Book Title: Karan Kutuhalam
Author(s): Bhaskaracharya
Publisher: Kshemraj Krishnadas
Catalog link: https://jainqq.org/explore/034533/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ S RAMANA calTHReaVASEANS itloodbbariomodooshdodo s FOR988RS००००००००००००००००००० AMERA doodlondooads (((((INOD ॥ श्रीः॥ श्रीः ॥ *करणकुतूहला श्रीमद्भास्कराचार्यविरचितम् । ONY ' LEDGDMERLDRRRRNAPORRORISERHBRARPORRRRR0209081992989REERPRISEREPARARRRRRRQ995929999RSORRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRR0920900RRRRRRRRRRRRRRRRRRRRRRRRRRRRRRORRODR gama YoDaVE: Calliboo०००००००००००००००००31000oodloddivodopoderdoodooootsodandosiO0000ठबठन्छठठग्गठठ7060000000d5000002000000000000000000000000oooooooopi ......ONL ates - D VIRON. Tom श्रीसुमतिहर्षविरचितया गणककुमुदकौमुद्याख्यया व्याख्यया समलङ्कृतम् । तदेतत् खेमराजश्रीकृष्णदासश्रेष्ठिना मुम्बय्यां स्वकीये "श्रीवेङ्कटेश्वर" ( स्टीम् ) मुद्रणालये । मुद्रयित्वा प्रकाशितम् । poooooooo0000000000000000000000000000000000000000000000000000000000002000000000000000000000000000000000000000000000000000000000000901109000000000000magapurna M ANDIRAORAT PRACHAARAAMANORA PERAM.JANASARAMERARPAN DISCO RICORRECENTRAPARIVARAN 0000006500000000000porVED00000000000000000000000000000bdopadodsa0000000000000%Todmaovwood००००००००००००००००००००००००००००००००००००००००००००००००परoprodoowaONTRAठ P AS HAMARIA संवत् १९५८, शके ६८२३. अस्य सर्वेऽधिकाराः "श्रीवेङ्कटेश्वर" मुद्रणालया ध्यक्षाधीनाः संति। GSkin ARTHA mym) 0000000000000000000000000000000000000000000000000000000 AND.. NAO BAR SATAR CARAMAR Halesia'NO Tar 0000000000000000000000000000000000000000000000000000020020GANZERO212609001011-19 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #2 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #3 -------------------------------------------------------------------------- ________________ श्रीगणेशाय नमः । श्रीमद्भास्कराचार्यप्रणीतं करणकुतूहलम् सटीकं प्रारभ्यते. च्योतच्छैलशिलोच्छलज्जलकणैरा कामबाणाम्बुधौ मनस्तन्मुखपङ्कजं कमलवद्रेजे सरोजश्रिया ॥ तत्राप्यद्भुतधैर्ययुक्सुरवरैर्यः स्तूयते कोटिशो मित्रामित्रसमस्वभावविभवः श्रीपार्श्वराट्र सश्रिया ॥ अथारब्धग्रन्थनिर्विघ्नपरिसमाप्तयेऽभीष्टदेवतानमस्का ररूपं मंगलाचरणमभिधेयं चाह गणेशं गिरं पद्मजन्माच्युतेशान्ग्रहान्भास्करो भास्करादींश्च नत्वा । लघुप्रक्रियं प्रस्फुटं खेटकर्म प्रवक्ष्याम्यहं ब्रह्मसिद्धान्ततुल्यम् ॥ १ ॥ इतः षट् भुजङ्गप्रयाताः । अथ सिद्धान्तपाटीबीजगणितकरणानन्तरम्, उक्तं च " रसगुणपूर्णमहीसम (१०३६ ) शकनृपसमयेऽभवन्ममोत्पत्तिः । रसगुणवर्षेण मया सिद्धान्तशिरोमणी रचितः " ॥ भास्करनामाहं ग्रन्थकारो गणपतिं सरस्वत ब्रह्मविष्णुशिवान् सूर्यादीन् ग्रहांश्व प्रणम्य खेटानां ग्रहाणां कर्म मध्यादिविधानं कथयिष्यामीति सटंकघटना | अप्रामाण्यशंकानिरासाय विशेषणं ब्रह्मसिद्धान्ततुल्यम् । ब्रह्मसिद्धान्तेनावगतार्थत्वमाशंक्याह । लघ्वी प्रक्रिया कर्त Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #4 -------------------------------------------------------------------------- ________________ (२) करणकुतूहलम् । I व्यता यस्मिंस्तत् प्रक्रियालाघवेन प्रस्फुटं सुगममित्यर्थवानेव ( अतः ) अस्यारम्भः । ननु सिद्धान्तादपि खेटकर्मैव मुख्यत्वेन साध्यग्रहगणितमिति नाम्ना प्रसिद्धत्वात्तदस्य शास्त्रस्य किं नामोच्यते । तत्र गणितशास्त्रं त्रिधा सिद्धान्ततन्त्रकरणत्वेन तल्लक्षणम् । यत्र कल्पादेरारभ्य गताब्दमासदिनादेः सौरसावनचान्द्रमानान्यवगम्य सौरसावनगताहर्गणान्मध्यमादीनां कर्मोच्यते तत्सिद्धान्तलक्षणम् । वर्तमानयुगादेर्वर्षाण्येव ज्ञात्वोच्यते तत्तन्त्रलक्षणम् । वर्तमानशकमध्येऽभीष्टदिनादारत्यैवं ज्ञात्वोच्यते तत्करणलक्षणम् । ननु नमस्कारस्य विघ्नविघाते कथं सामर्थ्यम् । उच्यते । नमस्कारपुण्येन विघ्नाः प्रहन्यन्त इति । यत्रापि च नमस्कारमन्तरेणापि निर्विघ्नशास्त्रपरिसमाप्तिर्दृश्यते तत्रापि मानसिकप्रणिधानरूपोयं घटत एवेति सफलो नमस्कारव्यापारः किं च मङ्गलाभिधेयमिति तत्र मंगलमभिहितं नमो वचनेनाभिधेयं चात्र शास्त्रे ग्रहाणां मध्यमस्पष्टादिस्वरूपं वाच्यं प्रयोजनं च शिष्यानुग्रहः परमिदमैहिकमुक्तम् । पारत्रिकन्तु सम्यक् ज्ञानप्रकाशत्वेनोभयोरपि निःश्रेयसावाप्तिरिति वासना भाष्यतोऽवसेया । काचिच्चतुरचित्तचमत्कारकारिणी युक्तिरन्तरा दरीदृश्यते । अथोदाहरणोपयोगित्वाद्वंथारम्भे कल्पादितो गताब्दादि लिख्यते तत्र कल्पगताब्दाः १९७२९४ ८२८४ । अधिमासाः ७२७६६१६८९ । अवमगणः १४५५२२५४५४ । उदये सावनोऽहर्गणः ७२०६३३६. ●०७४५२ ॥ १ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #5 -------------------------------------------------------------------------- ________________ भूमिका | श्री भास्कराचार्यः । सह्यकुलाद्रेरासने भूभागे विज्जडविडसंज्ञके नगरे गणककुलावतंसान्महेश्वराचार्यास गुणपूर्णमहीममिते शालिवाहनशकेऽसौ जन्म लेभे । अनेन षटूत्रिंशद्वर्षात्मके वयसि पाटीबीजगणितगोलसंज्ञकैश्चतुर्भिरध्यायैर्विभक्तः "सिद्धान्तशिरोमणिनामा' ब्रह्मसिद्धान्तरहस्यभूतः सिद्धान्तो विरचितः । सर्वत्र भारते वर्षे सिद्ध:न्ततत्त्वं जिज्ञासुभिर्लोकैः प्रथममयमेव पठ्यते एतद्गन्थोपरि नानाविधाष्ठीकाष्टिव्यण्यः प्राचीना अर्वाचीनाश्च वर्तन्ते । अथानेमाचार्येणैकोनसप्तत्यात्मके वयसि लोकोपकारार्थं ब्रह्मसिद्धान्ततुल्य फलं "करणकुतूहलनामकं" करणं निर्मितम् | अत्र ज्याचापकर्म विनैव छायासाधनं कृतम् । तथा चोक्तम् " इति कृतं लघुकार्मुकशिञ्जिनी ग्रहणकर्म विना सुतिसाधनम् " । समस्याभूतया प्रोक्तदिशैव गणेशदैवज्ञेन सकलं स्वकरणं ज्याचापकर्मरहितं विहितम् । यद्यपि तत्र कुत्रचिज्जयाचापकर्मपरित्यागेन गौरवं स्थौल्यं चापतितं तथापि ग्रन्थान्तं यावत्स्वप्रतिज्ञानिर्वाहार्थमेव यतितम् । अत एव ग्रन्थान्ते “पूर्वे प्रौढतराः कचित्किमपि यच्चक्रुर्द्धनुज्र्ज्ये विना ते तेनैव महातिगर्वकुभृङ्गेऽधिरोहन्ति च । सिद्धान्तोक्तमिहाखिलं लघुकृतं हित्वा धनुज्र्ज्ये मया, तद्भव मयि मास्तु किन्न यदहं तच्छास्त्रतो वृद्धधीः " ॥ इत्याद्यात्मनः प्रशंसा कृता । एतत्करणानुसारं साम्प्रतमपि जोधपुरादिमान्ते तिथिपत्राणि निर्णीयन्ते । परं तानि चण्डबीजदानेन सम्पति मूलग्रन्थाद्भिद्यन्ते । अस्योपर्युदाहरणद्वयं वर्तते । तत्रैकं सुप्रसिद्धविश्वनाथगणककृतम् । द्वितीयं सुमतिहर्षगणिनिर्मितम् । एतदेव विरलप्रचारत्वात्प्राञ्जलत्वाच्चास्माभिर्मूलेन सह योजितम् । अनेन पश्चसप्तत्युत्तर षोडशशततमे विक्रमवत्सरे टीका कृता । अयमेव काळष्टीका कर्तुः । विशेषष्टीकाद्यन्तश्लोकेभ्योऽवधार्यः । ग्रन्थोऽयं सटीको यथामति संशोध्य “भारतवर्षालङ्कारेभ्यः " श्रेष्ठिवंशावतंसेभ्यः श्री कृष्णदासतनय श्रीस्खेमराज महाशयेभ्यः समर्पितो लोकोपकारी भवत्विति परमे श्वरं प्रार्थयते । पुरोहितोपाख्य- माधवशास्त्री । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #6 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #7 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (३) अथ वर्तमानशकादारभ्याहर्गणादिसाधनमाह। शकः पञ्चदिक्चन्द्रहीनोऽर्कनिघ्नो मधोर्यातमासान्वितोऽधो दिनिघ्नात् ॥ रसाङ्गान्वितात्स्वाभ्रखाकांशहीनाच्छराङ्गैरवाप्ताधिमासैर्युगूलः ॥ २॥ खरामाहतो याततिथ्यन्वितोऽधस्त्रियुक्तात्खरामाभ्रशैलांशयुक्तात् । युगाङ्केरवाप्तावमोनस्तदूर्बो भवेज्जीववारादिकोऽहर्गणोऽयम् ॥३॥ यस्मिन्नभीष्टाब्दमासदिने ग्रहाणा मध्यमाद्यं साधयितुमिष्यते तत्तत्समयकःशकः । शकनृपगताब्दपिण्डःपञ्चदिक्चन्द्रःपञ्चोत्तरैरेकादशशतै ११०५ हीनःकार्यःयच्छेषं ते पन्थारम्भस्य गताब्दाः सौरा भवन्ति स गताब्दगणोऽकादशशिर्निनो गणितःसौरमासगणो जातः स मधोश्चैत्रादिगतमासैर्युक्तःसएवाधो द्वितीयस्थाने धार्यस्ततोऽधःस्थितो द्वाभ्यांगुणितो रसाङ्गान्वितःषट्षष्टिभि६६र्युतःस्वकीयेनानखांकांशेन नवशतांशेन ९०० हीनः कार्यस्तस्माच्छरांकैः पश्चषष्टिभि ६५ र्भागेऽपहृते यदाप्तं तेऽधिमासाःअनेन प्रकारेण कदाचित्पतितोऽधिमासो न लायते कदाचिदपतितोऽपि लभ्यते तत्र स्पष्टो धिमासोऽधिमासःस्फुटः स्यादित्यनेन तन्निश्चयं कृत्वा तथा गताधिमासेषु सैकता निरेकता वा कार्या ! उक्तञ्च सिद्धान्त Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #8 -------------------------------------------------------------------------- ________________ (४) करणकुतूहलम् । शिरोमणी-"स्पष्टोऽधिमासः पतितोप्यलब्धो यदा यदा वाऽ पतितोऽपि लब्धः ॥ सैकैर्निरकैःक्रमशोऽधिमासैस्तदा दिनौषः सुधिया विधेयः॥” तैरेवाधिमासैरुपरिस्थितोऽको युक् युतः कार्यश्चान्द्रमासो जातोऽसौ खरामैत्रिंशद्भि३०-र्गुणितः सन् शुक्लपक्षमादीकत्य मासस्य गतदिनैर्युतश्चान्द्रोऽहर्गणो भवति स द्विःस्थाप्यस्ततनिधि ३ युतःस्वकीयेन रामानशैलांशेन शुत्तरसप्तशतांशेन-७०३ युतस्तस्मायुगाङ्गैश्चतुःषष्टिभि६४ राप्ताऽवमानिअवमेऽप्यधिमासवत्सैकता निरेकता वा कार्या । उक्तञ्च-"अभीष्टवारार्थमहर्गणश्चेत्सैको निरेकस्तिथयोऽपि तद्वत्" इति तैरवमैरुपरिस्थितश्चान्द्रोऽहर्गणो हीनः कार्यःस च गुरुवारादिकोऽहर्गणो भवति ग्रन्थारम्भादारश्यैते भूदिना अर्कसावना इति एतावन्तःसूर्योदया जाताः । उक्तञ्च"इनोदयद्वयान्तरं तदेव सावनं दिनम् । तदेव मेदिनीदिनं भवासरस्तु अचम" इत्यहर्गणसिद्धिः अथोदाहरणम। संवत् १६७६ चैत्रादिवर्षे शाके १५४१चन्द्रे ज्येष्ठकृष्ण १४ रखौ घट्यादिः ५४ । २० अश्विनीनक्षत्रं घटयादिः २७ । २६ सौभाग्यो योगो घट्यादिः ४४।१२ अत्र दिने गतघटी १० समये ग्रहाणां साधनं तत्र प्रथमाहर्गणार्थ यथा शकः १५४१पञ्चदिक्चन्द्र ११०५ नः गताब्दपिण्डेऽ ४३६ यमकै १२ गुणितः५२३२ चैत्रतो गतचान्द्रमासेन १ युतो ५२३३ धो ५२३३ऽस्माद्विगुणितात् १०४६६ रसाङ्गान्वितात् १० ५३२स्वशब्देनाधः स्थिता १०५३२दनखा. ९०० तो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #9 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (५) लब्धेनो ११परिस्थाङ्कः १.०५३२ ऊनः१०५२१शराङ्गैः ६५भक्ताल्लब्धाधिमासै १६१रुपरिष्ठो ५२३३ युतश्चान्द्रमासगणो जातो ५३९४ऽयं खरामै ३० गुणितः १६१८२० शुक्लप्रतिपदादिगणनया गततिथिभि २८ युत १६१८४८ थान्द्रगणोऽयमध १६१८४८ स्त्रिभि ३ र्युतः १६१८५१ स्वशब्देनाधो १६१८५१ रामानशैलै ७०३भक्तो लब्धेनो २३०परिष्ठो१६१८५१ युतो १६२०८१युगाङ्गै ६४ भक्तो लब्धावमै २५३२ रुपरिष्ठो १६१८४८ हीनो जातो:हर्गणः १५९३१६सप्तभक्त शेषं ३ बृहस्पतितो गणनाकते शनिर्गत उदये रविः॥ ३ ॥ अथ ग्रन्थारम्भे चैत्रादिशुक्लप्रतिपदि सूर्योदयिका मध्यमास्तेषां ग्रहाणां ध्रुवका अब्दबीजयुताः क्षेपकत्वेन कृतास्तानाह दिशोगोयमा विश्वतुल्याःखम विधौ खेन्दवोऽङ्काश्विनः पञ्चखाक्षाः । विधूच्चेऽब्धयोऽक्षेन्दवोऽर्कानवाक्षा नवात्यष्टितत्वा ग्रहाश्चन्द्रपाते ॥४॥ कुजेऽश्वाः कुदस्रा जिनाः क्वक्षितुल्या बुधे द्वौ कुनेत्राणि शकाः खरामाः । गुरौ क्षेपको द्वौ कृताः खड्कुवाणाः सितेऽष्टौ धृतिर्मार्गणाः पञ्चवाणाः॥५॥ युगान्यग्नयख्यब्धयः शैलचन्द्राः शनौ चेति राश्यादिना क्षेपकेण। धुपिण्डोत्थखेटो युतः स्वेन मध्यो भवेडुगमेक़स्य लङ्कानमाम् ॥६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #10 -------------------------------------------------------------------------- ________________ (६) करणकुतूहलम् । सूर्यादीनां राश्यादिक्षेपकाः । सूर्यः चन्द्रः विधूचम् चन्द्रपातः भौमः बुधः गुरुः शुक्रः शनिः १० १० ४ ७ २ २ ሪ ४ २९ २९ १५ १३ ५ १२ ०० ५० ५९ १७ २५ ९ २१ ३० ५१ ५५ १७ द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारेणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयकालिकक्षितिजासन्न लंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरः पुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ २१ २१ ४ २४ १४० १८ ३ ५ ४३ अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मक नियत पूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्तस्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्यायो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह - इतः श्लोकत्रयमुपजातिकम् । अहर्गणो विश्वगुणस्त्रिखांक ९०३ र्भक्तः फलोनो द्युगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दादे दांग ६४ लब्धेन कलादिनोनाः ॥ ७ ॥ अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैत्रयोदशभि१३ गुणितविखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #11 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम्। (७) मांशादिनोपरिस्थितोऽहर्गणो हीनोंऽशादयो. रविबुधशुक्रा भवन्ति अत्र भाज्यभाजकयोहानयनेऽपवर्त्यमध्ये बीजान्यन्तर्भूतान्युक्तानि तानि सान्तरितानि तन्निरासार्थङ्करणगताब्दपिण्डावेदाङ्गै ६४ श्चतुःषष्टिभिर्भागे हृते यदाप्तं कलादिकं तेन हीनाः कार्याः। यथाहर्गणः१५९३१६ अयं द्वितीयस्थाने स्थितः १५९३१६ एकत्रस्थो विश्वै१३ गुणित २०७११०८ स्त्रिखाडै ९०३ भक्तो लब्धमंशाः २२९३ शेषं ५२९ षष्टिगुणः ३१७४० भाजकेन ९०३ भक्ते लब्धाः कलाः ३५ शेषं १३५ षष्टिगुणं ८१०० भाजकेन भक्ते लब्धाः कलाः८ कलाद्यानयनमेव परिपाटी सर्वत्र ज्ञेया। अंशायेना २२९३।३५।८ हर्गणो १५९३१६ हीनः १५७०२३ अत एकमंशं गृहीत्वा षष्टिकलाः कृत्वा ३५ पातिते शेषं २५ अस्यैकं गृहीत्वा षष्टिविकलाः कृत्वा विकलाः ८ शुद्दे शेषम् ५२ एवमंशादिः १५७०२२॥२४॥५२॥ अथाब्दबीजसंस्कारः-गताब्दा ४३६ वेदाङ्गै ६४ भक्ता लब्धेन कलादिना ६।४८ पूर्वागतकलासु हीनाः१५७०२२ ।१८।४त्रिंशद्भक्तं लब्धं५२३४शेषमंशाः २ राशीनां५२३४ द्वादशभक्त लब्धं भगणः ४३६ शेषं द्वौ राशी २ एवं भगणादिः भगणः ४३६ राश्यादिः २।२।१८।४स्वक्षेपेण राश्यादिना १०।२९।१३।० युतः १२।३१।३१।४ भागानां त्रिंशद्भक्ते लब्धेनो १ परि राशिस्थाने युतः १३ द्वादशभक्तः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #12 -------------------------------------------------------------------------- ________________ ( ८ ) करणकुतूहलम् । लब्धेन भगणस्थाने युतः - ४३७ एवं राश्यादिः १।१।३१।४ लङ्कायां सूर्योदये मध्यमो रविरयमेव बुधः शुक्रश्व ज्ञेयः एषा परिपाटी सर्वत्र ग्रहानयने ज्ञेया । अथ गणितोपयुक्तमङ्कशोधनं यथोक्तं बीजदत्तै:- “गुण्ये गुणे नवहते परिशेषघाते नन्दै ९ हृते भवति यः परिशेषराशिः ॥ घातेन गुण्यगुणयोर्नवशेषितेन साम्येन तस्य निगदेगणितस्य शुद्धिम् " ॥ १ ॥ यथा गुण्योऽहर्गणः १५९३१६ नवभक्ते शेषं ७ गुणकः १३ नवभक्ते शेषम् ४ उभयोः शेषयोः ७।४ हतिः - नवहृतः शेषम् १ अथ गुणिताङ्कः २०७११०८ नवभक्ते शेषम् १ उभयोः साम्ये गुणितोऽङ्कः २०७११०८ शुद्ध एवं सर्वत्र अथ भागहारशोधनं पाटीगणिते प्रोक्तं "हारात्या नवशेषस्तद्यत्तेनाढ्यशेषनवशेषः । भाज्याङ्को नवशेषस्तुल्यः स्यात्तदा शुद्धः” इति । भाज्ये नवभिर्हृते यच्छिष्टं तदेवाप्तिः भाजकयोर्नवभिः शेषितयोर्मिथो वधेन युक्तस्य शेषस्य नवभागे शेषे तत्तुल्यं स्यात्तदावातञ्च शेषशुद्धम् । यथा भाज्ये २०७११०८ नवभक्ते शेषम् १ भाजकेऽपि ९०३ नवभक्ते शेषम् ३ लब्धमपि २२९३ नवभक्ते शेषम् ७ भाजकशेषयोर्घा ते २१ शेषम् ५२९ युतम् ५५० नवभक्तं शेषं, पूर्वशेषेण १ तुल्यं ततो लब्धम् २२९३ शेषञ्च ५२९ शुद्धमेव सर्वत्रापि प्रायशः सूर्यभगणानां गताब्दानां च साम्यं कदाचिदनन्तरम् ॥ ७ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #13 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (९) अथ मध्यमचन्द्रानयनमाहअह्नां गणः शक्रगुणो विहीनःस्वात्यष्टिभागेन लवादिरिन्दुः। अहर्गणात्खाभ्ररसाष्ट ८६०० भक्तादातेन भागादिफलेन हीनः ॥ ८॥ अनामिति । अस्योदाहरणार्थः-यथाहर्गणः १५९३१६ शकैश्चतुर्दशभिर्गुणितः २२३०४२४ स्वात्यष्टि १७ भागेन शक्रगुणोऽहर्गणः , हीनः, अत्यष्टिभिः १७ सप्तदशभिर्भक्तो लब्धेन पूर्ववदंशादिना १३१२०१ । २४ । ४२ शक्रगुणोऽहर्गणः २२३०४२४ हीनः २०९९२२२ । ३५। १८ अथ संस्कारो यथाहर्गणात् १५९३१६ खानरसाष्टपडशीतिशतैः ८६०० भक्तादानांशादिना १८।३१।३० पूर्वागतो २०९९२२२ हीनः २०९९२०४ । ३ । ४८ पूर्ववद्भगणादिः ५८३१ । १।१४।३ । ४८ स्वक्षेपेण १०।२९ । ५। ५० युतश्चन्द्रो मध्यमः स्यात् । भगणः, ५८३२ । राश्यादिः । १३ । ९ । ३८ ॥ ८ ॥ अथोच्चानयनमाहगणो द्विधा गोभि ९ रिनाभ्रवेदै ४०१२ लब्धैक्यमंशादि भवेद्विधूच्चम्। गणोऽहर्गणः १५९३१६ द्विधा स्थानद्वये स्थाप्य एकत्र गोभि ९ भक्तो लब्धमंशादिः १७७०१ । ४६ । ४० अपरत्र गण १५९३१६ इनायवेदैर्द्वादशाधि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #14 -------------------------------------------------------------------------- ________________ (१०) करणकुतूहलम् । कचतुःसहजैः ४०१२ भक्ताल्लब्धांशादिना ३९ । ४२ । ३५ युतम् १७७४१ । २९ । १५पूर्ववद्भगणादिः ४९ । ३ । ११ । २९ । ५१ स्वक्षेपेण ४।१५। १२। ५९ युतं जातं चन्द्रोच्चम् ४९ । ७ । २६ । ४२॥ १४ ॥ अथ पातानयनमाहद्विधांकचन्द्रैः १९ खखभै २७००र्दिनौषादाप्तां शयोगो भवतीन्दुपातः॥९॥ द्विःस्थितादहर्गणा १५९३१६ देकत्रांकचन्द्ररेकोनविंशतिभिर्लब्धमंशादिः ८३८५ । ३।९ अपरत्र खखौः सप्तविंशतिशतै २७०० भक्तो लब्धमंशादिः ५९ । । २१ अनयोरंशादिफलयोर्योगः ८४४४ । ३। ३० पूर्ववद्भगणादिः २३ । ५। १४ । ३ । ३० स्वक्षेपेण ९ । १७ । २५ । ९ युतो जातः मध्यमः पातः २४ । ३ ।। १८। ३९ ॥ ७॥ छ ॥९॥ अथ भौमबुधशीघ्रोच्चानयनं शार्दूलविक्रीडितेनाहरुद्रघ्नो ११ धुचयो द्विधा शशियमै २१ वेदाब्धिसिद्धेषुभि ५२४४४ भक्तोंऽशादिफलद्वयं तु सहितं स्यान्मेदिनीनन्दनः ॥ वेद ४ नो धुचयः स्वकीयदहनाब्ध्यंशेन ४३ युक्तो भवेद्भागादिश्वचलं गणात्क्षितियमेन्द्रा १४२१ प्तांशकैर्वर्जितम् ॥ १० ॥ युगणोऽहर्गणः १५९३१६ रुदैरेकादशभि ११र्गुणितः १७५२४७६ एकत्र शशियमैरेकविंशतिभिर्भक्तोंशादिः ८३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #15 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (११) ४५१ । १४ । १७ अपरत्र वेदाब्धिसिद्धेषुभिश्चतुश्चत्वारिंशचतुःशताधिकद्विपञ्चाशत्सहरीः ५२४४४ भक्तोंऽशादिः ३३ । २४ । ५८ अनयोः फलयोर्योगः ८३४८४ । ३९। १५ पूर्ववद्भगणादिः २३१ । १० । २४ । ३९ । १५ स्वक्षेपेण ७ । २१ । १४ । २१ युतो जातो मेदिनीनन्दनो भौमः २३२ । ६ । १६ । ३। ३६ । शुचयोऽहर्गणो १५९३१६ वेदैश्चतुर्भि ४ गुणितः ६३७२६४ स्वकीयेन दहनाध्यंशेन त्रिचत्वारिंशांशेन ४३ वेदनोऽहर्गणोऽधःस्थाप्यः ६३७२६४त्रिचत्वारिंशता ४३ भक्तो लब्धमंशादि १४८ २०१५।३४ रुपरिष्ठोंको ६३७२६४ युतो जातमंशादिबुधशीघोच्चम् ६५२०८४।५।३४ एतदहर्गणात् १५९३१६ क्षितियमेन्द्राप्तांशकैरेकविंशत्युत्तरचतुर्दशशतैः १४२१ भक्तालब्धमंशादिना ११२।६।५५हीनम् ६५१९७१।५८।३९ जातो भगणादिरयम् १८११।०।११।५८।३९स्वक्षेपेण २। २१।१४।३०युतं जातं बुधोच्चम् १८११।३।३।१३॥१०॥ अथ गुर्वानयनमुपजातिकपूर्वार्द्धनाहमणोद्विधार्भयमाब्धिभिश्च भक्तःफलांशान्तरमिन्द्रमन्त्री। - अहर्गणो १५९३१६द्विधैकत्राकैदशभि १२क्तिो१३ २७६।२०।०ऽन्यत्र भयमाब्धिभिः सप्तविंशत्युत्तरद्विचत्वारिंशच्छतैः ४२२७ भक्तः३७१४१।२४अनयोः फलांशयोरन्तरम् १३२३८॥३८॥३६क्षगणादिः ३६।९।८।३८।३६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #16 -------------------------------------------------------------------------- ________________ ( १२ ) करणकुतूहलम् । स्वक्षेपेण २|४ | ० | ५१ युतो जातो ३६।११।१२।३९।२७ मध्यम इन्द्रमन्त्री गुरुः ॥ अथ शुकशीघ्रोच्चानयनमुपजात्युत्तरार्द्धे णेन्द्रवज्रापूर्वाधेनाह नृपाहतोह्नां निचयो द्विधासौ भूवाणवेदाद्विभि७४ ५१ रम्रचन्द्रैः ॥ ११ ॥ भक्तो लवाद्यं फलयोर्यदैक्यं तज्जायते दैत्यगुरोश्च लोच्चम् | अह्नां दिनानां निचयो गणो नृपैः षोडशभिः १६ आहतो गुणितोऽयं पुनर्भूबाणवेदाद्रिभिरेकपञ्चाशदुत्तरचतुःसप्ततिशतैः ७४५१ भक्तस्तथा यमाश्चचन्द्रैः १० दशभिश्वेति द्विधा प्रकारद्वयेन भक्त एवं लब्धस्य फलद्वयस्य यदैक्यं योगस्तद्दैत्यगुरोःशुक्रस्यांशादिकं चलोच्चं जायते । यथाहर्गणः १५९३१६ नृपैः १६ हतः २५४९०५६ एकत्र भूबाणवेदादिभिः ७४ ५१ भक्तः ३४२।६।३३ अपरत्र दशभक्तोंशादिः २५४९ ०५।३६।० ०५। ३६ । ० उभयोरैक्यम् २५५२४७।४२।३३ पूर्ववद्भगणादिः ७०९/०।७।४२।३३ स्वक्षेपेण ८।१८/५/५५ तो जातं शुक्रशीघ्रोच्चम् ७०९ | ८ | २५ |४८ । २८ ॥ ११॥ अपेन्द्रवज्जोत्तरार्द्धेन शनिमाहभक्तोऽभ्रमै ३० स्तुरगांगरामनन्दै ९३६७ द्विधांशादिफलैक्यमार्किः ॥ १२ ॥ यथाहर्गणः १५९३१६ द्विधैकत्राभरामैखििशद्भिः ३० भक्तो लब्धम् ५३१०|३२|० अपरत्र तुरगाङ्गरामनन्दैः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #17 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (१३) सप्तषष्टयुत्तरत्रिनवतिशतैः ९३६७ भक्तो लब्धम् १७१०।२९ उअयोरैक्यमंशादिः ५३२७॥३२॥२९ प्राग्वद्भगणादिः १४। ९॥३२॥२९ स्वक्षेपण ४।३।४३।१७ युतो जातो १५॥१॥ २१।१५।४६ मध्यमार्किः शनिर्मध्यमः ॥ १२ ॥ अथ सूर्यादीनां मध्यगतिं शार्दूलविक्रीडितेनाहनन्दाक्षाभजगारवेःशशिगतिःखांकादयोऽक्षाग्नयस्तुंगस्यांगकलाः कुवेदविकलाः पातस्य रामा भवाः । माहेयस्य महीगुणा रसयमाक्षस्येषुसिद्धा रदाः पञ्चेज्यस्य सितस्य षण्णवमिताश्चाष्टौ शनेद्वैकले ॥ १३॥ रवेः सूर्यस्य नन्दाक्षा एकोनषष्टिः कलाः भुजगा अष्टौ विकलाः ५९।८ गतिः। शशिनश्चन्द्रस्य गतिः खांकाइयो नवत्युत्तरसप्तशतकलाः अक्षामयः पञ्चविंशद्विकलाः ७९०। ३५अङ्गाःषट् कलाकुवेदा एकचत्वारिंशद्विकला:६१४१चन्द्रोच्चस्य । रामास्त्रयो भवा एकादश चन्द्रपातस्य गतिः ३।११। महीगुणा एकत्रिंशत्कला रसयमाः षड्विंशतिर्विकला भौमस्य ३१।२६।इषुसिद्धाः पञ्चचत्वारिंशदधिकद्विशतीकला रदा द्वात्रिंशद्विकला बुधशीघस्य२४५॥३२॥पञ्चकला ईज्यस्य गुरोः ५।०। षण्णवतिकला अष्टौ विकलाः शुक्रशीघोच्चस्य टाकलाद्वयं शनेः २।०।अनया भुक्त्या युतोऽग्रिमदिनस्य मध्यमो भवति । इयं भुक्तिरल्पोत्तरत्वात्सुखार्थ प्रति विकलां - - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #18 -------------------------------------------------------------------------- ________________ (१४) करणकुतूहलम् । विहायाचार्येणोक्ता विशेषश्चात्रैकमहर्गणं प्रकल्प्याहर्गणो विश्वगुण इत्यादिना स्वस्वकरणविधिना कृते स्वस्वगतयो भवन्ति।उक्तश्च महीमिता १दहर्गणात्फलानि यानि तत्कलाः। भवन्ति मध्यमाः क्रमान्नाः सदां द्युभुक्तयः" इति परमियं गतिः कक्षाया लघुमहत्त्वेन कलादिकायहणाद्भिन्ना भवति । योजनात्मिका तु दिनगतिःसर्वदा सर्वेषाम् ११८५८ । ४५ समानैव ज्ञेया। कल्पे १८७२०६९२००००००००एतावन्ति योजनानि सर्वे समाना भमन्तीत्यूचं चद्रोच्चं विनान्येषां मन्दोच्चानां गतयो लिख्यन्ते ग्रन्थान्तरात्। वः सप्ततिभिर्विकलैका वर्मन्दोच्चस्य गतिः। द्वादशभिर्वविकलैका भौमस्य । बुधस्य वर्षे दशभिः। बृहस्पतेश्चतुर्भिः। शुक्रस्य पञ्चभिः। शनेरेकादशभिवरेका विकला । पुनरुक्तं संवत्सरायुतैः१०००० तेषां गतयः स्युः कलादिकाः प्रायशस्त्रयोदशभिर्वर्षे रेका विकला भौमपातस्य गतिः।साधिकैः षड्वि रेका विकला बुधपातस्य गतिः। किञ्चिन्यूनैश्चतुःपञ्चषड्वि रेका विकला गुरुपातस्य। किश्चिन्यूनैश्चतुर्भिवर्षे रेका विकला भृगुपातस्य । किश्चिन्यूनः षविषैरेका विकला शनिपातस्य ॥ १३॥ अथ देशान्तरोपयायिनी भूमध्यरेखां भुजङ्ग प्रयातेनाहपुरी रक्षसां देवकन्याथ कान्ती सितः पर्वतः पर्यलीवत्सगुल्मम् । पुरी चोजयिन्याह्वया गर्गराटं कुरुक्षेत्रमेरू भुवो मध्यरेखा ॥ १४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #19 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (१५) लङ्कापुर्य्या सूत्रस्यैकमयं बद्धान्यदयं मेरुशिरसि धार्यमियं मध्यरेखातः सूत्राधो यानि नगराणि तानि मध्यरेखानगराणीत्यर्थः ॥ १४ ॥ अथ ग्रहाणां स्वदेशीयकरणार्थ देशान्तरकर्मोपजात्याहरेखा स्वदेशान्तरयोजननी गतिहस्याघ्रगजैर्विभक्ता। लब्धा विलिप्ता खचरे विधेया प्राच्यामृणं पश्चिमतो धनं ताः॥ १५॥ प्राचीप्रतीचीसूत्रं स्वदेशस्थं भूमध्यरेखान्तर्गतं यत्स्थानं तस्मान्मध्यरेखास्थानात्स्वदेशस्यान्तरे यावन्ति योजनानि तैर्महस्य भुक्तिगुणिताचगजैरशीतिभिः ८० भक्ता लब्धा विकला मध्यरेखातः पूर्वदेशे ग्रहे हीनः पश्चिमे धनं विधेयं यथा पारंपर्यत्वाद्गर्गराट् मध्यरेखावशात्पश्चिमदेशे ३० योजने शिवपुरी अतो योजनैः ३० सूर्यमध्यगतिः ५९।