्ञानं मे समुत्पन्नमिति निश्चीयते ।
यत इति । ज्ञानात् । आकृतम् अभिप्रायः ।
क्षणक्षयीत्यादि । क्षणेन क्षयः स यस्य वस्तुनोऽस्ति तच्च सामान्यविशेषयोरकान्तश्च ईश्वर आदिर्यस्य प्रकृत्यात्मस्वभावादेस्तेन कृतं भुवनं च तेषां प्रतिभासो यत्र ज्ञाने तत्तथा। प्लावितस्वादिति । बाधितत्वात् । जलजे शो । अथ द्वितीयमिति । उररीकुरुषे इति.
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः नतिकमात् । स हि दम्यविशिष्टः पर्यायः समकालभाविना शामेनानधिगतोऽधि. गम्यते, यद्वा कालान्तरभाविनेति। न तावत्समकालभाविना, तत्संभवाभावेन विशेषणवैफल्यात् । न हि संभवोऽस्त्येकस्य प्रमातुरेककालं द्रव्यकोडीकृतैकपर्याय. विषयसंवेदनद्वयप्रवृतेः, तथानुभवाभावात्, परस्परमधिगतार्थाधिगन्तृत्वेनाप्रामाण्यप्रसङ्गाच। नापि कालान्तरभाविना, गृह्यमाणपर्यायस्य कालान्तरानास्कन्दनात्, पूर्वोत्तरक्षणत्रुटितवर्तमानक्षणमात्रसंबन्धत्वात्तस्य । एतेन पर्यायविशिष्टद्रव्यपक्षोऽपि प्रतिव्यूढः, समानयोगक्षेमत्वात् । अथ सामान्यं, तदप्यसंबद्धम् , तदेकतया प्रथमज्ञानेन साकल्यग्रहणादुत्तरेषां सामान्यज्ञानानामधिगतार्थगोचरतयाप्रामाण्यप्रसङ्गात् । अथ विशेषः, स नित्योऽनित्यो वेति वक्तव्यम्। नित्यश्चेत्, एवं सत्याद्यसंवेदनेनैव तस्य सामस्त्यग्रहणादुत्तरेषां तद्विषयाणामधिगतगोचरत्वेनाप्रामाण्यप्रसक्तिः । अनित्यश्चेत्, पर्यायदूषणेन प्रतिक्षिप्तः। अथ सामान्यविशिष्टो विशेषः, कास्य विशिष्टता, किं तादात्म्यमुत तत्संनिधिमात्रम् ? तादात्म्यं चेत् , प्रथमज्ञानेन सामान्यवत्तस्यापि ग्रहणात्, अन्यथा तादात्म्यक्षतेः, तद्विषयान्यज्ञानानामप्रामाण्यं प्रसज्येत । तत्सांनिध्यपक्षेऽपि योरपि परस्परं विशकलितरूपत्वात् पक्षद्वयोदितं दूषणं पश्चालग्नं धावति । विशेषविशिष्टसामान्यपक्षे पुनरेतदेव विपरीतं योज्यम् । तत्र अनधिगतार्थाधिगन्तृत्वं ज्ञानस्य कथंचिद् विचारभारगौरवं सहत इत्यलक्षण. मिति स्थितम् ॥ अविसंवादकत्वमधुना विधार्यते-तरिकं प्रदर्शितार्थप्राप्त्या उत प्राप्तियोग्यार्थोपदर्शकत्वेन आहोस्विदविचलितार्थविषयत्वेन भवान् ज्ञानस्य प्रामाण्यं कथयति ? यदि प्रथमः कल्पः, तदयुक्तम्, जलबुद्धदादिमुमर्षपदार्थोत्पादितसंवेदनस्याप्रमाणतोत्पत्तेः, प्राप्तिकाले तस्य ध्वस्तत्वात् । अथ द्वितीयः, तदप्यचारु, प्राप्त्ययोग्यदेशस्थितग्रहनक्षत्रादिगोचरज्ञानस्याप्रामाण्यप्रसक्तेः, अनुचितदेशावस्थानेनैव प्राप्यनहत्वात्तेषाम् । अथ तृतीयः पक्षः, तत्राप्यविचालतविषयतां कथ. मवैषि ? ज्ञानान्तरेण तद्विषयनिराकरणाभावादिति चेत्, एतदेवास्माभिरुदितं किं भवतः परुषमाभाति ? न हि स्वपरप्रकाशि ज्ञानं बाधारहितं विमुच्यान्यस्य विषयानिराकरणं ज्ञानान्तरेण प्रेक्षामहे । तत्तदेव न्यायात्प्रमाणं भवद्भिरभ्युपगतमिति॥ अर्थोपलब्धिहेतुः प्रमाणमित्येतदपि न परीक्षा क्षमते, शरीरादेरपि तत्कारणतया प्रामाण्यप्रसङ्गात् । अव्यवहितमर्थोपलम्भकारणं प्रमाणं न देहादिकमिति चेत्, एवं तर्हि ज्ञानमेव स्वपराविर्भावकं निर्बाधकं च प्रमाणं न संनिकर्षादि, तत्सद्भावेऽपाश्चात्य विकल्पसंबद्धं क्रियापदमिहापि संबध्यते, एवमुत्तरविकल्पेष्वपि । समानयोगक्षेमस्वादिति । अलब्धस्य लाभो योगः, लब्धस्य परिपालनं क्षेमः, तथा समानौ द्रव्यविशिष्टपर्यायपक्षेण तुल्यौ दूषणलाभलक्षणो योगश्च दूषणस्य दुरुत्तरत्वात् परिपालनरूपः क्षेमच यस्य पर्यायविशिष्टद्रव्यपक्षस्य तस्य भावस्तत्त्वं तस्मात् । अथ सामान्यमिति । अनधिगतः
For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायापतोरः
प्यर्थपरिच्छेदाभावात् । तस्मादेतदेव चारु प्रमाणलक्षणमिति ॥
अधुना तत्संख्यामाह-प्रत्यक्षं चेत्यादि । तत्र सिद्धान्तप्रसिद्धपारमार्थिक प्रत्यक्षापेक्षयाक्षशब्दो जीवपर्यायतया प्रसिद्धः, इह तु व्यावहारिकप्रत्यक्षप्रस्तावादक्ष
रोन्नधिगम्योऽर्थोऽभिधीयत इति शेषः । एवमुत्तरत्रापि । सिद्धान्तप्रसिद्धत्यादि । तथा च भगवान् भद्रबाहु:
जीवो अक्खा तं पड़ जं व?इ त तु होइ पञ्चक्खं । परआ पुण अक्खस्स वहन्तं होइ पारोक्खं ॥ १ ॥ केसिनि इंदियाई अक्खाई तदवलद्धि पञ्चक्खं । तं तु न जुञ्ज इ जम्हा अग्गाहगमिंदिय विसए ॥ २ ॥ नवि इंदियाई उवलद्धिमंति विगएसु विसयसंभरणा । जह गेहगवक्खाइं जो अ"सरिया स उवलद्धा ॥ ३ ॥ धृमनिमित्तं नाणं अग्गिम्मि लिंगियं जहा होइ । तह इंदियाइं लिंगं तं नाणं लिगियं न कहं ॥ ४ ॥ इति । जीवोऽक्षः तं प्रति यद् वर्तते तत्तु भवति प्रत्यक्षम् । परतः पुनरक्षस्य वर्तमानं भवति परोक्षम् । १ ॥ केषांचिदिन्द्रियाणि अक्षाणि तदपलब्धि प्रत्यक्षम् तत्तु न युज्यते यस्मात् अग्राहकमिन्द्रियं विषये ॥ २ ॥ नापीन्द्रियाणि उपलब्धिमन्ति विगतेषु विषयसंस्मरणात् । यथा गेहगवाक्षा योऽनुस्मा स उपलब्धा ॥ ३ ॥ धमनिमित्तं ज्ञानममी लङ्गिकं यथा भवति
तथेन्द्रियाणि लिङ्गं तज्ज्ञानं लैङ्गिक न कथम् ॥ ४ ॥ ] लौकिका अप्यक्षशब्देन जीवमाहुः । यदाह गौउ:--
नानात्म चक्रशकटे पाशकव्यवहारयोः । नुषे कर्षे पुमानझं तुच्छे संविलन्द्रिये ॥
बिभीतकातचक्रनाभिगतावयवपि । पंमि- इति । इदमिह सिद्धान्तरहस्यम्
गन्तण पकवं लिंगियमोहाइयं च पञ्चक्खं । इदियमणीभवं जं तं संयवहार पच्च क्खं ॥ ॥ ( विश, भा० ९५) एकान्तंन परोक्षं लेङ्गिकमवध्यादि च प्रत्यक्षम् ।
इन्द्रियमनामवं यत ना गंव्यवहार प्रत्यक्षम् ।। अत्र 'आहाइय' इति अवधिमनःपकवल रूपं सानत्रयम् ।
For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिपनसहितः ध्वनिरिन्द्रियवञ्चनो गृह्यते । ततश्राक्षं प्रतिगतं प्रत्यक्षम् । यदिन्द्रियमाश्रित्योजि. होतेऽर्थसाक्षात्कारि ज्ञानं तत्प्रत्यक्षमित्यर्थः । एतच प्रत्यक्षशन्दव्युत्पत्तिनिमित्तं तु प्रवृत्तिनिमित्तम् । स येवं व्युत्पादितोऽपि साक्षात् प्रामग्राहकं ज्ञानविशेष लक्षयति, तत्रैव रूढत्वात् , यथा गमनक्रियायो व्युत्पादितोऽपि गोशब्दः ककुदाविमन्तं पिण्डविशेष गच्छन्तमगच्छन्तं वा गोचरयति, तत्रैव तस्य प्रसिद्धत्वात्, न गमनक्रियायुक्तमपि पुरुषादिकं विपर्ययादिति । ततश्च सर्वशज्ञानानां यत्स्वरूपसंवेदनं तदपि प्रत्यक्षमित्युक्तं भवति । तयापि स्वरूपस्य ग्राह्यस्य साक्षात्करणसनाचादिति । भक्षेभ्यः परतो वर्तते इति परोक्षम् , अक्षव्यापारनिरपेक्षमन्यापारेणासा. शादर्थपरिच्छेदकं यज्ज्ञानं तत्परोक्षमिति भावः । चशब्दो प्रत्यक्षपरोक्षयोस्तुल्यकक्षतां लक्षमतः। तेन यस्परे प्राहुः प्रत्यक्षं सकलप्रमाणज्येष्टमित्यादि तदपास्तं भवति, द्वयोरपि प्रामाण्यं प्रत्यविशेषात्, विशदाविशदप्रतिभासविशेषस्य सतोऽपि ज्येष्ठता प्रत्वमङ्गत्वात् । प्रत्यक्षस्य पुरःसरत्वात्परोक्षस्य कनिष्ठतेति चेत्, नायमे. कान्तः, सर्वत्रान्यथानुपपन्नतावधारितोच्छासनिःश्वासादिजीवलिङ्गसद्भावासनावाभ्यां जीवसाक्षात्कारिप्रत्यक्षक्षणेऽपि जीवन्मृतप्रतीतिदर्शनात्, भन्यथा लोकव्यवहाराभावप्रसङ्गात् । कचित्प्रत्यक्षगृहीतसंबन्धबलात्परोक्षं प्रवर्तत इति प्रत्यक्षस्य ज्येष्ठत्वकल्पने पश्य मृगो धावतीत्यादिशब्दबलारकृकाटिकामोठनद्वारण मृगविषयं, तथा स्मरणासंकेतग्रहणादा अपूर्वापूर्वार्थदर्शमकुतूहलादिना वनदेवकुलादिगोचरं परोक्षपूर्व प्रत्यक्षं दृष्टमिति परोक्षस्य ज्येष्टतासज्येत ।
द्विधेति । सर्व वाक्यं सावधारणं प्रवर्तते इति न्यायात्, अन्यथानियतार्था प्रदर्शकत्वेन तदुच्चारणवैयर्थ्यप्रसङ्गात् , विपरीताकारनिराकरणचातुर्यायोगेन निरा
अक्षं प्रतिगतं प्रत्यक्षमिति । अक्षशब्दस्य नपुंसकत्वात् तत्पुरुषस्य चोत्तरपदप्रधान. स्वात् नपुंसकत्वमेव प्राप्तमिति न वाच्यम् , परलिगोद्वन्द्व-इत्यधिकारे अंशीति सिद्धहेमलिङ्गानुशासनसूत्रेण अश्येव तत्पुरुष उत्तरपद लिङ्गभाकू, यथा- अर्थ पिप्पल्या अर्धपिप्प. लीयम् अ| जरत्या अर्धजरतीयम् । तेनान्यत्र वाच्यलिङ्ग एव तत्पुरुषः । तत्र प्रत्यक्षी बोधः प्रत्यक्षा बुद्धिः प्रत्यक्षं ज्ञानम् ॥ उजिहीते उत्पयते । विपर्ययात् पुरुषादौ गोशब्दस्याप्रसिद्धत्वात् । तथा स्मरणादित्यादि । अपूर्वा पूर्वार्थदर्शनविषये कुतूहलेन आदि. शब्दात्प्रयोजनादिना कृत्वा हेतुना वा बनविषयं देवकुलादिविषयं वा परोक्षपूर्वमध्यक्षमी. क्षितम्, कुतूहलायपि कुत इत्याह-स्मरणात्, अनुभूतमर्थ हि स्मृत्वात्पन्न कुतूहलः पुमान् प्रवर्तते इति । तथा संकेतग्रहणान्, गृहीतसंकेतो हि संकेतिते स्थाने जातदिदृक्षो व्रग्रं प्रवर्तते ॥
द्विधेति। सर्व वाक्यं सावधारणमित्यादि । अत्र केचिदाहुः-यथा अत्र विधेत्युके द्विधैव न त्वेकधा त्रिधा वेत्येवमन्ययोगव्यवच्छेदः, तथा चैत्रो धनुर्धर इत्यादिष्वपि चैत्रस्य
For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यायावतारः काक्षं प्रवृत्त्यासिद्धेः द्विधैव इत्यवधारणेन परपरिकहिपतविपरीतसंख्यान्तरं तिरसुरते, तस्य युक्तिवाधितत्वात् / तथा हि - प्रत्यक्षमेवैकं प्रमाणमिस्यसत् , परोक्षाभावे तस्यैव प्रामाण्यायोगात् / स हि काश्चित्प्रत्यक्षव्यक्तीरर्थक्रियासमर्थार्थप्रापकरवेनाव्यभिचारिणीरुपलभ्यान्यास्तविपरीततया व्यभिचारिणीश्च ततः कालान्तरे पुनरपि तारशेतराणां प्रत्यक्षव्यक्तीनां प्रमाणतेतरते समाचक्षीत / न च पूर्वापरपरामर्शशम्यं पुरोवर्त्यर्थग्रहणपर्यवसितसत्ताकं प्रत्यक्षं पूर्वापरकालभाविनीनां प्रत्यक्ष. म्यक्तीनां सादृश्य निबम्धनं प्रामाण्यमुपलक्षयितुं क्षमते। न चायं स्वप्रतीतिगोचराणामपि प्रत्यक्षव्यक्तीनां प्रामाण्यं परं प्रतिपादयितुमीशः / तस्मादवश्यतया यथादृष्ट. धनुर्धरत्वमेव स्यात् न शौयौदार्यधैर्यादयः / तदयुक्तम्, यतः सर्व वाक्यं सावधारणमिति न्यायेऽप्याशाईतस्यैव व्यवच्छेदः / परार्थ वाक्यमभिधीयते, यदेव च परेण व्यामोहादाशङ्कितं तस्यैव व्यवच्छेदः, चैत्रो धनुर्धर इत्यादौ चैत्रस्य धनुर्धरत्वायोग एव परैराशङ्कित इति तस्यैव व्यवच्छेदो नान्यधर्मस्य / इह तु चार्वाकनैयायिकादय ऐकध्यमनेकधा च प्रमाणमाहुः अतो नियतद्वैविध्यप्रदर्शनेन एकत्वबहुत्वे प्रमाणस्य प्रतिक्षिपति / एवं चायमेवकारस्त्रिधा, अयोगान्ययोगात्यन्तायोगव्यवच्छेदकारित्वात् / यद विनिश्चयः-- अयोग योगमपरैरत्यन्तायोगमेव च / / व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः / / 1 / / इति / निपात एवकारः, व्यतिरेचको निवर्तकः / विशेषणविशेष्याभ्यां क्रियया च सहोदितः / विवक्षातोऽप्रयोगेऽपि तस्यार्थोऽयं प्रतीयते // 2 // व्यवच्छेदफलं वाक्यं यतश्चैत्रो धनुर्धरः / / पार्थो धनुर्धरो नीलं सरोजमिति वा यथा // 3 ॥इति / स हीत्यादि / स प्रत्यक्षकप्रमाणवादी चार्वाकः / तादृशेतराणामिति / तादृश्यश्वेतराति द्वन्द्वे पुंवद्भावाभावात् कथमिदमिति न वाच्यम्, सामान्यविशेषभावेन संबन्धात्, यथा-भूतमियं ब्राह्मणीति / तथा च माघः तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियतमपरिभुक्तं यदुकूलं दधानः / मदधिवसतिमागाः कामिनां मण्डनश्री व्रजति हि सफलत्वं वल्लभालोकनेन / इति / (शिशु० 11-33) अत्र हि सफलस्य भावः सफलत्वम, ततः किं सफलत्वं याति इत्याकाक्षायां मण्डनश्रीरिति संबन्धः / तथात्रापि समाचक्षीत चार्वाक :- के प्रमाणेतरते / केषां तादृशेत राणाम् / इति जिज्ञासायामभिधीयते- प्रत्यक्षव्यकीनाम् / क्वचित्तादृशीतराणामिना :: दृश्यते / अयम् चार्वाकः। न्याया For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः प्रत्यक्षव्यक्तिसाधर्माद्वारेणाधुनातनप्रत्यक्षव्यक्तीनां प्रामाण्यप्रत्यायकं परप्रतिपादक च परोक्षान्तर्गतमनुमानरूपं प्रमाणान्तरमुररीकर्तव्यम् । परावबोधार्थ च प्रत्यक्षमेवैकं प्रमाणं नान्यदस्तीत्युल्लपन् उन्मत्ततामात्मनो लक्षयति । प्रत्यक्षेण परचेतो. वृत्तिसाक्षात्करणाभावाद् व्यापारव्याहारचेष्टाविशेषदर्शनाद् बोधविशेषावगतो परोक्षस्य प्रामाण्यं बलादापततीति न्यायात् । स्वर्गादृष्टदेवतादिप्रतिषेधं न प्रत्यक्षेण कर्तुमर्हति, तस्य संनिहितमात्रविषयत्वात् । न चायं तदप्रतिषेधेन खरखरकचाकतामामोति, प्रमाणान्तरं च तत्प्रतिषेधार्थ च नेच्छत्तीति विषममेतत्कथं कुर्यादिति सविस्मयं नश्वेतः। किं च । प्रत्यक्षमपि कथं प्रमाणतां स्वीकरोतीति वक्तव्यम् , गृह्यमाणपदार्थान्वयव्यतिरेकानुकरणात् । तथा हि - तत्समग्रसामग्रीकपदार्थबलेनो. मजति, तदभावे विस्फारितक्षणयुगलस्यापि प्रमातुनोंदीयते इति ब्रूषे, परोक्षेऽपि तर्हि समानमेवैतत् , तदपि बहिरर्थसामर्थ्यादेवोलसति, तत्संबद्धलिङ्गशब्दद्वारेण सस्योत्पत्तेः, अन्यथा परोक्षाभासताप्रसङ्गात् । तस्य चालीकत्वे पारमार्थिकपरोक्षपामाण्यक्षतेरयोगात्, अन्यथा प्रत्यक्षमपि गगनतलावलम्बिशशधरयुगलावलो. कनचतुरमलीकमवलोकितमिति सकलविशददर्शनानि सत्यताभिमतान्यप्यलीकता. मधुवीरन् । तन्न प्रमाणभृतं परोक्षं कदाचन गृह्यमाणपदार्थसत्तां विहायोत्पत्तुमुत्सहेत, इति प्रत्यक्षवन्प्रमाणकोटिमारोहति बलादिति स्थितम् ॥ तथा यदपि परैरुक्तद्वयातिरिक्तं प्रमाणसंख्यान्तरं प्रत्यज्ञायि, तत्रापि यत्पर्यालोच्यमानमुपमाना
पत्तिवत्प्रमाणतामात्मसाक्षात्करोति, तदनयोरेव प्रत्यक्षपरोक्षयोरन्तर्भावनीयम् । पत्पुनर्विचार्यमाणं मीमांसकपरिकल्पिताभाववत्यामाण्यमेव नास्कन्दति, न तेन बहि तेन वा किंचिन्नः प्रयोजनम्, अवस्तुस्वादित्यपकर्णनीयम् । अथ कथमुप
- परावबोधार्थ चेत्यादि । प्रत्यक्षमत्रकं प्रमाणं नान्यदस्तीत्येतत् प्रतिपाद्यावबोधार्थमुल्लपन् उन्मत्ततामात्मनो लक्षगतीति गंबन्धः । कुत इति । एतस्माद् न्यायात् । एनमेव च न्यायमाह-प्रत्यक्षणेत्यादि । अध्यक्षण प्रतिपावचेतोवृतेः प्रत्यक्षीकरणाभावात् गोवलीवर्दन्यायेन व्यापारशन्दन चाविशेषादन्यैव क्रिया गृह्यते, अन्यथा चेष्टाविशेष इति पुनरुक्तं स्यात् । व्याहारशब्दः अष्टाविशेषोऽक्षिपक्षमसंकोचादिविशिष्टका. यिको व्यापारः, तेषां दर्शनात् । योधविशेषस्थ प्रतिपाद्याभिप्रायस्यावगतावभ्युपगम्यमानायौ हठात्परोक्षस्य प्रामाण्यमागच्छति । अयमभिप्राय:--प्रतिपाद्यस्यावबोधो भवतु, एतदर्थ चार्वाको वचनमुच्चारयतिः परस्य च संचलनतया स्तम्भाम्भोरुहादिभ्यो लक्षण्यमिदं च बोद्धमभिप्रेतमिति नाध्यक्षेण लक्षयितुं क्षमत, व्यापारादिदर्शनात् प्रतिपाद्यस्य चैतन्याभि. प्रायविशेषयौरवगतावङ्गीक्रियमाणायां परीक्षस्य प्रामाण्यं बलादायातीति । अरेति । पुण्यपापे । उन्मजति उत्पद्यते । उदीयते ईङ् गती देवादिक: उदेतीत्यर्थः । तत्संवद्धेति। अनुमेयवाच्यरूपेण बाह्याङ्कन संबद्धो लिङ्गशब्दो।
For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पायावतार
मालल प्रामायमिति । तदुच्यते । प्रथम हि विशवदर्शनाधिगतगोपिण्डाविशेषण 'बमा गौस्तया गवयः' इति वाक्याकर्णनगहितारमसंस्कारस्य पुंसोऽटव्यां पडतो गवपिण्डविशेषविषयविविक्तदर्शनपुरःसरं यत्पूर्वापरगोगवयपिण्डगोचरदर्शनमापारसंपादिनजन्मकम् 'भयं तेन सरशोऽनयोर्वा सादृश्यमिति' सादृश्यविशिपिक पिण्डविशिष्टं सादृश्यं गोचरयस्संवेदनमुदीयते तदुपमानमिति । यदाहुस्तद्वादिनः
तस्मापदृश्यते' तत्स्यात् सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥१॥ इति ।
(श्लोकवार्तिके ४४४ पृछे) ततश्च पूर्वापरदर्शनयोः पुरोवर्तिगोगवय पिण्डग्रहणपर्यवसितसत्ताकस्वात् पूर्वा. परपरामर्शशून्यत्वाद् विशदनिर्भासितया शब्दोल्लेखरहितत्वात् तदधिकमग्यभिचरितं व्यवहारकारि सादृश्यमवस्यदुपमानं स्वपरप्रकाशितया निर्बाधकरवाच प्रमाणम् । पूर्वापरपिण्डातिरिक्तमपरं सादृश्यं नोपलभ्यते इति चेत्, कोऽयमुपालम्भो यदि प्रत्यक्षं तत् । यदि प्रत्यक्षे सादृश्यमुपमानगोचरस्वाम प्रतिभाति, कोऽस्यापराधः । न हि ज्ञानान्तरे तद्गोचरो न प्रतिभातीति निर्गोचरं तदिति वक्तुं शक्यम्, इतर थो. पमानेऽपि प्रत्यक्षनिह्या व्यक्तिर्न भातीति निगोचरमध्यक्षमनुषज्येत। तद यथा स्वविषयेऽध्यक्षं प्रमाणं तथोपमानमपि । न हि द्वयोः प्रथमानयोरेकं प्रति विशेषाभावे पक्षपातः कर्तुं युक्तः। एतेन प्रत्यभिज्ञाज्ञानस्मृत्यूहादीनामविसंवादकानां परोक्ष विशेषाणां प्रामाण्यं व्याख्यातमवगन्तव्यम्, समानन्यायानुपातित्वात् । तथा हि-प्रथम. मर्थदर्शनमात्मनि संस्कारमाधत्ते, तादृशदर्शनादसी संस्कारः प्रबुध्यते, प्रबुद्धः पूर्वार्थविषयं स एवायं तज्जातीयो वेत्युल्लेखेन प्रत्यभिज्ञानमुत्थापयति, तस्योर्ध्वतिरश्चीनभेदसामान्यव्यवस्थापकत्वाद् असंजातपूर्वार्थगोचरदर्शनस्य तदुदयाभावात्, यथा गौरित्यादि । यदुत्तम् -
कीढग्गवय इत्येवं पृष्टो नागरकैयदा ।
ब्रवीत्यारण्यको वाच्यं यथा गौर्गत्रयस्तथा ॥ इति । (श्लोकवार्तिके ४३३पृष्ठे) पिण्डमिति । पिण्डशब्दः शरीरवृत्तिः पुंनपुंसकः । यदुक्तम्-‘मधुपिण्डौ सुरातन्वोरिति” । यदिति । गवयपिण्डम् । दृश्यते इति । अटव्यामटता पुंसेति शेषः । सादृश्यं चेति। गोगवयगतम् । तदन्वितमिति । गोगवयपिण्डसंबद्धम् । तदधिकं गोगवयप्रत्यक्षग्राह्यादुत्कलितम् । अवस्यत् निश्चिन्वत् । ज्ञानान्तर इति । प्रत्यक्षे । तद्गोचरः उपमानविषयः । तदिति । उपमानम् । व्यक्तिः स्वलक्षणम् । तत् तस्मात् । एतेनेति । उपमानप्रामाण्यव्यवस्थापनेन । तस्येत्यादि । ननु किमिति संस्कारः स एवायं तज्जातीयो वेति द्वधं प्रत्यभिज्ञानानं जनयति ? आह-तस्य प्रत्यभिज्ञाज्ञानस्य परापरविवर्तव्यापि द्रव्यमूर्ध्वसामान्यं
१ मुद्रितपुस्तके “ स्मयते " इति पठ्यते !
For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः तथा स एव संस्कारस्तादृशार्थदर्शनेनाभोगादिना वा प्रबुद्धोऽनुभूतविषयासंप्रमोषलक्षणं स्मरणमुपजनयति, अदृष्टार्थस्य पुंसः स्मरणानुपपत्तेरिति । ऊहोऽपि प्रत्यक्षानु. मानासंवेद्यसाध्यार्थान्यथानुपपन्नत्वलक्षणलिङ्गसंबन्धग्रहणप्रवणः प्रमाणान्तरमिति कथयिष्यते । अर्थापत्तिस्तु प्रत्यक्षादिगोचरीकृते स्फोटादिपदार्थान्यथानुपपस्या दहन शक्त्यादिकं पावकादेरर्थान्तरं पूर्वदर्शनगोचरात् समधिकमव्यभिचरितं परिकलाय. तीति प्रमाणतां स्वीकरोत्येव, तल्लक्षणयोगात् । एवमन्यदपि प्रत्यक्षगोचराधिक्य. संपादकं निराकाङ्तया व्यवहारकारि यत्संवेदनं तत्तत्प्रमाणमिति समर्थनीयम् , स्वपरप्रकाशिनिबांधत्वात्, पूर्वापरसोपानपद्धतिदर्शनोरारकालभावि तत्संख्यासंवेदनवत् । सर्वेषां तेषां परोक्षेऽन्तर्भावः, अन्यथानुपपन्नार्थान्तरदर्शनद्वारेण प्रस्तुतार्थसंवेदनचतुरस्वादिति । किंचिद्विशेषात्तु प्रमाणान्तरपरिकल्पने प्रमाणेयत्ता विशीर्येत, मानन्स्यप्राप्तः, आधरणक्षयोपशमविचित्रतया ज्ञानप्रवृत्तर्विचित्रत्वादिति । ननु चैवं सति यत्परोक्षस्य द्वैविध्यं वक्ष्यमाणमनुमानशाब्दभेदेन तदपि कथमुपपत्स्यते, तत्रापि याप्तप्रणीतवचनप्रभवज्ञानस्यार्थान्यथानुपएन्नत्वेनानुमानान्तीवो न दुरुपपादः। ततश्चानुमानमेवैकमवशिष्यते तदेव परोक्षशब्देन याच्येत युक्तमास्ते, विदुषा. मभिधानं प्रत्यनादरात् ; सत्यमेतत् , एवं तु मन्यते तद् यद्यपि कयाचित्प्रक्रियया. मृदिव स्थासकोशादिषु सदृशपरिणामः, तिरचीनसामान्यं खण्डमुण्डादिषु गोत्ववत , तयोईयोरपि निर्णायकत्वात् । यदि पुनद्वधं प्रत्यभिज्ञाज्ञानं नोज्जृम्भते, तदोव॑तिरश्रीनभेदभिन्नसामान्यव्यवस्था न स्यादिति । अथ पूर्वमर्थदर्शनम् , ततः संस्कारः, ततस्तस्य प्रबोधः, तदनु प्रत्यभिज्ञाज्ञानमिति परंपराश्रयणनिबन्धनाभावात् प्रथमाक्षसंनिपाते एव प्रत्यभिज्ञाज्ञानं किं नोत्पद्यते इत्याह- न संजातं पूर्वार्थगोचरं दर्शनं यस्य तस्य पुंसः प्रत्यभिज्ञानानोद. याभावात् , प्रत्यभिज्ञाज्ञानं हि तादशदर्शनतः संस्कारप्रबोधे, स च सति संस्कार, संस्कारश्च पूर्वमर्थदर्शने एवेति ॥ आभोगादीत्यादि। आभोगः प्रणिधानमवधानमिति यावत् , आदिशब्दादभ्यासादिपरिग्रहः । तथा च न्यायशास्त्रम्-प्रणिधाननिबन्धाभ्यासलिङ्गसादृश्यपरिप्रहाश्रयाश्रितसंबन्धानन्तर्यवियोगैककार्याविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषक्रियार्थित्वरागधर्माधर्मनिमित्तेभ्य ( गौ० ३२.४३) इति । एतद्वयाख्या च तत एव न्यायशास्त्रादवगन्तव्या, इह तु नोच्यते, मुगमत्वात , ग्रन्थगौरवभयाच्च । अनुभूतो विषयो येन तदनुभूतविषयं ज्ञानं तस्यासंप्रमोषोऽभंशा ज्ञानानुवृत्तिरिति यावत् , स एव लक्षणं यस्य तत्तथा । ऊहोपीत्यादि । प्रत्यक्षानुमानाभ्यामसंवेद्यः साध्यार्थान्यथानुपपन्नत्वस्वरूपो यो लिङ्गस्य साध्येन साध संबन्धस्तस्यादाने सज्जस्तत्पर इति यावत् । तल्लक्षणयोगादिति । प्रमाणलक्षणोपपत्तेः । सर्वेषामित्यादि। एतेषामुपमानादीनाम् । तथा हि-एवमुपमानेऽन्यथानुपपन्नार्थान्तरदर्शनद्वारेण प्रस्तुतार्थवेदन चतुरत्वं स्मर्यमाणदृश्यमानयोगोंगवयपिण्डयोरवि. लक्षणविषाणाद्यवयवयोगित्वमन्यथा नोपपद्यते, यदि तयोः किंचित्सारूप्यं न स्यात् । एवं
For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतारः
नुमानान्तर्भावयितुं शक्यं शाब्दम् , तथापि तत्प्रति विप्रतिपद्यन्ते परे। अतस्तस्पाहत्व प्रामाण्यं समर्थनीयम् । न चापृथग्भूतस्य तद्विविकं वक्तुं शक्यम् , अतः पार्यक्येनोपन्यासः । अनेन चैतदुपलक्षयति- अन्येषामपि परोक्षविशेषाणामनुमानान्त. भर्भावसंभवेऽपि यं यं प्रति परेषां विप्रतिपत्तिस्तं तं परोक्षाविष्कृष्य विविक्तयुक्त्युप. भ्यासेन तस्य तस्य प्रामाण्यमावेदनीयम् । तथा च शास्त्रान्तरे यहादीनां लक्षणं अकारि आचार्यैस्तद् युक्तमेवेस्युक्तं भवति । कथं तर्हि मीमांसकपरिकल्पितोऽभावो म प्रमाणम् ? निर्गोचरस्वादिति ब्रूमः । तथा हि-प्रत्यक्षमेवान्वयग्यतिरेकद्वारेण भूतलमेवेदं घटादिर्नास्तीति वस्तुपरिच्छेदप्रावीण्यमाविभ्राणं तदधिकमायार्थाभावात् प्रमाणान्तरं परिकल्प्यमानं निरस्यतीति किं नश्चिन्तया ? तस्य सदसदूपवस्तुप्राहिणः प्रतिप्राणि प्रसिद्धस्वात् । अथ कदाचिदभिदध्यात् , अध्यक्षं भावांशमेवा. कलयति , इन्द्रियद्वारेणोत्पत्तेः , तस्य च भावांशे एव व्यापारात् , नास्तिताज्ञानं तु वस्तुग्रहणोत्तरकालं प्रतियोगिस्मरणसद्भावे मानसमक्षव्यापारनिरपेक्षमन्मजति । प्रत्यभिज्ञान इदानीं दृश्यमानः पर्यायोऽन्यथा नोपपद्यते, यदि पूर्वानुभूतः परंपरया एतस्य कारणभूतो द्रव्यरूपतयतदात्मा पर्यायो न स्यात् । तथा स्मरणेऽपि संस्कारोऽन्यथा नोप. पद्यते, यदि पूर्वानुभवो न भवति । संस्कारप्रबोधश्च पूर्वानुभवस्मारकः क्वचित्तादृशदर्शनेन, क्वचिच्चाभोगादिभिरिति प्रागेवाभिहितम् । एवमूहेऽपि कतिपयधूमधूमध्वजव्यक्तीनामव्यमिचरितं साहचर्य प्रत्यक्षेणोपलभ्यमानमन्यथा न जाघटीति, यदि सर्वत्र धूमामिव्यक्त्यो. न्यथानुपपनत्वलक्षणः संबन्धो न स्यात् । अर्थापत्त। तु वहिसंयोगात्करतलगतं स्फोटलक्षणं कार्य प्रत्यक्षेणोपलक्ष्यमाणमन्यथा नोपपद्यते, यदि वढेः काचिद्दाहिका शक्तिर्न स्यात् । पूर्वापरसोपानपद्धतिदर्शनोत्तरकालभाविशतादिसंख्यासंवेदने तु पर्यन्तसोपानानुभवः पूर्वानुभूतनवनवत्यादिसोपानसंस्मरणसंवलितोऽन्यथा न संगच्छते, यदि शतादिसंख्या सोपानानां न स्यादिति । एवं यथावुद्धिसंप्रदायमुपमानादिप्यन्यथानुपपन्नार्थान्तरदर्शनद्वारेण प्रस्तुतार्थवेदनचतुरत्वं भावितम् , अन्यथापि कुशलरभ्यूह्यमिति ॥. आहत्येति । पूर्वपक्षादिभिनिष्टहव ।
जहादीनां लक्षणमकारीति । यथा -उपलम्भानुपलम्भनिमित्नं व्याप्तिमानमूहः, यथेदमस्मिन् सत्येव भवति असति न भवत्येवेति च । आदिशब्दात्संस्कारोबोधनिबन्धना तदित्याकारा स्मृतिः, गथा स देवदत्त इति । दर्शनस्मरणकारणक संकलनं प्रत्यभिज्ञानम् , यथा तदेवेदमिति ? मीमांसककल्पित इत्यादि । ने मेवमाहुः- प्रत्यक्षादिप्रमाणपक्षक. माशाद् भावाद् भिन्नत्वादभावस्य ग्राहकं पृथगेवाभावप्रमाणम् । न चाभावस्थावस्तुत्वेन तदप्राहकप्रमाणाभावः, अमावस्यावस्तुवे प्रागभावादिभेदानुपपत्तेः, यदवस्तु न तस्य मेदः, यथा खम्पादः, अस्तित्वाभावस्य भेदः प्रागभावः प्रमाभावान्यान्याभावोऽत्यन्तामाववेति । किं च अभावस्यावस्तुत्रेऽर्थानामसांकयं न स्यात् , अमांकर्यहनोः प्रागभावादेरवस्तुतयासत्त्वात् , तथा च प्रतिनियतव्यवहाराभावः ।
For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
टीका-विपनसहित
न तावदिद्रियेणैवा' नास्तीत्युत्पाद्यते मतिः । भावांशेनैव संयोगो योग्यत्वादिन्द्रियस्य हि ॥१॥
(लो० वा०, पृ. ४७९) गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥१॥ इति ।
(श्लो० वा०, पृ० ४८२) अत्रोच्यते। भावांशादभावांशस्तर्हि अभिनो भिन्नो वा ? अभिनश्चेत्, कथम. प्रहणम्, भावांशाव्यतिरिक्तत्वादेव, तरस्वरूपवत् । भिन्नश्चेत् , घटायभावविनि. टुंठितं भूतलमायदर्शनेन गृह्यते इति घटादयो गृह्यन्ते इति प्राप्तम्, तदभावाप्रह णस्य तद्भावग्रहणनान्तरीयकत्वात् । तथा च अभावोऽपि पश्चात्प्रवर्तमानस्तानुसारयितुमपटिष्ठः स्यात्, अन्यथा प्रत्यक्षमसंकीर्णस्य संकीर्णताग्रहणात् भ्रान्तमापनीपयेत । किं च । प्रमाणाभावादर्थाभावोऽभावप्रमाणेन साध्यते इति भवतोऽभिप्रायः
प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ।
वस्तुसत्तावबोधार्थ तत्राभावप्रमाणता ॥१॥ (श्लो० वा० पृ०, ४७३ ) तदुक्तम्
न चावस्तुन एते स्युर्भदास्तेनास्य वस्तुता। कार्यादीनामभावः को भावो यः कारणादिनः ॥१॥ (श्लो० वा०, पृ० ४७४) वस्त्वसंकरसिद्धिश्च तत्प्रामाण्यसमाश्रिता। क्षीरे दध्यादि यन्नास्ति प्रागभावः स उच्यते ॥२॥ नास्तिता पयसो दन्नि प्रध्वंसाभावलक्षणम् । गवि योऽश्वाद्यभावस्तु सोऽन्योन्याभाव उच्यते ॥३॥ शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः । शशशङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते ॥४॥ क्षीरे दधि भवेदेवं दन्नि क्षीरं घटे पटः। शशशङ्गं पृथिव्यादौ चैतन्यं मूर्तिरात्मनि ॥५॥ अप्सु गन्धो रसश्चाग्नौ वायौ रूपेण तो सह । व्योम्नि संस्पर्शिता ते च न चेदस्य प्रमाणता ॥६॥ (श्लो०वा पृ० ४७३--७४)
ततोऽभावस्य वस्तुत्वे तद्ग्राहकं षष्ठं प्रमाणमभ्युपगन्तव्यमिति । विनि ठितम् रहितम् । तदभावेत्यादि । घटाभावपरिच्छेदस्य घटसद्भावज्ञानपरतन्त्रत्वात् । तान् घटादीन् । असंकीर्णस्य केवलभूतस्य । संकीर्णता घटादिसाहित्यम् । प्रमाणपञ्चकमित्यादि । वस्तुनो
१, मुद्रितपुस्तके " इन्द्रियरेषा " इति पठ्यते ।
-
-
For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
न्यायावतार:
२३
इति वचनात् । तदयुक्तम् । यतः प्रमाणाभावः कथं ग्राह्यः ? तद् ग्राहकप्रमाणान्तराभावादिति चेत्, तस्याप्यभावग्रहणे तग्राहकप्रमाणान्तराभावो ग्राह्य इत्यनवस्था । अथ अर्थाभावात्प्रमाणस्य प्रमाणाभावाच्चार्थस्याभावः प्रतिपद्यत इति मम्येथाः, तदेतदितरेतराश्रयं दुर्घटमापद्येत । न यावदर्थाभावो गृहीतः तावत्प्रमाणाभावः सिध्यति, अर्थाभावः प्रमाणाभावात्सेत्स्यतीत्यावर्तनात् । अथेन्द्रियवत् स्वयमविज्ञातोऽपि प्रमाणाभावोऽर्थाभावं ज्ञापयिष्यतीत्यभिदधीथाः, तदयुक्तम्, तस्य तुच्छतया सकलशक्तिविरहलक्षणत्वात् इन्द्रियस्य तु तद्विपर्यस्ततया ज्ञानोत्पादनक्षमत्वात् । तस्मात् प्रत्यक्षमेव भूतलादिप्रतिनियतवस्तुग्राहितां बिभर्ति । यदि तद्विपरतघटादिप्रतियोगिवस्त्वन्तरबैविक्त्यं तस्याकलयति नान्यथा, विजातीयव्यवच्छेदाभावे तस्यैव प्रतिनियतत्वासिद्धेः, सकलसंकर्णितया ग्रहणप्रसङ्गात्, अतोऽधिकब्राह्माभावाग्निर्विषयतयाभावाख्यं प्रमाणं यत् परैः पर्यकल्पि तदप्रमाणमिति स्थितम् ।
1
Acharya Shri Kailassagarsuri Gyanmandir
,
द्विधेत्यस्मिन् सत्यपि 'प्रत्यक्षं च परोक्षं च' इति नियतद्वैविध्यप्रदर्शनेन सौगतपरिकल्पितं 'प्रत्यक्षमनुमानं चेति' द्वैविध्यमपक्षिपति, तदाकूतेन तस्यायोगात् । प्रत्यक्षातिरिक्तं हि तादात्म्यतदुत्पत्तिलक्षण संबन्धेोपलक्षितकार्यस्वभावानुपलब्धिरूपलिङ्गत्रय संपादित जन्मकमनुमानमेव प्रमाणं न शब्दोहादिकम्, संबन्धविकलत्वादिति तदाकूतम् । अयुक्तं चैतत् प्रत्यक्षानुमानातिरिक्तप्रमाणान्तराभावग्रहणोपायाभावात् । न तावत्प्रत्यक्षात् प्रमाणान्तराभावावगतिः, तस्य स्वलक्षणविषयत्वेनाभाघग्राहिताविरोधात्। नापि स्वभावकार्यानुमानाभ्याम्, तयोर्वस्तुसाधनत्वात् । नाप्यनुपलब्धेः, तस्या अध्यत्यन्ताभावसाधनविरोधात् । सा हि चतुर्विधा वर्ण्यते मूलभेदापेक्षया, तद् यथा - विरुद्धोपलब्धिर्विरुद्ध कार्योपलब्धिः कारणानुपलब्धिः स्वभाबानुपलब्धिश्चेति । न तावद्विरुद्वीपलब्धेः प्रमाणान्तरस्यात्यन्ताभावः, स्यात्मनो
---
भावरूपस्य सत्तावबोधार्थं प्रमाणपश्चकं यत्र वस्तुमात्रे नोत्पद्यते, तत्र घटादिविषयेऽभावस्य प्रामाण्यम् | क्वचिद् ' वस्त्वसत्तेति' पाठः, स त्वभावप्रमाणतेत्यनेन संबन्धनीयः । तदिति । प्रमाणस्य । । तस्यापि प्रमाणान्तरस्य । एवमिति । अमुना यदित्यादिना वक्ष्यमाणप्रकारेण तद्विपरीवेति । ततो भूतलाद्विलक्षणाम् । वैवितथं राहित्यम् । तस्य भूतलस्य ।
तद्यथेत्यादि । विरुद्धोपलब्धिर्यथा - नात्र शीतस्पर्श:, अग्नेरिति १ । विरुद्धकार्योपलब्धिर्यथा - नात्र शीतस्पर्शः, धूमादिति २ । कारणानुपलब्धिर्यथा - नात्र धूमः, अग्न्यभावादिति ३ । स्वभावानुपलब्धिर्यथा - नात्र धूमः, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति ४ । शेषास्तु सप्तापि अनुपलब्धयो धर्मबिन्दुप्रभृतिशास्त्रप्रतिपादिता एष्वेव चतुर्षु मैदेष्वन्तर्भवन्ति, इति प्रतिभेदरूपत्वान्न न पृथगभिहिताः । ढश्यात्मन इति । दृश्यस्वरूपस्य विरुद्धस्य वहषादेः ।
For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिपनसहितः विरुखस्य विधानेन इतराभावसाधनात्, संनिहितदेश एवं प्रतियोग्यभावसिः । एतेन विरुद्धकार्यामुपलब्धिरपि न्याख्याता, तस्या अपि प्रतिषेध्यविरोधिसंनिधापन. द्वारणाभावसाधकत्वात् । कार्यानुपलब्धिरपि तदंशाशङ्कितकार्यस्यैवाभावं साधयति न सर्वत्र, स्वयमसिद्धत्वात् । स्वभावानुपलब्धिरप्येकज्ञानसंसर्गिपदार्थोम्पलभरूपा तद्देश एवं प्रतिद्वन्द्वयभावं गमयति । अतः प्रमाणान्तरस्यापि कचिनिषेधः स्यात् न सर्वत्र । तन्न प्रमाणान्तरबाधकं समस्ति ॥ प्रत्यक्षानुमानयोश्च प्रामाण्यं कुत इति चिन्त्यम् । न तावत्प्रत्यक्षात् , तस्य निर्विकल्पकतया सतोऽप्यसस्कल्प. स्वात् । तत्पृष्ठभावी विकल्पस्तु न म्वलक्षणाम्भोधिमध्यमवगाहते, तत्कथं तत्रा. प्रविष्टस्तत्स्वरूपं निश्चिनुयात् । अप्रमाणभूताच तस्मात्प्रामाण्यनिर्णय इति निविडजडिमाविष्करणं भवताम् । अनुमानास्प्रामाण्यनिर्णय इति चेत्, न, तस्यापि स्वलक्षणाद् बहिः प्लवनात् । अप्रामाण्यव्यवच्छेदस्तेन साध्यते इति चेत्, न, म्यवच्छेदस्य म्यवच्छिन्नाव्यतिरेकात्, इतरथान्धकारनर्तनकल्पमनुमानमा सज्येत, निर्विषयत्वात् । किं च । तत्प्रामाण्यनिर्णायकमनुमानं प्रमाणमप्रमाणं वा । न तावदप्रमाणम् , ततः प्रामाण्यासिद्धः। नापि प्रमाणम् , तत्प्रामाण्यसाधकाभावात् । न हि प्रत्यक्षात् तसिद्धिः, विकल्पशून्यतयाकिंचित्करस्वात् , इत्युजम् । अनुमानात्तु तस्साधने विकल्पयुगलं तदवस्थमेवावतिष्ठते तरप्रामाण्यसाधनेऽप्यनु. मानकल्पना इत्यनवस्था । किं च । गृहीतसंबन्धस्यानुमानं प्रवर्तेत, संबन्धलिकाल. गोचरो प्रायः, न च प्रत्यक्षं तं लक्षयितुं क्षमते, पर्वापरक्षणत्रुटितरूपवार्तमानिकक्षण. तदत्तरकालभाविनो विकल्पस्यापि न्यावहारिकाभिप्रायेण तनिष्ठताभ्युपगमात् । भनुमानाद् ग्रहीष्यति इति चेत्, ननु तदपि संबन्धपूर्वकं प्रवर्तते, तद्ग्रहणेऽपीचं वार्ता इति अनवस्था । तस्मादनुमानमभिलषता गत्यन्तराभावात् तत्संबन्ध. ___इतरेति । प्रतिषेध्यस्य शीतादेः । स्वभानुपलम्धिरिति दृश्यानुपलब्धिः । एकेत्यादि । एकस्य चक्षरादिज्ञानस्य ग्राह्यं चक्षुरादिप्रणिधानाभिमुखं भूघटादिवस्तुद्रयमन्योन्यापेक्षमेकज्ञानसंसर्गि कथ्यते, ताहि सतानकनियता प्रतिपत्तिः स्यात्, परिच्छेदयोग्य. ताया द्वयोरप्यविशेषात् । झाने वस्तुद्वयसंसर्गश्च तदाकारयोरेकस्मिन् साने संसर्गाद् वस्तु. नोर युपचारेण संसर्गव्यपदेशात् । तत एकस्मिन् बाने संसर्गः संबन्धी विद्यते यस्य भूत. लादर्घटादिनति प्रकरणात् स्वयमूह्यम्, स चासौ पदार्यश्च तस्योपलम्मपरिच्छेदो रूपं यस्याः स्वभावानुलब्धः मा तथा; केवलभूतलेोपलम्मरूप इति यावन्। तरेश एवेति। भूतलदेश एव । प्रतिद्वन्द्विनो घटादः । स्वलक्षणाम्भोधीति । स्वलक्षणं प्रत्यक्षानुमाने, ते एव विकल्पस्य सामान्यविषयत्व नाविषयत्वाद अग्भोधिः । तत्स्वरूपं प्रत्यक्षानुमानस्व. रूपम् । तदिति । तयोः प्रत्यक्षानुमानयोः । तत्प्रमाग्येति । तस्य प्रत्यक्षानुमानप्रामाण्य निर्णायकानुमानस्य। तत्साधन इति । प्रामाण्यनिर्णायकानुमानप्रामाण्यसाधनं । तदवस्था
For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
न्यायावतारः
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहणप्रवण स्त्रिक। लगोचरं । ऽव्यभिचारी वितर्कोऽभ्युपगन्तव्यः । तथा च प्रस्तुतद्वैविध्यस्य विघटितत्वात्, अन्यदपि यदेवंविधमविसंवादि ज्ञानं तत्प्रमाणमस्तु इत्यलं शुष्काभिमानेनेति । यदि पुनः साध्यार्थान्यथानुपपन्नहेतुसंपादितमनुमानमिष्येत, तदा प्रत्यक्षमनुमानं चेत्यपि द्वैविध्यं घट मदेदेव ; प्रत्यक्षव्यतिरिक्तज्ञानस्य सामस्त्येनानुमानेऽन्तर्भाव संभवात्, अन्यथानुपपन्नार्थान्तरमन्तरेण परोक्षार्थविषयप्रतीतेरभावादिति ॥
सांप्रतमन्यथा सूत्रावयवेनैव प्रकृतनियमकारणमाह- मेयविनिश्चयादिति । द्विधैवेति च काकाक्षिगोलकन्यायेनात्रापि संबन्धनीयम् । ततश्चायमर्थः -- द्वाभ्यामेव मकाराभ्यां मेयस्य ग्राह्यार्थस्य निश्चयात् स्वरूपनिर्णयात्, द्वे एव प्रमाणे न न्यूनमधिकं चेति । अयमन्त्राभिप्राय:- स्वसंवेदनं प्रति निखिलज्ञानानामेकरूपतया साक्षात्करणचतुरत्वात् नास्त्येव भेदः; बहिरर्थं पुनरपेक्ष्य कश्चिच्चक्षुरादिसामग्रीबललब्धसत्ताकः स्वावयवव्यापिनं कालान्तरसंचरिष्णुं स्थगितक्षणविवर्त मलक्षित परमाणुपारिमाण्डहयं संनिहितं विशदनिर्भासं सामान्यमाकारं साक्षात्कुर्वाणः प्रकाशः प्रथते, तत्र प्रत्यक्षव्यवहारः प्रवर्तते । यः पुनर्लिङ्गशब्दादिद्वारेण नियतानियतसामान्याकाराबलोकी परिस्फुटतारहितः खल्वात्मनोऽर्थ ग्रहणपरिणामः समुल्लसति स परोक्षतौ स्वीकरोति । न चैतौ प्रकारौ विहाय प्रकारान्तरेण ज्ञानप्रवृत्तिं पश्यामः, न चापश्यम्तः प्रमाणाम्तरपरिकरूपनं क्षमामहे, न च द्वयोः प्रथमानयोरेकं निहृवानमुपेक्षामहे, विशेषाभावात्; तस्मादेतदेव द्वैविध्यमुररीकर्तव्यमिति स्थितम् ॥ १ ॥
२५
5
For Private And Personal Use Only
सांप्रतं यदस्माभिः प्राग् विवृण्वद्भिर्बुदपादि, यदुत विप्रतिपन्नाम्युत्पन्नव्यामोहापोह सहमिहेदं प्रमाणलक्षणमिति तत्सूत्रदर्शनादेव विमलबुद्धयोऽवगच्छेयुः । मन्दमतयस्तु तावता न भोत्स्यन्त इति तद्धितविधित्सया व्यक्तं प्रमाणलक्षणाभिधानफलं प्रतिपिपादयिषुरपि सपूर्वपक्षं निराकाङ्क्ष लक्षयेयुस्ते इति तावत् पूर्वपक्ष
मुत्थापयन्नाह
प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् ॥ २ ॥
इह वचनमुच्चारयता विमृश्यभाषिणा प्रत्यवमृश्यम् - किमिदं मामकं वचनं श्रोतृसंस्काराधायकमुत नेति । इतरथा पर्यालोचितकारितास्य हीयते । श्रोतृसंस्काराधायकं चेत्, उच्चारयति अन्यथा विपर्यय इति । एतत्तु प्रमाणलक्षणवाक्यं सकलमिति । तदप्यनुमानं प्रमाणमप्रमाणं चेति । पारिमाण्डल्यमिति । परिमण्डलाः परमाणवः, तेषां भावः, यणि अनुशतिकादित्वात् उभयपदवृद्धौ पारिमाण्डल्यं वर्तुलत्वम्, न्याय कुमुदचन्द्रे प्रभाचन्द्रेणाप्येवं व्याख्यातत्वात् । अन्ये तु पारिमाण्डल्यं परमाणुपरिमाणमेव इत्याहुः । नियतानियतेत्यादि । विजातीयेभ्यो व्यावृत्तत्वात् नियतः, सजातीयेभ्यश्चाव्यावृत्तत्वात् सर्व एवानियत:, ततो नियतानियतश्चासौ सामान्याकारश्चेति विग्रहः । एतौ प्रत्यक्ष परोक्षरूपैौ ॥१॥
1
ग्याया- ४
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२६
www. kobatirth.org
टीका-टिप्पनसहितः
,
जनानादिप्रस्वार्थप्रत्यायकत्वादश्रोतृसंस्काराधायकम् । अत आह - प्रसिद्धानि प्ररूडानि, माधुना साध्यानीत्यर्थः । प्रमाणानि प्रत्यक्षादीनि परोक्षगतभेदापेक्षया बहुवचनं व्यक्तिभेदे सामान्यमपि कथंचिद् भिद्यते इति दर्शनार्थम् । तथा हि । तदविवक्षितव्यक्तिकमेकरूपतां बिभर्ति प्रमाणमिति व्यवस्यवच्छेदेन पुनरवच्छिद्यमानं नानाकारण मादत्ते प्रत्यक्षानुमान शाब्दानि प्रमाणानीति, व्यक्तिध्यतिरिक्ताव्यतिरिक्तरूपत्वात्तस्य । तथा हि- शब्दाचक्षुरादेर्धा दूराद् वृक्ष इति प्रत्यये धवखदिरपलाशादिविशेषानपेक्षया साधारणं वृक्षत्वमेव चकास्ति, तस्मात् तेभ्यो भिन्नं तद्, व्यतिरेकिणाकारेण ज्ञाने प्रतिभासनाद् घटादिवत् । परिस्फुटद्धवखदिर पलाशादिविशेषावलोकनवेलायां तु न तदतिरेकिणा रूपेण प्रकाशते इत्यभिन्नम्, तदव्यतिरिक्तस्य संवेदनात्, तत्स्वरूपवत् । विशेषाभिन्नमेव रूपं तात्त्विकं सामान्यस्य तस्यैव दाहपाकाद्यर्थक्रिया क्षमत्वात् । भिन्नं पुनः कल्पना बुद्धिविठपितत्वाद वस्तुरूपमिति चेत्, न, द्वयोः प्रकाशमानयेोरेकस्य निहोतुमशक्यत्वात् । अन्यथा भिनमेव रूपं स्वाभाविकमितरत्तु कल्पनाबुद्धिदर्शितमित्यपि वदतां न वदनभङ्गः स्यात् । अर्थक्रियाकारिताविशेषस्तु भन्नेऽपि रूपे न दुरुपपादः, तस्यापि ज्ञानसाधारणव्यवहार करणदक्षत्वात् । न चार्थक्रिया बस्तुलक्षणमिति निवेदयिष्यामः, तस्मात्सर्वत्र भिन्नाभिन्नौ सामान्यविशेषाविति दर्शनार्थो बहुवचननिर्देशः । आसतां तावत्प्रमाणानि, व्यवहारश्च तत्कृतः प्रसिद्ध इति संबन्धः । चशब्दोऽपिशब्दार्थः । तेनायमर्थ:- यदर्थ प्रमाणपरीक्षणमसावपि जलपानशीतत्राणादिर्व्यवहारोऽनादिरूढः, तन्निरर्थकं प्रमाणलक्षणाभिधानमित्यभिप्रायवानपि परः परुषतापरिजिहीर्षयात्मनोऽन्यथा प्राह- प्रमाणलक्षणस्योक्तौ पर रूपव्यावर्तनक्षमासाधारणप्रमाणधर्मकथनरूपायां ज्ञायते निर्णीयतेऽस्माभिर्न प्रयोजनं तत्फलम्, अतिसूक्ष्मत्वात्तावकाभिसंधेरिति काक्का प्रश्नयत्युलुण्ठयति चेति । किं च प्रमाणलक्षणमनिश्चितं वाभिधीयते निश्चितं वा स्वरूपेणेति पक्षद्वयम् । न ताव - दनिश्चितम् अनिश्चितस्य लक्षणत्वायोगात्, उन्मत्तकविरुतवत् । अथ निश्चितम् , सक्किमप्रमाणात्प्रमाणाद्वा । न तावदप्रमाणात्, अप्रमाणस्य निश्चायकत्वायोगात् । यदि पुनरप्रमाणमपि निश्चायकमिति संगीर्येत तदा प्रमाणपर्येषणं विशीर्येत, नैरर्थक्यापत्तेः, अप्रमाणादपि निश्चायकत्वाभ्युपगमात् । अथ प्रमाणात्, तस्किम
1
,
3
Acharya Shri Kailassagarsuri Gyanmandir
विठपितत्वादिति । उपार्जने विपूर्वः ठप् सौत्रो धातुः । तस्यापीत्यादि । तस्य विशेषभिन्नसामान्यस्य ज्ञानं च साधारणव्यवहारश्च तयोर्विधाने कुशलत्वात्, तथा हिसामान्यं दूराद् धवलधावलेयादिविशेषाप्रतिभासेऽपि सामान्येन गौगौरिति ज्ञानं जनयति, तथा अयं गौरयं गौरिति साधारण व्यवहारं चेति । यदि पुनर्विशेषेभ्यो भिन्नं नाभ्युपगम्येत सामान्यम्, तदा तन्निबन्धनं ज्ञानं सादृश्यव्यवहारम्भ प्रलयं यायादिति ॥ २ ॥
For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतारः
२७ लक्षणम् , लक्षणोपेतं वा। अलक्षणं चेशिवायकं प्रमाणम् , तर्हि सर्वप्रमाणानां बक्षणाभिधानमनर्थकम् , तद्व्यतिरकेणाप्यर्थनिश्चयसिद्धेः, भवदभिप्रेतलक्षणनिश्वायकप्रमाणवत् । अथ लक्षणोपेतम्, तत्रापि विकल्पयुगलमनिवारितप्रसरमनुधावति, तल्लक्षणं निश्रितमनिश्चितं वा । न तावदनिश्चितं लक्षणं लक्ष्य लक्षयति । निश्चयोऽपि प्रमाणादप्रमाणाद्वा । अप्रमाणान्निश्चयासिद्धेः प्रमाणादिति वक्तव्यम् । तदप्यलक्षणं सलक्षणं वा । अलक्षणत्वे पूर्वस्यार्थग्रहणे किं क्षणम् । सलक्षणस्वे स्खेतलक्षणं निर्णीतमनिर्णीतं चेति तदेवावर्तते । तत्र प्रमाणलक्षणाभिधानोपायोऽस्ति, तस्मात्प्रसिद्धानि प्रमाणानि इत्यङ्गीकर्तव्यमिति ॥२॥
अधुना धायगृहीतस्तावकीनोऽभिप्रायोऽस्माभिरिति परं प्रत्याययंस्तन्मत. मनुद्राव्य तदेवानुमन्यमानस्तथापि लक्षणोक्तेः साफल्यमावेदयम्नाह -
प्रसिद्धानां प्रमाणानां लक्षणोक्तौ प्रयोजनम् ।
तद्वयामोहनिवृत्तिः स्याद्वयामूढमनसामिह ॥ ३॥ एतदभ्यधायि भवता यथा-प्रसिद्धानि प्रमाणानि, ततस्तेषां लक्षणोक्ती असा. धारणधर्मकथनविषये प्रयोजनं फलं, किमिति शेषः । तदेतदयुक्तम् । यतो यद्यपि प्रतिप्राणि प्रसिद्धानि प्रमाणानि, अन्यथा तस्कृतनिखिलव्यवहारोच्छेदप्रसनात् , सदु.