८ गुणिता १७७४ अनगजैः ८० विक्ता लब्धं विकला २२ वेर्देशान्तरं पश्चिमत्वाद्धनमेवं चन्द्रादीनामपि मध्यगत्या कत्वा पत्रे लिखितम् । रेखा-"पलश्रुतिना रविभाजिता च विलिप्तिकाः प्राच्यपरेऽस्तमायम्" । पाठोऽसङ्गन्तो यथा मध्यदेशे सूर्यः १।१।३१।४ विकलाः२२धनं देशान्तरशुद्धः 11१२६ एवं सर्वे ज्ञेयाः ॥ १५॥ अथ महानयने कृतापवर्तशेषन्यायेनान्तरविनाशाईमिन्द्रवंशस्थाभ्यां कृत्वोपजात्या बीजका Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #20 -------------------------------------------------------------------------- ________________ (१६) करणकुतूहलम् । अब्दागजावै७८स्त्रिरसेश्दर्विभाजिता ऋणं विलिप्तासु शशीज्ययोःक्रमात् । विचः १३ खरामै३० द्वियमै २२ वखेचरैः ९पातोच्चसौम्यास्फुजितां धनं तथा ॥१६॥ इतीह भास्करोदिते ग्रहागमे कुतूहले।विदग्धबुद्भिवल्लभे नभोगमध्यसाधनम् ॥१॥ अब्दाः करणगताब्दाः गजाश्वैरष्टसप्ततिभिः ७८ भक्ता लब्धं शशिनश्चन्द्रस्य विकलास्वर्ण स्यात् । एवं त्रिरसैस्त्रिषष्टिभि ६३ लब्धं गुरोविकलास्वर्णम् । अथ विश्वत्रयोदशभिः १३ खरामैः ३० त्रिंशद्भिः द्वियमैाविंशद्भिः २२ खेचरैवभिः ९ लब्धं क्रमेण पातचन्द्रोच्चबुधशुक्राणां विकलासु धनं भवेत् । करणगताब्दाः ४३६ गजाश्वैः ७८ अक्ता लब्धं विकलाश्चन्द्रस्यर्णम् ५ पुनरब्दाः ४३६ विरसैः६३ भक्ता लब्धं विकलाः ६ गुरोर्कणम् । अब्दाः ४३६ विश्वैर्लब्धं विकलाः ३३ पातस्य धनम् । अब्दाः ४३६ त्रिंशद्भक्तं लब्धं विकलाः १४ चन्द्रोच्चस्य धनम् अब्दाः ४३६ द्वियमैः २२ भक्ता लब्धं विकलाः १९ बुधशीघोच्चस्य धनम् । अब्दाः ४३६ खेचरैः ९ भक्ता लब्धं विकलाः ४८ शुक्रशीघ्रस्य धनम् । रविभौमशनीनां नास्तीदकर्म । लोकैरब्दबीजत्वेन व्यवह्रियते । षट् कर्मणां नामान्युच्यन्ते देशान्तरम् १ अब्दबीजम् २ रामबीजम् ३ भांशफलम् ४ उदयान्तरम्५चरकर्म ६ तत्र देशान्तरमुक्तमन्दबीजं तु ग्रन्थकता क्षेपेष्वेव दत्तम् । अथ ग्रन्थारम्भतो यावत्प माणं बीजं तत्पत्रे लिखितं परं स्वल्पान्तरत्वादपेक्षितं राम Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #21 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (१७) बीजमाधुनिकगणकैरुक्तं तल्लिख्यते। 'कलाइयं धनं सूर्ये चन्द्रे तिथिकलाकणम् । भौमे स्वं कलिकाशीतिर्बुधे सप्तशती धनम्॥ गुरावृणं खनन्दैका तथा शुक्रे खभानि च । शनौ धनं सनन्दाश्च त्रिंशत्स्वर्णोच्चपातयोः ॥ एवं कृतेऽधुना खेटा जायन्ते च तदा ध्रुवम् । नलिकायन्त्रयोग्याश्च ग्रहणादिषु सर्वदा"॥ एतान्यपि सान्तराणि ज्ञात्वा रामचन्द्राचार्यैः कृतास्तान्यपि लिख्यन्ते"कलाद्वयं चाथ रवौ धनं स्याहणं च चन्द्रे कतराम ३४ लिमाः । भौमेऽनविश्वप्रमिताः १३० कलाः स्वं बुधेऽस्य शीघे धनमनषट् च ॥१॥ गुरावृणं खाङ्कशशिप्रमाणाः१९० सितस्य शीघे त्रिशती ऋणं च ३०० । मन्दे च खाष्टाश्चि२८० धनप्रमाणास्त्रिंशत्स्वमुच्चे ऋणमत्र पाते"॥ २ ॥ इत्युभयं यन्त्रतो ज्ञेयम् । भांशफलं चन्द्रस्यैव । उदयान्तरं रविचन्द्रयोरेव । चरकर्म सर्वेषाम् । उक्तं च करणप्रदीपे-"यातं च देशान्तरमाब्दकं च भुजान्तरं केऽपि वदन्ति रामम्।प्रमाणमत्रागम एव खेटाः स्युः संस्कृतास्तैरिह कर्मयोग्याः” इति । कानिचित्कर्माणि मध्यमेषु दीयन्ते कानिचित्स्फुटेषु चरदलसंस्कारविधिः स्फुटक्रियानन्तरं सद्भिः ॥ अत्र देशान्तराब्दबीजरामबीजानि मध्यमेषु देयानि भांशफलं मध्यमचन्द्र एव अन्थकतोदयान्तरचरकर्मणि स्पष्टतामननयोक्ते तेन स्पष्टेषु दीयत इति स्वयमूह्यं किं बहुना । अथ प्रकृतमुच्यते-'अब्दा गजाश्वैः' इत्यादिकर्म देशान्तरं रामबीजं च ग्रहेषु दत्तं यन्त्रतो ज्ञेया औदयिका मध्यमाः ॥ १६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #22 -------------------------------------------------------------------------- ________________ (१८) करणकुतूहलम् । . लंकायामुदयकालिका ग्रहाः। सू. चं. उ. पा. मं. बु. पृ. शु. श.. १ १३. २६ १ १६ ३ १२ २१ २१ ३१ ९ ४२ २८ ३ १३ ३९ ४९ .१५ ४ ३६ २४ ३९ ३६ १० २७ २८ ४८ ५९ ७९० ६ ३ ३१ २४५ ५ ९६ २ ८ ३५ ४१ ११ २६ ३२ ० ८ १० - कलादि रामबीजम् । .. . सू. चं. उ. पा. मं. बु. ६. शु. श. २ १५ ३० ३० ८० ७०० १९० २७० ९० धनम् ऋणम् ध... ऋ. . ध. ऋ. . . देशान्तरं कलादि। सू. चं. उ. पा. मं. बु. बृ. शु. श. . २२ ५६ २. १. १२ ३२ २ ३६ - १ घ.. घ. घ. प. प. प. .. घ. ध.... अब्दबीजं विकलादि। सू... उ. पा. मं. बु. ६. शु.. श. . . . . .. फ. . . सू. चं ध. ध. ध. .. ऋ. अंशादि रामबीजम् । उ. पा. मं. बु. पृ. शु. श. . . २ ३४ ३० ३० १० . १० . . . घ. ऋ. ध. . . . घ. ऋ. ऋ. ध... Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #23 -------------------------------------------------------------------------- ________________ सू. Gov d. O गणककुमुदकौमुदीटीकासमेतम् । ( १९ ), त्रिकर्मसंस्कृताः सूर्यादिग्रहाः । उ. पा. मं. बु. बृ. शु. ११ 6 4 ७ ३ ६ ३ १२.२७ 0 १८ ४ १ ३३ ४० १२ ५९ १३ २६ २९४० १५ १३ ४८ १ गतिः । ु ९. १६ २९ १० २३५२ श. १ २५ ५५ ४९ ५९ ७९० ६ ३ ३१ २४५ ५ ९६ २ ८. ३५ ४१ ११ २६ ३२ O ८ १.० इति करणकुतूहलवृत्तावेतस्यां सुमतिहर्षरचितायां गणककुमुदकौमुद्यां विवृतग्रहमध्यमानयनं प्रथमोऽध्यायः ॥ १ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat अथ द्वितीयः स्पष्टाधिकारो व्याख्याते । तत्रादौ मन्दकेन्द्रोपयुक्तानि मन्दोच्चानीन्द्रवज्रयाह मन्दोच्चमर्कस्य गजादि७८भागा भौमादिकानां सदलाष्टसूर्याः । तत्त्वाश्विनः २२५ सार्द्धयमाद्रिचन्द्राः १७२।३०क्वष्टौ शशाङ्काङ्गयमाः क्रमेण ॥ १ ॥ T अष्टसप्तत्यंशा राशिद्वयमष्टादशांशाः २।१८ सूर्यस्य मन्दोञ्चम् । चन्द्रोच्चन्तु गणो द्विधेत्यादिनोक्तम् । भौमस्य सदलाष्टसूर्यात्रिंशत्तलाधिकाष्टाविंशत्युत्तरशतांशाः राशिचतुष्टयम् ४ अष्टांशाः ८ त्रिंशत्कलाः भौमस्य मन्दाच्चम् । तत्त्वाश्विनः पञ्चविंशत्युत्तरद्विशतांशाः पञ्चदशांशाधिकसप्तराशयो बुधस्य मन्दोच्चम्७ । १५।सार्द्धास्त्रिंशत्कलाधिका यमाद्रिचन्द्रा द्विसप्त www.umaragyanbhandar.com Page #24 -------------------------------------------------------------------------- ________________ ..(२०) करणकुतूहलम् । त्युत्तरशतांशा द्वाविंशत्यंशाधिकराशिपञ्चकं गुरोः ५।२२ कष्टौ ८१ एकाशीत्यंशा एकविंशत्यंशाधिकराशिद्वयं शुक्रस्य २।२१,शनेः पाठद्वयं शशाङ्काङ्गन्यमाः २६१ एकषष्टयुत्तरद्विशतांशाः राशयोऽष्टौ ८ एकविंशत्यंशाः २१शनेः। वा मतङ्गानियमा इति पाठः। अष्टविंशत्यंशाधिकराशिसप्तकम् ७।२८ अत्र हेतुरुच्यते सिद्धान्तशिरोमणौ-शनिमन्दोच्चस्य कल्पे युगेषवो ५४ भगणास्तत्पक्षे मतङ्गानियमाः इति पाठः।मन्दोच्चस्य कुसागराः ४१ भगणा इति पाठस्तत्पक्षे शशाङ्कायमाः २६१ उत्पद्यन्ते । यत्पक्षे युगेषवो भगणा इत्यार्यसिद्धान्तमतं तथा चोक्तम्-सवितुरमीषाश्च तथा धात्रादिसदनिसिच्च मन्दोच्चमिति । तथा च मूर्यसिद्धान्ते-गोऽनयः शनिमन्दस्य तत्पक्षे शनेर्मन्दोच्चम् ७।२८।३७ एतदेवार्यभटसम्मतम् । अथ मृगांककरणप्रदीपे करणभाष्यादिषु मतङ्गाग्नियमाः२३८ इति मन्दोच्चं गृहीतं क्रमेण तद्वाक्यामिति महीधरा हस्तिकरा नृपाः खम् ७।२८।१६।०मन्दोच्चकानि कुञ्जरानलकराः२३८ शनेलवाः कीर्तिता इति निजमृदूच्चसम्भवा निजमृदूचं सम्भवति मन्दोच्चं तु मतङ्गामियमा इति शनेविशेष इत्याचार्यस्यैव पक्षेङ्गीकतम् । उक्तंच-'ज्योतिषमागमशास्त्रं विप्रतिपत्तौ न योग्यमस्माकम् । स्वयमेव विकल्पयितुं किन्तु बहूनां मतं वक्ष्ये” इति वचनम् ॥ १ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #25 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (२) * मन्दोच्चानि। " १८८ १५ २२ २१ २८ ° ° अथ शीघ्रफलोपयुक्तान्पराख्यान शीघ्रोच्चानुपजात्याह कुकुञ्जरा वेदकृतास्त्रिदस्राः सप्ताहयो विश्वमिताः पराख्याः। भौमादिकानामथमध्यमोऽर्कः शीघ्रोच्चमिज्यारशनैश्चराणाम् ॥२॥ एकाशीतिः ८१ चतुश्चत्वारिंशत् ४४ त्रयोविंशतिः २३ सप्ताशीतिः ८७ त्रयोदश १३ परमाः क्रमेण भौमादीनां पराख्याः एते भौमादीनां परमफलानि जीवारूपाणि एतेषां धनूंषि परमशीघ्रफलानि तद्यथा भौमस्य ४२ । ४० बुधस्य १।३४।४० गुरोः १ । • शुक्रस्य ४।६।५० शनेः ६।११।५ अथ ग्रहाणां शीघोच्चं कथयति-बुधशीघोच्चं शुक्रस्य च मध्यमाधिकारे प्रोक्तम्, अन्येषां गुरुभौमशनीनां मध्यमोऽर्कः शीघ्रोचं ज्ञेयम् ॥ २॥ अथ मन्दकेन्द्रशीघ्रकेन्द्रपदधनर्णसंज्ञामुपजात्याहग्रहोनमुच्चं मृदु चञ्चलं च केन्द्रे भवेतां मृदुचञ्च लाख्ये । त्रिभिस्त्रिभिभैः पदमत्र कल्प्यं स्वर्ण ' फलं मेषतुलादिकेन्द्रे ॥३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #26 -------------------------------------------------------------------------- ________________ करणकुतूहलम् । देशान्तराब्दबीजविशुद्धेन ग्रहेण हीनं मृदूचं मन्दोचं चलमुच्चं शीघ्रोचं क्रमान्मन्दकेन्द्रं शीघ्रकेन्द्रं स्यात्, तथा च द्वादशराशीनां पदचतुष्टयं भवति तेषां प्रथमतृतीययोर्विषमसंज्ञा द्वितीयचतुर्थयोः समसंज्ञा, अथ मेषादिषट्कगते केन्द्रे फलं मध्यमग्रहे मन्दस्पष्टे च धनं तुलादिकेन्द्रे ऋणम् ॥ ३ ॥ अथ भुजकोटीनुपजात्याहत्र्यूनं भुजः स्यात्र्यधिकेन हीनं भाद्वै च भार्द्धादधिकं विभार्द्धम् । नवाधिकेनोनितमर्कभं च भवेच्च कोटिस्त्रिगृहं भुजोनम् ॥ ४ ॥ राशित्रयादूनं यदि केन्द्रं तदा स एव भुजः स्यात् यदि राशित्रयादूर्ध्वं केन्द्रं तर्हि तेन हीनं राशिषटुं भुजः राशिषद्वादधिकं केन्द्रं विभार्द्ध राशिषकहीनं भुजः स्यात् नवराश्यधिकेन केन्द्रेण हीना द्वादशराशयः भुजः अथ भुजेन हीनं राशित्रयं कोटिः स्यात् ॥ ४ ॥ अथ भौममन्दोच्च पराख्ययोः स्फुटीकरणं सार्द्धेन्द्रवज्रयाह भौमाशुकेन्द्रे पदयातगम्य स्वल्पस्य लिप्ताः खखवेद ४०० भक्ताः । लब्धांशकैः कर्क मृगादिकेन्द्रे हीनान्वितं स्पष्टमसृग्मृदूच्चम् ॥५॥ लब्धांशकानां त्रिलवेन हीनः स्पष्टः परः स्यात्क्षितिनन्दनस्य । भौमस्य शीघ्रकेन्द्रं कृत्वेति मन्दस्पष्टात्तु यत् शीघ्रकेन्द्र कृत्वेति तद्ब्राह्यम् यदुक्तं सिद्धान्तशिरोमणौ-“मन्दस्फुटोऽस्मा (२२) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #27 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( २३ ) | चलकेन्द्रपूर्वम्” इति, नरपतावपि " कार्य योच्चफलं प्राग्वद्दितीये मन्दकर्मणि । तेन संस्कृतमंदोच्चं संस्कृतं स्यात्परिस्फुटम् इति । लक्ष्मीदासमृगांककारिभिरित्थमेव प्रतिपादितम्, अतो मध्यममन्दोञ्चेन प्रथमफलानयनं ततः स्पष्टान्मन्दोच्चादानेयमिति पूर्वाचार्यमतमस्माकमप्येतदेवाभिमतम् । अथ शीघ्रकेन्द्रस्य त्रिभिस्त्रिभिर्भैः पदमिति पदे कल्पिते तस्य यातं तच्च राशित्रयात्पतितं तद्गम्यं तयोर्गतगम्ययोर्यदल्पं तस्य कलाः कार्या - स्ताश्चतुःशतै: ४०० भक्ता लब्धर्मशादिकं फलं तेन कर्कादिराशिष गते भौमशीघ्रकेन्द्रेऽसृमृदृञ्चं भौमस्य मन्दोच्चं हीनं कार्य मकरादिष गते तु युतः सन् स्फुटं भौममन्दोच्चं स्यात् ५ ॥ अथ स्वल्पस्य लिप्ताभ्यः खखवेदैर्लब्धफलस्यांशादिफलस्य त्रिलवेन तृतीयभागेन भौमस्य पराख्यो भौमपरो हीनः सन भौमस्य परः स्फुटः स्यात् ॥ अथ ज्यासाधनं सार्डेन्द्रवज्रयाहरूपाश्विनौ २१ विंशति २० रंकचन्द्रा १९ अत्यष्टि १७ तिथ्यर्कनवेषुदस्राः ॥ ६ ॥ ज्याखण्डकान्यंशमितेर्दशाप्तं स्युर्भुक्तखण्डान्यथ भोग्यनिघ्नाः । शेषांशकाः खेन्दु १० हृता यदाप्तं तद्भुक्तखण्डैक्ययुतं भवेज्या ॥ ७ ॥ एकविंशतिः २१ विंशतिः २० एकोनविंशतिः १९ सप्तदश १७ पञ्चदश १५ द्वादश १२ नव ९ पश्च ५ द्वि २ मितानि नव खण्डानि Shree Sudharmaswami Gyanbhandar-Umara, Surat ? www.umaragyanbhandar.com Page #28 -------------------------------------------------------------------------- ________________ (२४) करणकुतूहलम् । . ज्याखण्डामि । २१ २० १९ १७ १५ १२ ९५ २ २१ ४१ ६० ७७ ९२ १०४ ११३११८-१२० एतानि नव ज्याखण्डानि, यस्य ज्या साध्या तस्यांशाः कार्यास्तेभ्यो दशभिर्यावल्लब्धं तावन्ति भुक्तखण्डानि शेषमैशादिनोग्येनाग्रिमखण्डेन गुणितं दशभिर्भक्तमाप्तं भुक्तखण्डानां पूर्वलब्धानामैक्यं युतं ज्या भवेत् यत्र दशभिर्भागो न लायते तत्र प्रथमखण्डो भोग्यः ॥ ७ ॥ अथ धनुःकरणमुपजात्याहविशोध्य खण्डानि दशनशेषादशद्धलब्धधनुरंशकाद्यम् । विशुद्धसंख्याहतदिग् १० युतं स्याब्यस्तैर्दलैव्य॑स्तधनुयॆके स्तः॥८॥ यस्य ज्यायां धनुः साध्यते तस्या आद्यखण्डादारस्य यावन्ति खण्डानि शुध्यन्ति तावन्ति विशोध्य शेषाद्दश १० गुणादशुद्धखण्डेन भक्ताल्लब्धं तद्विशुद्धसंख्यया गुणितैर्दशभि१०र्युतमंशाचं धनुः स्यात्, अथ व्यस्तैईरीत्येन स्थितैर्दलैखं खण्डाः २।५।९। १२ । १५ । १७ । १९॥ २० । २१ । यथोक्तविधिनोत्कमधनुरुक्तं ज्या च स्यात्, परमत्र प्रयोजनमनयोर्नास्ति, प्रसङ्गादुक्तम् । अथाल्पान्तरत्वाल्लायवायाचार्येणोक्तमपि भोग्यखण्डस्पष्टीकरणं सिद्धान्तशरोमणौ-"यातैष्ययोः खण्डकयोर्विशेषः शेषांश Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #29 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( २५ ) निघ्नो नख २० हत्तदूनं युक्तं गतैष्यैक्यदलं स्फुटं स्यात्क्रमो - त्क्रमज्याकरणेऽत्र भोग्यम्” ॥ यथा चतुर्विंशत्यंशानां २४ ज्यायां साध्यमानायां दशामा लब्धं २ शेषं ४ गतखण्डं २० भोग्यखण्डं १९ अनयोरैक्यात ३९ अर्द्ध १९ । ३० क्रमज्यात्वादूनितं १९ । १८ स्फुटं भोग्यखण्डं जातं ततो भोग्यनिनाः शेषांशका इत्यादि कर्म स्फुटं भोग्यखण्डेन कार्यमिति कृते जाता ज्या ४८ । ४३ इयं परमक्रान्तिज्या ज्ञेया, अथ धनुःकरणे भोग्यखण्डस्फुटीकरणं सिद्धान्ताद्यथा - " विशोध्य खण्डान्यथ शेषकार्द्धनिघ्नं गतैष्यान्तरमेष्यनक्तम्। फलोनयुग्भोग्यगतैष्यखण्डं चापार्थमेवं स्फुटभोग्य खण्डम् ” इत्यादिना गतैष्ययोरन्तरम् १ शेषांशैः ४ गुणितम् ४ नखैः २० भक्तम् ० | १२ अनेन भक्तं 'फलोनयुग्भोग्यगतैष्यखण्डं चापार्थमेवं स्फुटभोग्यखण्डम् ' ॥ यथा जिनां राज्यायां ४८ | ४ ३ धनुःकरणे विशोध्य खण्डानि २१।२० शेषम् ७।४३ अस्यार्द्धेन ३ । ५२ गतैष्यान्तरम् १ गुणितम् ३ । ५२ गम्येन १९ भाजितम् ०।१२ लब्धेन गतैष्यार्द्धम् १९।३० क्रमधनुःकरणत्वादूनम् १९ १८ स्फुटभोग्यखण्डं जातम्, अशुद्धलब्धमित्ययं विधिरनेन कार्यः जातं धनुः २४ इत्यन्यच्च सूक्ष्मतामिच्छता विधेयम् ॥ ८ ॥ " O अथ सूर्यादीनां मन्दफलानयनमिन्द्रवज्जो पजातिभ्यामाह सूर्यादिकानां मृदुकेन्द्रदोर्ज्या दिग्नी विभाज्याथ खपञ्चवाणैः। नागाग्निदत्रैर्गिरिपूर्णचन्द्रैर्वस्वङ्कभूभि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #30 -------------------------------------------------------------------------- ________________ (२६) करणकुतूहलम् । वसुनेत्रनेत्रैः ॥९॥ युगाष्टशैलैर्मुनिपञ्चचन्द्रः फलं लवाः केन्द्रवशाइनर्णम्।कार्य ग्रहे सूर्यविधू स्फुटौ स्तो मन्दस्फुटाख्या इतरे स्युरेवम् ॥ १०॥ सूर्येति । सूर्यादीनां मन्दकेन्द्रस्य भुजः कार्यः स्वस्यांशमितेर्दशाप्तमित्यनेन ज्या कार्या सा दिग्नी दशगुणा सा सर्यस्य सम्बन्धिनी चेत्तदा खपञ्चबाणैः ५५० साईपञ्चशतैर्माज्या लब्धमंशादिफलम् ११३४।३२ अनेन संस्कृतो मध्यमोऽर्कः १।१।३३।२६ जातो मन्दफलसंस्कृतः सूर्यः १।३।७।५८ अस्माज्जातं चरमृणम् ८६ अनेन संस्कृतः स्पष्टोऽर्कः१।३।६।३२ सा ज्या चेचन्द्रस्य तर्हि नागाग्निदत्रैरष्टत्रिंशदुत्तरद्विशत्या २३८ भाज्या लब्धमंशादिफलं स्यात्, भौमस्य गिरिपूर्णचन्द्रैः सप्तोत्तरशतेन १०७ भाज्या, बुधस्य वस्खङ्कभूभिनद्विशत्या १९८, गुरोर्वसुनेत्रनेत्रैरष्टाविंशत्युत्तरद्विशत्या २२८, शुक्रस्य युगाष्टशैलैश्चतुरशीत्युत्तरसप्तशत्या ७८४, शनेर्मुनिपञ्चचन्द्रः सप्तपञ्चाशदुत्तरशतेन १५७, एतदंशादिफलं केन्द्रवशाइनर्ण कार्य मेषतुलादिकेन्द्र क्रमादन] मध्यग्रहे कार्यम्,एवं कृते रविचन्द्रौ स्फुटौ अवतः, इतरे भौमादयो मन्दस्फुटा भवन्तीत्यर्थः। अथैषां परमं मन्दफलं कलादि रवेः १३०।५०, चन्द्रस्य ३०२।३१,भौमस्य६७२।५४,बुधस्य ३६२।१०, गुरोः३१५६४३, शुक्रस्य ११०।०, शनेः ४५८१३३ इति ॥ १० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #31 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (२७) अथ मध्यमा कदयिकास्तेषां स्फुटोदयिककरणाय कर्मोपजात्यर्द्धेनाह भानोः फलं भै२७र्विहतं च चन्द्रे मध्ये विधेयं रविवर्द्धनर्णम् । भानोरिति । ज्यायाः खपञ्चबाणैः ५५० लब्धं भानोः फलं भैः सप्तविंशतिभिर्भक्तं फलमंशादि मध्यमचन्द्रे धनर्ण कार्यम्, रविफलं रवौ यदि धनं स्यात्तदा मध्यमचन्द्रे धनं कार्यम् ऋणं चेत्तदा ऋणमेव कार्यम् ततश्चन्द्रः स्पष्टो विधेयः अन्येषां स्वल्पान्तरत्वान्न कृतम् ॥ अथ सूर्यादीनां गतेर्मन्दफलमुपजात्यद्वैनेन्द्रवज्रया चाहस्वभोग्यखण्डं नव ९ हृत्खरांशोर्विश्वा १३ हतं वेद ४ हृतं हिमांशोः ॥ ११ ॥ द्विघ्नं नगा ७ प्तं कुजसौम्ययोश्च खाक्षै ५० रिनैः १२ खार्क १२ मितैश्च भक्तम् । जीवादिकानां च गतेः फलं तत्स्वर्ण क्रमात्कर्कमृगादिकेन्द्रे ॥ १२ ॥ यस्य ग्रहस्य मुक्तिफलं साध्यं तस्य भुजज्याकरणे यद्धोग्यखण्डं तत्सूर्यसम्बन्धि चेत्तदा नव९ निर्भाज्यं लब्धं कलादिकं ग्राह्यं तत्सूर्यगतिफलं स्यात्, एवं चंद्रस्य स्वभोग्यखण्डं विश्वै १३ गुणितं वेदै४र्भक्तं लब्धं चंद्रस्य गतिफलं स्यात्, अथ द्वाभ्यां २ गुणितं सप्तभि ७ भक्तं कुजस्य गतिफलं स्यात्, एवं बुधस्य च केवलम्, गुरोः स्वभोग्यखण्डं खाक्षैः पञ्चाशद्भिः ५० भक्तं लब्धं गुरोर्गतिफलं स्यात् एवं शुक्रस्य स्वभोग्यखण्डमिनैर्द्वादशभि १२ तं भृगुगतिफलं स्यात्, C Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #32 -------------------------------------------------------------------------- ________________ (२८) करणकुतूहलम् । शनेः स्वभोग्यखण्डं खार्कमितै १२० भक्तं शनिगतिफलं स्यात् एवं स्वस्वगतिफलं स्वस्वमध्यगतौ कर्कादिमंदकेन्द्रे सति धनं कार्यम्, मकरादिकेन्द्रे त्वृणं कार्यम्, एवं कृते रविचन्द्रयोः स्फुटा गतिविति, भौमादिकानां तु मन्दस्फुटाख्या स्यात् ॥ १२॥ अथ भौमादीनां शीघ्रफलानयनं शार्दूलविक्रीडिते. नाह कोटिज्या चलकेन्द्रजा परगुणा द्विनी तयोनान्विता केन्द्रे कर्कमृगादिके परकृतिः खाभ्राब्धिशकै १४ ४००र्युता । तन्मूलं श्रवणः परेण गुणिता दो Dथ कर्णोद्धृता तचायं चपलं फलं धनमृणं मन्दस्फुटे स्यात्स्फुटः॥१३॥ मन्दस्फुटं शीघोच्चाद्विशोध्य यच्छेषं तच्छीघ्रकेन्द्रं भवति तस्य कोटिः साध्या तस्याश्च ज्या साध्या सा स्वकीयेन पराख्येण गुण्या सैव पुनश्यां २ गुणिताधः स्थाप्या षष्टिभक्ता फलेनान्विता कार्या, अथ परस्य कतिस्तेनैवांकन तस्यैवांकस्य गुणनं कतिः सा परस्य कतिः खानाधिशकैश्चतुःशताधिकचतुर्दशसहस्रै १४४०० र्युताः कार्या एतादृशा परकृतिः कर्कादिशीघ्रकेन्द्रे सति परगुणा द्विस्था कोटिज्या हीना कार्या तस्येदम्मूलम् "त्यक्त्वान्त्याद्विषमात्” इति लीलावत्युक्तविधिना कृतश्रवणः कर्णसंज्ञकों को बोद्धव्यः, अथ शीघ्रकेन्द्रस्य दोा पराख्येण गुणिता कर्णसंज्ञकेन Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #33 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (२९) भक्ता लब्धस्य चापं धनुः विशोध्य खण्डानीत्यनेन कार्य तदेव धनुः चञ्चलं शीघ्रफलं तत्फलं मन्दस्फुटे ग्रहे धनमृणं कार्य मेषतुलादिकेन्द्रवशात, मेषादिकेन्द्रे धनं तुलादिकेन्द्रे ऋणं तदा ग्रहः स्फुटः स्यात् ॥ १३ ॥ अथास्याप्यतिस्फुटत्वज्ञानं भौमस्य विशेषं चोपजात्याह तदुत्थमायेन चलेन मध्यश्चेत्संस्कृतः स्पष्टतरस्तदा स्यात् । दलीकृताभ्यां प्रथमं फलाभ्यां ततोऽखिलाभ्यामसकृत्कुजस्तु ॥१४॥ तदुत्थेति । यत्स्फुटो जातस्तस्मादुत्थं तदुत्थं तेन तदुत्थेन मान्देन पुनस्तदुत्थचलेन चेन्मध्यमः संस्क्रियते तदासौ स्पष्टतरः स्यात् तदुक्तं भवति यः स्पष्टः कृतः स एव मध्यमः परिकप्यः तस्मात्मागुक्तप्रकारेण मन्दफलं संसाध्य मध्यमे संस्कार्यमित्यनयैव रीत्या स्पष्टतरः स्यात, एवमसरुद्यावत स्थिरः स्यात्, भौमस्य तु विशेषः प्रथमं मन्दफलेन दलीकतेन शीघ्रफलेन दलीकतेन चैवं दलीलताश्यां प्रथमं फलान्यां ततोऽखिलायां सम्पूर्णान्यामिति यस्तु दलीकृतमन्दफलान्यां संस्कृतस्तस्मान्मान्दं सकलं मध्यमे संस्कार्य तस्माच्छीघ्रं संसाध्य तस्मिन्नेव सकलं शीघ्रं संस्कुर्यात् इति पुनः पुनर्दलीकृताभ्यां ततोऽखिलाश्यां संपूर्णान्यामिति, यस्तु दलीकताभ्यां संस्कृतस्तन्मान्दं सकलं मध्यमे संस्कार्य तस्माच्छैध्यं संसाध्यं तस्मिन्नेव सकलं शैघ्यं संस्कुर्यादिति पुनः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #34 -------------------------------------------------------------------------- ________________ (३०) करणकुतूहलम् । पुनर्दलीलताश्यां ततोऽखिलान्यामेवमसरूयावदविशेषःस्यात्तावदिति, एवं भौमःस्पष्टतरः स्यात्, यैर्बुधादीनामपि दलीकृताभ्यां प्रथमं फलास्यामिति कृतं तदसत् लक्ष्मीदासगणकवचनम्, अथ भौमगतौ विशेषः दलीलताश्यामिति तथैवोक्तं सिद्धान्तशिरोमणौ-"स्यात्संस्कृतो मन्दफलेन मध्यो मन्दस्फुटोऽस्माञ्चलकेन्द्रपूर्वम् । विधाय शैध्येण फलेन चैवं खेटः स्फुटः स्यादसकत्फलान्याम् ॥ दलीकृतात्यां प्रथम फलान्यांततोऽ खिलान्यामसलत्कुजस्तु॥स्फुटौ रवीन्दू मृदुनैव वेद्यौ शीघाख्यतुङ्गस्य तयोरभावात्" इत्यत्र दलीकताच्यामित्यादि यदुक्तं तत्कुजस्यैव न त्वन्येषामिति भौमः प्रथमाभ्यां द्वाश्यां फलान्यामीकतान्यां संस्कार्य ततो दायां समग्राभ्यां संस्कृत्य स्पष्टो भवति किन्त्वसकृत् कर्मणा यावस्थिरो भवत्यपरे ग्रहाः समग्राम्यां फलान्यां प्रथमान्यां च सकदेव स्पष्टाः भवन्ति ॥ १४ ॥ अथ गतिस्पष्टीकरणं सार्धेन्द्रवजयोपजात्यर्द्धनाहगतेः फलेनैवतुं संस्कृता या मध्या गतिर्मन्दगतिर्भवेत्सा । ग्रहस्य मन्दस्फुटभुक्तिवर्जिता स्वाशीघ्रकेन्द्रस्य गतिर्भवेत्सा ॥ १५॥ द्राकेन्द्रभुक्तिर्गुणिताशु चापभोगज्यया खाब्धि ४० गुणा च भक्ता । सप्तप्रकरणेन चलोच्चभुक्तेः शोध्या विशेषा स्फुटखेटभुक्तिः॥ १६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #35 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (३१) द्राक्केन्द्रेति। मन्दस्फुटा गतिः शीघोच्चभुक्तेः शोधयेत् शेष प्राक्केन्द्रक्तिर्भवति सा शीघ्रचापभोग्यज्यया गुणिताशीघ्रमूलानि परमाणि करणशीघ्रफलार्थ चापकरणे यदशुद्धं खण्डं तेन गुण्या पुनः खाब्धिभिश्चत्वारिंशद्भिर्गुणिता सप्तन्नकरणेन सप्तगुणेन कर्णसंज्ञकन अक्ता लब्धं कलायंशीघ्रोच्चक्षुक्तेः शोध्यं शेष स्फुटा भुक्तिर्भवति यदा सप्तघ्नकरणातफलस्याधिक्याच्छीघोचक्तिस्तेन हीना न स्यात्, तदा विपरीतशुद्ध्या फलं शीघोचभुक्त्या हीन शष स्फुटभुक्तिस्तत्र वक्रगतिरिति ज्ञेयम्, तदा ग्रहो वक्रीत्यर्थः।कैश्चिद्गतीनामप्यसकत्कर्म कृतं तदसत यतोऽनत्यकर्मण्येव गतः साधनं प्राक्तनगतेरनुपयोगित्वात्, अथ विशेपश्चात्र यदा यहाणां परमशीघ्रफलं तदा मध्यमैव गतिः स्पष्टा ज्ञेया यदुक्तं सिद्धान्तशिरोमणौ-"कक्षामध्यात्तिर्यग्रेखा प्रतिवृत्तसम्पाते । मध्यैव गतिः स्पष्टा परं फलं तत्र खेटस्य"॥ स्वशीघोच्चसमे ग्रहे स्पष्टा शीघ्रगतिः परमोच्यते ॥१६॥ अथोदयान्तरचरादिषूपयुक्तायनांशानुपजात्यर्द्धनाहअथायनांशाः करणान्दलिप्ता युक्ता भवास्तद्युतमध्यभानोः ॥१७॥ अथानतये मङ्गलार्थ वा करणगताब्दतुल्याभिः कलाभिर्युक्ता भवा एकादशांशा अयनांशा अवन्ति विशेषश्चात्र यथाब्दादावयनांशाः ११ । २४ ग्रन्थकता चतुर्विशतिविकलाविहायांशा एव भवा एकादशमिता गृहीताः अथास्य साध Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #36 -------------------------------------------------------------------------- ________________ ( ३२ ) करणकुतूहलम् । नम्, एषामयनांशानां प्रतिवर्षमेकैककलाश्वाधिका उत्पद्यन्ते तत्पक्षे परमायनांशास्त्रिंशदंशाः ३० भवन्ति यत्पक्षे प्रतिवर्ष चतुःपञ्चाशद्विकलाः ५४ उत्पद्यन्ते तत्पक्षे सप्तविंशत्यंशाः परमायनांशा उत्पद्यन्ते, उक्तञ्च सूर्यसिद्धान्तटीकायां - प्रतिवर्षमेकलिप्ता षष्टिवर्षैरंशमेकमष्टादशवर्षशतैरेको राशिः षट्शताधिकैरेकविंशतिसहस्रैर्वर्षैर्भगणमेकं २१६०० चतुर्युगाब्दैरेभिर्वर्षे: ४३२०००० भगणशतद्वयम् २०० एवोत्पद्यते, अतः सूर्यसिद्धान्ते - त्रिंशदंशावधिचलनांशा जायन्ते प्राक चलनेऽयनांशाः गणकैर्योज्यन्ते न तु कदापि पात्यन्ते साम्प्रतं विषमराशित्वात्प्राक् चलनं प्राक् चलिते ये भक्तभागास्ते वृद्धिमन्तोऽयनांशा ज्ञेयाः एवं प्रत्यक् चलनमग्रतः समराशौ भविष्यति तत्र ये भुक्तभागास्ते त्रिंशद्भिः ३० शोधिता अत एवापवृत्त्या शेषं ज्ञेयास्तथायनांशा भविष्यन्ति तयक्तादर्कतः क्रान्त्यादिकं साध्यम्, 'अयनांशाः प्रदातव्या ने कान्तौ चरागमे । सत्रिने वित्रिने लगे दृक्कर्मणि सदा बुधैः ॥ कृते कर्मणि ते त्याज्या न त्याज्याः सूर्यपर्वणि' पुनः 'युक्तायनांशादवमः प्रसाध्यः कालौ च खेटात्खलु भुक्तभागौ ' इति, अतो यावन्तो गताब्दास्तावन्त्यः कला अयनांशा इत्युपपन्नं सविस्तरं ग्रन्थान्तरात्, यथात्र करणे गताब्दाः ४३६ कलाः षष्टिभक्ताः ७।१६ अंशादि अनेनांशादिना भवा एकादशांशाः ११ अन्विताः १८ । १६ । ० चैत्रात्प्रतिमासं पञ्च विकला Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #37 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् ( ३३ ) वर्द्धन्ते ततो मासद्वयं गतं तेन दश १० विकलाः युक्ता एवमयनांशाः १८ । १६ ।१० ॥ १७ ॥ अथ पूर्व ये ग्रहाः साधितास्ते मध्यमसावनोदयिकास्तान् स्फुटसावनोदयिककरणायोदयान्तरं पजात्याह कर्मो द्विघ्नस्य दोर्ज्या शरद्विलिप्ता भानोर्विधोः कक्षि२१ हृताः कलास्ताः । स्वर्ण च युग्मौ जयदस्थिash क्रमेण कर्मेत्युदयान्तराख्यम् ॥ १८ ॥ द्विघ्नस्येति - तैरयनांशैर्युक्तस्य मध्यमार्कस्य द्विगुणस्य भुजज्या पञ्चभिः ५भक्ता लब्धा विकला समविषमपदस्थिते सायनेऽर्के क्रमेण धनमृणं वा रवौ कार्य समपदस्थे सायनेऽर्के धनं कार्य विषमपदस्थे सायनेऽर्के ऋणं सैव भुजज्यैकविंशतिभिः २१ भक्ता लब्धं कलादि सूर्यवच्चन्द्रे धनमृणं वा कार्यम् एतदुदयान्तराख्यं कर्मापरेषामन्येषां स्वल्पान्तरत्वान्न कृतं यथायनांशैः १८ १६ । १० मध्यमोऽर्कः १ | १|३३| २६ युतः १।१९।४९। ३६ द्विगुणः ३।९ । ३९।१२ अस्य भुजः २।२० | २० | ४८ अस्य ज्या ११८।४ पञ्च ५ भक्ता लब्धा विकलाः २३ वेरुदयान्तरं सायनोऽर्को विषमपदे तेन स्पष्टे रवावृणं कार्यमेवमेषैव भुजज्या ११८ । ४ एकविंशतिभिः २१ भक्ता लब्धं कलादि ५ | ३७ सूर्यवत्स्पष्टे चन्द्रे ऋणं कार्यम् ॥ १८ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #38 -------------------------------------------------------------------------- ________________ (३४) करणकुतूहलम् । अथोन्मण्डलस्थानां ग्रहाणां स्वक्षितिजस्यासनकर णाय चरकर्म प्रोक्तं तदक्षप्रभाक्षसाध्यं तेन तद्वयमपि मालिनीद्वयेनाह अयनलवदिनैः प्राइमेषसंक्रान्तिकालाद्भवति दिवसमध्ये याक्षभाक्षप्रभा सा । दश १० गज ८ दश १० निनी साक्षभान्त्या त्रिभक्ता प्रतिगृहचरखण्डान्यायनांशाव्यभानोः ॥ १९ ॥भुजगृहमितयोगो भोग्यखण्डांशघातात्वगुणलवयुगस्वं स्वं चरं गोलयोः स्यात् । चरपलगतिघातः षष्टिभक्तो विलिप्ताः स्वमृणमुदयकाले व्यस्तमस्तग्रहेषु ॥२०॥ अयनेति । अयनांशोत्पन्नदिनैर्मेषसंक्रमपूर्वतो यद्दिनं तस्य मध्याह्ने द्वादशांगुलशंकोर्या छाया साक्षप्रभा स्यात्, अथायनांशोत्थदिनानयनम्, अयनांशाः स्वद्विचत्वारिंशदंशेन हीनाः क्रियन्ते अयनदिनानि भवन्ति,अथ सूर्यस्य मेषादौ गतिःतस्मिन् ५९८ अयनांशाः संगुण्य षष्टया विभजेल्लब्धमयनदिनानि मध्यन्दिने मध्याह्नसमये द्वादशांगुलशंकोर्या छाया साक्षप्रभा भवति साक्षप्रभा स्थानत्रयस्थिता दशभिरष्टभिर्दशभिश्च क्रमेण गुणिता ततोऽन्त्या या दशगुणा सा विभिभक्ता त्रीणि चरखण्डानि भवन्ति एतावन्ति चरखण्डानि यावदष्टांगुलाक्षमा तावत्समीचीनानि ततः परं सान्तराणीति विचार्य ततोऽयनांशैर्युक्तस्य सूर्यस्य स्फुटार्कस्य भुजः कार्यस्तद्भुजराशिसमसंख्यचरखण्डयोगो विधेयः एवं जातं चरं सौम्यगोले Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #39 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (३५) मेषादिराशिषःस्थे सायनेऽर्के ऋणभृणरूपं भवति चरं याम्यगोले तुलादिषट्के स्वं धनरूपम्, अथ पूर्वागतैश्चरपलैर्यहस्य गतिर्गुण्या षष्ट्या भाज्या लब्धं विकला औदयिके स्वमृणमिति पूर्वोक्तवद्धनरूपत्वेन धनमृणरूपत्वेनर्ण विधेयं आहे, अस्तकाले तु व्यस्तं धनत्वमृणमृणत्वं धनमेवं चरकर्मसंस्कृतो ग्रहः स्यात्, अस्य किमपि विशेषान्तरमुच्यते; औदयिके धनणे यथागतं कुर्यात्, अस्ते व्यस्तं कुर्यात्, मध्याहे मध्यरात्रे च चरपलसंस्काराभावः दक्षिणोत्तरवृत्तस्यैकत्वादित्येवावगन्तव्यं परन्त्वेषां चतुर्णा स्थानानां व्यवधानस्थिते ग्रहे किं कार्यमित्युच्यते, उदयकालावटीभिश्चाल्यते तस्य मध्याह्ने चास्तेप्यर्द्धरात्रे सर्वत्र तद्वयवधानस्थे चौदयिकवज्ज्ञेयं गत्यर्द्ध कृत्वाऽस्तकालिकः कृतस्तस्माटीभिश्चालितस्य व्यस्तमेव सर्वत्र ज्ञेयं गतिचतुर्थाशं दत्त्वा पादोनां च दत्त्वा दक्षिणोत्तरवृत्तस्थं च कृत्वा तस्मायावदिनावधि चाल्यते तत्र तस्यैव तत्फलाभाव इति ज्ञेयम् । अयनांशाः १८।१६। १० गोमूत्रिकया सूर्यगत्या ५८ । ३५ गुणिता १०७० । १७ । ५ षष्टया भक्ता लब्धानि दिनानि १७ । ५० । १७ अथवा स्वद्विचत्वारिंशदंशेन । २६ । ५ गुणितोऽयनांशैः १८।१६ । १० हीनः कार्यः १७ । ५० । ५ एमिदिनमेषसङ्कमतः पूर्वदिनैर्मध्याह्ने द्वादशांगुलशंकोश्छाया शिवपुर्यामक्षभांगलाया ५ । ३० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #40 -------------------------------------------------------------------------- ________________ ( ३६ ) करणकुतूहलम् । त्रिस्था दशाष्टदशगुणा ५५ । ४४ । ५५ अन्त्या त्रिभक्ता चरखण्डानि ५५ । ४४ । १८ उदयान्तरसंस्कृतः स्पष्टोऽकैः १ । ३ । ७ । ३४ अयनांशैः १८ । १६ । १० युतः १ । २१ । २३ । ४४ अस्य भुजोऽयमेव भुजगृहमितयोगः भुजे १ राशिस्तेनैकचरखण्डस्य योगः ५५ भुक्तं शेषांशाः २१ । २३ । ४४ भोग्यखण्डेन ४४ गुणितं ९४१ । २४ । १६ त्रिंशद्भक्तं लब्धेन ३१ । २२ भुक्तचरखण्डयोगो ५५ युक्तः ८६ । २२ सुगमत्वात् २२ त्यक्तमुत्तरगोले सायनार्कस्तेनर्णरूपाणि, अथ चरकर्मचरपलैः ८६ सूर्यस्पष्टा गतिः ५७ । ९ गुणिता षष्टया भक्ता लब्धं विकला ८२ एवं चन्द्रस्य विकला १२०३ भौमस्य ७ बुधस्य १४८ गुरोः १६ शुक्रस्य ८७ शनेः १० राहोः ४ विना सर्वेषामृणम्, वक्रिणि विपरीतमिति वचनाद्राहो - कत्वाद्धनमेवं सर्वकर्म स्पष्टा औदयिका यन्त्रे लिखिताः ॥ २०॥ अथ तिथ्यादिसाधनं द्रुतविलम्बितद्वयेनाहविरविचन्द्रलवारवि १२षड् ६ हृताः पृथगितास्तिथयः करणानि च । कुरहितानि बवाच्छकुनिप्रभृ त्यसितभूतदलादि चतुष्टयम् ॥ २१ ॥ ग्रहकलाः सरवीन्दुकलाहृताः खखगजैश्व ८०० भयोगमिती क्रमात् । अथ हृताः स्वगतैष्यविलिप्तिकाः स्वगतिभिश्च गतागतनाडिकाः ॥ २२ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #41 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (३७) इतीह भास्करोदिते ग्रहागमे कुतूहले। विदग्धबुद्धिवल्लभे नभासदां स्फुटक्रिया ॥२॥ अर्कोनचन्द्रस्यांशा द्विस्था एकत्र रवि १२हृता अपरत्र षड् ६ हृता द्वादशाप्ता इता गताः शुक्लपक्षप्रतिपदादितस्तिथयःद्वादशभिरंशेरेका तिथिः।उक्तं च-“अर्कादिनिःसृतःप्राची यद्यात्यपहरञ्छशी।तच्चन्द्रमानमंशैस्तु ज्ञेया द्वादशभिःस्थितिः” इति । षडाप्ता एकरहिता निगदितकरणानि तानि बवाद्ववनामकरणात शुक्लपक्षप्रतिपदुत्तरार्धाद्भवति कृष्णचतुर्दश्युत्तराच्छिकुनादि चतुष्टयं भवति, उक्तं च चतुर्दश्यन्त्याादि शकुनादि चतुष्टयं शकुनिचतुष्पदनागकिंस्तुघ्नं प्रथमे प्रतिपत्तिथ्यवादिति, ग्रहकला इति यस्य ग्रहस्य नक्षत्रं जिज्ञासितं भवति तस्य कला अष्टशतैः८०० भाज्याः लब्धसमान्यश्विनीतो गतनक्षत्राणि, चन्द्रार्कयोगस्य कला अष्टशतैः ८०० भक्ता लब्धसमा योगा गता विष्कुम्भादयः, अथ सर्वत्र भक्तादवशिष्टं तद्वतं तदेव गतं स्वहरात्पतितं गम्यं भवति गतगम्ययोः विकलाः स्वभुक्त्या भक्ता गता गम्याश्च घटिका भवन्ति यदि कलीकतया भाज्यते गम्यया प्रतिविकलया भाज्या लब्धा मता गम्याश्च घटिका भवन्तीति विशेषः, यथा सूर्यभुक्त्यूनयाप्तास्तिथिकरणघव्यस्तथा तस्यैव गत्याप्ता नक्षत्रपटिका रविचन्द्रयोगाप्ता योगघटिकाः, यथा रविणा १।३।६।१२ चन्द्रः ०।८।४७॥ २१ ऊनः ११३५४११९ अस्यांशाः३३५॥४१९द्वादश Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #42 -------------------------------------------------------------------------- ________________ ( ३८ ) करण तूहलम् । + भक्ता लब्धं २७ गतास्तिथयः कृष्णद्वादशीगता शेषं ११।४१। ९ त्रयोदश्यागतं स्वरात्पतितं गम्यम् • ।१८।५१ अस्य प्रतिविकलाः ६७८६० गतस्य प्रतिविकलाः २५२४१४० सूर्यचन्द्रगत्यन्तरेण ७८१।५२ विकलीकृतेन ४६९१२ भक्ता लब्धं गतघटिकाः ५३।४८ अस्य गम्यस्य प्रतिविकलाः ६६८६० पूर्वभाजकेन ४६९१२ भक्ता लब्धा घटिका १| २६ तिथिपत्रे ५४।२० तद्दिनोचौदयaौ रविचन्द्रौ अथ त्रयोदश्यागता तत्र को हेतुरुच्यते - मासान्तत्वाच्चतुस्त्रिंशत्कला रामबीजस्यर्णत्वात्तिथिःपञ्चदशकलाः रामबीजशुद्धाच्चन्द्रात्साधिता घटिकायेनाधिका यत्र तिथ्यादिसाधनं भवति तद्यथा अत्रैव दिने रविः १।३।६।१२ पञ्चदशकला रामबीजशुद्धाः स्पष्टचन्द्रः ९।७।२८ विरविचन्द्र इत्यादिना चतुर्दशी, एषा तिथिघट्यादि ५५।९ अथामावास्यामौदयिकश्चतुस्त्रिंशत्कला रामबीजासक्तौ स्पष्टो रविः १|४|५|२९ गतिः ५७ । २८ चन्द्रः ०।३।१७।१६ गतिः ८४०/५० कर्मशुद्ध, आभ्यां तिथिरमावास्यैव ५०/५१।९ तिथिपत्रेऽमावास्या ४८ । ४५ यदत्रान्तरं तद्रामबीजभक्तं नान्यदिति ज्ञेयम्, मया बालावबोधाय विस्तीर्योक्तं धीमन्तः स्वयमेव वदन्ति, अथ करणसाधनं विरविचन्द्रांशाः ३३५२ षट्रभक्ता लब्धं करणानि ५५ एकोनानि ५४ सप्तभक्ते शेषं५ बवादिगणने गतानि पञ्चकरणानि षष्ठं करणं भोग्यं वणिजमागतमस्य गतमंशादि ५/४१/९ स्वरात्पतितं गम्यम् । १८ । ५१ गतस्य प्रतिविकला Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #43 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( ३९ ) १२२८१४० विकलीकृतेन गत्यन्तरेण ४६९१२ भक्ता लब्धं गतघटिकाः २६ । १० । गम्यस्य प्रतिविकलाः ६७ ८६० विकलीकृतेन गत्यन्तरेण ४६९१२ भक्तं लब्धं गम्या घटिकाः १ । २६ अथ चन्द्रनक्षत्रार्थं चन्द्रः ० । ८ । ४७ । २१ कलाः ५२७ । २१ खखगजैः ८०० भक्तं लब्धं • अश्विन्या एव गतम् ५२७ । २१ अस्य प्रतिविकलाः १८९ ८४६० चन्द्रगत्या विकलारूपया ५०३६० भक्ता लब्धं गतघटिकाः ३७ । ४१ गतं स्वहरात्पतितं गम्यम् २७२ । ३९ प्रतिविकलाः ९५१५४० चन्द्रगत्या ५०३६० भक्ता लब्धं गम्या घटिकाः १९ । २९ अथ सूर्यः १ । ३ । ६ । १२ अस्य कलाः १९८६ अश्विनीतो गतनक्षत्रम् २ कृत्ति - काभोग्यमिदं शेषम् ३८६ । १२ कृत्तिकाया गतमस्माद्यदि गतघटिका आनीयन्ते तदा भुक्तिसमग्रकृत्तिका याति तदपेक्षया नक्षत्रचरणकलारूपया ३४४८ भक्ता लब्धं कृत्तिकाद्वितीयपादस्य दिनानि ३ । १४ । २४ गतं यदि गम्याः साध्यते तदा शेषम् १८६ | १२ स्वहरात २०० पतितम् १३ । ४८ विकला ८२८ सूर्यगत्या ३४४८ भक्ते लब्धं गम्या दिनघटिकाः ० । १४ । २४ एवं सर्वेषां ग्रहाणां गतं गम्यं दिनानि घटिका वा साध्याः स्वबुद्धया सर्वमूह्यम् । अथ योगार्थं रविचन्द्रयोगः १ । ११ । ५३ । ३३ अस्य कला अष्टशतैः ८०० भक्ता लब्धम् ३ भोग्यः सौभाग्ययोगः शेषम् ११३ । ३३ गम्यम् ६८६ । २७ गतियोगेन ८९८६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #44 -------------------------------------------------------------------------- ________________ ( ४० ) करणकुतूहलम् । ५ । ४८ प्राग्वद्भक्तं लब्धं गम्यं घटिकादि ४५ । ५५ ॥ अथ ग्रहाणां भूमेरुपरिस्थितियोजनानि सूर्यस्य ६८९३७७ चन्द्रस्य ५१५६६१ भौमस्य १२९६६१८ बुधस्य १६ ६०३१ गुरोः ८१७६५३७ शुक्रस्य ४२०४०८ शनेः २०३१९० ६८ नक्षत्रस्य ४१३६२६६७ ध्रुवस्य ८२ ७२५३१५ करणविवृतौ स्फुटतादिखटानाम् ॥ २१॥ २२॥ इति श्रीकरणकुतूहलवृत्तौ स्पष्टाधिकारो द्वितीयः समाप्तः ॥ २ ॥ अथ विप्रश्नाधिकारो व्याख्यायते, त्रिभिः प्रकारैः प्रभकथनं यस्मिन्स त्रिप्रश्नः के ते त्रिप्रकाराः दिग्देशकालत्रयः प्रश्नाश्वक्र इष्टच्छायाद्यास्तेषां परिज्ञानमिति. तत्रादौ लंकादेशीयस्वदेशीयमेषादिलग्नपरिमाणमुपजातिजातकचतुष्केणाह लंकोदया नागतुरंगदस्रा गोंडकाश्विनो रामरदा विनाढ्यः । क्रमोत्क्रमस्थाश्वरखण्डकैः स्वैः क्रमो - त्क्रमस्थैश्व विहीनयुक्ताः ॥ १ ॥ मेषादिषण्णामुदयाः स्वदेशे तुलादितोऽमी च षडुत्क्रमस्थाः । तात्कालिकोऽर्कोऽयनभागयुक्तस्तद्भोग्यभागैरुदयो हतः स्वः ॥ २ ॥ खाग्युद्धृतस्तं रविभोग्यकालं विशोधयेदिष्टघटीपलेभ्यः । तदग्रतो राश्युदयांश्च शेषमशुद्धद्धत्खाग्निगुणं लवाद्यम् ॥ ३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #45 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( ४१ ) अशुद्धपूर्वैर्भवनैरजाद्यैर्युक्तं तनुः स्यादयनांशहीनम् । भोग्याल्पकाले खगुणाहतोऽर्कः स्वीयोदयाप्तांशयुतो विलग्नम् ॥ ४ ॥ नागकुरंगदस्रा अष्टसप्ताधिकद्विशतानि २७८ पलानि मीनमेषयोर्लेकोदयप्रमाणम्, गोंकाश्विनः २९९ वृषकुम्भयोः, रामरदाः ३२३ मकरमिथुनयोर्विनाढ्यः पलानि, एवं क्रमेण कर्कादीनाम्, एते षडुत्क्रमेण तुलाद्याः । अथ स्वदेशीयार्थमेते लंकोदयाः क्रमोत्क्रमस्थाः स्वैः प्रागुक्तप्रकारेण स्वदेशसाधितैश्वरखण्डैः क्रमोत्क्रमस्थैर्विहीनयुक्ता इत्यर्थः । एवं कृते मेषादिषण्णां राशीनामुदया भवन्ति, स्वदेशीया विलोम संस्था अमी मेषोदयास्तुलादिषण्णां भवन्ति ॥ अथ श्लोकत्रयव्याख्या । यातैष्यनाडीगुणितेत्यग्रे वक्ष्यमाणप्रकारेण तात्कालिकं सूर्य सायनांशं कृत्वा तस्य भागाद्यं यद्वतांशायं त्रिंशद्भिः शोधितं भोग्यांशादिकं कृत्वा तेन स्वोदयो यस्य राशौ सूर्यस्तस्य राशेः स्वोदयो गुणनीयस्ततः खायुद्धतो यल्लभ्यते तद्रवेर्भोग्यकालमुच्यते, तदिष्टघटीनां पलेभ्यो विशोधयेत्, तच्छेषादयस्थराश्युदया यावंतः शुध्यन्ति तावतो विशोधयेत्, तच्छेषं खाग्निगुणं कृत्वा शुद्धोदयेन भजेत् फलमंशादिग्राह्यं ततोऽशुद्धराशेः पूर्व यावन्तो मेषाद्या राशयस्तत्संख्यायां मूर्ध्नि युक्तं सद्राश्यायं लग्नं स्यात्, ततोऽयनांशहीनं कार्यम्, तत्स्पष्टलग्नं स्यात्, ग्रहाणां तात्कालिकीकरणे विशेष उच्यते- षष्ट्या हता Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #46 -------------------------------------------------------------------------- ________________ (४२) करणकुतूहलम् । इत्यनेनोदयाद्ता गम्या वा घट्यः सावना ग्राह्याः, यदा ग्राह्यास्तदोदयासुभिः सूर्यक्तिर्गुण्या राशिकलाभि १८०० जिता यदा स्वरूपे लब्धं तत्सहिता षष्टिर्हर इत्यर्थादवगन्तव्यम्, अथ लगार्थ तात्कालिकसूर्यकरणे विशेषः यदीष्टाः सावना घटिकास्तदा तात्कालिकत्वं कार्य यदार्थ्य तदा नेत्यर्थः। उक्तं च गोलाध्याये-"लग्नार्थमिष्टघटिका यदि सावनास्तास्तात्कालिकार्ककरणेन भवेयुरााः । आयोदया हि सदृशीय इहापनेयास्तात्कालिकत्वमथ न क्रियते यदायः ॥१॥" - अथ प्रकृतं भोग्याल्पकाल इति यद्यल्पेष्टकालस्तदैतदुक्तम्भवति-यदीष्टकालपलेल्योऽर्कस्य भोग्यं न शुद्धयति तस्मिन्निष्टकाले खगुणाहते त्रिंशद्भिर्गुणिते सति तत्स्वोदयेनाप्तमंशायं तद्युतोऽयनांशहीनोऽर्को लमं भवति, यथेष्टघटयः ११ आभिः सूर्यस्पष्टा गतिः ५७ । २८ गुणिता ६३२ । ८ षष्टया ६० भक्तं लब्धं कलादि १० । ३२ अनेनौदयिकोऽर्कः १।३।६। १२ युक्तः १ । ३। १६ । ४४ इष्टकाले जातस्तात्कालिकोऽर्कः १।३।१६। ४४ अयनांशः १८ । १६ । १० युक्तः १ । २१ । ३२ । ५४ अस्य भागास्त्रिंशद्भयः ३० शुद्धा जाता भोग्यांशाः ८।२७। ६ स्वोदयो वृषस्तस्य पलानि २५५ भोग्यांशैर्गुणितानि २१ ५५। १० । ३० खामिभक्ते लब्धं रविभोग्यकालः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #47 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( ४३ ) ७१ इष्टघटी ११ पलेषु ६६० शुद्धः शेषम् ५८९ तदग्रि - मराशेर्मिथुनस्य पलानि ३०५ शुद्धानि शेषम् २८४ त्रिंशदुणम् ८५२० अशुद्धकर्कराशिपलैः ३४१ भक्तं लब्धमंशादि २४ । ५९ । अशुद्धः कर्कस्तस्य पूर्व मिथुनस्तेन युतं राश्यादि ३ । २४ । ५९ । ७ अयनांशैर्हीनम् ३ । ६ । ४२ । ५७ जातं लग्नम्, अथाल्पेष्टकाले कल्पितमिष्टम् १ । ० एतत्समयकः सूर्यः १ । २१। २३ । २२ भोग्यकालः ७३ इष्टकालपलेभ्यो ६० न शुध्यति तदा भोग्याल्पकालः ६० खगुणा ३० हतः १८०० स्वीयोदय पलैर्वृषपलैः २२५ भक्तः लब्धमंशादि ७ । ३ । ३१ । सूर्यः १ । २१ । २३ । २२ लब्धभागैर्युतः १ । २८ । २६ । ५३ अयनांशैः १८ । १६ । १० हीनं जातमल्पेष्टकाललनम् १।१०।१० । ४३ ॥ ४ ॥ अथ लग्नादिष्टकालानयनं जातकद्वयेनाहअर्कस्य भोग्यस्तनुभुक्तयुक्तो मध्योदयान्यः समयो विलग्नात् । यदैकभे लग्नरवी तदैतद्भागान्तरनोदय खाग्निभक्तः ॥ ५ ॥ स्यादिष्टकालो यदि लग्नमूनं शोध्यो रात्रादथवा रजन्याः । रात्रीष्टकाले तु सपङ्गसूर्यानं ततोऽयुक्तवदिष्टकालः ॥ ६ ॥ अर्कस्येति-तद्भोग्यभागैरुदयो हतः स्व इत्यादिनानीतो रविभोग्यकालस्तथा सायनलग्नभुक्तांशैर्लग्नोदयो हतः खा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #48 -------------------------------------------------------------------------- ________________ (४४) करणकुतूहलम् । ग्न्युद्धृतो लमभुक्तकालः अनयोर्योगः अर्कयुतराशेर्लमपर्यन्तं ये मध्यस्था उदयास्तैर्युतः एवं कृते लग्नादिष्टकालः स्यात् यथा लनं ३ । ६ । ४२ । ५७ सायन ३ । २४ । ५९ । ७ मस्य भुक्तभागैः २४ । ५९ । ७ स्वोदयकर्कपलानि ३४१ गुणितानि ८५१९ । ५८ । ४७ त्रिंशद्भक्ते लब्धं तनुभुक्तकालः २८३ अर्कभोग्य ७१ तनुशक्तयोर्योगः ३५४ रविलग्नमध्ये मिथुनं तस्य पलैर्युतः ६५९ षष्ट्या भक्ते लब्धघटिकाः १० । ५९ शेषत्यागात्पलोन एवमिष्टकालो जातः , यदैका इति यदा लगरवी एकराशिस्थितौ तदा तयोरंशविवरेणोदयो गुणितः खामिभक्तः आतोऽभीष्टकालः, यदैकराशौ सूर्याल्लनमूनं भवति तदा युरात्रादिति षष्टिघटिकाभ्यः शोध्यः सूर्योदयात्कालः स्यादिति घटिका भवन्ति, अथवा रजन्याः शोध्यः इति मानाच्छोध्यः स सूर्यास्तादिष्टघटिका इति रात्रिगतघटिका भवन्ति, यथा सायनं लमम् १ । २८ । २६ । ५३ सायनोऽर्कः १ । ११ । २३ । २२ अनयोरन्तरमधिकादूनः पात्य इत्यर्थः। अन्तरम् १७ । ३ । ३१ उदयस्पष्टवृषपलै२५र्गुणितम् १७९९।५६ त्रिंशद्भक्तं लब्धमिष्टकालपलानि. ५९अत्र लग्नमधिकन्तेनायमेवेष्टकालः, यदा प्रष्टुःसावनघटिका इष्टास्तदा तात्कालिकोऽर्कस्तदा तात्कालिकोऽर्कोऽसककर्तव्यः,यदाा इष्टास्तदौदयिकः सूर्यःसकृत् कालेन साध्यः,उक्तं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #49 -------------------------------------------------------------------------- ________________ गणककुमदकौमुदीटीकासमेतम् । (४५) चासत्कालश्चेत्सावनाः प्रष्टुरभीष्टनाड्यस्तदैव तात्कालिक लमम्, आा यदेष्टघटिकाविलममर्काच्च तत्रौदयिकात्सकश्च । अथानुक्तमपि ऋणलग्नसाधनमुच्यते-तात्कालिकसायनार्कभुक्तभागैः स्वोदयो हतस्त्रिंशद्भक्तो लब्धं भुक्तकालस्तमिष्टकालपलेल्यः शोधयेच्छेषात्तत्पश्चादुदयाः शोध्याःशेष त्रिंशद्गुणमशुञ्जक्तं लब्धमंशादिकमशुद्धराशेः शोध्यमयनांशहीनं राश्यादिलग्नं स्यात्, यथा रात्रिशेषघटी १० समयको रविः १ । २ । ५६ । ३८ सायनः १ । २१ । १२ । ४८ अस्य भुक्तभागैः २१ । १२ । ४८ स्वोदयपलानि २५५ गुणितानि ५४०९ त्रिंशद्भक्ते लब्धं रविभुक्तकालः १८० इष्टघटी १० पलेभ्यः ६०० विशोध्य शेषम् ४२० शेषात्पश्चादुदयराशिमेषस्तत्पलानि २२३ शुद्धानि शेषम् १९७ त्रिंशद्गुणम् ५९१० अशुद्धीनपलैः २२३ लब्धमंशादि २६ । ३० । ८ एतदशुद्धराशेमनितः शुद्धम् ११ । ३ । २९ । ५२ अयनांशहीनम् १० । १५॥ १३ । ४२ जातमृणं लगम्, अथ भुक्तकालादिष्टेऽल्पे प्रकारः, भुक्ताल्पकाले खगुणाहतेऽर्कः स्वीयोदयाप्तांशहीनं लग्नं स्यात्, अयनांशहीनञ्चेति-अस्मादिष्टकालानयनम्, तत्रार्कस्य भुक्तम् १८० उदयस्पष्टवृषपलैः २५५ गुणितम् १७९९ । ५६ त्रिंशद्भक्तं लब्धमिष्टकालपलानि ५९ । अत्र लग्नमधिकन्तेनायमेवेष्टकालः यदा प्रष्टुर्भुक्तं तनुभोग्यार्थ सायनलमस्य ११ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #50 -------------------------------------------------------------------------- ________________ (४६) करणकुतूहलम् । । ३ । २९ । ५२ भोग्यांशाः २६ । ३ । ८ स्वोदयमीनपलैः २२३ गुणिताः ५९०९ । ५९ त्रिंशद्भक्ते लब्धम् १९७ तनुभोग्योऽकभुक्तः १८० अनयोर्योगः ३७७ लग्नात्सूर्यपर्यन्तमन्तरे राशिमेषस्तस्य पलैः २२३ युतः ६०० षष्टिभक्ते लब्धा घट्यः १० एवं शेषरात्रिगतघट्यः १० इष्टागताः, अथेष्टकालः षष्टित्यः शोध्यः प्राग्दिनस्योदयादतघव्यः ५० जाताः, अथ यदा रात्रेरिष्टकालाल्लग्नं साध्यते तदा रविः सषडः कार्यस्तस्माल्लग्नं प्राग्वद्रात्रीष्टकाले साध्यं रात्रीष्टकालेऽपि सषडार्काच्च साधनीयम् ॥ ६ ॥ अथ दिनरात्रिप्रमाणन्ततो नतोन्नतानि मालिन्याहचरपलयुतहीना नांडिकाः पञ्चचन्द्रा धुदलमथ निशाधैयाम्यगोले विलोमम् । धुदलगतघटीनामन्तरंतन्त्रतं स्यानतरहितदिनार्द्धश्चोन्नतञायतेऽत्र ॥७॥ पञ्चचन्द्रनाडिकाः १५ द्विधा चरपलैहीनयुताः कार्या एकत्र हीनाः परत्र युताः सत्यो युदलनिशाईञ्चक्रमेण भवति, यत्र युतास्तत्र युदलं यत्र हीनास्तत्र रात्रिदलं तदुत्तरगोले मेषादिषड्राशिस्थितेऽर्क इत्यर्थः । याम्यगोले तुलादिषड्राशिस्थिते विलोमं यत्र हीनास्तत्र दिनाई यत्र युक्तास्तत्र राज्य यथा-चरपल ८६ घटीभिः १।२६ उत्तरगोलत्वात्पञ्चचन्द्राः १५१० घट्यो युता जातं दिनाईम् १६॥ २६ हीना जातं राज्यर्द्धम् १३॥ ३४ एतद्रविसावनयुदलातम Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #51 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (४७) एवमन्यग्रहं सूर्य प्रकल्प्य चरखण्डैश्चरं प्रसाध्य दिनमानं कार्यन्तत्स्वसावनदिनम्भवति, सूर्यस्य नक्षत्रसावनं, दिनं विरूपयोगित्वाल्लिख्यते।तथा च सूर्यसिद्धान्ते-“ग्रहोदयप्राणहता खखाष्टैकोद्धृता गतिः।चक्रासवो लब्धयुता स्वाहोरात्रासवः स्मृताः॥" इति षड्गुणितानि पलान्यसवो भवन्ति, वृषराश्युदयासुभिः १५ ३० रविगतिः ५७। २८ गुणिता ८७९२४ राशिकलाभि१८०० भक्ता लब्धा असवः ४८ एतच्चतुर्थभागेन १२ षड्क्ते पलरूपेण२ पञ्चदश १५ युताः १५ । २ पूर्वागतचरपलैः ८६ उत्तरगोलत्याद्युताः १६।२८ जातन्नाक्षत्रसावनदिनार्द्धमेतत्रिंशद् ३० घटिकास्यश्चयुतं जातन्नाक्षत्रसावनराज्यईम् १३।२२ दिनार्द्धस्य दिनगतघटीनाञ्च यदन्तरं तन्नतं स्यात्, गतघटिका दिनार्द्धमध्येन पतन्ति तदा प्राङ्गतम्, गतघटीषु दिनार्द्धश्चेत्पतति तदा परनतमित्यर्थः । तेन नतेन हीनं दिनाईमुन्नतम्भवति, अत्रास्मिन्कालसानादिष्वतन्नतं ज्ञेयम्। अन्यत्र जातके त्वन्यथैव यथा दिनार्द्धम् १६।२६इष्टघटीभिः ११ होनातं प्राङ्गतम् ५।२६तेन नतेन ५।२६हीनं दिनाई १६।२६ जातमुन्नतम् १११०॥ - अथेष्टकालाच्छायां छायाया इष्टकालं च द्रुतविलम्बितपश्चकेनाहदिनदलं विशरं खहरो भवेनतकृतिःपृथगशरा हताः । खखनवाव्यपृथक्स्थितया हृताः खहरतः पतितोऽभिमतो हरः॥८॥अथ नतं यदि पञ्चद Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #52 -------------------------------------------------------------------------- ________________ (४८) करणकुतूहलम् । शाधिकं दिनदलात्पतितं स हरस्तदा। प्रथमखण्डहृतं दलितं चरं स्वगुणितं स्वषडंशविवर्जितम् ॥९॥दशयुतं पलकर्णहतं हृतिहरहता श्रवणोऽङ्गुलपूर्वकः । रवियुतोनितकर्णहतेः पदं द्युतिरिनातिवर्गयुतेः श्रुतिः ॥ १० ॥ श्रुतिविभक्तहृतिस्तु हरो भवेत्स पतितः खहरादवशेषकम् । पृथगिदं खखनन्दहतं हरात्खविषयैरवशेषविवर्जितैः॥११॥ फलपदं हि नतं यदि शेषकं दिगधिकं हर एव तदोव्रतम् । इति कृतं लघु कार्मुकशिन्जिनीग्रहणकर्म विना द्युतिसाधनम् ॥ १२॥ दिनाई विशरं पञ्चरहितं खहरो मध्याह्नकालीनो हरः स्यात्। अथ नतकृतिः नतेनैव गुणितन्नतं नतकतिर्भवति सां पृथक् द्विधा स्थाप्या, एकत्राचशरैराहता पञ्चाशद्भिर्गुणनीया ततः खखनवभिनवशतैर्युक्तया द्वितीयस्थानस्थितया नतकत्या भाज्या लब्धं मध्याह्नकालीनहरात्पातयेत् शेषमिष्टकालिको हरः स्यात्, यथा दिनार्द्धम् १६ । २६ पञ्च ५ हीनम् ११ २६ खहरोऽयम्, अथ नतस्य ५ । २६ गोमूत्रिकया नतेनैव गुणनं नतकतिः २९ । ३१ पृथक् २९ । ३१ एकत्रानशरैः ५० गुणिता १४७५ । ५० अपरत्र खनवत्या ९०० युक्तया नतकृत्या ९२९ । ३१ भक्ता सवर्णितया ५५७७१ सवर्णितौ ८८५६ लब्धं घटयादि १ । ३५ खहरतः ११ । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #53 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( ४९ ) २६ पतितः ९ । ५१ अयमिष्टहरः । अथेष्टच्छायाकर्णमाहअथ नतं यदि पञ्चदशघटी भ्योधिकं स्यात्तदा नतेन हीनं दिनार्द्ध मेवेष्टहरः स्यात्, यथा नतम् १६ दिनार्द्धात्पतितम् • २६ अयमेवेष्टहरः प्राय उदय एव भवति, प्रथमखण्ड इति चरपलानि प्रथमखण्डेन भाज्यानि लब्धस्यार्द्ध वा अथवा चरपलानामर्द्ध प्रथमचरखण्डेन भक्तं लब्धं तुल्यमेव, ततः स्वगुणितेनैव तदेव गुणितं स्वकीयेन षष्ठांशेन विवर्जितं दशभिर्युतं तत्पलकर्णेन गुणितं हृतिः स्यात्, अथाक्षकर्णानयनम्, अक्षप्रभा भुजः शङ्कः कोटिः तद्वर्गपदं कर्णःस्यादितीष्टहरेण भक्तः लब्धमडुलादिरिष्टकर्णो भवति, यथा चरपलानि ८६ प्रथमचरखण्डेन ५५ भजेल्लब्धम् १।३३ अर्द्धम् ४६ अथवा चरपलानामर्द्धम् ४३ प्रथमचरखण्डेन हतं ४६ तुल्यमेव, अस्य स्वगुणितं वर्गः ३५ अयं स्वकीयेन षडंशेन ६ रहितम् २९ दश १० युतम् १० । २९ पलकर्णेन हतमक्षकर्णार्थं पलना ५ । ३० भुजः शङ्कः १२ कोटि भुजवर्गः ३० । १५ कोटिवर्गः १४४ अनयोर्योगः १७४ । १५ अस्य मूलम् १३ । १३ अक्षकर्णः अनेन दशयुतं १० । २९ गुणितम् १३८ । ३३ अयं हृतिरिष्टहरेण भक्तेष्टकर्णोङ्गलादि १४ । ५ रवियुतोनितकर्णहृतेः पदमिति कर्णो द्विस्थ एकत्रद्वादशयुतः २६।