छेदे च दृष्टहान्याधापत्तेः, तथापि केचिद् विततमोहावष्टब्धान्तःकरणास्तत्स्वरूपमनभवन्तोऽपि न लक्षयन्ति ततस्तानवलोकयतामस्माकं तद्विषये कृपापरीतचंतसा यथावस्थितप्रमाणलक्षणाविर्भावनद्वारेण व्यामोहमेतेषामपसारयाम इति प्रमाणलक्षणाभिधानं प्रति प्रवर्तते चेतः। तदिदं प्रयोजनम् - तव्यामोहनिवृत्तिः स्याइति, तस्मिन् प्रमाणलक्षणे व्यामोहो विपरीताभ्युपगमवतां विपर्यासलक्षणस्तीर्थ्यांना प्रमाणाप्रमाणविवेकविकलानाम् , अनध्यवसायात्मकस्तु मुग्धबुद्धीनां लौकिकानाम् , तस्य निवृत्तिरविपरीतलक्षणावगमादपगम इत्यर्थः । सा स्याद् भवेत् । केषामित्याह- ज्यामुढं विपरीतग्रहग्रस्तं विचित्ततां गतं मनोऽन्तःकरणं येषां ते तथा तेषाम् । इहेति लोके। तदयं तात्पर्यार्थः - यथनादिप्रसिद्धं प्रमाणलक्षणं प्रति केचिदपि न व्यामुह्येयुस्तदा यद् भवद्भिः प्रागुदग्राहि निरर्थकं प्रमाणलक्षणाभिधानमिति, तत् युक्तमेव स्यात् । न चैतदेवम् , तत्र व्यामूढानां दर्शनात् । एतेन __ तन्मतमनुद्राव्येति । षु सु द्रु ह ऋच्छ गम सृ पृ गती अनुद्रवत्यनुगच्छति तन्मतम् , सिद्धान्ती प्रयुङ्क्ते, हेतौ इति क्त्वाप्रत्यये अनुगमय्येति शब्दार्थः; तन्मतस्य चानुगमनमनुवादमन्तरेण न संभवतीत्यन्येति तात्पर्यम् । यद्वा उत्पाबल्येन द्रावणं-स्फेटनं पर्वमुद्द्राव्य ततो नञ्योगादि, निराकृयेत्यर्थः । तीर्थ्यानामिति । यद्यपि सम्यक् संसारसागरोत्तरणोपायभूतत्वात् तीर्थ जिनशासनमेवोच्यते, तथापि तीर्थमिव तीर्थम्, तत्र साधवः तीर्थ्याः, साध्वर्थे यः । एतेनेति । व्यामूढमनसः प्रतिलक्षणाभिधानेन ।
For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः यददापि दूषणं प्रमाणलक्षणममिश्चितं निश्चितं वा अभिधीयेत इत्यादि सदपि सिद्धसाध्यतामध्यप्रतिबद्धत्वान्न बाधाविधायि अस्माकमिति मन्तव्यम् । म्यामूढमनसोऽपि प्रति प्रमाणलक्षणप्रकाशने तल्लगतीति चेत् , न, स्वसंवेदनसिद्धस्य वचनेन प्रकाशनात् , तस्य व्यामोहापोह एव व्यापारात् । यथा विविक्तभूतलावलोकनेऽपि अध्यक्षाद् यो घटादिवैविक्त्यं न प्रतिपद्यते, कुदर्शनव्यामोहात् , तं प्रत्युच्येत नास्त्यत्र घटः, उपलम्भकारणसमग्रतायामप्यनुपलम्भात् । वैविक्त्यं हि तत्राध्यक्षसिद्धम् , वचनाद् व्यामोहो निवत्यंत ; तथेहापि विद्वद्भिद्रष्टव्यम् । नितिं तल्लक्षणमध्यक्षेण, तस्य व्यवसायरूपत्वात्; वचनं पुनर्विपरीतारोपनिराकरणे व्याप्रियत इति स्थितम् । तदेवं प्रमाणलक्षणं सामान्येन प्रतिपाद्य तद्गतकुचोधं पर्यहार्याचार्येण ॥३॥
___ अधना तद्विषयामेव ख्याविप्रतिपत्तिं निराचिकीर्षता ये प्रत्यक्षपरोक्षलक्षणे प्रमाणव्यक्ती प्राक् प्रक्रान्ते, तयोरपि लक्षणं प्रति विप्रतिपद्यन्तेऽपरे । अतस्तल्लक्षणमपि वक्तव्यम् , इति तावत् प्रत्यक्षलक्षणमभिधातुकाम आह
अपरोक्षतयार्थस्य ग्राहकं ज्ञानमीदृशम् ।
प्रत्यक्षामितरज्यं परोक्षं ग्रहणेक्षया ॥४॥ तत्र प्रत्यक्षमिति लक्ष्यनिर्देशः, अपरोक्षतयार्थस्य ग्राहकं ज्ञानमिति लक्षणनिर्देशः परोक्षोऽक्षगोचरातीतः, ततोऽन्योऽपरोक्षस्तद्भावस्तत्ता तया, साक्षात्कृततयेति यावत् । अर्यत इत्यर्थः, अवगम्यते इति हृदयम् । अयंत इत्यथों वा, दाहपाकाद्यर्थक्रियार्थिभिरभिलष्यते इति यावत् । तस्य ग्राहक व्यवसायात्मकतया साक्षात् परिच्छेदकं ज्ञानं तदीदृशमिति, ईदृगेव प्रत्यक्षमिति संटङ्कः। तत्र ज्ञानग्रहणेन यत् सांख्याः प्राइ:- श्रोत्रादिवत्ति प्रत्यक्षमिति, तत् तिरस्करोति। श्रोत्रादीनां प्रकृति. विकारतया तद्वत्तेर्व्यापारलक्षणाया जडतया प्रत्यक्षत्वायोगात्, अर्थपरिच्छित्तिहेतुतया प्रत्यक्षत्वे आलोकादिजडकारणकलापब्यापारस्यापि प्रत्यक्षतापधेत, विशेषाभावादिति । अर्थस्य ग्राहकमित्यस्य ग्रहणेक्षया इति वक्ष्यमाणपदसापेक्षवात् ।
सिद्धसाध्यतामध्यप्रतिबद्धत्वादिति । अयमभिप्रायः-यदि न प्रमाणलक्षणममिधीयतेऽस्माभिस्तदा यदुक्तं - प्रमाणलक्षणमनिश्चितं विधानं वाभिधीयेत इत्यादि तत्समस्तमपि दूषणमस्माकं लगेदपि, यदा तु स्वतः सतो व्यवसायरूपत्वात् स्वसंवेदनेन निणीतस्य च प्रमाणलक्षणस्य व्यामूढान् प्रति प्रकाशः, कस्तदा दोषावकाशः ? एतच्च व्यामूढमनसोऽपि प्रतीत्यादि पूर्वपक्षमुत्थाप्य स्वत एवातिस्पटभाचार्योऽभिधास्यति, ततः स्थितमेतत् न बाधाविधायीति ॥ ३ ॥
श्रोत्रादीति । श्रोत्रं त्वक् चक्षुषो जिह्वा नासिका पति पञ्चमी- इते श्रोत्रार्दानीन्द्रियाणि तेषां वृत्तिर्वर्तनं परिणाम इति यावत् । इन्द्रियाण्येव विषयाकारपरिणतानि प्रत्यक्षमिति हि तेषां सिद्धान्तः । अर्थस्य ग्राहकमित्यादि । ग्रहणेक्षयेत्यनेन बाह्यार्थापेक्षया
vvvvvvvvvv
For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतारः
२१ अमुना बहिरपि येऽर्थकलाकलनविकलं सकलमपि ज्ञानं प्रलपन्ति तातिरस्यति । स्वांशप्रहणे यन्तःसंवेदनं व्याप्रियते यथा तथा बहिरपि, इतरथा अर्थवज्ञानसंतानान्तराण्यपि विशीर्येरन् , स्वमदृष्टान्तेन तदनुमानस्योपप्लवमात्रतापत्तेः, स्वविज्ञानस्यैव तथा तथा विजृम्भणात् । तथा च प्रमाणप्रमेयप्रतिपायप्रतिपादककार्यकारणभावादयः प्रलीयेरन्, आत्मव्यतिरेकेणात्मीयपूर्वोत्तरक्षणयोरपि ज्ञानस्य प्रवृत्तिनिरोधापत्तेः । अद्वयविज्ञानतस्वसाधनेनानुकूलमाचरसीति चेत्, स्यादेतत्, यदि भवतः प्रमाणपरिदृष्टसकलव्यवहारोच्छेदनकुदर्शनवासनाहितादृष्टाद्वयतत्त्वपरिकल्पनात् प्रतिकूलं न स्यात् । तन्नार्थविरहेण बहिःप्रमाणभूतज्ञानोल्लासोऽस्ति, निर्हेतुकरवप्रसङ्गादिति । ग्राहकमिति च निर्णायकं द्रष्टव्यम् , निर्णयाभावेऽर्थग्रहणायोगात्। तेन यत ताथागतैः प्रत्यपादि
प्रत्यक्षं करूपमापोढमभ्रान्तम् [म्या० वि० ४] इति तदपास्तं भवति, तस्य युक्तिरिक्तत्वात् । तथा हि-ते निर्विकल्पकत्वेऽध्यक्षस्यायुक्ती: खेटयन्ति- किलेदमर्थसामर्थ्येनोदीयते, संनिहितार्थक्रियासमार्थग्राहकत्वात् । न चार्थे ध्वनयः सन्ति, तद्धेतुविलक्षणकारणान्तरजन्यत्वात् ततश्चासावुपनिपत्य स्वगोच. रसंवेदनमुस्थापयन् स्वाकारमनुकारयति । तन्न तद्ग्राहिणि विज्ञाने शब्दसंश्लेषो युक्तः। यद् याहकं तत्प्रत्यक्षमिति दर्शयति । न चार्थस्य ग्राहकमित्येतावतैवैतत् सिद्धमिति वाच्यम्, यत आत्मस्वरूपस्यार्थस्य प्राहकमित्येतावताप्यर्थस्य ग्राहकं भवत्येव । न चैवं केवलस्वांशयाहिणः स्वसंवेदनस्य प्रत्यक्षाव्यवच्छेदः, बहिरर्थनिराकरणपरान् योगाचारादीनधिकृत्यैव ग्रहणेक्षयेति वक्ष्यमाणपदस्यायोजनात् । बहिरपीति । न केवलमन्तर्मुखाकारेण ज्ञानमर्थप्रहणशून्यम्, चिद्रूपस्यैव तथा प्रतिभासनात्, अपि तु बहिर्मुखाकारेणापि । ये इति । योगाचारादयः। इतरथेत्यादि। संतानो ज्ञानप्रवाहः, तस्मात् विवक्षितादन्ये संतानान्तराणि । सदनुमानस्य संतानान्तरसाधकानुमानस्य, तथा हि-विवक्षितदेवदत्तादेरन्यत्र यज्ञदत्तादौ म्यापारव्याहारौ बुद्धिपूर्वको, व्यापारव्याहारत्वात्, संप्रतिपन्नव्यापारव्याहारवद, इति संतानान्तरसाधकानुमानम् । तस्मिन् व्यापारव्याहारयो नकार्यत्वेन प्रतिबन्धनिश्चयात् । एतस्य चानुमानस्य स्वप्नदृष्टान्तेनोपप्लवो भ्रान्तत्वम् । तथा हि- यथा सर्वे प्रत्यया निरालम्बमानाः, प्रत्ययत्वात्, स्वप्नप्रत्यवदिति भवदमिप्रायेण बहिरर्थसाधनस्य निरालम्बनतया बाह्यार्थाभावः, तथा संतानान्तरसाधनस्यापि निरालम्बनतया संतानान्तराभावः। व्यवहारेति । व्यवहारोऽ. बलाबालगोपालहालिकादिप्रसिद्धः। न चायं भ्रान्तः, क्रियाविरोधप्रसङ्गात् । तथा हि-भ्रमाद बहलामोदमोदकादनमिव सौगतानामुपलशकलभक्षणं सुगतपदद्वयाराधनवद्वा खरोष्ट्रदासीपदपर्युपास्तिश्च प्रसजति ; न चैतद् युगान्तेऽपि दृश्यते, तन्नायं भ्रान्तः। तद्धेविति। तस्य घटादेर. र्थस्य ये हेतवो मृदादयस्तेभ्योऽन्यानि यानि ताल्वादीनि कारणानि तज्जन्यत्वाद असावित्यर्थः। उपनिपत्येति । निकटीभूय । स्वाकारम् अर्थाकारम् । तद्ग्राहिणि अर्थपाहिणि ।
For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः
किं च यद्युत्पादकार्थोपयोगेऽपि तं तावन्न गृह्णीयात्, संवेदनमपि तु स्मरणसंपादितं तदभिधायकध्वनिसंयोजनं प्रतीक्ष्यमाणं तावदासीत, तर्हि दत्तो जलाअलिरर्थग्रहणस्य । तथा हि- तमर्थमपश्यंस्तस्मिन् गृहीतसंकेतं तदभिधायकं ध्वनिं नानुस्मरति, उपायाभावाद्, अननुस्मरंश्च पुरोवर्तिन्यर्थे न योजयति, स्मृत्युपस्थापनव्यतिरेकेण तथेोजनाशक्तेः, अयोजयंश्च भवदभिप्रायेण न पश्यतीति धान्ध्यादान्ध्यमापद्येत । यदि चेन्द्रियजमपि ज्ञानं विकल्पकलुषितमिष्येत, तदा तदपि मनोराज्यादिविकल्पवद् विकल्पान्तराविर्भावे सति निवर्तेत; नचैतदस्ति, संनिहित गोपिण्डगोचरस्य चक्षुर्जसंवेदनस्याश्वादिविषय विकल्पोदयेप्यनिवर्तनात् संहृतसकलविकल्पस्यापि च परिस्फुटसंनिहितार्थविषयदर्शनसिद्धेः । तन्नाक्षजं ज्ञानं शब्दसंपर्कमनुभवति । अत्र प्रतिविधीयते यत्तावदुक्तम्, अशब्दकार्थसामथ्र्यद्भवत्वाद् ध्वनिरहितमध्यक्षमिति, तदयुक्तम्, न हि शब्दासंपृक्तार्थजमित्येतावतैवाभिलापविनाकृतमिति वक्तुं शक्यम्, अन्यथा जडार्थजनितमिति जडमपि तत् स्यात् । अथ बोधरूपमनस्कारसाहित्याद् न जडमिति ब्रूषे, तथा सत्यभिलापसंसृष्टमनस्कारसंनियोगात् साभिलापमपि स्यात् । किं च विविक्ताः परमाणवः स्वाकारार्पणद्वारेण स्वगोचरं ज्ञानमुत्पादयन्तः कथमसन्तमात्मनि स्वावयवव्यापिनं कालान्तर संचरिष्णुमाकारं तत्र प्रथयन्ति । विभ्रमादिति चेन, इदानीमर्थे यदस्ति तदेव प्रतिभाति, तत्रासतोऽपि स्थूराकारस्य प्रतिभासनात् । तथा शब्दोऽपि यद्यविद्यमानोऽर्थे तदग्राहिणि ज्ञाने प्रतिभासेत, किं भूयेत ? यच्चोक्तं - स्मरणजनितशब्दसंयोजन प्रतीक्ष्यमाणमर्थोपयोगेऽपि यद्यासीतेत्यादि यावदान्ध्यमापद्येत तत् तावकपक्षे - तमिति अर्थम् । धान्ध्यादिति । धन्ध्यो जडः तस्य भावो धान्ध्यं जाड्यम् । विनिश्चयटीकायाम् - धन्थ्यो जड इति । क्वचित् ध्यान्ध्या दिति पाठस्तदैवं व्याख्या- धियो बुद्धेरान्ध्यं ध्यान्ध्यं जाड्यम्, -परं नायं पौराणिकः । संहृतेत्यादि । संहृत विकल्पावस्थायां संनिहितार्थ - विषयविशददर्शनाभिधानेनेन्द्रियजबोधस्य विकल्परूपतां निरस्यति, तथा हि- इन्द्रियजो घटादिबोधो विकल्परूपो न भवति, संहृतसकलविकल्पस्यापि पुंसो जायमानत्वात्, यः पुनर्विकल्परूपो नासौ संहृतसकलविकल्पस्य जायते, यथा मनोराज्यादिविकल्पः, न चायं संहृतसकल विकल्पस्य न जायते, तस्माद् विकल्परूपो न भवतीत्यत्रानुमानम् । विकल्परूपताभ्युपगमे संहृतसकलविकल्पस्य न प्रादुःष्यादिति बाधकम् । तत्रेति ज्ञाने । तत्रासतोऽपीति । परमाणुलक्षणेऽर्थेऽविद्यमानस्यापि प्रतिभासनात्, ज्ञाने इति शेषः । ताचकपक्षेऽपीति । अयमत्राभिप्रायः --
1
1
'यश्चोभयोः समो दोषः परिहारोऽपि वा समः ।
नैकः पर्यनुयोज्यः स्यात् तादृगर्थविचारणे ॥ १ ॥ इति । (लो० वा० ) १ मुद्रितपुस्तके " तस्माद्यत्रो भयोर्दोषः ", पर्यनुयोक्तव्यः " इति पठ्यते ।
“
For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्यापास्तार
पि समानम् । तथाहि- स्वलक्षणविषयन्द्रियजनिर्विकल्पकज्ञानसदावेऽपि न ताबविदतयानिदंतया वार्थव्यवस्थितिः, यावद्विधिप्रतिषेधद्वारेण विकल्पयुगलकं पाबाल मोदयते, यत्रैवांशे विकरुपं जनयति, तत्रैवास्य प्रमाणता- इति वचनात् । निर्विकल्पकस्य सतोऽपि व्यवहारं प्रत्यसस्कल्पत्वात् । स च विकल्पः संकेतकाल. भावितमभिकापसामान्यमनुस्मरत एवोत्पत्तुमर्हति, अभिलापसामान्यस्मरणवीज च कुतः प्रबुध्येत ? ताशदर्शनादिति चेत्, ननु तदपि दर्शनं निर्विकल्पकत्वादर्थ मातिशेते, तस्कथं सामान्यविषयविकल्पबीजं प्रबोधयेत् ? अर्थः पुनः सामान्यम्यवसायास्मिकां बुद्धिं न जनयेदिति भवतां कदाग्रहः । तदर्थवत् तद्विषयं दर्शनं व्यवसायशून्यत्वात् नाभिलापसामान्यगोचरस्मरणबीजं प्रबोधयति, तदप्रबुद्धं न स्मरणं जनयति, अजातं स्मरणं न शब्दं योजयति, अयोजितः शब्दो नार्थ निश्चापयति, अनिश्चितोऽर्थो न व्यवहारमवतरति, अनवतीणों नादृष्टाद्विशिष्यते, अवि. शिष्टः प्रमातुरान्भ्यं लक्षयतीति । तस्माद्यथाकथंचिनिर्णयाभावात् स्वयमप्रतीतमपि निर्विकल्पकदर्शनं वासनाप्रबोधद्वारेण विकल्पमुत्थाप्यात्मव्यापारमभिलापयति कतिचिदंशविषयम् , तथार्थोऽपि यदि चक्षुरादिसामग्यन्तःपातित्वेनाप्रतीत एव स्वयम्, तथास्वभावत्वात् । संकेतकालभाविताभिलापसामान्यविषयात्मसंस्कारप्रबोधद्वारेणात्मविषयमभिलापसंसृष्टं संवेदनमुल्लासयेत् नात्यन्तमयुक्तं पश्यामः । न चायं सविकल्पको बोधो मनोराज्यादिविकल्पकल्पः। चक्षुरादिसामग्रीसंपाद्यत्वात् । इतरस्य तु मनोमात्रप्रभवत्वात् । अतः कथं तद्वद्विकल्पान्तराविर्भावे निवर्तेत ? मानसविकल्प. स्यैव विकल्पान्तरेण निवर्तनात्, अस्य तु कारणसामर्थ्येन बलात् प्रवृत्तेः । एतेन संहृतसकलविकल्पावस्थायां नैष प्रादुःष्यादित्येतदपि प्रतिक्षिप्तम्, अस्य प्रमातुरिच्छया संहर्तुमशक्यत्वात् , मानसविकल्पसंहरण एव तत्सामोपपत्तेरिति । एतच्च शब्दसंपृक्तप्रत्यक्षपक्षादपि एकान्तनिर्विकल्पकप्रत्यक्षपक्षस्य पापीयस्तां दर्शयद्भि
नोदयते इति । अय वयेत्यादिदण्डकधातुः, नोदयतीति पाठे तु अट पट इट किट कट इ गतौ इत्यस्य प्रयोगः । स्मरणबीजमिति । स्मृतेः कारणत्वाद् बीजमिव बीजं संस्कारः । तस्मात् यथा कथंचिदिति । तस्मादिति हेतो पञ्चमी, यथेति दृष्टान्तोपदर्शनार्थः; कथंचित् केनचित् प्रकारेणेति । अयमिति । इन्द्रियजः । विकल्पकल्पः विकल्पसदृशः, कल्पशब्दस्य उपमार्थत्वात् । यदाह
सामर्थ्यवर्णनायां च छेदने करणे तथा ।
औपम्ये चाधिवासे च कल्पशब्दं विदुर्बुधाः ॥ १ ॥ चक्षुरादीति । आदिशद्वाद् रूपावलोकमनस्कारादयो गृह्यन्ते। इतरस्येति । मनोराज्यादिविकल्पस्य । तद्वत् मनोराज्यादिविकल्पवत् । एष इन्द्रियजो विकल्पः । पापीयस्तामिति । पापं पातकं तद्योगात् पक्षोऽपि पापः, । ततोऽयमनयोरतिशयेन पापः,
For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः रस्माभिरुग्राहि । परमार्थतः पुनः प्रत्यक्ष साक्षाच्छब्दोल्लेखो नेष्यते, विशदव्यव. सायेनार्थसाक्षात्करणचतुरत्वात्तस्य । केवलं तदपि संनिहितं परिरफुटं स्वावयवन्या. पिनं कालान्तरसंचरिष्णुं स्थगितक्षणविवर्त अलक्षितपरमाणुपारिमाण्डल्यं पदार्थान्तरैः सह समानासमानाकारं स्वपरमाणूनां सामान्याकारं स्तम्भादिकं पदार्थ गोचरयतीति सविकल्पमित्युच्यते, परपरिकल्पितक्षणक्षयिविविक्तपरमाणुलक्षणस्वलक्षणग्रहणप्रवणनिर्विकल्पप्रत्यक्षप्रतिषेधार्थ कथंचिदभिलापसंसर्गयोग्यगोचरतादर्शनार्थ था । एवं च प्रत्यक्षगोचरीकृतेऽर्थे संज्ञासंज्ञिसंबन्धग्रहणादयस्तद्विषयाः शाब्दव्यवहाराः सर्व एव निरुपचरिता घटन्ते इत्युक्तं भवति । यदि पुनः शब्द. संसर्गयोग्यप्रतिभासमध्यक्षं न स्यात् , ततः को दोषः इति चेद् , विकल्पानुत्थानेन सविकल्पव्यवहारोच्छेदप्रसङ्गः । तथा हि-निर्व्यवसायं दर्शनमित्यतः पाटवोपेतमपि स्मृतिबीजाधानं तदुत्तरकालभावि वा तादृशार्थदर्शनं तत्प्रबोधनमभ्यासवासनापाट. वेऽपि न विधातुमलम् , यतः सामान्य विकल्पोत्पत्त्या व्यवहारः प्रवर्तेत, क्षणिकत्वादिषु सकलकालं निर्विकल्पकाध्यक्षदृष्टतयाभ्युपगतेष्वपि तददर्शनात् । तस्मात् यत्र कुत्रचिदाशे पाश्चात्यव्यवहारप्रवृत्तिस्तत्र प्राचीनं संवेदनं निर्णायकमभ्युपगन्तव्यम् , अन्यथा क्षणिकत्वाधेशवत् सर्वाशेषु व्यवहारः प्रलीयेत । तन कदाचन कल्पनापो. ढत्वं प्रत्यक्षस्य प्रमातुरपि प्रतीतिगोचरचारितामनुभवति । अप्रतीतं चास्तीति श्रद्धातुं दुःशकम् , अतिप्रसङ्गादित्यलक्षणम् । अभ्रान्तत्वमपि न जाघटीति, भवद. भिप्रायेण स्थिरस्थूरार्थग्राहिणः संवेदनस्य विपर्यस्तरूपत्वात् , तद्विपरीतस्य तु स्वप्नकालेऽप्यप्रकाशमानत्वात् । तद्यदि यथावस्थितार्थप्राहित्वमभ्रान्तत्वम् , तन संभवत्येव, विविक्तक्षणक्षयिपरमाणनां कदाचिदप्यप्रतिभासात्, तेषां च पारमार्थिक. स्वात् । अथ व्यावहारिकाभिप्रायेण यदिदं घटादिकं स्वलक्षणमर्थक्रियाक्षमम् , सत्र यन्त्र भ्राम्यति तदभ्रान्तमित्यभिप्रेतम् , तर्हि कल्पनापोढपदमुत्सारणीयम् , इदानी. गुणागाद्वेष्ठेयसू ( सिद्ध० ७-३-९) इतीयस् । उदग्राहीति । उपन्यस्तम्, उत्पूर्व इनन्ती अहिरुपन्यासे वर्तते । यदजयः
उग्राहितमुपन्यस्ते बद्धाग्न्याहितमोरपि ---इति । समानासमानाकारमिति । सजातीयैः सह समानाकारं विजातीयैः पुनरसमानाकारम् । संबधग्रहणादय इति । आदिग्रहणाद् विशेषणविशेष्यभावग्रहः । तथाहीत्यादि।अभ्यासवासनापाटवेऽपि अभ्यासाद्वासना अभ्यासवासना। वासनेति पूर्वक्षानजनितामुत्तरसाने शक्तिमाहुस्तद्विदः । तस्याः पाटवं तस्मिघपि सति, अलम् समर्थम्, निर्व्यवसायेति च विशेषण. द्वारेण हेतुरुक्तः, निर्विकल्पत्वादाद्योत्तरदर्शने कर्तृणीति संस्कारतद्रोधनं यथाक्रमं कर्तुं न पारयत इत्युक्तं भवति । यत इति । स्मृतिबीजाधानतत्प्रतिबोधनाभ्याम् । तददर्शनादिति। व्यवहारादर्शनात् ।
For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
,
३३
मनेन सहावस्थानाभावात् । व्यवहारावतारिणो घटादिस्वलक्षणस्य निर्णयेनैव ग्रहणात्, अन्यथा व्यवहाराप्रवृत्तेः दृष्टस्याप्यदृष्टानतिशयनात् । तस्मात् व्यवसायारमकमध्यक्ष मित्येतदेव चार्विति स्थितम् ॥ अपरोक्षतया - इत्यनेन तु परोक्षलक्षणसंकीर्णता मध्यक्षस्य परिहरति, तस्य साक्षात्कारितया अर्थग्रहणरूपत्वादिति । ईदृशम् - इयमुना तु पूर्वोक्तन्यायात् सावधारणेन विशेषणकदम्बकसचिवज्ञानोपप्रदर्शनात् परपरिकल्पितलक्षणयुक्तस्य प्रत्यक्षतां प्रतिक्षिपति । एवं च यदाहुः इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्, तथा, सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तस्प्रत्यक्षम् इत्यादि, तदयुक्तमित्युक्तं भवति, अपूर्वप्राद र्भावस्य प्रमाणबाधितत्वात्, अत्यन्तासतां शशविषाणादीनामप्युत्पत्तिप्रसङ्गात् । तस्मादिदमात्मरूपतया विद्यमानमेव विशेषकृद्धेतुकलापसंनिधानात् साक्षादर्थग्रहण परिणामरूपतया विवर्तेत, तथा चोत्पन्नजन्मादिविशेषणं न संभवेत् । अथैवंविधासूचकमेवैतद्- इत्याचक्षीथाः, तथा सत्यविगानमेवेत्यास्तां तावत् । अधुना परोक्षलक्षणं दर्शयति- इतरदित्यादि । अपरोक्षतयार्थस्य ग्राहकं ज्ञानं प्रत्यक्षमिन्युकम्. तस्मादितरदसाक्षादर्थग्राहकं ज्ञानं परोक्षमिति ज्ञेयमचगन्धम्। स्वसंवेदना पेक्षया प्रत्यक्षमेव, बहिरर्थापेक्षय त दर्शयन्नाह - ग्रहणक्षया इति, छह ग्रहणं प्रक्रमाद् बहिः गवर्तनमुच्यते, अन्यथा विशपणवैयथ्यं स्यात्, तस्येक्षा अपेक्षा तया, बहिःप्रवृत्तिपर्यालोचनयेति यावत् तदयमर्थः - यद्यपि स्वयं प्रत्यक्षम्, तथापि लिङ्ग शब्दादिद्वारेण बहिर्विषयग्रहणे साक्षात्कारितया व्याप्रियते इति परोक्षमिच्यते । एतच्च बुभुत्सितार्थान्यथानुपपन्नार्थान्तरप्रतीतिवशादुभयधर्मकमिति सामान्य लक्षणसद्भावादेकाकारमपि विप्रतिपत्तिनिराकरणार्थं द्विधा भिद्यते । तद्यथा अनुमानं शाब्दं चेति । यतोऽद्यापि शब्दस्यार्थान्यथानुपपन्नत्वमेव परे न प्रतिपद्यन्ते, न चापृथक्कृतस्य तद्विविक्तं वक्तुं शक्यम्, अतो भेदेनो
व्यपदेशमन
पन्यासः ॥४॥
न्यायावतारः
Acharya Shri Kailassagarsuri Gyanmandir
1
अन्यथेत्यादि । निर्णयेन ग्रहणाभावे व्यवहाराप्रवृत्तेः, दृष्टस्यापि क्षणिकस्वलक्षणस्य अदृष्टादनतिशायनं अविशेषः अदृष्टादनतिशायनं तस्मात् । वज्युपसर्गस्य बहुलम् ( सिद्ध० ३-२-८६ ) इति बहुलग्रहणात् क्वचिदुत्तरपदस्य वा दीर्घत्वेन नरकनारका दिवदतिशयनमतिशायनं वेति संभवति ॥ इन्द्रियार्थसंनिकर्षेत्यादि । अत्र सूत्रे यत इत्यध्याहार्यम्, ततोऽयमर्थः -- इन्द्रियार्थसंनिकर्षोत्पन्नत्वादिविशेषणं ज्ञानं यत इन्द्रियार्थसंनिकर्षादिमंत्र तत्प्रत्यक्षम् ; ज्ञानं तु प्रत्यक्षप्रमाणफलम्, हानोपादानादिबुद्धयपेक्षया तु तदपि ज्ञानं प्रकारमैत्र । अव्यपदेश्यं व्यवसायात्मकमिति पदद्वयेन निर्विकल्प सविक मेदेन प्रत्यक्षन्य द्वैविध्यमाह शेषाणि तु ज्ञानविशेषणानि । सत्संप्रयोगेत्यादि । सता विद्यमानेन वस्तुना इन्द्रियाणां संप्रयोगे संबन्धे सति पुरुषस्य यो ज्ञानोत्पादस्तत्प्रत्यक्षम् | आदिशब्दान
ग्याया-५
For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः
तत्र तावदनुमानलक्षणमभिधित्सुराह
साध्याविनाभुनो लिङ्गात्साध्यनिश्चायकं स्मृतम् ।
अनुमानं तदभ्रान्तं प्रमाणत्वात्समक्षवत् ॥ ५॥ साध्याविनेत्यादि । इहाप्यनुमानमिति लक्ष्यनिर्देशः, तस्य प्रसिद्धतया अनूधस्वात् । साध्याविनाभुनो लिङ्गात् साध्यनिश्चायकमिति लक्षणनिर्देशः, तस्याप्रसि. द्वतया विधेयत्वादिति । अत्राप्यनुमानशब्दस्य कादिकारकव्युत्पत्तिक्रमेणार्थकथनं प्रमाणशब्दवद् द्रष्टव्यम् । ततश्चेहापि लिङ्गग्रहणसाध्याविनाभाविस्खलक्षणलिङ्गसंबन्धस्मरणकालात् अनु पश्चान्मीयते परिच्छिद्यतेऽर्थोऽनुमेयपावकादियेन ज्ञानेन तदनुमानमिति । तत् किंभूतमित्याह-साध्यनिश्चायकमिति। साधनमर्हति साधयितुं वा शक्य इति साध्योऽनुमेय इत्यर्थः, तस्य निश्चायकं तत्स्वरूपनिर्णायकमिति यावत् । तत्कुत इत्याह-लिङ्गात् , लिङ्ग यते गम्यतेऽर्थोऽने ति लिङ्ग हेतुः तस्मात् । किंभूतादित्याह साध्याविनाभुन इति । विना भवतीति विनाभु, ततोऽन्यदविनाभु, साध्येनाविनाभु साध्याविनाभु, साध्यं विमुच्य यन्न भवतीत्यर्थः, तस्मात् साध्य. निश्चायकं ज्ञानं तदनमानं स्मृतम् अभिप्रेत नीतिवनिरिति संबन्धः । तत्र लिङ्गात् साध्यनिश्वायकमित्यनेनानुमानस्य प्रत्यक्षशाब्दलक्षणसंकीर्णतां बारयति । साध्याविनाभुन इत्यनेन परप्रणीतलिङ्गलक्षणव्युदासमाचष्टे । .तश्च यत्परे प्रोचुः-पक्षधर्मस्वान्वयव्यतिरेकलक्षणरूपत्रयोपलक्षितानि त्रीण्येव लिङ्गानि अनुपलब्धिः स्वभावः कार्य चेति । तदुक्तम्
अनुमेयेऽथ तत्तुल्ये सद्भावो नास्तितासति । निश्चितानुपलम्भारमकार्याख्या हेतवस्त्रयः॥ इति ।
साक्षात्कारिप्रमासाधनं प्रत्यक्षमित्यादि गृह्यते ॥ ४ ॥
____ अनूयत्वादिति । ननु वदेरनुपूर्वस्य नानो वदः क्यप् च (सि० हे. ५-१-३५) इति क्य प्प्रत्ययो न प्राप्नोति, अनुपसर्गादित्यधिकारानुवृत्तेः, ततो व्यञ्जनान्तत्वाद् ध्यणि अनुवाद्यत्वादित्येव स्यात् । सत्यम्, अनुवदनमनून, संपदादित्वात् भावे स्विप , ततोऽनूदि अनुवादविषये साधु इति साध्वर्षे येऽनूवत्वादिति । पक्षधर्मान्वयेत्यादि। परे बौद्धाः । तदुक्तमिति । दिग्नागेनेति शेषः । अनुमेयेत्यादि। अनुमेयः पक्षः, तत्र सद्भावः प्रत्यक्षतोऽनुमानतो वा हेतोर्दर्शनम् ; तत्र प्रत्यक्षतः कस्मिंश्चित् प्रदेशे धूमस्य, अनुमानतः शब्दे कृतकत्वस्य । तथा तत्तुल्ये साध्यसभावाद् अनुमेयसमे सपक्षे इत्यर्थः, असति विपक्षे नास्तिता निश्चिता तृतीयं रूपम् । निश्चित इति लिङ्गविपरिणामेन पूर्वयोरपि रूपयोर्योज्यम् । यद्विनिश्चये- अन्ते वचनानिश्चितत्वं त्रिवपि रूपेषु द्रष्टव्यम् इति, एतल्लक्षणा अनुपलब्धि. स्वभावकार्याख्यानयो हेतवः । यथा कचिद्देशे न घटः, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः ।
For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतारः
तथान्ये अस्येदं कार्य कारणं संयोगि समवायि विरोधि चेति लैङ्गिकम्-इति, तथा, पूर्ववत् शेषवत् सामान्यतोदृष्टमित्यादि। तद्वालप्रलपितप्रायमित्यवगन्तव्यम् ,. सर्वत्र साध्याविनाभावित्वस्यैव गमकत्वात् तद्रहितस्य तु त्रैलक्षण्यलक्षितस्याप्यगमकरवात् , इतरथा तत्पुत्रत्वादीनामपि गमकत्वप्रसङ्गात्, नियमवत् । त्रैलक्षण्यं लक्षणं न यस्किंचित् , तेनायमप्रसङ्ग इति चेन्न, नियमेन साध्याविनाभावित्वस्यैवोद्दीपनात् , तञ्चेदस्ति किं त्रैलक्षण्यापेक्षया, तस्यैव गमकत्वात्। तथा हि-जलचन्द्रानभश्चन्द्रम् , कृत्तिकोदयाच्छकटोदयम् । पुष्पितैकचूतात्पुष्पिताशेषचूतान् , चन्द्रोदयात्कुमुदाकरप्रबोधम् , वृक्षाच्छायामित्यादि पक्षधर्मत्वविरहेऽप्यनुमिमीमहे । कालादिकस्तत्र धर्मी समस्येव, तत्र पक्षधर्मता लिङ्गस्य गृह्यते इति चेन्न, अतिप्रसङ्गात्। एवं वृक्षोऽयम् , शिंशपात्वात् । अमिरत्र, धूमात् । अन्य इति वैशेषिकाः। आस्पदम् कार्य कारणं संयोगि समवायि विरोधि चेति । लैङ्गिकमिति । लिङ्गाजातं लैङ्गिकम् , लिङ्गदर्शनाद यदव्यभिचारित्वादिविशेषणं ज्ञानं तद् यतः परामर्शज्ञानोपलक्षितात् कारकसमूहाद् भवति तल्लैङ्गिकमिति यावत् । तथा हि-कार्य कारणपूर्वकत्वेनोपलम्भादुपलभ्यमानं कारणस्य गमकम् । यथा-विशिष्टनदीपूरोपलम्भादुपरि वृष्टो मेघ इति । तथा हि-प्रचुरतरफलफेनपर्णकाष्ठादिवहनविशिष्टस्य नदीपूरस्य वृष्टिकार्यत्वेन पूर्वमुपलम्भात् तदुपलम्भे सति युक्तमनुमानम् अयं नदीपूरी वृष्टिकार्यः, विशिष्टनदीपूरत्वात् , पूर्वोपलब्धविशिष्टनदीपूरवत् , पूर उभयतटव्यापकोदकसंयोगः । कारणमपि कार्यजनकत्वेन पूर्वमुपलब्धरुपलभ्यमानं कार्यस्य लिङ्गम् । यथा विशिष्टमेघोन्नतिर्वर्षकर्मण इति। अथ कारणस्यावश्यं कार्यजनकत्वेनानुपलम्भात् , कार्याणां चानियतात् कारणादुत्पत्तेर्व्यभिचारः । तथा हि-मेघोन्नतिसद्भावेऽप्येकदा वृष्टिर्न दृष्टा, कार्य चानियतात् कारणादुत्पद्यमानं दृष्टम् । यथा वृश्चिकाद वृश्चिको जायते गोमयात् सपाच्चेति, तत्कथं कार्यात् कारणविशेषप्रतिपत्तिः कारणाच्च कार्यविशेषस्येति ? नैतदेवम् , कारणविशेषस्य कार्यविशेषगमकत्वम्, कार्यविशेषस्य तु कारणविशेषगमकत्वमित्यभ्युपगमात् । यस्तु विद्यमानमपि विशेषं नावबुध्यते, तत्र तस्यापराधो नानुमानस्येति । तथा धूमोऽग्नेः संयोगी। अथ संयोगस्योभयनिष्ठत्वाविशेष कथमेकं नियमेन हेतुरपरं च साध्यमिति व्यवस्था ? सत्यमिदम् , अविनाभावेऽपि समानमुत्पश्यामः । तथा हि - अविनामावस्योभयनिष्ठत्वात् कथमेषा व्यवस्थेति । अथ यस्योपलम्भादनुमेये प्रवृत्तिस्तदेव साधनं नान्यदिति चेत् , संयोगित्वेऽपि समानमेतत। समवायी चोष्णस्पर्शो वारिस्थं तेजो गमयतीति । विरोधी च यथा--अहिर्विस्फूजनविशिष्टो नकुलादेर्लिङ्गम् , वहिर्वा शीताभावस्येति । नयायिकाश्चाहुः-पूर्ववच्छेषवत्सामान्यतोऽदृष्टभित्यनेन सूत्रावयवेन तत्पूर्वकं निविधमनुमान पूर्ववच्छेषवत्सामान्यतोऽदृष्टं चेति सकलं सत्रं लक्षयति । तत्पूर्वकं प्रत्यक्षपूर्वकं त्रिविधमिति; अन्वयी व्यतिरेकी अन्वयव्यतिरेकी चेति । अथवा सूत्रावयवेनैव प्रकारान्तरेण त्रिविधं पदं व्याचष्टे, पूर्ववत् शेषवत् सामान्यतोऽदृष्टमिति । पूर्व साध्यं तद्व्याप्त्या यस्यास्ति तत्पूर्ववत् ।
For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः हि शब्दस्यानित्यत्वे साध्ये काककापादेरपि गमकस्वप्रसक्तेः । तत्रापि लोकादेधर्मिणः कल्पयितुं शक्यत्वात्। तथा अन्वयविकलेऽपि अनित्यः शब्दः, श्रावणत्वात्, इत्ययं सम्यग्हेतुतया समर्थयितं शक्य इति । नान्वयोऽपि हेतोर्लक्षणम् । तथा हितावकाकूतेनैव सकलं सत्त्वमनित्यतया क्रोडीकृतम्, इति भावधर्मः श्रावणत्वं कथमनित्यतां विहाय विपक्षे वर्तितुमुत्सहेत, तद्विकल्पस्य निःस्वभावतापत्तः, अनित्यताविनिर्मुक्तस्य सवस्यासंभवात् । एतेन सारमकं जीवच्छरीरम् , प्राणादिमत्वात् , निरात्मकत्वे तद्वैकल्यप्रसङ्गात् , घटादिवत् . इत्ययमपि गमको व्याख्यातः, साध्यार्थान्यथानुपपनत्वस्यात्रापि सद्भावात् । पक्षधर्मत्वान्वययोस्त्वलक्षणतया प्रतिपादनात् । तथा कार्यस्वभावानुपलब्धिरूपलिङ्गन यनियमोऽपि किल तादात्म्यतद. त्पत्तिलक्षणसंबन्धास्तित्वमेतेवेवेति यः क्रियते, सोप्ययुक्तः, प्रकृतसंबन्धद्वयवि. कलस्थापि रूपादे रसादिगमकत्वदर्शनात् । मा भूत्तस्य तादात्म्यंतदुत्पत्तिभ्यां गमकत्वम, समवायाद्भविष्यति; तथापि नान्यथानुपपन्नत्वमेव हेतोर्लक्षणमिति यदि वैशेषिको मन्येत. सोऽन्यथा निर्लोठनीयः। स हि विकल्पतः पर्यनुयोज्यः, समवा. यिभ्यः समवायोऽभिन्नो भिन्नो वा । यद्यभिन्नः, समवायिन एव तर्हि, न समवायः; तदव्यतिरिक्तत्वात् , तत्स्वरूपवत्। भिन्नश्चेत् , स कथं तेषु वर्तेत सामस्त्येन आहोस्विदेकदेशेन । तद्यदि सामत्येन, तदयुक्तम् , समवायबहुत्वप्रसङ्गात् , प्रतिसमवायि तस्य परिसमाप्ततापाप्तेः । अर्थकदेशेन, तदप्यचार, सांशताप्रसङ्गोन निरवयवत्वक्षतेः, स्वांशवर्तनेऽपि सामस्त्यैकदेशचोद्यावताराच्च। तत्रापि सामस्त्यपक्षे बहुस्त्वं तदवस्थमेव । एकदेशपक्षे त्वंशान्तरप्रसङ्गेनानवस्था । तन्न समवायबलाद् गमकतां प्रत्याशा
o
m
..
.