५ अन्यत्रोनः २ । ५३ उभयोर्घातस्य ५४ । २० मूलम् ७ | २३ इष्टघटीममये द्वादशाङ्गुलशङ्कोर्द्युतिश्छाया जाता ७।२३ अथ ३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #54 -------------------------------------------------------------------------- ________________ ( ५० ) करणकुतूहलम् । छायात इष्टसमयज्ञानम्, इनद्युतिः श्रुतिविभक्त इति फलपदमिति इनो द्वादश १२ द्युतिश्छाया तयोर्वर्गयोगस्तस्य मूलं कर्णः श्रुतिः शेषा व्याख्या सुगमा ॥ उदाहरणम्, इन १२ वर्गः १४४ छायावर्गः ५४ । ३० अनयोर्योगस्य मूलम् १४ । ७ कर्णः, अनेन हृतिः पूर्वागता १३८ । ३२ अका ९ । ४९ इष्टहरः ९ । ४९ खहरात्पतितः १ । ३७ इदमवशेषसंज्ञकं पृथक् खखनन्दैः ९०० गुणितं १४५५ । ० इदं द्वितीयस्थानस्थितेनावशेषेण १।३७ हीनैः खविषयैः ५० जातैः ४८।२३ भक्तं लब्धस्य ३०|४ मूलं ५/२६ नतं जातं पूर्वागतसमानम् ५। २६ चेत्स्वल्पान्तरं तदा स्वल्पान्तरत्वान्न दोष एवं नतं ५/२६ दिनार्द्धात् १६ २६ शुद्धआतमिष्टकालः ११।१० अथेष्टहारेण हीनस्य खहरस्य यदि शेषकं दिगधिकं दशभ्योऽधिकं स्यात्तदा हर एवं नतं स्यात्, यथेष्टहरेण ० । २६ खहरो ११।२६ हीनः ११।० शेषकस्य दशाधिकत्वादिष्टहर एव ० | २६ उन्नतम्, अनेन हीनं दिनाईम् १६ नततामितिकृतः लघु इत्यमुना प्रकारेण कार्मुकधनुः शिञ्जिनी तयोर्ग्रहकर्मसाधनप्रकारस्तेन विना लघुशीघ्रमिति स्वल्पकर्मणा छायासाधनं कृतमित्यर्थः ॥ १२॥ अथ विषुवत्तादक्षिणतः उत्तरतश्च यैरंशैः राशिप्रचारमार्गास्तेषामंशानां क्रान्त्यंशसंज्ञां तत्परिज्ञानमिन्द्रवज्राद्वयेनाह Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #55 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( ५१ ) स्युः क्रान्तिखण्डानि यमांगरामाः वन्ध्यग्नयो गोनवबाहवश्च । षडश्विनः खेषुभुवो द्विबाणा युक्तायनांशग्रहबाहुभागाः ॥ १३ ॥ तिथ्युद्धृता लब्धमितानि तानि योज्यानि भोग्याहत शेषकस्य । तिथ्यंशकैः क्रान्तिकला भवन्तियुक्तायनांशग्रहगोलदिक्काः ॥ १४ ॥ स्युः कान्तीति - यमाङ्गरामा द्विषष्ट्यधिकं शतत्रयम् ३६२ क्वब्ध्यग्नय एकचत्वारिंशदधिकं शतत्रयम् ३४१ गोनवबाहवो नवनवत्यधिकशतद्वयम् २९९ षट्अश्विनः षट्त्रिंशदधिकशतद्वयम् २३६ खेषुभुवः सार्द्धशतम् १५० द्विबाणा द्विपञ्चाशत् ५२ एतानि षट् खण्डकानि भवन्ति, अथ यस्य ग्रहस्य क्रान्तिश्विकीर्षिता सोऽयनांशैर्युक्तः कार्यस्तदीयभुजस्य शास्ते तिथ्युद्धृताः पञ्चदशभिर्भक्ता लब्धसंज्ञकानि भुक्तखण्डानि योज्यानि तेषां भुक्तखण्डानां योग इत्यर्थः, ततो भोग्यखण्डगुणितशेषांशादेस्तिथ्यंशकेन योगो योज्यस्ताः क्रान्तिकलाः स्युः, युक्तायनांशी ग्रहो यादृशे गोले दक्षिणोत्तरौ तद्वशायादिक सा भवति सायनांशग्रहे दक्षिणगोले दक्षिणा कान्तिः, उत्तरगोलस्य उत्तराकान्तिरित्यर्थः; उदाहरणं यथेष्टकालिकः सूर्यः १ । २१ । ३२ । ५४ अस्य भुजः १ । २१ । ३२ । ५४ अस्यांशाः ५१ । ३२ । ५४ पञ्चदशभक्ता लब्धखण्डानि ३ एषां त्रयाणा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #56 -------------------------------------------------------------------------- ________________ (५२) करणकुतूहलम् । खण्डानां योगः १००२ भोग्यखण्डेन २३६ शेषांशाः ६। ३२ । ५४ गुणिताः १५४५ । २४ तिथि १५ भक्तं लब्धेन १०३ । १ पूर्वखण्डयोगः १००२ युक्तः ११०५। ५१ जाताः क्रान्तिकलाः षष्टि ६० भक्ता अंशादिः १८ । २५ । १ सायनो रविरुत्तरगोले तेनोत्तराः ॥ १४ ॥ अथ खण्डकैविना क्रान्तिसाधनं भुजङ्गप्रयातेनाहभुजांशोननिनाः खनागेन्दवस्तन्नगाश्वांशहीनेत्रिवेदाब्धिभिस्ते । कलाष्टादशोनैर्विभक्ता लवादिर्भवेत्क्रान्तिरेवं विना खण्डकैर्वा ॥ १५॥ खनागेन्दवोऽशीत्युत्तरशतम् १८० सायनांशग्रहस्य भुजांशोननिघाः कार्याः ग्रहस्य भुजांशैरूनाः कार्याः सुजाशेरेव गुणिताः कार्यास्ते पृथगनष्टाः स्थाप्या एकत्र तेश्यः नगाश्वांशैः ७७सप्तसप्ततिभिः ७७ भक्ते लब्धेन रहितैरष्टादशकलोनैः १८ त्रिवेदाब्धिभिरंशैः४४३त्रिचत्वारिंशदधिकैश्चतुःशतैः ४४२। ४२ द्वितीयस्थानस्थिताः भुजांशोननिनाः खनागेन्दवो भाज्या लब्धमंशादिः क्रान्तिः स्यात्, पूर्वोक्तैः क्रान्तिखण्डैर्विना क्रान्तिर्भवतीत्यर्थः, उदाहरणम्, यथा-सायनसूर्यस्य ।।२१॥ ३२।५४ भुजांशैः ५१॥३२।५४ खनागेन्दवः १८० ऊनाः १२८१२७।६ एते भुजांशेरेव ५१॥३२॥५४गुणिताः६६२१ १२८१९ द्विधा एकत्र सप्तसप्ततिभिः ७७ भक्ता लब्धेन ८५ ५९।३५ अष्टादशकलोनास्त्रिवेदान्धयः ४४२।४२ हीनाः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #57 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (५३) ३५६।४२।२५एभिरनष्टाःस्थापिताः६६२१।२८१९ भक्ता लब्धमंशादिक्रान्तिरुत्तरा १८।३३।४५ प्रकारान्तरत्वात्स्वरूपान्तरम् ॥ १४ ॥ अथाक्षांशसाधनं भुजङ्गप्रयातेनाहदशाब्यन्विताऽक्षप्रभाषष्टिभागोऽक्षकर्णान्वितस्तेन भक्ता प्रभा सा। खनन्दाहता दक्षिणाः स्युः पलांशाः पलः संस्कृतः क्रान्तिभागैर्नतांशाः ॥१६॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबुद्धिवल्लभे त्रिप्रश्नता स्फुटक्रिया ॥३॥ स्वीयदेशीयाक्षमा दशाब्धिभिर्दशाधिकचतुःशत्या ४१० युक्ता कार्या ततः षष्टिभिर्भाज्या लब्धेन स्वदेशीयोऽक्षको युक्तो भाजकः स्यात्, खनन्दैनवतिभिर्गुणिताक्षभा भाजकेन भक्ता लब्धेन पलांशा अक्षांशाः स्युस्ते लङ्काया उत्तरतः सदा दक्षिणा एव ते पलांशाः क्रान्तिभागैः संस्कृताः भिन्नदिक्त्वेऽन्तरं समदिक्त्वे योगस्ते नतांशाः स्युः, यथाक्षा ५। ३० दशाब्ध्यन्विता४१५।३० षष्टिभक्ता लब्धम् ६।५५ अक्षकणेन १३।१३ युक्तम् २०१८ हरो जातः, खनन्दैः ९० गुणिता पलभा ४९५ हरेण २०१८ भक्ता लब्धमक्षांशाः २४।३५।९ दक्षिणा एभिरंशैर्भुवः क्षितिजादुच्चः क्रान्तिभागा उत्तराः १८।३३।४५ भिन्नदिक्त्वादन्तरं जाताः नतांशाः ६।१।२४ अक्षांशाधिकत्वादक्षिणाः ॥ १६ ॥ इति करण कुतूहलवृत्तौ त्रिप्रश्नाध्यायः समाप्तः ॥ ३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #58 -------------------------------------------------------------------------- ________________ (५४) करणकुतूहलम् । अथ चन्द्रग्रहणाधिकारो व्याख्यायते तत्रादौ परिपाटी लिख्यते-संवत् १६७७ आषाढादिवर्षे शकः १५४२ मार्गशीर्षशुक्ला १५ पूर्णिमा बुधवासरे घट्यादिः ३८।२४ चन्द्रपर्वविलोकनार्थ श्रीब्रह्मतुल्योपरि गताब्दाः ४३७ अधिमासाः १६२ मासगणः ५४ १४ अवमदिनानि २५४२ उदयेऽहर्गणः १५९८९३ अर्द्धगतियुक्ता औदयिकास्तेन तात्कालिका भवन्ति, अयनांशाः १८१७४२ रामबीजकलाः ३४ सचन्द्रेषु सर्वेषु प्रसिद्धत्वात्कृतं रवेर्मन्दफलमृणम् । ३८१४ गतिफलं धनम् २।१३ चन्द्रमन्दफलमृणम् ४।१९ । ५२ चन्द्रगतिफलं धनं ३९ चरपलानि याम्यगोलत्वाइनानि चरपलान्यस्तकालत्वाहणम् ६ अस्तात्पूर्णिमोत्थघव्यः ११॥ ५२ दिनार्द्धम् १३।११ दिनमानम् २६।२२ राज्यद्धम् १६। ४९ रात्रिः ३३।३८ अथेदं दृष्टमात्रायां तिथौ ग्रहणस्य सम्भवासम्भवज्ञानमुच्यते-पर्वमालिनः " दर्शान्तमेकनाडयूनं गतञ्चार्कान्हिशेषकं । पञ्चायः पूर्णिमान्ते चेदधिकं तत्र पर्वणि" ॥१॥ अथ युक्तमारभ्यते तत्रादौ नतकर्म द्रुतविलंबितत्रयेणाहनतविहीनहतैः खगुणैर्हताः खशरभानुभुवो दशवजिताः । रविहरः सविधोर्विदशांशको निजफलं निजहारहृतं क्रमात् ॥१॥धनमृणं परपूर्वनते खौ शशिनि पूर्वनते स्वमृणे फले । इतरथोभयतोऽपि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #59 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (५५) फलक्षयः स्फुटतरौ ग्रहणेऽथ ततस्तिथिः॥२॥ इति नतं क्रममौर्विकयोदितं क्रमजमेव हि जिष्णुजसम्मतम् । यदपरैः कृतमुत्क्रमजीवया बलनहतकर्म न तन्मतम् ॥३॥ युदलगतघटीनामित्यादिनोक्तेनेति-नतेन हीनैः पुनर्नतेनैव गुणितैः खगुणैस्त्रिंशद्भिः खशरभानुभुवः सार्द्धशतद्वयैकादशसहस्राणि भक्ते लब्धमंशादि दशमी रहितं रविहरः स्यात्, स एव रविहरः स्वदशांशेन रहितश्चन्द्रहरः स्यात्,अथार्कमन्दफलं रविहरेण चेद्भक्तं तदा रविफलं कलादिकं रविनतफलम्५स्यात् चन्द्रमन्दफलं चन्द्रहरेण भक्तं कलादिकं चन्द्रनतफलं स्यात्, रविनतफलं पश्चिमकपालस्थे रवौ धनं पूर्वकपालस्थेऽर्के ऋणम् अर्द्धरात्रान्मध्याह्नपर्यन्तं पश्चिमकपालमित्यर्थः, अथ चन्द्रग्रहणे तु रात्रिरेव दिनत्वेन व्यवह्रियत इति चन्द्रस्य वैपरीत्येन कपालव्यवस्था,मध्याह्नादर्धरात्रपर्यन्तं पूर्वकपालः, अर्द्धरात्रान्मध्याह्नपर्यन्तं पश्चिमकपाल इत्यर्थः, अथ चन्द्रे पूर्वकपालस्थे चन्द्रस्य मन्दफले ऋणे सति नतफलं चन्द्रे धनमर्थात्पश्चिमनते चन्द्रे फले ऋणे सत्यृणम्- इतरथा फले धने सत्युभयतः प्राकपालस्थे परकपालस्थे वा चन्द्रे नतफलमृणम्,एवमेतौ ग्रहणे स्फुटतरौ विधाय ताभ्यामेवात्र तिथिः साध्या । कैश्चिदित्यत्रासकदिदं कर्म कृतं परमनुक्तत्वान्नासकृत्क्रियते, तथा कैश्चिदपि सूर्याचन्द्रमसो क्तिरपि नतेन संस्कृता तच्चैवं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #60 -------------------------------------------------------------------------- ________________ (५६) करणकुतूहलम् । रविगतिफलं रविहरेण भाज्यं लब्धेन रविचन्द्रविगतिरपि संस्कार्या, चन्द्रगतिफलं चन्द्रहरेण भाज्यं लब्धं प्राक्कपालस्थे चन्द्रे गतिफले ऋण भुक्तौ धनम्, अन्यथा ऋणमित्यर्थः । एतन्नतकर्म सूक्ष्ममिच्छतान्यत्रापि तिथ्यानयने सूर्याचन्द्रमसोः पृथङ्गतं विधाय कर्तव्यम्, उक्तं च इदं ग्रहाणां नतकर्म युक्तं स्वल्पान्तरत्वान्न कृतं तदाद्यैरिति ग्रहणदृग्गणितयोरेकत्वप्रयोजनायावश्यं कर्तव्यमिति भावः । इति नतं क्रमज्यानतक्रमं सिद्धान्ते प्रोक्तम्, तदेवानेन प्रकारेण मयोक्तम्, खशरभानुभुव इत्यङ्कानयनं क्रमज्ययोत्पन्नमित्यर्थः । ब्रह्मगुप्ताचार्यस्य मते तदेव सम्मतम्, यत्कैश्विद्वलननतदृकर्म उत्तमज्यया कथितं तदस्माकं न मतम्, चन्द्रमसो दिनं रात्रिरिति वचनात् सूर्यस्य रात्रिदलं चन्द्रदिनार्द्धमिति, रात्रिदलम् १६/४९ इष्टघटी पूर्णिमाघटी ११।५१ उभयोरन्तरम् ४।७७ प्राङ्गतमुनतम् २५ । ३ सूर्यस्य नतार्थ रात्रिशेषे गते वा भवति समये वेज्जन्म तत्तद्वटीभिः संयुक्ते वासरार्द्धे खलु नतघटिकाः प्राकूप्रतीच्यो भवेयुरिति सूर्यस्य २५/३ पश्चिमेऽर्थाच्चन्द्रो तमेव सूर्यस्य नतम् नतेन ४।५७ हीनाः खगुणाः २५/३ नतेनैव ४।५७ गुणिताः १२४|० सूर्यनतेन २५ । ३ त्रिंशद्धीनाः ४ । ५७ सूर्यनतेनैव गुणिता १२ ४ । • एवमेभिः खशरभानुभुवः ११२५० भक्ता लब्धर्मशादि ९० । ४३ । ३२ दशवर्जितम् ८० । ४३ । ३२ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #61 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (५७) रविहरोऽयं स्वदशांशेन ८।४ । २१ ऊनो जातश्चंद्रहरः ७२ । २९ । १२ रविमन्दफलम् । ३८॥ ४ रविहरेणाप्तमंशादि०।०।२८ चन्द्रमन्दफलम् ४ । १९ । ५२ चन्द्रहरेण लब्धम् । ३। ३४ प्राकपालत्वात्फलस्यर्णत्वाद्धनम्, गतेःस्वल्पान्तरत्वान्नतफलमुपेक्षितम्, नतफलसंस्कृतोऽर्कः ८ । ०। ४ । १७ चन्द्रः १ । २७ । ३५। १८ आभ्यां तिथिरेष्या ११ । ३८ ॥ अथ ग्रहाणां तात्कालिकत्वमिन्द्रवज्रयाहयातैष्यनाडीगुणिता धुभुक्तिः षष्टयाहृता तद्रहितो युतश्च । तात्कालिकः स्यात्स्वचरः शशीनो पर्वान्त एवं समलिप्तको स्तः ॥४॥ यातैष्येति-गतगम्येष्टघटीभिर्यहस्य दिनभुक्तिर्गुण्या षष्ट्या भाज्या लब्धेनौदयिको ग्रहस्तात्कालिकोऽन्यो वा गतफलेन रहितो गम्येन युतो वक्रिणि विपरीतमेवं तात्कालिकः स्पष्टौ चरफलेन संस्कृतौ, एवं तात्कालिकौ रविचन्द्रौ कृतौ समलिसको स्तः । अत्र पन्तिघटीकरणे शेषत्यागो भवति, तेन चन्द्रो गतिबाहुल्यादल्पान्तरं भवति, अतो विभान्विन्दोरंशा द्वादशभिर्भाज्याः शेषांशा हरात्त्याज्यास्तेषां कलास्ताभिश्चन्द्रसूर्ययोर्गती पृथक् अत्यन्तरेणाप्तेन कलाफलेन युतौ समन्वितौ समलिप्तिको स्तः । यथैष्यघटीभिः ११ । ३८ रविगति ६१ । २१ गुणिता ७१३ । ४२ षष्टया भक्ता लब्धेन Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #62 -------------------------------------------------------------------------- ________________ (५८) करणकुतूहलम् । कलादिना ११ । ५३ युतः, एवं गम्यघटीभिश्चन्द्रगतिः ८२ ९। ३५ यातघटी ३।११ गुणिते षष्टया भक्ते कलादिफलेन युतौ गम्यत्वात्स्वल्पान्तरत्वाद्विकलाभेदेऽपि न दोषः । अमावास्यायां रविचन्द्रौ राश्यादिसमौ पूर्णिमायां च षड्राश्यन्तरे लवादिसमौ तात्कालिकश्चन्द्रः २। ०।१६।८ सूर्यः । ८। ० । १६ । १० पातः ४ । १ । ३६ । १५॥ ॥ ४ ॥ अथ शरसाधनमुपजात्याहसपाततात्कालिकचन्द्रदोा त्रिनी कृताप्ता च शरोऽङ्गुलादिः । सपातशीतद्युतिगोलदिक्स्यान्मेषादिषड्यं खलु सौम्यगोलः॥५॥ सपातेति तात्कालिकपातेन सहितस्य तात्कालिकचन्द्रस्य भुजज्या कार्या सा त्रिभिर्गुणिता कतैश्चतुर्भिक्ता लब्धमंगुलादिः शरः स्यात् । सपातचन्द्रस्य गोलवशादिग्यस्य तादृशः सपातचन्द्रे सौम्यगोलस्थे सौम्यशरः याम्यगोलस्थे याम्यशरः सगोलः कथं दिगित्याह-मेषादीति-मेषादिराशिष सौम्यगोलः, अपरं तुलादिषङ्गं याम्यगोलः यथा पातः ४।१। ३६।१५चन्द्रः २।०।१६।८संयुतः सपातचन्द्रः६।१।५२ । २३ भुजः ०११॥५२॥ २३ ज्या ३ । ५६ त्रिनी ११ । ४८कताप्ता २ । ५७ शरोंऽगुलादिः सपातचन्द्रो दक्षिणगोले तेन दक्षिणः ॥ ५॥ अथायनज्ञानं प्रकारान्तरेण शरानयनं साढ़ेंन्द्रवजयाह Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #63 -------------------------------------------------------------------------- ________________ गणककुमदकौमुदीटीकासमेतम्। (५९) याम्योऽपरं कर्कमृगादिषटे ते चायन दक्षिणसाम्यक स्तः। खाश्वाः ७० शराङ्गानि ६६ रसेषवो ५६ऽनि वेदाश्च ४३ धिष्ण्यानि २७ खगाः ९ शरस्य ॥६॥ खण्डानि तैः क्रान्तिवदत्र साध्यो बाणः कलादिस्त्रिहृतोऽङ्गुलादिः। मकरादिषटमुत्तरायणं कर्कादिषदं दक्षिणायनं भवति । खाश्वाः ७० शरांगानि पञ्चषष्टिः ६५ रसेषवः षट्पञ्चाशत् ६ अग्निवेदास्त्रिचत्वारिंशत् ४३ धिष्ण्यानि सप्तविंशतिः २७ खगा नव ९ एतानि शरस्य खण्डानि षट्, तैः क्रान्तियत् कान्तिसाधनोक्तविधिना बाहुभागास्तिथ्युद्धता इत्यादिमा कलादिः शरो भवति त्रिभिर्विशक्तेऽगुलादिः स्यात् । अथ सपातचन्द्रः ६ ।। ५२ । २३ भुजः । १ । ५२ । २३ अस्यांशाः १ । ५२ । २३ पञ्चदशभिर्भागोन पतति तेन भुक्तशरखण्डाभावः, भोग्यप्रथमखण्डेन ७० भुजांशाः १। ५२ । २३ गुणिताः १३१ । ६ पञ्चदशभिर्भ लब्धं कलादिः ८ . ४४ त्रिहृतोऽगुलादिः २ । ५५ विधिभेदादल्पान्तरः अंगुलादिशरस्यैवात्रोपयोगस्तस्माद्भुक्तमये सर्वत्र कलादेरुपयोगः ॥ ६ ॥ __ अथ चन्द्रादिविम्बानामंगुलमानमिन्द्रवजार्द्धनोपजतया चाह Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #64 -------------------------------------------------------------------------- ________________ (६०) करणकुतूहलम् । बिम्बं विधोः स्यात्स्वगतियुगाद्रिभक्ता रखेर्दस्रहता शिवाप्ता ॥७॥ विनीन्दुभुक्तिस्तुरगांगभक्ता भूभाकभुक्त्यद्रिलवेन हीना । राहुः कुभामण्डलगः शशांक शशांकगश्छादयतीनबिंवम् ॥८॥ चन्द्रस्य स्फटभक्तिर्यगादिभिश्चतःसप्ततिधि ७४ भक्ता लब्धं चन्द्रबिम्बांगुलानि स्युः, रविस्पष्टागतिर्दनात्यां २ गुणिता शिवैरेकादशभि ११ भक्ता लब्धं रविबिम्बं स्यात् । अथ चन्द्राक्तिस्त्रिगुणा तुरगाङ्गैः सप्तषष्टिभि ६७ भक्ता सूर्यभुक्तेः सप्तांशेन ७ हीना भूभा छायाबिम्बं स्यात् । भूछायायद्विधुकक्षा तावद्वर्तते, यथा चन्द्रगतिः ८ २९ । ३५ युगाद्रि ७४ भक्ता लब्धं चन्द्रबिम्बम् ११ । १२ अंगुलादिः । रविगतिः ६१ । २१ दलहता १२२ । ४२ शिव ११ भक्ता लब्धं रविबिम्बम् ११।९ चन्द्रगतिः ८२९ । ३ त्रिगुणा २४८८ । ४५ तुरगांग ६७ भक्ता लब्धम् ३७ । ३२ रविभुक्तेः ६१। २१ सप्तमांशेन ८।४५ हीनं भूछायाबिम्बम् २८ । २२ । स्वस्वयोजनबिम्बानयनम् । स्वस्वपातकलाभिः कक्षा गुणिता चक्रकला २१६०० भक्ता लब्ध योजनात्मकं बिम्बं भवति । एवं कतरवेविम्बं योजनात्मकम् ६५२२ चन्द्रस्य ४८० एवं सर्वेषां यथास्थानं प्रदर्शयिष्यामः । अथ छादकमाह राहु भामण्डलगश्चन्द्र छादयात, चन्द्रमण्डलगः सूयाबम्बमाच्छादयात। अतश्चन्द्र Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #65 -------------------------------------------------------------------------- ________________ मणककुमुदकौमुदीटीकासमेतम् । (६१) अहे चन्द्रबिम्बं छायं शूमा छादिका। सूर्यग्रहणे सूर्यबिम्ब छायं चन्द्रबिम्बं छादकः ॥ ८ ॥ अथ ग्रासप्रमाणमुपजात्याहयच्छाद्यसंछादकमण्डलैक्यखण्डं शरोनं स्थगित तदाहुः । छन्नं पुनश्च्छाद्यविवर्जितं तत्खच्छन्नमेतनिखिलग्रहे स्यात् ॥९॥ छाद्यच्छादकबिम्बमानयोर्योगस्याई शरेण हीनं स्थगितं ग्रासप्रमाणं छन्नमित्यर्थः। तच्चेच्छरोनं भवति तदा ग्रहणाभावः छन्नं छायमानेन हीनं सदंगुलादिखच्छन्नं स्यात्, एतत्तुल्यमाकाशं बिम्बादुपरि छादयति, परमखच्छन्नं नवांगुलासन्नम्, छन्नं विंशत्यंगुलासन्नम् एतत्सर्वग्रहणे सम्भवति । यथा छायं चन्द्रबिम्बम् ११ । १२ छादकं भूभाबिम्बम् २८ । २२ उत्तयोरैक्याईम् १९ । ४७ यदा शराभावस्तदा परममानैक्यखण्डमंगुलविंशत्यासन्नम् १९॥ ४७ शरेण २। ५७ हीनं स्थगितम् १६। ५० छन्नं चैतच्छायमानेन ११। १२ विवर्जितं जातं खच्छन्नम् ५। ३८ अथ विंशोपकार्थ क्षेपकश्लोकः-"छन्नं नख २० गुणं रुत्वा छायमानेन भाजितम् । छन्नम् १६ । ५० विंशति २० गुणम् ३३६।४० छायेन १११ १२ भक्तं लब्धं विंशोपका भवन्तीति व्यवहारः ३०।३ परमविंशोपकाश्चत्वारिंशदासन्ना भवन्ति ॥ ९॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #66 -------------------------------------------------------------------------- ________________ (६२) करणकुतूहलम् । अथ स्थितिविमर्दे मिन्नजातेरुपजात्याहद्विघ्नाच्छराच्छन्नयुताहतात्पदं खाष्टेन्दुनिघ्नं विवरण गत्योः । भक्तं स्थितिः स्यादटिकादिरेवं खच्छन्नतो मर्दमपि प्रजायते ॥१०॥ पूर्वानीतः शरो द्वाभ्यां गुणनीयश्छन्नेन युतः पुनस्तच्छनेन गुणितस्तस्मात्पदं मूलं ग्राह्यं तन्मूलं खाप्टेन्दुभिरशीत्युत्तरशतेन गुणितं चन्द्रसूर्यस्फुटभुक्त्यन्तरेण भक्तं लब्धं घटिकादिस्थितिर्भवति, छन्नवत्खच्छन्नेनैव विमर्दै भवति, यतो भूभा सूर्यगत्या पूर्वतो यात्यतो रविगतिर्ग्रहीता । यथा शरः२।५७ द्विन्न ५।५४ छन्नेन १६।५२ युत २२॥ ४४ छन्नेनैव गुणितः ३८२।४० मूलम् १९।३४ खाष्टेन्दुभिः १८० गुणितम् ३५२२।० चन्द्रसूर्ययोर्गत्यन्तरेण ७६८।१४ भक्तं लब्धम् ४।३५मध्यस्थितिघटिकादिका, परमास्थितिःपञ्चघटिकासन्ना, एवं खच्छन्नतो मर्दः, द्विगुणशरः ५।५४ खच्छनेन ५।३८ युतः१३।३२ खच्छन्नेन गुणितः ६४। ५८ पदम् ८ खाष्टेन्दुगुणम् १४४० भुक्त्यन्तरेण ७६८।१४ भक्तं लब्धं मर्दघटिका । ५५ परमविमर्दः । घटिकाइयासन्नः॥ १० ॥ अथ ग्रहणमोक्षयोः स्थितिविमर्दानयनं पश्चकालसाधनमिन्द्रवजात्रयेणाहविक्षेपतो नागयुगैर्विभक्ता नाड्यादिकं यत्फलमत्र Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #67 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम्। (६३) लब्धम् । द्विष्ठा स्थितिस्तेन युता विहीना स्यातां क्रमात्स्पार्शिकमोक्षकेते ॥ ११ ॥ ओजे पदे पातयुतो विधुश्चेद्युग्मेऽन्यवं स्थितिवद्विमः । सूर्योदयादस्तमयाच्च गम्यो मध्यो ग्रहः पर्वविरामकाले ॥ १२॥ स्थित्या विमर्दैन च वर्जितेऽस्मिन्स्तःस्पर्शसम्मीलनके क्रमेण । युक्तेऽथ तस्मिन्स्थितिमर्दकाभ्यां मुक्तिस्तथोन्मीलनकं निजाभ्याम् ॥ १३॥ विक्षेपत इति शरात्किंलक्षणान्नागयुगै४८ विभक्ता नाड्यादिकं फलं लब्धं तेन फलेन द्विष्ठा स्थितिरेकत्र युतान्यत्र हीना सती क्रमेण स्पर्शमोक्षयोः स्थिती भवतः, अत्रैतस्मिन्नेव चन्द्रग्रहणे न तु सूर्यग्रहणे चेयदि पातयुतो विधुरोजपदे स्यात्तदैवम्, अथ यदि सपातचन्द्रो युग्मे पदे स्यात्तदा फलयुता मोक्षस्थितिः फलहीना स्पर्शस्थितिर्भवति एवं स्थितिवद्विमर्देऽपि साध्ये, अत्र भास्थे स्पर्शमोक्षशरादेतत्कर्म साधितम्, तद्वचनं च विक्षेपत इति मध्यविक्षेपान भवति, स्वस्वविक्षेपादिति ज्ञेयम्, मध्यविक्षेपादेतत्कर्म कर्तुं न युज्यते यतो मध्यस्थितयोः सममन्तरं न भवति । शरस्यान्यदिक्त्वात्, तस्मात्स्वमौक्षिके ते ॥११॥ स्वविक्षेपादिति सम्भवतीति मया तु वृद्धसम्प्रदायमनुसृत्योदाह्रियते । यथा मध्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #68 -------------------------------------------------------------------------- ________________ (६४) करणकुतूहलम् । शरः २। ५७ नागयुगै ४८ भक्तः लब्धेन । ३ मध्यस्थितिः ४ । ३५ द्विष्ठा ४ । ३५ सपातचन्द्रो विषमे पदे तेन युता सती स्पर्शस्थितिः ४ । ३८ हीना सती मोक्षस्थितिः ४ । ३२ एवं लब्धफलेन • । ३ मध्यविमर्दः । ५५ पुनः सन् १ । ५८ स्पर्शविमर्दः, हीनः सन् १ । ५२ मोक्षमर्दः। सूर्योदयादिति-सूर्यग्रहणे सूर्योदयाचन्द्रग्रहणे सूर्यास्तमयादावि,ऐष्ये पर्वावसानकाले दर्शपूर्णमास्यन्ते स्फुटमध्यपहा स्यात्, चन्द्रग्रहणे स मध्यग्रहः पूर्णमास्यन्तः सूर्यग्रहणे स एव लम्बनसंस्कृतः स्फुटदर्शान्तः, अथ स्पार्शिकस्थित्या स्पार्शिकविमर्दन च वर्जिते हीने पर्वान्ते तिथ्यन्ते यथाक्रमं स्पर्श सम्मीलनकं च स्यात्, अथ निजाभ्यां स्वीयाभ्यां मौक्षिकाभ्यां युक्तेऽस्मिन् पर्वान्तकाले क्रमेण मोक्षसमुन्मीलनकं च स्यात,उभयोश्छायच्छादकयोमण्डले सम्पर्कः सम्मीलनमिति,छायावृत्ताखिलग्रसनंछायबिम्बादर्शनमित्यर्थः। मध्यग्रहमिति यावत्, शराडुलमानेन छादनच्छादनं छन्नमित्यर्थः । तन्मध्यग्रहणमेतस्मादधिकं न छाद्यते इत्युन्मीलनमिति, मध्यग्रहणान्मुच्यमाने छायबिम्बस्पर्शनमात्रं मोक्ष इत्युभयोर्बिम्बयोः पृथग्भावः छायबिम्बाधिको यावद्धासः, स्पर्शस्थित्या ४ । ३८ पर्वान्तकालम् ११ । ३८ हीनोजातः स्पर्शकालः ७ । ० स्पर्शमर्दन १ । ५८ रहितो जातः सम्मीलनकालः ९।४० तिथ्यन्तः ११ । ३८ मोक्ष Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #69 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (६५) स्थित्या ४ । ३२ युक्तो जातो मोक्षकालः १६ । १० स एव पर्वान्तकालः ११ । ३८ मोक्षमर्दन १ । ५२ युक्तो जात उन्मीलनकालः १३ । ३० स्पर्शकालः ७ । ० मोक्षकालः १६ । १० अनयोर्द्वयोरन्तरम् ९ । १० जातस्पर्शमोक्षयोरन्तरकालः घट्यादिः पुण्यकालग्रहस्थितिः ॥ १३॥ अथ वलनानयनमुपजातीन्द्रवज्रोपजात्याहखाङ्का ९० हतं स्वद्युदलेन भक्तं स्पर्शे विमुक्तौ च नतं लवाः स्युः । तज्ज्याहताश्वाक्षलवा विभक्तास्त्रिभज्यया प्रागपरे नते स्यात् ||१४|| सौम्यान्तकाशा वलनं ग्रहस्य युक्तायनांशस्य तु कोटिजीवा बाणैर्विभक्तायनदिक्तथान्यद्भागाद्यमेकान्यदिशोस्तयोस्तु || १५ || योगान्तरज्याहतमानयोगखण्डं त्रिभज्याहृतमङ्गुलाद्यम् । स्फुटं भवेत्तइलनं वीन्द्रोः प्राग्ग्रासमोक्षे विपरीतदिके ॥ १६ ॥ स्पर्शविमुक्ते मोक्षे च यन्नतं तत्खाद्धैर्नवतिभिः ९० स्वदिनार्द्धेन चन्द्रग्रहणे रात्र्यर्द्धेन रविग्रहणे दिनार्द्धन भक्तं नतांशाः स्युः, तेषां नतांशानां ज्यया गुणिताः स्वदेशाक्षांशास्त्रिज्यया विंशत्युत्तरशतेन १२० भक्ता लब्धं स्पर्शमोक्षवलनमंशादिः स्यात्, पूर्वनते प्राक्कपाले सौम्यं वलनम्, अपरनते प्रत्यक्कपालेऽन्तकाशं याम्यं वलनम् । अयनांशयुक्तस्य तात्कालिकग्रहस्य वेश्चन्द्रस्य वा कोटिज्या बाणैः पञ्चभिर्भक्ता Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #70 -------------------------------------------------------------------------- ________________ ( ६६ ) करणकुतूहलम् । लब्धर्मशायमायनं वलनं स्यात्, तच्चायनदिक्, यदि सायनो ग्रहः सौम्येऽयने तदा सौम्यम्, यदि याम्येऽयने तदा याम्यम्, तयोरक्षवलनायनवलनयोरेकदिशि योगो भिन्नदिशि वियोगः कार्यः तस्य योगस्यान्तरस्य च या ज्या तया गुणितं छाद्यछादकमानैक्यार्द्ध विभज्यया भक्तं स्फुटं वलनं भवति, योगपक्षे सैव दिक, अन्तरपक्षेऽधिकवलनसम्बधिनी भवति । तच्च बलनं रवीन्द्वोः प्राग्यासमोक्षे विपरीतदिक्कम् इति प्राग्यासं स्पर्शवलनं रवेर्ग्रहणे विपरीतं देयं याम्यं चेत्सौम्यं ज्ञेयम्, सौम्यं चेद्याम्यमिति, इन्दोर्ग्रहणे मोक्षवलनं विपरीतं याम्यञ्चेत्तदा सौम्यम्, सौम्यं चेत्तदा याम्यम् । विशेषश्चात्र खमध्ये पाताले 'चाक्षजवलनाभावः, वलनं चतुर्विंशत्यंशप्रमाणम्, कर्कादौ मकरादौ च बलनाभावः सदोह्यम्, परमं स्पष्टवलनमङ्गुलपश्चदशासन्नम् । यत्र पट्षष्टिपलांशास्तत्र परमं स्पष्टवलनं विंशत्यङ्गुलमुक्तप्रकारेण भवतीति ज्ञेयम् । इह सममण्डलं द्रष्टुः प्राची, सममण्डलादिष्टे नते काले विषुवन्मण्डलप्राची यावतायनश्चलति तावत्तद्दिकपालोद्भवं ज्ञेयम् । अथ विषुवन्मण्डलात्क्रान्तिमण्डलप्राचीं यावतायनश्चलति तदायनं तहिग्ज्ञेयम् । तयोर्योगवियोगात्स्फुटमिति । सममण्डलात्क्रांतिमण्डलं यावतायनश्चलति तत्स्फुटं वलनमिति । अथ ग्रस्तोदये यस्तास्ते स्पर्शमोक्षवलनानयनमुच्यते रात्रेः शेषे गते वा इत्यादिना जातकवचनान्नतमानीय खाङ्कहतं स्वदिनार्थेन भक्तं लम्बनन Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #71 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (६७) तांशास्तेषां भुजं कृत्वा ज्या साध्या ततः प्राग्वदक्षवलनमानेयम् ।उक्तं च पर्वमालायाम्,—स्वरात्रौ शेषजा नाड्यो युदलं स्पर्शमोक्षयोः । नतं स्यात्स्वदिनं प्राग्वत्तन्नाड्यः षडुणा लवाः ३ तगुजज्या पलांशन्नी त्रिज्याभक्ता लवादिकम् । वलनं स्यादुदग्याम्यं ग्रहणं प्राक्परस्थिते २ पुनरुक्तम्, रात्रेः शेषघटीयुक्तं दिनार्द्ध प्राङ्गतं खेः । रात्रेर्गतघटीयुक्तं दिनार्द्ध प्रत्यङ्गतं रवेः १ दिनशेषघटीयुक्तं निशार्द्ध प्राङ्गतं भवेत् । सूर्योदयागुङ्गिशार्द्ध प्रत्यगिन्दोर्नतं मतम् २ ततः खाङ्काहतमित्यादिकार्यम् | ब्रह्मतुल्यभाष्ये तु ग्रस्तोदये स्पार्शिकनतं यस्तास्ते मौक्षिकं नतम् । स्वदिनार्द्धाद्यावदधिकं भवति तस्य स्वदिना - वशादशान्प्रसाध्य नवते ९० र्विशोध्य तज्ज्यां कृत्वाऽक्षांशैः सङ्गण्य त्रिज्यया भाज्यं तदक्षजं वलनं स्यात् । ग्रस्तोदये सौम्यं ग्रस्तास्ते दक्षिणमिति । एतदुदाहरणं यथास्थानं दर्शयिष्यामः । अस्तात्स्पर्शघटी ७ चन्द्रदिनार्द्धम् १६।४९ अनयोरन्तरं स्पर्शनतं९।४९प्राक् खाङ्काहतं८८३ । ३० स्वदिनार्थेन १६ । ४९भक्तं लब्धं नतांशाः ५२।३२।१३एषां ज्या ९५।२ अनयाक्षांशाः २४ । ३५।९ गुणिताः २३३६ । २८।५८ त्रिज्यया १२० भक्ते लब्धमाक्षजवलनमंशादिः १९ / २८ । १४ प्राङ्गतत्वादुत्तरम्, अथायनांशाःस्पर्शकालः ७यात्येष्यनाडीत्यादिना स्पार्शिकश्चन्द्रः १।२९।११।३८ सायनः २।१७/१९/२० कोटि ०।१२।४।४०ज्या २६ । १बाणैर्भक्ता लब्धमायनं वलनम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #72 -------------------------------------------------------------------------- ________________ ( ६८ ) करणकुतूहलम् । ५।१३ सौम्यायनत्वात्सौम्यम्, आसन्नाक्षयोरेकदिक्त्वा - योग: २४।४०/४० अस्य ज्या ४९ । ५२ अनया चन्द्रभामानयोगखण्डम् १९ ४७ हतम् ९८६ । ३१।४४ त्रिज्यया १२० भक्तं लब्धं स्पष्टवलनमडुलादिः ८/१३/९ मोक्षकालघटी १६।१० चन्द्रदिनार्द्धयोरन्तरं प्राङ्गतम् ० । ३९ खा९० गुणितम् ५८ | ३० चन्द्रदिनार्द्धेन १६/४९ भक्तं लब्धंनतांशाः ३ । २८ । ४३ एषां ज्या७ । १८अनयाक्षांशाः २४ । ३५ । ९ गुणिताः १७९ । २८ त्रिज्यया भक्ते लब्धम् १।२९।४४ प्राङ्गतत्वादुत्तरम् । अथायनम्, मोक्षकालः १६ । १० तात्कालिकश्चन्द्रः २।१।१८।४४ सायनः २ ।१९ / २६ / २६ कोटिः ०।१०।३३।३४ज्या२१।४७ बाणै ५ भक्ते लब्धम् ४ । २१।२४उत्तरायणत्वादुत्तरम्। अक्षजायनयोरेकदिक्त्वाद्योगः ५/५१।८अस्यज्या १२।१७ अनया मानयोगखण्डम् १९ । ४ ७गुणितम् २५६ । १ १ त्रिज्यया १२० भक्तेलब्धं स्फुटवलनम् २।८।५सौम्यम् ॥ १६ ॥ अथ स्पार्शिक मोक्षिकशराविन्द्रवज्रयाहमाध्यः शरस्त्वोजपदोद्भवश्चेत्स्थित्यग्नि३ भागोनयुतो युतोनः । युग्मे विधोर्वा प्रथमान्त्यबाणी चन्द्रग्रहे व्यस्तदिशः शराः स्युः ॥ १७ ॥ माध्य इति मध्यग्रहणकालिकः शरो यदि विषमपदस्थसपातचन्द्रादुत्पन्नस्तदा मध्यस्थितितृतीयभागेनोनो रहितः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #73 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (६९) सन् स्पर्शकालिकः शरो भवति । स्थिते तृतीयभागेन युतो मध्यकालीनः शरोन्त्यकालीनो मोक्षकालीनः शरो भवति । युग्मपदोद्भवश्चेत्तदा स्थितितृतीयभागेन युतः सन्स्पार्शिकः, हीनः सन्मौक्षिकः शरः स्यात् । एवं विधोश्चन्द्रग्रहणे न तु सूर्यग्रहणे । वा अथवा विधोस्तात्कालिकात्सपातचन्द्रात्पथ. मान्त्यवाणौ साध्यौ, ते स्पर्शमध्यमोक्षशराश्चन्द्रग्रहणे परिलेखकर्मणि विपरीतदिशो ज्ञेया नान्यत्र।उक्तं च, "नित्यशोऽकस्य विक्षेपा परिलेखे यथाक्रमम।विपरीतं शशाङ्कस्य" इति। यथा मध्यस्थितिः ४।३५ तृतीयभागेन ११३१ओजपदत्वान्माध्यः शरः २।५७ हीनो जातःस्पर्शशरः१।२६मध्यशरः २॥५७ स्थितितृतीयभागेन १।३१ युतो जातो मोक्षशरः ४।२८इदं कर्म माध्यशरस्यैव । अथ प्रकारान्तरेण स्पार्शिक श्चन्द्रः १।२९।११।३८ तात्कालिकपातेन ४।१।३५।५३ युतः ६।०४७।३१ भुजः ०।०४७।३१ ज्या ११३९ त्रिनी ४।५७ कृताप्ता शरो जातो याम्यः१।१४स्पर्शकालीनः मोक्षकालिकः पातः ४।१।३६।२१ चन्द्रेण२।१।१८।४४ युक्तः ६।२।५५।५ भुजः ०।२।५५।५ ज्या ६।७ विघ्नी १८।२१ कृताप्ता मोक्षशरो दक्षिणः ४॥३५॥० प्रकारान्तरभेदादल्पान्तरम् ॥ १७ ॥ अथ परिलेखमिन्द्रवज्राद्वयेनाहग्राह्यार्द्धसूत्रेण विधायवृत्तं मानैक्यखण्डेन च साधिताशम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #74 -------------------------------------------------------------------------- ________________ ( ७० ) करणकु तूहलम् । बाह्येऽत्र वृत्ते वलनं यथाशं प्राक्स्पार्शिकं पश्चिमतश्च मोक्षम् ॥ १८ ॥ देयं खेः पश्चिमपूर्वतस्ते ज्यावच्च बाणौ वलनाग्रकाभ्याम् । उत्पाद्य मत्स्यं वलनायकाभ्यां माध्यः शरस्तन्मुखपुच्छमूत्रे ॥ १९॥ समे भूतले पदादौ वा ग्राह्यस्य चन्द्रग्रहणे चन्द्रस्य रविग्रहणे रवेः बिम्बमानाङ्गुलस्यार्थेनाभीष्टस्थानकल्पितबिन्दोर्मण्डलं कृत्वा ग्राह्यग्राहकमानयोगार्द्धप्रमाणेन कर्काटकेन सूत्रेण वान्यद्वृत्तं तस्मादेव बिन्दोः कृत्वा तस्माद्विन्दोरुपरि पूर्वापरं तथा दक्षिणोत्तरं रेखाद्वयं कर्तव्यम् । एवं साधितदिक्के बाह्ये:त्र वृत्ते वलनं देयं तच्च यथाशं दक्षिणस्यां याम्यं सौम्यमुत्तरस्याम्, प्राग्यासमोक्षे विपरीतदिक्त्वम् इति पूर्व सम्प्रसाय तत्रापि चन्द्रग्रहणे स्पार्शिकं वलनं प्राचीचिन्हात्, मौक्षिकं पश्चिमचिह्नान्नेयम्, रविग्रहणे तु स्पार्शिकं पश्चिमतो मौक्षिकं पूर्वतः, ततश्चन्द्रग्रहे व्यस्तदिशः शराः स्युरिति पूर्व सम्प्रसार्य स्पार्शिकमौक्षिकवलनाग्रचिह्नाभ्यां स्पार्शिकशराङ्गुलपारमिते शलाके क्रमेण स्वदिगभिमुखे ज्यारूपेण देयः । स्पर्शवलनाग्रात्स्पर्शशरो देयः । मौक्षिकवलनाग्रान्मौक्षिकशरो देयो ज्यावत् । एवं धनुराकारे बाह्यवृत्ते रेखाप्रदेशे शरद्वयायं चिन्हं विधाय मध्यरार्थमाह-उत्पाद्येधि – वलनद्विकान्तरमितादिक सूत्रस्यैकाग्रं स्पर्शवलनस्योपरि धृत्वा तेन विम्बार्द्धं कुर्यात्, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #75 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (७१) अथ मौक्षिकवलनामात्तेनैव सूत्रेण बिम्बार्द्ध कार्य तयोबिम्बायोर्यत्र सङ्गमस्तत्र मुखपुच्छे प्रकल्प्ये। अथ वलनायकायां समतुल्यप्रमाणेन काटकेन वृत्तद्वये कृते वृत्तयोः समासे मत्स्याकार उत्पद्यते तन्मध्यसूत्रे तन्मुखपुच्छसूत्रमिति, तस्य मुखात्केन्द्रव्यापिनी पुच्छपर्यन्तं रेखां कृत्वा ॥ १४ अथ स्पर्शादिस्थानमुपजात्याहकेन्द्राद्यथाशं स्वशरारकेभ्यो वृत्तैः कृताहरुखण्डकेन । स्युः स्पर्शमध्यग्रहमोक्षसंस्था माङ्कने न्मध्यशराग्रचिन्हात् ॥२०॥ केन्द्रादिति-तस्मात्केन्द्रान्मध्यस्थितबिन्दोर्मध्यशरः स्वदिगभिमुखो देयः, एवं शरत्रयायं चिन्हयित्वा रविग्रहे ग्राहकस्य चन्द्रस्य खण्डकेन चन्द्रग्रहणे भूभायाःखण्डकेन माना न तत्केन्द्रादिति-कर्काटकेन स्पर्शशरचिन्हाद्वृत्तं कुर्यात् । तदश्यन्तरे ग्राह्यवृत्ते यत्र स्पृशति तत्र स्पर्शो ज्ञेयः; एवं मौक्षिकशरामकतवृत्तसम्पर्कान्मोक्षस्थानं ज्ञेयम्, मध्यशरायकतवशान्मध्यग्रहणसंस्थानं ज्ञेयम्, तत्र यदा मध्यग्रासो प्राह्यबिम्बमुल्लंघ्य यावदहिःपतति तावदाकाशं गृह्यते तत्र सर्वग्रहणं ज्ञेयम्, यदा तु ग्राह्यबिम्बैकदेशे गृह्णाति तदा तावदेव खण्डनहणम्, यदा याह्यं न स्पृशति तदा ग्रहणाभावः ॥ २०॥ अथ सर्वग्रहणोपयोगमिष्टपासं चेन्द्रवज्रात्रयणाह Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #76 -------------------------------------------------------------------------- ________________ (७२) करणकुतूहलम् । आद्यन्त्यवाणाग्रगते च रेखे ज्ञेयाविमौ प्रग्रहमुक्तिमाग्ौ । मानान्तरार्दैन विलिख्य वृत्तं केन्द्रेऽथ त न्मार्गयुतद्वयेऽपि ॥२१॥ भूभाईसूत्रेण विधाय वृत्ते सम्मीलनोन्मीलनके च वेद्ये । मार्गप्रमाणे विगणय्य पूर्व मार्गाङ्गुलनं स्थितिभक्तमिष्टम् ॥२२॥ इष्टाड्डलानि स्युरथ स्वमार्गे दद्यादमूनिष्टवशात्तदये। वृत्ते कृते ग्राहकखण्डकेन स्यादिष्टकाले ग्रहणस्य संस्था॥२३ ॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबुद्विवल्लभे शशाङ्कपर्वसाधनम् ॥ ५॥ अथ मध्यशरामबिन्दोः स्पर्शाग्रपर्यन्तं रेखां लिखेत्स ग्राहकस्य ग्रहणमार्गः, यतो मध्यशराग्रचिह्नादेव मोक्षशरामपर्यन्तं रेखां कुर्यात्स मोक्षमार्गः, शरत्रयं स्पर्शिनी सा रेखा धनुराकारा भवति,मानान्तरार्द्धनेति-ग्राह्यग्राहकमानयोरन्तरस्य यदर्द्ध तत्पमितेन कर्काटकेन केन्द्रे वृत्तं कुर्यात, तस्य वृत्तस्य पूर्वविहितग्रहमार्गरेखायाश्च यत्र योगस्तत्र भूच्छायामानाईमिति कर्णाटकेन वृत्तं कुर्यात्, तद्बाह्यवृत्तं यत्र स्पृशति तत्र सम्मीलनमोक्षासनम्, सम्मीलनमिति वृत्तमोक्षमार्गयोर्यत्र योगस्तत्र भूच्छायामानार्द्धमिति कर्नाटकेन वृत्ते कते तेन ग्राह्यासंस्पर्शात् सम्मीलनं ज्ञेयम्, स्पर्शासन्नमुन्मीलनमिति विशेषा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #77 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( ७३ ) श्वात्र च्छादकार्द्धसूत्रेणेति नोक्तं भूभयैवोक्तं तस्मात्सूर्यग्रहणे सम्मीलनोन्मीलनयोरभावेो ज्ञेयः । कदाचित्स्वल्पान्तरमुच्यते तथापि बिम्बयोग एव भवति तत्तु खच्छन्नम्, उभयोश्छाद्यच्छादकयोर्बिम्बसाम्यात् । अथेष्टयासमोक्षग्रासः ॥ मार्गेति । कश्वित्पृच्छति स्पर्शकालादनन्तरमभीष्टकालगते मोक्षकाला - त्पूर्व वाष्टकाले कियान्यासस्तदा ग्रासमार्गरेखा मोक्षमा'गैरेखाङ्गुलैः परिमीय तैर्मार्गाङ्गुलैरिष्टकालं गुणयेत्, ततः क्रमेण स्पर्शस्थितिमोक्षस्थितिघटिकाभिर्गुणयेत् तन्मितानीष्टाङ्गुलानि तान्यङ्गुलानि यथेष्टं स्वमार्गे दद्यात् यथेष्टग्रास इष्टस्पर्शशरात्स्पर्शे मार्गे मोक्षशरान्मोक्षमार्गे इष्टाङ्गलैश्चिन्हं कृत्वा तदग्र इष्टाङ्गुलायचिन्हे ग्राहकमानार्डेन वृत्ते यावद्वाह्यमाच्छायते तावदिष्टकाले ग्रहणस्य संस्थानं ज्ञेयम् । यथा स्पर्शादिष्टघटी १ स्पर्शमानाङ्गुलैः १९ गुणितैः १९ स्पर्शस्थित्या ४ | ३८ भक्ताल्लब्धम् ४।६ इष्टाङ्गलानि । अथ परिलेखं विना स्पर्शमध्यमोक्षज्ञानमुच्यते -"सौम्यांशे यदि शायकोऽनलदिशि प्राच्यां शशाङ्कग्रहश्छन्नं पूर्वमथान्तकस्य दिशि तन्मुक्तिः क्रमाद्रक्षसाम् । याम्यश्चेद्विशिखस्तदेन्द्रककुभःस्पर्शः पुरारेर्दिशि च्छन्नं सौम्यदिशीदमुक्तमनला मुक्तीरिमाः स्युः क्रमात् " इति ॥ १ ॥ यया ग्राह्यार्द्धम् ५/३६ मानैक्यार्द्धम् १९ ४६ स्फुटं स्पर्शवलनं सौम्यम् ८।२१।३ स्पष्टं मोक्षवलनं सौम्यम् २।८ परे Shree Sudharmaswami Gyanbhandar-Umara, Surat ܕ www.umaragyanbhandar.com Page #78 -------------------------------------------------------------------------- ________________ (७४) करणकुतूहलम् । दक्षिणे स्पर्शशरः।।१६मध्यशरः२।२७मोक्षशरः४।४८परः उत्तराभूच्छायामानार्द्धम् १४।११मानार्द्धम्८।३५एवमत्र निपुणेन विचार्य परिलेखो विधेयः।अथ ग्रस्तोदये चन्द्रस्पर्शनतायो दाहरणम् शके १५२८ भाद्रपदपूर्णिमायांशनौ २६।३३अब्दाः ४२३अधिमासाः१५७।अवमानि२४५९ अहर्गणः१५४६ ९५०औदयिकोमध्योऽर्कः५।७।५९चन्द्रः१०२५।।३।३४ उच्चम् २।२२।३६।४४पातः ६।२६।३।५४ औदयिकाःस्वदेशीयाः, चन्द्रस्य रामबीजम् ०।१५।० रवर्मन्दफलमृणम् २।८।१२ चन्द्रमन्दफलं धनम् ४।२७।३४ स्पष्टोऽर्कः ५।४।५७।० चन्द्रः१०।२९।२७।५अयनांशाः१८।३।२७ चरपलान्यृणानि १२ रविगतिः ५८।३५चन्द्रगतिः ८१९। चरपलसंस्कृतदिनाईम् १५॥१२ रात्र्यद्धम् १४१४८ एण्या तिथिः २६।२२ दिने पूर्णिमायां यातत्वान्नतफलार्थम्, नतानयनम्, दिनशेषघटीयुक्तमिति दिनशेषः ४।२२राव्यर्दम् १४।४८ अनयोर्योगः १९। नतं प्राक्, एतावता मध्यान्हांशुमतार्थ एव विवरेत्यादिप्रकारेण सूर्योन्नतमेव चन्द्रनतम् ततो नतविहीनहतैरित्यादिना नतफलं सूर्यस्य धनम् ०।२।५५ चन्द्रनतफलमृणम् ०।६।४६नतफलसंस्कृतो मध्यग्रहणकालः समकलः सपातात्कालिकत्यादिना शराऽङ्गलादः २।२४ ऋणे चन्द्रबिम्बम् ११३४ भूना २८१० छन्नम् १७।१८ स्थितिः ४।३७ ऋणम्, अथ स्पर्शनतार्थमुदयाद्गतघट्यादि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #79 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (७५) २२०२१ समये स्पर्शस्तेन दिनशेषः ८।३० चन्द्रस्य रात्रिशेष एवेत्यादिवत् २१ रात्रिशेषघट्यः ८।३ चन्द्रदिनाईम् १४।४८ अनयोर्योगः २२।५१ स्पर्शन प्राक् खाडैर्गुणितम् २००६।३० युदलेन १४।४८ भक्तं नतांशाः १३८।५७१९ राश्यादि४।१८।५७।९भुजः१।११।२।५१ ज्या ७८।३४ अक्षांशाः २४।३५।९ गुणिता १९३१।१०। ३७ त्रिज्यया १२० भक्तं लब्धमाक्षवलनमुत्तरम् १६।५ भाष्यप्रकारे तु नतात् २२१५१ दिनार्द्धम् १४।४८ शुद्धम् ८।३ खाडैर्गुणितम् ७२४।३० अक्तं चन्द्रदिनार्द्धन लब्धं नतांशाः ४८।५७ नवतेः शुद्धाः ४११३० पूर्व जांशसहशमतः प्राग्वद्वलनमिति, अन्यत्यागवत्कार्यमिति तद्विशेषत्वादलनबोधाय दर्शितम्, सुबुद्धीनामनवगतं किञ्चिन्नास्ति, एवं प्रस्तास्तेऽपि नतदिक् स्वयमूह्यम्, सूर्यग्रहणेऽपि यस्तोदये प्रस्तास्ते वक्तव्यं तदिक्साधनम् । इति श्रीकरणकुतूहलवृत्तौ चन्द्रग्रहणाध्यायश्चतुर्थः॥४॥ अथ सूर्यग्रहणाधिकारी व्याख्यायते तत्रादौ परिपाटी लिख्यते__ संवत् १६५७ आषाढकृष्णे वर्षे शके १५२२ प्रवर्तमाने लौकिकश्रावणवधामायां चन्द्रे २८।४६अत्र दिने सूर्यपर्वविलोकनार्थं गताब्दाः ४१७ अधिमासाः १५४अवमानि ९४२३ औदयिकोऽहर्गणः १५२४३६ रामबीजादिबीजदेशान्तरशुद्धा मध्यमाः, सूर्यः ३।०।३६।३२ चन्द्रः २।२९ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #80 -------------------------------------------------------------------------- ________________ ( ७६ ) करणकुतूहलम् । |४०|२३ उच्चम् ६।११/२/५६ पातः २ /२६ | २० चन्द्रे रामबीजं कलाद्यर्णम् १५ रविमन्दफलमृणम् ० |२८|३६ स्पष्टोऽर्कः ३ । ०।६।३४ चन्द्रमंदफलं धनम् ४।४१।५० स्पष्ट चन्द्रः२।२४।१।५७पातः २।२६।५५अयनांशाः १७/५७ । २० चरमलानि १०३ ऋणमतस्तिथिघटी एष्या २८|४६ दिनार्द्धम् १६ | ४३ दिनम् ३३।२६ रात्र्यर्द्धम् १३/१७ रात्रिः २६ । ३४ दलगतघटीनामिति, दिनार्द्धम् १६।४३ गतघटी २८ ।४६ अनयोरन्तरं पश्चिमनतम् १२ । ३ चन्द्रस्य सहचरत्वं तुल्यमेव यदा रात्रावमावास्यान्तो भवति तदा रात्रिशेषघटीयुक्तमित्युक्तवन्नतं साध्यम् । अथ नतफलार्थं नतविहीनहतैरित्यादिना नतेन १२।३ खगुणा हीनाः १७ | ५७ नतेनैव १२ । ३ गुणाः २१६ एभिः खशरभानुभुवः ११ २५० भक्ता लब्धम् ५२/५ दश १० रहितं जातो रविहर: ४२/५ असौ ४२।५ स्वदशांशेन ४ । १२ हीनो जातींशादिश्वन्द्रहरः ३७/५२ निजफलं निजहारहृतमिति सूर्यनतफलं कलादि ० |४० चन्द्रनतफलं कलादि ७।२२ रवौ पश्चिमन - तत्वाद्धनं नतफलसंस्कृतो रविः ३|०/७/१४ चन्द्रस्य पश्चिमनतत्वाच्चन्द्रे२।२४।१।७ऋणं नतफलसंस्कृतश्चन्द्रः २।२३ | ५३।४५|अथ भुक्तेर्नतफलानयनमाह रविगतिफलम् २।५५ हारेण ४२।५ हृतं फलं विकला ३ रविवद्धुक्तौ संस्कृते जाता रविगतिः ५६ । ५८ चन्द्रस्य गतिफलम् २९ । १५ धनं हारेण भक्तं लब्धं कलादि ०।४६ अपरकपालत्वाद्भुतौ ८१९/५० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #81 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (७७) मणं नतफलसंस्कृता चन्द्रस्य गतिः८१८१४ अतः स्पष्टातिथिरमावास्या एष्या घटयः २९।२४ एतत्कालिकाः यातैप्यनाडीगुणितायुभुक्तिरित्यादिना जातौ समकलौ, एवं सर्वत्र ज्ञेयं धीमता। अथ प्रस्तुतमारभ्यते नतोत्रतभागान् त्रिभोनलग्नस्येन्द्रवनयाहदर्शान्तकाले त्रिभहीनलग्नं कार्य चतत्क्रान्तिपलान्तरेक्यम् । भिन्नैकदिक्त्वे नतभागकाः स्युः खाङ्कच्युतास्ते पुनरुन्नतांशाः॥१॥ दर्शान्तेति। तात्कालिकोऽर्क इत्यादिनामावास्यान्तकालीन लग्नं संसाध्य राशित्रयेण हीनं कार्य तेन वित्रिमलग्नेन समश्चेदर्शान्तकालिकः सूर्यो भवति तदा लम्बनाभावः, वित्रिनलमादूनेऽधिके वा खौ लम्बनं स्यादिति ज्ञेयम्, विशेषोऽत्र वित्रिभलमशब्देन दशमं भलमं ततश्चानीतं सम्यग्वलनं भवति, सूर्यसिद्धान्तादौ दशमादेव साधितं यतो मध्यान्हसमान्ते दर्शान्ते नताभावात्सूर्य एव दशमो भावस्तदा लम्बनस्याभावः, वित्रिभादानीतं कदाचिन्मध्यान्हासन्नकाले ग्रहणादिकं न मिलति तदा दशमादानीयते तदेव वास्तवं परं ग्रन्थकता कदाचिदपेक्षया . स्थूलपक्षोऽप्यङ्गीकृतः, यदालग्ने राशिवयं न शुध्यति तदा चक्र दत्वा विशोधयेत् । उक्तं च भत्रयं चेन्न शुध्येत चक्र दत्वा विशो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #82 -------------------------------------------------------------------------- ________________ ( ७८ ) करणकुतूहलम् । I धयेत् । सूर्यानस्तदा वाच्यो वित्रिभस्त्वधिकोऽपि सन् १ अथ वित्रिभलग्नस्य सायनांशस्य क्रान्तिः कार्याशादिस्तस्याः क्रान्तेः स्वदेशीयांशानां भिन्नदिक्त्वेऽन्तरमेकदिक्त्वे योगः कार्यस्तेषां दिगन्तरेऽधिकस्यैव दिक, योगे सैव विनतांशाः स्युस्ते नतांशाः खाद्धेभ्यो नवतिभ्य ९० श्रयुताः शेषमुन्नतांशाः स्युः । तथा तात्कालिको रविः ३ । ० । ३५ । ८ दर्शान्तघटी २९ । २४ अत्र सुखादुत्क्रमलग्नं सायनम् ८ । २५ । १४ । ५८ वित्रिभम् ५। २५ । १४ । ५८ अस्मात्प्राग्वत्क्रान्तिरंशादिः १ । ५४ । ५८ उत्तराः, सीरोह्यामक्षांशाः दक्षिणाः २४ । ३५ । ९ भिन्नदिक्त्वादनयोरन्तरं जाता नतांशाः २२ । ४० । ३२ अक्षांशशेषत्वादक्षिणाः, यतोऽक्षांशाः सदैव दक्षिणा भवन्ति नवति ९० भ्यः शुद्धा जाता उन्नतांशाः ६७ । १९ । २८ ज्या ११० । ३५ नतांशज्या ४६ । ५ ॥१॥ अथ लम्बननत्योरानयनं वंशस्थद्वयेनाह - त्रिभोनलग्नार्कविशेषशिञ्जिनी खरामभक्ता घटिकादिलम्बनम् । तदुन्नतज्या निहतं नखेन्दुभिर्हतं स्फुटं स्यात्खमृणं तिथौ क्रमात् ॥ २ ॥ त्रिभो - नलग्नाधिकहीनके खेस्ततोऽसकृल्लग्नविलम्बनादिकम् । नतांशजीवार्कलवान्विताष्टहृन्नतांशदिकू चांगुलपूर्वका नतिः ॥ ३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #83 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (७९) वित्रिभलग्नदर्शान्तकालीनसूर्ययोर्विवरस्य या ज्या सा खरामै ३० हृता भक्ता लम्बनं घट्यादि मध्यलम्बन स्यात्तदुन्नतांशज्यया गुणितं नखेन्दुभि १२० जेल्लब्धं स्फुटं लम्बनं भवति, तत्स्पष्टलम्बनं वित्रिो रवेरधिके तिथौ दर्शान्ते धनम्, रवेहींने वित्रिनलग्ने तथर्णमेतावता पूर्वकपाले खावृणं पश्चिमकपाले धनमिति निर्णीतिज्ञेया, त्रिभोनलग्नेऽधिक इति लक्षणे कदाचित्पूर्वकपालेऽपि धनं पश्चिमकपालेऋणमिति सम्भवति तस्मायुक्तिसहायपक्षोऽसौ न भवति । मध्यलग्नसमे भानौ हरिजस्य न सम्भव इत्यादिपक्षो युक्तिमान दृश्यते । परन्तु यद्यत्पद्यैर्महद्भिरङ्गीकतं तदस्मदायेरप्येवं व्याख्येयमेवमसकत्ततो लम्बनसंस्कृततिथिर्लनं साध्यमेवं पुनरपि यावस्थिरं लम्बनं स्याद्यथा सायनं वित्रिभम् ५। २५। १४ । ५८ सायनोऽर्कः ३। १८ । ३२ । २८ अनयोरन्तरम् २।६। ४२ । ३० अस्य भुजज्या ११०॥ २ खरामभक्ता लब्धं घटिकादि ३ । ४० एतन्मध्यलम्बनं तदुन्नतज्यया ११० । ३५ गुणितम् ४०५ । २८ नखेन्दुभिर्भक्तं लब्धं लम्बनम् ३ । २ रवेः सकाशात्रिभोनलगमधिकं पश्चिमकपालत्वाच्च दर्शान्ते २९ । २४ धनं जातम् ३२ । ४६ एवमसकत् ३२ । ४६ यातैष्यनाडीत्यादिना रविफलम् ३१ । ६ औदयिके सूर्य धनं कृतमथवा लम्बनेन संगुण्य षष्टया विभज्य लब्धं कलादि समकलसूर्यमध्ये लब्धं धनं कार्यमणे लम्बने हीनं कार्यमिति कते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #84 -------------------------------------------------------------------------- ________________ (80) करणकुतूहलम् / तात्कालिकः सूर्यः 3 / * / 38 / 20 सायनः 3 / 18 // 35 // 40 दर्शान्तः 32 / 46 अस्माल्लनं कार्यम् 9 / 14 / 39 / 37 वित्रिभम् 6 / 14 / 39 / 37 अस्मात् कान्तिः 5 / 53148 याम्या नतांशाः 30 / 28 / 57 उन्नतांशाः५९।३१।३ एषां ज्या 103 / 25 सायनयोर्वित्रिभसूर्ययोरन्तरम् 2 / 26 / 3 / 57 अस्य ज्या 119 / 22 खराम 30 भक्ता घटिकादिलम्बनं मध्यमम् 3 / 59 प्राग्वस्पष्टम् 3 / 25 पश्चिमकपालत्वात्तिथौ 29 / 24 धनम् 32 / 49 उत्तरे तात्कालीनो रविः 3038 / 22 सायनः 3 // 18 // 35 // 42 सायनलमम् 9 / 14 / 57 / 21 वित्रिभम् 6 / 14 / 57 / 21 कान्तिः६।०५६ दक्षिणा नतांशाः 3036 / 5 याम्या उन्नतांशाः 59 / 23 / 55 नतज्या 61 / 1 उन्नतज्या 103 / 16 वित्रिभसूर्ययोरन्तरम् 2 / 26 / 21 // 39 अस्य ज्या 119 / 16 खराम 30 भक्ता घटिकादिलम्बनम् 3 / 58 स्पष्टलम्बनम् 3 / 25 जातं स्थिर लम्बनम् 3 / 25 दर्शान्ततिथौ 29 / 24 धनं जातः स्थिरो दर्शान्तः 32 / 49 मध्यग्रहणकालोयम् / अथ नत्यानयनम्। नतांशजीवेति नतांशानां ज्या स्वदशांशेनान्विताष्टभक्ता लब्धनतांशानां दिगेव दिग्यस्याः सा नतांशदिक्, यथा स्थिरलम्बनानयनमङ्गुलाया नतिः स्यात् नतांशदिक् नतांशाः 30 / 3 6 / 5 एषां ज्या 61 / 1 इयं स्वदशांशेन 5 / 5 युक्ता 666 अष्टभिर्भता लब्धम् 8 / 15 इयमडुलाया नतिः सदैव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #85 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् / (81) दक्षिणा, उदयास्ते परमलम्बनं घटिकाचतुष्टयम् 4 परमनतिरडुलाया 16 // 55 // 2 // 3 // अथ सकृत्प्रकारेण लम्बनानयनं वसन्ततिलकाद्वयेनाहसप्तादयः कुमनवोऽष्टधृती नवेन्दुदना शरत्रियमलाः खजिनाश्च पिण्डाः / षट्न्यश्विनो जिनयमा द्विशती त्रिभोनलग्नार्कयोर्विवरभागमितेर्भवाप्ताः // 4 // पिण्डोगतस्त्वगतयातवियोगनिनशेषेशभागरहितः सहितश्च भोग्ये। उनाधिके खरसहत्खलु लम्बनं वा प्राग्वत्स्फुटः सकृदतो नतिरन्यलग्नात् // 5 // सप्तेति / 77 / 141 / 188 / 219 / 235 / 240 / 23 6 / 224 / 200 इत्यादयो नव लम्बनपिण्डा एकादशैकादशान्तरितभागानामसरुत्साधितलम्बनस्य पानीयपलानीत्यर्थः। यदा त्रिभोनलमार्कयोरन्तरं षट्षष्टिभागा भवन्ति तदा परमं लम्बनमसकत्कर्मणा साधितं घटीचतुष्टयात्मकमुपचयात्मकमुत्पद्यते ततः परमोपचयात्मकमेकादशभिरंशैरष्टौ खण्डकानि भवन्ति तेन नवमः पिण्डो नवत्यंशा द्वितीयमुक्तम्, अथ गणितागतपर्वान्तकालीनत्रिभोनलमार्कयोर्विवरस्यान्तस्य भुजभागेयो भवरेकादशभक्तेश्यो यल्लब्धं सत्संख्यः पिण्डो गतः उक्तं च करणप्रकाशे वित्रिभलमार्कान्तरभुजभागोननरद वो भक्तामाष्टककुभिः सकता लम्बननाड्यः स्फुटाःप्राग्वत् // 1 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #86 -------------------------------------------------------------------------- ________________ (82) करणकुतूहलम् / / अथ गतगम्यपिण्डान्तरेण गुणिताच्छेषादेकादशभिर्भक्तेन गतपिण्डोयु गम्ये पिण्डेऽधिक सति गम्ये पिण्डे हीने रहितः एवं संस्कृते गते पिण्डे खरसैर्भते लब्धं मध्यमलम्बनं प्राग्वत, तदुन्नतज्यानहतं नखेन्दुभिर्भक्तमित्यादिना कार्यमेवं सकदेवैक वारमपि भवति, अतो लम्बनसंस्कृततिथ्यन्तकालीनलमान्नतांशादिक्रमेण नतिः साध्या यथा दर्शान्तकालीनवित्रिभलमार्कयोरन्तरम् 26 / 42 / 30 भुजभागाः६६ एकादशभक्ता लब्धं 6 षष्ठो गतः 240 गम्यः 236 पिण्डयोरन्तरेण 4 शेषांशादि 0 / 42 / 27 गुणितम् 2 / 50 एकादशभक्तं लब्धेन 0 / 15 / 27 गतपिण्डे गम्यपिण्डस्य हीनत्वादीनम् 239 / 44 / 33 षष्टिभक्ते लब्धं मध्यमलम्बनम् 3 / 59 वित्रिभन्मोत्पन्नोन्नतज्यया 110 / 35 गुणितम्४४०।२९ नखेन्दुभक्तं जातं घव्यादिलम्बनं सकस्थिरं रवेः सकाशादधिकं वित्रिमं तस्माद्धनम् // 40 दर्शान्ततिथौ 29 / 24 युक्तं जातः स्थिरो ग्रहणस्य मध्यकालः 33 / 4 नतिरन्यलमादिति मध्यग्रहणसमयिकः 33 / 4 सूर्यः 3 / 0 // 38 // 37 लमम् 9 / 16 / 26 / 7 वित्रिभम् 6 / 16 / 26 / 7 कान्तिः 6 / 46 / 37 नतांशा याम्याः 31 / 9 / 40 ज्या 61 // 58 स्वद्वादशांशेन 5 / 9 युक्ता 67 / 7 अष्टमक्ता८।२३इयं नतिः सकप्रकारेण लम्बने कत उपयोगिनी ज्ञेया // 5 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #87 -------------------------------------------------------------------------- ________________ 3 गणककुमुदकौमुदीटीकासमेतम् / (83) अथ मध्यस्थित्यानयनमिन्द्रवज्राद्वयेनाहस्पष्टोऽत्र वाणो नतिसंस्कृतःस्याच्छन्नंततःप्राग्वदतः स्थितिश्च / स्थित्योनयुक्ताद्गणितागताच तिथ्यन्ततो लम्बनकं पृथक्स्थम् // 6 // स्वर्ण च तस्मिन्प्रविधाय साध्यस्तात्कालिकः स्पष्टशरः स्थितिश्च / तयोनयुक्ते गणितागते तत्स्वर्ण पृथक्स्थं मुहुरेवमेतौ // 7 // स्पष्ट इति स्थिरलम्बनसंस्कृततिथ्यन्तकालीनसपातचन्द्राज्जातः शरो नत्या संस्कृत एकदिक्त्वे युतिः भिन्नदिक्त्वेऽन्तरं स स्पष्टशरः स्यात्, स्पष्टशरेणैव प्राग्वच्छन्नं साध्यं स्थितिश्च साध्या यथा सकृत्प्रकारेण तिथ्यन्तः 32 / 49 तत्समयिकश्चन्द्रः३।१।२।