साध्यसजातीयं च शेषः, तद् यस्यास्ति तच्छेषवत् । सामान्यतश्च विपक्षेऽदृष्टम् , चशब्दात् प्रत्यक्षागमाविरुद्धं अस प्रतिपक्षं चेति । एवं च पञ्चरूपम् , अन्वयव्यतिरेकयोरन्यतररूपाभावे च तत्तपमनमानमिति । अथवा पूर्ववन्नाम यत्र कारणेन कार्यमनुमीयते, यथामेघोन्नत्या भविष्यति वृष्टिरिति । प्रयोगस्तु-अमी मेघा वृष्टिमन्तः, गम्भीरगर्जितत्वेऽचिरप्रभावत्वे च सत्युन्नतत्वान, ये एवं ते वृष्टिमन्तः; यथा वृष्टिमत्पूर्वमेघाः, तथा चामी, त. स्मात्तथा । शेषवन्नाम यत्र कार्यग कारणमनुमीयते, यथा नदीपूरदर्शनाद् वृष्टिः । प्रयोगस्तु उपरिश्रृष्टिमद्देशसंबन्धिनी नदी, शीघ्रतरस्रोतस्वे फलफेनकाष्ठादिवहनत्वे च सति पूर्णत्वात, तदन्यनदीवत् । सामान्यनोदृष्टं नाम अकार्यकारणभूतेन यत्राविनाभाविना विशेषणेन विशेप्यमाणो धर्मो गम्यते, यथा-बलाकया सलिलमिति । प्रयोगोऽयम्-बलाकाजहत्रुत्तिप्रदेशो जलवान् , बलाकावत्त्वात. संग्रतिपन्नप्रदेशवदिति । तत्पुत्रादीनामिति । स श्यामः, तत्पु. त्रवान, परिदृश्यमानपुत्रवदिति । आदीति। आदिशब्दात् निरुपाधिसंबन्धबोधसमुत्थसाध्य. प्रमामाधन मनुमान मित्यादिग्रहः । आदिशब्दात् पक्कान्येतानि आम्रफलानि, एकशाखाप्रभवत्वात् , उपभुज्यमानाम्रफलबादित्यादिपरिग्रहः ।
For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Patarare:
३७
विधेया, तस्यैव तत्र दुःस्थितत्वात् । एतेन संयोगिनाऽपि गमकता प्रत्युक्ता, समानखूप गत्वात् । विरोधिनोऽपि विरुद्धाभावगमकत्वमन्यथानुपपचत्वमेव सूचयति, तदभावे गमकत्वायोगात् । एवं परपरिकल्पितमन्यदपि लिङ्गलक्षणं यद्मकता तदन्यथानुपपचत्वं न व्यभिचरति, साध्यं विनाप्युपपद्यमानस्य गमकतावैकल्यादिति, अत्रैव व्यापके लिक्लक्षणे अन्तर्भावनीयम्, विपरीतं निरसनीयमिति स्थितम् । तदेवमनुमानलक्षणं प्रतिपाशाधुना यच्छौ छोदनिशियैर्म्यगादि - यदुत भ्रान्तमनुमानम्, सामान्यप्रतिभासित्वात् । तस्य च बहिः स्वलक्षणे व्यतिरेकाव्यतिरेकविकल्पाभ्याम पाक्रियमाणतया अयोगात्, तद्रूपतया च तेन तस्याध्यवसायाद् अतस्मिंस्तद्ग्रहणस्य च भ्रान्तिलक्षणत्वात् । प्रामाण्यं पुनः प्रणालिकया बहिः स्वलक्षणबलायातत्वादनुमानस्य । तथा हि-नार्थं विना तादात्म्य तदुपत्तिरूपसंबन्धप्रतिबद्धलिङ्गसद्भावः न तद्विना तद्विषयं ज्ञानम्, न तज्ज्ञानमन्तरेण प्रागवधारित संबन्धस्मरणम्, तदस्मरणे नानुमानमिति, अर्थाव्यभिचारित्वाद् भ्रान्तमपि प्रमाणमिति संगीर्यते । तदुक्तम्
Acharya Shri Kailassagarsuri Gyanmandir
अतरिंगस्तद्रहो भ्रान्तिरपि संबन्धतः प्रमा । इति ।
तदपाकर्तुमाह-तद्भ्रान्तमित्यादि । तदनुमानं भ्राम्यति स्वगोचरे विपर्यस्यतीति भ्रान्तम्, ततोऽन्यदभ्रान्तम् अविपरीतार्थग्राहीति यावत् इयं च प्रतिज्ञा; प्रमीयते यथावस्थितोऽर्थः परिच्छिद्यतेऽनेनेति प्रमाणम्, तद्भावस्तत्त्वं तस्मात्, अयं तु हेतुः; संगतम क्षाणामिति समक्षम्, तदिव समक्षवदिति दृष्टान्तः तदिदमनुमानस्य अन्ततानिराकारकं संपूर्णावयम्, उपनयनिगमनयोरवयवत्रयप्रतिपादनेनैवाक्षिप्तस्वात् प्रमाणं सूचितम् । प्रयोगस्स्वेवं द्रष्टव्यः - अभ्रान्तमनुमानम्, प्रमाणत्वात् इह यत् यत् प्रमाणं तत्तदभ्रान्तं यथा समक्षम्, तथा च प्रमाणं भवद्भिरभ्युपगम्यते अनुमानम्, तस्मात्प्रमाणत्वादभ्रान्तमिति प्रतिपद्यन्तामिति । तत्रार्थवादी तावत्समक्ष
For Private And Personal Use Only
·
विरोधिन इत्यादि । विरोधी वह्निः स्वविरुद्धस्य शीतस्य असत्त्वं बोधयति । विरुद्धाभावगमकत्वमित्युपलक्षणम्, विरुद्धसद्भाव गमकत्वस्यापि दर्शनात् । अत एव पूर्वमहिर्विस्फूर्जित विशिष्टो नकुलादिलिङ्गमित्युक्तम्, तस्य च सामान्यस्य तद्रूपतया च तेन तस्याध्यवसायादिति, स्वलक्षणरूपतया चानुमानेन सामान्यस्य विकल्पनात् । अतस्मिन् अस्वलक्षणे तद्ग्रहस्य स्वलक्षणतया परिच्छेदस्य भ्रान्तिरपि संबन्धतः प्रमेति । अमुमेवार्थं दृष्टान्तपूर्वकं विनिश्चये धर्म कीर्तिरकीर्तयत् । यथा
मणिप्रदीप प्रभयोर्मणिबुद्धयाभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ १॥ यथा तथा यथार्थत्वेऽप्यनुमानतदाभयोः । अर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् ॥ २ ॥ इति ॥ ५ ॥
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
टीका-टिप्पनसहितः लक्षणे दृष्टान्ते साध्यविकलतामाविर्भावयितुं न पारयति, स्वयमेव समक्षस्याभ्रान्ततयाभ्युपगमात् । शून्यवादिनः समस्तापलापित्वात् प्रमाणप्रमेयव्यवहारं प्रत्य. योग्यतैवेति न तमधिकृत्य स्वसाधनदोषाः परिहर्तव्याः, स्ववचनबाधितप्रतिज्ञत्वेन तद्वादोत्थानाभावात् । तथा हि-सर्वाभावप्रतिपादकं वचोऽस्ति, नास्ति वा । यद्यस्ति तर्हि प्रतिज्ञाहानिः । अथ नास्ति, सकलभावसिद्धिः, प्रतिषेधकाभावात् ॥ ५॥
ज्ञानवादी पुनर्वेद्यवेदकाकारविकलं सकलविकल्पगोचरातीतं निर्विकल्पक विविक्तपारमार्थिकस्वसंवेदनवेद्यं संवेदनमागूर्यानादिकालालीनवासनाबलप्रभावित ग्राह्यग्राहकाकारकलुषितं बहिष्प्रथमानं निखिलमपि ज्ञान विपर्यस्ततया प्रतिजानानः समक्षलक्षणस्य प्रकृतदृष्टान्तस्य साध्यशून्यतामभिदध्यात् , अतस्तन्मतविकु. हनार्थमाह
न प्रत्यक्षमपि भ्रान्तं प्रमाणत्वविनिश्चयात् ।
भ्रान्तं प्रमाणमित्येतद्विरुद्धं वचनं यतः ॥ ६॥ यगवतश्चेतसि विवर्तते, यदुत न केवलमनुमानं भ्रान्तम् , किं तर्हि यद्भवद्भिदृष्टान्ततयोपात्तं प्रत्यक्षं तदपि भ्रान्तमेव, सर्वमालम्बने भ्रान्तमिति वचनात् । तदेता, कुत इत्याह-प्रमाणत्वविनिश्चयादिति । प्रमाणभावनिर्णयादित्यर्थः। ननु च प्रमाणतामभ्रान्ततान्यथानुपपन्नां यदि परः प्रतिपद्येत, ततस्तामभ्युपगच्छन् कथं भ्रान्तताविप्रतिपत्तिं विदध्यादिति पार्श्वस्थितवचनावकाशमाशङ्कय, भ्रान्तताप्रमाणतयोर्विरोधसाधनेन ततः प्रमाणतां व्यावानन्यशरणतया प्रतिज्ञाताभ्रान्तताकान्तां तां दर्शयन्नाह- भ्रान्तमित्यादि । भ्रान्तं विपर्यस्तं अथ च प्रमाणं ग्राह्यपरिच्छेदहेतुरित्येतद्वचनमेयंविधार्थप्रत्यायको ध्वनिर्विरुद्धं, पूर्वापरव्याहतार्थगर्भकत्वात् । ननु च नैवास्य विरुद्धता, तथा हि- अविदितपरमार्थव्यावहारिकाभिप्रायेण लोकसंवृति घटयन्तो वयं दृढतरवासनाप्रबोधसंपादितसत्ताकयोः प्रत्यक्षानुमानयोः प्रमाणतामाचक्ष्महे, तदभिप्रायेण दर्शितार्थप्रापकत्वेन तयोरविसंवादकत्वात् , शिथिलवासनौन्मुख्यनिर्मितजन्मकयोः पुनरप्रमाणताम् , तदाकृतेनैव दर्शितेऽर्थे विप्रलम्भनादिति, भ्रान्ततां पुनस्तस्वचिन्तकाभिप्रायेण सकलस्य बहिरुपप्लवमानस्य ग्राह्यग्राहकाकारकालुष्यदूषितस्य प्रतिभासस्य पारमार्थिकाद्वयसंवेदनविपर्यस्तरूपत्वादाभदध्महे, बहिः प्रतिभासस्य तद्ग्राह्यार्थविचाराक्षमतयोपप्लुतरूपत्वात् । तथा हिअर्थोऽवयविरूपः अवयवरूपो वा स्यात् , गत्यन्तराभावात् । न तावदवयविरूपो
__आगूर्येति प्रतिज्ञाय। ततो भ्रान्ततायाम् । तां प्रमाणताम् । संवृतिमिति कल्पनाम् । यदाहुः
अनिरूपिततत्त्वार्था प्रतीतिः संवृतिर्मता । औन्मुख्यमिति आभिमुख्यम् । तदाकृतेन व्यावहारिकाभिप्रायेण ।
For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतारा
विचारं क्षमते, अवयवविरहे अवयविस्वायोगात् , तेषु च तद्वृत्तिविकल्पानुपपत्तेः। तथा हि- तेषु असावेकदेशेन वर्तते, सामस्त्येम वा। न तावदेकदेशेन, तस्य स्वयं निरवयवत्वात्। अवयववृत्तिनिमित्तमंशान्तरकल्पने तद्वृत्तावप्यंशान्तरकल्पनप्रसङ्गः, तथा चानवस्था । नापि सामस्त्येन, प्रत्यवयवं परिसमाप्तरूपतयावयविबहुत्वप्रसङ्गात् । भेदपक्षे दोषोऽमम् , अभेदपक्षे नास्तीति चेत् , न, तत्राप्यवयवमात्रम् भवयविमानं वा स्यात् , इतरेतराव्यतिरिक्तत्वात् , इतरेतरस्वरूपवत् । किं च समस्तावयवण्यापिनोऽवयविनोऽभ्युपगमे पटादेरेकदेशरागकम्पदर्शनादिषु सकलरागकम्पदर्शनादीनि दुर्निवाराणि स्युः, एकस्य रागारागादिविरुद्धधर्माध्यासायोगादिति । नाप्यवयवरूपोऽर्थो विचारगोचरचारी, करचरणशिरोग्रीवादीनामवयवानां स्वावयवापेक्षया अवयविरूपतया तद्दषणेनैवापास्तस्वात् । परमाणूनां निरंशतया अवयवत्वमुपपद्यत इति चेत्, न, तेषामपि दिक्षट्कसंबन्धेन षडंशतापत्तेः, अन्यथावस्थानाभावात् , ततश्चार्थविरहात्तदुन्मुखो मायाकारोऽलीकः, तदलीकतायां ग्राहकाकारोऽपि नावस्थानमाबध्नाति, ग्राह्याभावे ग्राहकायोगात् , तदपेक्षयैव तत्स्वरूपस्थितिः, ग्राह्यग्राहकाकारविलये च बोधाकारोऽवशिष्यते, तस्य सर्वत्राव्यभिचरितरूपत्वात् , तस्मात् स एव पारमार्थिक इति | अत्र प्रतिविधीयते-यदवादि संवेदनमद्वयं पारमार्थिकम् , मायग्राहकाकारप्रवृत्तं पुनरतात्त्विकमिति, तदयुक्तम् , प्रमाणाभावात् । तथा हि-बहिरन्तश्चानेकाकारतया हर्षविषादादिभिः स्थिरस्थूरताद्यनेकधर्मपरिकरितार्थग्रहणपरिणामैश्च विवर्तमानं संवेदममुपलभ्यते, न पुनर्वेद्यवेदकाकारविविक्तं याहग् भवद्भिरुपवर्ण्यते ज्ञानं तादृशं कस्यचित् कदाचन प्रतीतिगोचरचारितामनुभवति, अद्वयप्रतिभासस्य स्क्मदशायामप्यननुभूतेः । न च तत्त्वचिन्तका अपि प्रमाणमन्तरेण स्वाकृतं प्रतिष्ठापयन्तः प्रेक्षावतामवधेयवचना भवन्ति, अन्यथैकमवेतनमव्ययमपि ब्रह्मानेक चेतनं क्षणभङ्गुरताक्रान्तमविद्यातः प्रथत इति ब्रुवाणो. प्रनिराकार्यः स्यात् । यदपि बहिरर्थनिराकरणधिया अवयव्यवयवद्वारेण दूषणमदायि, तदपि बहिरन्तः प्रथमानसकलासुमत्प्रतीतप्रतिभासमुदरनिर्दलितशरीरतया भक्तमध्यनिष्ठयूतदर्शिनः पुरतो विप्रतारणप्रवणकुहिनीशपथप्रायमिति न विद्वजनमनांसि रअयति, प्रत्यक्षप्रतिभासापह्नवे तन्मूलकत्वात् कुयुकिविकल्पामामुत्थाना. भावात् । किं च संवेदनस्यापि सितासिताद्यनेकाकारेष्वेकस्य वर्तने भेदाभेदसामस्त्यैकदेशादियोचं समानमेवेति न दूषणम् । अनेकाकारविवर्तस्यालीकत्वास तेन सह संवेदनस्य पारमार्थिकस्य भेदाभेदादिचिन्तेति चेत्, ननु एवामितरेतराश्रयं दुरुत्तरदिक्षट्केत्यादि । षड्दिसंबन्धान्यथानुपपत्त्या परमाणूनां सावयवतेत्यभिप्रायः। अवधेय. बचना आदेयाचसः । ब्रह्म तत्त्वरूपम् । संवेदनस्यापीत्यादि । एकस्यति । चित्रज्ञानस्य, झाने झेकस्मिन्नैव नीलपीतादयो बहव आकाराः प्रतिभान्ति, ततस्तेषु नीलपीतायाकारेषु कथ
For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः माठौकते । तथा हि- तदलीकत्वसिद्धावद्वयसंवेदनसिद्धिः, तस्सिद्धौ च तदलीकत्व. मिति न्यायात् । अन्यच्च अद्वयमप्येकक्षणवर्ति संवेदनं यथा पूर्वोत्तरक्षणाभ्यां संव. न्धमनुभवति, तथा निरंशा अपि यदि परमाणवो दिगंशैः परमाण्वन्तरैर्वा संश्लेष. मागच्छेयुः किमयुक्तं स्यात् । न चावयव्यवयवयोरेकान्तः पतिरेकाव्यतिरेकपक्षे यहू. षणं तदस्मत्पक्षबाधाकरम् , परस्पराविनि ठितरूपयोर्विवक्षया संदर्शनीयभेदयोस्तयोरभ्युपगमात् , बहिरन्तश्च तथैव प्रकाशमानत या नमोनिहोतुमशक्यत्वात् । एतेन रागारागकम्पाकम्पादिविरोधोद्भावनमपि प्रतिव्यूढम् , प्रमाणप्रसिद्धेऽर्थे विरोधाभावात् , प्रमाणबाधितस्यैव विरुद्वत्वात् , कुयुक्तिविकरूपानां च प्रत्यक्षापह्नवे निर्म. लतया बाधकस्वायोगात् , तदुद्दलितत्वेनोत्थानाभावात् , भिन्नप्रवृत्तिनिमित्तस्वाच सर्वधर्माणां तद्विपर्ययसंपाद्या विरोध दुरापास्त एव । किं च, स्वयमेव संवेदनं परमार्थसंव्यवहारापेक्षया प्रत्यक्षाप्रत्यक्षसविकल्पकाविकल्पकभ्रान्ताभ्रान्तादरूपमभ्युपयतो बहिरर्थे विरुद्धधर्माध्यासप्रतिषेधबुद्धिः केवलं जाड्यं सूचति । तन्न प्रमाणं कथं. चिद् भ्रान्तं समस्ति, स्वरूपप्रच्यवसङ्गादिति स्थितम् । ननु च तहर्शितार्थालीकतया ज्ञानस्य भ्रान्सता, न स्वरूपेण, न च तदुदयसमये कस्यचिदिदमलीकार्थम् , इदं स्वनलीकार्थमिति विवेकेनावधारणं समस्ति; भ्रान्तताभ्रान्तताभिमतयोस्तदेकरूपतया प्रकाशनात् । यदा च विशददर्शनपथचारिणोऽपि शशधरयुगलादयोऽलीकतामाविशन्तो दृश्यन्ते, तदा सकलसत्यार्थताभिमतप्रतिभासेष्वप्यलीकार्थताशकानिवृत्तेरनाश्वास एव । न च तदर्थप्राप्त्यादिकमारेकानिराकरणकारणं कल्पनीयम् ,
मेकं झानं वर्तते इति विचारः प्रवर्तते एव । तदुइलितस्वेनेति । प्रत्यशापह्नवेन कुयुक्तित्रिकल्पानां निर्दलितत्वादुत्थानाभावः, प्रत्यक्षाभावे हि कचित् कस्याप्यदर्शने कथं कुयुक्तिविकल्पाना संभवः ? भिमप्रवृत्तिनिमित्तस्वादिति । पर्यायरूपतया हि एकत्वपरिणामरूपस्यावयविनः तन्तुभ्यो भेदः, द्रव्यरूपतयाऽभेदः, एवमुत्पादादिधर्माणामपि विरोधाभावो बोद्धव्यः, उत्तरपर्यायस्य युदयः पूर्वपर्यायस्य व्ययः द्रव्यस्य स्खनुयायिनो प्रौव्यमिति । परमार्थेस्यादि। परमार्थसंव्यवहारापेक्षयेति एतद् यथासमवं योज्यं न यथाक्रमम्, तेन परमार्थापेक्षया संवेदनं प्रत्यक्षम् स्वसंवेदनरूपत्वात्; संव्यवहारापेक्षया त्वप्रत्यक्षम्, अर्थाभावेऽप्यपरिच्छेदात्मकत्वेन लोकैरध्यवसायात् , तथा परमार्थापेक्षया विकल्परहितम्, सर्वविकल्पाना स्वात्मनि निर्विकल्पत्वात् ; संव्यवहारापेक्षया तु विकल्पकलुषितम् , असतो बहिरर्थस्य तेन विक. ल्पनात् , तथा परमार्थापेक्षया अधान्तम् , अानमात्रस्य वास्तवत्वात् ; संव्यवहारापेक्षया च आन्तम् , अविद्यमानबाद्यवस्तुनि बहीरूपतयार्थस्य ग्राहकत्वात्। आदिग्रहणात् परमार्थापेक्षया प्रमाणम् संव्यवहारापेक्षया स्वप्रमाणमित्याद्यपि द्रष्टव्यम् । बहिरथें बाद्यवस्तुनि मदामेदा. दिविरुद्धधर्माध्यासने कृत्वा हेतुना वा प्रतिषेधबुद्धिः केवलं मन्दतां प्रकटयति । तदर्थप्राप्स्यादिकमिति । तस्य प्रतिभासमानस्य जलादेरर्यस्य प्राप्तिः, आदिशब्दात् पानाव.
For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतार:
स्वप्नावस्थायां तत्सद्भावेऽप्यलीकार्थतासिद्धेः । बाधकप्रत्ययोपनिपातात् तस्यासत्यार्थतेति चेत्, न, तस्य स्वगोचरपर्यवसितत्वेन बाधकत्वायोगात् । अन्यथा नीलमाददाना देवदत्तबुद्धिः प्राक्प्रवृत्तपीतबुद्धर्बाधिकापद्येत, सर्वप्रतिभासस्य बाधकामावसिद्धेश्च समानता । तस्माद् भ्रान्ताभ्रान्तज्ञानभ्रान्तिरियं भवताम् , विवेकाभावेन सर्वस्यालीकार्थत्वादिति ॥६॥
अन्नाहसकलप्रतिभासस्य भ्रान्तत्वासिद्धितः स्फुटम।
प्रमाणं स्वान्यनिश्वायि द्वयसिद्धौ प्रसिध्यति ॥ ७ ॥ एवं मन्यते- योऽपि समस्तसंवेदनस्य भ्रान्ततां प्रतिजानीते, तेनापि सत्साध. कस्याभ्रान्तताभ्युपगन्तव्या, तद्भ्रान्तत्वे तत्प्रतिपादितार्थालीकत्वेन सकलज्ञानाभ्रान्तताप्रसङ्गात् , अन्यथा तद्धान्तत्वायोगात्। एवं च तजातीयमन्यदप्यभ्रान्तं स्यात् , ततश्च सकलप्रतिभासस्य समस्तसंवेदनस्य भ्रान्तत्वासिद्धितो विपर्यस्तत्वानिष्पत्तेः यत् स्फुटं स्वान्यनिश्चायि सुनिश्चिततया स्वपरप्रकाशकं तत्प्रमाणमिति संबन्धः । तच्च द्वयसिद्धौ स्वरूपार्थलक्षणयुग्मनिष्पत्तौ प्रसिद्धयति निष्पद्यते, अन्यथा प्रमेयाभावे प्रमाणाभावात् । तस्मात् प्रमाणमुररीकुर्वाणेनार्थोऽप्यभ्युपगन्तव्य इत्य. भिप्राय इति ॥ ७ ॥
तदेवं स्वार्थानुमानलक्षणं प्रतिपाद्य तद्वतां भ्रान्तताविप्रतिपत्तिं च निराकृत्या. धुनाप्रतिपादितपरार्थानुमानलक्षण एवाल्पवक्तव्यत्वात् तावच्छाब्दलक्षणमाह
दृष्टेष्टाव्याहताद्वाक्यात्परमार्थाभिधायिनः ।
तत्त्वग्राहितयोत्पन्नं मान शाब्दं प्रकीर्तितम् ॥८॥ अत्रापि शाब्दम् इति लक्ष्यम्, अनूद्यत्वात् । दृष्टेष्टाव्याहताद् इत्यादि लक्षणम् , विधेयत्वात् । दृष्टेन प्रमाणालोकितेन इष्टः प्रतिपादयिषितोऽव्याहतो अनिराकृतः सामर्थ्यादर्थो यस्मिन् वाक्ये तत्तथा, प्रमाणनिश्चितार्थाबाधितमिति यावत्, तस्मात् । परमोऽकृतिमः पुरुषोपयोगी शक्यानुष्ठानो वार्थो वाच्यस्तमभिधातुं शीलं गाहनाद्यर्थक्रियापरिग्रहः । तस्येति । स्वप्नन्नानस्य । तस्य बाधकप्रत्ययस्य । समानतेति। न कश्चित्प्रतिभासो बाध्यो नापि च बाधकः । विवेकाभावेनेति । विवेको भ्रान्तात् स्वप्नज्ञानादेरभ्रान्तस्य पार्थक्येन व्यवस्थापनम् ॥ ६ ॥
योऽपीति । योगाचारादिः । भ्रान्ततामिति । सर्वमालम्बने भ्रान्तम् इति वचनात् तत्साधकस्य समस्तसंवेदनभ्रान्ततासाधकस्य, निरालम्बनाः सर्वे प्रत्ययाः, प्रत्ययत्वात् , स्वप्मप्रत्ययवत् , इत्यनुमानस्य । तद्भ्रान्तत्वे निरालम्बनतासाधकानुमानालीकत्वे ॥ ७ ॥
रहेनेत्यादि । अयं भित्राधिकरणस्त्रिपदो बहुव्रीहिः, यदि वा इष्टोऽव्याहतोऽर्थो तत्र तदिष्टाव्याहत वाक्यम् , तदनु दृष्टेन प्रमाणनिर्णीतेन इष्टाव्याहतमिति तत्पुरुषः। परमोऽ.
न्याया
For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः यस्य तत् परमार्थाभिधायि, विशिष्टार्थदर्शकमित्यर्थः। ततः तस्वग्राहितयोत्पन्नम् प्रकृतवाक्यप्रतिपाद्यादानशीलतया लब्धारमसत्ताक यम्मानं तच्छाब्दमिति प्रकीर्तितम् उपवर्णितं पूर्वाचारिति संबन्धः। तत्र दृष्टेष्टान्याहताद् इत्यनेन कुतीर्थिकबरसा लौकिकविप्रतारकोक्तीनां च शाब्दतां निरस्यति, प्रमाणबाधितत्वात् । बाक्यात, इत्यमुना तु वाक्यस्यैव नियतार्थदर्शकत्वात् परमार्थाभिधायितेति दर्शयन् पदाच्छान्दाभावमाह । परमार्थाभिधायिनः इत्यनेन ज्वरहरतक्षकचूडारनालंकारोप. देशादिवचनप्रभवज्ञानस्य निष्फलतया प्रामाण्यं निराचष्टे । तस्वग्राहितयोत्पन्नम् इत्यमुना त्वेवंभूतादपि वाक्यात् श्रोतृदोषाद् विपरीतार्थग्रहणचतुरतया प्रादु. भूतस्य शाब्दत्वं वारयति । मानम् इत्यनेन अन्तर्भावितप्रोपसर्गार्थेन शाब्दे परस्या. प्रामाण्यबुद्धिं तिरस्कुरुते, तदप्रामाण्ये परार्थानुमानप्रलयप्रसङ्गात् , तस्य वचनरूप. स्वात् । त्र्यवयवहेतुसूचकत्वेनोपचारतस्तस्य प्रामाण्यं न तस्वत इति चेत् , न, भप्रामाण्यस्य सूचकस्वायोगात् । ननु हेतुप्रतिपादने यदि तत् प्रमाणम्, ततो हेतुसमर्थकप्रमाणान्तरप्रतीक्षणं न विशीर्येत, तेनैव निर्णीतस्वरूपत्वात्तस्य प्रमाणसिद्धे पुनः प्रमाणान्तरवैयर्थ्यात् । नैतदस्ति, भवत्परिकल्पिताध्यक्षस्याप्रामाण्यप्रसजात् , तहर्शितेऽर्थे विकल्पप्रतीक्षणात्तस्यैव प्रामाण्यमासज्येत। तद्गृहीतमेवार्थमसावभिलापयतीति चेत् , शब्दप्रतिपादितं हेतुं प्रमाणान्तरं समर्थयते इति समानो न्यायः ॥ ८॥
शाब्दं च द्विधा भवति- लौकिक शास्त्रजं चेति । तत्रेदं द्वयोरपि साधारण लक्षणं प्रतिपादितम् , समर्थनं पुनरविप्रतारकवचनप्रभवस्येहादिवाक्यप्रस्ताव एव लौकिकस्य विहितम् , शास्त्रजस्य तु विधातम्यमिति यादृशः शास्त्रात्तजातं प्रमाण. तामनुभवति तदर्शयति -
कृत्रिमः पुरुषोपयोगी शक्यानुष्ठानो वेति । वाशब्दः समुच्चये, ततोऽयमर्थः- पुरुषोपयोगी शक्याजुष्ठानश्च योऽर्थः स परमोऽकृत्रिम इत्युच्यते, तत्र पुरुषोपयोगी इत्यनेन शक्यानुष्ठानानामपि शवशरीरोद्वर्तनादीनां पुरुषानुपयोगिनां निरासः, शक्यानुष्ठान इत्यनेन तु पुरुषोपयोगिनामपि ज्वरहरशेषशिखारत्नालंकारादीनां प्रतिक्षेपः। विकरूपार्थो वाशब्दः, तदयमर्थःपुरुषोपयोगी शक्यानुष्ठानो वा अर्थोऽकृत्रिम इत्युच्यते। अशक्यानुष्ठानस्य तक्षकालंकारादेः परमार्थतः पुरुषानुपयोगित्वात् । पुरुषानुपयोगिनश्च मृतकोद्वर्तनादेस्तत्त्वतः पुरुषधर्मवदि. विधातुमशक्यत्वादिति । पदाच्छाब्दाभावमाहेति । प्रवृत्तिविषयव्यवस्थापकं हि प्रमाणम्, न च पदेभ्यो यः पदार्थप्रत्ययस्तेन नियतो विषय उपस्थाप्यते, येन घटार्थी कुतश्चिभिवृत्त्य क्वचित् प्रवर्तते; नियतदेशे हि वस्तुनि पुमान् प्रवर्तते, न च केनचिद्देशेन विशिष्टो घटो घटशब्देनोपदर्शितः, नन्न पदप्रभवप्रत्ययस्य शाब्दप्रमाणत्वम् । तदिति शाब्दम् । तेन शम्देन । तस्य हेतोः ॥ ८॥
For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतारः आप्तोपशमनुल्लध्यमस्टेशविरोधकम् ।
तस्वोपदेशकरसार्वे शालं कापथघट्टनम् ॥९॥ शास्ति शिक्षयति जीवाजीवादि तत्वं ग्राहयति, शिष्यतेऽनेनेति वा शासम् । तत् किंभूतामिति तद्विशेषणान्याह- आप्तः प्रक्षीणाशेषरागादिदोषगणः, सेन उपज्ञम् आदावुपलब्धम् । अनेनापौरुषेयापोहमाह, तस्य प्रमाणबाधितस्वात् ; पुरुषम्या. पाराभावे वचनानुपलब्धेः, उपलम्भेऽपि तदर्थानवगमात् , तदर्थनिश्चयार्थ पुरुषाश्रयणे गजनानन्यायप्रसङ्गात् , तस्य रागादिकलुषितस्वेन वितथार्थकथनप्रवृत्तः, तद. नुष्ठानादपि स्वकार्यसिद्धौ प्रणयनार्थमपि पुरुषः किं नेष्यते ? विशेषाभावात् । तब क्षीणदोषवचनं व्यतिरिच्यान्यतः प्रेक्षावतां परलोकादावदृष्टेऽर्थे प्रवृत्तियुक्ता, तत् तदेव शालं, निरुपचरितशब्दार्थोपपत्तेरित्यास्तां तावत् । अत एव उल्लायते प्राबल्येन गम्यते अभिभूयते अन्य रित्युल्लष्यम्, ततोऽन्यद् अनुल्लष्यम् सर्ववचनातिशायीति यावत् । अत एव दृष्टेन प्रमाणनिर्णीतेनेष्टस्य तद्वाच्यस्य विरोधी यस्मिस्तत् तथा तदेव, यदि वा, इष्टः प्रमाणेन, इष्टो वचनान्तरेण, तयोर्विरोधकम् , तद्विरुद्धार्थाभिधानात् , ततोऽन्यददृष्टेष्टविरोधकम् , अबाधार्थाभिधायीत्यर्थः । तदियता शास्त्रस्य स्वार्थसंपदुक्ता, अधुना तत्वोपदेशादीनां परार्थत्वात् परार्थसंपदमाह-तस्वं जीवादयः पदार्थाः, प्रमाणप्रतिष्ठितस्वात् , तेषामुपदेशः स्वरूपप्रकाशनम् , तदक्षणादिविधानं वा, तं करोति तत्वोपदेशकृत् , अत एव सावं सर्वस्मै हितम् , प्राणिरक्षणोपायोपदेशपरमपददायितया विश्वजनीनत्वात् । एतेन परार्थसंपादकस्व. मुकम् । अधुना परेषामेवानर्थपरिघातिवमाह- कुत्सिताः पन्थानः कापथाः तीर्थान्त.
आत इत्यादि । उपसायते आदौ उपलभ्यते स्म इत्युपज्ञा, आतश्योपसर्गे (पा०३-१-१३१)-इति कर्मण्यङ्, तत आप्तस्योपज्ञा आप्तोपन्ममिति; तत्पुरुषाधिकारे उपज्ञोपक्रमे (पा०२-४-२१) इति सूत्रेण उपसान्तस्य नपुंसकत्वम् , तेनोपामिति तु नाव. बुध्यते; वाक्ये नपुंसकत्व विधानाभावात् । गजस्नानन्यायेत्यादि । यथा-गजोऽम्भसा रजोवियुक्तमात्मानं विधाय पुनरेव रजोभिरात्मानं मलिनयति, तथा त्वमपि रागद्वेषोपहतपुरुषप्रणयनसमुत्थं वेदानां कालुष्यमपौरुषेयस्वाभ्युपगमेन निराकृत्य व्याख्यानार्थ पुनरपि तथाभूतं पुरुषमभ्युपगच्छन् तदेवाहीकुरुषे इति । तदनुष्ठानादिति । अनुष्ठानं व्याख्यातु.
ख्यिानलक्षणो व्यापारतस्मान् । स्वकार्यस्य परलोकादावदृष्टेऽर्थे प्रवृत्तिरूपस्य सिद्धाविति अभ्युपगम्यमानायामिति शेषः । रटेनेत्यादि इदमर्थकथनमात्रम् , समासविग्रहस्त्वयम्इष्टस्य विरोधः, दृष्टेन इष्टविरोधः न विद्यते दृष्टेटविरोधो यत्र तत्तथा । तद्वाव्यस्येति शाम्राभिधेयस्य । सर्वस्मै हितमिति । अस्मिन् वाक्ये सर्वाण्णो वा (सि० हे० ७.१.४३) इति हितेऽर्थे जप्रत्ययः । विश्वजनीनत्वादिति विश्वे च ते जनाथ विश्वजनास्तेभ्यो हितं विश्वजनीनम् पञ्चसर्वविश्वाजनात्कर्मधारये (मि०हे ० ७.१.१)- इति खः, तस्य इनादेखें
For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
टीका-टिप्पनसहितः राणि, तेषां घट्टनं विचालकं निराकारकम् , सर्वजनापकारिकुमतविध्वंसकमित्यर्थः। ईदृशादेव शास्त्राज्जातं शाब्दं प्रमाणम् , नान्येभ्यः, विप्रलम्भकत्वात्तेषामिति ॥९॥ ____ अधुना परार्थानुमानलक्षणं वक्तव्यम् , तच्च प्रत्यक्षेऽपि पश्यन् एकयोगक्षेमस्वात् सामान्येनाह -
स्वनिश्चयवदन्येषां निश्चयोत्पादनं बुधैः ।
परार्थ मानमाख्यातं वाक्यं तदुपचारतः ॥१०॥ अत्र परार्थ मानमिति लक्ष्यम् , स्वनिश्चयवदित्यादि लक्षणम् , स्व आत्मा तस्य निश्चयः प्रमेयाधिगमः, तद्वदन्येषां प्रतिपाद्यानां निश्चयोत्पादनं प्रमेयपरिच्छेदज्ञानप्रादुर्भावनम् , यथा आत्मनोऽर्थनिर्णयस्तथा परेषां निर्णयजननमित्यर्थः । बुधैविद्वद्भिः। परस्मै अर्थः प्रयोजनं येन तत् परार्थम् , मीयतेऽनेनेति मानम् , आख्यातं कथितम् । ननु च यदि निश्चयोत्पादनं परार्थमानम् , तथा ज्ञानमपि परप्रत्यायनाय व्याप्रियमाणं परार्थ प्राप्नोतीत्याह,-वाक्यं परार्थ, न ज्ञानम् , तस्यैवानन्तर्येण व्यापारात् , परप्रयोजनमात्रत्वाच्च, इतरस्य तु व्यवहितत्वात् , स्वपरोपकारित्वाच्च । कथं वचनमज्ञानरूपं प्रमाणमित्याह- तदुपचारतः तस्य ज्ञानस्योपचारोऽतपस्यापि तदङ्गतया तद्रूपत्वेन ग्रहणम् । तत इदमुक्तं भवति-प्रतिपाद्यगतमुत्पश्यमानं यज्ज्ञानं तदव्यवहितकारणत्वाद् वचनमप्युपचारेण प्रमाणमित्युच्यते । तत्रानुमानस्य पारायं परैरभ्युपगतमेव प्रत्यक्षस्य न प्रतिपद्यन्ते किलेदं शब्दप्रवेशशून्यं स्वलक्षणग्राहीति नैतद्गोचरः परेभ्यः प्रतिपादयितुं पार्यते । न च शब्दात् परस्य स्वलक्षणग्रहणदक्षं प्रत्यक्षमुन्मक्ष्यति, शब्दस्य विकल्पोत्पादितत्वेन परस्यापि विकल्पोत्पादकत्वात् ।
तदुक्तम्विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः ।
कार्यकारणता तेषां नार्थ शब्दाः स्पृशन्त्यपि ॥ इति ॥ १०॥ निर्विकल्पकं च प्रत्यक्षम्, अतो न शब्दजन्यमित्यतोऽनुमानं दृष्टान्तीकृत्य प्रत्यक्षस्यापि परार्थतां साधयितुमाह
च रूपम् । कापथा इति । कुशब्दस्य पथि शब्दे 'पथ्यक्षेषदर्थे' इत्याकारः। ॥९॥
परप्रयोजनमात्रत्वादिति । परस्य प्रयोजन परग्रयोजनम् , तदेव परप्रयोजनमात्रम् , मात्र कात्स्न्येऽत्रधारणे इति वचनात् , अवधारणार्थोऽत्र मात्रध्वनिः । यद्यपि कस्यचित्तथाविधाभ्यासाद् वचनमुच्चारयतः स्वयमप्यर्थप्रतिपत्तिर्वाक्यस्य प्रयोजनत्वम् , तथाप्यल्पत्वानह विवक्षितमिति । व्यवहितत्वादिति । ज्ञानानन्तरं हि विवक्षा, स्थानकरणाभिघातादिना शब्दोत्पत्तौ परसंताने ज्ञानोत्पादादिति । विकल्पयोनय इति । विकल्पो योनिः कारणं येषां तथा ॥ १० ॥
For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायापार
प्रत्यक्षेणानुमानेन प्रसिद्धार्थप्रकाशनात् ।
परस्य तदुपायत्वात्परार्थत्वं द्वयोरपि ॥११॥ प्रत्यक्षेणाप्यनुमानेनेव प्रसिद्धार्थप्रकाशमात् स्वप्रतीतप्रमेयप्रत्यायकत्वात् परा. थत्वं प्रतिपाचप्रयोजनस्वं द्वयोरपि प्रत्यक्षानुमानयोः, तुल्यकारणत्वात् , नानुमानस्यैवैकस्येत्यभिप्रायः । इह पाश्रूयमाणत्वात् तदर्थगमनाच अपीवशब्दो लुप्तनिर्दिष्टी दष्टग्यौ । प्रत्यक्षप्रतीतार्थप्रत्यायनं च प्रतिजानानस्यायमभिप्रायः- यत् परो मन्यते, नैतद् गोचरं परेभ्यः प्रतिपादयितुं पार्यत इति । तदयुक्तम् , निर्विकल्पकाध्यक्षा. पोहेन व्यवसायरूपस्य प्रत्यक्षस्य प्रागेव साधितत्वात् , तद्गोचरस्य कथंचिद् विकल्पगम्यत्वेन शब्दप्रतिपाद्यत्वात् । तद्यथा अनुमानप्रतीतोऽर्थः परस्मै प्रतिपाद्यमानो वचनरूपापन्नः परार्थमनुमानम् , तथा प्रत्यक्षप्रतीतोऽपि, परार्थं प्रत्यक्षम् , परप्रत्यायनस्थ तुल्यत्वाद् , वचनव्यापारस्यैव भेदात्। तथा हि-अनुमानप्रतीतं प्रत्याययनैवं वचनयति- अग्निरत्र, धूमात् , यत्र यत्र धूमस्तत्र तत्राग्निः, यथा महानसादौ, वैध. म्येण वा, अग्न्यभावे न क्वचिद् धूमः, यथा जलाशयादौ, तथा धूमोऽयम् , तस्माद् धमादग्निरत्रेति । अव्युत्पन्न विस्मृतसंबन्धयोस्तथैव प्रतिपादयितुं शक्यत्वात् , स्मर्यमाणे संबन्धे पुनरेवम् - अग्निरत्र धूमोपपत्तेः । वैधम्र्येण-अग्निरत्र, अन्यथा धूमानुपपत्तेः। प्रत्यक्षप्रतीतं पुनदर्शयन्नतावद्वक्ति- पश्य राजा गच्छति, ततश्च वचनाद्विविधादपि समग्रसामग्रीकस्य प्रतिपाद्यस्यानुमेयप्रत्यक्षार्थविषया यतः प्रतीतिरुल्लसति, अतो द्वयोरपि परार्थतेत्याह- परस्य तदुपायत्वात् प्रतिपाद्यस्य प्रतीति प्रति प्रतिपादकस्थप्रत्यक्षानुमाननिर्णातार्थप्रकाशनकारणत्वादिस्यर्थः । एतेन पूर्वकारिकोतोपचारकारणं च लक्षयति । यच्चोक्तम् - न शब्दात् परस्य प्रत्यक्षोत्पत्तिः, तस्य विकल्पजनकत्वात् , प्रत्यक्षस्य स्वलक्षणविषयत्वेन निर्विकल्पकलात् । तदयुक्तम् , सामान्यविशेषात्मकार्थविषयस्य निर्णयरूपस्य तस्य कथंचिदेकविषयता शब्दोत्पा. द्यत्वाविरोधात् , एवंविधस्य च प्रागेव समर्थनात् । चक्षुरादिसामग्रीतस्तदुत्पद्यते न शब्दादिति चेत् । अनुमानमपि प्रत्यक्षादिनिश्चिताद् हेतोरविस्मृतसंबन्धस्य प्रमातुरुल्लसति, न शब्दात् , अतस्तस्यापि परार्थता विशीत । समर्थहेतुकथनात् तत्र वचनस्य परार्थतेति चेत् , अत्रापि दर्शनयोग्यार्थप्रतिपादनादिति ब्रमः । तन्न प्रत्यक्षपरोक्षयोः पारायं प्रति विशेषोपलब्धिरिति मुच्यतां पक्षपातः ॥ ११ ॥
प्रतिपादकस्थेत्यादि । प्रतिपादकस्थं प्रत्यक्षानुमाननिर्णीतार्थस्य प्रकाश्यतेऽर्थः परे यो नेनैति प्रकाशनं वचनं कारणं यस्य परस्य, तस्य भावस्तत्त्वं तस्मात् । एतेनेति । परप्रतीति प्रति वचनस्योपायताप्रदर्शनेन पूर्वकारिकोक्तेति वाक्यं तदुपचारतः इति । तस्यति । प्रत्यक्षस्य । एकविषयतयेति । शब्देन सहेति शेषः, अयमभिप्रायः--सामान्यविशेषात्मकं वस्तु शब्दानां गोचरः, प्रत्यक्षमपि कथंचित सामान्यविशेषात्मकवस्तुविषयम , मन:
For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
४६
टीका-टिप्पनसहितः
तदेवं द्वयोरपि परार्थतां प्रतिपाद्य तत्स्वरूपमाहप्रत्यक्षप्रतिपन्नार्थप्रतिपादि च यद्वचः । प्रत्यक्षं प्रतिभासस्य निमित्तत्वात्तदुच्यते ॥ १२ ॥ यद्वचः प्रत्यक्षप्रतिपन्नार्थप्रतिपादि साक्षात्कारिज्ञानगोचरकथनचतुरं तत् प्रत्यक्षमुच्यत इति संबन्धः । तच्च प्रत्यक्षरूपमेवोच्यमानं प्रत्यक्षं, विप्रतिपन्नं प्रति पुनरनुमानद्वारेणोच्यमानमनुमानमेवेति । चशब्देनानेकार्थत्वाद् दर्शयति- वचनं कुतः प्रत्यक्षम् इत्याह- प्रतिभासस्य निमित्तत्वात् प्रतिपाद्यप्रत्यक्षप्रकाशहेतुत्वाद उपचारेणोच्यत इत्यर्थः ॥ १२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अनुमानमाह
साध्याविनाभुवो देतोर्वचो यत्प्रतिपादकम् । परार्थमनुमानं तत्पक्षादिवचनात्मकम् ॥ १३ ॥
हिनोति गमयति अर्थमिति हेतु:, तस्य साध्याविनाभुवः प्रानिरूपितस्य यद्वचः प्रतिपादकं संदर्शकं तद् अनुमानप्रकाशहेतुत्वात् परार्थमनुमानम् । तत्कीदृशमित्याह - पक्षो वक्ष्यमाणलक्षणः स आदिर्येषां हेतुदृष्टान्तोपनयनिगमादीनां तानि तथा तेषां वचनानि प्रतिपादका ध्वनयः, तान्येवात्मा स्वरूपं यस्य तत् पक्षादिवचनात्मकम् । ननु च हेतुप्रतिपादकं वचः परार्थमनुमानमित्यभिधाय तत् पक्षादिवचनात्मकमिति वदतः पूर्वापरण्याहता वाचोयुक्तिः, नैतदस्ति, एवं मन्यते नैकः प्रकारः परार्थानुमानस्य किं तर्हि यथा परस्य सुखेन प्रमेयप्रतीतिर्भवति तथा यत्नतः प्रत्यायनीयः । तत्र दशावयवं साधनं प्रतिपादनोपायः । तद्यथा पक्षादयः पञ्च, तच्छ्रुद्ध्यश्च । तत्र यदा प्रतिपाद्यप्रक्रमादेव निर्णीतपक्षोऽविस्मृतदृष्टान्तः स्मार्थप्रतिबन्धग्राहकप्रमाणो व्युत्पन्नमतित्वात् शेषावयवाभ्युहन समर्थश्च भवति, यद्वा अत्यन्ताभ्यासेन परिकर्मितमतित्वात् तावतैव प्रस्तुतप्रमेयमवबुध्यते, तदा हेतुप्रतिपादनमेव क्रियते, शेषाभिधानस्य श्रोतृसंस्काराकारितया नैरर्थक्यादित्यादी हेतुप्रतिपादनं सूत्रकृता परार्थमनुमानमुक्तम् । यदा तु प्रतिपाद्यस्य नाद्यापि पक्षनिर्णयः, सामान्यविशेषात्मकोऽर्थः प्रत्यक्ष प्रतिपन्नः परस्मै प्रतिपाद्यमानः परार्थप्रत्यक्षं भवति ॥ ११ ॥
तच्चेति । वचः । प्रत्यक्षरूपमिति । पश्य मृगो याति इति प्रत्यक्षरूपतया प्रतिपादकत्वाद्वचोऽपि तथेोच्यते ॥ १२ ॥
वाचोयुक्तिरिति । पश्यद्वाग्दिशो हरयुक्तिदण्डे ( सि० दे० ३-२-३२ ) इति षष्ठ्या अलुक्समासः । भविस्मृतेत्यादि । दृष्टान्तेन स्मार्यः स चासो प्रतिबन्ध। व्याप्तिश्व तस्य ग्राहकम्, तच्च तत्प्रमाणं च ततो न विस्मृतं तद् यस्य स तथा । परिकर्मितमतित्वादिति । परिकर्म संजातमस्या इति, तारकादेराकृतिगणत्वादितच्प्रत्ययः, ततः परिकर्मिता मतिर्यस्येति विग्रहः । अकाण्डे अप्रस्तावे । तत्सामर्थ्यामिति । पचादीनां सामर्थ्यम् ।
For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यामावतार
तदा अकाण्ड एव हेतूपन्यासोऽष्टमुद्रपातायमानः स्यादिति पक्षोऽपि निर्दिश्यते । तथास्मयमाणे प्रतिबन्धमाहिणि प्रमाणे रष्टान्तोऽपि वयेत, अन्यथा हेतोः साम
•नवगतः। स्मृतेऽपि प्रमाणे दार्शन्तिके योजयितुमजानानस्योपमयो वर्वते; तथापि साकारक्षस्य निगमनमुच्यते, अन्यथा निराकुलप्रस्तुतार्थासिद्धेः। तथा यत्र पक्षादौ स्वरूपविप्रातिपत्तिस्तत्र तच्छुद्धिः प्रमाणेन कर्तव्या, इतरथा तेषां स्वसाध्यासाधनात् । सर्वेषां चामीषां साधनावयवत्वम् , प्रतिपायप्रतीत्युपायत्वात् । ननु च स्वनिश्चयवत् परनिश्चयोत्पादनं परार्थमनुमानमुक्तम् , न च स्वार्थानुमानकाले मो. ऽयमनुभूयते, संबन्धवेदिनो हेतुदर्शनमात्रात् साध्यप्रतीतिसिद्धः, न हि प्रतिपत्ता पक्षं कृत्वा ततो हेतुं निभालयति, नापि दृष्टान्तादिकं विरचयति, तथा प्रतीते. रभावात्, किं चान्वयव्यतिरेकाभ्यां हेतोरेव सामर्थ्यमुनीयते, न पक्षादीनाम्, तद्वयतिरेकेणापि साध्यसिद्धेः तथापि तेषां साधनांशत्वकल्पनेऽनवस्थाप्रसङ्गात् । यदि च तस्सामर्थ्य स्यात् , सदा पक्षोपन्यासमात्रादेव साध्यावगतेः हेतुरानर्थक्य. मभीत, उत्तरावयवाश्च; एवं हि तरसामर्थ्य सिद्धयेनान्यथा। तस्माच एव परनिर• पेक्षं साध्यं बोधयति स एव हेतुः साधनम् , न पक्षादय इति । अत्रोच्यते - स्वनि.