४६। पातः 2 / 26 / 21 / 38 अनयोर्योगः 5 / 27 / 43 / 24 भुजः 0 / 2 / 16 / 36 ज्या 4 / 46 त्रिनी 14 / 18 कता 4 ता 334 शरोऽडुलादिरुत्तरः नतिर्याम्या 8 / 15 भिन्नदिक्त्वात्तयोरन्तरं जातः स्पष्टशरो याम्यः 4 / 41 अथ बिम्बानयनम् / बिम्बं विधोरिति चन्द्रगतिः 81914 युगाद्रि 74 भक्ता जातं चन्द्रबिम्बम् 1114 अडुलादिरविगतिः 56 / 58 द्विघ्नी 113 / 56 शिवा 11 ला रविबिम्बम् 10 / 21 सूर्यग्रहे छायः सूर्यः 10 / 22 छादकश्चन्द्रः 11 / 4 अनयोरैक्याईम् 10 / 42 शरेण 4 / 41 हीनम् 6 / 1 इदं स्थगित छन्नं विश्वाकरणार्थ छन्नं ६।नख Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #88 -------------------------------------------------------------------------- ________________ (84) करणकुतूहलम् / 20 गुणम् 120 / 20 छायेन १०।२१अक्तं विश्वा१११३७ अथ स्थित्यानयनम् दिनाच्छरात् 9 / 22 छन्नेन 6 / 3 युता 15 / 23 हतात् 92 // 33 मूलम् 9 / 37 खाष्टेन्दु 180 // 1733 / 0 चन्द्रार्कयोर्गत्यन्तरेण 762 / 6 भक्तं घटिकादिकं स्थित्यर्द्धम् २।१६प्रायशः सूर्यग्रहणे विमर्दानावः॥७॥ अथ स्पर्शमोक्षमिन्द्रवज्रानोपजात्या चेन्द्रवजयोपदिश्योपजात्याहस्यातां स्फुटौ प्रग्रहमुक्तिकालौ सकृत्कृते लम्बनके सकृत्स्नः / तन्मध्यकालान्तरगे स्थिती स्फुटे शेषं शशाग्रहणोक्तमत्र हि // 8 // सकस्थित्येत्यादिना गणितेन तिथ्यानयनप्रकारेणागतस्तिथ्यन्तः स्पर्शकाले साध्ये स्पर्शस्थित्योनः कार्यः मोक्षे साध्ये मोक्षस्थित्या युक्तः कार्यस्तादृशात्तिथ्यन्तात्पूर्वोक्तप्रकारेण लम्बनं संसाध्यं द्विःस्थाप्यः एकस्मिन् स्थितिलम्बनं तस्मिन् तिथौ हीनयुक्ते तिथ्यन्ते स्वमृणं प्राग्वद्विधेयं तस्मात्तात्कालिकः स्पष्टः शरः स्थितिश्च कार्यातया स्थितया स्थित्या स्पर्शमोक्षयोरूनयुक्ते गणितागततिथ्यन्ते द्वितीयस्थानस्थितं लम्बनं स्वमृणं कार्य तस्मात्पुनर्लम्बनं स्फुटशरः स्थितिश्चेत्येवमसकयावदवशेषः स्यादेवं ग्रहमुक्तिकाले स्फुटौ स्तः, यदि सकृतिधिना लम्बनं तदा सकदेवायातौ प्रग्रहमुक्तिकालौ स्तः, तयोः स्पर्शमुक्तिकालयोःमध्यग्रहणकालयोXअन्तरे तद्गते स्पर्शमोक्ष Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #89 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् / (85) स्थिती स्फुटौ स्तः, स्पर्शकालमध्यकालयोरन्तरं स्पर्शस्थितिः मोक्षकालमध्यकालयोरन्तरं मोक्षस्थितिरित्यर्थः / यथा मध्यस्थित्या 2 / 16 गणितागततिथ्यन्तः 29 / 24 स्पर्शत्वादूनः २७।८एतत्कालीनः सूर्यः 3 / 0 / 32 / 19 इष्टकाले 27 / 8 सायनः 3 / 18 / 30 / 19 सुखादुत्क्रमलग्नं सायनम् 8 / 13 / 17 / 5 वित्रिभम् 5 / 13 / 17 / 5 कान्तिः६।४०। 58 नतांशाः 27 / 54 / 11 उन्नतांशाः 72 / 5 / 49 ज्या 114 / 2 त्रिभोनलग्नार्कयोरन्तरम् 1 / 24 / 46 / 46 ज्या 9744 खरामभक्ता 3115 मध्यमलम्बनं स्पष्टलम्बनम् 3 / 5 धनं पृथगेवं लम्बनं स्थित्यूनं गणितागतेन 27 / 8 धनं जातम् 30 / 13 स्थित्यर्थ यथा 30 / 13 एतत्कालीनसूर्यः 3 / 0 // 35 // 55 नत्यर्थ वित्रिनं सायनम् 5 / 29 / 33 / 37 नतांशाः 24 // 24 // 33 दशमनतज्या 49 / 22 नतिर्याम्या 6141 एतत्कालीन ३०।१३श्चन्द्रः 3 / 0 / 46 / 14 पातः २।२६।२१।३१योगः५।२७।७।४५शरः४।३१ सौम्यः नतिसंस्कृतः स्पष्टशरो याम्यः 2 / 10 मानयोगाईम् 10 // 42 शरेण 2 / 10 हीनम् 8 / 32 छन्नम् / शरात् 2 / 10 द्विघ्नात् 4 / 20 छन्नेन 8 / 32 युत 12 / 52 हतात् 109 ।४७मूलम् 10 / 29 स्थितिः 2028 अनया गणितागततिथ्यन्तः 29 / 24 स्पर्शत्वाद्धीनः 26 / 56 अस्मिन्पृथस्थापितम् 3 / 5 धनं जातं स्थूलस्पर्शकालः३०।१२ एवम Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #90 -------------------------------------------------------------------------- ________________ (86) करणकुतूहलम् / सकत्करणार्थ तात्कालीनसूर्यः३।०।३५४४सायनः३।१८ / 33 / 40 सायनवित्रिभम् 5 / 28 / 30 / 16 कान्तिः / / 36 / 5 / सोम्या नतांशाः 23 / 59 / 4 उन्नतांश 66 / / 56 ज्या 109 / 24 वित्रिभार्कयोरन्तर 2 / 9 / 57 ज्या 112 / 57 लम्बनम् 3 / 45 इदं पृथक् मध्यमसायनस्थित्यूनस्तिथ्यन्तः 27 / 8 धनं जातम् 30 / 33 स्थित्यर्थम् 30 / 33 एतत्कालीनरविः 3 / 0 / 36 / 14 चन्द्रः 3 / 0 / 57 / 47 पातः 2 / 26 / 21 / 32 सायनसूर्यः 3 / 18 / 33 / 34 सायनवित्रिनम् 6 / 1 / 32 / 35 नतांशा याम्याः 25 / 12 / 23 उन्नतांशा 64 / 47 / 37 नतिः६। 53 सपातचन्द्रः 5 / 27 / 12 / 19 शरः सौम्यः 4 / 24 नतिसंस्कृतस्पष्टशरः 2 / 29 छन्नम् 8 / 23 स्थितिः 2 / 28 अनयोनतिथ्यन्ते 26 / 56 पूर्वागतं लम्बनम् 3 / 25 धनम् 3 / 21 अथासककर्मणार्थम् 30 / 21 एतत्कालीनसूर्यः 3 / 0 / 26 / 2 वित्रिभम् 6 / 0 / 21 / 34 नताशा याम्याः 24 / 43 / 49 उन्नतांश 65 / 16 / 11 ज्या 108 / 44 वित्रिभार्कयोरन्तरम् 2 / 11 / 48 / 12 ज्या 113 / 54 लम्बनम् 3 / 47 स्पष्टं स्थिरलम्बनम् 3 / 25 पृथगिदं मध्यग्रहणस्थित्यूने दर्शान्ते 27 / 8 धनं जातम् 30 / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #91 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् / (87) 33 स्थित्यर्थम् 30 / 33 एतत्कालीनवित्रिभम् 6 / 1 / 32 / 35 नतिः 6 / 5 सपातचन्द्रः 5 / 27 / 12 / 59 शरः 4 / 24 स्पष्टशरः 2 / 19 स्पार्शिको दक्षिणः स्थितिः 2 / 28 अनयोनतिथ्यन्ते 26 / 56 पृथक्स्थं लम्बनं धनं 2 / 25 जातः स्थिरस्पर्शकालः 30 / 21 स्थिरमध्यग्रहणकालः 32 / 49 अनयोरन्तरं स्पष्टा स्पर्शस्थितिः 2 / 28 अथ सकल्लम्बनेन स्पर्शकालः साध्यते यथा मध्या मध्यस्थितिः 2 / 16 गणितागततिथ्यन्तः 29 / 24 ऊनः 27 / 8 एतत्कालीनसायनसूर्यः 3 / 18 / 30 / 9 सायनवित्रिभम् 5 / 13 / 17 / 5 अनयोरन्तरम् 1 / 24 / 46 / 56 भागाः 54 / 46 / 56 भवाप्ता 4 गतपिण्डः 219 गतगम्यपिण्डयोरन्तरेण 16 शेषांशादिः 10 / 46 / 56 गुणितम् 172 / 28 / 16 गतपिण्डे 219 गम्यपिण्डस्याधिकत्वाद्युतः 234 / 40 षष्टिभक्ता 3 / 54 उन्नतज्यया 114 / 2 गुणितम् 444 / 43 नखेन्दुभक्तम् 3 / 42 स्पष्टं सकल्लम्बनम् 3 / 42 अनेन स्थित्यूनतिथ्यन्तः 27 / 8 धनम् 30 / 50 स्थिरः स्पर्शकालः। एतत्कालीनलग्नान्नति : साध्या, एतत्कालीनसपातचन्द्राच्छरः साध्यः / अथ मोक्षकाला नयनम्-मध्यस्थित्या 2 / 16 गणितागततिथ्यन्तो 29 / 24 युक्तः 31 / 40 एतत्कालीनोऽर्कः 3 / 0 / 37 / 18 सायनः 3 / 18 / 34 / 38 सायनवित्रिभम् 6 / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #92 -------------------------------------------------------------------------- ________________ (88) करणकुतूहलम् / 88 / 8 / 4 कान्तिर्याम्या 3 / 16 / 42 नताशः 27 / 51 / 52 उन्नतांशाः 62 / 8 / 8 ज्या 105 / 55 वित्रिभार्कयोरन्तरम् 2 / 19 / 34 / 26 ज्या 117 // 47 लम्बनम् 3 / 55 स्पष्टलम्बनम् 3 / 27 पृथक स्थितियुक्तगणितागततिथ्यन्ते 31 / 40 युतं जातम् 35 / 35 / 7 एतत्कालीनरविचन्द्रपाताः सूर्यः 3 / 0 / 4 / 34 चन्द्रः 3 / / 54 / 13 पातः 2 / 26 / 21 / 46 सायनोऽर्कः 3 / 18 / 37 / 54 रात्रिगतघटी 1 / 41 समयिकं लगम् 9 / 28 / 33 / 57 विविनम् ६।२८।३३।५७कान्तिर्याम्या 11 / 8 / 48 नतांशाः३५।३३।५७ उन्नतांशाः५४॥ १६।३नतिर्दक्षिणा९।३५ तिथिः२४अथ शरार्थ सपातचन्द्रः 5 / 28 / 15 / 59 शरः सौम्यः 2054 नतिसंस्कृतस्पष्टशरो याम्यः 6 / 41 छन्नम् 4 / 10 शरात् 6 / 43 विनात १३।२२छन्नायुतहतान्मूलम् 8 / 23 स्थितिः 1158 अनया गणितागततिथ्यन्तः 29 / 24 युतो जातः ३१।२२अस्मिन् पृथक् स्थापितं लम्बनम् 3 / 27 युतं जातम् ३४।४९स्थूलो मोक्षकालः, असत्कर्मणार्थमेतत् 34 / 49 कालीनः सूर्यः 3 / 18 / 37 / 37 रात्रिगतघटी 1 / 23 समयिकं सायनवित्रिभम् ६।२६।४७।२७क्रान्तिर्याम्या १०।३०।२०।नतांशा ३५।५।११।उन्नतांशा 54 / 54 / 49 एषां ज्या 97453 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #93 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् / (89) वित्रिभार्कयोरन्तरम् 8 / 9 / 50 अब देशे रात्रौ मोक्षस्तेन परकीयो मोक्षदर्शनकालः साध्यः, अथ लम्बनार्थ वित्रिभलमार्कयोरन्तरस्य 3 / 8 / 19 / 50 ज्याकरणार्थ भुजः२।२१॥ ५०।१०अत्रानुदितोऽपि यतो जीवा भुजकोटी विना न भवति उक्तं च ग्रन्थान्तरेऽपि यत्र जीवा विहिता तत्रानुक्तमपि भुजं विधायैव जीवा कार्या१२८।२२खरामैर्भक्ता लम्बनम्३।५६ पूर्वलम्बनं स्पष्टम् 3 / 13 रवेः सकाशात्रिभोनमधिकं तेनेदं धनमिदं पृथक् मध्यस्थितियुक् तिथ्यन्ते३०।४० युते जातम् 34 / 53 अथ स्थित्यर्थम् 34 / 53 एतत्कालीनरविः 3 / 040 / 21 चन्द्रः 3 / 1 / 49 / 56 पातः 2 / 26 / 21 / 57 शरोडलादिः 2 / 50 नत्यर्थमेतत्कालीनसायनवित्रिभम् 6 / 27 / 11 / 7 कान्तिर्याम्या 10139 / 0 नतांशा याम्याः 35 / 14 / 9 उन्नतांशाः 54 / 45 / 51 नतज्या 68 / 54 नतिः 9 / 19 नतिसंस्कृतशरः 6 / 29 छन्नम्।। - 13 द्विघ्नाच्छरात् 12 / 58 छन्नयुताहतात् 538 / 22 स्थितिः 1 / 58 अनया गणितागततिथ्यन्तः 29 / 20 युतः 31 / 22 अस्मिन्पृथक्स्थितं लम्बनम् 3 / 12 धनं जातम् 34 / 35 असकत्साध्यमतः कालाद्वित्रिनं कृत्वा पूर्ववल्लम्बनं साध्यं पृथक् स्थाप्यमेकत्रस्थलम्बनं मध्यस्थितियुक्ते गणितागततिथ्यन्ते विधेयम्, अथाधिके धनं हीने हीनमेवं लम्बनसंस्कृतकालात्पूर्ववस्थितिमानीय तथा गणितागततिथ्यन्ते युक्तं कार्य तस्मिन्ननष्टलम्बनं पूर्ववद्विधेयं संस्थितो मोक्षकाल Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #94 -------------------------------------------------------------------------- ________________ (90) करणकुतूहलम् / स्थिरमध्यग्रहणकालयोरन्तरं स्पष्टमोक्षस्थितिः।अथ सकलकारार्थ मध्यस्थितियुक्तगणितागततिथ्यन्तः३१।४०एतत्कालीनवित्रिभसूर्यान्तरम् 2 / 19 / 34 / 26 अंशाः 79 अवाप्ता ७पिण्डः 236 शेषम् 2 / 34 / 26 लम्बनम् 3 / 53 उन्नतज्यया 105 / 55 गुणितं नखेन्दु 120 भक्तम् 325 स्पष्टं सकत्पूर्ववस्थितिः 31 / 40 युक्तम् 35 / 5 सकत्मकारेण स्थिरो मोक्षकालः, अस्मान्नतिः शरश्च साध्यः / अथ स्पर्शकालीनलम्बनं यथा दिनोदयाद्गतघटी 30 / 21 समये स्पर्शः, अत्र युदलगतघटीनामित्यादिना नतं यथा दिनदलम् १६६४३गतघटी३०।२१अनयोरन्तरं नतम् 13 // 38 पश्चिमे खाडा 90 हतम् 1227 / दिनार्धन भक्ता 73 / 23 / 59 नतांशाः एषां ज्या 114 / 43 अनयाक्षांशाः 24 / 35 / 9 गुणिताः 2820 / 19 / 36 त्रिज्यया लब्धम् २३।३०।९पश्चिमनतत्वाद्दक्षिणे इदमाक्षजं वलनम् 23 // 30 // 9 // अथायनवलनम् // स्पर्शकालीनसूर्यः 3 / 0 / 26 / 2 सायनः 3 / 18 / 33 / 22 भुजः२।११।२६।३८कोटिः०। 18 / 33 / 22 ज्या 3816 बाणे 5 भक्ता लब्धम् 7 / 37 / 12 सायनसूर्यो दक्षिणायने तेन दक्षिणाक्षजम् 23 / 30 / 9 दक्षिणायनम् 7 / 37 / 12 अनयोरेकदिक्त्वाद्योगः 317 21 याम्योऽस्य ज्या 61 // 54 अनया मानक्याईम् 10 // 42 गुणितम् 662 / 19 त्रिज्यया 120 भक्तं लब्धं स्पष्टवलनं याम्यम् 5 / 32 प्राग्यासमोक्षे विपरीतदिक इति रवः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #95 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम्। (91) पर्शवलनमुत्तरे ग्रस्तान्मोक्षकालीननते तत्रादौ नतानयनम्रात्रिशेषगत इत्यादिना रात्रिगतघटी 19 दिनदलयोर्योगः 17 // 52 पश्चिमनतं खाङ्काहतम् 1608 दिनार्धन 16 / 43 अक्तं लब्धा नतांशाः 96 / 5 / 30 भुजः 2 / 23 / 54 / 30 ज्या 119 / 41 अक्षांशैः 24 / 359 गुणिता 29 / 42 // 30 त्रिज्यया 120 भक्ता लब्धम् 24 / 31 आक्षजं चलनं याम्यम् 24 / 31 उदयागतघटी 34 / 35 समयिकः सूर्यः 3 / 0145141 सायनः 3 / 18 / 37 / 24 भुजः२। 11 // 22 // 36 कोटिः०।१८।३७।२४ ज्या 38 / 14 पञ्चभक्ता 739 जातमायनं वलनं याम्यं दक्षिणायनत्वादक्षिणयोरायनाक्षजयोरेकदिक्त्वाद्योगोंऽशाः 32 // 10 ज्या 6 3141 मानक्यान 1 0142 गुणिता 681 / 24 त्रिज्यया 120 भक्तं लब्धमङ्गुलादिस्पष्टमोक्षवलनम् 5 / 40 याम्यम् // 8 // अथ ग्रहणे ग्रहस्यानादेशतां वर्णज्ञानं चेन्द्रवजयाहअर्काशकोऽर्कस्य विधोर्नपांगो नादेशनीयः खल खण्डितोऽपि / अल्पार्द्धसर्वग्रहणे शशी स्याम्रो सितो बभ्रुरिनस्तु कृष्णः॥९॥ इतीह भास्करोदिते ग्रहागमे कुतूहले / विदग्धबुद्विवल्लभे रविग्रहस्य साधनम् // 5 // अर्कबिम्बमानस्य द्वादशांशतुल्योऽर्कयासो नादेशनीयः, विधुबिम्बमानषोडशांशतुल्यो विधुग्रासो न वक्तव्यः / अल्प Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #96 -------------------------------------------------------------------------- ________________ (92) करणकुतूहलम् / ग्रहणे चन्द्रो धूम्रवर्णः स्यात्, अर्द्धग्रहणे कृष्णः, सर्वग्रहणे पिशङ्गः, सूर्यस्तु सर्वदा सर्वग्रहणे कृष्ण एव, सूर्यग्रहणं विंशतिविश्वाधिकं न भवति॥९॥करणकुतूहलवृत्तावेतस्यामिष्टदेवताकृपया।गणककुमुदकौमुद्यां व्याख्येयं रविग्रहे नियतम्॥१॥ इतिकरणकुतूहलवृत्तौ सूर्यपर्वाधिकारः समाप्तः॥ 5 // अथोदयास्ताधिकारो व्याख्यायते, तत्रादौ जीवस्योदयास्तौ स्थूल तथा शार्दूलविक्रीडितद्वयेनाहइष्टोऽहां निचयोऽब्ददिग्लवयुतः पञ्चाभ्रभूवर्जितो भक्तो नन्दनवाग्निभिस्तिथिमितैः शेषैर्गुरोरुद्गमः / अस्तो वेदगजाग्निभिस्तदधिकैरू गतेष्यैर्दिनस्ताकालार्कघटीफलं च तिथिवत्सूर्याहतं शेषकैः॥३॥ राशिभ्यामुदये युतादिनकरादस्ते त्रिभिः संयुता चोक्तार्कघटीफलं च खगुणैः मूक्ष्मं धनर्ण तथा। संक्रान्तेरुदयात्खखाग्निरहितात्तिथ्याहतात्स्वोदयेनाप्तं तच्च गुरुदये धनणं चास्ते तु तत्सतमात्॥२॥ इष्टोऽहर्गणः करणगताब्दानां दशमांशेन युतः पञ्चानभूवजितः पञ्चोत्तरशतेन 105 रहितः नन्दनवानिभि३९९भक्तो लब्धस्य प्रयोजनामावाल्लब्धं त्याज्यं शेषैस्तिथिमितैःपञ्चदश१५ मितैः गुरोरुदयो ज्ञेयः, वेदगजामिभिश्च 384 अधिकैः शेषैर्गतावुदयास्तौ तदूनः शेषैरेष्यौ भाविनौ / अथ शेषस्पष्टीकरणं तात्कालार्क इति तस्मिन्काले यस्मिन राश्यंशेऽर्को भवति तस्य घटीफलं सूर्याहतं द्वादशगुणं षष्ट्या विभज्य दिना Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #97 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् / (93) दि कृत्वा शेषैस्तिथिवद्धनमृणं वा कार्य संक्रान्तिषु पक्षयोरर्कघटीफलं यथा-कर्के मृगे त्रयः षटुं 3 / 6 सिंहे कुम्भे गजा दश८।१०।कन्या मीने अवारुद्राः 11 / 11 तुला मेषे शिवा दश ११।१०वषेऽलौ च गजास्तःि८६धनग्मे त्रिशून्यकम्३।०।रविनाड्यो मृगादौ स्वकर्कादौ च ऋणं क्रमात् ॥इति। अर्कस्य पञ्चदशभागाः कार्या मन्दफलस्यांशानां नाड्यः एताः सिद्धा घटिताः अत्र घटिका द्विगुणा नवभक्ता भागा भवन्ति, एते मध्यमरविगतिविवरेण भक्तास्ते दिनाधिकेनाधिकास्तदत्र लाघवार्थ द्वादश १२गुणिता नाड्यः षष्टया यदाप्यते ते दिनानि भवन्ति, अत्र सुबुधेरनुकम्पया सुखार्थ शेषार्थमत्र वच्चोक्तार्कघटीफलमिति मुहुर्मुहुरुक्ताः कर्कमकरयोः प्रथमाई तिस्रो घटिकाः 3 षडुत्तरार्द्ध एवं सर्वत्र कर्कादावृणं मकरादौ धनमित्यर्थः।यतः शेषस्फुटीकरणमुदये जाते राशियां राशिद्वयेन युतात्सूर्यादस्ते राशित्रयेण युताद्रवेर्बह्वाचार्योक्तकर्मघटीफलं ग्राह्यं तच्च खगुणै 30 र्गुणितं तथा धनर्ण शेषे ऋणं याम्ये सौम्ये धनमित्यर्थः।पुनः स्पष्टीकरणम्-अथ संक्रान्तेरुदयात्सूर्याकान्तराश्युदयात्रिप्रश्नोत्तात्खखामि 300 भिस्त्रिशतैहीनातिथिभिः पञ्चदशभि 15 गुणितात्स्वादयेन संक्रांत्युदयेन भक्तायल्लब्धं तच्छेषे गुरोरुदये धनं कार्यम् / अथास्तसाधनम्-अस्ते तु संक्रान्तेः सप्तमराश्युदयात्खखाग्नि३००रहितादिप्रकारेणानीतं फलमृणं शेषे कार्य ततःस्पष्टशे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #98 -------------------------------------------------------------------------- ________________ (94) करणकुतूहलम् / षस्योदये पञ्चदशभिः 15 सहान्तरमितैर्गम्योऽधिकरिष्टदिनाइतोदयः, अस्तो वेदगजामिभिः सहान्तरं ततः प्राग्वज्ज्ञेयं यथा शाके 1543 लौकिकाषाढकृष्णे 4 भौमे गताब्दाः 438 अधिमासाः 162 अहर्गणः 160074 अयं गताब्दानां ४३८दशांशेन 43 / 48 युतः १६०११७१४८पञ्चानाभि 105 हीनः 160012 / 48 नन्दनवाग्निभि 399 भक्ता लब्धस्य न प्रयोजनं शेषम् 13148 पञ्चदशायो हीनस्तेन गम्योदयः। शेषस्पष्टीकरणम्-अथ वृषस्य द्वितीयपक्षे रविस्तेनार्कघटीपलं 6 द्वादशगुणम् 72 षष्टया लब्धं दिनादि 1 / 12 मकरादित्वाच्छेषम् 13 / 48 धनं जातम् १५१०अथ रविः 1 / 29 उदयत्वाद्विराशि 2 युतं 3 / 29 तस्यार्कघटीफलं 6 त्रिंशद्गुणितम् 1800 षष्टया भक्तम् 3 / 00 लब्धं दिनादि कर्कादित्वाच्छेषे१५१० ऋणं जातम् 12 / 010 पुनः सङ्क्रान्तेरुदयः 256 खखामिनि 300 हीनोऽत्र हीनो न भवति तेन शोध्यो न शुद्धयेद्यदा तदा कार्य व्यस्तविशोधनमिति तेनोदयः 256 खखाग्नि 300 शुद्धः 44 तिथिगुणः 660 वृषोदय 256 पलैक्तं लब्धं दिनादि 3 / 34 / 4 1 गुरूदयत्वाद्धनं शेषं परं व्यस्तं तदुक्तमिति शेषम् 1500 ऋणे कते शेषम् 9 / 25 / 19 स्पष्टं जातं पञ्चदशभिः 15 सहान्तरम् 5 / 34141 एभिर्दिनादिभिरिष्टदिना Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #99 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् / (95) त्पञ्चदशयः शेषस्योनत्वाद्गम्य एवमस्तसाधने श्लोकोतवक्रिया // 2 // अथ शुक्रस्योदयास्तौ शार्दूलविक्रीडितद्वयेनाहपञ्चेशोनगणोऽन्दभूपलवयुग्वेदाष्टवाणैर्हतः पश्चाषट्कृतिभिर्नगाष्टयुगलैः शुक्रोदयास्तौ कमात् / शेषैः प्राग्नगगोयमैगंजयुगप्राणैस्तदानीं च यस्तिग्मांशेरुदयःखखाग्निरहितःपश्चात्तु तत्सप्तमः॥३॥ क्षुण्णः पञ्चगुणैः शरैश्च विषयैरङ्गाग्निसंख्यैः क्रमाद्रक्तस्तेन च भोदयेन फलयुक्प्राक्छेषकैरुद्गमः / ज्ञेयश्चास्तमयः फलेन रहितैः शोध्यं न शुध्येयदा कार्य व्यस्तविशोधनं धनमृणं व्यस्तं तदुक्तं तदा // 4 // अहर्गणः पञ्चेशोनः पञ्चदशाधिकशतेन 115 हीनोब्दकरणगताब्दानां भूपलवेन षोडशांशेन १६युक्तो वेदाष्टबाणैश्चतुरशीत्यधिकपञ्चशतेन 584 भक्तो लब्धस्य प्रयोजनाभावः शेषैः षट्ठतिभिः 36 षत्रिंशतासमैः पश्चादुदयः, नगाष्टयुगलैः 287 पश्चादस्तमयः, नगगोयमैः 297 शेषैः प्रागुद्गमः, गजयुगप्राणैः 548 शेषैः प्रागस्तमय इति / अथ शेषस्पष्टीकरणे तदानीं यस्तिग्मांशोरुदयः यस्याः संक्रान्तौ रविर्भवति तस्य पलानीत्यर्थः। खखाग्निभिः 300 हीनाः कार्याश्चेद्यदि पश्चादुदयास्तौ तदा तत्समुदयः खखामिभिः ३००हीनः कार्यस्ततः क्रमात् पश्चिमोदये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #100 -------------------------------------------------------------------------- ________________ (96) करणकुतूहलम् / साध्यमाने पञ्चगुणैः पञ्चविंशद्धिः 35 गुणनीयाः पश्चादस्ते शरैः 5 पञ्चभिः प्रागुदये विषयैः पञ्चभिः 5 प्रागस्तेङ्गाग्निसंख्यैः 36 षत्रिंशद्भिर्गुणनीयास्ततः स्वोदयेन भजेत् फलयुक् शेषकैरिति फलेन युक्ताश्च ये प्राक्शेषाः पूर्वागतशेषकैरुद्मो वाच्यः फलेन रहितैः प्राशेषैरस्तमयो वाच्यः। अथ विशेषमाह-शोध्यमकं खखाग्नि 300 लक्षणमुदये न शुध्येत्तदा व्यस्तशोधनं कार्य खखामियः 300 उदयः शोध्यस्तदुष्थं भाजकेन भक्तं यत्फलं लभ्यते तच्छेषे व्यस्तं धनमृणं कुर्याद्यत्र धनं तत्रर्ण यत्रर्ण तत्र धनं कुर्यादयं विधिरन्यत्रापि ज्ञेयो यथाहर्गणः 1600 74 पञ्चेशोनः 15 99 59 अब्दानां 438 भूपलवेन 27 / 22 युक्तः 15 9986 / 22 वेदाष्टबाणैः 584 भक्तः लब्धस्य 273 प्रयोजनाभावः शेषैः 554 / 22 गजयुगबाणेश्योऽधिकेन प्रागस्तो गतः / शेषस्पष्टीकरणमत्र प्रागस्तत्वादृषस्योदयः 255 खखामिभिः 300 रहितो न भवति तेनोदयः 255 खखामि 300 मध्ये शुद्धः 45 प्रागस्तत्वादङ्गामिनि 36 गुणितः 16 20 स्वेन स्वोदयेन 255 भक्तः लब्धेन 6 / 21 प्रागागतं शेषम् 554 / 22 अस्तत्वादूनं क्रियते परं व्यस्तं तदुत्थमिति युतम् 560 / 43 प्रोक्ताङ्कः 548 सहान्तरम् 12 / 43 प्रोक्तादधिकशेरेनिदिनैरिष्टाहर्गणाद्गतोऽस्त इति, एवमन्यदपि यथास्थानं कार्यम् // 3 // 4 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #101 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (९७) अथ शीघ्रकेन्द्रशेभ्यो वक्रादिज्ञानमुपजात्याहद्राकेन्द्रभागैस्त्रिनृपैः शरेन्ड्रैस्तत्वेन्दुभिः सप्तनृपैस्त्रिरुद्वैः । स्याद्वक्रता भूमिसुतादिकानामवक्रता तद्रहितैश्च भांशैः॥५॥ असककर्मणा स्थैर्यागतं भौमकेन्द्रं तस्य भागा अंशा यदि त्रिनृपास्त्रिषष्टयुत्तरशतपरिमिता भवन्ति तदा भौमस्य पक्रत्वमाह । एवं स्थिरशीघ्रकेन्द्रमानैः शरेन्द्रैः १४५ पञ्चचत्वारिंशदुत्तरशतभागमितैर्बुधस्य वक्रत्वमाह । गुरोस्तत्वेन्दुभिरंशमितैः १२५ । शुक्रस्य सप्तनृपैरंशैः १६७ शनेत्रिरुदैरंशैः ११३ । अथोक्तांशैर्भाशयः ३६० शोधितैस्तत्तद्वहस्यावक्रता गतिः। भौमस्य नगगोचन्द्ररंशः १९७ । बुधस्य तिथिनेत्रैः २१५ । गुरोः पञ्चाग्निदत्रैः २३५ । शुक्रस्य त्रिनवेन्दुभिः १९३। शनेनगसिद्धैः २४७ वक्रतात्यागो मार्गी स्यात् । द्राक्केन्द्रभागकैविशेषश्चात्र यतो वक्रारम्भे वक्रत्यागे च गतिः पूर्ण यातो यातो यावद्भिः शीघ्रकेन्द्रांशैर्गतिः पूर्ण स्यात्तावन्तः केन्द्रांशाः पाठपठिताः यथा शनेत्रिरुद्रपरिमिते केन्द्रांशे ११३ भुजज्या ११० । १८ कोटिज्या ४६ । ४२ शीघ्रफलम् ।। ४ । ३ कर्णः ११५ । ३३ केन्द्रगतिः ५७ । ८ गतिफलम् ५९ ।.८ शीघभुक्तिः ३९ । ८ शोधितम् ० । ६ स्पष्टागतिरेवम् एवं मुनिसिद्धमिते केन्द्रे २४७ऽपि भुक्तेरेवं सर्वेषां ज्ञेयम् ॥ ५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #102 -------------------------------------------------------------------------- ________________ (९८) करणकुतूहलम् । अयोदयास्तसम्भवज्ञानं भौमगुरुशनीनामुपजात्याहप्राच्यामुदेति क्षितिजोऽष्टदौः शरैर्गुरुःसप्तकुभिश्च मन्दः । स्वस्वोदयांशोनितचक्रभागैस्त्रयो व्रजंत्यस्तमयं प्रतीच्याम् ॥६॥ प्राच्यामिति । भौमोष्टाविंशत्या २८ स्थितैः केन्द्रांशकैः पाच्यामुदेति तथा गुरुश्चतुर्दशभिः १४ शनिः सप्तदशभिः१७ अथोदयांशैश्चक्रांशेश्यः ३६० शोधितैस्तत्तद्गृहस्य प्रतीच्यामस्तमयो भवति तद्यथा भौमो द्विदेवैः ३३२ जीवोऽङ्गवेदामिभिः ३४६ शनिस्त्रिवेददहनैः ३३४ प्रतीच्यामस्तमेति । उक्तं च “रवेरूनाक्तिर्महः प्रागुदेति प्रतीच्यामसावस्तमेत्यन्यथान्यः" ॥ ६॥ अथ बुधशुक्रयोरुदयास्तज्ञानं वसन्ततिलकेनाहखा: ५० जिनै २४ सितयोरुदयः प्रतीच्यामस्तश्च पञ्चतिथिभि १५५ मुनिसप्तभूभिः १७७॥ प्रागुद्गमः शरनखै २०५ स्त्रिधृतिप्रमाणे १८३ रस्तश्च तत्र दशवह्निभि ३१० रङ्गदेवैः ३३६॥ ७॥ पञ्चाशद्भिः शीघ्रकेन्द्रांशैव॒धस्य प्रतीच्यामुदयः; चतुर्विशद्धिः १४ शुक्रस्य, पञ्चपञ्चाशदुत्तरशतेन १५५ बुधस्य प्रतीच्यामस्तः, सप्तसप्तत्युत्तरशतेन १७७ शुक्रस्य पश्चिमायामस्तः । अथ बुधस्य पञ्चोत्तरद्विशत्या २०५ प्राच्यामुदयः, शुक्रस्य व्यशीत्युत्तरशतेन १८३ प्राच्यामुदयः, बुधस्य दशो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #103 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (९९) तरत्रिशत्या ३१० प्राच्यामस्तः शुक्रस्य षट्त्रिंशदधिकशतत्रयेण ३३६ प्राच्यामस्तः । ज्ञशुक्रावृजू प्रत्यगुद्गम्य क्रां गतिं प्राप्य तत्रैव यातः प्रतिष्ठाम् । ततः प्राक् समुद्गम्य वक्रावृजुत्वं समासाद्य तत्रैव चास्तं व्रजेतामिति विशेषः । यदि स्पष्टार्कस्य स्पष्टग्रहयोरन्तरं वक्ष्यमाणकालांशतुल्यं स्यात्तदोदयोस्तो वा भविष्यतीति ज्ञेयमिदन्तु मध्यमसूर्यस्फुटसूर्ययोरन्तरं कालं यदा भवति तदोदयास्तौ स्थूलत्वमेवाङ्गीकृतं तथाविधो ग्रहो यावति केन्द्रेण सता स्पष्टो भवति तावत्केन्द्रमुदयास्तसूचकमुक्तम्, अथवैभिरक्तशीघ्रकेन्द्रभागैः शीघ्रफलं यावंतोंऽशा उत्पद्यन्ते तदंशस्वकालांशयोर्योगः। एतावदंशाः स्फुटास्ते सूर्यात्पूर्वतः परतश्च तावन्त एव, यथा सूर्यः ११७।५६।१४ मन्दफलसंस्कृतो गुरुः १०।२३। ५६।१४ शीघ्रकेन्द्रम् ०१४ भुजज्या २९ कोटिज्या ११६ कर्णः ४२।२१ शीघ्रफलम् २।१३।५२ स्पष्टो गुरुः १०॥ २६।१०।६ मध्यार्कः ११७।५६।१४ अन्तरम् ०।११। ४६ रुद्रमितकालांशतुल्या भागा मध्याग्रहयोरन्तरस्थिता अतोऽत्रोदयसम्भवः स्थूलत्वादल्पान्तरमुपेक्षितम् ॥ ७॥ अथ वक्रादीनां दिनाद्यानयनमाहअवक्रवक्रास्तमयोदयोक्तभागाधिकोनाः कलिका विभक्ताः । द्राकेन्द्रभुक्त्याप्तदिनैर्गतैष्यैरवक्रवकास्तमयोदयाः स्युः॥८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #104 -------------------------------------------------------------------------- ________________ ( १०० ) करणकुतूहलम् । ७ १७ । अवक्रादीनां मार्गादीनां ये प्रोक्ता भागास्तेभ्योऽधिकभागानां कलाः शीघ्रकेन्द्रगत्या भक्ता लब्धैर्दिनादिभिर्ग तैरवकादयो भवन्ति अथ यदा प्रोक्तभागेभ्यो द्राक्केन्द्रभागा ऊनास्तदा प्राग्वल्लब्धदिनादिभिर्गम्यैरवक्रादयः स्युः, अत्रासन्ने वक्री कोऽपि नास्ति तेन तदुदाहरणं न दर्शितम् । मार्गस्योदाहरणं यथा भौमशीघ्रकेन्द्रम् ६ । २२ । ३३ । ४७ ग्रन्थोक्तमार्ग केन्द्रगतिः ६ । अनयोरन्तरांशाः ५ । ३३ । ४५ विकलाः २००२५ द्राक्वेन्द्रगत्या विकलारूपया भक्ता लब्धैदिनादिभिः १०।