यवत् परनिश्चयोत्पादनं परार्थमनुमानमुक्तमित्यादि यदुक्तं तदयुक्तम् , केवलं तदर्थ न जानीषे, निश्चयापेक्षयैव वतिना तुल्यताभिधानात् , न पुनः सर्वसामान्यमभिप्रेतम् , अन्यथा ध्वनिमनुच्चारयन् स्वार्थानुमाने साध्यमबुध्यते इति, तदनुधारणेन परनिश्चयोत्पादनं प्रसज्येत, न चैतदस्ति, शब्दानुषारणे परप्रतिपादनासंभवात् , तदर्थ शब्दाङ्गीकरणे येन विना परप्रतिपादनासंभवः तत्तदुररीकर्तन्यम्, समानन्यायात्, न च पक्षादिविरहे प्रतिपाद्यविशेषः प्रतिपादयितं शक्यः हेतुगोचरादितत्साध्याप्रतीतिविकलतया तस्य साकाङ्क्षत्वात् , तथा च बुभुत्सितार्थबोधाभावादप्रत्यायित एव तिष्ठेत् , अतस्तद्वोधनार्थ पक्षादयो दर्शनीयाः, इति तेऽपि साधनांशाः स्युः । यचोक्तम् --अन्वयव्यतिरेकानुकरणाभावाम साधनम् , हेतुमात्रादपि साध्यसिद्धेः, तदयुक्तम् , अविप्रतारकतानिश्चितपुरुषरचनमात्रादपि अमिरत्र इत्यादिरूपात् कचित्प्रमेयोऽर्थः सिध्यतीति हेतोरप्यसाधनताप्रसङ्गात् , तद्विरहेणापि साध्यसिद्धेः, युक्तं चैतत् , अविप्रतारकवचनस्य प्रागेव प्रामाण्यप्रसाधनात् । यचो. क्तम्-यद्यमीषां सामर्थ्य स्यात् , तदा पक्षमात्रादेव साभ्यप्रतीतेहेतोयध्ये स्यादिति, तदयुक्ततरम् , भवपक्षेऽपि समानत्वात् , तत्रापि समर्थनूपन्यासादेव साध्यावगतः, अन्यथा समर्थतायोगान् । पश्चात्तस्यैव प्रमाणेन समर्थनं सर्वत्र गृहीत. तरसाध्येत्यादि । तेषा पक्षादाना माध्यः प्रतिपाचो योऽयस्तस्य प्रतातिविकलता, नया इवा हेतुभूतया वा नम्ब प्रतिपाद्यस्य माकाक्षत्या पश्चात्तस्यैव प्रमाणेन समर्थनामिति । यत् सत् तत्सत्र क्षणिकमिनि व्याश्यालिडितहेतूप यासानन्तरं अक्षणिक क्रमयोगपधाभ्यामर्ष
For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
टीका-टिप्पनसहितः
४८
भ्यासिकस्य च पुनः पक्षधर्मिण्युपसंहरणमनर्थकतां प्राप्नुवत् केन निवार्येत । तदभावे हेतोः सामर्थ्य नावगम्यते तेन सार्थकमिति चेत्, पक्षादीनपि विरहय्य प्रतिपाद्यविशेषः प्रतिपादयितुं न पार्यते इति तेषामपि सार्थकता न दुरुपपादेति मुख्यतामाग्रहः । तस्माद्धेतुवत् पक्षादयोऽपि साधनम्, हेतोरपि क्वचित् प्रतिपाथे तदपेक्षतया निरपेक्षतासिद्धेरिति तदिदं सकलमाकलय्योक्तं तत्पक्षादिवचनात्मकमिति ॥ १३ ॥
>
Acharya Shri Kailassagarsuri Gyanmandir
तदेवमर्थतः पक्षादीन् प्रस्तुत्य तावत् पक्षलक्षणमाहसाध्याभ्युपगमः पक्षः प्रत्यक्षाद्यनिराकृतः । तत्प्रयोगोऽत्र कर्तव्यो हेतोर्गोचरदीपकः ॥ १४ ॥
पच्यत इति पक्षः, व्यक्तीक्रियते इति भावः । किंभूत इत्याह- साध्यस्य अनुमेयस्य अभ्युपगमोऽङ्गीकरणम्, प्राश्निकादीनां पुरतः प्रतिज्ञास्वीकार इत्यर्थः । किमभ्युपगममात्रम् ? नेत्याह- प्रत्यक्षाद्यनिराकृतः इति । प्रत्यक्षं साक्षात्कारि संवेदनम्, आदिशब्दादनुमानस्ववचनलोका गृह्यन्ते, तैरनिराकृतोऽबाधितः पक्ष इति संबन्धः । तद्यथा - सर्वमनेकान्तात्मकम् अस्ति सर्वज्ञः इत्यादि वा; अयं च केवलमेष्टव्यो न पुनः परार्थानुमानकाले वचनेनाभिधातव्यः इति यो मन्येत तं प्रत्याह- तस्य पक्षस्य प्रयोगोऽभिधानमत्र परार्थानुमानप्रस्तावे कर्तव्यो विधेयः । कुत इत्याह- हेतोः प्रानिरूपितस्य गोचरदीपक इति, निमित्तकारणहेतुपु सर्वासां प्रायो दर्शनम् इति वचनात् भावप्रधानत्वाश्च निर्देशस्य विषयसंदर्शकत्वादित्यर्थः । अयमन्त्राभिप्रायः - न हि सर्वत्र प्रतिवादिनः प्रक्रमादेव निर्णीतपक्षस्य कूर्चशोभापुर:सरं हेतुरुपन्यस्यते, अपि तु क्वचित् कथंचित् ॥ १४ ॥
"
ततो यदाद्यापि प्रतिपाद्यः पक्षार्थं न जानीते, तदा अकाण्डे एव हेतावन्यमाने विषयव्यामोहाद् भ्रान्तिलक्षणो दोषः स्यादित्याह -
"
क्रियाविरोधादिति बाधकप्रमाणेन सत्त्वाख्यहेतोः समर्थनम् । पुनः पक्षधर्मिण्युपसंहरण मिति । कृतकच शब्द इत्यादिरूपम् । तदपेक्षतया पक्षाद्यपेक्षतया ॥ १३॥
For Private And Personal Use Only
नहीत्यादि । अयमभिप्रायः - क्वापि निर्णतिपक्षे प्रतिवादिनि हेतुः प्रयुज्यते, क्वाप्यनिशांतपक्षे । तत्र यद। निर्णीतपक्षे प्रतिवादिनि हेतुः प्रयुज्यते, तदा निरर्थकत्वात् पक्षोपन्यासोऽस्माभिन क्रियते एव । द्वितीये तु पक्षे विषयदर्शकत्वेन सफलत्वादवश्यं कार्य एव : कूर्च शोभायाः पुरःतरं प्रथमम् यस्मिन् हेतानुपन्यस्ते कूर्च शोभा संपद्यते, तत्त्वतां वैलक्ष्याभाव:, सावप्रम्भता भवतीति यावत्, अथवा कूर्चशोभा पुरःसरं यत्रेति, अस्मिन् पक्षे अयमभिप्रायः यदा सम्यग्भूतं किंचिद् द्वित्वादिकं प्रतिपादयितुमारभ्यते तदा तत्प्रतिपादना दर्वागपि कूर्चशोमा सावष्टम्भता, श्मश्रूपरामर्शनं वा भवतीति ॥ ५४ ॥
,
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Mphithe
Acharya Shri Kailassagarsuri Gyanmandir
४९
अन्यथा वाद्यभिप्रेतद्देतुगोचर मोहिनः । प्रत्याय्यस्य भवेद्धेतुर्विरुद्धारेकितो यथा ॥ १५ ॥
अम्यथा इति उक्तविपरीताश्रयणे पक्षप्रयोगाकरणे इत्यर्थः । वादिनो हेतूपन्यासकर्तुरभिप्रेतोऽभिमतः स चासो हेतुगोचरश्च वाद्यभिप्रेत हेतु गोचरः, तत्र मुयति दोलायते तच्छीला यः, तस्य प्रत्याय्यस्य प्रतिवादिनो हेतुः विरुद्धा रेकितो भवेद् विरोधशङ्काकलङ्कितः स्यादित्यर्थः । ततश्च सम्यगृहेतावपि विपक्षे एवायं वर्तते इति व्यामोहाद् विरुद्धदूषणमभिदधीत पक्षोपन्यासात्तु निर्णतहेतुगोचरस्य नैष दोषः स्यादित्यभिप्रायः । अमुमेवार्थ स्पष्टदृष्टान्तेनाह यथा इति । तदुपन्यासार्थः ॥ १५ ॥
For Private And Personal Use Only
धानुष्क गुणसंप्रेक्षिजनस्य परिविध्यतः ।
धानुष्कस्य विना लक्ष्यनिर्देशेन गुणेतरौ ॥ १६ ॥
यथा लक्ष्यनिर्देशं विना धानुष्कस्येषु प्रक्षिपतो यौ गुणदोषौ तौ तद्दर्शिजनस्य विपर्यस्तावपि प्रतिभातः, गुणोऽपि दोषतया दोषोऽपि वा गुणतया, तथा पक्षनिर्देश विना हेतुमुपन्यस्यतो वादिनो यौ स्वाभिप्रेतसाध्यसाधनसमर्थत्वासमर्थत्वलक्षणौ गुणदोषौ तौ प्रानिकप्रतिवाद्यादीनां विपरीतावपि प्रतिभात इति भावार्थ: । अक्षरार्थस्तु धनुषा चरति धानुष्कस्तस्य गुणो लक्ष्य वेधप्रावीण्यलक्षणस्तत्र प्रेक्षकाणां कुतूहलमिति तस्यैवोपादानम्, अन्यथा दोषोऽपि दृष्टव्यः, तत्संप्रेक्षिजनस्य तत्संप्रेक्षणशीललोकस्य परिविध्यतो यथाकथंचिद् बाणं मुञ्चत इत्यर्थः, धानुष्कस्य विना लक्ष्यनिर्देशेन चापधरस्य वेध्यनिष्टङ्कनमृते यौ गुणेतरौ गुणदोषौ तौ यथा विरुद्धारेकितौ भवतः, तथा वादिनोऽपीत्यर्थः । तस्मादविज्ञाततदर्थे प्रतिवादिनि वादिधानुष्केण पक्षलक्ष्यं निर्देश्यैव हेतुशरः प्रयोक्तव्य इति स्थितम् ॥ १६ ॥
सांप्रतं हेतोर्लक्षणावसरः, तच्च स्वार्थानुमानवद् निर्विशेषं द्रष्टव्यम्, प्रयोगस्तु तत्र न दर्शितः, स्वार्थानुमानस्य बोधरूपत्वात्, इह तु दर्शनीयः, परार्थानुमानस्य वच्चनरूपत्वात्, अतस्तं दर्शयति
तोस्तथोपपत्त्या वा स्यात्प्रयोगोऽन्यथापि वा । द्विविधोऽन्यतरेणापि साध्यसिद्धिर्भवेदिति ॥ १७ ॥ स्वार्थानुमानप्रस्तावे हि परप्रणीतलक्षणान्तरव्यपोहेन साध्यव्यतिरेकात् विरुद्वदूषणमभिदधीतेति । यत् कृतकं तदनित्यम्, यथा घटः, कृतकश्च शब्द इत्युक्ते हि यद्यपि नित्यत्वे साध्ये कृतकत्वमत्र हेतूकृतम्, कृतकत्वानित्यत्वयोश्च व्याप्तिदर्शितेत्येवं विरुद्धतामभिदध्यादिति भावः ॥ १५ ॥
धनुषा चरतीति । अस्मिन् वाक्ये तेन इति सूत्रेण चरत्यर्थे ठक् । इत्कु इक् इति बाधनार्थ को शश्चात्तादोरिनुसः इत्यनेन कादेशः । अविज्ञाततदर्थ इति । अविदितपक्षार्थे ॥ १६ ॥
न्याया- ७
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०
टीका-टिप्पनसहितः
सामस्त्येन हेतोऱ्यावृत्तिरेवैकं लक्षणमिति निर्णीतम् , परार्थानुमानेऽपि तदेव प्रकाशनीयम् , वचनरचना तु क्वचित् कथंचित् प्रवर्तत इत्यभिप्रायवांस्तवैविध्यमाहहेतोर्द्विविधः प्रयोगः स्यादिति संबन्धः । कथमित्याह--तथैव साध्यसद्भावे एवोपपत्तिर्विद्यमानता, तया तथोपपत्त्या, यथा- अग्निरत्र, धूमस्य तथैवोपपत्तेरिति । भन्यथापि वा इत्यनेन अवयवे समुदायोपचारादन्यथानुपपत्तिं लक्षयति । अन्यथा साध्यन्यतिरेके अनुपपत्तिरविद्यमानतैव तया वा अन्यथानुपपत्या हेतोः प्रयोगः स्यात् , यथा- अग्निरत्र, धूमस्यान्यथानुपपत्तेरिति । एते च द्वे अप्येकस्मिन् साध्ये प्रयोक्तव्ये इति यो मन्येत, तच्छिष्यणार्थमाह-अन्यतरेणापि तथोपपत्तिप्रयोगेण भन्यथानुपपत्तिप्रयोगेण वा साध्यस्य साध्यप्रतिपिपादयिषितार्थस्य सिद्धिनिष्पत्तिः प्रतिपायप्रतीतावारोहणं भवेद् , इति यस्मात्, तस्मान द्वे अपि प्रयोक्तव्ये, प्रयोगद्वयेऽपि यस्माद् वचनरचना भिद्यते नार्थः, प्रयोगस्य च साध्यसाधनफलम् , तचे देकेनैव सिध्यति, द्वितीयप्रयोगः केवलं वक्तुरकौशलमाचक्षीत, नैरर्थक्यादित्यभिप्रायः ॥१४॥
___ अधुना दृष्टान्तलक्षणावसरः। स च द्वेधा साधम्र्येण वैधयेण च । तत्र साधHदृष्टान्तमधिकृत्याह
साध्यसाधनयोाप्तिर्यत्र निश्चीयतेतराम् ।
साधम्येण स दृष्टान्तः संबन्धस्मरणान्मतः ॥ १८ ॥ दृष्टयोरवलोकितयोः सामर्थ्यात् साध्यसाधनयोः अन्तःपरिनिरितिः अन्वयाद् व्यतिरेकाद्वा साध्यसाधनभावव्यवस्थितिनिबन्धना यस्मिन्निति दृष्टान्तः, समानो धर्मोऽस्येति सधर्मा तद्भावः साधम्यं तेन साधयेण । स किंविधो भवती त्याह- साध्यं जिज्ञासितार्थात्मकम् , साधनं तद्गमको हेतुः, तयोः साध्यसाधनयोाप्तिः, इदमनेन विना न भवति इत्येवंरूपा, यत्र कचिन्निश्चीयततरां अतिशयेन निर्णीयते स साधर्म्यदृष्टान्तः । यथा-- अग्निरत्र, धूमस्य तथैवोपपत्तेः महानसादिवद् इति । अयं चाविस्मृतप्रतिबन्धे प्रतिवादिनि न प्रयोक्तव्य इत्याह - संब न्धस्मरणात् इति । यबलोपे पञ्चमी, प्रागगृहीतविस्मृतसंबन्धस्मरणमधिकृत्य मतोऽभिप्रेतोऽयं नीतिविदाम् , नान्यथा। यदा हि प्रतिपायोऽद्यापि संबन्धं साध्याविनाभावित्वलक्षणं नावबुध्यते; तदा प्रमाणेन संबन्धो ग्राहणीयः, न दृष्टान्तमात्रेण, न हि सहदर्शनादेव क्वचित्सर्वदममुना विना न भवतीति सिध्यति, अतिप्रसङ्गात् ।
क्वचिदिति । प्रतिपाद्यविशेषे ॥ १७ ॥
साध्यसाधनयोरित्यादि । अन्वयेन व्यतिरेकेण वा साध्यसाधनभावस्य इदमस्य साध्यमिदमस्य साधनमिति संबन्धस्य व्यवस्था निबन्धनं यस्याः परिनिष्ठितेः सा तथोक्ता । सधर्मेति । धर्मादन् केवलात् इति बहुत्रीही धर्मशदादन् समासान्तः ।
For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नावावतार
ग्रहीते प्रतिवन्ध स्मर्षमागे केवळ तुरंानीयः, तावतेव बुमुस्सितार्यसिदेरान्तो बवाच्यः, वैपात् । यदा तु गृहीतोऽपि विस्मृतः कथंचित् संबन्धः, तदा तत्स्मरणार्थ हाम्तः कथ्यते । मनु वयं त्रिकालसमस्त देशव्यापिसंबन्धावगतिः ? न तावति गंयात्मकमपि प्रत्यक्षं देशकालान्तरसंचरिष्णुनोः साध्यसाधनयोः संबन्धं निरीक्षितुं धमते, संनिहितेऽथे विशदाध्यवसायेन प्रवृत्तेः । नापि शब्दात्तनिर्णयः, तस्य परोपपेशरूपतया स्वार्यानुमानाभावप्रसङ्गात् , तन्त्र परोपदेशाभावात् , तदभावे संबन्धासिदः, तदसिद्धावनुमानानुत्यानादिति । अनुमानासंबन्धग्रहणे निरवधिरनवस्थानुज्येत, संबन्धमाहिणोऽप्यनुमानस्य पुनः संबन्धान्तरग्रहणसम्यपेक्षत्वादिति । अत्रोच्यते- प्रत्यक्षानुमाने द्वे एव प्रमाणे इति येषां मिथ्याभिनिवेशः, तेषामेष दोषो मास्माकम्, अन्वयव्यतिरेकग्राहिप्रत्यक्षानुपलम्भोत्तरकालभाविनोऽग्यभिचरितत्रिकालव्यापिगोचरस्य मतिनिबन्धनस्योहसंज्ञितस्य प्रमाणान्तरस्य संबन्धग्राहितयेष्टत्वात् , तदनिष्टौ दृष्टम्यवहारविलोपप्रसङ्गात् , तद्विलोपे च विचारानर्थक्यप्राप्तेरिति। अत्र प्रकरणे पुनरनुमानात् पार्थक्येनोहो न दर्शितः, संक्षिप्तरुचिसत्वानुग्रहप्रवृत्तस्वादस्य, शाब्दं तु पृथक् समर्थितम् , तस्यात्रैव परार्थानुमानो. पयोगित्वादित्यास्तां तावत् ॥१८॥ इदानी वैधयंदृष्टान्तमुपदर्शयबाह
साध्ये निवर्तमाने तु साधनस्याप्यसंभवः। __ख्याप्यते यत्र दृष्टान्ते वैधयेणेति स स्मृतः ॥ १९ ॥
विसदृशो धर्मोऽस्येति विधर्मा, तद्भावो वैधर्म्यम् , तेन वैधम्र्येण दृष्टान्तः । कीदृश इस्याह- साध्ये गम्ये निवर्तमाने असंभवति, तुशब्दोऽवधारणार्थो भिन्नक्रमः, स च साधनस्यासंभव एवेत्यत्र द्रष्टव्यः। ख्याप्यते प्रतिपाद्यते यत्र क्वचित् दृष्टान्ते स वैधम्र्येण भवति, इति शद्वेन संबन्धस्मरणादिति ॥ १९॥
इदमत्रापि संबनाति-अस्यापि स्मर्यमाणे संबन्धे प्रयोगायोगादिति किमर्थ विस्मृतसंबन्धे एव प्रतिवादिनि दृष्टान्तः प्रयुज्यते नान्यदा, इति परवचनावकाशमाशङ्क्याह
अन्तर्व्याप्त्यैव साध्यस्य सिद्धर्बहिरुदाहृतिः। व्यर्था स्यात्तदसद्भावेऽप्येवं न्यायविदो विदुः ॥ २० ॥
अन्यदा हि स्मर्यमाणे वा संबन्धे प्रयुज्येत, अगृहीते वा। यद्यायः पक्षः, तमिर्णयः संबन्धनिर्णयः । तस्येत्यादि । शब्दस्य परोपदेशरूपतया कृत्वा शब्दजन्यज्ञानस्य स्वार्थानुमानत्वं भवतीत्याह-तत्रेत्यादि । तत्र स्वार्थानुमाने ॥ १८ ॥
विधर्मेति । पूर्ववदन् ॥ १९॥ अन्यदा हीति । संबन्धविस्मरणाभावे ॥२०॥
For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः
सोऽयुक्तः, यदा सर्वत्र साध्याविनाभाविनं हेतुं स्मरति प्रतिपाद्यः, तदा पक्षेऽपि तमवबुध्य कथं साध्यं न प्रतिपयेत ? ततश्चान्तः पक्षमध्ये व्याप्तिः साधनस्य साध्याक्रान्तत्वमन्ताप्तिः, तयैव साध्यस्य गम्यस्य सिद्धेः प्रतीतेः बहिर्विवक्षितधर्मिणोऽन्यत्र दृष्टान्तधर्मिण्युदाहृतिः व्याप्तिदर्शनरूपा व्यर्था निष्प्रयोजना, तत्प्र. त्याय्यार्थाभावादिति । द्वितीयपक्षस्यापि निर्दोषतां निरस्यनाह- तदसद्भावेऽप्येवम् संबन्धाग्रहणादन्तर्व्याप्त्यभावेऽप्येवमिति व्यथैव बहिरुदाहृतिः, न हि सहदर्शनात् क्वचित् सर्वत्र तद्रूपता सिध्यति, व्यभिचारदर्शनात् । तस्मादगृहीतसंबन्धे प्रतिपाये प्रमाणेन प्रतिबन्धः साध्यः, तत्सिद्धौ तत एव साध्यसिद्धरकिंचकरी दृष्टान्तोदाहृतिरिति न्यायविद्वांसो विद्वबुध्यन्त इति । इह च प्रकरणे शेषावयवानामुपनयनिगमनशुद्धिपञ्चकलक्षणानां संक्षिप्तरुचिसत्वानुग्रहपरत्वादस्य यद्यपि साक्षालक्षणं नोक्तम्, तथाप्यत एव प्रतिपादितावयवत्रयाद् बुद्धिमभिरुन्नेयम् । यतोऽवयवापे. क्षया जघन्यमध्यमोत्कृष्टास्तिस्रः कथा भवन्ति । तत्र हेतुप्रतिपादनमात्रं जघन्या । द्वयाद्यवयवनिवेदनं मध्यमा । संपूर्णदशावयवकथनमस्कृष्टा । तत्रेह मध्यमायाः साक्षात् कथनेन जघन्योत्कृष्ट अर्थतः सूचयति, तत्सद्भावस्य प्रमाणसिद्धत्वा. दिति ॥ २०॥
एवं पक्षादिलक्षणं प्रतिपाद्येदानी हेयज्ञाने सत्युपादेयं विविक्ततरं वेद्यते इति तद्वयुदस्ताः पक्षहेतुदृष्टान्ताभासा वक्तव्याः। तत्र तावत् पक्षलक्षणव्युदस्तान् पक्षाभासानाह -
प्रतिपाद्यस्य यः सिद्धः पक्षाभासोऽस्ति लिङ्गतः।
लोकस्ववचनाभ्यां च बाधितोऽनेकधा मतः॥ २१ ॥ पक्षस्थानोपन्यस्तत्वात् तस्कार्याकरणत्वाच्च पक्षवदाभासत इति पक्षाभासः । असावनेकधा अनेकप्रकारो मत इति संबन्धः । कथमित्याह- प्रतिपाद्यस्य प्रतिवादिनो यः कश्चित् सिद्धः प्रतीतावारूढ एव स पक्षाभासः, साध्वस्यैव पक्षत्वात् , सिद्धस्य साधनानहत्वाद् , अतिप्रसक्तेः। तथा अक्षलिङ्गतोऽध्यक्षहेतुभ्यां लोकस्ववचनाभ्यां च बाधितस्तिरस्कृतो यः स पक्षाभासः। तत्र प्रतिपाद्यसिद्धो यथा-पौद्गलिको घटः, सौगतं वा प्रति सर्व क्षणिकमित्यादि । प्रत्यक्षबाधितो यथा- निरंशानि स्वलक्षणानि, परस्परविविक्ती वा सामान्यविशेषाविति । अनुमानवाधितो यथानास्ति सर्वज्ञ इति । लोकबाधितो यथा-गम्या माता इति । स्ववचनबाधितो यथान सन्ति सर्वे भावा इति ॥ २१ ॥
तद्वयुदस्ता इति । पक्षादिलक्षणरहिताः । अध्यक्षहेतुभ्यामिनि । हतुलिङ्गं, कारणे कार्योपचारान् ; तत्प्रभवं ज्ञानमपि हेतुरनुमानमित्यर्थः । अनुमानबाधित इति । तच्च काचदसर्वज्ञे सर्वज्ञशब्दो मुख्यसर्वज्ञापेक्षः, गौणत्वात् , माणवकेऽग्निशब्दवत् , यद्वा
For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांप्रतं हेतुलक्षणं स्मारयन् तपास्तान् हेत्वाभासालाह
अन्यथानुपपनत्वं हेतोर्लक्षणमीरितम् . तदप्रतीतिसंदेहविपर्यासैस्तदाभता ॥ २२ ॥ हेतोर्लक्षणमसाधारणधर्मरूपं यदीरितं गमितम् , अनेकार्थत्वाद् धातोः प्रतिपादितं, स्वार्थानुमानप्रस्तावे यदुतान्यथानुपपनस्वमिति, तस्याप्रतीतिरनभ्यवसायः, संदेहो दोलायमानता, विपर्यासो वैपरीवनिर्णयः, अप्रतीतिश्च संदेहब विपर्यासति द्वन्दः, पश्चात् तदा सह तत्पुरुषः, तैस्तदप्रतीतिसंदेहविपर्यासैः, तदाभता आभानमामा सस्येव सम्यग्हेतोरिवाभा अस्येति तदाभस्तनावः तत्ता, हेत्वाभासता भवतीत्यर्थः ॥ २२ ॥ अधुना येन लक्षणेन यत्रामा हेत्वाभासो भवति तदर्शयति--
असिद्धस्त्वप्रतीतो यो योऽन्यथैवोपपद्यते।
विरुद्धो योऽन्यथाप्यत्र युक्तोऽनैकान्तिकः स तु ॥२३॥ यः कश्चिदप्रतीतः प्रतीस्या अगोचरीकृतोऽनिश्चितः सोऽसिद्धनामा हेत्वाभासः। तुशब्दः त्रयस्यापि भेदोड्योतकः। यस्त्वन्यथैव साध्यं विनैव, विपक्ष एवेति यावत्, उपपद्यते संभवति स विरुद्धाभिधानः । यः पुनरन्यथाऽपि साध्यविपर्ययेणापि युक्तो घटमानकः, अपिशब्दात् साध्येनापि, सोऽत्र व्यतिकरे अनेकान्तिकसंज्ञो ज्ञातव्य इति । तत्र प्रतिप्राणिप्रसिद्धप्रमाणप्रतिष्ठितानेकान्तविरुद्धबुद्धिभिः कणभक्षाक्षपाद.
झानतारतम्यं क्वचिद्विश्रान्तम् , तारतम्यत्वात् , आकाशपरिमाणतारतम्यवत् , यत्रैतद्वि. श्रान्तं स सर्वनः । तथा सदसद्वर्गः कस्यचिदेकज्ञानालम्बनः, अनेकत्वात्, पश्चागुलवत्। तथा कश्चिदात्मा सर्वार्थसाक्षात्कारी, तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धकत्वात्, यथा अपगततिमिरादिप्रतिबन्धं चक्षुर्बानं रूपसाक्षात्कारि । एवं ज्ञानं क्वचिदात्मनि प्रकर्षवत्, स्वावरणहान्युत्कर्षे सति प्रकाशात्मकत्वात् , चक्षुर्दीपादिवत् , स्वावरणहान्युत्कर्षस्तु आवरणहानिः क्वचिज्जीवे परमकाष्ठाप्राप्ता, प्रकर्षत्वात् , परिमाणवदित्यनुमानात् ॥२१॥
तस्येत्यादि । तस्यान्यथानुपपन्नत्वस्य । इहायं भावार्थ:- विद्यमाने हेतावन्यथानुपपन्नत्वस्य संदेहे अनैकान्तिकता, विपर्यासे विरुद्धता, तस्मात् परिशेष्यात् अत्र हेतोरसत्तायां संदेहे वान्यथानुपन्नत्वस्याप्रतीतिः । तथा चासिद्धत्वलक्षणमन्यत्र- असत्सत्तानिश्चयोsप्रसिद्ध इति असन्तौ सत्तानिश्चयौ यस्येति विग्रहः, अत एवानेतनकारिकायां सूत्रकारोऽपि वक्ष्यति---असिद्धस्त्वप्रतीतो य इति । दोलायमानतेति । दोलोऽन्दोलकः, उभयपक्षगामित्वेन तद्वदाचरन् संदेहोऽपि दोलायमानस्तस्य भावः तत्ता ॥ २२ ॥
व्यतिकरे इति । प्रस्तावे । कणभक्षेत्यादि । कणभक्षकः कणादापरनामा वैशेषिक:, अक्षपादो नैयायिकानामाधाचार्यवर्यः, बुद्धः सुगतः, आदिशब्दात् सांख्यादिपरिग्रहः, तेषां
For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः बुद्धादिशिष्यकैरुपन्यस्यमानाः सर्व एव हेतवः, तद्यथा- एकान्तेन अनित्यः शब्दो नित्यो वा, सत्वात् , उत्पत्तिमत्वात् , कृतकत्वात् , प्रत्यभिज्ञायमानत्वात्- इत्यादयो विवक्षयासिद्धविरुद्धानकान्तिकता स्वीकुर्वन्ति इत्यवगन्तव्यम् । तथा हि- अनित्यकान्ते तावदसिद्धाः सर्व एव हेतवः, चाक्षुषत्ववत् तेषां ध्वनावविद्यमानत्वात् , अस. दादिव्यवच्छेदेनालीकसंवृति विकल्पितत्वात्, पारमार्थिकत्वे स्वेकस्यानेकरूपापस्यानेकान्तवादापत्तेः, कल्पनारचितसत्ताकानां च सर्वशक्तिविरहरूपतया निःस्वभाव. स्वात् , तथापि तेषां साधनत्वे साध्यमपि निःस्वभावमिति खरविषाणं शशविषाणस्य साधनमापद्यत इति शोभनः साध्यसाधनव्यवहारः। सर्व एवायमनुमानानु. मेयव्यवहारो बुद्धथारूढेन धर्मधर्मिन्यायेन न बहिः सदसत्वमपेक्षते, तेनायमदोष इति चेत् , एवं तर्हि चाक्षुषत्वमपि शब्दे बुद्धयाध्यारोप्य हेतुतयोच्यमानं नासिद्धतयोद्भावनीयम् , विशेषाभावात् । अचाक्षुषत्वव्यवच्छेदन चाक्षुषत्वं बुद्धयाध्यारोपयितुं पार्यते, न यथा कथंचित् , न चासौ शद्धेऽस्ति, अचक्षुह्यत्वात् तस्य, तेनायमदोष इति चेत्, कोऽयमचाक्षुषत्वव्यवच्छेदो नाम, व्यवच्छेदमात्रं नीरूपं व्यवच्छिन्नं वा स्वलक्षणं, व्यवच्छेदिका वा बुद्धिः स्वांशमग्नापि बहिर्वस्तुग्रहणरूपतया प्लवमाना, नापरो वस्तुधर्मो यत्र भेदाभेदविकल्पद्वारेण दूषणं दिसुर्भवानिति चेत् , तर्हि स शद्धे नास्ति इति कैषा भाषा, एवं हि नभःपुण्डरीक तत्र नास्तीति सस्वादिकमपि कल्पयितुं न शक्यमिति प्रसज्येत । किं च । ते साधनधर्मा धर्मिणि भवन्तोऽपि न भवदर्शने प्रतीतिमारोहन्ति, प्रत्यक्षस्य विकल्पविकलतया धर्मनिर्णयशून्यत्वात् , तदुसरकालभाविन्या वासनाबोधजन्याया विकल्पबुद्धेः स्वांशग्रहणपर्यवसितशरीरत्वेन
कुत्सिता अल्पा वा शिष्याः शिष्यकाः प्रशस्तपादोद्दयोतकरधर्मकीतीश्वरकृष्णादयस्तैः। सत्वादिस्यादि । यथासंभवं नित्यानित्यत्वयोरमी हेतवो योज्याः । तथा हि-- सत्त्वं स्वाभिप्रायेणानित्यत्वे च साध्ये हेतुः, उत्पत्तिमत्त्वं कृतकत्वं चानित्यत्वे एव, प्रत्यभिज्ञायमानत्वं तु नित्यत्वे एवेति । असदादीति । आदिशब्दादनुत्पन्नत्वादिपरिग्रहः। अनिरूपिततत्त्वार्था प्रतीतिः संवृतिर्मता। सा च यद्यपि सर्वापि अलीकैव, तथापि अलीकेति स्वरूपविशेषणम् । यथा-एकान्तसुखदा मुक्तिरिति । असाविति अचाक्षुषत्वव्यवच्छेदः । व्यवच्छेदमात्रमित्यादि । अमुना विकल्पत्रयेण चेच्छब्दपर्यन्तेन जैन एव बौद्धाभिप्रायमाशङ्कते । नीरूपं तुच्छम् । स्वलक्षणं घटादि । अयं घटादिरचाक्षुषो न भवति, इति घटादिकमचाक्षुषेभ्यो व्यवच्छेदयन्ती विकल्पिका बुद्धिः स्वांशममापि सर्वचित्तचैत्तानामात्मसंवेदनमिति स्वज्ञानाद्वा प्राहिकापि वस्तुतो वस्तुनि विकल्पानामसंभवः, तथापि अनुभवादिजन्यत्वेन बहिरर्थग्राहकतया स्वलक्षणजलस्योपरि तरन्ती । स इति। त्रिविधोऽपि अचाक्षुषत्वव्यवच्छेदः । कैषा भाषेति । किम आक्षेपकत्वात् अकिंचित्कारीत्यर्थः । अकिंचित्करत्वमेवातिप्रसङ्गद्वारेण व्यनक्ति-एवं हीत्यादि । यथा गगनेन्दीवरं शब्दे नास्तीति सत्त्वादिकमपि तत्र मा
For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म्यापावतारः
>
1
बहिः स्वलक्षणे प्रवेशाभावात्, ततश्वाप्रतीतत्वात् सर्वस्यासिन्द्रत्वम् । नित्यैकान्तेऽवि धर्मिणोऽत्यन्तव्यतिरिक्तानामपारमार्थिकानां वा स्वसाधनधर्माणां प्रमाणेनाप्रतीतस्वादसिद्धता द्रष्टा, धर्मिणोऽविनिर्लुठितरूपाणां पारमार्थिकानां सकलधर्माणां प्रत्यक्षादिप्रमाणप्रसिद्धत्वेन निहोतुमशक्यत्वादिति । तथा विरुद्वतापि पक्षद्वयेऽपि सर्वसाधनधर्माणामुया, अनेकान्तप्रतिबद्धस्वभावत्वेन तत्साधनप्रवणत्वात् । एतच्चोतरे वक्ष्यामः । एवं पक्षद्वयेऽपि निर्दिश्यमानाः सर्व एव तवोऽनैकान्तिकतामात्मसात्कुर्वन्ति, परस्परविरुद्वाव्यभिचारितत्वात् समानयुक्त्युपन्यासेन विपक्षेऽपि दर्शयितुं शक्यत्वात् । तथा हि-अनित्यवादी नित्यवादिनं प्रति प्रमाणयति- सर्व क्षणिकम्, सवात्, अक्षणिके क्रमयौगपद्याभ्यामर्थक्रियाविरोधात्, अर्थक्रियाकारित्वस्य च भावलक्षणत्वात् ततोऽर्थक्रिया व्यावर्तमाना स्वक्रोडीकृतां सत्तां व्यावर्तयेदिति क्षणिकत्वसिद्धिः । न हि नित्योऽथोऽर्थक्रियायां क्रमेण प्रवर्तितुमुत्सहते, पूर्वार्धक्रियाकरणस्वभावोपमर्दद्र/रेणोत्तर क्रियायां प्रवृत्तेः, अन्यथा पूर्वार्थक्रियाकरणाविरामप्रस ङ्गात्, तत्स्वभावप्रच्यवे च नित्यता अपयाति, अतादवस्थ्यस्यानित्यलक्षणत्वात् । नित्योऽपि क्रमवर्तिनं सहकारिकारणमर्थ मुदीक्षमाणस्तावदासीत्, पश्चात् तमासाद्य क्रमेण कार्यं कुर्यादिति चेत्, न, सहकारिकारणस्य नित्येऽकिंचित्करत्वात्, अकिंचित्करस्यापि प्रतीक्षणेऽनवस्थाप्रसङ्गात् । नापि यौगपद्येन नित्योऽथाऽर्थक्रियां कुरुते, अध्यक्षविरोधात् । न ह्येककालं सकलाः क्रियाः प्रारभमाणः कश्चिदुपलभ्यते, करोतु वा, तथाप्याद्यक्ष एव सकलक्रियापरिसमाप्तेर्द्वितीयादिक्षगेष्व कुर्वाणस्यानित्यता बलादाढौकते, करण करणयोरेकस्मिन् विरुद्वत्वादिति । नित्यवादी पुनरेवं प्रमाणयति - सर्व नित्यम् सवात्, क्षणिके सदसत्कालयोरर्थक्रियाविरोधात् तलक्षणं सवं नावस्थां बनातीति ततो निवर्तमानमनन्यशरणतया नित्यत्वं साधयति । तथा हिक्षणिकोऽर्थः सद् वा कार्यं कुर्यात्, असद् व, गत्यन्तराभावात् । न तावदाद्यः पक्षः, समसमयवर्तिनि व्यापारायोगात्, सकलभावानां परस्परं कार्यकरणभावप्राप्त्यातिप्रसङ्गाच्च । नापि द्वितीयः पक्षः क्षोदं क्षमते, असतः कार्यकरणशक्ति विकलत्वात्, अन्यथा शशविषाणादयोऽपि कार्यकरणायोत्सहेरन्, विशेषाभावादिति । तदेवमेकाये ये तवस्ते ते युक्तेः समानतया विरुद्धं न व्यभिचरन्ति, अविचारितरमणीयतया मुग्धजनध्यान्ध्यं चोत्पादयन्तीति विरुद्धा व्यभिचारिणोऽनैकान्तिकाः, सर्ववस्तुधर्माणां वस्तुतोऽनेकान्तप्रतिबद्धत्वादिति । तस्मादमी सर्व एव हेतवः
"
५५
For Private And Personal Use Only
भूदिति न किंचित् । एवं तुच्छं व्यवच्छेदमात्रं सर्वथा भिन्नं स्वलक्षणं वस्त्वसंस्पर्शिनी त्रिकल्पबुद्धिश्च शब्दे नास्तीति चाक्षुषत्वमपि तत्र न इत्यप्यसारमेवेति भावः । नित्यैकान्त इत्यादि । धर्मिणोऽत्यन्तव्यतिरिक्तानामिति नैयायिकवैशेषिकाभिप्रायेण । अपारमार्थिकानां वेति अद्वैतवाद्यभिप्रायेण । ततोऽर्थक्रिया व्यावर्तमानेत्यादि । अक्षणिका
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः सन्तोऽनेकान्तमन्तरेण नोपपद्यन्ते, इति तमेव प्रतिपादयितुमीशते । विमूढबुद्धिभिः पुनः विपक्षसाधनार्थमुपन्यस्यमाना विवक्षयासिद्धविरुद्धानकान्ति कतामाबिभ्रतीति स्थितम् ॥ २३ ॥ तदेवं हेत्वाभासान् प्रतिपाद्य दृष्टान्तलक्षणव्युदस्तान् दृष्टान्ताभासानाह
साधयेणात्र दृष्टान्तदोषा न्यायविदीरिताः।
अपलक्षणहेतूत्थाः साध्यादिविकलादयः ॥ २४॥ साधनं साध्याकान्तमुपदर्शयितुमभिप्रेतं यस्मिस्तत् साधर्म्यम् तेन, अत्र व्यतिकरे, दुष्यन्त इति दोषाः, दृष्टान्ता एव दोषाः दृष्टान्तदोषाः, दृष्टान्ताभासा इत्यर्थः, न्यायविदीरिता विद्वद्भिर्गदिताः । साध्यं गम्यम् , आदिशद्वात् साधनोभयपरिग्रहः, तद्विकलास्तच्छून्याः, आदिशद्वात् संदिग्धसाध्यसाधनोभयधर्मा गृह्यन्ते। किंभूता एते इत्याह- अपगतं लक्षणं येभ्यस्ते तथा च ते हेतवश्व तेभ्य उत्थानं येषां तेऽपलक्षणहेतूत्थाः । इदं च प्रायिकं विशेषणम् , सम्यग्हेतावपि वक्तृदोषवशात् दृष्टान्ताभासतोपपत्तेः। यथा-नित्यानित्यः शद्धः, श्रावणत्वात् घटवदित्यादि। तत्र साध्यविकलो यथा- भ्रान्तमनुमानम् , प्रमाणत्वात् , प्रत्यक्षवत् । प्रत्यक्षस्य भ्रान्तताविकलत्वात् , तद्भ्रान्तत्वे सकलव्यवहारोच्छेदप्रसङ्गात् , तदुच्छेदे च प्रमाणप्रमेयाभावात् न किंचित् केनचित् साध्यत इति भ्रान्तवादिनो मूकतामापयेत। साधनविकलो यथा-जामत्संवेदनं भ्रान्तम् , प्रमाणत्वात् स्वमसंवेदनवत् । स्वप्नसंवेदनस्य प्रमाणतावैकल्यात् तत्प्रत्यनीकजाग्रत्प्रत्ययोपनिपातबाधितत्वादिति । उभयविकलो यथा- नास्ति सर्वशः, प्रत्यक्षाद्यनुपलब्धत्वात् , घटवत्। घटस्य सत्त्वात् प्रत्यक्षादिभिरुपलब्धत्वाच । संदिग्धसाध्यधर्मों यथा- वीतरागोऽयम् , मरणधर्मत्वात् रथ्यापुरुषवत् । रथ्यापुरुषे वीतरागत्वस्य संदिग्धत्वात् , विशिष्टचेतोधर्माणां क्रमयोगपघनिवृत्यार्थक्रियाकारित्वं वर्तमानं सत्स्वब्याप्तं सत्त्वं निवर्तयति । ननु चार्थक्रियासामर्थ्यमेव सत्त्वं नान्यत्, तथा च मानश्रीः- “यदि नाम प्रतिदर्शनं सत्त्वभेदस्तथाऽपीहार्थक्रियासामर्थ्यमेव सत्त्वमभिप्रेतमिति," ततश्चार्थक्रियासामर्थ्यत्वयोर्घटकुम्भयोरिव व्यावृत्ति. कृतस्य भेदस्याभावात् कथं व्याप्यव्यापकभावः । उच्यते, कारणस्य कार्यात्प्राग्मावित्वमर्थक्रियासामर्थ्य भवनधर्मकत्वमात्रं तु सत्त्वमिति व्यक्तो व्यावृत्तिकृतो मेदः। यत्तूक्तम्- अर्थक्रियासामर्थ्यमेव सत्त्वमिति, तदर्थक्रियासामर्थ्यव्यभिचारित्वात् सत्त्वस्येति ॥ २३ ॥
संदिग्धसाध्यधर्मेति । संदिग्धश्चासौ साध्यश्च संदिग्धसाध्यः संदिग्धसाध्यो धर्मो यस्यति बहुव्रीहिः, न पुनः संदिग्धः साध्यो धर्मो यस्येति संदिग्धः साध्यधर्मो यस्येति वा, धर्मादन् वा केवलात् इत्यनेन केवलात्पदात्परो यः केवलो धर्मशब्दः तस्मादनो विधानात्। एवं संदिग्धसाधनधर्मादिष्वपि वाच्यम् । ब्याहारादीति । आविशब्दाचेष्ठाकारपरिग्रहः । तविर्णपस्येति । विशिष्टव्यापारादिलिजनित्रयस्येत्यर्थः ॥ २४ ॥
For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतारः
विशिष्ट व्याहारादिलिगम्यत्वात् रथ्यापुरुष तनिर्णयस्याप्यभावादिति । संदिग्ध माधनधों यथा-- मरणधर्मायं पुरुषः, रागादिमत्वात् , रथ्यापुरुषवत् । रथ्यापुरुष रागादिमवस्य संदिग्धत्वात् , वीतरागस्यापि तथा संभवादिति । मंदिग्धोभय. धर्मो यथा-- असर्वज्ञोऽयम् , रागादिमत्त्वात् , रथ्यापुरुषवत् । रथ्यापुरुष प्रदर्शित. न्यायनोभयस्यापि संदिग्धत्वादिति । ननु च परेग्न्यदपि दृष्टान्नाभासत्रयमनाम , तद्यथा-- अनन्ययाऽप्रदर्शितान्वयो विपरीतान्वयश्चति । नत्रानन्वयां यथा- रागादिमान् विवक्षितः पुरुषः, वक्तृत्वाद , इष्टपुरुषवदिति । यद्यपि किलटपरुष रागादिमचं वक्तृत्वं च साध्यसाधनधी दृष्टी, तथापि यो यो वनाम मागादि. मानिति व्याप्त्यसिद्धरनन्वयाऽयं दृष्टान्तः । तथा अप्रदर्शितान्वयां यथा- भनित्यः शब्दः, कृतकत्वात्, घटवदिति । अत्र यद्यपि वास्तवाऽन्वयोऽस्ति, तथापि वादिना वचनेन न प्रकाशित इत्यप्रदर्शितान्वयो दृष्टान्तः। विपरीतान्वया यथा-अनिन्यः शब्दः , कृतकत्वादिति हनुमभिधाय यदनित्यं तत् कृतकं घटदिति विपरीतव्याप्तिदर्शनान् विपरीतान्वयः। साधर्म्यप्रयोग हि साधनं साध्याफ्रान्तमपदर्शनीयम , इट तु विपर्यासदर्शनाद्विपरीतता । तदेतद् भवद्भिः कस्मान्नक्तमिति : अच्यते, परंप न सुपर्यालोचितमेतद् दृष्टान्ताभासत्रयाभिधानमिति ज्ञापनार्थम् । तथा हि-न नाव. दनन्वयो दृष्टान्ताभासो भवितुमर्हति । यदि हि दृष्टान्तबलन व्याप्तिः साध्यमाधनयोः प्रतिपाद्येत, ततः स्यादनन्वया दृष्टान्ताभासः, स्वकार्याकरणात् , यदा तु पूर्वप्रवृत्तसंबन्धमाहिप्रमाणगोचरस्मरणसंपादनार्थ दृष्टान्तांदाहनिरिति स्थितम् , तदानन्वयलक्षणो न दृष्टान्तस्य दोषः, किं तहि हतारंव, प्रतिबन्धस्याद्यापि प्रमाणनाप्रतिष्टितत्वात् , प्रतिबन्धाभावे चान्वयासिद्धेः । न च हनुदापोऽपि दृष्टान्त वाच्यः, अतिप्रसङ्गादिति । तथा अप्रदर्शितान्वयविपरीतन्वयावपि न दृष्टान्ना भासतां स्वीकुरुतः, अन्वयाप्रदर्शनस्य विपर्यस्तान्वयप्रदर्शनस्य च वक्तदापत्वात् , तद्दोषद्वारेणापि दृष्टान्ताभासप्रतिपादने तदियत्ता विशीयत, वक्तृदोषाणामानन्त्यात्। वक्तृदोषत्वेऽपि परार्थानुमाने तत्कौशलमपेक्षते इति । एवं चोपन्यास न बभन्सितार्थसाधको अतो दृष्टान्ताभासावेताविति चेत् , एवं तर्हि करणापाटवादयोऽपि दृष्टान्ताभासा वाच्याः। तथा हि- करणपाटवन्यतिरेकेणापि न परप्रत्यायनं समस्ति, विस्पष्टवर्णाग्रहणे व्यक्ततया तदर्थावगमाभावादित्यास्तां तावत् ॥ २४ ॥
तदेवं साधर्म्यण दृष्टान्ताभासान् प्रतिपाद्य वैधम्येणाहवैधय॒णात्र दृष्टान्तदोषा न्यायविदीरिताः। साध्यसाधनयुग्मानामनिवृत्तेश्च संशयात् ॥ २५ ॥
साध्याभावः साधनाभावव्याप्तौ दर्शयितुमभिप्रेतो यस्मिन् तद् वैधर्म्यम् , तेनात्र दृष्टान्तदोषा न्यायविदीरिता इति दत्तार्थम् । साध्यसाधनयुग्मानां गम्यगमको.
न्याया-८
For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः भयानां अनिवृत्तेरनिवर्तनात् , चशब्दस्य व्यवहितप्रयोगत्वात् संशयाच, निवृत्तिसंदेहाचेत्यर्थः । तदनेन षड् दृष्टान्ताभासाः सूचिताः । तद्यथा-१, साध्याव्यतिरेकी; २, साधनाव्यतिरेकी; ३, साध्यसाधनाव्यतिरेकी; तथा ४, संदिग्धसाध्यन्यतिरेका, ५, संदिग्धसाधनव्यतिरेकः, ६, संदिग्धसाध्यसाधनव्यतिरेकश्चेति । तत्र साध्यन्यतिरकी यथा- भ्रान्तमनुमानं प्रमाणत्वाद्- इति। अत्र वैधर्म्यदृष्टान्तः- यत् पुनीन्तं न भवति न तत् प्रमाणम् , तद्यथा- स्वमज्ञानमिति, स्वमज्ञानाद् भ्रान्ततानिवृत्तेः साध्यान्यतिरेकित्वमिति । साधनाग्यतिरेकी यथा- निर्विकल्पकं प्रत्यक्षं प्रमाणत्वादिति। अत्र वैधर्म्यदृष्टान्त:- यत् पुनः सविकल्पकं न तत् प्रमाणम् , तद्यथानुमानम् , अनुमानात् प्रमाणतानिवृत्तेः साधनाम्यतिरेकिरवम् । उभयान्य. रिकी यथा- नित्यानित्यः शब्दः सत्वादिति । अत्र वैधर्म्यदृष्टान्त:- यः पुनर्न नित्यानित्यः स न सन् , तद्यथा घटः, घटादुभयस्याप्यव्यावृत्तेरुभयाव्यतिरेकिस्वमिति । तथा संदिग्धसाध्यव्यतिरेको यथा- असर्वज्ञा अनाप्ता वा कपिलादयः भार्यसत्यचतुष्टयाप्रतिपादकत्वादिति । अत्र वैधर्म्यदृष्टान्तः- यः पुनः सर्वज्ञ आप्तो वा भसावार्यसत्यचतुष्टयं प्रत्यपीपदत् , तद्यथा शौद्धोदनिरिति । अयं च साध्याव्यतिरंकी वा, आर्यसत्यचतुष्टयस्य दुःखसमुदयमार्गनिरोधलक्षणस्य प्रमाणबाधितत्वेन तन्नापकल्यासर्वज्ञतानाततोपपत्तेः, केवलं तन्निराकारकप्रमाणसामर्थ्यपर्यालोचनविकलानां संदिग्धसाध्यव्यतिरेकतया प्रतिभाति इति तथोपन्यस्तः । तथा हि- यद्यप्यार्यसत्यचतुष्टयं शौद्धोदनिः प्रतिपादितवान् , तथापि सर्वज्ञताप्तते तस्य न सिध्यतः, ताभ्यां सहार्यसत्यचतुष्टयप्रतिपादनस्यान्यथानुएपश्यसिद्धेः, असर्वज्ञानाप्लेनापि परप्रतारणाभिप्रायप्रवृत्तनिपुणबुद्धिशठपुरुषेण तथाविधप्रतिपादनस्य कर्तुं शक्यत्वात् । तस्मात् शौद्रोदनेः सकाशादसर्वज्ञतानाप्ततालक्षणस्य साध्यस्य व्यावृत्तिः संदिग्धेति संदि. ग्धसाध्यन्यतिरकिरवमिति । संदिग्धसाधनव्यतिरेको यथा- अनादेयवाक्यः कश्चिद् विवक्षितः पुरुषः रागादिमत्वादिति । अत्र वैधय॑दृष्टान्तः - यः पुनरादेयवाक्यो
आर्यसत्यचतुष्टयमिति । आराद दूरं यान्ति पापादित्यार्याः, निरुक्तलक्षणं, तेषां सौ साधूना पदानां वा यथासंभवं मुक्तिप्रापकत्वेन यथावस्थितवस्तुस्वरूपचिन्तनेन च हितानि सत्यानि तत्त्वानीत्यर्थः, तेषां चतुष्टयम् । दुःखेत्यादि । दुःखं फलभूताः पञ्चोपादा. नस्कन्धाः-रूपं वेदना संज्ञा संस्कारो विज्ञानमेव चेति; ते एव तृष्णासहाया हेतुभूताः समुदयः, समुदेति स्कन्धपञ्चकलक्षणं दुःखमस्मादिति व्युत्पत्तितः। निरोधहेतु.रात्म्यामकारचित्तविशेषो मार्गः, 'मार्ग अन्वेषणे', मार्यतेऽन्विष्यते याच्यते निरोधार्थिभिरिति चुरादीमन्तत्वेन स्वरान्तत्वादल्प्रत्ययः । निष्क्लेशावस्था चित्तस्य निरोधः, निरुध्यते रागद्वेषोपहतचित्तलक्षणः संसारोऽनेनेति करणे पनि मुक्तिरित्यर्थः । एतच दुःखादिरूपं, विस्तरार्थिना प्रमाणविनिश्चयटीकादेनिष्टानीयम् । प्रमाणबाधितत्वेनेति । दुःखादीनां हि मूलमात्मा,
For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पायावतार
मस रागादिमान् , तपथा सुगत इति । यद्यपि तदर्शनामुरक्ताम्तःकरणानां सुगतस्यादेयवचनता सिद्धि सौधमध्यारूता, तथापि रागादिमरवाभावस्तस्प्रतिपादकप्रमा. णवैधुर्यात् संदेहगोचरचारितामनुभवति, अतः सुगतान रागादिमत्ताब्यावृतिसंशयात् संदिग्धसाधनव्यतिरेकिरवमिति । संदिग्धसाध्यसाधनव्यतिरेको यथा- मवीत. रागाः कापलादयः करुणास्पदेष्वप्यकरुणापरीतचित्ततयादत्तनिजकमांसशकलस्वादिति। भन्न वैधय॑दृष्टान्त:- ये पुनर्वीतरागास्ते करुणापरीतचित्ततया दत्तनिजमांसशकला:, सधथा बोधिसत्वा इति । अत्र साध्यसाधनधर्मयोबोधिसत्वेभ्यो व्यावृत्तिः संदिग्धा, तत्प्रतिपादितप्रमाणकल्याद् न ज्ञायते किं ते रागादिमन्तः उत वीतरागाः, तथा. नुकम्प्येषु किं स्वपिशितखण्डानि दत्तवन्तो नेति वा, अत: संदिग्धसाध्यसाधनव्यति. रेकित्वमिति । परैरपरेऽपि दृष्टान्ताभासास्त्रयो विमृश्यभाषितया दार्शनाः । तद्यथाअश्यतिरेकः, अप्रदर्शितव्यतिरेकः, विपरीतव्यतिरेकश्वति, तेऽस्माभिरयुक्तरवास दर्शयितव्याः। तथा हि- अव्यतिरेकस्तैर्दर्शितः, यथा- अवीतरागः कश्चिद् विवक्षितः पुरुषः, वक्तृत्वादिति, अत्र वैधर्म्यदृष्टान्तः- यः पुनर्वीतरागो न स वका, यथोपलखण्ड इति । यद्यपि किलोपलखण्डादुभयं व्यावृत्तम् , तथापि व्याप्स्या व्यतिरेकासिद्धेरव्यतिरेकित्वमिति । अयुक्तश्चायं वक्तुम् , अव्यतिरेकिताया हेतुदोषस्वात् । यदि हि दृष्टान्तवलेनैव व्यतिरेकः प्रतिपाद्यत, तदा तथाविधसामर्थ्य वि. कलस्य तदाभासता युज्येत, न चैतदस्ति, प्राक्प्रवृत्तसंबन्धग्रहणप्रवणप्रमाणगोचरस्मरणसंपादनार्थ दृष्टान्तोपादानात् ; न ह्येकत्र यो यदभावे न दृष्टः स तदभावे न भवतीति प्रतिबन्धग्राहिप्रमाणव्यतिरेकेण सिध्यति, अतिप्रसङ्गात् ; तस्मादसिद्धप्रतिबन्धस्य हेतोरेवायं दोषो न दृष्टान्तस्येति । तथाप्रदर्शितव्यतिरेकविपरीतव्यतिरेकावपि वक्तुमयुक्तौ, तयोर्वक्तृदोषत्वात् । तथा हि- अप्रदर्शितव्यतिरकस्तरुक्तः, यथा- नित्यः शब्दः कृतकत्वादाकाशवत्- इति । अत्र विद्यमानोऽपि व्यतिरेको वादिना वचनेन नोद्भावित इति दुष्टता । विपरीतव्यतिरेकः पुनरभिहितः, यथाअनित्यः शब्दः कृतकत्वादिति । अत्र वैधHदृष्टान्तः- यदकृतकं तन्नित्यं भवति, यथा आकाशमिति, अत्र विपर्यस्तव्यतिरेकप्रदर्शनाद्विपरीत पतिरेकित्वम्, वैधये. प्रयोगे हि साध्याभावः साधनाभावाक्रान्तो दर्शनीयः, न चैवमत्र, साधनाभावस्य साध्याभावव्याप्ततयाभिधानादिति। व्यतिरेकाप्रदर्शनं विपतिव्यतिरेकप्रदर्शनं च न तदभावे कथं तेषां संभवः । तथा हि- दुःखं नाम देहधर्मविलक्षणोऽन्तःसंवेद्यो धर्मः, धर्माश्च धर्मिणमन्तरेण न भवन्ति, रूपादय इव घटम् , नास्ति च बौद्धादीनां दुःखादिधर्मानुगुणो जीव:, मुख्यदुःखाभावे च दु:खहेतुत्वात् दुःखं संसारिणः स्कन्धा अपि न स्यः तदभावे च न हेतुः । एवं मार्गनिरोधयोरपि प्रमाणबाधितत्वमपि भावनीयमिति । उपलखण्ड इति। खण्डध्वनिः पुनपुंसकः ॥ २५ ॥
For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
टीका-टिप्पनसहितः
>
६०
"
वस्तुनो दोषः, किं तर्हि वचनकुशलता विकलस्याभिधायकस्य । किं च येषां भवतामदो दर्शनम् - यदुत स्वार्थानुमानकाले स्वयं हेतुदर्शनमात्रात् साध्यप्रतीतेः परार्थानुमानावसरेऽपि हेतुप्रतिपादनमेव कव्यिम्, “विदुषां वाच्यो हेतुरेव हि केवलः ”- इति वचनात्, तेषां कृतकत्वाद् इतीयता हेतूपन्यासेनैव सिसाधयिषितसाध्यसिद्धेः समस्तदृष्टान्ताभावर्णनमपि पूर्वापरण्याहतवचनरचनाचातुर्यमाविर्भावयति । आसातां तावदेतौ दृष्टान्तस्य साधनावयवत्वेनानभ्युपगमात् । अथेत्थमाचक्षीथाः - अभ्वयव्यतिरेकापरिज्ञाने प्रतिपाद्यस्य न दृष्टान्तमन्तरेणैतौ दर्शयितुं शक्यौ, अतोऽन्वयव्यतिरेकदर्शनार्थं दृष्टान्तोऽभिधातव्यः, ततश्च तत्कार्याकारिणां तदाभासतेति चेत्, गले गृहीतस्यायमुल्लापः तथाप्यप्रदर्शितव्यतिरेकविपरीतव्यतिरेको दृष्टान्ताभासौ न वास्तव, किं तर्हि वक्तृदोषसमुत्थौ, अतो नाभिधातुं युक्तौ तथाविधस्य विद्यमानवस्तुप्रकाशन सामर्थ्यरहितस्य निबिडजडिमावष्टब्धस्य पुंसो वादानधि. कारिश्वाद्, मातृकापाठशालायोग्यतया विदुषां वादयितुमयुक्तत्वादिति ॥ २५ ॥
तदेवं परार्थानुमानं व्याचक्षाणेन यदुक्तम्- यदुत तत्पक्षादिवचनात्मकमिति तत्पक्षहेतुदृष्टान्तानां साभासानां प्रतिपादनात् प्रायः पर्यन्तितम्, केवलं तत्परोक्षदूषणोद्धारादेव समीचीनतामाबिभर्ति इत्यमुना प्रस्तावेन दूषणं साभालमभिधातु
काम आह-
Acharya Shri Kailassagarsuri Gyanmandir
वाद्युक्ते साधने प्रोक्तदोषाणामुद्भावनम् ।
दूषणं निरवद्ये तु दूषणाभासनामकम् ॥ २६ ॥
वदनशीलो वादी प्रत्यायकस्तेनोक्ते उपन्यस्ते, कस्मिन् ? साधने, साध्यते प्रतिपाद्याप्रतीतावारोप्यतेऽनुमेयं येन तत्साधनम् । तञ्चानेकरूपं प्राक् प्रत्यपादि । तद्यथा कचिद्धेतुरेवैकः, क्वचित्पक्ष हेतू, कश्चित् पक्ष हेतुदृष्टान्ताः कचित्ते एव सोपनयाः, क्वचित् सनिगमनाः क्वचिदेकैकतच्छुद्धिवृद्धयेति, प्रतिपाद्यस्य क्वचित् कथंच्चित् प्रत्याययितुं शक्यत्वात्, तत्प्रत्यायनोपायस्य च साधनत्वादिति, तनेह सम्यक्साधनस्य दूषयितुमशक्यत्वात् साधनाभास एव तत्सामर्थ्योपपत्तेः । साधनाभासमेव दूषण पनिपातात् प्रागवस्थायामनिशीतं सामान्येन साधनध्वनिनोक्तम्, तत्र प्रोक्तदोषाणां प्रत्यक्षादिनिराकृतपक्षा सिद्धादिहेतु साभ्यादिविकलदृष्टान्ताद्युपन्यास-लक्षणानामुद्भावनं प्राश्निकानां पुरतः प्रकाशनं यत् तद् दुष्यते - स्वाभिप्रेतसाध्यप्रत्यायन वैकल्यलक्षणं विकृतिं नीयते साधनमनेनेति दूषणमिति ज्ञेयम् । अधुना तदाभासमाह-निर्गतं सम्यक्प्रयुक्तत्वादवयं पापं पक्षादिदोषलक्षणं दौध्यमस्मादिति निरवद्यम् तस्मिन् साधने वादिनोक्ते इति वर्तते, तथापि मत्सरितया प्रमृधो
वदनशील वादीति, वदतीति ग्रहादेर्णिन् इति णिन् - अवश्यं वदतीति आवश्यकार्थे वा आवश्यकाधमर्णयोर्णिन् इति णिन् । वदनं वादः सोऽस्यास्तीति वा वादी; शीलार्थे
For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यावावतारः
दरं यदविद्यमानानां दोषाणामुगावनं तदूषणस्थानोपन्यस्तत्वात् तस्कार्याकरणात् सम्यक्साधने दोषोद्भावनस्य प्रलापायमानत्वात् दृषणवदाभासते इति दूषणाभा. समिति, तदेव नाम संज्ञा यस्य तत्तथा, समर्थसाधनोपन्यस्तत्वात् साधिते साध्ये सतामप्यपशब्दालंकारादिदोषाणां यदुद्भावनं तदपि दूषणाभासनामकमिति । तुशब्देन विशेषणार्थेन दर्शयति-वस्तुसिद्धयर्थ वादप्रवृत्तेः, तस्य सिद्धत्वात्, अपशब्दादीनामप्रस्तुततया तद्वारेण दोषप्रकाशनस्यासंबद्धप्रलापरूपत्वात् , इतरथा तावन्मात्रेणैव परापाकरणसिद्धेः समर्थसाधनान्वेषणप्रयत्नो विशीर्येत, प्रयोजनाभावा. दिति ॥ २६ ॥
तदेवं व्यावहारिकप्रमाणस्य प्रत्यक्षपरोक्षस्वार्थपरार्थादिभेदभिन्नस्य लक्षणं प्रतिपाद्याधुना यैः पारमार्थिकं समस्तावरणविच्छेदलभ्यमशेषार्थगोचरं केवलज्ञानं नाभ्युपगम्यते, तन्मतोद्दलनार्थ तल्लक्षणमभिधिरसुराह
सकलावरणमुक्तात्म केवलं यत्प्रकाशते । प्रत्यक्ष सकलात्मसततप्रतिभासनम् ॥ २७ ॥
सकलं समस्तमावृणोत्याब्रियते वा अनेनेत्यावरणम्, तत्स्वरूपप्रच्छादनं कौत्यर्थः, सकलं च तदावरणं च सकलावरणं तेन मुक्तो रहितः आत्मा स्वरूपं यस्य तत्तथा, अत एव केवलमसहायं आवरणक्षयोपशमविचित्रतयैव बोधस्य नानाकारतया प्रवृत्तेः, सामस्त्येन पुनरावरणनिर्दलने विबन्धककारणवैकल्यादेकाकारतयैव तस्य विवर्तनात् , अतो ज्ञानान्तरनिरपेक्षं यत् प्रकाशते प्रथते मिरुपाधिकं द्योतते इत्यर्थः, तत्परमार्थतः प्रत्यक्षम् । तदिदं सकलावरणमुक्तारम इति हेतुद्वारेण तथा केवलं यत् प्रकाशते इति स्वरूपतो निरूपयाधुना कार्यद्वारेण निरुपयमाह-सकलास्मिनां समस्तवस्तुरूपाणां सततप्रतिभासनम् - अनवरतप्रकाशनं सकलार्थास्मसततप्रतिभासनमिति, प्रतिभास्यतेऽनेनेति प्रतिभासनं, भात्मनो धर्मरूपतया भेदवद्विवक्षितं ज्ञानमिति यावत् । अस्य च पारमार्थिकत्वम् , निरुपचरितशब्दार्थोपपत्तेः। तथा हि- अक्षशब्दो जीवपर्यायस्ततश्चाक्षं प्रति वर्तते इति प्रत्यक्षम् , यत्रारमनः साक्षाद् व्यापारः, व्यावहारिकं पुनरिन्द्रियग्यवाहितारमव्यापारसंपायस्वात् परमार्थतः परोक्षमेव, धूमादमिज्ञानवत् , तिरोधानाविशेषात् । ननु च प्रसिद्धं लक्ष्यमनूद्याप्रसिद्धं लक्षणं विधीयते, सर्वत्रायं न्यायः, अप्रसिद्ध पुनलक्ष्ये लक्षणमभिधीयमानमम्बरारविन्दिनीकुसुमलक्षणवनिगोचरतां यायात् , तदिदं तूपपदामावेन णिन्प्रत्ययस्यासंभवादर्थकथनमात्रमेतत् । तावन्मात्रेणैवेति । अपशब्दालंकारादिदोषोद्भावनमात्रेणैव । प्रयोजनाभावादिति । समर्थसाधनस्य हि परनिराकरणं प्रयोजनम्, तच्छेदपशब्दादिदोषोद्भावनेनापि चक्रे तदा कृतं वादिदूषणार्य प्रतिवादिनः समर्थसाधनोपन्यासप्रयासेनिति ॥ २६ ॥
For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
६१
www. kobatirth.org
टीका-टिप्पनसहितः
"
स्वरूपतोऽप्रसाध्य लक्षणमभिदधानस्य कोऽभिप्रायः इति । अत्रोच्यते - ये मे मिथ्यावले पाध्मातान्तः करणाः प्रमाणप्रसिद्धमप्यदः प्रति विप्रतिपद्यन्ते तेषां धान्यीकृतबुद्धित्वादवधारणीयतामनेन दर्शयति । किमस्य प्रतिपादकं प्रमाणमिति चेत् एते ब्रूमः - समस्ति समस्तवस्तुविचारगोचरं विशददर्शनम्, तगोचरानुमानप्रवृत्तेः । इह यद्यद् गोचरमनुमानं प्रवर्तते, तस्य तस्य ग्राहकं किंचित् प्रत्यक्षमुदयपदवीं समासादयति, यथा चित्रभानोः । प्रवर्तते च सकलार्थविषयमनुमानम्, अतस्तदवलोकिना विशददर्शनेनापि भाग्यमिति । सर्वार्थविषयकं किमनुमानं प्रवर्तते इति चेत् । इदमपि ब्रूमः - इह यद्यदस्ति तत् सर्व स्थित्युदयापवर्गसंसर्गमनुभवति, वस्तुत्वात् यद्यद्वस्तु तत्तत् स्थेमजन्मप्रलयैः क्रोडीकृतम् । तद्यथाअङ्गुलिरङ्गु लित्व वक्रत्वर्जुत्वापेक्षयेति, वस्तु च यदस्ति, अतः प्रस्तुतत्रयाक्रान्तं तदवगन्तव्यम् । इदमेव निखिलार्थगोचरमनेकान्तानुमानं ज्ञानक्रियाभ्यासातिशयान्निखिलावरणविच्छेदे विबन्धककारणाभावाद् विशददर्शनी भवति । न चानुमानप्रवृत्तावध्यनर्थित्वादिना प्रमातुरप्रवृत्तौ अनुमेयगोचरप्रत्यक्षासंभवेन व्यभिचारश्रोदनीयः, संभवस्य साध्यतयाभिप्रेतत्वात् । न च संभवमात्रेऽस्ति व्यभिचारः, सर्वानुमेयानां संभवत्प्रत्यक्षतया व्याप्तत्वादिति । अथवान्यथानुमानयाम :- संभवत्समस्तशुद्धिक आत्मा, विद्यमानशुद्ध युपायत्वात् इह यो यो विद्यमानशुद्धयुपायः स स संभवत्समस्तशुद्धिकः, यथा विद्यमानक्षारमृत्पुटपाकादिशुद्ध युपायो रत्नविशेष:, तथा च विद्यमानज्ञानाद्यभ्यासशुद्ध युपाय आत्मा, अतः संभवत्समस्तशुद्धिक इति । सामस्त्यशुद्धश्वात्मा ज्ञानज्ञानिनोः कथंचिदभेदात् केवलमभिधीयते इति । ज्ञानाद्यभ्यासः कथं विशुद्धिकारणमिति चेत्, आवरणमलप्रतिपक्षरूपत्वादिति ब्रूमः । प्रतिपक्षरूपता कथमवधारिता इति चेत्, तवैव दर्शनात् । तथा हि- दृश्यते ज्ञानाचभ्यासतः प्रतिक्षणमावरणविलयः, विशिष्टविशिष्टतरतत्कार्यबोधाद्यनुभवात्, तदति: शये पुनः सामस्त्योच्छेदः स्यादित्यभिदध्महे । एतेन यत्परे प्रोचुः यथा- प्रत्यक्षादिप्रमाणपञ्चकगोचरातिक्रान्तत्वात् सर्वार्थसंवेदनमभावाख्यं षष्ठप्रमाणगोचरतां प्रतिपद्यते तदयुक्तम्, तत्संभवस्यानुमानेन प्रतिपादनात् प्रमाणपञ्चकप्रवर्तनाभावासिद्धेः किं च । प्रमाणपञ्चकं तद्गोचरं न प्रवर्तते इति कथं भवतो निर्णयः किं नियतदेशकालव्याप्त्या यद्वा समस्त देशकालास्कन्दनेनेति ? यद्याद्यः पक्षः, ततो यथा
>
,
Acharya Shri Kailassagarsuri Gyanmandir
मिथ्यावले पाध्मातान्तःकरणा इति । अलीकाभिमानापूरितमनसः । चित्रभानोरिति । वह्नेः । स्थेमेति । स्थिरस्य भावः, पृथ्व्यादित्वादिमनि स्थादेशे धौव्यमित्यर्थः । ज्ञानाद्यभ्यासत इति । ज्ञानाभ्यासात् ज्ञानावरणविलये ज्ञानावरणविलयकार्यो ज्ञानविशेषो दृश्यते । आदिशब्दात् दर्शनाभ्यासात् दर्शनावरणविलये दर्शनावरणविलयकार्यो दर्शनविशेषानुभवो गृह्यते । एवं चारित्राभ्यासेऽपि । तदतिशये ज्ञानाथभ्यासातिशये ॥ २७॥
For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घटादेः कचित् प्रमाणपत्रकं तद्वोचरं निवर्तमानमभावं साधयति, एवं समस्तवस्तुसंवेदनगोचरमपि तनिवर्तमानं नियतदेशदशावच्छिन्नमभावं साधयेत् , म सर्वत्र, ततम घटादिवत् तानिरिं स्मात् । अथ द्वितीयः पक्षः, असौ असंभव्येव, समस्तदेशकालवर्तिपुरुषपरिषत्संवेदनसाक्षात्कारिणो मेवं वक्तुं युक्तम् - यदुत न कचित् समस्तार्थसंवेदनमस्ति इति, न भवतः, तथाविधपुरुषसंभवानभ्युपगमात्, इतरथा य एव कश्विनिचित्यैवमभिदध्यात्, स एव समस्तवस्तुविस्तारण्यापिज्ञानालोकः इति समस्तार्थगोचरसंवेदनसिद्धिरित्यास्तां तावत् ॥ २७ ॥
___ तदेवं प्रमाणविषये लक्षणसंख्याविप्रतिपत्ती निराकृत्याधुना क्रमप्राप्तां गोचरविप्रतिपत्तिं बहुवक्तग्यस्वादनिराकृत्य तावत् फलविप्रतिपत्तिं निराचिकीर्षुराह
प्रमाणस्य फलं साक्षादज्ञानविनिवर्तनम् । केवलस्य सुखोपेक्षे शेषस्यादानहानधीः ॥ २८॥
द्विविधं हि प्रमाणस्य फलम्-साक्षादसाक्षाच्च, अनन्तरं व्यवहितं चेत्यर्थः। तत्र साक्षादज्ञानमनध्यवसायः प्रमेयापरिच्छित्तिस्तस्य विनिवर्तनं विशेषेण प्रलयापादनं प्रमाणस्य फलम् , अज्ञानोहलनद्वारेण तस्य प्रवृत्तेः, तस्य च सर्वानर्थमूलतया प्रमात्रपकारित्वात् तनिवर्तनस्य प्रयोजनता युक्तैव, एतच्चानन्तरप्रयोजनं सर्वज्ञानानामेकरूपत्वात् सामान्येनोक्तम् । व्यवहितप्रयोजनं पुनर्विभागेनाहकेवलस्य सर्वज्ञज्ञानस्य सुखं वैषयिकसुखातीतपरमाहादानुभवः, उपेक्षा साक्षात् समस्तार्थानुभवेऽपि हानोपादानेच्छाभावान्मध्यस्थवृत्तिता, ते सुखोपेक्षे फलमित्यर्थः। शेषस्य तद्व्यतिरिक्तप्राकृतलोकप्रमाणस्यादानं ग्रहणं हानं परित्यागस्तयोरादानहानयो(र्बुद्धिरादानहानधीः सा फलं इति यावत् । ततश्नादेयानां सम्य ग्दर्शनादि स्रक्चन्दनादीनां यादित्सा, तथा हेयानां मिथ्यादर्शनादिविषकण्टकादीनां या जिहासा प्रमाणसाध्या, अप्रमाणात् तदसिद्धेः, प्रेक्षापूर्वकारिणां ततः प्रवृत्त्ययोगादित्युक्तं भवति ॥ २८ ॥ ___ अधुना गोचरविप्रतिपत्तिं निराचष्टे
अज्ञानोद्दलनद्वारेणेति । अज्ञानमुद्दलयदेव प्रमाणं प्रवर्तते इति । किमुक्तं भवति ? न प्रमाणात् फलमेकान्तेन भिन्नमभिन्नं वा, भेदाभेदरूपतयैवानन्तरपरंपरभेदस्य प्रतिमासनात् । तथा हि- यस्यैवात्मनः प्रमाणकारितया परिणामः फलरूपतयापि तस्यैव सः, य एवं प्रमिमीते स एव निवृत्ताझानो जहात्याददाति उपेक्षते चेति प्रतीतः । एष चैकप्रमात्रपेक्षया प्रमाणफलयोरभेदः, करणक्रियापरिणामभेदाच्च भेदः । उक्तं च
पारंप . साक्षाच्च फलं द्वेधाभ्यधायि यत् । जिनैभिन्नमभिन्नं च प्रमाणात्तदिहोदितम् ॥ २८ ॥
For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
का-टिप्पमसहित अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम्। एकदेशविशिष्टोऽर्थो नयस्य विषयो मतः ॥ २९ ॥
अनेके बहवोऽन्ता अंशा धर्मा वा आत्मानः स्वरूपाणि यस्य तदनेकाम्तात्मकम् । किं तत्ी वस्तु बहिरन्तश्च, गोचरो विषयः सर्वसंविदा समस्तसंवित्तीनाम् । अनेनानेकान्तमन्तरेण संवेदनप्रसरव्यवच्छेदं दर्शयति, भ्रान्तसंवेदनानामप्यनेकान्तो. योतनपटिष्ठतया प्रवृत्तः, केवलं केषुचिदंशेषु विसंवादकत्वादप्रमाणानि तानि संगीर्यन्ते । तदयमभिप्रायः-यदा संवेदनसामान्यमप्यनेकान्तविरहेण न प्रवर्तितुमु. स्सहते, तदा तद्विशेषणभूतं प्रमाणं एकान्ते प्रवर्तिष्यते इति दुरापास्तावकाशा एवैषा वार्ता, तथाप्यनादिमिथ्याभिनिवेशवासितान्तःकरणाः कुदर्शनविप्रलब्धबुद्धयो बहवोऽत्र विप्रतिपद्यन्ते इति सर्वप्रमाणानामनेकान्तगोचरत्वसाधकं प्रमाणमभिः धीयते। इह यत्प्रमाणं तत्परस्पराविनि ठितानेकधर्मपरिकरितवस्तुनो ग्राहकम् , तस्यैव तत्र प्रतिभासमानत्वात् , इह यद्यत्र प्रतिभाति, तदेव तद्वोचरतयाभ्युपगन्तम्यम् । तद्यथा-निरादीनवनयनप्रभवदर्शने प्रतिभासमानं पाटलतया जपाक सुमं तथैव तद्गोचरतयाभ्युपगम्यते, परस्पराविभक्तानेकस्वभावाक्रान्तमूर्तिकं च बहिरन्न वस्तु सर्वप्रमाणेषु प्रथते इति, अतस्तदेव तेषां गोचरः । न चेतरेतरविशकलितधर्मिधर्मभाववादिभिः कणभक्षाक्षपादशिष्यकैस्तावदस्य हेतोरसिद्धतादिदोषः प्रतिपादयितुं शक्यः, तदभ्युपगममन्तरेण स्वाभिप्रेतवस्तुनोऽवस्थानाभावात् । तथा हि- एकस्मिन् धर्मिणि बहवो धर्मास्ततो भिन्नतनवः कथं वर्तेरन् ? भेदाविशेषण सर्व तवृत्तिप्रसङ्गत् तत्रैव तेषां समवायामान्यत्र वर्तन्ते इति चेत्, ननु सोऽपि समवायो यधुपकार्योपकारकभावच्यतिरेकेणापि भवति, ततः सर्वत्राविशेषण प्रसज्येत, तदभावाविशेषात् । अस्त्येवोपकार्योपकारकभाव इति चेत् , हन्त हतोऽसि अनेकोपकारकस्यानेस्वभावताप्राप्ते. :, तद्विरहेऽनेकोपकारकत्वाभावात् । न हि येन स्वभावेनैकस्योपकरोति तेनैव द्वितीयस्य, तस्य तत्रैवोपयुक्तत्वात् , द्वितीयोपकारकस्वभावस्य तदुपमर्दनद्वारेणोत्पत्तेः, इतरथैकमेवोपकुर्वस्तिष्टेत् , तदेकरवभावत्वात् । भिन्नाभिः शक्तिभिरुपकरोति न भिझैः स्वभावैः, तेन नानेकान्त इति चेत् , तास्तर्हि कयं वर्तन्ते इति वाच्यम्। समवायाद् इत्युत्तरेऽसावप्युपकार्योपकारकभावमन्तरेण कथं न सर्वत्र इति प्राचीनं चोथं पश्चालग्नमनुधावति । उपकार्योपकारक. भावाभ्युपगमे पुनरप्यनेकस्वभावताप्रदर्शितयुक्तः पुनः शक्त्युपकारकभिन्नशक्ति
निरादीनवेति । आदीनवो दोषः । इतरेतरेत्यादि । विविधानि शकलानि येषो तानि विशकलामि, तामि करोतीति इनि विशकल्यन्ते पृथक्रियन्ते स्मेति कर्मणि क्तः, विविधानि शकलानि संजातानि येषामिति तारकादेराकृतिगणत्वात् इतप्रत्ययो वा, तत इतरेतरं विक्षकलिताविति विशेषणसमासे तेषां धर्मधर्मिभावं वदन्तीत्येवंशीलास्तैः।
For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
न्यायावतारः
Acharya Shri Kailassagarsuri Gyanmandir
६५
परिकल्पने ऽप्यनेकान्तान्मोक्षः इति वरमादावेव मत्सरितां विहायानंकधर्माध्यासितं वस्त्वभ्युपगतं किं भेदकानयास्थान एवात्मना परिक्कुशितेन इति । किं चानेका ताभ्युपगमे सत्येष गुण:- परस्परविभक्तंप संयोगिसंयोगसमवायिसमवायगणिगुणावयवावयविष्यन्तिसामान्यादिषु संयोगसमवायगुण्यवयविसामान्यादीनां संयीगिसमवायिगुणावयविशेषादिषु वर्तनचिन्तायां यदूषणजालमुपनिपतति, तदपि परिहृतं भवति, एकान्तभेद एव तदुपपत्तेः, अनेकान्ते तदुत्थानाभावान् । तथा हि भिचाः खलु संयोगादयः संयोग्यादिभ्यो विकल्पयितुं पार्यन्ते यद्भुत कथमेतते बर्तन्ते इति । किमेकदेशेन यद्वा सामस्त्येन । यद्येकदेशेन तदयुक्तम् तेषां निरक्य वरवाभ्युपगमात्, सावयवत्वेऽपि तेभ्योऽवयवेभ्यो यद्यभिन्नाः, ततोऽनेकान्ताः पतिः, एकस्यानेकावयवत्वप्राप्तेः । अथ भिन्नास्तेष्वपि ते कथं वर्तन्ते इति वाक्यम्, एकदेशेन सामस्त्येन वा । एकदेशपक्षे तदेवावर्तते इत्यनवस्था । अथ सामज्येनतदप्यसाधीयः, प्रत्येकं परिसमाप्ततया संयोगादिबहुत्वप्रसङ्गात्तदभिन्ना: पुन संयोगादयो न विकल्पभाजो भवन्ति । अभेदपक्षेऽपि संयोगादिमात्रं संयोग्या दिमात्रं वा स्यादिति चेन्न तस्याप्येकान्तेनानभ्यपगमात् किं तहि अन्यान्या विष्टिस्वरूपा विवक्षया संदर्शनीयभेदाः सर्वे एवतेऽभ्यपगम्यन्ते, तथाविधानां कुयुक्ति विकल्पोत्थापितदूषणसमूहनिराकरणक्षमस्वात्, अबाधित प्रतिभासेषु सर्वत्र तेषां तथैव प्रतिभासनात्, अन्यथा प्रतिभासमानानामन्यथा परिकल्पने दृष्टहान्य ष्ष्टपरिकल्पनाद्वारेणासमञ्जसप्राप्तेः तथा च ब्रह्माद्वैतशुन्यवादादयः सिद्धिमभुवीरम, विशेषाभावादिति ॥
एतेनास्य हेतो: कापिला अप्यसिद्धतादिदोषमभिधित्सवो मौक्यमानीताः । तथा हि- अन्तरेकं संवेदनमपरापरहर्षविषादाद्यनन्तधर्मविवर्ताक्रान्तरूपं बहिश्च घटादिकमर्थं नवपुराणादिवर्तलपार्थिवत्वाद्यनेकस्वभावावष्टव्धशरीरं साक्षालक्षयन्तः कथं तद्विपरीतकथने प्रवर्तेरन् प्रकृतिपुरुषात्मकं द्रव्यमेवैकं तात्विकम्, पर्याय भ्रान्ति, जनकः पुनर्विवर्तोsपारमार्थिक इति चेन्न, द्वयोरपि सर्वप्रमाणेषु प्रकाशमानयोरबा धितयोः सर्वव्यवहार निबन्धनयो: पक्षपातमन्तरेणैकस्य निह्नोतुमशक्यत्वात् । तथा सति विवर्त एव ताविकः, द्रव्यं पुनरलीकमिति पर्यायपक्षपाती प्रसञ्जयन् दुर्नि षेधः स्यादिति । अथेत्थमभिदधीथाः- द्रव्यं सर्वत्राव्यभिचरितरूपत्वात् सत्यम्, पर्यायाः पुनर्व्यभिचारिण इत्यसत्याः । तदयुक्तम्, यदि नाम द्रव्यमभेदरूपत्वात्
For Private And Personal Use Only
परस्परविभक्तेषु संयोगिसंयोगसमवायिसमवायगुणिगुणावयवावयविव्यक्तिसामान्यादिष्विति। अत्र गुणग्रहणेनैव संयोगे लब्धे गोबलीवर्दन्यायेनात्यन्तप्रसिद्धत्वातगुणेभ्या निष्कृष्य पृथक् संयोगस्योपादानम्, गुणास्तु रूपादयो द्रव्याः, आदिशब्दाद् द्रव्ये कम्पादिकर्मणो वृत्तौ दूषणपरिग्रहः । तेषां संयोगादीनाम् । दृष्टेत्यादि । संयोग्यादिभ्यः कथंचिद्भिन्नाः
न्याया-९
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
,
-
६६
सर्वत्रानुवर्तते, पर्यायास्तु भेदरूपत्वात् व्यवच्छिद्यन्ते, तथापि तत्सत्यम् इतरेऽलीका इति वक्तुं न पार्यते, न हि नीलं पीतरूपतां न बिभर्ति इत्येतावता तदसत्यम्, अतिप्रसङ्गात्, सर्वस्य पररूपपरिहारावस्थायितयालीकरवप्राप्तेः । अथ द्रव्यमेव पर्यायास्तदव्यतिरिक्तत्वात् तत्स्वरूपवत्, न सन्ति वा द्रम्यव्यतिरेकिणः पर्यायाः निःस्वभावत्वात् खपुष्पवत् इति प्रमाणयसि, तथा सति पर्याया एव द्रव्यं, तदव्यतिरिक्तत्वात् तत्स्वरूपवत् नास्ति वा पर्यायव्यतिरिक्तं द्रव्यम् निष्पर्यायत्वात् आकाश कुसुमवदिति इतरोऽपि प्रमाणयन् केन वार्यते । तत्र पक्षद्वयेऽपि काचिद्विशेषोपलब्धिरिति । यथैवानन्त सहक्रमवतिपर्यायाध्यासितं वस्तु सर्वप्रमाणेषु प्रकाशते तथैवाभ्युपगन्तव्यम्, तथा चान्यस्याभावात् तदेव तद्गोचर इति स्थितम् ॥
तथा सुगतमतानुसारिणामपि मध्ये सौत्रान्तिकस्तावदस्य हेतोरसिद्धतामाविर्भावयितुं नोत्सहते, तदभ्युपगतिव्यतिरेकेण निजदर्शनव्यवस्थानुपपत्तेः । तथा हि- बहिस्तावदेकं कारणमपरापरसामम्यन्तः तः पातितयानेककार्यकार्यावेद्यते, यथा रूपं स्वोत्तरक्षणं स्वावगाहिज्ञानादिकं च युगपज्जनयति । यदि चैकक्षणवर्तिनः सामग्रीभेदेन भेदमनुभवत एव भिन्नदेशनाना कार्यकारिता, तथा सति नित्यपक्षीदितं दूषणं स्वमस्तकोपनिपाति स्यात् तस्यापि तथैव भिन्नकालकार्यनिवर्तनेऽपि भेदाभावप्रसङ्गात् । तथा प्रतिभासभेदेन क्षणक्षयिरूपादिस्वलक्षणत्वाभ्युपगम चैवं निर्निबन्धनः स्यात्, कौटस्थ्यमाबिभ्रतोऽपि द्रव्यस्यापरापरकारणकलापान्तर्गततया नवपुराणादिपर्याय रूपरसगन्धस्पर्शावभासलक्षणकार्य संपादनाविरोधप्रसक्तेः । किं चायमेकं स्वावयवव्यापिनं कालान्तरसंचरिष्णुमाकारं साक्षालक्षयन् क्षणक्षयिपरमाणुलक्षणानि स्वलक्षणानि व्याचक्षीत नान्यथा, यथाकूतं तदवभासस्य स्वमान्त
टीका-टिप्पनसहितः
Acharya Shri Kailassagarsuri Gyanmandir
संयोगादय इति दृष्टम्, घटपटादिवदेकान्तभेदिनः संयोगादय इति स्वप्नेऽप्यदृष्टम्, तयोर्हानिपरिकल्पने त एव द्वारं तेन ॥ सौत्रान्तिक इति । 'सूत्र अवमोचने' चुरादावदन्तः, ततः सूयते निणयते तत्त्वमनेनेति स्वरान्तत्वादलि सूत्रमागमः तस्यायं सौत्रः, अन्तः परिनिष्ठा; यदाहुस्तद्वादिनः प्रतिक्षणं त्रिशरारको रुपरसगन्धस्पर्शपरमाणवो ज्ञानं चेत्येव तत्त्वम् इति ततः सौत्रश्चासो अन्तश्च सौत्रान्तः, स विद्यते यस्य, अतोऽनेकस्वरात् ( सि० हे० ७६–६) इति इकः । यद्वा सूत्रान्तः प्रयोजनं प्रवर्तकं यस्य इति प्रयोजनम् ( सि० हे० ५-४-११७ ) इतीकण् । स्वोत्तरेत्यादि । स्व आत्मीयः स चासौ उत्तरक्षणच, यद्वा स्वस्मादुत्तरः स्वोत्तरः स चासौ क्षणश्चेति, स्वस्योत्तरक्षणः स्वोत्तरक्षण इति वा । स्वमात्मानमवगाहते विषयीकरोतीत्येवंशीलं स्वावगाहि, तच तत् ज्ञानं चेति । आदिशब्दात् सहकारिकारणभावेन रसालोकादिकार्यजननग्रहः । नित्यपक्षोदितमिति । एकस्य मित्रकालानेककार्यजनकस्वभावत्वे विरुद्ध धर्माध्यासादनेकस्वमिति । तथैवेति । यथैककालमेकमनेकदेशं नाना कार्य कुर्वदप्येकमेव, तथा अमिनकालानेककार्यवर्तनेऽप्येकमेवेति स्थायि -
For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
म्यायावतारः
६७
रेऽप्यनुपलक्षणात्, लक्षितस्य चालक्षितव्यतिरेक निराकरणतस्तादात्म्यं कथयन् स्वगिरानेकान्तावभासं समर्थयते । तथा हि- अलक्षितपरमाणुपारिमाण्डव्य प्रतिक्षणविवर्तमपि स्वलक्षणं स्थिरस्थूराद्यात्मना दर्शयति स्वरूपम्, अन्यथा सुषुप्तं जगदा. सज्येत तदप्रकाशने प्रमाणान्तरस्याप्यत्यन्त विलक्षणस्वलक्षणावेदकस्याप्रवृत्तिप्रसङ्गात् । तथान्तःसंवेदनमर्थस्वरूपापेक्षया बहिर्मुखान्तर्मुखसविकल्पाविकल्पभ्रान्ताअन्तादिप्रतिभासमेकमभ्युपयतः कथमनेकान्तावभासोऽसिद्धः स्यात् ? तथा नानादेशस्थितार्थसार्थसमर्पिताकारोपरक्तमेकमाकार भेदेऽप्यन्यथा युगपत्प्रकाशमान सितासि - ताद्यर्थव्यवस्थित्यनुपपत्तेः संवेदनमनुमन्यमानः कथं भिन्नसमयभावि हर्षविषादाद्यनेकविवर्तवशात् तदभेदमात्यन्तिकमभिदधीत, अभिन्नयोगक्षेमत्वात् । युगपद्भाविनां संविदन्तर्निविष्टाकाराणामेकत्वं न हर्षादीनाम्, तद्विपर्ययादिति चेन्न, तत्सामर्थ्यव्यव स्थाप्यार्थाभेदप्रसङ्गात्, तदेकतया सितपीतादिषु ज्ञानस्य बोधरूपेणैवाविशिष्टत्वात् । सदेवं बहिरन्तश्चैकानेकरूपत्वे प्रमाणतः स्थिते स्वलक्षणस्यान्यथा स्वाभ्युपेतदर्शनव्यवस्थायोगाद् नार्थवाद्यनेकान्तप्रकाशं प्रतिक्षेप्तुमर्हति ॥
Acharya Shri Kailassagarsuri Gyanmandir
त्वसिद्धिः । अलक्षितेत्यादि । परिमण्डलाः परमाणवः तेषां भात्रः पारिमाण्डल्यं वर्तुलत्वं परमाणुपरिमाणमेव वा अनुशतिकादित्वाद् उभयपदवृद्धिः । प्रतिक्षणं प्रतिसमयं विवर्तः परिणमनं स तथा परमाणूनां पारिमाण्डल्यप्रतिक्षणविवर्तौ, तथा न लक्षितौ परमाणुपारिमाण्डल्यप्रतिक्षणाविवर्तौ यस्य स्वलक्षणस्य तत् । स्थिरस्थूरादीति | आदिशब्दान् पृथुलुध्नोदराद्याकारो गृह्यते । तदप्रकाशने स्थिरस्थूराद्यात्मकवस्त्व प्रकाशने । बहिर्मुखेति । हिर्बाह्यवस्तुविषये मुखमारम्भः प्रकाशनप्रवृत्तिर्यस्य तत्तथा बाह्यवस्त्वभिमुखमित्यर्थः । एवमन्तर्मुखेत्यप्युक्तानुसारतो व्याख्येयम्, आदिशब्दात् प्रमाणाप्रमाणादिपरिग्रहः । नानादेशेत्यादि । उपरक्तं विशेषितं एकं संवेदनमिति संबन्धः । अन्यथेति । नानाकारोपरक्तभावे । अभिनयोगक्षेमत्वादिति । प्राग्वद्भावनीयम् । तद्विपर्ययादिति । भिन्नकालभावित्वात् । तत्सामर्थ्यादित्यादि । तेषां संविदन्तर्निविष्टाकाराणां सितपीतादीनां सामर्थ्यम्, तेन व्यवस्थाप्यो योऽर्थस्तस्यैक्यप्रसङ्गात् । तदेकतया आकाराणामेकतया, सितपीतादिवस्तुविषयिणो ज्ञानस्य बोधरूपेणैव वा विशिष्टत्वात्, बोधस्वरूपतैव ज्ञानस्योद्वरिता, न पुनः सितपीतादयो बहिरर्थव्यवस्थापकाः केचिदाकाराः । क्वापि बोधरूपेणैवाविशिष्टत्वात् इति पाठः, तदैवं व्याख्या- यथा बहुष्वपि सितपीतादिषु वस्तुषु ज्ञानस्य बोधरूपेणाविशिष्टत्वं समानत्वम्, तथा सितपीताद्याकाराणामेकत यापीत्यर्थः । अयमभिप्रायः- यदैकज्ञानान्तर्वर्तिन। नानादेशव्यवस्थितार्थप्रभवानां बहूनामप्याकाराणामेकत्वम्, तदा तदेकाकारज्ञान व्यवस्थाप्यस्य बहिर्वस्तुस्तोमस्याप्येकत्वं स्यात् ; एकनीलाकारज्ञानव्यवस्थाप्य बहिर्नीलस्वलक्षण एकत्ववत् । बहिरन्तश्चेत्यादि । प्रमाणत एकानेकरूपत्वे स्वलक्षणस्य व्यवस्थिते इति संबन्ध: । यथा च वृक्षादिवस्तूनां संनिहितासंनिहिताभ्यां स्पष्टास्पष्टप्रतिभासजनकत्वेन स्वलक्षणत्वम्, यस्या
For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः तथोररीकृतयोगाचारमतमपि बलादनेकान्तप्रकाशर जुरावेष्टयति, एकस्यापि ज्ञानस्यानेकवेद्यवेदकाकारतया प्रथनोपगतेः । एकयोगक्षेमत्वात् तदैक्यमिति चेन्न, युगपदुदयप्रलयवतां सहवेदिनां सकलसंतानानामेकत्वप्रसङ्गात् । संवृतिदर्शितत्वादने. कत्वस्य न तेन स्वसंवेदनसाक्षात्कृतपारमार्थिकैकत्वक्षतिरिति चेन्न, ब्रह्मवादिमताप्रतिषेधप्रसक्तः । यतोऽनाद्यविद्याबलादेकमक्रम सचेतनं स्वसंवेदनसाक्षात्कृतमपि ब्रह्मानेके क्रमवत् चेतनाचेतनं परोक्षापरोक्षं लक्ष्यते, भवत्परिकल्पितग्राह्यग्राहका. कारविविक्तसंवेदनवदिति तेनापि न दुरुपपादम् । अस्तु चायमनेकान्तावभासो भ्रान्तस्तथापि संवेदनस्याद्वयता न लक्ष्यते, तल्लक्षणे सकलासुमतामधुनैव मुक्तता. वाप्तेः, लक्ष्यते च तत्कथंचित् , इतरथा सुषुप्तदशावत् सर्वव्यवहारोच्छेदप्रसङ्गात् , इत्येकस्यापि संवेदनस्य लक्षितालक्षितत्वेनानेकान्तप्रतिभासो दुःशकोऽपह्वोतुमिति ज्ञानवाद्यप्यस्य हेतोरसिद्धताविर्भावनं प्रति तूष्णीमासीत् ।।
शून्यवादिनः समस्तःभावादसिद्धोऽनेकान्तप्रकाश इति चेन्न, तस्यापि प्रमाणप्रमेयाभावेन सर्वाभावावेदनं समस्ति, अन्यथाप्रमाणकं सर्व सर्वत्र विद्यते इति परस्यापि वदतो न वदनभङ्गः स्यात् , तदभ्युपगमेऽभ्युपगमक्षतिः । तयोश्च दर्शित. वदनेकान्तप्रकाश इति नासिद्धो हेतुः । मरुमरीचिकानिचयचुम्बिनि संवेदने जलोलेखेऽपि तद्वोचरत्वाभ्युपगमाभावादनकान्तिकोऽयमिति मा शङ्किष्टाः, तस्य भ्रान्त. त्वात् , अभ्रान्तः प्रकाशो हि तदभ्युपगतिहेतुः । अथायमपि इतरेतरविनि ठितपरमाणुक्षणक्षयिबोधेन बाध्यमानत्वात् भ्रान्त इत्याचक्षीथाः, तदयुक्तम् , यतस्तदोधः किमुपलब्धिमात्रम् यद्वा निर्णयो वा । यद्याद्यः कल्पः, तदानुमानं विशीर्येत, निर्गोचरत्वात् प्राथमकल्पिकेनैव निर्विकल्पकविविक्तदर्शनेन विरोधभीरुतया सर्वथा
र्थस्य संनिधानासंनिधानाभ्यां ज्ञानप्रतिभासभेदः तत् स्वलक्षणमिति तल्लक्षणात् , तथान्तःसंवेदनस्यापि । तथा हि- स्मर्यमाणसंवेदनमसंनिहितत्वादस्फुटं प्रतिभाति, अनुभूयमानं तु संनिहितत्वात् स्फुटम्; यद्वा परसंतानवर्ति संवेदनं संनिहितत्वादस्फुटम्, स्वसंतानवर्ति तु संनिहितत्वात् स्फुटम् , तस्मादन्तःसंवेदनस्यापि तल्लक्षणलक्षितत्वात् स्वलक्षणनमिति। योगाचारेति योजनं योगः, सानाकारयोः संबन्धः, तमाचरन्ति व्यवहरन्ति इति कर्मण्यण् इति अण् , साकारज्ञानमात्रवादिन इत्यर्थः, योगः समाधिः साकारलानमात्रैकाग्रता, तमाचरन्ति इति वा, पूर्ववत् अण् । ब्रह्मेति सानाद्वैतमिति । न तेनापि दुरुपपादमिति । एतत् कर्मतापन्नं तेनापि ब्रह्मवादिना न दुःखेनोपपाद्यते, किंतु सूपपाद-सुखेनैव घटयितुं शक्यमित्यर्थः । मुक्ततावाप्तेरिति तत्त्वज्ञानोत्पत्तिर्मुक्तिः इति मुक्तिलक्षणाभिधानात् , तत्त्वं च ज्ञानाद्वैतमेवेति तेषामभिप्रायः ॥ तस्यापीति । शून्यवादिनः परस्यापि सांख्यस्य । तदभ्युपगमे प्रमाणप्रमेययोरङ्गीकारे । तदभ्युपगतिहेतुरिति । प्रतिभासमानार्थगोचरत्वाङ्गीकारकारणमनुमानमिति क्षणिकत्वसाधकम् । प्राथमकल्पिकेनैवेति । कल्पः पक्षः, प्रथमश्चासौ
For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पायावतारः वस्तुप्रहणाभ्युपगमात्,प्रमाणकलिते च मानान्तरवैयादमवस्थाप्राप्तेः ।अब द्वितीया, तथा सति सर्व निर्विकल्पकमप्रमाणतामभुवीत । न च निर्णयोऽनेकान्तप्रकाशं बाधते, अपि तु समर्थयते, बहिरन्तश्च तथैव तद्विजम्भणात् । अथ सर्वथा वस्तुप्रहमेऽपि निर्विकल्पकं यत्रांशे पाश्चात्यं व्यवहारकारिग्यवसायमुपजन यति, तत्रेव प्रमाणतामा. स्कन्दति नाम्यति मन्येथाः, तथा सति यदनन्तरमर्थक्रियासमर्थार्थप्रार्थनया पुरुषः प्रवर्तते स एव निर्णयः प्रामाण्यं स्वीकार निर्विकल्पकम् , तजनकत्वेऽपि संनिक
दिवदित्यासज्येत । निर्विकल्पकमनधिगतार्थाधिगन्तत्वात् प्रमाणं न व्यवसितिः तद्विकल्पत्वादिति चेन्न, अनुमितेरपि तद्वदप्रामाण्यप्रसङ्गात् । न च विपरीताकारनिराकरणचतरतयानुमितिर्विशेषवती, निर्णीतेरपि तदपनोददक्षत्वादसमारोपविषयेऽप्रवृत्तेः । त्रिरूपलिङ्गजतया विशेषोऽनुमितेर्मानतासाधक इति चेत्, साक्षादनुभवादु. स्पादस्तहि निर्णीतर्महापराध इति भवतो बालतामीक्षामहे । किं च, यथा निर्विकल्पकम
कल्पश्च, तत्र भवः प्राथमकल्पिकः तेन, प्रथमपक्षाभिहितेनेत्यर्थः, अध्यात्मादेः इति ठञ् । विरोधभीरुतयेति । न ह्येकस्य वस्तुनो नीलत्वादि गृह्यते। न पुनः क्षणिकत्वादीति भावः । अप्रमाणतामिति । सदृशापरापरविप्रलम्भेन दृश्य विकल्प्ययोरैक्याध्यवसायाद्विकल्पाः क्षणि. कतां न गृहन्तीति तद्विषयं वस्तुबलप्रभवं निर्विकल्पमिति भवता पर्यकल्पि । यदि चाधुना निर्णयेन क्षणक्षयिणः परमाणको गृह्यन्ते इत्यभ्युपगमः, ततो न किंचिनिर्विकल्पकेनेति भावः । समर्थयते इति । “ अर्थ उपयावायाम् ” चुरादावात्मनेपदी, यदि तु बहुषु पुस्तकेषु समर्थयतीति पाठः, तदैव गमनिका- समर्थनं समर्थः तं करोति इन्, अनेकान्तप्रकाशस्य समर्थनां करतीत्यर्थः । अथवा चर्च कचि एज भ्राज दीप्ती इत्यात्मनेपदिषु पठित्वा पुनः भाजट् भ्रासट भ्राय दीप्तौ इति आत्मनेपदिष भ्राजं पठन अन्येवामात्मने पदिनां धातूनामात्मनेपदं शिष्टप्रयोगानुसारेण व्यभिचरतीति दर्शयति, तेन लभति लमते, सेवति सेवते, समर्थयति समर्थयते । श्रोतारमुपलभात न प्रशंसितारम् । स्वाधीने विभवेऽ. प्यही नरपति संवन्ति कि मानिनः । इत्यादयः साधव इति स्थितम् । अथेलादिना प्राच्यविकल्पमेवाली कुर्वन्नाह- तजनकत्वे इति । निर्णय जनकल्वे संनिकर्षादिवद् इति । यथा प्रमाणभूतज्ञानजनकोऽपि संनिकर्ष न प्रमाणम् , देहादिभिरतिप्रसवात् , तथा निर्विकल्पकमपीत्यर्थः । असमारोपविपये प्रवृत्तरिति । यत्रव किंचिद्विपरीतमारोपितं भवति, तत्रैव तदपनादद्वारेण निर्णयस्यापि प्रवृनिरियर्थः । तथ! चागम- किमयं स्थाणुः पुरषो वेति ईहानन्तरमेव पुरुष एवामित्यपायाभिधानात् । अत एव क्षमाश्रमणोऽपि-- अन्मत्थ:वाओ चिय करथइ लक्खिना इम। परिसा इति पूर्वपक्षयित्वा
उप्पलदलसयवहां व दुविभावत्तणण पडिहाइ । समयं व सुकसक्कुलिइसणे विसयामुवलद्धी ॥
( विशे० भा० २९८-२९९)
For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
का-विषमसहितः
पाक्षितं सकलब्यावृत्तवलक्षणग्रहणप्रवणमपि कतिचिदंशविषयं विकल्पमुत्थापपति, तथार्थ एवेन्द्रियालोकादिसंनिकृष्टतया कतिचिमिजांशविषयं साक्षाद् विशदविकरूपं मनयेदिति किमजागलस्तनकल्पनिर्विकल्पकरुपनया? सावन्तोऽशा बहिरर्थे विरुध्यन्ते इति चेत्, पाटवापाटवादयो दर्शनेऽप्येकस्मिन् न विरुण्यन्ते इति किं राज्ञामाज्ञा ? तस्मान क्षणक्षयिपरमाणुलक्षणस्वलक्षणलक्षकं कचित् कदाचिद्दर्शनं लक्षयन्ति, भव. तोऽपि केवलं स्वदर्शनानुरक्तान्तःकरणतया न तदसत्ता प्रतिपद्यन्ते । स्वांशव्यापिनं कालान्तरानुयायिनमेकं बाहिरन्तश्चार्थ बोधं च प्रकाशयन् प्रथमानो निर्णयः न पुननिमूलकैः कुयुक्तिविकल्पैर्वाध्यते इति न भ्रान्तः । किं चास्य भ्रान्ततां कथयन् सर्व. प्रमाणप्रमेयव्यवस्थामुन्मूलयति । तथा हि-यत्सत्वबोधरूपत्वसुखस्वादिषु प्रमाण तदेव क्षणक्षयित्वस्वर्गप्रापणशक्तियुक्तत्वादिषु अप्रमाणम्, तथा यद्वस्तु नीलचतुरस्रोर्वतादिरूपतया प्रमेयं तदेव मध्यभागक्षणविवर्तादिनाप्रमेयम् , तथा यद् बहिरापेक्षया सविकल्पकं स्वमादिदर्शनं वा भ्रान्तं तदेव स्वरूपापेक्षयाभ्रान्तम् , तथा यनिशीथिनीनाथद्वयादिकं द्वित्वेऽलीकं तदपि धवलतानियतदेशचारितादावनलीकमिति निर्णयः । यदि तु विरोधाद् बिभ्यद्भिर्भवद्भिरयमपह्वयते, किमपरमैकान्तिकं प्रमाणं प्रमेयं चोररीकृत्य स्वाकूतं प्रतिष्ठापयेयुरिति सकौतुकं नश्चेतः । अथ ज्ञानवादी अद्वैतप्रकाशमलक्षितमभ्युपेत्य तेन बाहविद्यं दधानो बोधो बाध्यमानत्वात् भ्रान्त इत्यभिदध्यात् , तदयुक्तम् , दृष्टहान्यदृष्टपरिकल्पनाप्रसङ्गात् , अलक्षितनिर्वि. कल्पदर्शनस्य च प्रागेव प्रतिक्षिप्तत्वात् । अथ युक्तिबोधस्य वैविध्यं बाधेत, तथा हि
इति परिहृतवान् । कतिचिदंशविषयमिति । नीलादिविषयम् , न क्षणिकादिविषयम् । तावन्तोऽशा इति । नीलत्वाक्षणिकत्वचतुरस्रत्वोर्धत्वादयो विरुध्यन्ते इति निरंशैकस्वभावत्वाद् वस्तुनः । पाटवापाटवादय इत्यादि । समाधानार्थस्तु तर्हि निर्विकल्पदर्शनस्यापि नीलादिविकल्पं जनयतो नीलादिविकल्पजनने पाटवम् , क्षणिकत्वादिविकल्पं चाजनयतस्तत्रापाटवम् । आदिशब्दात्तु बोधरूपत्वनिर्विकल्पत्वाभ्रान्तत्वादयो धर्मा गृह्यन्ते । ते च पाटवादयः परस्परविरुद्धाः, नैकत्रदर्शने संभवन्ति इति दर्शनस्यापि न विकल्पजनकत्वमित्यभिप्रायः। यदिति संवेदनम् । सत्वबोधरूपत्वसुखत्वादिप प्रमाणमिति। यथासंभवमन्तर्बहिर्गतानां सत्त्वादीनां तस्यैव संवेदनस्य विकल्पोत्थापनद्वारेण व्यवस्थापकत्वात् , यद्यस्य व्यवस्थापने हेतुस्तत्तत्र प्रमाण मिति हि प्रमाणस्थितिः । आदिशब्दान्नीलत्वादिग्रहः । अप्रमाणमिति । क्षणक्षयित्वादिविषये विकल्पोत्थापनाभावात् । तथा च तत्सिद्धान्तः- यत्रत्र जनयेदेनां तत्रैवास्य प्रमाणता इति ।
स्वप्नादीति । आदिशब्दात् जाग्रद्देशभाविनो मरीचिकादौ जलादिज्ञानस्य परिग्रहः । अयमिति अनेकान्तप्रकाशः । कथमदृष्टेत्यादि । तस्याद्वयसंवेदनस्य कार्य तत्कार्यम् ,
For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मान्ताभान्तसंवेदनाविषकस्य कर्तुमशक्यत्वात् , संविन्मात्रस्य तु सर्वब्राम्यमिचारिस्वाद अयं संवेदनं विविक्तयुक्त्या प्रकाशमानमनादिकालालीनवासनासमुपजनित. संवृतिदर्शितसत्ताकं सितासितादिविविधप्रतिभासं निराकुरुते । अन्न प्रतिविदभ्महेकिमयमनेकाकारो बोधोऽद्वयसंवेदनाद् व्यत्यरैक्षीद् वा न वा, किं धातो यदि ज्यभैत्सीत्, कभमष्टतत्कार्यत्वे म्यतिरिक्तोऽयं तदद्वयसंवेदनमनुमापयेत् । अध्यतिरेकपक्षे पुनरनेकः सन् एकसंवेदनतादात्म्येन प्रथमानः कथमद्वतं नोद्दलयेत् । अथ संवृतिदर्शितस्वादलीकतया अस्य सितासिताथाकारबहिर्मुखकालुष्यस्य बोधेन ताविकेन सह भेदाभेदविकल्पानुपपत्तिरिति ब्रूषे, तथा सति परो बोधस्यापारमार्थिकत्वं अवियादर्शितत्वात् , अर्थसत्तायाः पुनस्तत्वरूपता, सर्वत्राव्यभिचाराविति ध्रुवाणो दुर्निवारः स्यात् । जडस्य प्रकाशायोगात् संवित्तिः सत्या, नार्थ इति चेत् , एकस्यानेकतावभासाभावादनेकान्तः सत्यः, नाद्वैतमिति प्रतिजानीमहे । संवत्या. द्वयस्यापि नानाप्रतिभासोऽविरुद्ध इति चेत् , अनाद्यविधाबलाजडस्यापि चेतनतया प्रकाशो न विरुद्ध इति परस्यापि शठोत्तरं नातिदुर्लभं भवेत् । किं च नाना. कारकलुषितचैतन्यसामान्यस्यान्यथानुपपत्तिसामर्थ्यतस्तस्य सिद्धत्वादद्वयसंवेदनमसिद्धं साधयेदयम् , अन्यथा निर्बन्धनतया साधनस्याप्रवृत्तेः, तथा च स्थिरस्थराद्युपं. सक्षितार्थाशवशाद् विशकलितपरमाणुक्षणक्षयिपर्यायतादात्म्यं साधयन्तमनेकान्तधादिनं न प्रतिक्षेप्तुमर्हति, युक्तरुभयत्रापि तुल्यत्वात्। किं च, योऽयं सितपीताद्यने.