४३।३२ प्रोक्तेभ्योऽधिककेन्द्रांशत्वादिष्टसमयागतो मार्गी । एवं वैशाखकृष्णे ३ बुधे उदयानतघटी १६ । २८ समये मार्गी भौम एवं सर्वेषां कार्य बुधस्य पश्चिमोदयज्ञानाय शीघ्रकेन्द्रम् २ | ३ |८|४३ प्रोक्तकेन्द्रम् १|२०| ०|० अनयोरन्तरांशाः १३।८।४३ विकलाः ४७३२३ द्राक्वेन्द्रगत्या १८०।२४ भक्ता लब्धं दिनादि ४।२२ । १९ स्वल्पत्वात्पलानि त्यक्तानि प्रोक्तेभ्योऽधिकत्वागत उदयः एवं वैशाखकष्णे ८भौम उदयाङ्गतघटी ३७ । ४१ समये बुधस्य पश्चिमोदयो जात एवमन्येऽपि ॥ ८ ॥ गतिः ३१ 1 010 अथ ग्रहाणां कालांशाः पातविक्षेपाः शार्दूलविक्रीडितेनाह सूर्याः १२ सप्तदश १७ त्रिभूपरिमिता १३ रुद्रा ११ नवाक्षेन्दवः १५९ कालांशाः शशिनोऽनृजोः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #105 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (१०१) कुरहिताः पाताः कुजादाशयः। रुद्रे ११ शोङ्क ९ दश १० द्विपा ८ अथ लवा अष्टौ ८ ग्रहाः९ कुअराः ८ शून्यं० शैलभुवः १७ स्वचञ्चलफलैर्व्यस्तैरमी संस्कृताः॥९॥ शशिनश्चन्द्रादारभ्य सूर्यादयः कालांशाश्चन्द्रस्य द्वादशकालांशाः भौमस्य सप्तदश बुधस्य त्रयोदश गुरोरेकादश शुक्रस्य नव शनेः पञ्चदश १५ अनृजोर्वक्रिणो ग्रहस्य कुरहिता एकेन हीना अत एव कालांशाः यथा वक्रिणो भौमस्य षोडश १६ बुधस्य द्वादश १२ गुरोर्दश १० अगोरष्ट ८ शनेश्चतुर्दश १४ अथ भौमादारस्य रुद्रादिराशयोऽष्टायंशाधिकाः पाताः स्युः यथा भौमस्य पातो राश्यादिः ११८ एवं बुधस्य १११९ गुरोः ९४८ भूगोः १०० शनेः८।१७ अमी पाताः स्वस्वशीघ्रफलैर्व्यस्तैः संस्कृताः कार्याः धनेहीनाः हीनैर्युक्ताः स्पष्टाः स्युः बुधशुक्रयोः पाताः स्वमन्दाभ्यां फलाम्यां ग्रहवदेव युक्तहीनौ कार्यों तयोः पातौ स्पष्टौ स्तः केनचिदनयोर्मन्दफलं व्यस्तं कृतं तदसते सम्यग्वासनां न जानन्ति ॥ ९ ॥ अथ भौमादारभ्य कलात्मकषिक्षेपात्तथा साधनं च शार्दूलविक्रीडितेनाहमन्दाभ्यां बुधशुक्रयोरथकुजाद्विक्षेपकाः खेश्वरा ११० दीषुक्ष्माः १५२ षडगाः ७६ षडग्निश Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #106 -------------------------------------------------------------------------- ________________ (१०२) करणकतूहलम् । शिनः १३६ खत्रीन्दवो १३० लिप्तिकाः । खेटात्पातयुतात्तथा ज्ञसितयोः शीघ्रोच्चतो दोयंका क्षेपनी चलकर्णहत्रिविहृता स्यादडुलाद्यः शरः॥ १० ॥ भौमस्य विक्षेपः शरः कलात्मकदशोत्तरशतम् ११० एवं बुधस्य १५२ गुरोः ७६ भृगोः १३६ शनेः१३० अथ शरसाधनम् । खेटादिति । स्फुटग्रहः स्वीयस्फुटपातेन युक्तः कार्यः बुधशुक्रयोस्तु स्वशीघोच्चं स्वीयस्फुटपातेन युतं कार्य ततः सपातस्य ग्रहस्य भुजज्या स्वस्वशरण गुण्या स्वस्वशीघ्रकर्णेन भक्ता लब्धं कलात्मकं त्रिभिर्भक्तमकुलात्मकं शरो भवति स च सपातग्रहदिक्। यथा स्पष्टो बुधः१।७।२७। ६ गतिः १०३।२८ मन्दफलं धनम् ०।१५।७ शीघोच्चम् ३।४।५७११६ शीघ्रकेन्द्रमु२।३।२८१४३गतिः१८०।२४ कर्णः १४५/१५ अथ पातः ११।९।०० मन्दफलेन धनरूपेण ०।१५।७ युतो जातः स्पष्टः पातः ११।९।१५।७ शीघ्रोच्चन ३।४।५७।१६ युतस्य २।१४।१२।२३ जज्या ११५।६ शरेण १५२ गुणिता १७४८५।१२ कर्णेन १४५।१४ अक्ता लब्धं कलादिशरः १२००२७ सपातशीघोच्चमुत्तरगोले तेनोत्तरस्त्रिभक्तोडुलादिः४०।९ शरः ॥१०॥ अथायनाक्षजहकर्मद्वयमपि लाघवार्थमैक्यत्वेन शार्दूलविक्रीडितत्रयेणाहप्राक्पश्चात्रिभहीनयुक्तखचरक्रान्त्यक्षतोऽशा नताः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #107 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( १०३ ) शुद्धास्ते नवतेः स्युरुन्नतलवाः साध्ये पृथक्तज्जयके । क्षेपघ्नी नतशिञ्जिनी गुण ३ गुणा भक्तोनतांशज्यया स्वर्ण लब्धकला ग्रहे शरनतांशैकान्यदिक्त्वे क्रमात् ॥ ११ ॥ पश्चाद्व्यस्तमितीह दृष्टिखचरस्तत्सूर्ययोरल्पकः कल्प्योऽर्कस्त्वपरस्तनुश्च घटिकाः प्राग्वत्तयोरन्तरे । पश्चात्पयुतात्तु ता रसहताः कालांशकाः संति तैः प्रोक्तेभ्योऽभ्यधिकैर्गतः समुदयो न्यूनैस्तु गम्यस्ततः ॥ १२ ॥ व्यस्तश्चास्तमयस्तदन्तरकलाः खाभ्राग्निभिः सगुणा भानो राइयुदयेन चेदपरतस्तत्सप्तमेनोद्धृताः । ताः स्युः क्षेत्रकला जवान्तरहृता वक्रे जवैक्योद्धृता यातेष्योऽस्तमयोऽथवा समुदयो ज्ञेयोऽत्र लब्धैर्दि नैः ॥ १३॥ प्रागिति प्राच्यामुदेति क्षितिजोऽष्टद सैरित्यादि पूर्वसम्बन्धिकेन्द्रांशैर्यदि ग्रहस्योदयास्तावायाति तस्मिन्दिने तदासन्नग्रहं स्फुटं विधाय यदि प्राच्यामुदयास्तौ तदा राशित्रयेण हीनं कुर्याद्रहं प्रतीच्यां चेत्तदा त्रिराशियुतं कुर्यादेवंभूतस्य ग्रहस्य कान्तिं कुर्यात्परं सा कान्तिः शरेण संस्कृता न कार्या केवलैव ग्राह्या, उक्तं च भाष्येऽत्र केऽपीयं कान्तिः शरेण संस्काति क्रान्तिमुत्पादयन्ति सा वृथैव ज्ञेया कस्मात्रिभहीनयुक्तग्रहस्य विमण्डलाभावात्तस्मादेव केवलाः कान्त्यंशाः प्रसाध्याः इति ततः क्रान्त्यक्षयोन्निदिक्त्वेऽन्तरमेकदिक्त्वे योग इत्यनेन Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #108 -------------------------------------------------------------------------- ________________ (१०४) करणकुतूहलम् । नतांशाः साध्याः नतांशैींना नवति९० रुन्नतांशाः स्युः।अथ नतांशानामुन्नतांशानां च पृथक् २ ज्यां साधयेत् । अथ नतांशज्यका स्वकीयेन खेदात्पातयुतादित्यादिनागतेन स्फुटशरेगांगुलादिना गुणिता पुनर्गुणैत्रिभिर्गुणितोन्नतांशज्यया भक्ता लब्धं कलादिकं फलं शरनतांशानामेकदिक्त्वे स्फुटग्रहे धनं कुर्यादिन्नदिक्त्वे हीनं कुर्यात्माच्यां दिश्यथ प्रतीच्यामुदयास्तौ तदा व्यस्तं शरणतांशयोरेकदिक्त्वे हीनं भिन्नदिक्त्वे. धनं कुर्यादेवं जातो दृष्टखचरो ग्रहः स्यात्तस्य दृकर्मयहस्य तात्कालीनस्फुटसूर्यस्य च मध्ये योऽल्पः स रविः प्रकल्प्यः, अथ यो ग्रहोऽधिकस्तत्तनुर्लग्नं प्रकल्पनीयं तयोः कल्पितयोरर्कलग्नयोरन्तरे घटिकाः, प्राग्वत्कार्याः, अर्कस्य भोग्यस्तनुभुक्तयुक्त इत्यादिना साध्याः। प्रतीच्यान्तु राशिषट्दयुक्तयो रविहग्ग्रहयोर्घटिकाः साध्यास्ता घटिका रसैर्हताः कालांशका इष्टा भवन्ति त इष्टकालांशाः प्रोक्तेश्यः पूर्वपाठपठितकालांशेयो यद्यधिकास्तदोदयो गतः न्यूनाश्वेत्तदा गम्यः । अस्तमयस्तु व्यस्तः यदीष्टकालांशा अधिकास्तदास्तो गम्यः न्यूनास्तदास्तो गतः अथ प्रोक्ता ये कालांशास्तेषामिष्टकालांशानां चान्तरकलाः खानानिभिः शतत्रयेण गुणिताः सायनसूर्याधिष्ठितराशिस्वोदयपलैर्भक्ताः प्रतीच्यां तु सूर्याधिष्ठितराशेः सप्तमराश्युदयपलैर्मक्ता लब्धकला ग्रहस्य रवेश्च अत्यन्तरेण भक्ताः यदि ग्रहो वक्री तदा भुक्तियोगेन भक्ता Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #109 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (१०५) यल्लब्धं तत्संख्यागता उदयास्तयोर्दिवसाः भवन्ति यथा पश्चिमोदयत्वात्रिभयुक्तग्रहः ४।१७।२७।६ सायनः५।५।४११६ क्रान्तिः सौम्याः ९।३२।५६ अक्षांशा याम्या २४॥३५॥९ भिन्नदिक्त्वादनयोरन्तरम् १५।२। ३ नतांशा उन्नतांशाः ७४।५७।४७ नतज्या ३११४ उन्नतज्या १२५।२८ नतज्या ३१।४ शरणाडुलायेन ४०।९।गुणिता १२४७।१९ गुण ३ गुणा ३७४११५७ उन्नतज्यया भक्ते लब्धम् ३२॥ २४ कलादिहक्फलं शरनतांशयोरन्यदिक्त्वाणं परं पश्चिमत्वाद्धनं ग्रहे १।१७।२७।६ दृक्कर्मसंस्कृतो यहः १ । १७ ५९।३० सूर्यः १।३।६।१२ उदयग्रहसूर्ययोरल्पः सूर्य एव ग्रहो लग्नं पश्चिमत्वात्सषनार्कस्य भोग्यः ९८ लगभुक्तम् ७१ अनयोर्योगो १६९ घटी २०४९ षडणा १६।५४ इष्टकालांशाःप्रोक्तकालांशेयोऽधिकास्तेनोदयो गतः, उभयोरन्तरांशाः ३ । ५४ कलाः २३४ खानामिभिर्गुणिताः ७०२०० सूयोकान्तसप्तमवृश्चिकोदयन ३४३ अक्ता लब्धं क्षत्रकलाः २०४।३९ सवर्णिता १२२८९ बुधगतिः १०३।३८ सूर्य गतिः५७।२८ अनयोरन्तरेण ४७।१० सवर्णितेन२७७० लब्धं दिनगतम् ४।३५।५८ एवमिष्टदिनात्पूर्व वैशाखकृष्ण भौमे घट्यः ३४।२ समये उदयो बुधः पश्चिमे एवं सर्वेषां कर्तव्यम् ॥ १३ ॥ अथ विशेषमिन्द्रवजयाहप्राग्ग्ग्रहश्चेदधिको खेः स्यादूनोऽथवा पश्चिमदृग्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #110 -------------------------------------------------------------------------- ________________ (१०६) करणकुतूहलम् । हश्च । प्रोक्तेष्टकालांशयुतेः कलाभिः साध्यास्तदानी दिवसा गतैष्याः॥ १४॥ खेः सकाशात्माग्ग्ग्रहश्चेदधिकः प्रत्यग्दृग्ग्रह ऊनः स्यात्तदा प्रोक्तकालांशानामिष्टकालांशानां च योगः कार्यस्तस्य कलाभिर्गतगम्या दिवसाः साध्याः साध्यानन्तरकलाभिः किन्तु संयोगविषय इष्टकालांशानामधिकत्वे ये गता दिवसाः प्राप्तास्ते गम्या ज्ञेया न तु गताः गम्याश्चेद्ता इत्यर्थः । उक्तं च सिद्धान्तशिरोमणौ-"तथा यदीष्टकालांशाः प्रोक्तेयोजयधिकास्तदा । व्यत्ययश्च गतैष्यत्वे ज्ञेयोऽहां सुधिया खलु" इति ॥ १४॥ अथ अगस्त्योदयास्तमुपजात्याहअक्षमाष्टहतियुक्तवर्जिताः अष्टगोमितलवा गजाद्रयः । तत्समे दिनमणौ च कुम्भभूर्याति दर्शनमदर्शनं क्रमात् ॥ १५ ॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबुद्धिवल्लभे ग्रहोदयास्तसाधनम् ॥६॥ स्वदेशाक्षभाया अष्टभि ८ र्या हतिर्गुणना तया युक्ता अष्टाधिकनवति ९८ मितांशास्तत्तुल्ये सूर्येऽगस्त्यस्योदयो भवति । अष्टाहतिप्रभाहीनाष्टसप्तत्यंशमिते रखावूनेऽगस्त्यस्यास्तो भवति । यथा संरोह्यामक्षमा ५। ३० अष्ट ८ गुणा ४४ । ० अनेनाष्टगोमितलवाः ९८ युक्ताः १४२। ० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #111 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (१०७) त्रिंशद्भक्ता राश्यादिः ४ । २२ एतत्समो यदा सूर्यो भवति तदागस्त्यस्योदयः । अथ पूर्वागतेन ४४ । • गजाइयो भागाः ७८ हीनाः ३४ । ० राश्यादिः १।४ । । . एतत्सदृशे रवावगस्त्यस्यास्तः। यदागस्त्योदयकालोऽभीष्टदिनात्कियद्भिर्दि नैरिति ज्ञातुमिष्यते तदेष्टदिनार्कस्योदयार्कस्य चान्तरकला रविभुक्त्या भाज्या लब्धदिनैरगस्त्योदय एष्यः यद्युदयसूर्यो महान्यदि न्यूनस्तदा गत एवमस्तसूर्यादस्तमयोऽपि । अथ चन्द्रस्योदयास्तसाधनम्-शके १५७१ फाल्गुनशुक्ल १० गुरौ चन्द्रोदयविलोकनार्थ गताब्दाः ४१२ अहर्गणः १५०८४३ अस्तकालिकाः स्वदेशीयाः ग्रहास्तत्र सूर्यः १० । २१ । २।११ चन्द्रः ११।६। १९ । ४३ उच्चम् १।३। ४२ । ३६ पातः ०।२। ५५ । ३८ अयनांशाः १७ । ५२ । ५५ स्पष्टोऽर्कः १०॥ २२। ५८ । ५३ गतिः ६० । ८ चन्द्रः ११ । १९ । २६ । १७ गतिः ७३५। ४ चरमृणम् ३५ चरपलसंस्कृतसूर्यः १० । २२। ५८ । १८ चन्द्रः ११ । ९ । १८। ५९ पात ० । २। ५५। ३३ अडुलायः शरो याम्यः २८ । ५२ अथ पश्चिमोदयत्वात्रिभयुक्तश्चन्द्रः २।९। १८ । ५९ कान्तिः सौम्या २३ । ५० । १७ अक्षांशा याम्याः २४ । ३५ । ९. नतांशा याम्याः । ४२। ५२ दृक्कर्मफलमृणम् १ । ७ दृक्कर्मसंस्कृतश्चन्द्रः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #112 -------------------------------------------------------------------------- ________________ (१०८) करणकुतूहलम् । ११।९।१७ । '२२ शरनतांशैकान्यादिकर्म इत्युक्तत्वादत्र फलं धनमागतं परं पश्चाद् व्यस्तमित्यत्रर्ण कार्यमिति । अथेष्टकालांशानयनम्-पश्चात्षड्युतादिति स्थापितो दृकर्मशुद्धः सायनः सषड्राशियुतश्चन्द्रः५।२७।१०।४७सषड्सायनरविः५।१०।५१।१३ अनयोरल्पोऽर्कः कल्प्योऽधिको लमं पश्चादन्तरं यद्येको लग्गरवीत्यादिनाप्नघटी ३।१ रस६ गुणा १८६ एत इष्टकालांशाः प्रोक्तकालांशेयोऽधिकास्तेन गतोदय इष्टकालांशप्रोक्तकालांशयोरन्तरकलाः३६६ खानामिः३०० गुणः१०९८०० पश्चिमायामुदयस्तेन सायनसूर्याकान्तराशयः सायनसप्तमराश्युदयेन कन्यालममानेन ३३३ भक्ताः ३२९।४३ सूर्यचन्द्रभुक्तयन्तरेण ६७५।३२ भक्ते लब्धं दिनादि०।२९।१७ एभिर्दिनैश्चन्द्रस्योदयो गतः । अथ चन्द्रास्तसाधनम् । शके १५२३ लौकिकज्येष्ठकृष्ण ३० गुरापत्रदिने पूर्वस्यां चन्द्रास्तसाधने गताब्दाः ४१८ अधिमासाः १५५ अहर्गणः १५२७६२ स्वदेशीया मध्यमाः प्रातःकालिकाः ग्रहास्तत्र सूर्यः१।२०१५५।४०चन्द्रः १।११।५९, १८ उच्चम् ७।१७।१४।२८ पातः३।१३।३३।३२ अयनांशाः १७॥५८।१०स्पष्टोऽर्कः१।२१। ५४। ५९ चन्द्रः १।२१।२९।४६ चरमृणम् १०४ चरपलसंस्कृतोऽर्कः ।। २१।५३।१७ चन्द्रः १।२१।४।५८ पातः ३।१३।३३। २७ शरोऽङ्गलादिरुत्तरः ५११४९प्राकस्थितत्वाद्वित्रिचन्द्रः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #113 -------------------------------------------------------------------------- ________________ मणककुमुदकौमुदीटीकासमेतम् । ( १०९ ) १०।२१।४।५८ क्रान्तिः १२।५३।१० नतांशा याम्याः १२।३३।१६ उन्नतांशाः ७७ । २६ । ४४ नतज्या २६/६ उन्नतज्या ११६।४३ ऋणं दृक्कर्मकलाः ३४।४५ दृक्कर्मसंस्कृतश्चन्द्रः १|१०|३०|१३ प्राग्वदिष्टकालांशाः ११| १८ पूर्वत्वात्सषयोनः कार्यः प्रोक्तेभ्यः १२ ऊनोऽस्तत्वाध्यस्तश्वास्तमय इतिवचनाद्गतः प्रोक्तेष्टकालांशान्तरकलाः ४२ खानाग्निभि ३०० र्गुणाः १३६०० सायनार्कराश्युदयमिथुनपलैः ३०५ भक्ताः क्षेत्रकलाः ४१।१८ गत्यन्तरेण ८० १/५८ भक्ते दिनादयः ०|३|५ एवं गतास्तं चतुर्दश्यां शेषरात्रीष्टसमये ३।५ चन्द्रास्त: सूर्यासन्नवशेन चन्द्रस्यास्तः पूर्वस्यां कृष्ण चतुर्दश्यासन्ने कार्य सूर्यासन्नवशेन चन्द्रोदयः पश्चिमायां द्वितीयासन्ने । अथ ग्रहाणां प्रत्यहमुदयास्तज्ञानमुच्यते - तत्र प्रत्यहमुदयः पूर्वस्यां सर्वेषां ग्रहाणां साध्यः प्रत्यहमस्तः प्रतीच्यां साध्यः यः प्राग्हग्ग्रहः स ग्रहस्योदयलग्नं यः पश्विमदृग्ग्रहः स ग्रहस्यास्तलनं ज्ञेयमुक्तं च भास्कराचार्यै:प्राग्दृग्ग्रहः स्यादुदयाख्यलग्नमस्ताख्यकं पश्चिमदृग्ग्रहः स इत्युदाहरणं शके १५१७ माघकृष्ण ४शनौ चन्द्रोदयविलोकनार्थ गताब्दाः ४१२ अहर्गणः १५०८३१ स्वदेशीया मध्यमा अस्तकालिकाः ग्रहाः सूर्यः १० | ९/१२/३६ चन्द्रः ५।२८।१२।४५ उच्चम् १।२।२२।१५ पातः ०।१।२७ | २६ अयनांशाः १७/५२/५२ चरपल ५७ संस्कृतोऽर्कः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #114 -------------------------------------------------------------------------- ________________ (११०) करणकुतूहलम् । १०।१०।५३१५६ गतिः६०।२८ चन्द्रः५।२६।५०५४ गतिः ८५५।३५ पातः०।१।२७।२३ गतिः ३।११ अङ्गलायः शरः सौम्यः २।५५ प्रागुदयविलोकनाय वित्रिभचन्द्रः२।२६।५।५४ कान्तिरुत्तरा २३।८५५ अक्षांशा याम्याः २४।३५।९ नतांशा याम्याः १।२६।१४ उक्तवहुक्फलमृणम् ८।१३ दृकर्मसंस्कृतश्चन्द्रः ५।२६।५।४१ अयं प्राग्ग्ग्रहः इदं चन्द्रस्योदयलममीदृशे लग्ने क्षितिजस्थे चन्द्रस्योदयः । उक्तं च-"निज़निजोदयलमसमुद्रमे समुदयेऽपि भवेद्भननःसदाम् । भवति चास्तविलमसमुद्गमे प्रतिदिनेऽस्तमयः प्रवहनमात्" इत्युदयाद्तनाडिकानयनम् । अथास्तकाल इष्टलग्नम् ४।१०।५३।५६स्पष्टसूर्यमध्ये राशिषट्टयुक्तेऽस्तकाल इष्टलनं भवतीत्युदयलग्नं च ५।२६।५०। ४१ अनयोरन्तरकाल ऊनस्य भोग्योऽधिकाक्तयुक्तो मध्योदयाव्यः समयो विलमादिति प्रकारेण सायनोदयलनेष्टलग्नयोरन्तरकालघटी ८।३०समयेऽस्ताद्गते पूर्वस्यां चन्द्रोदयो भविप्यतीत्युक्तं च-"प्राग्ग्ग्रहोऽल्पोऽत्र यदीष्टलमागतो गमिष्यत्युदयं बहुश्चेत् । ऊनाधिकःपश्चिमदृग्ग्रहश्चेदस्तो गतो यास्यति चेति वेद्यम् । तदन्तरोत्था घटिका गतेप्यास्तच्चालितः स्यात्स निजोदयोऽस्तः"इत्येवं सर्वेषां प्रत्यहमुदयास्तौ साध्यौ॥१५॥ इति करणकुतूहलवृत्तौ गणककुमुदकौमुद्यामुदयास्तविवेचनं विहितमित्युदयास्ताधिकारः ॥ ६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #115 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (१११) अथ शृङ्गोन्नत्यधिकारोव्याख्यायते तत्रादौ वलनसाधनमुपजात्या सार्द्धन्द्रवज्रयाह क्रान्तः कलाः सायकसंस्कृतेन्दोः सषड्सूर्यायमसंस्कृतास्ताः । व्यर्केन्दुदोागुणितैः पलांशैः खाऊद्धतेरप्यथ संस्कृताश्च ॥ १ ॥ व्यर्केन्दुदोराशिभिरिन्द्रियभक्ता भवेयुर्वलनाडुलानि ॥ अत्र चन्द्रार्कयोदक्षिणोत्तरमन्तरं भुजःपूर्वापरमन्तरं कोटिरनयोरन्तरं तिर्यक्करण एवं व्यस्रक्षेत्रं शृङ्गोन्नतिसाधनहेतुकं कृष्णपक्ष औदयिकस्य शुक्लपक्षेऽस्तकालीनस्य चन्द्रस्य, उक्तं च-"मासान्तपादे प्रथमेऽथवेन्दोः शृङ्गोन्नतिर्यदिवसेऽवगम्या। तदोदयेऽस्ते निशि वा प्रसाध्य” इति तस्य चन्द्रस्य कलादिका क्रान्तिः कलादिना शरेण संस्कृता भिन्नदिक्त्वे वियुक्तैकदिक्त्वे युक्ता तदौदयिकस्य तात्कालिकस्य वा राशिषट्कयुतस्य सूर्यस्य क्रान्त्या पूर्ववत्संस्कृता सषडः कस्माक्रियते तदुच्यते उभयोः क्रान्त्योरेकदिश्यन्तरमन्यदिशि योग एवं कृत उभयोदक्षिणोत्तरमन्तरमुत्पद्यतेऽत्रैकदिशि योगोऽन्यदिश्यन्तरमित्युक्तं तत्सार्थक्यकरणाय सषडः कृतः सष, कते दिगन्यत्वं भवतीत्यतः सषडः कृतः अथार्केण हीनस्य चन्द्रस्य (जज्ययाक्षांशा गुणिताः खाकै १२० भक्ता लब्धेन पूर्ववत्संस्कृताक्षांशवशेन दिक् । अथ रविहीनचन्द्रस्य भुजराशयः पञ्च ५ गुणास्तैः सर्वसंस्कारसंस्कृता चन्द्रक्रान्तिर्भाज्या लब्धमडुलायं वलनं भवति क्रान्तेर्या दिक् सा वलनस्यापि ज्ञेया । यथा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #116 -------------------------------------------------------------------------- ________________ (११२) करणकुतूहलम् । शके १५१७ फाल्गुनशुक्ल १ गुरौ चन्द्रोदयस्तत्रापि शृङ्गोनतिर्विलोक्यते स्पष्टचन्द्रोऽस्तकालिकः ११/९/१८/५९ सायनः ११।२७।११।५४ भुजः ० | २|४८ | ६ क्रान्तिकला याम्या ६७।३६ शरकलाभिर्दक्षिणाभिः ८६ । १६ एकदिक्त्वाद्युता १५३।५२पुनः सपझसूर्यस्य क्रान्तिकलाः सौम्याः ४५६।१५ भिन्नदिक्त्वादन्तरं सौम्यम् ३०२।२३ षष्टिभक्तांशादि ५/२/२३ | व्यर्केन्दुदोरिति सूर्योनचन्द्रः ० १६ | २० |४१ भुजज्यया ३३ । ४१ अक्षांशायाम्या २४ । ३५/९ गुणिताः ८२८।७।५८ खार्को १२० द्धृता लब्धम् ६/५४|४ ६।५४।४ अक्षांशवशाद्याम्या अनेन ६।५४।४ सौम्यायाः कान्ते ५/२/२३ रन्तरं याम्यम् १।५१।४१ इयं सर्वसंस्कारसंस्कृता क्रान्तिः व्यर्केन्दुभुजं राश्यादिकं पञ्चगुणं कृत्वा सर्व राश्यादिकं तदेवांशादिकं प्रकल्प्य सवर्णितं कृत्वा तेन सवर्णितेन सवर्णिता सर्वसंस्कारसंस्कृता कान्तिर्भाज्या लब्धमडुलादिवलनं सर्वसंस्कार - संस्कृतकान्तेर्या दिक् सा वलनस्य दिक् सर्वसंस्कारसंस्कृतकान्तेर्यदोत्तरा तदा बलनमत्युत्तरं यदा दक्षिणा तदा वलनमपि दक्षिणम् । अथ व्यर्केन्दुभुजः ० | १६ | २०|४१ पञ्च ५ गुणं राश्यादिजातम् २।२१ । ४३ । २५ तदेव राश्यादिकमंशादिकं प्रकल्प्य २।२१।४३ षष्टया सवर्णितम् ८५०३ सवर्णिता सर्वसंस्कारसंस्कृता क्रान्तिः ६७०१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #117 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (११३) अनेन ८५०३ भक्ता लब्धमलायं वलनम् ०।४७ सर्वसंस्कारसंस्कता क्रान्तिर्याम्या तस्माद्वलनमपि याम्यम् ॥१॥ अथ सितासितप्रमाणमिन्द्रवजार्द्धनोपजात्यर्द्धन च व्याचष्टेव्यकॅन्दुकोव्यंशशरेन्दु १५ भागो हारोऽमुना षट् कृतितो ३६ यदाप्तम्॥२॥ द्विष्ठं च हारोनयुतं तदर्धे स्यातां क्रमादत्र विभास्वभाख्ये॥ अर्कोनचन्द्रस्य कोटिः पञ्चदश १५ भक्ता यदातं तद्धारो भवत्यमुना हारेण षट्कृतिः षट्त्रिंशत् ३६ भक्ता कार्या. यल्लब्धं तत्स्थानद्वयस्थितमेकत्र हारेणोनमपरत्र युतं तयोरः विभास्वभाख्ये स्यातां सितासिताख्ये भवतः हारोनार्द्ध विना हारयुताई स्वोत्यर्थः । यथा व्यर्केन्दुकोव्यंशादिः ७३।३९।१९ शरेन्दु १५ भक्ते लब्धम् ४।५४ अयं हारोऽनेन पत्रिंशद्भक्ताः लब्धम् ७।२० द्विष्ठः ७।२० एकत्र हारेणोना २।२६ अर्द्धम् १।१३ जाता विभा, अपरत्र हारण युता १२।१४ अर्द्ध ६।७ जाता स्वभा ॥ २॥ अथ परिलेखमुपजात्यर्द्धनेन्द्रवजया चाहविधाय सूत्रेण षडङ्गुलेन वृत्तं दिगत वलनं च वृत्ते ॥३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #118 -------------------------------------------------------------------------- ________________ ( ११४) करणकुतूहलम् । प्राक्शुक्लपक्षे परतश्च कृष्णे केन्द्राद्विभां तद्वलनाप्रसूत्रे । कृत्वा विभाग्रे स्वभया च वृत्तं ज्ञेयेन्दुखण्डाकृतिरेवमत्र ॥ ४॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबुद्विवल्लभे शृङ्गोन्नतिप्रसाधनम् ॥७॥ समायां भूमौ कागदे पट्टे वा षडङ्गलेन सूत्रेण कर्नाटकेन वा चन्द्रबिम्बं कृत्वा तस्मिन्बिम्बे प्रागपरादिक्चिह्नं कृत्वा प्रागानीतं वलनं यथादिशं देयं तच्च शुक्लपक्षे प्राग्भागे देयं कृष्णपक्षे पश्चिमभागे ततो यत्र वलनायं ततः केन्द्राभिमुखं सूत्रं प्रसार्य्य तस्मिन्सूत्रे विज्ञासूत्रकं देयं तस्मिन्वलनायसूत्रे केन्द्राद्वलनायगा विभा देया, एवं कदाचिद्विम्बमुल्लिख्य दूरे:पि विभासूत्रं भवति तस्माद्विनाग्रस्थस्वभामिते कर्नाटकेन वृत्तं कर्तव्यमस्माद्वृत्ताहि तमिन्दुमण्डलमिन्दुखण्डाकृतिश्चेति ज्ञेयं यदिकं वलनं तदिक्स्थं शृङ्ग नीचं ज्ञेयमन्यदिक्स्थमुनतं विद्धि जानीहीत्यर्थः । अथ कश्चिद्विशेषः यदा षडङ्गलाधिका विभा भवति तदा केन्द्राद्वलनाग्ररेखाभिमुखं विभाप्रमाणेन भूमौ वा पट्टे विनाचिर्ने कार्य ततस्तस्य प्रभाप्रमाणेन वृत्तं कार्यमित्येतत् प्रायः शुक्लाष्टमीदिने न भवति । अमावास्यायां चन्द्रार्कयोरेकत्वाद्विभाया अभावः षडडला स्वभा भवति, अष्टम्यामष्टादशाङ्गला विना स्वभा च भवति यत्र तत्र कोटेरभावस्तदा हाराभावः प्रायस्तत्र याम्यं वलनं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #119 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीदीकासमेतम् । (११५) ज्ञेयम् शिवपुर्या परमवलनमङ्गुलचतुष्टयासन्नं भवति ततो यथा यथाक्षांशा उपचीयन्ते तथा तथा वलनमुपचीयते तद्दक्षिणस्यामेव भवत्युत्तरवलनं त्वेकाइलमध्ये भवति । अन्यदुदाहरणं शके १५३९ आश्विनशुक्ले ६ शुक्रेऽब्दाः ४३४ उदयेऽहर्गणः १५८७३३ मध्यमाः सायंकालिकः सूर्यः ५। २७ । २६ । ३२ चन्द्रः ८। १७ । ४४। ३४ उच्चम् ५। २२ । २० । २८ पातः २ । ०।६। ४६ अयनांशाः १८ । १४ । ३१ रवर्मन्दफलमृणम् २। ८।५ चन्द्रमन्दफलमृणम् ५। ० । ९ चरफलं धनम् २६ विपरीतमृणं चरपलसंस्कृतो रविः ५। २५ । १७ । १७ गतिः ५९ । २१ चन्द्रः ८।१२।३। ० गतिः ७७४ । ५ चन्द्रस्य क्रान्तिकला दक्षिणा १४३७ । ११ योधपुरेऽक्षभा ५। ५शरकला याम्या १९७ । ५७ शरसंस्कृता क्रान्तिर्याम्या १६३५।८ अथ सषड्भसूर्यस्य ११॥ २५ । १७ । १७ कान्तिः ३१६ । ३१ सौम्यानया पूर्वागता भिन्नदिक्त्वर्द्धिता १३०८ । ३७ अंशादिः २१ । ४८ । ३७ व्यकेन्दुः २ । १७। १६ । ४३ अस्य भुजोऽयमेवास्य ज्या ११६ । २१ योधपुरस्याक्षांशैः २५ । ५८। ४३ गुणिता३०३०।७। २३ खाकै १२०भक्ता लब्धम्२५ ।१५।३ अक्षांशवशाइक्षिणानेन २५।१५। ३पूर्वागतांशादिः १२॥४८॥३७युता४७।३।४०अथ व्यर्केन्दुभुजः२ । १७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #120 -------------------------------------------------------------------------- ________________ ( ११६ ) करणकुतूहलम् । १६ । ४३पञ्चभि ५ गुणिता राश्यादयो जातमंशादिः १२ ॥ २६ । २३ विकलीकृतम् ४४७८३ अनेन सवर्णिता पूर्वागतसर्वसंस्कारसंस्कृताः कान्तिविकलाः १६९४२७ भक्ता लब्धमंगुलादिवलनम् ३ । ४६ । ५९ दक्षिणं व्यर्केन्दुः २ । १७ । १६ । ४३ अस्य कोटिः ० । १२ । ४३ । १७ अस्य शरेन्दुभागस्तेन चेत्कोटौ राशिर्भवति तदा राशेरंशाः कार्याः अधोंडशाः ज्ञेयास्तत्र पञ्चदशभिर्भाज्या अत्र राशेरभावोंऽशायम् १२ । ४३ । १७ पञ्चदशशक्तं लब्धम् ० । ५० । ५३ अयं हारोंऽशादिहरेण सवर्णितेन ३०५३ विकलीकृताः षट्त्रिंशदंशाः १२९६०० भक्ता लब्धमंशादि ४२ । २७ इदं लब्धं द्विष्टम् ४२ | २७ एकत्रांशादिहरेण ० । ५० । ५३ क्रमादूनम् ४१ । ३६ । ७ एकत्र युतम् ४३ । १७ । ५३ अनयोरर्चे क्रमाद्विभास्वभाख्ये विभाङ्गुलादिः २० । ४८ । ३३ स्वभा २१ । ३६ । ५३ । अथ मासान्तपादस्योदाहरणम् शके १५३९ लौकिककार्तिककृष्ण १३ शुक्रे उदये शृङ्गोन्नत्यर्थमहर्गणः १५८७५४ औदयिका मध्यमाः सूर्यः ६|१८|३|३३ चन्द्रः ५।१७।४४|५३ उच्चम् ५ २४ । ३७।२५ पातः २।१।१२।० अयनांशाः १८/१४/३४ चरपलानि ६६ चरपलसंस्कृताः सूर्यः ६/१७/२०/३६ गतिः ६१।२८ चन्द्रः ५ । १८ । ३४ । ३० गतिः ७२२/२० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #121 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( ११७ ) पातः २।१।१२।० गतिः ३ । ११ चन्द्रस्य कलादिका क्रान्तिः - ६४ । ३४ दक्षिणा शरो दक्षिणः २४/५० एकदिकत्वादुभयोर्योगः ३६९।२४ सषयसूर्यसायनस्य क्रान्तिः ८ १४ । २१ उत्तरानया भिन्नदिकत्वादन्तरम् ४४४।५७ उत्तरा व्यर्केन्दुदोर्ज्या५७।३९पलांशैः २४।३५।९ गुणिता १४१७ । २२ । २३ खार्के १२० का लब्धेन ११।४८ । ४१ दक्षिणेन भिन्नदिक्त्वात्पूर्वागतांशादि ७/२४|५७ उभयोरन्तरम् ४।२३।४४ याम्यं व्यर्केन्दुकोट्यंशाः ० | १|१३/५४ भुजः ०।२८।४६।६ राशिभिरिन्द्रियगुणितैः ४ । २३।