तत्स्वभावः तत्कार्यत्वम् , न दृष्टं तत्कार्यत्वं यस्य स तथा, अयमनकाकारो बोधः । अय. मभिप्रायः-- भवदाशयेनायमनेकाकारो बोधः, एकस्यानेकधर्मत्वायोगाद् बाधित एव परमसो बाधितोऽप्यनेकाकारो बोधोऽद्वयं न भवति । अद्वयमनुमापयेद् यद्यद्वयस्य कार्य स्यात् । अद्वैतमिति । द्वाभ्यां प्रकाराभ्यामितं स्थितं द्वौ वा प्रकारावितं प्राप्तं द्वीतम् ; ततः प्रज्ञादेराकृतिगणस्वात् अण् , यदि वा द्वयोर्भावो द्विता ततः पूर्ववत् स्वार्थे अणि “प्रकृतेर्लिङ्गवचने बाधन्ते स्वार्थिकाः क्वचिन्”- इति वचनाद नपुंसकत्वं, ततो नसमासः । अस्येति । अनेकाकारबोधस्य । सितासिताद्याकारबहिर्मुखकालुष्यस्येति । सितासितादय आकारा यस्य तत्तथा, सितासिताद्याकारबहिर्मुखं कालुभ्यं मालिन्यं यस्य तस्य । नानाकारकलुषितेत्यादि। अयं ज्ञानाद्वत वादी नानाकारकलषितचैतन्यसामान्यस्याद्वयसंवेदनान्यथा. नुपत्तिसामर्थ्यतोऽसिद्धं सदद्वयसंवेदनं साधयेत् , न चाद्वयज्ञानवादिनो नानाकारकलुषितस्य चैतन्यसामान्यस्य हेतुतयाभिधीयमानस्याद्वित्वेन तदसिद्धम् , यदसिद्धेन साध्यते इति दोषः, यत आह तस्य सिद्धत्वादिति । यद्यपि नानाकारा अलीकास्तथापि नीलपीतादिनानेवनुगतं चैतन्यमानं सिद्धमेव, आकारालीकत्वादेव च न नानाकारकलुषितमित्युक्तम्। अन्यधेति । तदा नानाकारकलुषितं चैतन्यसामान्य सिद्धं नाभ्युपगम्यते, तदा निर्हेतुकतया द्वयविज्ञानसाधकमनुमानं प्रवतेत । किं चेत्यादि । अयमभिप्रायः किल- सितपीताद्यनेकाकार
For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
टीका-टिप्पनसहितः काकारनिर्णयोऽमावपि स्वसंवेदनापेक्षयाद्वयरूप इति भवदभिप्रायः, यथा चानवस्थाभीरुतया सर्व ज्ञानं स्वप्रकाशमभ्युपेतम् , तथा सर्वो निश्चयः स्वनिश्चायकोऽ. भ्युपगन्तव्यः, अन्यथा तपाप्यनवस्थादोपोऽनुषज्येत, निश्चयाश्च सर्वथा स्वरूपं निश्चिनुयुः, नैकदेशेन, यतो निश्वयर्यन्न निश्चीयते रूपं तत्तेषां विषयः कथमिति स्वयमेव स्ववधाय प्रलपितम् , तथा चाद्वयस्य क्षणक्षयिरूपस्य तैर्ग्रहणे विपरीतारोपाभावादादित एव अनुत्थानं संसारस्येति युक्तिरिक्त एवामुक्ताभिमानः स्यात्। न चैवम् , भवभावस्य प्रतिप्राणिप्रसिद्धत्वात् । तन्नायमितरेतराविनिर्लुटितद्रव्यपर्यायप्रकाशो भ्रान्तः, तद्विपरीतार्थीपस्थापकप्रमाणान्तराभावादिति स्थितम् । यदा तु शून्यवादी मिरालम्बनाः सर्व प्रत्ययाः प्रत्ययत्वात् स्वप्नप्रत्ययवदिति पराभिप्रायप्रवृत्तानुमानबलाद् भ्रान्ततामस्य कथयेत् , तदा तं प्रति सालम्बनाः सर्वे प्रत्ययाः प्रत्ययत्वात् जाग्रद्दशाप्रत्ययवदिति विपरीतानुमानमुपढौकनीयम्। स यदि दृष्टान्तस्य साध्यविकलतामद्भावयेत् , तदा तदृष्टान्तेऽपि सा दर्शनीया। यदि पुनरसौ स्वप्नप्रत्ययस्य निरालम्बनत्वं भवद्भिरभिप्रेतमिति विलपन्नायितुं न दद्यात् , तदा स विकल्पतः पर्यनुयोज्यः- अस्मदभ्युपगमः प्रमाणं भवतोऽप्रमाणं वा; प्रमाणं चेत् , यथा तबलाद दृष्टान्तसमर्थनं तथा जाग्रत्प्रत्ययगोचरार्थसमर्थनमपि किं न कुरुषे, कोऽयमर्धजरतीयन्यायः । अथाप्रमाणम् , एवं सति स्वमप्रत्ययनिरालम्बनतासाधकं प्रमाणान्तरं मृगणीयम् , किमनेन कुशकाशावलम्बनेन। तत्रापि प्रमाणान्तरे विकल्पयुगलममलमवतरति, तत् किं निरालम्बनम् , सालम्बनं वा; निरालम्बनं चेत्, मान्यप्रत्ययस्य निरालम्बनतां गदितुं पटिष्ठं निर्गोचरत्वात् । अथ सालम्बनम् , हन्त हतोऽसि, निरालम्बनाः सर्वे प्रत्यया इति प्रतिज्ञातक्षतेः, अनेनैव व्यभिचारादिति शठः प्रतिशठाचरणेन निलोठनीयः । तन्नास्यानकान्तिकत्वम् । विरुद्धताशङ्का पुनः ईरापास्तप्रसरैव, प्रमाणप्रकाशितेऽर्थे सर्ववादिनां तथाभ्युपगमाविगानादिति । अनेन संशयविरोधानवस्थावैयधिकरण्यासंभवादिदुपणानि निर्मलकमिथ्याविकल्पोत्थापिता
निर्णयः स्वसंवेदनापेक्षया भवदभिप्रायेणाद्वयरूपः, अनवस्थाभयाच स्वयं निर्णयेन स्वरूपं निर्णेतव्यम् तदपि सर्वथा, अन्यथा सितपीतादिनिर्णयेन यत् सितपीतादिनिर्णयरूपं स्वरूपं न निर्णीयते, अद्वयात्मकमपि तदात्मना तत् स्वरूपं तस्य निर्णयस्य विषयः कथम् ? नैव स्यादित्यर्थः । एवं चाद्वये गृहीते अनेकाकारारोपाभावादनुत्थानं संसारस्येति । पराभिप्रायेति। परोऽभ्युपगतानुमानो जैनादिः । अनेनेति । प्रमाणनिर्णीतेऽविसंवादेन । संशयविरोधानवस्थावैयधिकरण्यासंभवादिति। नित्यानित्याद्यनकधर्मकत्व वस्तुनोऽभ्युपगम्यमाने नित्यवस्तनोऽभ्युपगम्यमाने नित्यमिदं वस्त्वनित्यं चेत्येकस्यावधारणद्वारेण निणींतेरभावात् संशयः । तथा यदेव वस्तु नित्यं तदेवानित्यमिति विरोधः, नित्यानित्ययोः परस्परपरिहारेणावस्थानात् । यदि पुनर्नित्यमनित्यात्मना, अनित्यं नित्यरूपतया व्यवस्थितं स्यात; तदा
For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतारः
नि प्रतिभासमुद्रनिपातनिर्दलितमस्तकत्वान्न जीवितुमुत्सहन्ते इति । तस्मादसिद्वतादिदोषादिना कृतोऽयं तथाप्रतिभासलक्षणो हेतुरनेकान्तगोचरतां प्रमाणस्य परानभ्युपगमयति, इत्यलं विस्तरेण । तस्मात्तस्यैव तत्र प्रतिभासनात् सर्वसंविदामनेकान्तात्मकं वस्तु गोचर इति स्थितम् ॥
अयं च यथावस्थितप्रमाणव्यापारपर्यालोचकप्रमात्रभिप्रायेण प्रमाणगोचरो दर्शितः । नयस्तर्हि किंभूतं मन्यते इति वचनावकाशे सत्याह -- 'एक' इत्यादि । अनन्तधर्माध्यासितं वस्तु स्वाभिप्रेतैकधर्मविशिष्टं नयति प्रापयति संवेदनमारोहयसीति नयः, प्रमाणप्रवृत्तेरुत्तरकालभावी परामर्श इत्यर्थः । तस्य विषयो गोचरोऽभिमतः भभिप्रेतैकदेशेनानित्यत्वादिधर्मलक्षणेन विशिष्टः पररूपेभ्यो व्यवच्छिन्न इत्यर्थः। अर्थः प्रमेयरूपः, प्रमाणमेवंविधमेवार्थं गृह्णाति- इति स्वाकृतेन तेन व्यवस्थापनादिति। अथ चाप्रमाणविषयां लक्षणसंख्यागोचरफलरूपां चतुर्विधां विप्रतिपत्ति निराकृत्य अत्रैव नयगोचरं निरूपयन्नाह- एकेत्यादि । ननु चादिवाक्यतः प्रमाणव्युत्पादनमानं प्रतिज्ञातं तत् किमयमप्रस्तुतोऽत्र नयगोचरः प्रतिपाद्यते इति । सत्यम् , एवं मन्यते- न नयः प्रमाणादत्यन्तं दूरयायी, किं तर्हि तदंशभूत एव , नयसमुदायसंपाद्यत्वात् प्रमाणस्य, अतस्तद्वयत्पादनप्रतिज्ञातेऽसावपि तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति न्यायाद् गृहीत एव, तन्नायमप्रस्तुत इति । अत्रापि
नित्यानित्यत्वयोरविशेषात् प्रतिनियतव्यवहारोच्छेदः । तथा येनांशेन नित्यं तनांशेन किं नित्यमेव, आहोस्वित् तेनाप्यंशेन नित्यमनित्यं वेति । तत्राद्यपक्षे अनेकान्तक्षतिः । द्वितीयपक्षे पुनरपि येनांशेन नित्यं तेनांशेन किं नित्यमेव, आहोस्वित् तेनापि नित्यमनित्यं वेति अनवस्था । एवमनित्यपक्षेऽपि सर्वमेतद् भावनीयम् । तथा भिन्नप्रवृत्तिनिमित्तयोः शब्दयो. रेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम् । यथा नीलोत्पलमित्यत्र एकस्मिन् उत्पलद्रव्ये नीलगुणं निमित्तीकृत्य नीलशब्दः प्रवर्तते, उत्पलत्वजाति चाश्रित्योत्पलशब्दः, ततो भवति नीलोत्पलशब्दयोर्भिन्नप्रवृत्तिनिमित्तयोरेकस्मिन्नर्थे वृत्तत्वात् सामानाधिकरण्यम् । अत्र तु नित्यत्वानित्यत्वादिधर्माणां द्रव्यादभेदेऽभ्युपगम्यमाने यदेव नीलधर्मात्मकं वस्तु नीलशब्दप्रवृत्तिनिमित्तं तदेव सदृशपरिणामलक्षणोत्पलत्वजात्यात्मकत्वमुत्पलशब्दस्यापि प्रवृत्तिनिमि. तम् । तन्नानेकान्ताभ्युपगमेऽभिन्नप्रवृत्तिनिमित्तत्वात् सामानाधिकरण्यलक्षणं घटते, तद. भावाच्च वैयधिकरण्यमिति । तथासंभवोऽपि, संशयविरोधाधुक्तयुक्तेः, एकस्य वस्तुनो नित्या. नित्याधनेकधर्मालिङ्गितत्वाभावात् , अतो न नित्यमनित्यं च तदेव वस्तु भवति इति । आदिशब्दात् प्रत्यक्षादिवाधापरिग्रहः ।। ।
प्रमाणप्रवृत्रुत्तरकालभावीति । प्रत्यक्षादिप्रमाणेन यथावस्थितवस्तुस्वरूपग्रहणादनन्तरमिदं नित्यमिदमनित्यमित्यादिस्वाशयेन वस्त्वंशपरामर्श इत्यर्थः। एवंविधमेवे. स्यादि । नयदुर्नययोः किंचित् साम्यादिभेदेनैव लक्षणाभिधानादेवमाह । यद्वा 'गृह्णात्येव' न्याया-१०
For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कानचिनसाहित पदार्थः स एष, केवलं वाक्याभेदः । तथा हि-हौवं घटना । नयस्य विषय एक. देशविशिष्टोऽर्थो मतो नीतिविदामिति । ननु च यदि नयस्य प्रमाणान्तःपातित्वेऽपि पृथग गोचरः प्रतिपाद्यते, ततः प्रमाणवदेतद्विषया लक्षणादिविप्रतिपत्तिरपि निरा. कर्तग्या। सत्यम् , किं तु न परेषां नयव्यवहारः प्रसिद्धः, अतो धर्मिणोऽभावात् तद्गोचरा विप्रतिपत्तिनास्त्येव । न च ते तेन तत्वं प्रतिपादनीयाः, तत्वप्रतिपादने प्रमाणस्यैव व्यापारात् , नयस्य पुनरेकदेशनिष्ठत्वेन तत्प्रतिपादनसामर्थ्य विकलरवात् , भत एवाचार्यस्य न तल्लक्षणादिस्वरूपकथनेऽपि महानादरः । गोचरं पुनर्हेयपक्षे काका प्रक्षिपन् साक्षात् प्रतिपादयति- मा भूत् स्वदर्शनान्तःपातिनां मन्दबुद्धीनां प्रमाणप्रतिपमेऽप्यनेकान्तात्मके वस्तुन्येकदेशसमर्थनाभिनिवेशलक्षणः कदाग्रह इति । भथवा स्वदर्शनान्तःपातिनः प्रति अनेनैव गोचरकथनेनोपलक्षणत्वाल्लक्षणादीग्यपि लक्षयति । तत्र प्रमाणप्रतिपन्नाथैकदेशपरामर्शो नय इति लक्षणम् , सर्वनय. विशेषानुयायित्वात्पररूपव्यावर्तनक्षमत्वाचास्य । संख्यया पुनरनन्ता इति, भनन्तधर्मत्वाद्वस्तुनः, तदेकदेशधर्मपर्यायावसिताभिप्रायाणां च नयत्वात् , तथापि चिरंतनाचार्यैः सर्वसंग्राहिसत्ताभिप्रायपरिकल्पनाद्वारेण सप्त नयाः प्रतिपादिताः । तद्यथा- नगमसंग्रहन्यवहारर्जुसूत्रशब्दसमभिरूलैवंभूता नयाः इति । अतोऽस्मा. भिरपि ते एव वण्यन्ते। कथमेते सर्वाभिप्रायसंग्राहकाः इति चेत् , उच्यते । अभिप्रायस्तावदर्थद्वारेण शब्दद्वारेण वा प्रवर्तेत, गत्यन्तराभावात् , अर्थश्च सामान्यरूपो विशेषरूपो वा, शब्दोऽपि रूढितो व्यत्पत्तितश्च, व्युत्पत्तिरपि सामान्यनिमित्तप्रयता तत्कालभाविनिमित्तप्रयता वा स्यात् । तत्र ये केचनार्थनिरूपणप्रवणाः प्रमात्रभिप्रायास्ते सर्वेऽप्याये नयनुष्टोऽन्तर्भवन्ति, तत्रापि ये परस्परविशकलितो सामान्य विशेषाावच्छन्ति तत्समुदायरूपो नेगमः । ये पुनः केवलं सामान्यं वान्छन्ति तत्समूहसंपाद्यः संग्रहः । ये पुनरनपक्षितशास्त्रीयसामान्यविशेष लोकव्यवहारमव. तरन्तं घटादिकं पदार्थमभिप्रेयन्ति तन्निचयजन्यो व्यवहारः । ये सौगतास्तु क्षण. क्षयिणः परमाणुलक्षणा विशेषाः सत्या इति मन्यन्ते, तत्संघातघटित ऋजुसूत्र इति । तथा ये मीमांसकाः रूढितः शब्दानां प्रवृत्तिं वान्छन्ति तन्निवहसाध्यः शब्द इति । ये तु व्युत्पत्तितो ध्वनीनां प्रवृत्ति वाञ्छन्ति नान्यथा, तवारजन्यः समभिरूढ इति ।
इत्यत्र एवशब्दो द्रष्टव्यः । केवलं वाक्यार्थभेद इति । तथा हि- पूर्वस्मिन् वाक्यार्थ नयस्य कर्तृभूतस्यैकदेशविशिष्टोऽर्थो विषयो मतः, अस्मिंस्तु वाक्याथें नयस्य संबन्धी विषयो नीतिविदां कर्तृभूतानामेवंविधोऽभिप्रेत इति स्पष्टो वाक्यार्थभेदः ।
तस्समुदायरूपो नैगम इति । पूर्व हि ये परस्परविशकलिती सामान्यविशषाविच्छन्ति इति बहुवचनेन निर्देशे नैगमे इत्येकवचनान्तत्वात् नात्र सुश्लिष्टो वाक्यार्थः स्यादिति तत्समुदायरूप इत्युक्तम् । एवं तत्समूहादिशन्देष्वपि भावनीयम् ।
For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
न्यायाफार
"
तु वर्तमानका भविष्युत्पत्तिनिमित्तमधिकृत्य शब्दाः प्रवर्तन्ते माम्यथेति मम्बन्ते, तत्संघटितः स्वेवंभूत इति । तदेवं न स कश्चन विकल्पोऽस्ति वस्तुगो. चरो योsa मयसप्तके मान्तर्यातीति सर्वाभिप्रायसंग्राहका एते इति स्थितम् ।
Acharya Shri Kailassagarsuri Gyanmandir
सांप्रतमेषामेव प्रत्येकं मतमुपवर्णयामः- तत्र गमनं गमः परिच्छेद इत्यर्थः, निश्चितो गमः निगम: विविक्तवस्तुग्रहणं, स एव प्रज्ञादेराकृतिगणतया स्वार्थिकाण्प्रत्वयविधानात् नैगमः । यदि वा, निगम्यन्ते नियतं परिच्छिद्यन्ते इति निगमा: अर्थास्तेषु भवोऽभिप्रायो नियतपरिच्छेदरूपः स नैगम इति । अयं हि सत्तालक्षणं महासामान्यमवान्तरसामान्यानि च द्रव्यत्वगुणत्व कर्मत्वादीनि, तथान्त्यान् विशेपान् सकला साधारणरूपलक्षणानवान्तरविशेषांश्चापेक्षया पररूपण्यावर्तनक्षमान् सामाम्यादत्यन्तविनिर्लुठितस्वरूपानभिप्रेति । तथा हि किल - संविन्निष्टाः पदार्थव्यवस्थितयः, न व सामान्यग्राहिणि विज्ञाने विशेषावभासोऽस्ति, अनुवर्तमानकाकारपरामर्शेन तद्ग्रहणाद्, अन्यथा सामान्य ग्राहकत्वायोगात, नापि विशेषग्रहणक्षे संवेदने सामान्यं चकास्ति, विशिष्टदेशदशावच्छिन्नपदार्थग्राहितया तत्प्रवृत्तेः, अन्यथा विशेष संवेदनत्वायोगात् । न चैतौ परस्परविभिन्नावपि प्रतिभासमानौ सामान्यविशेष कथंचिन्मिश्रयितुं युक्ती, अतिप्रसङ्गात् विभिन्नप्रतिभासिनामपि निखिलार्थारमना मैक्यप्राप्तेः । एवं च प्रमाणयति -- परस्परविश्लिष्टां सामान्यविशेषां, पार्थक्येनोपलब्धेः इह यद्यत् पार्थक्येनोपलभ्यते तत्तत् परस्परविश्लिष्टं द्रव्यम्, तद्यथादेवदत्तयज्ञदत्ताविति, पार्थक्येन चोपलभ्येते सामान्यविशेषौ, अतः परस्परविभिनाविति । न सामान्यात् पृथग्विशेषोपलम्भ इति चेत् कथं तर्हि तस्योपलम्भ इति वाच्यम्, सामान्यव्याप्तस्येति चेत्, न तर्हि स विशेषोपलम्भः, सामान्यस्यापि तेन ग्रहणात् ततश्च तेन बोधेन विविक्तविशेषग्रहणाभावात् तद्वाचकं ध्वनिं तत्साध्यं च व्यवहारं न प्रवर्तयेत् प्रमाता, न चैतदस्ति, विशेषाभिधानव्यवहारयोः प्रवृत्तिदर्शनात् तस्माद्विशेषमभिलषता तत्र च व्यवहारं प्रवर्तयता तद्ग्राहको बोधो विविक्तोऽभ्युपगन्तव्यः । तथा सामान्यमपि विविक्ताकारतया स्वग्राहिणि ज्ञाने यदि न प्रकाशेत, तदा तद्गोचराभिमतसंवेदनेन विशेषस्याच्याकलनात् सामान्याभिधानव्यवहारयोः प्रवृत्तेरुच्छेदस्तथैव वक्तव्यः, विविक्तसामान्यग्राहिबोधमूलकत्वात्तयोः, तदनिष्टौ तयोरप्यभावापत्तेः । न च सामान्यं विशेषं वा तिरस्कृत्य
>
,
"
तथा अन्त्यान् विशेषानिति । उत्पादविनाशयोरन्ते व्यवस्थितत्वाद् अन्तानि नित्यद्रव्याणि तत्र भवास्तान् । अयमर्थः - तुल्यरूपरसगन्धस्पर्शेषु परमाणुषु नित्यत्वामूर्तत्वसर्वगतत्वादिभिस्तुल्यैषु सर्वात्मसु चायमस्माद्विलक्षण इति यतो योगिनां प्रत्ययः स प्रतिपरमाणु प्रत्यात्म च विशेष इति ।
तयोरिति । उभयत्रापि सामान्याभिधानव्यवहारयोः । तदनिष्टाविति । केवलमा
For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
टीका-टिप्पनसहितः
केवलस्य विशेषस्य सामान्यस्य वाभ्युपगमः कर्तुं युक्तः, इयोरपि स्वग्राहिज्ञाने प्रतिभासमानतया विशेषाभावात् । तस्मादेतौ द्वावपीतरेतरविशकलितावनीकरणाविति नैगमः ॥
___ अधुना संग्रहाभिप्रायो वर्ण्यते । तत्र संगृह्णाति अशेषविशेषतिरोधान द्वारेण सामान्यरूपतया जगदादत्ते इति संग्रहः । अयं हि मन्यते-भावलक्षणसामान्याद् व्यतिरिच्यमानमूर्तयो वा विशेषाः परिकल्प्यरेन् , अन्यतिरिच्यमानमूर्तयो वा, गत्यन्तराभावात् । तत्र यद्याद्यः पक्षः, तदा निःस्वभावतां ते स्वीकुर्युः, भावग्यतिरेकित्वात्, गगनकुसुमादिवत् । अथ द्वितीयः कल्पः, तर्हि भावमात्रमापद्यन्ते । तथा हि-भावमात्रं विशेषाः। तदव्यतिरिक्तत्वाद् , इह यद्यतोऽव्यतिरिक्तं तत्तदेव भवति, तद्यथा भावस्यैव स्वरूपम् , अव्यतिरेकिणश्च विशेषाः, अतस्तद्रूपा एव । ननु च यदि भावमात्रमेव तत्त्वं तदा तस्य सर्वत्राविशेषाद् य एते प्रतिप्राणि प्रसिद्धाः स्तम्भेभकुम्भाम्भोरुहादिविशिष्टवस्तुसाध्या व्यवहारिणस्ते सर्वेऽपि प्रलयमापोरन् , अतो विशेषा अपि विविक्तव्यवहारहेतवोऽभ्युपगन्तव्याः । मैतदस्ति, व्यवहारस्याप्यनाद्यविद्याबलप्रवर्तितत्वात् , तेन पारमार्थिकप्रमाणप्रतिष्ठिततत्वप्रतिबन्धाभावात् । किं च विशेषाग्रहो विशेषेण त्याज्यः, विशेषग्यवस्थापकप्रमाणाभावात् । तथा हि-भेदरूपा विशेषाः, न च किंचिप्रमाणं भेदमवगाहते, प्रत्यक्षं हि तावद्भावसंपादितसत्ताकं तमेव साक्षात्कर्तुं युक्तं नाभावम् , तस्य सकलशक्तिविरहरूपतया तदुत्पादने व्यापाराभावात् ,अनुत्पादकस्य च साक्षात्करणे सर्वसाक्षात्करणप्रसङ्गात्, तथा च विशेषाभावात् सर्वो द्रष्टा सर्वदर्शी स्यात् , अनिष्टं चैतद् भवताम् , तस्माद् भावग्राहकमेव तदेष्टव्यम् । स च भावः सर्वत्राविशिष्ट इति तथैव तेन प्रायः, तदु. त्तरकालभावी पुनर्विकल्पो 'घटोऽयं पटादिर्न भवति' इत्येवमाकारो व्यवहारं रचयन्
अविद्यामूलत्वान्न प्रमाणम् , तम प्रत्यक्षाद्विशेषावगतिः । नाप्यनुमानादेः, प्रत्यक्ष. मान्यग्राहिबोधानिष्टौ । अत्र नैगमाभिप्रायसंग्रहश्लोक:
अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः ॥
सामान्यरूपतया जगदादत्ते इति । सर्वमेकम् , सदविशेषादिति हि तत्सिद्धान्तः। प्रत्यक्षं हीति । यदाहुस्तद्वादिनः
आहुर्विधातृ प्रत्यक्षं न निषेद्धृ विपश्चितः ।
नकत्व आगमस्तेन प्रत्यक्षेण प्रबाध्यते ॥ संग्रहश्लोकः
सदूपतानतिक्रान्तस्वस्वभावमिदं जगत् । सत्तारूपतया सर्व संगृह्णन् संग्रहो मतः ।
For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म्यायावतारः
मूलकत्वाच्छेषप्रमाणवर्गस्य, तस्मात् सामान्य मेव परमाथों न विशेषा इति संग्रहः ॥
सांप्रतं व्यवहारमतमुच्यते- तत्र व्यवहरणं ग्यवह्रियते वानेन लौकिकरभिप्रायेणेति व्यवहारः । अयं तु मन्यते- यथालोकग्राहमेव वस्त्वस्तु, किमनयादृष्टाव्यवह्रियमाणवस्तुपरिकल्पनकष्टपिष्टिकया? यदेव च लोकव्यवहारपथमवतरति तस्यानुग्राहकं प्रमाणमुपलभ्यते, नेतरस्य, न हि सामान्यमनादिनिधनमेकं संग्रहाभिमतं प्रमाणभूमिः, तथानुभवाभावात् , सर्वस्य सर्वदर्शित्वप्रसङ्गाच्च। नापि विशेषाः परमाणुलक्षणाः क्षणक्षयिणः प्रमाणगोचरः, तथा प्रवृत्तेरभावात् । तस्मादिदमेव निखिललोकाबाधितं प्रमाणप्रसिद्धं कियत्कालभाविस्थूरतामाबिभ्राणमुदकाहरणाद्यर्थक्रियानिर्वर्तनक्षमं घटादिकं च वस्तुरूपं पारमार्थिकमस्तु, पूर्वोत्तरकालभावितत्पर्याय पर्यालोचना पुनरज्यायसी, तत्र प्रमाणप्रसराभावात् , प्रमाणमन्तरेण च विचारस्य कमशक्यत्वात् , अवस्तुत्वाच्च तेषां किं तद्गोचरपर्यालोचनेन ? तथा हि- पूर्वोत्तरकालभाविनो द्रव्यविवर्ताः क्षणक्षयिपरमाणुलक्षणा वा विशेषा न कंचन लोकव्यवहारमुपरचयन्ति, तन्न ते वस्तुरूपाः, लोकव्यवहारोपयोगिनामेव वस्तुत्वात् इति व्यवहारः ॥
सांप्रतं ऋजसूत्राभिप्रायः कथ्यते-तत्र ऋजुप्रगुणमटिलमतीतानागतवक्रपरित्यागाद्वर्तमानक्षणविवर्ति वस्तुनो रूपं सूत्रयति निष्टङ्कितं दर्शयतीति ऋजुसूत्रः । तथा हि- अस्याभिप्रायः। अतीतस्य विनष्टत्वात् अनागतस्यालब्धात्मलाभवात् खरविषाणादिभ्योऽविशिष्यमाणतया सकलशक्तिविरहरूपत्यानार्थक्रियानिर्वर्तनक्षमत्वम् , अर्थक्रियाक्षमं च वस्तु, तदभावान्न तयोर्वस्तुत्वमिति, वर्तमानक्षणालिङ्गितं च पुनर्वस्तुरूपं समस्तार्थक्रियासु व्याप्रियते इति तदेव पारमार्थिकम् । तदपि च निरंशमभ्युपगन्तव्यम् , अंशव्याप्तेयुक्तिरिक्तवाद्, एकस्यानेकस्वभावतामन्तरेणानेकस्वावयव्यापनायोगात् । अनेकस्वभावतैवास्त्विति चन्न विरोधाघ्रातत्वात् । तथा हि-यद्येकः स्वभावः कथमनकः अनेकश्चेत् कथमेकः? एका कयोः परस्परपरिहारेणावस्थानात् , तस्मात् स्वरूपनिमग्नाः परमाणव एव परस्परोपसर्पणद्वारेण कथंचिनिचयरूपतामापना निखिलकार्येषु व्यापारभाज इति ते एवं स्वलक्षणम् , न स्थरतां धारयत्पारमार्थिकमिति । किं च प्रमाणतोऽर्थव्यवस्था, न च प्रमाणं देश
यथालोकग्राहमिति । ग्राहयतीति ग्राहोऽभिप्रायः, पचाद्यच , लोकाभिप्रायविशेषः, तस्यानतिक्रमेणेति । संग्रहश्लोकः
व्यवहारस्तु तामेव प्रतिवस्तुव्यवस्थिताम् ।
तथैव दृश्यमानत्वाद् व्यवहारयति देहिनः ।। तामिति सत्तारूपताम् । शेषं सुगमम् ।
For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८
रीका-रिवनसहितः कालव्याप्तिग्रहणे किंचन प्रवर्तते, सर्वप्रमाणानां वर्तमानप्रकाशल्यत्वात् । तथा हिप्रत्यक्षं तावद्रूपालोकमनस्कारचक्षुर्लक्षणकारणचतुष्टयालब्धसत्ताकं वर्तमानक्षणे एवं प्रकाशते, अतीतवस्यरक्षणयारेसंनिहितस्वात् , ततश्च तत् तत्कालसंबदमेव वस्तुमो रूपं साक्षात्कर्तुं क्षमते न पूर्वमपरं वा, असंनिधानादेव । यदि पुनर्विनष्टमपि पूर्वक्षणवर्तिरूपमाकलयेत् , तदा विनष्टत्वाविशेषानिरवधिः क्षणपरंपरा तन्त्र प्रतीयेत, तथा च सति संकलिकया अनादिजन्मपरंपराग्राहि प्रत्यक्षमनुषज्येत, एवमनागतक्षणग्रहणेऽपि योज्यम् , अनिष्टं चेतत् , तस्मात् तद्वार्तमानिकक्षणग्रहणदक्षमेवेत्यभ्युपगन्तव्यम् । ननु च यदि क्षणभङ्गुरतामर्थात्मनामध्यक्षमेव लोकयति, तदा नीलतेव प्रतिभासमाना सा विप्रतिपत्तिगोचरं न यायादिति तद्विषयो लौकिकानां व्यवहारः प्रवर्तत, न चैतदस्ति, स्थिरताद्वारेण व्यवहारप्रवृत्तेरिति । अन्न प्रतिविधी. यते- साक्षात्कुर्वाणा अपि क्षणविनश्वरतां सदृशापरापरोत्पत्तिविप्रलब्धबुद्धयो मन्दा नाध्यवस्यन्ति. अनादिकालप्ररूढवासनाप्रबोधसमुपजनितमिथ्याविकल्पसामर्थ्याच विपयस्तस्थिरताव्यवहारं प्रवर्तपन्ति, तन्नायमध्यक्षस्यापराधः, अपि तु प्रमातणा
देशकालव्याप्तीति । एकस्यानेकावयवव्याप्तिर्देशव्याप्तिः, एतावता स्थूरत्वमुक्तम् , एकस्यानेकक्षणव्याप्तिः कालव्याप्तिः, अनेन तु स्थिरत्वमभिहितम् । तत्र कालव्याप्तेरनन्तरत्वेन संनिहितत्वाद् यथाकथंचिदर्थप्रकाशस्य वा विवक्षितत्वात् । सर्वप्रमाणानामिस्यादिना तावत् कालव्याप्तिं दूषयितुमारभते – वर्तमानप्रकाशरूपत्वादिति । वर्तमानः पूर्वापरसमयविविक्तः, प्रकाशः परिच्छेदो रूपं येषां प्रमाणानां तेषां प्रमाणानां तेषां मावस्तत्त्वं तस्मात् । इदमत्र हृदयम् - परिच्छेदकं हि प्रमाणमेकक्षणवत्येव, ततस्तेन परिच्छिद्यमानोऽर्थोऽपि स्वैकक्षणवत्येव परिच्छेत्तव्यः, न पूर्वापरक्षणवर्ती, तस्य परिच्छेदकप्रमाणकालेऽभा. वात् , तत्काले च परिच्छेदकप्रमाणस्यासत्त्वादिति ।
तदिति प्रत्यक्षम् । तत्कालसंबद्धं वर्तमानकालसंगतम् । वर्तमानकालपरिगतवस्तुग्राहित्वं चाध्यक्षस्य वैभाषिकाभिप्रायेण, क्षणक्षयाद्यवस्थितत्वलक्षणत्वाद्वस्तुनः, अन्यथा चक्षुरिन्द्रियसंनिकृष्टादर्थादुत्पद्यमानस्य द्वितीयक्षणभाविनो ज्ञानस्य न प्राक्क्षणवर्तिरूपग्राहकत्वेन वर्तमानवस्तुग्राहकत्वं स्यात् । सौत्रान्तिकाभिप्रायेण वस्तुजन्यज्ञानगतप्राशाकारलक्षणमेव वस्तुनो रूपं साक्षात्कर्तुं क्षमते इति व्याख्या । वस्त्वाहितमात्मगतमाकारं प्रत्यक्षं परिच्छिनति' - इति हि सौत्रान्तिकानां सिद्धान्तः । यदाहुस्तद्वादिनः
अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणोच्यते
प्रत्यक्षो न हि बाद्यवस्तुविसरः सौत्रान्तिकैराश्रितः । योगाचारमतानुगैरभिहिता साकारवद्धिः परा
__ मन्यन्ते नत मध्यमाः कृतधियः स्वच्छां परं संविदम् ॥ इति ॥ तत्र सौत्रान्तिकयोगाचारशब्दौ पूर्वमेव दत्ताौँ । वैमाविकमध्यमभदौ त्वेवं
For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
न्यायावतारः
Acharya Shri Kailassagarsuri Gyanmandir
७९
मेव । तथा हि- घनाकारोऽपि प्रत्यक्षपृष्ठभाविमिध्याविकल्प संदर्शित एव, विविक्त. दर्शने तत्प्रतिभासायोगात्, करचरणाशरोग्रीवादयो द्यवयवाः परस्परविभक्ता एव तत्र प्रतिभान्ति, न व्याप्याकारः, न च तेऽपि स्वांशव्यापिनः प्रतिभान्ति, तदवयवानामपीतरेतरविशकलितरूपाणां प्रतिभासता तावत् यावत्परमाणव एव प्रथन्ते, व्यापिरूपस्य विचारक्षमत्वादित्युक्तप्रायम् । नाप्यनुमानात्स्थिरस्थूरवस्तुसिद्धि:, प्रत्यक्षपरिगृहीतं हि संबन्धमासाद्यानुमानं प्रवर्तते यदा च तत्क्षणभङ्गुरविवितांशग्रहणचातुर्यमा बिश्रद् दर्शितं तदानुमानमपि तत्प्रतिबन्धमूलकं तद्गोचरमेव पारंपर्येण प्रतिष्ठापयति, स्वप्रतिभासिनो रूपस्यालीकतया तत्प्रतिष्ठापनद्वारे णैव तस्य प्रामाण्यात् । ननु च स्मरणप्रत्यभिज्ञानादीनि स्थिरस्थूरवस्तुव्यतिरेकेण नोपपद्यन्ते, पूर्वमष्टे तदभावात्, पुरुषाद्यवयविनां स्मरणात्प्रत्यभिज्ञानाच्च । नैतदस्ति तेषामलीकवासनाप्रबोधोत्थापितत्वेन प्रामाण्यायोगात् । किं च तान्यपि स्वयं वर्तमानक्षणे एव प्रकाशन्ते, विप्लववशात्तु स्वरूपमेव वासनासंपादितातीतारूपतया उयवस्यन्ति घनाकारं च तस्यासन्तमध्यारोपयन्ति, तन्न तेभ्योऽपि म्यापिवस्तुसिद्धिः । तस्माद् व्यापिनि रूपे प्रमाणानवतारात् परस्परविश्लिष्टाः परमानव एव परमार्थत इति ऋजुसूत्रः ॥
1
सौत्रान्तिकाद्यपेक्षया विरुद्धं भाषणं चतुःक्षणिकं वस्त्वादि विभाषा, गुरोश्च निष्ठायां सेट् इति अप्रत्ययः, स प्रयोजनं प्रवर्तकं वैभाषिकध्वनिनिमित्तं यस्य स वैभाषिकः । प्रयोजनम् ( पा० ५-१ - १०९ ) - इति ठञ् । प्रभाचन्द्रस्तु न्याय कुमुदचन्द्रे ' विभाषा सद्धर्मप्रतिपादको ग्रन्थविशेषस्तां विदन्ति अधीयते वा वैभाषिकाः' इत्युवाच । तथा मध्ये भवो मध्यमः मध्यान्ममण् वा इति विश्रान्तसूत्रेण मप्रत्ययः । पूर्वोत्तरक्षणासंस्पर्शी निराकारो ज्ञानक्षणस्तत्समर्थनप्रवणा वादिनोऽपि मध्यमाः । माध्यामिकध्वनिस्तु इत्थम् - मध्यमेन क्षणेन चरन्ति चरस्यर्थे इकण् । यद्वा मध्यम आद्यपुरुषविशेषस्तस्थ दर्शनं मध्यमम् तत्प्रयोजनं येषाम् पूर्ववत् ठञ्, अस्त्यर्थे वा ठच् । द्वाद्यस्वरवोतोऽस्य प्राय (?) इति पाठः ।
,
For Private And Personal Use Only
1
घनाकारोऽपीत्यादिना देशव्याप्तिं दूषयितुमुपक्रमते । स्वप्रतिभासिनः सामान्यस्य । तत्प्रतिष्ठापनद्वारेण अध्यवसायवशात्स्वलक्षणव्यवस्थापनद्वारेण । तस्य अनुमानस्य । स्मरणप्रत्यभिज्ञादीति | आदिशब्दात् संकलनाज्ञानादिग्रहः । तान्यपि स्मरणप्रत्यभिज्ञानादीनि । विष्व इति । सदृशापरापरोत्पत्तिदर्शनकृतो विभ्रमः । स्वरूपमिति । स्मरणानुगतं बोधरूपम् । वासमेति । पूर्वज्ञानजनितामुत्तरत्नाने शक्तिमाहुः । तया संपादिसंमतीतार्थरूपमाकारो येषां स्मरणादीनां तेषां भावस्तया, अतीतार्थाकारवन्ति वयं स्म इति स्मरणादीनि विकल्पयन्ति । तस्येति । स्वरूपस्य । संग्रह लोक:तत्रर्जुसूत्रनीतिः स्यात् शुद्धपर्यायसंश्रिता ।
नश्वरस्यैव मानस्य भावात् स्थितिवियोगतः ॥
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
८०
टीका-टिप्पनसहितः
>
तदिदमर्थस्वरूपनिरूपणनिपुणानां नयानां मतमुपवर्णितम् अधुना शब्दविचारचतुराणामुपवर्ण्यते--- तत्र त्रयाणामपि शब्दादीनामिदं साधारणाकृतम्, यदुत शब्द एव परमार्थो नार्थः, तस्य तदव्यतिरिक्तत्वात् । पार्थक्येन वस्तुत्वसिद्धेः कथमव्यतिरेक इति चेत् प्रमाणादिति ब्रूमः । तथा हि- न व्यतिरिक्तोऽर्थः शब्दात्, तत्प्रतीता तस्य प्रतीयमानत्वात्, इह यत्प्रतीतौ यत्प्रतीयते तत् ततोऽव्यतिरिक्तं भवति, तद्यथा शब्दे प्रतीयमाने तस्यैव स्वरूपम्, प्रतीयते च शब्दे प्रतीयमानेऽर्थः, अतोऽसौ ततोऽव्यतिरिक्त इति । अथ अगृहीतसंकेतस्य घटशब्दश्रवणेऽपि घटप्रतीतेरभावाद् व्यतिरिक्त इति चेत्, एवं तर्हि विषस्य मारणात्मकत्वं तदज्ञस्य न प्रतिभातीति तत्ततो व्यतिरिक्तमापद्येत, न चैतदस्ति, तद्व्यतिरेकाविशेषेण गुडखण्डवद्विषस्याप्यमारकत्वापत्तेः, संबन्धस्य च व्यतिरिक्तेन सह प्रागेवापास्तत्वात् तन्न अबुधप्रमातृदोषेण वस्तुनोऽन्यथात्वम्, अन्यथान्धो रूपं नेक्षते इति तदभावोऽपि प्रतिपत्तव्य इति । ये निरभिधानः वर्तन्तेऽर्थास्तेषां शब्दात्पार्थक्येन वस्तुत्वसिद्धिरिति चेन्न, निरभिधानार्थाभावात्, केवलं केचित् विशेषशब्दैः संकीर्त्यते केचित् सामान्यध्वनिभिरित्येतावान् विशेषः स्यात् । यदि वा सकलार्थवाचका विशेषध्वनयो न सन्तीति नास्त्यत्र प्रमाणम् । ततश्च सर्वेऽर्था विद्यमानस्ववाचकाः, अर्थत्वात्, घटार्थवदिति प्रमाणात् ; सर्वेषां स्ववाचकत्वेन पूर्वोक्तयुक्तेः शब्दादपार्थक्यसिद्धिः । तस्मान्न परमार्थतोऽर्थः शब्दादव्यतिरिक्तोऽस्ति, उपचारत: पुनलौकिकैर पर्यालोचित परमार्थे - र्व्यवह्रियते । असावप्यौपचारिकः शब्दात्मको वार्थः प्रतिक्षणभङ्गुरः स्वीकर्तव्यः, वर्णानां क्षणध्वंसिताप्रतीतेः, ऋजुसूत्रप्रतिपादितयुक्तिकलापाच्च ॥
>
सांप्रतमेतेषामेव प्रत्येकमभिप्रायः कथ्यते - तत्र शब्दो रूढितो यावन्तो ध्वनयः कस्मिंश्चिदर्थे प्रवर्तन्ते, यथा इन्द्रशक्रपुरन्दरादयः, तेषां सर्वेषामप्येकमर्थमभिप्रैति किल प्रतीतिवशात् यथा शब्दाग्य तिरेकोऽर्थस्य प्रतिपाद्यते तथैव तस्यैकस्वं वा नैकत्वं वा प्रतिपादनीयम्, न चेन्द्रशक्रपुरन्दरादयः पर्यायशब्दा विभिन्नर्थवाचितया कदाचन प्रतीयन्ते, तेभ्यः सर्वदैवैकाकार परामर्शोत्पत्तेः, अस्खलद्वृत्तितया तथैव व्यवहारदर्शनात् । तस्मादेक एव पर्यायशब्दानामर्थ इति शब्दः । शब्द्यते आहूयतेऽनेनाभिप्रायेणार्थ इति निरुक्तादेकार्थप्रतिपादकताभिप्रायेणैव पर्यायध्वनीनां प्रयोगादिति ॥
Acharya Shri Kailassagarsuri Gyanmandir
एक एवेत्यादि । यथा शब्दनयः पर्यायशब्दानामेकमर्थममित्रैति तथा तटस्तटी तटमिति विरुद्धलिङ्गलक्षणधर्माभिसंबन्धाद् वस्तुनो भेदं चाभिधत्ते । न हि बिरुद्धधर्मकृतं भेदमनुभवतो वस्तुनो विरुद्धधर्मयोगो युक्तः, एवं संख्याकालकारक पुरुषादिमेदादपि भेदोsवगन्तव्यः । संग्रहश्लोकः -
विरोधे लिङ्गसंख्यादिमेदाद् मिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ॥
For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतार:
सांप्रतं समभिरूढमतमुपवर्ण्यते-तत्र सम् एकीभावेनाभिरोहति व्युत्पत्तिनिमित्तमास्कन्दति शब्दप्रवृत्तौ योऽभिप्रायः स समभिरूढः । अयं हि पयाय. शब्दानां प्रतिविभकमेवार्थमभिमन्यते, तद्यथा - इन्दनादिन्द्रः, परमैश्चर्यमिन्द्रशब्दवाच्यं परमार्थतः, तद्वत्यथें पुनरुपचारतो प्रवर्तते, न वा कश्चित् तद्वान् , सर्वशब्दानां परस्परप्रविभक्तार्थप्रतिपादकतया आश्रयाश्रयिभावेन प्रवृत्यसिद्धेः । एवं शकनाच्छकः, पूर्दारणात् पुरंदर इत्यादि भिन्नार्थत्वं सर्वशब्दानां दर्शयति, प्रमाणयति च-पर्यायशब्दा विभिन्नार्थाः, प्रतिविभक्तव्युत्पत्तिनिमित्तकत्वात् , इह ये ये प्रतिविभक्तव्युत्पत्तिनिमित्तकास्ते ते भिन्नार्थाः, यथा इन्द्रधटपुरुषादिशब्दाः, विभिन्न व्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा अपि, अतो भिमार्था इति । यत्पुनरविचारितप्रतीतिबलादेकार्थाभिधायकस्वं प्रतिपाद्यते तदयुक्तम् , अतिप्रसङ्गात् । तथा हि-यदि युक्तिरिक्ता प्रतीतिरेव शरणीक्रियते, तदा तदा मन्दमन्दप्रकाशे दवीयसि देशे संनि. विष्टशरीरविभिन्ना अपि निम्बकदम्बाश्वत्थकपित्यादय एकतर्वाकारतामाबिभ्राणाः प्रतीयन्ते इति एकतयैवाभ्यपगन्सम्याः । न चैतदस्ति, विविक्ततत्स्वरूपग्राहिप्रत्यनी. कप्रत्ययोपनिपातबाधितस्वेन पूर्वप्रतीतेः विविक्तानामेव तेषामभ्युपगमात् , तौका. र्थवाचिनो वनयः सन्ति, रूढिः पुनरविचारिततदानामिति समभिरूडः ॥
सांप्रतमेवभूताभिप्रायः प्रतिपाद्यते-तत्रैवंशब्दः प्रकारवचनः, ततश्चैवं यथा म्युत्पादितः तं प्रकारं भूतः प्राप्तो यः शब्दः स एवंभूतः, तत्समर्थनप्रधानाभि. प्रायोऽप्येवंभूतः, तद्विषयत्वात् , विषयशब्देन च विषयिणोऽभिधानात् । अयं हि यस्मिार्थे शब्दो व्युत्पाद्यते स म्युत्पत्तिनिमित्तमर्थो यदैव विवर्तते तदैव तं शब्द
एकीभावेनेति प्रज्बेकम् । अयमभिप्रायः-यथा विरुद्धलिङ्गाद् भियते वस्तु, तथा संसाभेदादपि; ततो यावन्तोऽर्थस्य स्वाभिधायका ध्वनयस्तावन्तोऽर्थभेदाः, प्रत्यर्थ शब्द निवासादिति । तद्वतीति । परमैश्वर्ययुने उपचारस्य च निमित्तम्, तत्रैश्वर्यस्यावस्थानम्, न वा कश्चित् तद्वान् शन्दानामभिधेय इति शेषः । दवीयसीति दूरतरे । भविचारिततदनामिति । तेषां शन्दानामर्थस्तदर्थः, न विचारितस्तदर्थो यस्ते तथा तेषाम् । संग्रहलोका
तपाविधस्य तस्यापि वस्तुनः क्षणवृत्तिनः ।
ते सममिरूढस्तु संझामेदेन मित्रताम् ॥ तथाविधस्येति विरुद्ध लिसादियोगभेदिनः ॥
तद्विषयस्वादिति। स एवंभूतः शन्दो विषयो यस्यामिप्रायस्य तद्वावस्तस्वं तस्मात् । विषयिण इति । अभिप्रायस्य । यदा यक्रियाविशिष्टं शन्देनोच्यते स च क्रिया कुर्वद् वस्तु एवंभूत उच्यते तत्प्रतिपादनपरो नयोऽप्येवंभूतः। तथा एवं यः शन्देनोच्यते
धादिकः प्रकारः तमेवंभूतः प्राप्तोऽभिप्रायः, तविशिष्टस्यैव वस्तुनोऽभ्युपगमनात् । अस्मिन पक्षे निरुपचारोऽप्येवंभूतमनिरभिधीयत इति । स्वशावत्यपि पावरायाकारे घर. माया-११
For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२
टीका-टिप्पनसहितः प्रवर्तमानमभिप्रैति, न सामान्येन । यथा उदकाचाहरणवेलायां योषिदादिमस्तकारूढो विशिष्टचेष्टावानेव घटोऽभिधीयते, न शेषः, घटशब्दव्युत्पत्तिनिमित्तशून्यस्वात् , पदादिवदिति । अतीतां भाविनी वा चेष्टामधिकृत्य सामान्येनैवोच्यते इति चेन, तगोविनष्टानुत्पन्नतया शशविषाणकल्पत्वात् । तथापि तद्वारेण शब्दः प्रवर्तते, सर्वत्र प्रवर्तयितव्यः, विशेषाभावात् । किं च यद्यतीतवस्य॑ चेष्टापेक्षया घटशब्दोऽ. चेष्टावत्यपि प्रयुज्येत, कपालमृपिण्डादावपि तत्प्रवर्तनं दुर्निवारं स्यात् , विशेषा. भावात् , तस्माद् यत्र क्षणे व्युत्पत्तिनिमित्तमविकलमस्ति तस्मिन्नेव सोऽर्थस्तग्छ ग्देन वाच्य इत्येवंभूतः। ____नदेवमनेकधर्मपरीतार्थग्राहिका बुद्धिः प्रमाणम् , तद्द्वारायातः पुनरेकधर्मनिष्टार्थसमर्थनप्रवणः परामर्शः शेषधर्मस्वीकारतिरस्कारपरिहारद्वारेण वर्तमानो नयः। स च धर्माणामानन्त्यादनन्तभेदः, तथापि सर्वसंग्राहकाभिप्रायपरिकल्पनमुखेनैव सप्तभेदो दर्शितः । अयमेव च स्वाभिप्रेतधर्मावधारणात्मकतया शेषधर्मतिरस्कारद्वारेण प्रवर्तमानः परामर्शी दुर्नयसंज्ञामश्नुते । तदलप्रभावितससाका हि खल्वेते परप्रवादाः । तथा हि-नगमनयदर्शनानुसारिणौ नैयायिकवैशेषिको । संग्रहाभिप्राय. प्रवृत्ताः सर्वेऽप्यद्वैतवादाः, सांख्यदर्शनं च । व्यवहारनयानुपाति प्रायश्चार्वाकदर्शनम् । ऋजुसत्राकृतप्रवृत्तबुद्धयस्ताथागताः । शब्दादिनयमतावलम्बिनो वैयाकर. णादय इति । अर्थत्थमभिदधीथाः यथा- कथमेतेऽवधारणद्वारेण स्वकमर्थ समर्थयन्तस्तद्विपरीतं निराकुर्वाणा दुर्नयतां प्रतिपद्यन्ते इति, अनोच्यते- एवं प्रवृत्ती निगोचरत्वात् , निगांचरस्य नयत्वायोगात् । तथा हि - नयति केनचिदंशेन विशिष्टमर्थ प्रापयति योऽभिप्रायः स नयः, स्वाभिप्रेतधर्मात् शेषधर्मप्रतिक्षेपद्वारेण तु प्रवत्ती न किंचन नयति, एकधर्मालिङ्गितस्य वस्तुनोऽसंभवात् , बहिरन्तश्चानेकधर्मपरिकरितस्वभावस्य तस्य प्रतिभासात् , तदपदवकारिणां कदभिप्रायाणां प्रतिभासबाधित्तत्वेनालीकत्वात् । तथा हि- यः तावन्नैगमनयः परस्पर विश्लिष्टी सामान्यविशेषी प्रत्यपीपदत् , तदयुक्तम् , तयोस्तथा कदाचन प्रतिभासा. भावात् । यच्चोक्तम् - अनुवर्तमानकाकारपरामर्शग्राह्यं सामान्यं यत्र न तत्र विशेषशब्दप्रयोगः स मिथ्या, निनिमित्तवान् । शशविषाणकल्पत्वादिति। ईषदपरिसमाप्ते शशविषाणे शशविषाणकल्पे, तयोभविः तत्त्वं तस्मात् । सर्वत्रेति चेष्टादावपीत्यर्थः । यद्यतित्यादिना शशविषाणकल्पत्वाभावेऽपि दूषणान्तरमभिदधाति । संग्रहश्लोकः
एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते ।
क्रियाभेदेन भिनत्वादेवंभूतोऽभिमन्यते ॥ सदनि । प्रवृत्तिनिमित्तकालादन्यदापि । तदिति वस्तु ॥ वैयाकरणादय इति । आदिशब्दादाभिधानकोशकर्तारो गृह्यन्ते ।
For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतार:
प्रतिभासः, यत्र च विशिष्टदेशदशावच्छिन्नबोधनिायो विशेषो न तत्र सामान्याव. गतिः, तद्वचनमानमेव, धवखदिरपलाशादिसमस्तविशेषापसरणे वृक्षत्वादिसामान्य प्रतिभासाभावात् । दूराद्विशेषाग्रहणेऽपि केवलं तच्चकास्तीति चेत् , तत्राप्यभ्यन्तरीभूतविशेषप्रतिभासात् , तद्विरहे शशविषाणरूपत्वात् । एवं विशेषा अपि न सामान्यादत्यन्तव्यतिरेकिणः प्रतिभान्ति, तन्निमनानामेव तेषां ग्रहणात् , इतरथा सत्ता. तोऽतिरिच्यमाना भावा निःस्वभावतामात्मसात्कुर्वन्ति । तथा वृक्षत्वादिसामान्ये. भ्योऽपि भेदिनो वृक्षादयो न स्युः, तदभेदनिबन्धनत्वात् तत्स्वरूपस्थितेः, तस्मातदेव संवेदनमुपसर्जनीकृतवैषम्यं प्रधानीकृतकाकारं सामान्यं गृह्णाति इत्युच्यते, न्यक्कृतसमत्वमुत्कलितनानात्वं पुनर्विशेषग्राहीति, समत्वनानात्वयोः कथंचिद् भेदाभेदिनोः परस्परं सर्वार्थेषु भावात् , तदभावे तथाविधप्रतिभासानुपपत्तेः । एतेन यदवादिन चैतौ विभिन्नावपि प्रतिभासमानौ सामान्यविशेषो कथंचिद् मिश्रयितुं युक्तावित्यादि' तदपास्तमवगन्तव्यम् , विभिन्नयोः प्रतिभासाभावात् , व्यवहारोऽपि सर्वप्रधानोपसर्जनद्वारेण कथंचिदितरेतराविनिटुंठितसामान्यविशेषसाध्य एव। न हि सामान्यं दोहवाहादिक्रियायामुपयुज्यते, विशेषाणामेव तत्रोपयोगात् ; नापि विशेषा एव तत्कारिणः, गोत्वशून्यानां तेषां वृक्षाद्यविशिष्टतया तत्करणसामर्थ्याभावात् । किं च अत्यन्तव्यतिरेके सामान्यविशेषयोः 'वृक्षं छिन्द्धि' इति चोदितः किमिति तद्विशेषे पलाशादी छेदं विधत्ते ? तत्र तस्य समवायादिति चेन्न । समवायग्राहकप्रमाणाभावात्, भावेऽपि विश्लिष्टयोरभेदबुद्धयुत्पादनाक्षमत्वात् , तस्यापि व्यतिरिक्ततया पदार्थान्तराविशेषात् नित्यत्वैकत्वसर्वगतत्वादिभिश्च सर्वत्र तत्करणप्रसङ्गात् । यत्पुनरवादीः ‘यदुत यदि सामान्यं विशेषनिष्ठम् , विशेषो वा सामान्यव्याप्तः समुपलभ्येत, ततो विविक्तयोस्तयोः क्वचिदनुपलम्भात् योऽयं विविक्तः सामान्यविशेषेषु चाभिधानार्थक्रियालक्षणो व्यवहारः स समस्तः प्रलयं यायाद् , लोलीभावेन तद्विवेकस्य कर्तुमशक्यत्वात्', तदप्यसमीचीनम् । यतो यद्यपि परस्पराविविक्त्योः सामान्यविशेषयोः सर्वत्रोपलम्भः, तथापि यत्रैव प्रमातुरर्थित्वं तदेव सामान्यम् , विशेषान्वा प्रधानीकृत्य तद्गोचरं ध्वनिमर्थक्रियां वा प्रवर्तयति, इतरस्याप्युपसर्जनभावेन तत्र व्यापारात्, तद्विकलस्येतरस्यापि शशविषाणायमानतया कचिदनुपयोगात्। किं च, अत्यन्तव्यतिरेकिणि विशेषेभ्यः सामान्ये वृत्तिविकल्पोतद्विरहे विशेषाणामभावे । शशविषाणरूपत्वादिति । यदुक्तम् -
निर्विशेषं न सामान्यं भवेच्छशविषाणवत् ।
विशेषोऽपि च नैवास्ति सामान्येन विनाकृतः ॥ इति । उपसर्जनीत्यादि । उपसर्जनीकृतं गौणीकृतं वैषम्यं विशेषरूपता येन तत्तथा न्यकृतसमत्वमिति । तिरस्कृतसामान्यम् ।
For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः पलम्भन्तनविशेषसंवन्धादिद्वारेण दूषणमुद्रकदम्बकं मूर्धनि पतद् दुर्विषहं स्यात् । तथा हि - तत्तेषु कथं वर्तेत सामस्त्येन एकदेशेन वा? सामस्त्यपक्षे प्रतिविशेष परिसमाप्ततया सामान्यबहुत्वप्रसङ्गः, अनिष्टं चैतद् , एकत्वाभ्युपगमक्षतेः। एकदेशेन पुनर्यावन्तो विशेषास्तावन्तस्तदंशाः प्रसजन्ति, न चैतदस्ति, सामान्यस्य निरवयवत्वात् , सावयवत्वेऽपि पुनस्ते भिमा अभिन्ना वा ! यद्यभिन्ना विशेषाः, तभेदिनः किं नेष्यन्ते, विशेषाभावात् । भेदपशे पुनस्तेष्वपि तत्कथं वर्तेत- साम. स्स्येन एकदेशेन वेति ? तदेव चोयमलब्धपरिनिष्टमवतरति, तन्मात्यन्तभेदिनो वृत्तिः संभवति । किं च ययेकं सामान्यं भेदवत् समस्तविशेषेषु वर्तेत, तदैकविशेषोपलम्भकाले तदुपलभ्यते न वा ? यद्यायः पक्षः, तस्यैकतया सर्वत्रोपलम्भात्, च्याप्यग्रहणाभावे व्यापकग्रहणासिद्धेः निखिलतद्वयाप्यविशेषग्रहणमासज्येत, न चैतदस्ति, पुरोवर्तिविशेषस्यैव साक्षात्करणात् , शेषविशेषाणामसंनिधानात् , संनिहितविशेषनिष्टमेव तदुपलभ्यते, तस्यैव तद्वन्यजकत्वात् । इतरेषां तदभावादिति चेन, एकस्वभावस्य खण्डशो व्यञ्जनायोगात् , संनिहितविशेषव्यजितमेव तत्सर्वत्र स्वभावान्तराभावात् सर्वविशेषगतं च तद्रूपमतस्तदर्शनं केन वार्येत । अथ द्वितीयः कल्पः, तथा सति यथा एकविशेषोपलम्भसमये नोपलभ्यते, तथा विशेषोपलम्भकालेऽपि नोपलभ्येत, विशेषाभावात् , अतस्तदभाव एवोक्तः स्यात् , केवलस्योपलम्भाभावात् , उपलम्भेऽपि स्वस्वभावस्थितेर्विशेषरूपतापत्तिः, तथा चिरंतनविशेषव्यवस्थितसत्ताकं तन्नूतनविशेषोत्पादे सति कथं तेन सह संबन्धमनुभवेत् ? न तावद्विशेषान्तरेभ्यस्तदुत्पित्सु विशेषदेशं गन्तुमर्हति, निष्क्रियत्वात् , नापि तत्रैवाभवत् , विशेषोत्पादाप्राक् तद्देशे तदुपलम्भाभावात् , नापि विशेषेण सहोत्पद्यते, नित्यत्वात् , नित्यस्य चोत्पत्तिनिरोधाभावात् । अथ एतद्दोषपरिजिहीर्षया तत्सक्रियकमभिधीयते, तथापि पूर्वव्यक्तित्यागेन वा नूतनविशेषदेशमाक्रामेत् तदभावेन वा ? न तावदाद्यः पक्षः, चिरंतनव्यक्तीनां सामान्य विकलतया तत्संबन्धसाध्यबुद्धिध्वनिविरहप्रसङ्गात् , न चैतदस्ति, अपरापरविशेषोत्पादेऽपि प्राचीनव्यक्तिषु तदर्शनात् । अथ द्वितीयः कल्पः, तदप्यसंबद्धम्, निरवयवस्य पूर्वव्यक्तित्यागवैकल्येन समुत्पित्सुव्यक्तिप्रतिगमनाभावात् , सावयव. पक्षस्य पुनः प्रागेवापास्तत्वात् , नैतदभ्युपगमद्वारेण परिहारः श्रेयान् । अन्यच व्यतिरिक्तसामान्यसंबन्धाद् यदि भावाः समानाः, न स्वरूपेण, तदा सवसंबन्धाप्राग्भावाः सन्तोऽसन्तो वा। सन्तश्चेदपार्थकः सत्तासंबन्धः,अन्यथानवस्था प्रसज्येत,
तद्दर्शनमिति । सर्वव्यक्तीनां प्रत्यक्षता ।
नूतनविशेषसंबन्धादीत्यादिशब्दसूचितं दूषपमभिधातुकाम आह अन्यच्चेत्यादि । सत्वसंबन्धादिति । सत्त्वं सामान्यं भावः सत्ता जातिरिति पर्यायाः ।
For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म्यावावतार
पुनः सत्तान्तरसंबन्धानिवारणात् । असन्तश्चेदत्यन्तासतामपि गगनारविन्दादीनां सत्तासंबन्धात् भावरूपतापयेत । एवं द्रव्यस्वगुणस्वकर्मत्वगोस्वादिसामान्येष्वपि समस्तमेतद्वाच्यम् , एकयोगक्षेमत्वात् , तत्र परस्परमत्यन्तव्यतिरेकिणी सामान्यविशेषौ कथंचन घटामाटीकेते। अत एव तत्समर्थनप्रवणस्तत्तादात्म्यप्रतिक्षेपकोऽभिप्रायो निरालम्बनहानेगमदुर्नयस्य ग्यपदेशमास्कन्दति, तादाल्यापेक्षयैव सामान्य. विशेषव्यतिरेकसमर्थकस्य नैगमनयत्वात् , म्यतिरेकिणोरपि तयोर्वस्तुनि कथंचिद् भावात् , इतरथा विवक्षयापि तथा दर्शयितुमशक्यत्वात् , प्रधानोपसर्जनभावस्य द्वयनिष्ठत्वात् , अत्यन्ततादात्म्येन तत्कारिण्या विवक्षाया अपि निगोंचरताप्रसङ्गात् । तस्मात्कथंचिद् भेदाभेदिनावेवैतौ, तदन्यतरसमर्थकः पुनः निरालम्बनस्वात् दुर्नयतां स्वीकरोतीति स्थितम् ।।
तथा संग्रहोऽप्यशेषविशेषप्रतिक्षेपमुखेन सामान्यमेकं समर्थयमानो दुर्नयः, तदुपेक्षाद्वारेणैव तस्य नयत्वात् , विशेषविकलस्य सामान्यस्यासंभवात् । तथा हियत्तावदुक्तम्- यदुत विशेषाः सामान्याद् व्यतिरेकिणोऽव्यतिरेकिणो वा । व्यतिरेकपक्षे निःस्वभावत्वम् , निःसत्ताकस्वात् । अव्यतिरेकपक्षे भावमात्रम् , तदव्यतिरि. तत्वात् , तत्स्वरूपवत् । तदयुक्तम् , विशेषवादिनोऽप्येवंविधविकल्पसंभवात् । तथा हि-विशेषेभ्यःसामान्य व्यतिरिक्तमव्यतिरिक्तं वा। व्यतिरिक्तं चेन्न तर्हि सामान्यम्, स्वस्वरूपव्यवस्थिततया विशेषरूपत्वात् । अव्यतिरिक्त चेत् , तथापि न सामान्यम् , विशेषाव्यतिरिक्तवादेव तस्वरूपवत् । यदप्यवादि - अनाचविचावलप्रवृत्तो विशेषव्यवहारः, तास्विकं सामान्यम् , तदपि च वचनमात्रमेव, युक्तिरिक्तस्वात्, सामान्यमेवानाचविद्यादर्शितम् , विशेषाः पुनः पारमार्थिका इति विशेष. वादिनोऽपि वदतो वक्त्रभन्नाभावात् । यत्पुनर्विशेषग्राहकप्रमाणाभावं प्रतिपादयता अभ्यधायि - यदुत प्रत्यक्षं भावसंपादितसत्ताकं तमेव साक्षात्करोति नाभावं तस्याः नुस्पादकरवादित्यादि, तदयुक्ततरम् , यतः केनेदं भवतोऽत्यन्तसुहृदा निवेदितं भाव एव केवलः प्रत्यक्षमुपस्थापयति, न पुनरभावोऽपि । अभावव्यापाराभावप्रतिपादकयुक्तिकलापेनेति चेत् मुग्ध विप्रतारितोऽसि, तव्यापाराभावासिदेः, सदसद्प. वस्तुनः समस्तक्रियासु व्यापारात् । भावतादात्म्येन व्यवस्थितस्याभावस्य व्यापारविरोधाभावात् कथं भावाभावयोस्तादात्म्यम् ? विरोधादिति चेत् , न, प्रमाणप्रसिद्ध विरोधाभावात् । तथा हि-घटादिकः पदार्थास्मा स्वरूपेण सन् , न पटादिरूपेणापि
इतरथेति । यदि कथंचिद् व्यतिरेकिणावपि सामान्यविशेषो न स्याताम् । सयेति । व्यतिरेकेण । तत्कारिण्या भेदविधायिन्या।
यक्तिकलापेनेति । भावांशनैव संयोगो योग्यत्वादिन्द्रियस्य हि । इत्यादिना व्याप्रियते इति भावाभावात्मकं वस्त्विति शेषः । तद्रूपमिति । भावाभावात्मकवस्तुरूपम् । तदिति।
For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
"
टीका-टिप्पनसहितः
इति भावाभावात्मकः, यदि पुनः कथंचिन्नाभावात्मकः स्यात्, तदा पटादिरूपेणापि भावात् सर्वात्मकः प्राप्नोति युक्तमेतत्, अत एव भेदप्रपञ्चविकयसिद्धिरिति चेत्, स्यादेतत्, यदि पटाद्यभावैकान्ताच्छून्यवादिनो मनोरथपूरणं न स्यात् । तथा हिपटादिविविको घटोऽनुभूयते, न च पटाद्यभावो भावेन सह तादात्म्यमनुभवति, तस्मादभावात्मक एवायम्, एवं पटादयोऽपीतरेतरापेक्षयेति शून्यत्वापत्तिः, तस्मात् स्वरूपमा बिभ्राणं पररूपेभ्यो व्यावृत्तमेव वस्तु सर्वक्रियासु व्याप्रियते इति भावाभावात्मकस्यैव ग्यापारः स्वरूपधारणस्य स्वभावत्वात्, पररूपग्यावर्तनस्याभावस्वादिति । एवं स्वगोचरप्रत्यक्षोत्पादनेऽपि व्याप्रियते, ततश्च तद्रूपमेव तत्साक्षात्कुर्यादिति स्वरूपनियते पररूपेभ्यो व्यावृत्ते एव वस्तुनि प्रत्यक्षं प्रवर्तते, तज्जन्यत्वात्, न भावमात्रे, तस्य केवलस्य स्वरूपाव्यवस्थितेरुत्पादकत्वायोगात् । न च जनकत्वादर्थो प्रायो जन्यत्वाद्वा ज्ञानं ग्राहकमतिप्रसङ्गादित्युक्तम्, किं तर्हि आवरणविच्छेदादेर्लब्धसत्ताकं ग्रहणपरिणामात् ज्ञानं गृह्णाति, भर्थस्तु संनिधानादेर्गृह्यते स चानुवर्तमानण्यावर्तमानरूप एव प्रतीयते इति तथाभूतोऽभ्युपगन्तव्यः, न केवलं सामाम्यरूप इति । सदसदंशयोः कथमेकत्रावस्थानमिति चेत्, तादात्म्येनेति ब्रूमः । ननु तादात्म्यं भावमात्रमभावमात्रं वापद्येत, इतरेतराव्यतिरिक्तत्वात् इतरेतरस्वरूपवत्, तन्नोभयरूपवस्तुसिद्धिः । नैतदस्ति, तादात्म्यस्य संबन्धत्वात् संबन्धस्य च द्वयनिष्टत्वात् तदभावे कस्य केन संबन्धः निर्गोचरत्वात् । तस्मादेतौ सदसदंशी धर्मरूपतया अभेदिनौ, वस्तुनः सदसद्रूपस्यैकत्वाद्, धर्मरूपतया पुनर्विवक्षितौ भेदमनुभवतः, स्वरूपेण भावात्, पररूपेण त्वभावादिति । तदेवं प्रत्यक्षे विविक्तवस्तुग्राहिणि सकलप्रमाणष्ठे प्रसाधिते शेषप्रमाणान्यपि तदनुसारितया विविक्तमेव स्वगोचरं स्थापयन्तीति, तदपलापी केवलसामान्यप्रतिष्ठापकः कदभिप्रायः संग्रहदुर्नयव्यपदेशं स्वीकुरुते, विशेषापेक्षयैय सामान्यस्थापकस्य संग्रहनयत्वादिति ॥
,
"
तथा व्यवहारोऽपि प्रमाणप्रसिद्धं वस्तुस्वरूपं निङ्खुवानो युक्तिरिक्तमविचारितरमणीयं लोकव्यवहारमार्गानुसारि समर्थयमानो दुर्नयतामात्मनि निधत्ते, लोकव्यवहारप्रसाधकस्यापीतरानिष्टौ व्यवस्थानाभावात् । तथा हि- यदीदं कियत्कालभावि स्थूरतामाविभ्राणां लोकव्यवहारकारि घटादिकं भवतस्तास्विकमभिप्रेतं तन्नाकस्मिकम्, किं तर्हि नित्यपरमाणुघटितम् इतरथा निष्कारणत्वेन सर्वदा भावाभावप्रसङ्गात् । न ते परमाणवस्तथा प्रतिभान्तीति चेत्, न, अत एव तेषामनुमानत: प्रत्यक्षम् । अतिप्रसङ्गादिति । चक्षुषा जन्यमानस्यापि ज्ञानस्य चक्षुरग्राहकत्वात् । आवरविच्छेदादेरिति । विच्छेदः क्षयः, आदिशब्दात् क्षयोपशमः तद्धेतवश्च कारणत्वेन द्रव्यक्षेत्रकालालोकादयः गृह्यन्ते, तर्हि ज्ञानावरणकर्मणः क्षयोपशमे कृते तदनन्तरमव्यवधानेन ज्ञानमुत्पद्यते इति । प्रष्ठे इति । विशदप्रतिभासरूपत्वेन सकलप्रमाणमुख्ये ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
>
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिदिः, यदि पुनर्यदेव साक्षात्र विशददर्शने चकास्ति तत्सकलमपलप्येत हन्त बहिदानीमपलपनीयम् , घटादिवस्तुनोऽध्यर्वाग्भागवर्तित्वङ्मात्रप्रतिभासात् मध्यपरभागादीनामपलापप्रसङ्गात् , तथा च लोकव्यवहारकारितापि विशीर्यंत, तावसा तदसिद्धेः । अथात्रानुमानबलेन म्यवहारक्षमसंपूर्णवस्तुनः साधनम् , एवं तर्हि भूत. भाविपर्यायपरमाणुसाधनमपि क्रियताम् , विशेषाभावात् । तथा हि- यथा बाह्य. स्वमात्रप्रतिभासेऽपि सर्ववस्तृनां तावता व्यवहाराभावाद् मध्यभागादिसाधनेन सं. पूर्णानि तत्समर्थानि तानि साध्यन्ते, तथैव कियत्कालभाविधनाकारदर्शनेऽप्यनाथनन्तपरमाणुतादात्म्यव्यवस्थितशरीराणि तानि साध्यन्ताम् , तदभावेऽपि तेषामनुपपत्तेः । तथा हि- व्यवहारावतारिणो दर्शनयोग्यस्याद्यपर्यायस्य तावदतीतपर्यायानभ्युपगमे निहेतुकत्वम् , तत्र चोक्तो दोषः, तदुत्पादकादन्तरपर्यायेष्टौ पुनस्तजनक पर्यायोऽभ्युपगन्तव्य इति अनादिपर्यायपरंपरासिद्धिमध्यासीत, तथा व्यवहाराव. तारिवस्तुपर्यन्तपर्यायस्य पर्यायान्तरानुत्पादकत्वे बलादवस्तुत्वमाढौकते, भवनीतेरे. वार्थक्रियाकरणवैकल्यात्, तदुत्पादकत्वे पुनरसावप्यपरपर्यायोत्पादकत्वे इत्यनन्त. पर्यायमालोपपद्यते। तथा घनाकारोऽपि विशददर्शनेन साक्षास्क्रियमाणो निष्प्रदेशपर्यन्तावयवव्यतिरेकेण नोपपद्यते, करचरणशिरोग्रीवाद्यवयवानां खण्डशो भिद्यमान. तयावयविरूपत्वात् , तदवयवानामप्यवयवान्तरघटितत्वात् । परमाणव एव पर्यन्तापयवाः परमार्थतो घनाकारहेतवः, तदभावे पुनराकस्मिकोऽसौ सर्वतोपलभ्येत, न या कचित् , विशेषाभावात् । एतेन यदवादि- लोकव्यवहारावतारिणः प्रमाणमनुग्राहकमस्ति वस्तुनो नेतरस्येत्यादि तदपि प्रतिक्षिप्तमवगन्तव्यम् , दृश्यमानार्थाम्यथानुपपस्यैव तत्साधनात् । यत् पुनरुक्तम्- किं तेषामतीतानागतपर्यायपरमाण्वा. दीनां पर्यालोचनेन लोकन्यवहारानुपयोगितया वस्तुत्वादित्यादि, तदयुक्तम् , उपे. ___अनुमामतः सिद्धिरिति । द्वथणुकादिस्कन्धो भेषः, मूर्तत्वे सति सावयवत्वात् , कुम्भवत् । सावयवैराकाशादिभिर्व्यभिचारपरिहारार्थ मूर्तत्वे सतीति विशेषणम् । ये च द्वयणुकादिभेदादनन्तरमंशा समुत्पद्यन्ते अवयवास्ते परमाणवः । अथवान्यथानुमानयामःअणुपरिमाणतारतम्यं क्वचिद् विश्रान्तम् , परिमाणतारतम्यत्वात् , आकाशपरिमाणतारतम्ययत् । यत्र अणुपरिमाणतारतम्यं विश्रान्तं त एव परमाणवः । अथानुमानबलेनेति । तथा हि- अर्वाग्भागः सांशः, अर्वाग्भागत्वात् , संप्रतिपन्नार्वाग्भागवत् । न च वाच्यं यद्यर्वाग्भागदर्शनेनावयवी साध्यन्ते, तर्हि घटशकलमात्रस्यापि सांशत्वसिद्धिः प्राप्नोति, यतो घटशकलं भागमात्रं न त्वर्वाग्भाग इति कथं तेन व्यभिचारः ? । तानीति । वस्तुनि भाद्यपर्यायस्येति । वार्तमानिकस्य, तत्र चोक्तो दोष इति ।
निसं सत्त्वमसत्त्वं वाहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसंभवः ।। इति ।
For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः क्षया वार्तमानिकवस्तुनोऽनुपयोगित्वेनावस्तुत्वप्राः, सर्वस्य सर्वलोकानुपयोगिस्वात् । कस्यचिदुपयोगितया वस्तुत्वे तेषामपि सा समस्त्येव, सर्वज्ञज्ञानादिगोचरत्वाद् इत्यास्तां तावत् । तदेवं प्रमाणप्रसिद्धार्थापलापिस्वाद् म्यवहारो दुर्नयः, तदुपेक्षया व्यवहारानुपातिवस्तुसमर्थकस्य व्यवहारनयत्वादिति ।
अथ ऋजुसूत्रोऽपि दृष्टापलापेनादृष्टमेव क्षणक्षयिपरमाणुलक्षणं वस्तुस्वरूपं परमार्थतया मन्यमानो दुर्नयतामास्कन्दति, दृश्यमानस्थिरास्थूराापह्नवे निर्मूलतया स्वाभिप्रेतवस्तुसमर्थकपरामर्शस्योत्थानाभावात्। तथा हि- स्वावयवव्यापिनं कालान्तरसंचरिष्णुमाकारं साक्षाल्लक्षयन् पश्चात् कुयुक्तिविकल्पेन विवेचयेत्, यदुतैष स्थिरस्थूरो दृश्यमानः खल्वाकारो न घटामियति, विचाराक्षमत्वादित्यादिना च दृष्टमदृष्टसंदर्शकैः कुयुक्तिविकल्पैर्वाधितुं शक्यम् , सर्वत्रानाश्वासप्रसङ्गात् । अथाभिदधीथाः- मन्दमन्दप्रकाशे प्रदेशे रजौ विषधरभ्रान्तिः प्राक्तनी यथोदीचीनेन तनिर्णयकारिणा विकल्पेन बाध्यते, तथेदमपि स्थिरस्थूरदर्शनं क्षणक्षयिपरमाणुप्रसाधकपरामर्शेन, किमत्रायुक्तम् , नैतदस्ति, रज्जुप्रतिभासस्यैव प्राक्प्रवृत्तविषधरभ्रान्स्यपनोददक्षवात् , सदभावे च विकल्पशतैरपि निवर्तयितुमशक्यत्वात् , अत्रा. प्यतीतवस्य॑तोर्विनष्टानुत्पन्नतया संनिहितत्वात् , स्थूरावयवानां च स्वावयवेषु भेदाभेदद्वारेण पर्यालोच्यमानानामवस्थानाभावात् क्षणक्षयिपरमाणव एवं प्रतिभान्ति, ततश्च प्रतिभास एव स्थिरस्थरदर्शनस्य बाधक इति चेत् , एवं तर्हि प्रतिभासस्थोपदेशगम्यतानुपपत्तेः तथैव व्यवहारः प्रवर्तेत । पाश्चात्यमिथ्याविकल्पविष्ट. वान प्रवर्तते इति चेत् , न, अन्यत्राप्यस्योत्तरस्य विप्लवहेतुत्वात् । तथा हि-धवले जल. आदौ प्रतिभातेऽपि 'नीलोऽयम् ' अध्यक्षेणावलोकितः पाश्चात्यमिथ्याविकल्पविप्लवाद् धवलः प्रतिभातीति भवन्न्यायेन शठः प्रतिजानानः केन वायेंत । तत्र दृष्टापलापः कर्तुं शक्य इति स्थिरस्थूरवस्तुसिद्धिः, तस्यैव दर्शनात् , इतरस्य तदर्शनद्वारेण साध्यमानस्यानुमेयत्वात् , तदनिष्टौ तस्याप्यसिद्धेः। एतेन स्थिरस्थूरवस्तुनोऽर्थकि. याविरहप्रतिपादनमपि प्रतिव्यूढम् , तथाविधस्यैव सर्वक्रियासु व्यापारदर्शनात् क्षणक्षयिणोऽयक्रियानिषेधाच्च । यथोक्तं प्राक्-क्षणभङ्गुरो यर्थात्मा स्वक्षणे पूर्व पश्चाद्वा कार्य कुर्यादित्यादि । किं च सत्वपुरुषत्वचैतन्यादिभिर्बालकुमारयुवस्थविरत्वहर्षविषादादिभिवानुवर्तमानब्यावर्तमानरूपस्य सर्वस्य वस्तुनः प्रतीतेव्यपर्यायात्मकत्वम्, अभेदस्य द्रव्यत्वात् , भेदस्य पर्यायरूपत्वादिति । ततश्च भूतभाविक्षणयोरसंनिधा. नद्वारेण वार्तमानिकक्षणस्यैवार्थक्रियाकारित्वप्रतिपादनं नास्मद्वाधाकरम् , पर्यायाणां क्रमभावितया वर्तमानयर्यायालिङ्गितस्यैव द्रव्यस्यार्थक्रियाकरणचतुरस्वात, केवलं तत्रिकालव्यापि द्रष्टापि द्रन्यरूपतया यथाभूत एव, ततश्च क्षणिकपर्यायतिरोधान
इतरस्य क्षणक्षयिपरमाणुतत्त्वस्य । तद्दर्शनेति । स्थिरस्भ्रवस्तुदर्शनद्वारेण ।
For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हारेग तद्रूपसंकलनात् स्थिरमेवेदं समस्तक्रियासु व्याप्रियते इति प्रतीतिवीथीमकतरति, स्थैर्यस्यापि तास्विकत्वात्, क्षणिकपर्यायाणां विद्यमानानामप्यग्रहणात्, प्राकृतलोकज्ञानस्यावरणक्षयोपशमापेक्षितया कतिचिदंशविषयत्वात् । यदि पुनम्यबुद्धिः पर्यायपरंपरादर्शनबलायातस्वादतात्त्विकी कल्प्येत, तदा पूर्वपर्यायस्योत्तरपर्यायोत्पादने सान्वयस्वं निरन्वयत्वं वा वक्तव्यम् , गत्यन्तराभावात् । सान्वयस्वे द्रव्यं पर्यायान्तरेणाभिहितं स्यात् , निरन्वयत्वाञ्च पुनर्निहेतुतयोत्तरपर्यायानुत्पादप्रसङ्गः। तोभय. रूपवस्तुव्यतिरेकेणार्थक्रियासिद्धिः । न चार्थक्रिया वस्तुलक्षणम् , शब्दविद्युत्प्रदीपादि. चरमक्षणानां क्षणान्तरानारम्भकत्वेनावस्तुत्वप्राप्तेः, तदवस्तुत्वे पुनरुपान्त्यक्षणस्यापि वस्तुनि व्यापाराभावात् , एवं यावत्सर्वक्षणानां संकलिकया वस्तुत्वम् । अथ क्षणान्तरानारम्भेऽपि स्वगोचरज्ञानजनकत्वमर्थक्रिया परिकल्प्येत, तथा सति अतीतभावपर्यायपरंपरापि योगिज्ञानगोचरतां यातीति वस्तुत्वं स्वीर्यात्, तन्नार्थक्रिश वस्तुलक्षणम् , अपि तु उत्पादव्ययध्रौव्ययुक्तता, प्रमाणप्रतिष्ठितस्वात् । उत्पादण्ययाँ ध्रौव्येण सह विरुद्धाविति चेत् , कुतोऽयं विरोधः, प्रमाणादप्रमाणाद् वा । न तावदाद्यः पक्षः, सर्वप्रमाणानां बहिरन्तस्तथाविधवस्तुद्योतनपटिष्ठतया प्रसाधितस्वात् । नापि द्वितीयः, अप्रमाणस्याकिंचित्करत्वात् । एतेन स्थरतादपणमपि प्रतिक्षिप्तम , प्रतिभासहतत्वात् , तदपलवे विरोधोद्भावे तस्य निर्मलतया प्रलापमानत्वान । यस्पन वर्तमानप्रकाशरूपतया तत्संबन्धवस्तग्राहित्वं सर्वप्रमाणानामुदग्राहि तदयुक्तम् . तेपामेकान्तेन वार्तमानिकरवासिद्धेः, कथंचिदारमाव्यतिरेकित्वात् , तस्य च कालग्रयव्यापकत्वात्, तद्रूपतया तेषामप्यवस्थानात्, ततश्चात्मनोऽर्थग्रहणपरिणामरूपत्वात् । सर्वप्रमाणानां परिणामिन्येव वस्तुनि व्यापारो न क्षणिके। न चातीतानागनक्षणव. तिवस्तुग्रहणेप्यनाद्यनन्तजन्मपरंपराग्रहणप्रसङ्गः, आवरणविच्छेदसापेक्षत्वात् , तस्यव परमार्थतः संवेदनाविर्भावान्तरकारणत्वात् , ग्राह्यादेवहिरङ्गत्वात् । सामन्यन पुनरा. वरणविलये सति समस्तवस्तुविस्तारानाद्यनन्तक्षणपरंपराग्रहणप्रसङ्गो ना(ता)नाया. धाकारी, इष्टत्वात् । तदेकदेशक्षयोपशमे पुनस्तदनुसारिणी बोधप्रवृत्तिरिति कियस्कालं भाविनि स्थूरे वस्तुनि प्राकृतलोकज्ञानानि प्रवर्तन्ते न संपूर्णे। न च तान्यसीकानि, तग्राह्यांशस्यापि वस्तुनि भावात् तावतैव व्यवहारसिद्धेरिति । यथोक्तम्-क्षणिकतां गृह्णन्तोऽपि सहशापरापरोस्पत्तिविप्रलब्धवाद मन्दा नाध्यवस्यन्ति, मिथ्याविकल्प
वीथीं मार्गम् । पर्यायान्तरेण नामान्तरेण । न चार्थक्रिया वस्तुलक्षणमिति । गदाह रागान्धावस्थायामपि धर्मकीर्तिः
गच्छतु कापि ते स्वान्तः कान्ते कार्य त्वयैव च ।
यदेवार्थक्रियाकारि तदेव परमार्थसत् ॥ इति । उपान्स्येति । अन्तस्य समीपमुपान्त तत्र भवमुपान्त्यम् दिगादिदेहाशाद यः (सि. है.६.३.१२४) इति यः। न्याया-१२
For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
टीका-टिप्पनसहितः
वशात् स्थिरताम्यवहारं च प्रवर्तयन्ति तदयुक्तम्, भवदाकूतेन सादृश्याभावात्, तदभावे तदुत्पाद्याभिमतभ्रान्ते र्निर्बीजत योत्पत्तेरसंभवात् । तथा स्थिरतारोपोऽपि कचिद् गृहीतस्थिरस्वस्यैव युक्तो नान्यथा, यथा दृष्टविषधरस्य मन्दप्रकाशे रज्जुदर्शने विषधरारोपः, न च भवतां कदाचन स्थिरता प्रतीतिगोचरचारितामनुभवति, तत्कथं प्रतिक्षणमुदयापवर्गसंसर्गिणि सकले वस्तुनि प्रत्यक्षेणावलोकितेऽपि तदारोप इति तस्मात्तिरोहितक्षणविवर्तमलक्षित परमाणुवैविक्त्यं वस्तु सांव्यवहारिकप्रमाणेगौचरीक्रियते । तत्तिरस्कारद्वारेण अदृष्टक्षणक्षयिपरमाणुप्रतिष्ठापकोऽभिप्राय ऋजुसूत्रो सुर्नयसंज्ञामञ्जते, तदुपेक्षयैव तद्दर्शकस्य नयत्वात् । इति ॥
1
Acharya Shri Kailassagarsuri Gyanmandir
तथा शब्दादयोऽपि सर्वथा शब्दाव्यतिरेकमर्थस्य समर्थयन्तो दुर्नया:, तस्समर्थनार्थमुपन्यस्तस्य तत्प्रतीतौ प्रतीयमानस्वलक्षणस्य हेतोरनैकान्तिकत्वात् । तथा हि- नायमेकान्तो यत्प्रतीतौ यत्प्रतीयते तत्ततोऽव्यतिरिक्तमेव, व्यतिरिक्तस्यापि पावकादेरम्यथानुपपन्नत्वलक्षण संबन्धबलाद् धूमादिप्रतीती प्रतीयमानत्वात् । एवं शब्दोऽपि व्यतिरिक्तमध्यर्थं वाचकत्वात् प्रत्याययिष्यति, अव्यतिरेकस्य प्रत्यक्षादिबाधितत्वात् शब्दाद्विवेकेनैवानुभूयमानत्वात्, आस्मिंश्च हेतावनैकान्तिके स्थिते सर्वार्थानां स्ववाचकत्वसाधनद्वारेण शब्दाव्यतिरेकसाधनमपि दूरापास्तमेव । न चात्रापि प्रतिबन्धग्राहि प्रमाणम् - यो योऽर्थस्तेन तेन सवाधकेन भवितव्यम्, घटादिदृष्टान्तमात्रात्तदसिद्धेः, क्षणिकालक्ष्य द्रव्यविवर्तानां संकेत ग्रहणोपायाभावेनाभिकपितुमशक्यतया अनभिलाप्यत्वसिद्धेश्च क्षणभङ्गुरताप्रतिज्ञानं पुनरमीषामपि ऋजुसूनवनिरसितम्यम् । तथा प्रत्येकमतापेक्षयापि स्वाभिप्रेतं प्रतिष्ठापयन्तस्तद्वि
सर्वथेति । एवं वदन् इदमाह- कथंचित् शब्दादव्यतिरेकोऽर्थस्याभ्युपगम्यते एवं जैनैः । अयं चार्थः अभिहाणं अभियाउ होइ भिन्नं अभिन्नं च इत्यादिना प्राग्दर्शित एवेति । भस्म ताविति । शब्दप्रतीतावर्थस्य प्रतीयमानत्वाद् इत्येवंरूपे । अलक्ष्यद्रव्यविवर्तानामिति । बालानामपि अतिप्रतीतत्वात् अलक्ष्ये इत्युक्तम्, यावता स्फुटमनुभूयमाना अषि केचन वस्तूनां पर्याया अनभिलाप्या एव । यदुक्तम् -
सिद्धान्तरहस्यं चात्र
इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ।
तथापि न तदाख्यातुं सरस्वनापि शक्यते ।।
पत्रवणिज्या भावा अणन्तभागो उ अणमिलप्पाणं ।
पनवणखाणं पुण अणन्तभागो सुयनिबद्धो ॥ ( विशे० भा०, १४१ )
[ प्रज्ञापनीया भावा अनन्तभागमानमिलाप्यानाम् ।
प्रज्ञापनीयानां पुनरनतभागः श्रुतनिबद्धः ॥ ]
For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतार परीतं शब्दार्थ तिरस्कुर्वाणा दुर्नयतामात्मसास्कुर्वन्ति । एतावद्धि प्रमाणप्रतिहितम्, यदुत विधिमुखेन शब्दोऽर्थस्य वाचक इति, न पुनरयं नियमो यथायमस्यैव वाचको नाम्यस्य, देशकालपुरुषसंकेतादिविचित्रतया सर्वशब्दानामपरापरार्थाभिधायकत्वो पपतेः, अर्थानामप्यनन्तधर्मस्वादेवापरापरशब्दवाच्यत्वाविरोधात् , तथैवाविगामेण व्यवहारदर्शनात् , तदनिष्टौ तल्लोपप्रसङ्गात् । तस्मात् सर्वध्दनयो योग्यतया सर्वार्थ वाचकाः, वेशक्षयोपशमाचपेक्षया तु कचित् कथंचित् प्रतीतिं जनयन्ति । ततब कचिदनपेक्षितव्युत्पत्तिनिमित्ता रूढितः प्रवर्तन्ते, कचित् सामान्यज्युत्पत्तिसापेक्षाः, कचित्तत्कालवर्तिव्युत्पत्तिनिमित्तापेक्षयेति न तत्र प्रामाणिकेन नियतार्थाप्रहो विधेयः । भतोऽमी शब्दादयो यदा इतरेतराभिमतशब्दार्थोपेक्षया स्वाभिमतशब्दार्थ दर्शयन्ति, तदा नयाः, तस्यापि तत्र भावात् । परस्परवाधया प्रवर्तमानाः पुनटुर्नयरूपता भजन्ति, निरालम्बनस्वादिति । ननु च यकैकधर्मसमर्थनपरायणाः शेषधर्मतिर. स्कारकारिणोऽभिप्राया दुर्नयतां प्रतिपद्यन्ते, तदा वचनमध्येकधर्मकथनद्वारेण प्रवर्त. मानं सावधारणस्वाक्ष शेषधर्मप्रतिक्षेपकारि अलीकमापद्यते, ततश्चानन्तपाण्यासितवस्तुसंदर्शकमेव वचमं यथावस्थितार्थप्रतिपादकत्वात्सत्यम्, न चैवं वचन, प्रवृत्तिः, घटोऽयं शुक्लो मूर्त इत्याचेकैकधर्मप्रतिपादननिष्ठतया व्यवहारे शब्दप्रयोग दर्शनात् , सर्वधर्माणां योगपद्येन वक्तुमशक्यत्वात् , तदभिधायकानामप्यान. स्यात्। न चैकैकधर्मसंदर्शकस्वेऽप्यमूनि बचनान्यलीकानि वक्तुं पार्यन्ते, समस्त. शाग्दव्यवहारोच्छेदप्रसङ्गात् , तदलीकस्वे ततः प्रवृत्यसिद्धेरिति । अत्रोच्यते, इस तावद् द्वये वस्तुप्रतिपादकाः, लौकिकास्तरवचिन्तकाश्च । तत्र प्रत्यक्षादिप्रसिदमर्थमा र्थित्ववशालौकिकास्तावद् मध्यस्थभावेन व्यवहारकाले व्यपदिशन्ति-यदुत नील. मुरपलं सुगन्धि कोमलमिति, न तु तद्धर्मिगतधर्मान्तरग्रहणनिराकरणयोराद्रियन्ते, भनर्थित्वात् , तावतैव विवक्षितव्यवहारपरिसमाप्तेः । न च तद्वचनानामलीकता, शेषधर्मान्तरप्रतिक्षेपाभावात् , तत्प्रतिक्षेपका रिणामेवालीकरवात् । परः सर्व वचनं सावधारणमिति न्यायात् तेषामपि शेषधर्मतिरस्कारिस्वसिद्धर्भवतीत्यालीकतापचते इति चेत् , न, अवधारणस्य तदसंभवमात्रव्यवच्छेदे व्यापारात्। भनेकपुरुषसंपूर्ण सदसि द्वारादौ स्थितस्य किमत्र देवदत्तः समस्ति नास्तीति वा दोलायमानबुद्धः केनचिदभिधीयते- यथा देवदत्तोऽस्तीति । अत्र यद्यप्युपन्यस्तपदद्वयस्य सावधार
देशकालेति । देशकालपुरुषेषु संकेत आदिर्येषां प्रस्तावादीनां ते तथा, तेषां विचि. त्रता, तया । तथा हि- कर्कटीशब्दो मालवकादौ फलविशेष रूढः, गुर्जरादौ तु योन्यामिति । एवं कालादावपि द्रष्टव्यम् । अविगानेनेति । विगानं वचनीयता विप्रतिपत्तिरिति यावत् । सदनिष्टाविति । तस्य शब्दानामपरापरार्थाभिधायकत्वस्य, अर्थानां त्वपरापरशब्दामिधेयत्वस्य । तल्लोपः व्यवहारलोपः । सावधारणत्वाचेति । “सर्व वाक्यं सावधारणम् "-इति
For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रोका दिपनसहित गता गम्यते, अन्यथा तदुपारणवैयर्थ्यप्रसङ्गात् , तथाप्यवधारणं तदसंभवमानं व्यवछिमत्ति, म शेषपुरुषान्तराणि । नापि पररूपेण नास्तिस्वम् , तद्व्यवच्छेदाभिप्रायेण प्रस्तुतवाक्यप्रयोगात्, प्रयोक्तुरभिप्रायादिसापेक्षतयैव ध्वनेः स्वार्थप्रतिपादनसामर्थ्यात् । न च वाध्यवाचकभावलक्षणसंबन्धानर्थक्यम् , तदभावे प्रयो.
त्रभिप्रायादिमात्रेण रूपस्यैव नियोक्तुमशक्यत्वात् । न च समस्तधर्मयुक्तमेव वस्तु प्रतिपादयद्वचनं सत्यमित्यभिदध्महे, येनकेकधर्मालिङ्गिन्तवस्तुसंदर्शकानामलीकता स्यात् , किं तर्हि संभवदर्थप्रातिपादक सत्यमिति, संभवन्ति च शेषधर्माप्रतिक्षेपे वचनगोचरापना धर्माः, तस्मात् तत्प्रतिपादकं सत्यमेव । यदा तु दुर्नयमताभिनिविष्टबुद्धि भिस्तीर्थान्तरीयैस्तद्धर्मिगतधर्मान्तरनिराकरणाभिप्रायेणैव सावधारणं तत् प्रयुज्यते, यथा नित्यमेव वस्तु अनित्यमेव वेत्यादि, तदा निरालम्बनस्वादलीकतां प्राप्नुवत्केन वार्यत? तत्वचिन्तकाः पुनः प्रत्यक्षादिप्रमाणसिद्धमनेकान्तारमकं वस्तु दर्शयन्तो द्वेधा दर्शयेयुः, तद्यथा- विकलादेशेन सकलादेशेन वा । तत्र विकलादेशो नयाधीनः, सकलादेशः प्रमाणायत्तः । तथा हि-यदा मध्यस्थभावेनार्थित्ववशात् किंचिद्धर्म प्रतिपिपादयिषवः शेषधर्मस्वीकरणनिराकरणविमुखया धिया वाचं प्रयुञ्जते तदा तत्वचिन्तका अपि लौकिकवत् संमुग्धाकारतयाचक्षते - यदुत जीवोऽस्ति कर्ता प्रमाता भोक्तत्यादि, अतः संपूर्णवस्तुप्रतिपादनाभावाद् विकलादेशोऽभिधीयते, नयमतेन संभवद्धर्माणां दर्शनमात्रमित्यर्थः । यदा तु प्रमाणव्या पारमविकलं परामृश्य प्रतिपादयितुमभिप्रयन्ति, तदाङ्गीकृतगुणप्रधानभावा अशेष धर्मसचककथंचित्पर्यायस्याच्छब्दभूषितया सावधारणया वाचा दर्शयन्ति स्यादस्त्येव जीवः इत्यादिकया, अतोऽयं स्याच्छब्दसंसूचिताभ्यन्तरीभूतानन्तधर्मकस्य साक्षादुपन्यस्तजीवशब्दक्रियाभ्यां प्रधानीकृतात्मभावस्यावधारणव्यवच्छिन्नतदसंभवस्य वस्तुनः संदर्शकत्वात् सकलादेश इत्युच्यते, प्रमाणप्रतिपक्षसंपूर्णार्थकथनमिति यावत । तदुक्तम् --
सा ज्ञेयविशेषगतिर्नयप्रमाणात्मिका भवेत्तत्र । सकलग्राहि तु मानं विकलग्राही नयो ज्ञेयः॥
व्यायात । तद्वयवच्छेदाभिप्रायेणेति। तस्य देवदत्तादेरसंभवमात्रस्य व्यवच्छेदाभिप्रायेण, देवदत्तोऽस्तीति वाक्यस्योच्चारणात् । 'अप्रयोगाद' इति तु पाठे किमित्यवधारणम् । शेषपुरुषान्तराणि पररूपेण नास्तित्वं च न व्यवन्छिनत्ति इत्याह तदिति । तेषां शेषपुरुषान्तगणां पररूपेण नास्तित्वस्य व्यवच्छेदाभिप्रायण प्रस्तुतवाक्यानभिधानात् । प्रयोक्त्रभिप्रायादीति । आदिशब्दात् संकेतादिग्रहः । अङ्गीकृतेत्यादि । अङ्गीकृता गुणप्रधानभावा. भ्यामशेषाश्च ते धर्माश्व तेषां सूचकः, कथंचिच्छब्दः पर्यायो नामान्तरं यस्य स कथंचि. पर्यायः, म चासौ स्याच्छब्दश्च तेनालंकृतया ॥ २९ ॥
For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्यायावतार
तदिदमुकं भवति-नयप्रमाणाभिशः स्याद्वादी सकलविकलादेशावधिकृत्य वस्तुस्वरूपप्रतिपिपादयिषया ययद् ब्रूते तत्तत् सत्यम् , संभवदर्थगोचरत्वात् । दुर्नय मतावलम्बिनः पुनरेकान्तवादिनो यद्यदाचक्षते तत्तदलीकम् , असंभवदर्थविषय. स्वादिति ॥ २९॥
सांप्रतममुमेवार्थ द्रढयन् सिद्धान्तेऽप्येकैकनयमतप्रवृत्तानि सूत्राणि न संपू. र्थाभिधायकानीति, अपि तु तत्समुदायाभिप्रायप्रवृत्तमविकलवस्तुनिवेदकमिति दर्शयबाह
नयानामेकनिष्ठानां प्रवृत्तेःश्रुतवम॑नि ।
संपूर्णार्थविनिश्चायि स्याद्वादश्रुतमुच्यते ॥३०॥ इह त्रिविधं श्रुतम् , तद्यथा-मिथ्याश्रुतम् , नयश्रुतम् , स्याद्वादश्रुतम् । तत्र श्रूयते इति श्रुतमागमः, मिथ्या अलीकं श्रुतं मिथ्याश्रुतम् , तच्च दुर्नयाभिप्रायप्रवृत्ततीर्थिकसंबन्धि, निर्गोचरत्वात्। तथा नर्हेतुभूतैः श्रुतं नयश्रुतम् , एतच्चाहदागमान्तर्गतमेव, एकनयाभिप्रायप्रतिबद्धं , यथा- 'पडुप्पन्ने नेरइए विणस्सइ' इत्यादि, ऋजुसूत्रनयाभिप्रायेण क्षणिकत्वस्यापि तत्र संभवात् । तथा निर्दिश्यमानधर्मग्यतिरिक्ताशेषधर्मान्तरसंसूचकेन स्याता युक्तो वादोऽभिप्रेतधर्मवचनं स्याद्वादः, तदात्मकं श्रुतं स्याद्वादश्रुतम् । तत् किंभतमुच्यते इत्याह -संपू. गोंऽविकलः स चासावर्थश्च तद्विनिश्चायि तमिर्णयहेतुत्वादेवमभिधीयते, परमार्थतः पुनः समस्तवस्तुस्वरूपप्रतिपादीत्यर्थः, शब्दात्मकत्वात् , निश्चयस्य बोधरूपत्वादिति। नयश्रुतं तर्हि संपूर्णार्थ विनिश्चायि कस्मान भवति इत्याह – नयानां नैगमादीनामेकनिष्टानामेकधर्मग्रहणपर्यवसितानां श्रुतवमनि आगममार्गे प्रवृत्तेः प्रवर्तनात् न तदेकैकाभिप्रायप्रतिबद्धं संपूर्णार्थविनिश्चायि, तत्समुदायस्यैव संपूर्णार्थविनिश्चायकत्वादित्याकूतम् ॥ ३०॥
तदेवं नयप्रमाणस्वरूपं प्रतिपाद्याधुना शेषनयप्रमाणव्यापकं तेषां तत्र तादात्म्येनावस्थानात् प्रमातारमभिधातुकाम आह
पदुप्पश्चेति सांप्रतमुत्पन्नस्तत्कालोत्पन्न इत्यर्थः । निरयो दुर्गतिस्तत्र भवो नैरयिको नारफिकः स नश्यति । अथ कथं तत्क्षणोत्पन्नस्य तस्य विनाशः नारकिकाणां जघन्यतोऽपि दशवर्षसहस्रस्थायित्वस्यागमेऽभिधानात् इत्याह अजुसूत्रेत्यादि । अयमभिप्रायः - यावन्तो नयास्तावत्समुदायरूपोऽहदागमः, “ सव्वनयमयं जिणमयं" इति वचनात् । यतो यथा यत्समयविशिष्टः संपूर्णस्वस्थितिधर्मा च प्रथमसमये नैरयिक आसीत् , न तथा द्वितीयसमये इति ऋजुसूत्राभिप्रायेण स्पष्टैव क्षणिकतेति । स्यातेति । अस्तेर्यात्प्रत्ययान्तस्य प्रतिरूपकोऽ नेकान्तार्थवृत्तिः स्याच्छन्दोऽव्ययः, अत्र तु सविभतिकनिर्देशः शब्दरूपापेक्षया; तेन स्याता, स्यादित्यनेन शन्देन युक्तो वाद इत्यर्थः ॥ ३० ॥
For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
९४
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः
प्रमाता स्वान्यनिर्भासी कर्ता भोक्ता विवृत्तिमान् । स्वसंवेदनसंसिद्धो जीवः क्षित्याद्यनात्मकः ॥ ३१ ॥
-
तत्र त्रिकालजीवनाज्जीवः, प्राणधारक आत्मेत्यर्थः, स प्रमिणोतीति प्रमाता प्रमेयपरिच्छेदकः । किंभूतः सन्नित्याह – स्वान्यौ आत्मपरौ निर्भीसयितुं उद्दयोतयितुं शीलमस्येत्ति स्वान्यनिर्भासी, स्वस्वरूपार्थयोः प्रकाशक इति यावत् । तथा करोतीति कर्ता, भुङ्क्ते इति भोक्ता । विवर्तनमपरापरपर्यायेषु गमनं विवृत्तिः परिणामः, सा विद्यते यस्येति विवृत्तिमान् । स्व आत्मा संवेद्यतेऽनेनेति स्वसंवेदनं तेन सम्यक् सिद्धः प्रतिष्ठितः प्रतीतो वा स्वसंवेदन संसिद्धः । क्षितिः पृथिव्यादिर्येषां तानि क्षित्या. दीनि, आदिशब्दादम्बुतेजोवाय्वाकाशानि गृह्यन्ते । न विद्यते आत्मा स्वरूपमस्येत्यनात्मकः, किं स्वस्वरूपापेक्षया ? न, क्षित्यादीनामनात्मकः क्षित्याद्यनात्मकः क्षित्यादिस्वरूपो न भवतीत्यर्थः । तत्र 'जीवः प्रमाता' इत्यनेन ये पारमार्थिकं प्रमातारं नाभ्युपगच्छन्ति अपि तु विज्ञानक्षणपरंपरानुभवबलप्रबोधितानादिप्ररूदवासनासंपादितसत्ताकं मिथ्याविकल्पपरिकल्पितम पारमार्थिकं तं मन्यन्ते प्रतिक्षणविलयवादिनः तान्निराचष्टे, क्षणविलयस्य प्रागेव प्रतिषिद्धत्वात्, बहिरन्तश्च परिणामिवस्तुनः प्रसाधनात् । ननु च घटादयस्तावद्विनाशमाविशन्तो दृश्यन्ते तेषां च विनाशो लकुटादिकारणकलापेन अविनश्वरस्वभावानां वा क्रियेत विनश्वरस्वभावानां वा । यद्याद्यः कल्पः, तदयुक्तम्, स्वभावस्य प्रच्यावयितुमशक्यत्वात्, तस्य नियतरूपत्वात्, अन्यथा स्वभावत्वायोगात् । अथैवंभूत एव तस्य स्वभावः स्वकारणबलायातो यदुत विनाशकारणमासाद्य विनङ्क्ष्यति इति ब्रूषे, तथापि तद्विनाशकारणसंनिधानं किं याहच्छिकम्, उत तत्स्वभावसंपाद्यमेव । यदाद्यः कल्पः, तदा संनिहितस्यापि तत्प्रत्य. नीकप्रत्ययोपनिपातेन निवर्तनात् तत्संनिधापकहेतूनामपि स्वसंनिधापककारणकलापसापेक्षत्वात् संनिहितानामपि प्रतिद्वन्द्विना निवर्तनात्, यादृच्छिकत्वाच्च नावश्यंभावि तत्संनिधानम्, ततश्चासंनिहितस्वविनाशकारणकदम्बकः कश्चित्घटादिर्न
"
त्रिकालजीवनादिति । जीवनं पश्चेन्द्रियमनोवाक्कायोच्छ्वासनिःश्वासायुर्लक्षणदशविधप्राणधारणम्, तच्च यद्यपि मुक्तानां न संभवति, तथापि नाव्यापकम् यतो मुक्तात्मानो मुक्तेरर्वाग् यथासंभवं दशविधानपि प्राणान् धारितवन्तः इत्युपचाराद् मुक्तावस्थायामजीवितवन्तोऽपि जीवन्त इत्युच्यन्ते । यद्वा क्षायिकज्ञानदर्शनलक्षणं द्विविधभावप्राणधारणं जीवनम् अस्मिंश्च पक्षे त्रिकालप्राणधारणं निरुपचारं मुक्तजीवानां विस्पष्टमेव । तत्स्वभावेति विनाश्यस्वभावसंपाद्यम् । तत्संनिधापक हेतूनामिति । तस्य विनाशकारणमुद्गरादेरुपसर्गहेतवः पाण्यादयः । ननु यदृच्छा स्वेच्छावृत्तिरुच्यते, तत्कथमिह हेत्वपेक्षा युज्यते १ सत्यम्, विनाशस्वभावात् यादृच्छिकत्वमिह विवक्षितं न निर्हेतुकत्वम्, निर्हेतुकत्वमपि चाधिकृत्यामिधास्यति यादृच्छिकेत्यादि ।
For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पापाRE विनवेदपि, मनिष्टं चैतत्, सर्वकृतकानां विनाशाविगानात् । अथ द्वितीयः पक्षा, तथा सति पवादपि तबलाद्विनाशहेतवः संनिधास्यन्ति इति प्रथमक्षणे एव संनिबघत, तथापि क्षणिकतैवार्थस्य । स्वहेतोरेव नियतकालात् परतोऽयं स्वविनाशहेतुं संनिधापयिष्यतीति एवंरूपो जातइ ति चेत्, न, एवमपि क्षणभङ्गरतायाता । तथा हि- स्वहेतुना किलासौ वर्षारपरतः स्वविनाशहेतुसंनिधापनक्षमस्वभावो व्यधायि, स च तस्योत्पादक्षणात् द्वितीयक्षणे स्वभावोऽस्ति न वा ? अस्ति चेत्, तथा सति पुनर्वर्ष तेन स्थातव्यम् , एवं यावद्वर्षोपान्त्यक्षणेऽपि यदि तत्स्वभाव एवासौ तदापरमपि वर्षान्तरं स्थितिरापयेत, तदा चानन्तकल्पस्थायी भावः स्यात् , अप्रच्युतवर्षस्थायिस्वभावत्वादिति । अथ द्वितीयक्षणे नास्ति स स्वभाव इति ब्रूषे, हन्त क्षणिकस्वमेवाडौकते, अतादवस्थ्यस्य तल्लक्षणत्वात् । किं च । विनाशहेतुर्भावस्य विनाश म्यतिरिक्तमम्यतिरिक्तं वा कुर्यात् , व्यतिरिक्तकरणे न किंचित् कृतं स्यात् , ततम्ब भावस्तादवस्थ्यमनुभवेत् । तत्संबन्धः क्रियते इति चेत् . संबन्धस्य तादात्म्यतदु. स्पत्तिव्यतिरिक्तस्य प्रतिषेधात् । न चानयोरन्यतरः संबन्धोऽन्न समस्ति, व्यतिरे. किणा साधं तादात्म्यायोगात्, अन्यहेतुकस्य पश्चादुत्पन्नस्य तदुत्पत्तिवैकल्यात् । तन्न व्यतिरिक्तो विनाशः कर्तुं युक्तः। अव्यतिरिक्तकरणे पुनस्तमेव भावं विनाशहेतुः करोतीति प्राप्तम् , अव्यतिरेकस्य तद्पतालक्षणत्वात् । न चासौ कर्तव्यः, स्वहेतोरेव निष्पनत्वात् , तत्करणे च तस्यावस्थानमेव स्यान्न प्रलयः । तन्न अविनश्वरस्वभावानां पश्चात् कथंचिदपि विनाशः कर्तुं शक्यः, विनश्वरस्वभावामां पुनः स्वहेतुबलायातत्वात् प्रागपि प्रतिक्षणभावी न कारणान्तरापेक्षः, स्वभावस्य नियतरूपत्वात् , तस्मात् माणिति अद्यापि प्रतिक्षणविलय इति । अत्रोच्यते-सत्यमेतत् , किं तु यथा विनाशकारणायोगात् प्रतिक्षणभावीति नाशो भवद्भिः प्रतिपद्यते, तथैव स्थित्युत्पत्ती प्रतिक्षणभाविन्यौ किं न प्रतिपद्येते. तद्धेतूनामपि विचार्यमाणानामयोगात्। तथा हिस्थितिहेतुना तावत्स्वयमस्थिरस्वभावा भावाः स्थाप्येरन् स्थिरस्वभावा वा। न तावत्प्रथमः पक्षः क्षोदं क्षमते, स्वभावस्यान्यथा कर्तुमशक्यत्वात् , तस्य प्रतिनियतरूपत्वात् , चेतनाचेतनस्वभाषवत् , अन्यथा स्वभावताहानेः। द्वितीयपक्षे पुनः स्वयं स्थिरस्वभावानां किं स्थितिहेतुना ? परः स्थितिनेष्यते एव, तेनानभ्युपगतोपालम्भ एवायमिति चेत् , हन्त हतोऽसि, एवं हि भावाः क्षणमात्रमपि न तिष्ठेयुः। क्षणभाविनीष्यते एवेति चेत् , सा तर्हि अस्थितिस्वभावानां हेतुशतैरपि कर्त न पार्यते इति ब्रूमः । तत्स्वभावस्वे पुनहेंतुव्यापारनैरर्थक्यात् । अहेतुका सती सकल.
करुपस्थायीति । युगं द्वादशसाहस्रे कल्पं विद्धि चतुर्युगम् - इति लौकिकाः कल्पमाहुः । अत्रेति । भावविनाशयोः । अन्येत्यादि। मुद्गरहेतुकस्य विनाश्योसरकालमाविमो विनाशस्य घटादेविनाश्यदुत्पत्यभावात् । तथैवेति ! स्थित्युत्पत्त्योः प्रतिक्षणमावित्वं बौद्धस्याभीष्टमेव, परं तथैव निर्हेतुकत्वेनैवेत्यत्र साध्यम् ।
For Private And Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः
कालं भवतीति दत्तो जलाञ्जलिः प्रतिक्षणविलयस्य, तथोत्पादहेतुरपि तत्स्वभावस्योत्पत्तिं विदध्यात् अतरस्वभावस्य वा । न तावदाद्यः पक्षः कक्षीकतुं युक्तः,स्वयमुत्पादकस्योत्पादने व्याप्रियमाणो हि हेतः पिष्टं पिनष्टि, शङ्ख धवलयतीति, तदभावेऽपि स्वयोग्यतगोत्पत्तेः । नापि द्वितीयः कल्पोऽङ्गीकरणाहः, स्वयमनुत्पत्तिधर्मकस्योपादयितुमशक्यत्वात् , अन्यथा शशविषाणादयोऽप्युत्पाद्यकोटिमध्यासीरन् , विशे. पाभावात् , ततश्च न कश्चिदत्यन्ताभावः स्यात् । तद्यथा--नितुकत्वात् नाशःप्रति. क्षणभावी, तथैव दर्शितयुक्तेः स्थित्युत्पत्ती अपीति त्रयाक्रान्तं सकलवस्तुजातमभ्युपगन्तव्यम् , तथा सति जीवोऽपि जीवत्वचैतन्यद्रव्यस्वादिभिः स्थमानमाबिभ्राण एव हर्षविषादादिभिरपरापरार्थग्रहणपरिणामैश्चोत्पादव्ययधर्मकः पारमार्थिकः प्रमातेति बलात् सिद्धिमध्यास्ते । ननु च यद्यत्पादव्ययस्थितीनां निर्हेतुकत्वात् सकलकालभाविता भवद्भिः साध्यते, तदान्वयव्यतिरेकाभ्यां प्रत्यक्षादिप्रमाणप्रसिद्धः खल्वयं तत्कारणकलापव्यापारः कथं नेयः ? न चायमपलोतुं शक्यः। तथा हि- कुलालादिकारणवातव्यापारे घटादयः समपलभ्यन्ते, तदभावे च नोपलभ्यन्ते इति तजन्या इत्युच्यन्ते, स्थितिरपि विनाशकारणसंनिधामात् प्राक् तद्वलादेव, तथा नाशोऽपि मुद्रादिसंनिधानासंनिधानाभ्यां सदसत्तामनुभवतस्तत्कृतः प्रतीयते, नाहेतुकः, तत्कथमेतदिति । अत्रोच्यते-न वयं सर्वथा हेतूनां व्यापार वारयामः, किं तर्हि स्वयमुत्पादव्ययस्थित्यात्मना विवर्तमानस्य द्रव्यस्य हेतवस्तद्विशेषकरणे व्यापारमनुभवन्ति, तेनैव साधं तेषामन्वयव्यतिरेकानुकरणदर्शनात् , दृष्टस्य चापह्नवेऽस्माकमप्रवृत्तत्वात् , प्रतीतियुक्तिलक्षणद्वयपक्षपातित्वात् , केवलं प्रतीतिविकलां युक्तिं युक्तिविनाकृतां वा प्रतीतिं नाङ्गीकर्महे, असंभवदर्थगोचरतया निरालम्बनत्वात्तस्या इत्यास्तां तावत् । ' स्वान्यनिर्भासि' इत्यनेन प्रागुक्तस्वपराभासि प्रमाणविशेषणवन्मीमांसकान् परोक्षबुद्धिवादिनो योगाचारांश्च ज्ञानमात्रवादिनः प्रतिक्षिपति । कथम् ? ज्ञानज्ञानिनोः कथंचिदभेदेन तदुक्तन्यायाविशेषादिति । 'कर्ता भोक्ता इति विशेषणद्वयेन सांख्यमतं विकुट्टयति, कर्ता सन् भोक्तापि इति काक्वो. पन्यासात्, अकर्तुभॊगानुपपत्तेः, भुजिक्रियानिर्वर्तनसमर्थस्यैव भोक्तृत्वात् । जपाकुसुमादिसंनिधानवशात् स्फटिके रकत्वादिव्यपदेशवदकर्तुरपि प्रकृत्युपधानवशात् सुग्वदुःखादिभोगव्यपदेशो युक्तः । तथा हि-- 'प्रकृतिविकारदर्पणाकार
___ ननु चेत्यादि । पूर्व हि बौद्धेन विनाशस्य निहेतुकत्वेऽभिहिने परोपन्यस्ते युक्तिकला. पेनैव म पक्षः सेत्स्यतीति मन्यमाननाचायेंणोत्पादस्थिती अपि निर्हेतुके प्रत्यपादिषाताम् . तटस्थः पुनः सर्वत्रापि सहेतुकत्वं पश्यन्नेवं पूर्वपक्षयति । समाधानाभिप्रायस्तु सकलमपि त्रिलोकीगतं मृदादिद्रव्यमात्मनैव प्रतिक्षणमुदयव्य याव्यात्मकम् , कुलाललगुडादयस्तु नटघटीकपाल दिविशेषकरणे एव व्याप्रियन्ते इति । अकर्तुरिति । गदाहुः सांख्या:-प्रकृतिः करोति पुरुष उपभुने-इति । प्रकृतिविकारेत्यादि । सत्त्वरजस्तममा साम्यावस्था प्रकृतिः,
For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतारः
बुद्धिसंक्रान्तानां सुखदुःखारमकानामर्थानां पुरुषः संनिधानमात्रेण भोजको व्यपदिश्यते, बुद्धयध्यवसितमर्थ पुरुषश्चेतयते '-- इति वचनादिति चेत् , न, कथंचित् सक्रियाकताव्यतिरेकेण प्रकृत्युपधानेऽप्यन्यथात्वानुपत्तेः, अप्रच्युतप्राचीनरूपस्य व्यपदेशामहत्वात् , तस्प्रच्यवे च प्राक्तनरूपत्यागेनोत्तररूपाध्यासिततया सक्रियत्व. मापततीति न्यायात् । स्फटिकदृष्टान्तेऽपि जपाकुसुमादिसंनिधानादन्धोपलादी रक्ततानाविर्भवन्ती तस्य तथाविधं परिणाम लक्षयति, अन्यथान्धोपलवत्तत्रापि न प्रादुःष्यात् , तन्नाक्रियस्थ भोक्तृतोपपद्यते इति । 'विवृत्तिमान् इत्यमुना त्वेकान्तनित्यमपरिणामिनं नैयायिकवैशेषिकादिप्रकल्पितं प्रमातारं निरस्यति, सर्वथा भविचलित रूपस्यार्थग्रहणपरिणामानुपपत्तेः । व्यतिरिक्तज्ञानसमवायादेकान्तनित्योsपि प्रमिणोतीति चेत् , न, समवायस्य प्रागेव प्रतिक्षिप्तत्वात् , संबन्धान्तरस्य च व्यतिरेकिणा साकमनुपपत्तेः, अन्यत्र अन्यथानुपपन्नत्वात् । न च व्यतिरेकिणि ज्ञाने समस्ति, तद्ग्राहकप्रमाणाभावात , अव्यतिरेकानुभवस्य च तद्वाधकत्वात् । किं छ
तस्या विकारो वैषम्यम्, स चासौ निर्मलत्वेन प्रतिबिम्बोत्पत्तियोग्यवान् दर्पणाकारा चासो बुद्धिश्च तत्र प्रतिबिम्बिताना सुखदुःखादिरूपाणामर्थानामात्मा प्रकृतिसंनिधानात भोक्ताभिधीयते । अयमभिप्रायः- अर्थास्तावत् प्रकृत्यात्मके बुद्धिदर्पणे पूर्व प्रतिबिम्ब्यन्त, प्रकृस्यभिन्नत्वभावार्थप्रतिबिम्बवती बुद्धिः, आत्मनीयेष प्रतिबिम्बलक्षणों भोगः । वादमहार्णवोsप्यस्मिन् दर्शने स्थितः प्राह - बुद्धिदर्पणसंक्रान्तसमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे पुंस्यभ्यारोहति, तदेवं भोक्तृत्वमस्य, न तु विकारापत्तिः - इति । तथा चाहुरामरिप्रभृतयः -
विविक्तेटक्परिणती बुद्धी भांगोऽस्य कथ्यते ।
प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ॥ अस्यार्थः-विविक्ता स्पष्टा ईदृग् विषयाकारपरिणतेन्द्रियाकारा परिणतिर्यस्या बुद्धेः सा तथा, तस्यां सत्यामस्यात्मनो भोगः कथ्यते। किंस्वरूपः ? प्रतिबिम्बोदयः, न वास्तवः। प्रतिबिम्बमात्रे दृष्टान्तमा - यथा चन्द्रमसो निर्मले जले प्रतिबिम्बनम्, एवं विशिष्टाकारपरिणताया बुद्धरात्मनीति । विभक्तेल्यादिपाठान्तरेण व्याख्यानान्तरं तु हरिभद्रमरिकृतं नेह प्रकाश्यते, बहुव्याख्याने व्यामोहप्रसङ्गात् । अन्ये तु विन्ध्यवासिप्रभृतयः
पुरुषोऽविकृतात्मैव स्वनि समचेतनम् ।
मनः करोति सांनिध्यादुपाधिः स्फटिकं यथा ॥ इति भोगमाचक्षते। व्याख्या-- यथोपाधिर्जपापुष्पपद्मरागादिरतद्रूपमपि स्फटिक स्वाकारा रक्तादिच्छायां करोति, एवमयमात्मा स्वरूपादप्रच्यवमानः चतन्यं पुरुषस्य स्वं वचनमिति वचनादचेतनमपि मनो बुद्धिलक्षणमन्तःकरणं स्वनिर्भासं चेतनामव करोति सांनिध्यात्, न पुनर्वस्तुतो मनसश्चतन्यम्, विकारित्वात् । तथा हि- मनोऽचेतनम्, विकारित्वात् , घटवदिति । अन्धेति । अन्धोपलः प्रतिबिम्बोत्पादनानहः खखटः पाषाणः । भ्याया-१३
For Private And Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
का-टिप्पणसहित पदि समवायवादात्मनि ज्ञानं समवैति, तदा भात्मनां समवायस्य च विभुत्वादेकरूपत्वाच सर्वात्मसु किं न समवैति ? विशेषाभावात् , तथा च देवदत्तज्ञानेन यज्ञदत्तादयोऽप्यर्थतत्वं बुचरन् । अन्यच्च विज्ञानोदयसमयेऽपि यादृशः प्रागवस्थायां ताश एव संतिष्टमानः प्रागप्रमाता पश्चात् प्रमातेति ब्रुवाणः खलून्मत्तता. मात्मनि आविर्भावयति, नापरमित्यास्तां तावत् । पश्चार्धन पुनर्भूतव्यतिरेकिणं स्वसंवेदनप्रत्यक्षनिर्माचं जीवं दर्शयच्चार्वाकदर्शनं तिरस्कुरुते, जडात्मकभूतान्यतिरेके हि तद्धितलक्षणबोधरूपहर्षविपादादिविवर्तानुभवाभावप्रसङ्गात् । ननु च कायाकार• परिणतानि भूतान्येवात्मव्यतिरेकिणी चेतनामुत्कालयन्ति, सा च तथाविधपरिणामपरिणतेषु तेषु संतिष्ठते तदभावे पुनस्तेष्वेव निलीयते इति तद्व्यतिरेकानु. भवेऽपि न परलोकयायिजीवसिद्धिः, इयतैव दृष्टव्यवहारोपपत्तेः । नैतदस्ति, द्वयं हि तावदेतत् संयोगमनुभवदुपलभ्यते- पञ्चभूतात्मकं शरीरं चेतना च । तत्रापि शरीरं बहिर्मुखाकारेण बोधनार्थरूपतया जडमनुभूयते, चेतना पुनरन्तर्मुखाका. रेण स्वसंवेदनप्रत्यक्षेण साक्षाक्रियते, अत एवाव्यतिरेकः पक्षः प्रतिभासनिराकृतस्वानाशक्तिः, व्यतिरेकिणोः पुनः प्रकाशमानयोः यदि भूतान्येव चेतनामुत्कालयन्तीति भवद्भिः परिकल्प्यते, तदा चेतनैव भवान्तरादुत्पत्तिस्थानमायाता पचभूतभ्रान्तिजनकं शरीरं निर्वर्तयेत् , पुनर्भवान्तरं यातुकामा मुश्चेत् , तत्तयाधिरितं गमनादिचेष्टां कुर्यात् , तद्वियुक्तं पुनः काष्ठवत्तिष्ठेदिति जीवसंपाद्यमेव शरीरम् , न पुनरसौ तत्संपाद्य इति । एतत्परिकल्पनं युक्ततरं पश्यामः, जीवस्य चेतनावतः सकर्मकतयापरापरभवभ्रमणपरापरशरीरनिर्वर्तनयोरुपपद्यमानत्वात्। भवान्तरादा. गच्छन्नुत्पत्तिस्थानं जीवोऽध्यक्षेण नोपलभ्यते इति चेत् , भूतान्यपि तर्हि कायाकारधारणद्वारेण चेतनामुत्कालयन्तीति प्रत्यक्षेण नोपलक्ष्यन्ते इति समानो न्यायः। अथ कायाकारपरिणतेष्वेव भूतेषु चेतनोपलभ्यते नान्यदा इत्यन्यथानुपपत्तिवशात् तजन्येति परिकल्प्यते, एवं तर्हि मृतावस्थायां कायाकारमाबिभ्राणेष्वपि नोपलब्धा, कायाकारपरिणामो वा कादाचित्कतया हेत्वन्तरापेक्षी इत्यन्यथानुपपत्तिवशादेव तन्निर्वर्तनक्षमा चेतना भवान्तरागतचेतना जीवसंबन्धिनीति प्रतिपद्यामहे । किं च, जीवस्तावत् कर्मचैतन्यसंबन्धाच्छरीरनिर्वर्तनाथ प्रवर्तत इति युक्तमेवैतत् , भूतानि पुनः किंभूतानि चेतनाकरणे प्रवर्तेरन् सचेतनानि निश्चेतनानि वा ? पद्याद्यः कल्पः, ततो विकल्पयुगलमवतरति- तच्चैतन्यं तेभ्यो भिन्नमभि वा ? यदि भिन्नं तदा पुरुषशरीरवत् तत्रापि भूतैः सह वर्तमानमपि भूतविलक्षणमात्म
wwinrnw
तदिति अन्यथानुपपन्नत्वम् । तद्वाधकरवात् व्यतिरेकबाधकत्वात् । उत्कालयन्तीति । कल-पिल-डिप क्षेपे चुरादावदन्तः, अधिकीकुर्वन्तीत्यर्थः । तजन्येति कायाकारपरिणामजन्या । तधिर्वर्तनेति कायाकारपरिणामोत्पादनसमर्धा । पुरुषंशरीरेत्यादि । यथा पुरुष
For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
THTHERE?
९९
,
कारणमनुमापयतीति तदवस्यैव जीवसिद्धिः । अथाभिन्नम्, तथा सति समस्तभूतानामैक्यं प्रसजति, एकचैतन्याव्यतिरिक्तत्वात् तत्स्वरूपवत् । निजनिजचैतम्याम्यतिरेकीणि भूतानि तेनायमदोष इति चेन्न तत्संपाद्यपुरुषशरीरेऽपि तज्जन्यपञ्चचैतन्यप्रसङ्गात् । पञ्चापि संभूय बृहत्पुरुषचैतम्यं बहवस्तिला इव तैलघढं जनयन्तीति चेत्, तत्तर्हि पुरुषचैतन्यं किं तेषामेव संयोगो यद्वा तदुत्पाद्यमन्यदेव ? वद्याद्यः करूपः, तदयुक्तम्, चैतन्यानां परस्परं मिश्रणाभावेन संयोगविरोधात्, इतरथा बहुपुरुषचैतन्यानि संभूय बृहत्तमचैतन्यान्तरमारभेरन् । अथ द्वितीयः पक्षः, तत्रापि तेषां किमन्वयोऽस्ति नास्ति वा ? यद्यस्ति, तदयुक्तम्, प्राग्वत्तजन्यचैतन्यपञ्चरूपतापत्तेः । अथ नास्ति, तदप्यचारु, निरन्वयोरपादस्य प्रमाणबाधितस्वात्, तन सचेतनानि भूतानि चेतनाकरणे व्यापारभाञ्जि भवितुमर्हति । नापि निश्चेतनानि तेषामत्यन्तविलक्षणतया चैतन्योत्पादविरोधात् इतरथा सिकतादय
›
Acharya Shri Kailassagarsuri Gyanmandir
शरीरे यश्चैतन्यं तत् स्वोत्पत्तये शरीरजनकेषु भूतेषु चैतन्य कल्पयति । तथा तत्रापीति । तेष्वपि भूतेषु तैर्भूतैः सह वर्तते यच्चैतन्यं तदपि स्वजनकेषु भूतेषु तेभ्यो भूतेभ्यो भिन्नमात्महेतुमपरं चैतन्यं गमयतीति । तदवस्थेति । अनवच्छिन्न चैतन्य संतानस्य जीवरूपत्वादित्यभिप्रायः । निरन्वयोत्पादस्य प्रमाणबाधित्वादिति । अनुवृत्तव्यावृत्तवस्तुग्रहण परिणामः प्रत्यक्षं, यथा च तेन मृत्पिण्डादुत्पद्यमानं घटादि मृद्द्रव्यात्मनानुगतम्, घटघटीशरावोदचनाद्यपि पर्यायापेक्षया व्यावृत्तं वीक्ष्यते, ते च भेदाविशेषेऽपि घटपटादिष्विव स्थासको - शादिषु विलक्षणैव प्रतिपत्तिः, तथा चैतन्यमपि पूर्वचैतन्यादुत्पद्यमानं चिद्रूपतयानुवृत्तं सितपीतादिबोधरूपतया तु व्यावृत्तं स्वसंवेदन प्रत्यक्षेणैव व्यवस्थाप्यते इति प्रत्यक्षसिद्धान्वयः, तेन च निरन्वयोत्पादैकान्तो बाधितः । तथा हि--पूर्वो ज्ञानक्षण उत्पद्यमानक्षणात् कथंचि - दभेदी, उपादानत्वे सति कारणत्वात् यः पुनः कथंचिदभेदी न भवति नासावुपादानत्वे सति कारणम्, यथा आलोकः, न चायमुपादानत्वे सति न कारणम्, तस्मात् कथंचिदभैदीति । उपादानत्वं हि कार्ये कथंचित् स्वकर्मारोपकत्वेन व्याप्तम्, तच्च सहकारिणामपि प्रसङ्गादेकान्तभेदे नोपपद्यते । ततो भेदतन्निवर्तमानं स्वव्याप्यमुपादानत्वमपि निवर्तयतीति व्याप्तिसिद्धिः । ततः स्थितमेतत् प्रमाणबाधितत्वादिति । अत्यन्तविलक्षणतया चैतन्योत्पादविरोधादिति । अयमभिप्रायः -- भूतैश्चैतन्यं जन्यते इति भूतान्येव चैतन्यरूपतया परिणमन्ते इति परिणाम एवोत्पादार्थो भवतामभिप्रेतः, न चैकान्तवैलक्षण्ये परिणामो घटामिर्ति, एतच्च प्रत्यक्षसिद्धमेव, तथापि दृढत्वाद् विप्रतिपत्तेरनुमानमप्यभिधीयते -चैतन्यं विजातीयपरिणामो न भवति, उत्पत्तिमत्त्वात् यदुत्पत्तिमत् न तद्विजातीयपरिणामः, यथा मृदात्मना सजातीयस्य मृत्पिण्डस्य परिणामो घटः, उत्पत्तिमच्चैतन्यम्, तस्मात् न विजातीयपरिणामः । उत्पत्तिमत्त्वं सजातीयपरिणामत्वेन व्याप्तम्, तद्विरुद्धं च विजातीयपरिणामत्वम् । तत उत्पत्तिमत्त्वं स्वव्यापकाविरुद्धाद् विजातीयपरिणामत्वाद् विनि
For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पनसहितः
स्तैलादिकरणे व्याप्रियेरन् । किं च तत्समुदायमात्रसाध्यं वा चैतन्यं स्यात् , विशिष्टतस्परिणामसाध्यं वा? न तावदाद्या क्लप्तिः, इलाजलानलानिलनभस्तलमीलनेऽपि चेतनानुपलब्धेः । द्वितीयविक्लप्तौ पुनः किं वैशिष्ट्यमिति वाच्यम् । कायाकारपरिणाम इति चेत् , स तर्हि सर्वदा कस्मान्न भवति ? कुतश्विद्वेत्वन्तरापेक्षणादिति चेत् , तत्तर्हि हेत्वन्तरं भवान्तरायातजीवचैतन्यमित्यनुमिमीमहे, तस्यव कायाकारपरिणामसाध्यचैतन्यानुरूपोपादानकारणत्वात् , तद्विरहे कायाकारपरिणामसद्भावेऽपि मृतावस्थायां तदभावात् गमनादिचेष्टानपलब्धः, तन्न कायाकारपरिणामजन्यचैतन्यम् , अपि तु स एव तज्जन्य इति युक्तं पश्यामः । न प्रत्यक्षादन्यत् प्रसाणमस्ति, न च तेन परलोकगमनागमनादिकं चतन्यस्योपलक्ष्यते, तेन दृष्टान्येव भूतानि तत्कारणतया कल्पनीयानीति चेत् , न, केवलप्रत्यक्षप्रतिक्षेपेण प्रमाणान्त. राणां प्रागेव प्रसाधितत्वात् , तथा च भूयास्यनुमानानि परलोकानुयायिजीवसाधकानि प्रवर्तेरन् । तद्यथा- तदहर्जातबालकस्य आधस्तनाभिलाष: पूर्वाभिलाषपूर्वकः, अभिलाषत्वात् , द्वितीयदिवसादिस्तनाभिलाषवत् । तदिदमनुमानमाद्यस्तनाभिलाषस्याभिलापान्तरपूर्वकत्वमनुमापयदांपत्त्या परलोकयायिजीवमाक्षिपति, तजन्मन्यभिलाषान्तराभावात् , एवमन्यदप्युदाहार्यमित्यास्तां तावत् । तदयं स्वपरप्रकाशः कर्ता भोक्ता नित्यानित्यात्मको भृतविलक्षणः साक्षात्कृतकतिचिनिजपर्यायावृत्तं सत् सजातीयपरिणामत्वेऽवतिष्ठत इति विरुद्धव्यापकोपलब्धिः । सजातीयपरिणामत्वं वा साध्यम् । चैतन्यं सजातीयकारणपरिणामम् , उत्पत्तिमत्त्वात् , यदेवं तदेवम् , यथा मृत्परिणामो घटः; तथा चेदम् सजातीयपरिणामम् । तन्न निवेतनानि भूतानि चेतनाकरणे प्रवृत्तिभानि भवितुमर्हन्तीति स्थितम् । अर्थापश्येति। यथा करतलामिसंयोगात् स्फोट: प्रत्यक्षेणोपलक्ष्यमाणो वढेर्दाहिकां शक्तिमुपकल्पयतीति, एवमेतस्मादनुमानादनुमीयमानो जन्माघस्तनाभिलाषात् प्राचीनोऽभिलाषचतनावन्तमन्तरेणोपपद्यते, स्तम्भकुम्भाम्भोरुहादेरपि प्रसङ्गात । यश्चेतनावान् स परलोकगायी जीव इति । एवमन्यदप्युदाहार्यमिति । सात्मकं जीवच्छरीरम्, प्राणादिमत्त्वात , यन् पुनर्निरात्मकं न ता प्राणादिमन् यथा कुम्भः, प्राणादिमच जीवच्छरीरम् , तस्मात् सात्मकमिति । साक्षादित्यादि । स्वसंवेदनप्रत्यक्षीकृतैः सत्त्वप्रमेयत्वद्रव्यत्वचिद्रूपत्वादिभिः कतिपयः स्वपर्यायर नुमितोऽनाद्यनन्तकालभाविनामात्मीयानन्तपर्यायाणां व्यावृत्तः परिणामा यस्य जीवस्य स तथा : तथा हि- वर्तमानात्मपर्यायास्तदात्मपर्यायान्तरपूर्वकाः, तान् विना तदनुपपत्तेः, यद्विना यन्नोपपद्यते तन नत्पूर्वकम् यथा वीजमन्तरेणानुत्पद्यमानोऽङ्करो वीजपूर्वः, नोत्पद्यन्ते च पूर्वपर्यायानन्तरेण वतमानपर्यायाः, अतस्तेऽपि तत्पूर्वकाः । निहंतुकत्वासको विपर्यय नायकं प्रमाणम् । एवं वर्तमानाः पर्यायाः पर्यायान्तरजनकाः, वस्तुत्वात् , यद् वस्तु तम् पर्यायान्तरस्य जनकम, यथा घटः कपालानाम् , वस्तूनि च विवादाध्यासिताः, तस्मा पयायान्तरजनकाः । अवाप्यवस्तुत्वासनी विपर्यये वाधकः, पर्यायाणां च पर्यायिणोऽभिन्नत्वात् वस्तु वस्त्वन्तरस्य जन्यं जनकं चेत्युक्त
For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतारः
नुमितानाधनन्तकालभाविनिजानन्तपर्यायविवर्तः प्रमाणप्रतिष्टितः पारमार्थिको जीवः सकलनयप्रमाणव्यापकः प्रमातेति स्थितम् ॥ ३१ ॥
सांप्रतं पर्यन्तश्लोकेन प्रकरणार्थमुपसंहरन्नाह - _प्रमाणादिव्यवस्थेयमनादिनिधनात्मिका ।
सर्वसंव्यवहर्तृणां प्रसिद्धापि प्रकीर्तिता ॥ ३२ ॥ प्रमाणानि प्रत्यक्षादीनि, आदिशब्दात् नयपरिग्रहस्तेषां व्यवस्था प्रतिनियत. लक्षणादिरूपा मर्यादा सेयमनन्तरोक्तस्थित्या प्रकीर्तितेति संसर्गः। किंभूता ? भाह-- आदिः प्रभवः, निधनं पर्यन्तः, न विद्यते आदिनिधने यस्यासौ तथाविध आत्मा स्वरूपमस्याः सा अनादिनिधनात्मिका सर्वसंव्यवहर्तृणां लौकिकतीर्थिकादि. भेदभिन्नसमस्तव्यवहारवतां प्रसिद्धापि रूढापि, तदप्रसिद्धौ निखिलव्यवहारोच्छेदप्रसङ्गात् , तदुच्छेदे च विचारानुस्थानेन कस्यचित्तरवस्य न प्रतिष्ठितिः, प्रकीर्तिता संशब्दिता, अग्युत्पन्नविप्रतिपन्नव्यामोहापोहायेति गम्यते, प्रमाणप्रसिद्धेऽप्यर्थे प्रबलावरणकुदर्शनवासनादितः केषांचिदनध्यवसायविपर्यासरूपव्यामोहसद्भावात् , तदपनोदार्थ च सति सामथ्यों करुणावतां प्रवृत्तेरिति ॥ ३२ ॥
स्याद्वाद्वकेसरिसुभीषणनादर्भातरुत्रस्तलोलनयनान् प्रपलायमानान् । हेतुर्नयाश्रितकुतीर्थमृगाननन्यत्राणान् विहाय जिनमेति तमाश्रयध्वम् ॥ १ ॥
भवति । सकलनयप्रमाणब्यापक इति । ज्ञातुराशयात्मानो (नीयमाना) नयाः, प्रमाणानि प्रागभिहितस्वरूपाणि, ततः सकलशब्देन विशेषणसमासे तेषां व्यापक: वृक्षत्वमिव शिंश. पात्वस्य । अयमभिप्राय:-- आत्मा हि ज्ञानरूपो नयप्रमाणे तु ज्ञानविशेषरूपे, ततो यथा वक्षत्वविशेषः शिंशपात्वं वृक्षत्वसामान्येन व्याप्यते, एवं ज्ञानविशेषात्मके नयप्रमाणे सामान्यझानरूपेणात्मना व्याप्यते इति ॥ ३१ ॥
लौकिकतीर्थिकादीति । लौकिका हलधरादयः, तीथिका नैयायिकादयः, आदिशब्दात् शेषपाखण्डिपरिग्रहः । वासनादित इति । आदिशब्दात् विप्रतारकवचनादिग्रहः ॥ ३२ ॥
साम्प्रतं शास्त्रपरिसमाप्तौ शास्त्रकृत् सिद्धः परममङ्गलपदे भगवति जिने स्वयमत्यन्ता. नुरागादतिवत्सलतया परेषामपि तदा तदाधानाय तावदुपदेशमाह स्याद्वादेत्यादि । स्याच्छरो अस्तेर्यात्प्रत्ययान्तस्य प्रतिरूपकोऽव्ययः, स च यद्यपि विधिविचारणास्तित्वविवादानेकान्तसंशयाद्यर्थवृत्तिः, तथाऽप्यनेकान्तवृत्तिरिह गृह्यते, एकान्तप्रतिक्षेपस्यैवात्र प्रस्तुतत्वात् , तेनोपलक्षितो वादो स्याद्वादः, स एव केसरिसिंहः, कि कित ज्ञाने-इत्यस्य. औणादिके दन्त्यादौ सरप्रत्यये केसरः सटा, तथा च शृङ्गारप्रकाशेऽपि--के मस्तके सरतीति केसर इत्यखण्डयत् । स चायं केसरशब्द पुनपुंसकः, मत्वर्थीयेन्प्रत्ययान्तश्च सिंहे वर्तते, तस्यातिभैरवः परप्रवादिमृगपूगभयंकरत्वादू नादो वादकालभावी वाग्विलासस्तस्मात् भीतिस्तस्याः । अयमत्र समुदायार्थ:-- शरणविकलपुरुष इव हेतुः सत्त्वादिः कमपि शरणाय शरण्यं मार्य
For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१०२
www. kobatirth.org
न्यायावतारः
Acharya Shri Kailassagarsuri Gyanmandir
भक्तिर्मया भगवति प्रकटीकृतेयं तच्छासनांशकथनान्न मतिः स्वकीया । मोहादतो यदिह किंचिदभूदसाधु तत्साधवः कृतकृपा मयि शोधयन्तु ॥ २ ॥ न्यायावतारविवृतिं विविधां विधित्सोः सिद्धः शुभो य इह पुण्यचयस्ततो मे । नित्यः परार्थकरणोद्यतमा भवान्ताद् भूयाजिनेन्द्रमतलम्पटमेव चेतः ॥ ३ ॥ इति न्यायावतारविवृतिः समाप्ता ॥
कृतिरियमाचार्यसिद्धव्याख्यानिकस्य । ग्रन्थाग्रम् २०७३ ॥
माणः स्याद्वादसिंहनादभयात् स्वयमपि पलायमानान् कुतीर्थिमृगान् परित्यज्यानन्याशरणतयायं जिनमाश्रयति । अन्यत्र क्वचित् कथंचित् हेत्वाभासतोपपत्त्या अत्रैव स्वरूपं लभते, तमेव जिनं यूयमपि भव्याः भजध्वम् । युक्तं चैतत् पक्षपातरहितानां सर्वहेतुपुरःसरमेव मतेर्निवेशादिति । यथैकान्तक्षणिकत्वे नित्यत्वे वा न कश्चित् हेतुरुपपद्यते, तथा प्रागेव स्वयमेव वृत्तिकृता प्रपञ्चितमिति ॥ अधुना औद्धत्यमात्मनः परिहरन् सुलभत्वात् छद्मस्थानां मोहस्य शास्त्रशोधने, ततः प्रार्थयन्नाह भक्तिरित्यादि । तच्छासनांशेति । तस्य भगवतो जिनस्य शासनमागमः, तस्यांशो लस्तदभिधानात् । अत इति । यतो भक्तिर्व्यक्ता कृता, न सु गर्वोद्धुरकंधरतया स्वमनीषिका प्रकाशितेति ॥ सांप्रतं वैदग्ध्यभिधीनं दर्शयन् ग्रन्थकारः परमपदप्राप्तौ बीजभूतां प्रार्थनामाह न्यायेत्यादि । सिद्ध इति । निष्पन्नः । अथ च व्याजेन ग्रन्थकर्ता स्वनामाभिधानद्वारेण सिद्धव्याख्याता प्रकरणमिदमकरोदिति प्रकाशितम् । जिनेन्द्रमतलम्पट इति । ननु च लाम्पट्धं सर्वानर्थहेतुत्वेन न प्रेक्षावतां प्रार्थनाविषयः, तत्कथं तद् भूयादित्याशास्यते ? सत्यम्, विषयाद्यभिष्वङ्गरूपमेव लाम्पट्यमनर्थपरंपराहेतुत्वेन न प्रेक्षावद्भिराकाक्ष्यते । श्रवणमननध्यानादिरूपतया तु भगवद्वचनविषयं तत्परत्वं लाम्पव्यमपि परंपरा परमपदप्राप्तिहेतुत्वेन दक्षं प्रेक्षावतामाकाङ्क्ष्यमाणं परमाभ्युदयहेतुरेव ॥ अक्षामधाम्नोऽभयदेवसूरेर्भानोरिवोज्जृम्भितभव्यपद्मात् ।
अभूत्ततो हर्षपुरीयगच्छे श्री हेमचन्द्रप्रभुरंशुराशिः ॥ १ ॥ जीयावृणीकृतजगत्त्रितयो महिम्ना श्रीहेमसूरिरिति शिष्यमणिस्तदीयः । क्षीरोदविभ्रमयशः पटलेन येन शुभ्रीकृता दश दिशो मलधारिणापि ॥ २ ॥ शैशवेऽभ्यस्यता तर्क रतिं तत्रैत्र वाञ्छता ।
तस्य शिष्यलवेनेदं चक्रे किमपि टिप्पनम् ॥ ३ ॥ न्यायावतारविवृतौ विषमं विभज्य किंचिन्मया यदिह पुण्यमवापि शुद्धम् । संत्यज्य मोहमखिलं भुवि शश्वदेव भद्वैकभूभिरमुना तु समस्तलोकः ॥ ४ ॥ इति न्यायावतार टिप्पनकं समाप्तम् ॥ ग्रन्थानं १०५३ ॥
For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
APPENDIX
I
श्रीसिद्धर्षिटीकोद्धृतानां श्लोकानां सूची अतस्मिंस्तग्रहो भ्रान्तिः (दिग्नाग-प्रमाणसमुच्चय ) ३७. अनुमेयेऽथ तत्तुल्ये (दिनाग-प्रमाणसमुच्चय ) ३४. गृहीत्वा वस्तुसद्भावं ( कुमारिल-श्लोकवार्तिक ) २२. तस्माद्यदृश्यते तत्स्यात् ( कुमारिल-श्लोकवार्तिक ) २२. तेनान्यापोहविषयाः ( दिग्नाग-प्रमाणसमुच्चय ) . न तावदिन्द्रियेणैषा ( कुमारिल-श्लोकवार्तिक ) २२. प्रत्यक्षं कल्पनापोढ- (धर्मकीर्ति-न्यायबिन्दु ) २१. प्रमाणपञ्चकं यत्र ( कुमारिल-श्लोकवार्तिक ) २२. मनसोर्युगपद्वृत्तेः ( दिग्नाग-प्रमाणसमुच्चय ) ५. विकल्पयोनयः शब्दाः (दिग्नाग ? ) ४४. सा ज्ञेयविशेषगतिः (?) ९२
टिप्पनोद्धृतानां श्लोकानां सूची अणुहुयदिट्टचिन्तिय ( जिनभद्र-विशे० भा० ) ११. अनिरूपिततत्त्वार्था (धर्मकीर्ति ? ) ३८. अन्यदेव हि सामान्यं ( संग्रहश्लोक) ७६. अप्सु गन्धो रसश्चासौ ( कुमारिल-श्लोकवार्तिक ) २२. अब्भत्थेऽवाओ च्चिय ( जिनभद्र-विशे० भ० ) ६९. . अभिहाणं अभिहेयाउ ( भद्रबाहु-नियुक्ति ? )३ अयोगं योगमपरैः ( धर्मकीर्ति-प्रमाणविनिश्चय ) १७. अर्थो ज्ञानसमन्वितो ( बौद्धग्रन्थ-ज्ञानश्री ? ) ७८. आहुर्विधातृ प्रत्यक्षं (वैशेषिका : ? ) ७६. इक्षुक्षीरगुडादीनां ( ? यदुक्तम् ) ९०. उग्राहितमुपन्यस्ते (अजय-कोश ) ३२. उप्पलदलसयवेहो ( जिनभद्र-विशे० भा० ) ६९. एकस्यापि ध्वनेर्वाच्यं ( संग्रहश्लोक ) ८२. एगन्तेण परोक्खं (जिनभद्र-विशे० भा० ) १५, कीदग्गवय इत्येवं ( कुमारिल-श्लोकवार्तिक ) १९. केसिंचि इंदियाई ( जिनभद्र-विशे० भा० ) १५. क्षीरे दधि भवेदेवं ( कुमारिल-श्लोकवार्तिक ) २२. गच्छतु क्वापि ते स्वान्तः (धर्मकीर्ति-प्रमाणविनिश्चय ) ८९. चार्वाकोऽध्यक्षमेकं ( संग्रहश्लोक ) ९.
For Private And Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतारः
१०७
जीवा अक्खो तं पइ ( जिनभद्र-विशे० भा० ८९-९१: attributed
by mistake to भद्रबाहु) १५. ज्ञानात्मचक्रशकंटे ( गोड- कोश ) १५. तत्रर्जुमृत्रनीतिः स्यात् ( संग्रहश्लोक ) ७९. तथाविधस्य तस्यापि ( संग्रहश्लोक) ८१. नदवितथमवादीः (माव-निशुपालवध ). दीपवनोपपद्येत ( धर्मकीति-प्रमाणविनिश्चय ) १२. धूमनि मिनं नाणं ( भद्रनाह-निर्यन्ति ? ) १५. न चावातुन एतं स्य: ( कुमारिल-- भोकवातिक ) २२. न भियाइ उबलादिमा न ( भद्रबाहु-नियुक्ति ? ) १५. नायटायगढ़ाव। ( श्रमकानि-प्रमाणविनिश्चय ) १३. नास्तिता पयमा दभि ( कुमारिल-भाकव र्तिक ) २२. नियंमत्वमस त्वं बा ( धमकीति -प्रमाणविनिश्रय ? ) ८७. निविशप न मामान्यं ( धमकाति-प्रमाणविनिश्चय ? ) ८३. पञ्चविंशतितन्वा ( सांख्या: ) ९. पदानां संहतिर्वाक्यं ( धर्मकीर्ति-प्रमाणविनिश्चय ? ) ८. पनवणिज्जा भावा ( जिनभद्र-विशे: भा० ) ९१. पारंपयण साक्षाच्च (?)६:. पुरुषोऽविकृतात्मव ( विन्ध्यवासिप्रभृतयः ) ९७. प्रकृतलिङ्गवचने ( व्याकरणग्रन्थ ? ) ७१. प्रत्यक्षमनुमानं च ( मीमांसकाः) ९. मणिप्रदीपप्रभयाः (धर्मकीर्ति-प्रमाणत्रिनिश्चय ) ३७. यथा तथा यथार्थत्वे (धर्मकीर्ति-प्रमाणविनिश्चय ) ३७. यश्चोभयोः समो दोषः ( कुमारिल-लोकवार्तिक ) ३०. युगं द्वादशसाहस्रं ( लौकिकाः) ९५. वस्त्वसंकरसिद्धिश्च ( कुमारिल-लोकवार्तिक ) २२. विच्छेदो न वि दाहो (भद्रबाहु-नियुक्ति ?) ३. विरोधे लिङ्गसंख्यादि ( संग्रहश्लोक ) ८०. विविक्तेदृक्परिणतो ( आसुरिप्रभृतयः ) ९७. विशेषणविशेष्याभ्यां (धर्मकाति-प्रमाणविनिश्चय ) १७. व्यवच्छेदफलं वाक्यं (धर्मकीर्ति-प्रमाणविनिश्चय ) १७. व्यवहारस्तु तामेव (संग्रहश्लोक ) ७७. शिरसोऽवयवा निम्ना ( कुमारिल-श्लोकवार्तिक ) २२. सदूपतानतिक्रान्त ( संग्रहश्लोक ) ७६. सामर्थ्यवर्णनायां च (धर्मकीर्ति-प्रमाणविनिश्चय ? ) ३१.
For Private And Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यायावतारः
१०५
III
टीकाद्वये नामग्राहं निर्दिष्टानां ग्रन्थानां सूची अभिधानकोश-८२
विनिश्चय- see प्रमाणविनिश्चय. धर्मबिन्दु-२३
विनिश्चयटीका--(धर्मोत्तरकृता) न्यायकुमुदचन्द्र-२५; ७९
-११; ३०; ५८ न्यायशास्त्रम् ( गौतमायम् )-२०
वैशेषिकीयसूत्र-१. प्रमाणवार्तिकटीका-५०
शृङ्गारप्रकाश-१०१. प्रमाणविनिश्चय-२; १७; ३७.
सिद्धहम-९; १६. बौद्धालंकार-५
IV
टीकाद्वये नामग्राहं निर्दिष्टानां ग्रन्थकृता सूची अजय-३२.
धर्मोत्तर-२; ११. अभिधानकोशकर्तारः( वसुबन्धु)-८२.
प्रभाकर-'; प्रभाकृत्-१०. अर्चट-३.
प्रभाचन्द्र-२५, ७९. आसुरि-९७.
प्रशस्तपाद-५४. ईश्वरकृष्ण-५४.
भद्रबाहु-३, १५. उद्योतकर-५४.
माघ-७. कन्दलाकार ( श्रीधर )-९.
वसुबन्धु (see अभिधानकल्याणचन्द्र-५.
कोशकर्तारः) क्षमाश्रमण ( जिनमद्र )-६९,
वादमहार्णव-९७. गौड-१५.
विन्ध्यवासी-१७ ज्ञानश्री-५६
व्योमशिव (वैशेषिक)-९. दिमाग-५:३४.
श्रीधर (see कन्दलीकार. धर्मकीर्ति-२; ३७, ५४८९.
For Private And Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - telle पृष्टम् पङ्क्तिः 11 v7 0 0 0 0 ------------ शुद्धिपत्रम् अशुद्धम् तदवनती स्वरूपपप्रकाशनम् (श्लो० वा.) व्याहतोऽथों तत्र प्रत्यक्षप्रतीतोऽपि, परार्थ इति शब्देन पक्षाभासोऽस्ति लिङ्गतः नमःपुण्डरीक स्त्रयो विमृश्य स्वक्षणनमिति विसयामुवलद्धी बाहुविचं क्षणयारेसंनिहित बिभ्राणां रनतभागः 0 शुद्धम् तदवगतौ स्वरूपप्रकाशनम् (श्लो० वा०, पृ० 341) व्याहतोऽथोऽत्र प्रत्यक्षप्रतीतोऽपि परार्थ इतिशब्देन पक्षाभासोऽक्षलिङ्गतः नमःपुण्डरीकं स्त्रयोऽविमृश्य स्वलक्षणत्वमिति विसयाणमुवलद्धी बाहुविध्यं क्षणयोरसंनिहित " . . W UN - mm 78 26 विभ्राणं रनन्तभागः For Private And Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राप्तिस्थान : शेठ कल्याणजी सौभाग्यचन्द जन पेढी, पिन्डवाडा (राजस्थान) PIN-307022 Serving Jin Shasan 011724 gyanmandir@kobatirth.org For Private And Personal Use Only