५० सवर्णितैः १५८३० पूर्वागतमन्तरम् ४। २३ । ४४ सवर्णितम् १५८२४ भक्तमडुलादिवलनं याम्यम् ० । ५९ । हारः ३ । ५० विभा २ । ४५स्वभा ६ । ३६ करणकुतूहलवृत्तौ विहितं शृङ्गोन्नतेर्नयनम् ॥ ४ ॥ इति ब्रह्मतुल्यवृत्तौ शृङ्गोन्नत्यधिकारः सप्तमः समाप्तः ॥७॥ अथ ग्रहयुत्यधिकारी व्याख्यायते तत्रादौ भौमादीनां योजनमयानि विम्बानि लिख्यन्तेभौमस्य १८८५ साधिकं बुधस्य २७९ गुरोः १६६४९ शुक्रस्य १११० शनेः २९५५ भूमेः सकाशायो दूरस्थस्तस्य बिम्बं सूक्ष्मं दृश्यते यस्तु भूमेरासन्नः स स्थूल इति उक्तं च उच्चस्थितो व्योमचरःसुदुरे नीचः स्थितः स्यान्निकटे धरित्र्याः । अतोऽणु बिम्बं पृथुलं च भाति भानोस्तथासन्न सुदूरवृत्तेः १ इति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #122 -------------------------------------------------------------------------- ________________ (११८) करणकुतूहलम् । अथ भौमादिकानां कलामयानि बिम्बानि तत्स्पटत्वं चेन्द्रवजोपजात्य॰नाहपञ्चाङ्गसप्ताङ्कशराः पृथक्स्थास्त्रिज्याशुकर्णान्तरसमृणास्ताः॥ त्रिप्रैः पराख्यैर्विहृताःफलोनयुक्ताः पृथक्स्थास्त्रिभमौर्विकायाः॥१॥ कर्णेऽधिकोने त्रिता भवन्ति विम्बाडुलानीति कुजादिकानाम् ॥ पञ्चकलापरिमितं ५ भौमस्य मध्यबिम्बं बुधस्य षट्कलाः ६ सप्त गुरोः ७ नव शुक्रस्य ९ पञ्च शनेः ५ताः पंच कलाः पृथक्स्थाप्यास्त्रिज्याशीघ्रकर्णयोरन्तरेण गुणिताः स्वकीयैस्त्रिगुणैः पराख्यैर्भता यल्लब्धं तेन पृथक्स्था ऊनयुक्ताः कार्याः यदि त्रिज्यातः १२०अधिकः कर्णस्तदा पृथक्स्था हीनाः कार्याः यद्यल्पस्तदा युक्ताः कार्याः ताः स्फुटा ग्रहाणां बिम्बकलाः स्युनिभिर्भता लब्धं भौमादिकानां बिम्बाङ्गलानि भवन्ति । अथ गुरोर्मध्यबिम्बकलाः ७ त्रिज्याशीघकर्णयोरन्तरेण १५ । ९ गुणिताः १०६ । ३ गुरोः पराख्यै २३ सिगुणैः ६९ भक्ता लब्धम् १ । ३१ अनेन त्रिज्यातः कर्णस्याधिकत्वात्पृथक्स्था गुरोर्मध्यबिम्बकलाः ७ ऊना जाता गुरोर्बिम्बकलाः स्पष्टाः ५। २९ त्रिविभक्ता जातानि स्पष्टानि गुरोपिम्बाडुलानि १ । ४९ । अथ शुक्रस्य मध्या बिम्बकलाः ९ पृथक्स्थाः ९ त्रिज्या १२० शीघ्रकर्णयो ८९ । २३ रन्तरेण ३० । ३७ गुणिताः २७५ । ३३ पराख्येण ८७ त्रिगुणेन २६१ भक्ता लब्धम् १। ३त्रिज्यातः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #123 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (११९) १२० कर्णस्योनत्वात्पृथक्स्थाः ९ युताः १० । ३ त्रिभिविभक्ता जातं शुक्रस्य बिम्बं स्फुटमङ्गलात्मकम् ३। २१ एवं सर्वेषां विम्बाडुलानि कार्याणि ॥ १ ॥ अथ युतिकालज्ञानं सार्थोपजात्याहदिवौकसोरन्तरलिप्तिकौघाइत्योर्वियोगेन हृताद्यदैकः ॥ २ ॥ वक्री जवैक्येन दिनैरवाप्तैर्याता तयोः संयुतिरल्पभुक्तौ ॥ वक्रेऽथवा न्यूनतरेऽन्यथैष्या द्वयोरनृज्योर्विपरीतमस्मात् ॥३॥ ययोग्रहयोर्युतिर्जिज्ञासिता ताविष्टदिने स्पष्टौ कृत्वा तयोरन्तरस्य कलाः भाष्येऽत्रायनहकर्म कृत्वा ततो युतिः साध्येत्युक्तं तदपि समीचीनं यत उक्तम्-दृक्कर्म कृत्वायनमेव भूयः साध्येति तात्कालिकयोर्युतिर्यदिति । परमिह ग्रन्थकता कर्मद्वयं सहैवोक्तं तेन केवलयोरेव साध्या चेदिन्नं भवेत्तर्हि आयनं कर्म कृत्वैव युतिः साधयितुं योग्या तत्रोक्तं च दृक्कर्मणायनभवेन न संस्कृतौ चेत्सूत्रे तदा त्वपमवृत्तजयाम्यसौम्ये । यद्यकते दृक्कर्मणि युतिः साध्यते सापि भवति तदा सुस्थिरं तयोरन्तरकलाः भुक्त्यन्तरेण हृता लब्धं दिनादि, अथ यदि तयोर्मध्य एको वक्री तदा तद्गत्योरैक्येन भाज्या लब्धं दिनादि स्यात् तत्र योऽल्पभुक्तिर्ग्रहः सोऽधिक क्तियहादूनः, अथ यो वक्री स न्यूनः स्यात्तदा लब्धदिनर्याता गता युतिया, अतोऽन्यथाल्पभुक्तौ ग्रहे वा वक्रिणि ग्रहेऽधिक Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #124 -------------------------------------------------------------------------- ________________ ( १२० ) करणकुतूहलम् । गम्या ज्ञेया, अथ यदि द्वावपि वणिौ स्तस्तदा विपरीतमिति तदन्तरकला गत्योरन्तरेण भाज्या लब्धदिनैरल्पभुक्तौ ग्रहे न्यूने गम्या, अल्पभुक्तावधिके गतेत्यर्थः । यथा शके १५४१ चान्द्रवैशाख कृष्ण १४ रवाबुदयेऽहर्गणः १५ ९२८८ गुरोः शीघ्रकेन्द्रम् १ । ३ । ९ । ५ शीघ्रफलम् ७ । ४२ । ३१ स्पष्टो गुरुः ११ । १६ । ३९ । ७ गतिः ११ । ३१ शुक्रस्य मन्दफलम् १ । ३१ । ९धनं शीघ्रोच्चम् ८ । २० । ४९ । ५२ शीघ्रकर्णः ८९ । २३ स्पष्टशुक्रः ११ । १६ । ५१ । २६ गतिः ६० । ५७ स्पष्टोऽर्कः १ | ३ । ६ । १२ अयनांशाः १८ । १६ । १० चरपलम् ८६ स्थापितो गुरुः ११ । १६ । ३९ । ७ शुक्रः ११ । १६ । ५१ । २६ अनयोरन्तरम् ० । ० । १२ । १९ अस्य सवर्णिता विकलाः ७३९ गत्योरन्तरेण ४९ । २६ सवर्णितेन २९६६ भक्ता लब्धं दिनादि ० । १४ । ५६ अत्राल्पभुक्तिर्महो गुरुरधिकभुक्तेः शुक्रादूनस्तेनाप्तदिनादिभिर्युतिर्गता ज्ञेया ॥ ३ ॥ अथ युतिसाधनोपयुक्तकर्तव्यता मन्दाक्रान्ताभयेणाह एवं लब्धैर्ग्रहयुतिदिनैश्चालितौ तौ समौ स्तः काय वाणाविह शशिशरः संस्कृतोऽसौ स्वनत्या ॥ एकान्याशौ यदि खगशरावन्तरैक्यं तयोर्यद्याम्योद Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #125 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (१२१) क्स्थं खचरविवरं सिद्धभक्तं कराः स्युः॥४॥ ज्ञेयौ खेटौ निजशरदिशावेकदिक्त्वेऽल्पवाणो व्यस्ताशः स्यादितरखचराद तरं स्यात्स्फुटेषुः । मानक्या द्दयुचरविवरेऽल्पे भवेद्भेदयोगः कार्य सूर्यग्रहवदखिलं कर्म यल्लम्बनायम् ॥५॥ . मन्दाक्रान्तोऽनृजुरपि रविः शीघ्र इन्दुर्विकल्प्यो नृज्योर्व्यस्तं भवति च युतोऽर्काद्विधुः सा शराशा। लनादल्पे निशि दिविचरे भाईयुक्तादनल्पे दृश्यो योगो निजदिनगते लग्नमर्कान खेटात् ॥ ६॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबुदिवल्लभे ग्रहोत्थयोगसाधनम् ॥ ८॥ एवं प्रागवातैZहयुतिदिनादिभिश्चालितौ यातैष्यनाडीत्यादिना गतायां युतौ हीनौ युतौ वक्रिणि ग्रहे व्यस्तमुभयोर्वक्रिणोरपि व्यस्तं गतायां युतौ युतं गम्यायां हीनं कार्यमिति रुते समौ राश्यादिसदृशौ स्तस्ततस्तयोः प्राग्वद्वाणौ शरौ कार्यों तयोर्मध्ये वक्ष्यमाणकल्पनया चन्द्रस्य वक्ष्यमाणप्रकारेणानीतया नत्या चन्द्रशरः भिन्नैकदिक्त्व ऊनयुतः कार्य इति संस्कार्य तौ तयोर्यहयोः शरौ यद्येकदिक्कौ स्तस्तदा तयोरन्तरं कार्य भिन्नदिक्कौ चेत्तदा तयोः शरयोर्योगः कार्यस्तदेव याम्योदक्स्थं दक्षिणोत्तरं खचरविवरं ग्रहान्तरं ज्ञेयं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #126 -------------------------------------------------------------------------- ________________ (१२२) करणकुतूहलम् । तदेवान्तरं चतुर्विंशतिभि २४ भक्तं हस्ता भवन्ति यथा पूर्वागतदिनादिभिः ० । १४ । ५६ चालितौ जातौ समौ गुरुः ११ । १६ । ३६ । १५ शुक्रः ११ । ३६ । ३६ । १५ जातावेतत्कालीनौ पुनः स्पष्टौ कृत्वा शरौ साध्यावत्र स्वल्पत्वात् पुराकतशीघ्रफलं मंदफलं ताभ्यां शरौ साध्येते स्वचञ्चलफलैरित्यादिना शरः साध्यते गुरुपातः ९।८। • । • शीघ्रफलेन ७ । ४२ । ३१ व्यस्तः संस्कृतः धनत्वात्पाते हीनः जातो गुरोः स्पष्टपातः ९ । ० । १७ । ३२ स्पष्टगुरुणा ११ । १६ । ३६ । १५ युतोजातः सपातः ८।१६। ५३ । ४४ अस्य सुजज्या ११६।२६ क्षेपेण ७६ गुणा ८८४८ । ५६ कर्णेन १३५ भक्ता ६५। २६ विक्ताङलायः शरः २१ । ४८ सपातो दक्षिणगोले तेन दक्षिणशरः शुक्रस्य पातः१० । । ०१० मन्दफलेन १ । ३१ । ११ युतः १० । १ । ३१ । ११ शीघोच्चन ८ । २०। ४९ । ५२ युतः ६ । २२ । २१॥ ३ शुजज्या ४५। २८ क्षेपेण १३६ गुणिता ६१८३ । २८ कर्णेन ८९ । २३ भक्ता ६९ । १० त्रिता २३ । २३ अडुलादिशरो याम्यः । अथ लक्षणान्तरं ज्ञेयमिति यस्य ग्रहस्य दक्षिणशरः स दक्षिणस्थो ज्ञेयः यस्य सौम्यः स उदरस्थो ज्ञेयः शरयोक्सिाम्ये यस्याल्पशरः स इतरग्रहाहच्छरग्रहादन्यदिक्स्थो ज्ञेयः । अथ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #127 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (१२३) याम्योत्तरस्थयोरन्तरे स्पष्टेषुः स्पष्टो बाणो ज्ञेयः स स्फुटशरो इयोदृश्या युतिर्भवति तस्माल्लम्बनादि साध्यम् ।उक्तं च खेटौ तौ दृष्टियोग्यौ यदि युतिसमये कार्यमेवं तदेव” इति तल्लक्षणमग्रे वक्ष्यति । अथ लम्बनार्थ चन्द्रसूर्यकल्पना द्वयोर्मार्गग्रहयोर्मध्ये यो मन्दाकान्तो मन्दगतिको ग्रहः स रविः कल्प्यः यदि वा यो वक्री स शीघो वा मन्दो वा रवेरन्यश्चन्द्रः कल्प्य उभयोर्वक्रिणोर्व्यस्तमिति यस्तु शीघ्रःस रविरन्यश्चन्द्रः प्रकल्प्य एवं कल्पयित्वा कल्पितात्किल्पितो विधुर्यत्र यस्यां दिश्युत्तरतो दक्षिणतो वा व्यवस्थितः सा दिक् शरस्य ज्ञेया यस्तु सूर्यः स छायश्चंद्रश्छादक इति । अथ लम्बनसाधनोपायः यो युतिसमयः समागतस्ता एव दर्शान्तघटिकाः कल्प्यास्तास्य इष्टघटीभ्यः सषड्सूर्याल्लग्नं माध्यं सषड्रसूर्यः कथं कृतो यतः सूर्यस्य रात्रावेव युतिईश्या भवत्यतः सषड्नः कृतः कदाचित्सूर्यस्य रात्रावपि अचक्रवशादहस्यास्तत्वायतिर्न दृश्यते ग्रहस्य सूर्यदिने स्ववश्यं न दृश्यते तल्लक्षणं वक्ष्यति ततस्तल्लग्नं सायनं वित्रिों कार्य ततः समकला पूर्वविधिना सूर्य प्रकल्प्य तत्रिभोनलमकल्पितसूर्यान्तरभागेश्यः सप्ताद्रय इति सकृत्प्रकारेण मध्यमलम्बनं स्पष्टलम्बनं कृत्वा युतिसमयघटिकासु कल्पितरविग्रहस्य प्राग्भाग ऋणं त्रिभोनलग्नेऽहीने सत्युभयथापि तुल्यं भवति पश्चिमत्रिभोनलग्नेऽधिके सति वा धनं कार्य कल्पितरवेः सकाशादयेतनाः षड्राशयोऽधिकास्तत्पृष्ठ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #128 -------------------------------------------------------------------------- ________________ (१२४) करणकुतूहलम् । भागस्थाः षड्राशयो न्यूना इति अधिकोनताज्ञेया नत्वकानां संख्यायाः प्राङ्नतेत्रिभोनं न्यूनमेव भवति पश्चिमनतेवित्रिमधिकमेव भवत्येतत्सर्व सूर्यग्रहणे व्याख्यातं पायो यो यत्र राशौ भवति तस्मादयेतनाः षडधिका राशयस्तत्पृष्ठषड्राशय ऊना एवेति भावः । एवं लम्बनसंस्कृतः स्फुटो भवति स एव सायनः लम्बनसंस्कृतकालान्यूनं वित्रि लग्नं कृत्वा नतांशाः कर्तव्यास्तन्नतांशान शीघ्रग्रहस्य मध्यगतिपञ्चदशांशेन सङ्कण्य त्रिज्यया विभजेत्सा कलादिका नतिः सा पुनः साईद्वयेन भक्ता सत्यङ्गुलादिनतिभवति तया चन्द्रशरः संस्कार्यः। उक्तं च "दृक्क्षेप इन्दोनिजमध्यभुक्तिस्तिथ्यंशनिघ्नौ त्रिगुणोद्धृतौ तौ।नती रवी न्टोरिति” । यथा युतिसमये रविरात्रिशेषघटी १४।५६प्रमाणः लम्बनार्थमेतत्कालीनसूर्यः१।२।५१।५४इष्टकाल :१४।५६ अयनलग्नं तच्छुद्धसूर्यात्साध्य नतु कल्पितकान्तिस्तच्छुद्धसूर्यात्सुखार्थमुत्क्रमलग्नं सायनम् ९ । २६ । २ । ३९ अस्य क्रान्तिः१० । २० । १६ दक्षिणा नतांशाः ३४।५५।२५ उन्नतांशाः ५५। ४ । ३५. उन्नतज्या ९८।५ मन्दो गुरुस्तेन सूर्यः कल्पितः शीघ्रः शुक्रः सचन्द्रः सायनो युतिसमयिको गुरुः । ४ । ५२ । २५ वित्रिभम् ६ । २६ । २१ । ३९ अनयोरन्तरम् ५। ८ । ३० । ४६ भुजः • । २१ । २९ । १४ सप्ताइय इत्यनेन मध्यमलम्बनम Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #129 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीदीकासमेतम् । (१२५) २।१० स्पष्टलम्बनम् १ । ५२ इदं ग्रहस्य शेषराशित्वात् प्राङ्नतं प्राग्लक्षणेन वित्रिनमपि न्यूनं तेनर्ण युतिसमये गता युतिः शनिवार उदयाद्तघट्यः ४५। ४ मध्ये ऋणम् ४३ । १२ स्पष्टो युतिसमयो नत्यर्थमेतत्कालीनः सूर्यः १।३। ४३ । १२ सायनार्कः १ । २१ । १६ । १७ वित्रिभम् ७।११ । १७ । ३९ पूर्ववन्नतांशाः ४० । २२ कल्पितचन्द्रमध्यगतिः ५९ । ८ तिथ्यंशेन ३। ० गुणिताः १५८ । ८ त्रिज्यया भक्तं लब्धं फलम् १ । १९ नतिः सार्द्धद्वयेन २ । ३० भक्ता अङ्गुलाद्या नतिर्याम्या छ । ३१ अनया चन्द्रशरो याम्यः २३ । ३ संस्कृतः २३ । ३४ विशरयोः २३ । ४८ एकदिक्त्वादन्तरं याम्यम् १ । ४६ इदं याम्योत्तरं स्पष्टबाणश्चैकदिक्त्वादल्पशरो गुरुरुत्तरे शुकात् मानैक्यात् २ । ३५ ऊनः स्पष्टबाणस्तेन भेदयोगःपरं भचक्रवशाद्गुरोर्यहस्य रात्रिस्तेनैतत्समये युतिर्न दृश्यते, निशीति सूर्यरात्रौ ग्रहयुतिकालीनलमागृहेऽल्पे सति भाईयुक्तात्सपइलमादनल्पे बहुतरे ग्रहे सति तत्रापि निजनिजगते ग्रहस्य दिने नतु ग्रहस्य रात्रौ योगो युतिश्या ज्ञेयान्यथा नेति भावः। अत्र ग्रहः ० । ४ । ५५ । २५ इष्टलमात् ९ । २६ । २१ । ३९ अधिकः सषडात् ३ । २६ । २१ । ३९ न्यूनस्तेन युतिर्न दृश्यातोऽन्यत्कर्म न कृतं पुनरुदाहरणान्तरं शाके १५४१ फाल्गुनशुद्धे १३ सोम उदये गताब्दाः ४३६ अहर्गणः१५९६२५मध्यमाः गुरुशीघ्रफलम्४ । ३९ ॥३१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #130 -------------------------------------------------------------------------- ________________ (१२६) करणकुतूहलम् । ऋणं रविः ११।१६।६। २८ गुरुः८ । ०। ५९।५८ शुक्रः १।६। २३ । ४० शुक्रमन्दफलम् १॥२९॥४५॥ ४० कर्णः १८१ । ० अयनांशाः १८।१६ । ५७ चरपलम् ६४ दिनमानम् २९ । ४८ रात्रिमानम् ३० । १२ चरपलसंस्कृतः सूर्यः११।८।१४।१९गतिः ५९ ॥ ४१गुरुः ०।१।१९।१३गतिः१३।२७शुक्रः० ।१।५७।५७गतिः७ ३।४उनयोः पूर्ववद्युतिदिनादि ०३८।१४। गतं तेन फाल्गुन शुद्धे १२रवावुदयावटी २१ ।४६ समये युतिरत्र समयिका मध्यमाः स्पष्टाः कार्याः अत्र स्वल्पत्वागत्या चालिता पलादि तदेव गृहीतं युतिसमयिकःसूर्यः१३ । ७ ॥३६।१८ गुरुः । । १ । १० । ५८ शुक्रः ० । १ । १० । ५५ पूर्ववच्छरौ गुरुशरोऽङ्गुलादिः . २० । ५६ शुक्रशरोकुलादिः ११ । ३४ गुरोबिम्बम् १ । ३८ शुक्रबिम्बम् २। १८ लम्बनार्थ युतिसमयिक सायनांशवित्रिभम् ।।१२। ५६ । ४१ पूर्ववदस्योन्नतांशाः ८१ । २६ । ५२ ज्या ११८।१७ कल्पितसायनरविः ० । १९ । २७ । ४८ वित्रिभयोरन्तरम् । २३ । २८ खण्डकैर्मध्यमलम्बनम् २।२८ स्पष्टम् पश्चिमनतत्वाद्वित्रिनाधिक्यायुतौ २१ । ४६ धनम् २३ । ४८ स्पष्टो युतिसमय एतत्कालीनार्कः ५।२५। ५६ दिनशेषम् ० । ६ लग्गवित्रिभम् २ । २३ । ३६ । ५५ नतांशाः ५। ३७ १३७ चन्द्रमध्यमगतिस्तिथ्यंशेन ३ । ५७ गुणा २२। १३ त्रिज्या १२. लब्धम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #131 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( १२७ ) ० । १२ सार्द्धद्वयेन २ । ३० भक्तं लब्धम् ० । ४ याम्पं चन्द्रशरः ११ । ३४ याम्यः संस्कृतः ११ । ३८ याम्योचरमन्तरम् ९ । १८ स्पष्टवाणः सिद्ध २४ के हस्तादि ० । ९ । १८ शुक्र उत्तरे मानैक्यार्द्धम् १ । ५८ शरादधिकं तेन भेदयोगो नास्ति परं नतादि उदाहरणार्थं कल्पितशरोऽङ्गुलादि १ । ० सूर्यग्रहणवत्साधनं मानैक्यार्द्धम् १ । ५८ शरेणोनः ० । ५८ छन्नं द्विन्नाच्छ्रादित्यादिना स्थितिघटिकाः ५। ५६ अनया स्पष्टयुतिसमयः २३ । ४८ उभयोर्युतिः स्पर्शमोक्षकालौ, उदयाङ्गतघट्यः १८ । ४२ स्पर्शः, उदयाparaमये २८ । ४४ मोक्षकालः । अथ स्पष्टार्थ सूर्यगुरू स्पर्शकालीनौ सूर्य: ५। २५। ५० । १२ गुरुः ० । ० १९ । २० वित्रिभलग्नम् ० | २३ | १३ | ३३ उन्नतांशाः ७४ । ३३ । ५१ ज्या ११५ । १६ गुरुरविकल्पितवित्रिभलग्नान्तराखण्डकैः स्पष्टलम्बनम् । २४ पश्चिमनतत्वाद्धनं ग्रहस्य मध्याह्नासन्नत्वात्स्वल्पं स्पष्टः स्पर्शः १९ । ६ एतत्कालीन लग्नम् ३ । २८ । ५६ । ४० । अथ ग्रहस्य दिनमानार्थमुदयलग्नं वित्रिभो ग्रहः सायनः ९ । १९ । २७ । ४ कान्तिः २२ । १९ । ५१ याम्या नतांशाः ४६ ।५५| o ० ० उन्नतांशाः ४३ । ५ । ० नतज्या ८७ । २२ उन्नतज्या ८१ । ३७ क्षेपनी नतशिञ्जिनीत्यादिना फलम् ६७ । १३ कलाधनं दृक्कर्मसंस्कृतः ० । २ । २८ । ४० उदयलग्नम्। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #132 -------------------------------------------------------------------------- ________________ ( १२८ ) करणकुतूहलम् । अथास्तलग्नार्थे सत्रिभसायनो ग्रहः ३ । १९ । २७ । ४८ क्रान्तिरुत्तरा २२ । १९ । ५१ पूर्ववद् दृक्कर्मफलमृणम् २।२९ दृक्कर्मसंस्कृतः ० | १|८|२२ अस्तलग्नात्सषडूः ६ । १।८।२२ इदमस्तलग्नं सायनोदयलग्नम् ० | २०|३५ । १ अस्य भोग्यमस्तलग्नस्य भुक्तम् २।२५मध्योदयाः १५७७ एषां योगो गुरोर्ग्रह स्य दिनमानम् ३१ । २ षष्टेः शुद्धम् २८ । ५८ रात्रिमान - मथवा सायनग्रहं सूर्य प्रकल्प्य चरखण्डकैः दशगजदशेत्यादिनोत्पन्नैश्वरखण्डकैः पलानि प्रसाध्य चरपलयुतोनेत्यादिना दिनमानं साध्यं यथा सायनो ग्रहः ० । १९ । ४७ । ४८ चरखण्डकैः ५५ । ४४ । १८ चरपलैरुत्तरैः ३५दिनमानम् ३१ । १० अथ स्पर्शनतार्थं दिनगतघटिकानयनं स्पर्शकालीनेष्टलग्नम् ३ । २८ । ५६ । ४० उदयलग्नम् । २० । २५ अनयोरन्तरकाल ऊनस्य भोग्योऽधिकभुक्तयुक्तो मध्योदयाढ्य इत्यादिना भोग्यमुदयलग्नस्य भुक्तम् ३ । २९ मध्योदयानां ५६० योगावटी १६ । ० गुरोर्दिनगतघटिका खुदलगतघटीनामित्यादिना दिनगतम् १६।० दिनार्द्धम् १५ । ३१ अनयोरन्तरं नतम् ० | २९ पश्चिमनतं खाडाहतमित्यादिना खुदलं ग्रहदिनार्द्धम् १५ । ३१ ग्राह्यं जातं मोक्षवलनं दक्षिणम् १ । १२ मध्याह्नासन्नत्वादल्पं स्पर्शकालीनग्रहः ० । १९ । २७। १३ कोटिज्या ११३ । ६ आयनं सौम्यम् २२ । ३९ मानैक्यार्द्धम् १। ५८ स्पष्टवलनमुत्तरम् ० । ४३ अथ O । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #133 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (१२९) मोक्षकालीनाः २८ । ५४ सूर्यः ५। २६ । ० । २० गुरुः • । १९ । २९ । २२ वितिभालनम् २॥ २१ । ८ । २७ अस्य क्रान्तिः २३ । १९ ।१७ पूर्ववदुन्नतज्या ११९ । ४६ पूर्ववत्स्पष्टं वलनं धनम् ३ । ५७ ग्रहस्य साध्यत्वात्परमं स्पष्टो मोक्षकालः ३२॥ ५१ उदयादतघटी ज्ञेया एतत्का. लीनोर्कः ५। २६ । ४ । १५ गुरुः । १९।३०।१४ रात्रिगतघटी ३० । ३ क्रमलगम् ६ । १२। ३६ । ४५ उदयलने ० । ३। ३५। १६ ।१२ १३६ । ४५ पूर्ववदन्तरकालः २९ । ४६ ग्रहस्य दिनगतघव्यः प्राग्वन्नतम् १४।४५ पश्चिमं खाडाहतमित्यादिना गुदलेन ग्रहस्य १५। ३१ मोक्षवलनं याम्यम्२४।१९संध्यत्वात्परमं मोक्षकालीनग्रहः ०।१९।३०।१४ कोटिज्या ११३।१४ आयनं सौम्यम् २२॥३८स्पष्टं मोक्षवलनं याम्यम् ॥३०एवं भेदयोगे कर्तव्यताप्रकारो ज्ञेयः। अथ यो ग्रहश्चन्द्रः कल्पितः स चेदल्पभुक्तिर्वक्रो भवति तदा प्राच्यां दिशि स्पर्शः प्रतीच्यां मोक्षः, अधिकाक्तिस्तथा मार्गी चेत्तदा प्रतीच्यां स्पर्शः प्राच्यां मोक्षः । करणकुतूहलकुमुदकौमुद्यां समाप्तियुतिसाधनं स्पष्टम् । इति श्रीकरणकुतूहलवृत्तौ युत्यधिकारोऽष्टमः ॥ ८॥ अथ पाताधिकारो व्याख्यायते-तत्रादौ पीठिका 'लख्यते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #134 -------------------------------------------------------------------------- ________________ ( १३० ) करणकुतूहलम् । शाके १५३९ लौकिक कार्तिक कृष्णे १० भौमे गताब्दाः ४३४ अहर्गणः १५८७५१ उदयकाले मध्यमा योधपुरे स्पष्टास्तत्र रविः ६ । १२ । ४५।३२ चन्द्रः ४ । १२ । २ । ४७ अयनांशाः १८ । १४ । ३४ पातः २ । १।२।३१ सायनार्क ः ७|१|०|६ चन्द्रः ५।०।१७।२१ ॥ अथ प्रस्तुतमारभ्यते पातसम्भवं गतगम्यज्ञानं च वंशस्थेनेन्द्रवज्रयार्द्धनाहविना सपातैन्दुमिहायनांश कैर्युतो रविः शीतरुचिश्व गृह्यते । समानत्वे व्यतिपात वैधृताह्वयस्त दैक्ये रसभेऽर्कभे क्रमात् ॥ १ ॥ पातस्तदूनाधिकलिप्तिकाभ्यो भुक्त्यैक्यलब्धैष्यगतैरहोभिः | इह पातसाधने सपातेन्दुं विना रविचन्द्रश्चायनांशैर्युत एव गृह्यते यत्र सपातचन्द्र इति नोक्तं तत्रायनांशयुक्तो रविश्वन्द्रश्व ग्राह्यस्तदैक्ये तयोः सायनांशयो रविचन्द्रयोर्योगे रसभे षड्राशितल्येऽर्कने द्वादशराशितुल्ये व्यतिपातवैधतायौ क्रमात्स्यातां यत्र षड्राशितुल्यो योगस्तत्र व्यतिपातनामा पातः यत्र द्वादशराशितुल्यो योगस्तत्र वैधृतनामा पातः स्यात्, क्व सति समायनत्वे सति यदा सूर्यचन्द्रयोः समक्रान्ती भवतस्तदेत्यर्थः । समकान्तित्वे पातसम्भवो ज्ञेय इत्यर्थः । तदूनेति तयोर्यो गे पड़ा शिभ्यस्तथा द्वादशराशिभ्यश्वोना अधिका वा लिप्ताः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #135 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (१३१) कलास्ता रविचन्द्रयो क्तियोगेन भाज्या लब्धं दिनादिकं ग्राह्यम् ऊनासु कलासु भोग्यं दिनादिकं ज्ञेयमधिकासु गतं दिनादिकं ज्ञेयम् ॥ १ ॥ अथ सपातस्य गतैष्यज्ञानं सार्द्धन्द्रवज्रयाहतात्कालिकौ तौ च तमश्च कृत्वा प्राग्वत्प्रसाध्यो विशिखः कलादिः॥२॥ ओजे पदे युग्मपदे विधुश्चेदेकान्यगोलश्च सपातचन्द्रात् । ज्ञेयस्तदानीं खलु यातपातो गम्योऽन्यथात्वेन ततोऽपि कालात् ॥३॥ तात्कालिकाविति । तैः पूर्वागतैरेष्यगतदिनादिभिस्तौ चन्द्राकौं तमश्च पा च यातैष्यनाडीगुणितेत्यादिना तात्कालिकान् कृत्वा प्राग्वत् खण्डकेन्यः कलादिविशिखः शरः साध्यः । अथ गतगम्यलक्षणं चेयद्योजपदे सायनो विधुः स्थित्वा सपातचन्द्रादेकगोले भवति तथा युग्मपदे स्थित्वा सपातचन्द्रादन्यगोले भवति तदा प्रागागतात्कालायस्मिन् काले द्वादश षदाराशयो जातास्तस्मादित्यर्थः वक्ष्यमाणकालेन गतपातो ज्ञेयः; अन्यथा तु चन्द्रो विषमपदे स्थित्वा सपातचन्द्रादन्यगोले तथा युग्मपदे स्थित्वैकगोले तदा पूर्वागतकालादेवैष्यः पातो ज्ञेयः। सायनांशो रवि :७।१।। ६ सपातचन्द्रः ५। ० । १७ । २१ अनयोर्योगः १२ । १। १७ । २७ अथ द्वादशराशितोऽधिकस्तेनाधिकमंशादि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #136 -------------------------------------------------------------------------- ________________ (१३२) करणकुतूहलम् । १।१७। २७ कला ७७ । २७ चन्द्रार्कक्तियोगेन ८०१ । ५८ भक्ते लम्धं दिनादि ०।५। ४७ द्वादशभ्योऽधिकत्वाल्लब्धदिनादिभिः । ५। ४७ गतः पातः । अथ तात्कालिककरणम् । नवम्यां शेषरात्रिघटी ५१४७ यातैष्यनाडीत्यादिना तात्कालिकोऽर्कः ६।१२। ३९ । ४५ चन्द्रः ४ । १० । ५१ । १७ पातः २।१।२। १२ सपातचन्द्रात्खाश्वाः शराङ्गानि खण्डकेन्यः सायनोऽर्कः ७। ० । ५४ । ९ चन्द्रः ४ । २९ । ५। ५१ योगः • । । । • कलादिशरो याम्यः ५७ । २९ सपातचन्द्रः ६।११ । ५३ । ३० याम्यगोले सायनचन्द्रोऽत्र ४ । २९ । ५ । २१ समपदे द्वितीयपद उत्तरगोले तेन समपदत्वात्सपातचन्द्रभिन्नगोलत्वागतः पातः पूर्वागतादपि ०।५। ४७ वक्ष्यमाणैः स्पष्टादिभिरिति ॥ ३ ॥ .अथ पातस्य गतैष्यकालसाधनाथ संज्ञामिन्द्रवजा?नाहक्रान्तीपुखण्डानि धनं क्रमेण व्यस्तानि तानि स्वमृणं प्रकल्प्यम्। क्रान्तिखण्डानि चेषुखण्डानि तानि क्रमात् पक्रान्तिखण्डानि धनसंज्ञानि तान्येव षडुत्क्रमाणि ऋणसंज्ञानि, पुनरपि षट्कमाद्धनसंज्ञानि तान्युत्क्रमाणि पुनः षड्ऋणसंज्ञानि कल्प्यानि, एवं चतुर्वपि पदेषु गणनाधोऽधः संस्थाप्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #137 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( १३३ ) कार्या, एवं शरखण्डकानामपि स्थापना धनर्णसंज्ञा चतुर्ष्वपिपदेषु कार्या ॥ अथ साधनमिन्द्रवज्रार्द्धनाहचन्द्रस्य पातेन्दुयुतस्य भागास्तिथयुद्धृताः स्युर्ग - तखण्डकानि ॥ ५ ॥ सायनचन्द्रस्य तथा च सपातचन्द्रस्य सर्वस्य च ये भागास्ते पृथक् पञ्चदशभिर्भाज्या लब्धमुभयत्र स्वस्वगतखण्डकानि ज्ञेयानि तेषां पूर्वोक्तधनर्णसंज्ञितस्थापितखण्डकेभ्यः गणनात् क्रमादुत्क्रमात्क्रमादुत्क्रमाच्च कार्या शरस्य खण्डार्थ सपातचन्द्रः ६ | ११ | ५३ | ३० भागाः १९१ ५३।३० पञ्चदश १५ भक्ता लब्धम् १२ शेषम् ११ । ५३ । ३१ यथा सायनचन्द्रस्य ४।२९।५।२१ भागाः १४९/५। २१ तिथिभक्ता लब्धम् ९ गतखण्डकानि शेषम् १४/५ २१ क्रान्तिखण्डतो गणना कृता दशमं खण्डं भोग्यं द्वितीयपदस्य चतुर्थखण्डम् २९९ ऋणसंज्ञकं शरखण्डकेषु तु त्रयोदशं शरखण्डकं तेषु शरखण्डकेषु गणना कृता तृतीयपदस्य प्रथमखण्डं ७० धनसंज्ञकमथ भक्तशेषमुभयत्र क्रान्तिशेषम् १४ / ५ / २१ शरशेषम् ११ ५३।३० ॥ ५ ॥ अथ साधनमुपजातीन्द्रवज्जाद्वयेन चोपजातीन्द्रवज्रयाचष्टे क्रमोत्कमात्तद्गुणना च कार्या चापादयाः शेषल Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #138 -------------------------------------------------------------------------- ________________ (१३४) करणकुतूहलम् । वा व्यतीते । पातेऽथ गम्ये तिथितश्च्युतास्ते द्विधा द्विधा भोग्यदलादिकानि ॥५॥ द्वित्रीणि विन्यस्य पृथग्दलानि गम्यानि गम्येऽथ गते गतानि। एकस्थमेवास्य तु भोग्यखण्डं यस्याल्पकाश्चायलवा भवन्ति ॥६॥ विश्वांशकेनापमभोग्यकस्य भोग्यादितः क्रान्तिदलानि तानि । संस्कृत्य पूर्व शरखण्डकैश्च स्युः संस्कृतानि क्रमशः स्फुटानि ॥७॥ गते पाते उभयत्र ये शेषभागास्ते चापायाश्चापांशका ज्ञेयाः । अथ गम्ये पाते पूर्वागताः शेषांशाः पञ्चदशायः १५ शुद्धाः शेषं चापांशसंज्ञका उभयत्र ज्ञेयम् । एवं कान्तेः शरस्य च चापांशान् विधायैकान्ते स्थापयेद्यथात्र गतपातत्वाच्छेषांशका एव चापांशा एवं चापांशाः कान्तेः १४।५।२१ शरस्य च १३ । ५३ । ३० ततः कान्तेः शरस्य च भोग्यखण्डमादीकत्य वित्रीणि खण्डानि द्विधा पृथग्विन्यसेत्, यदि पातं गतलक्षणं भवति तदा गतखण्डानि एष्यलक्षणे पाते एष्यलक्षणानि खण्डानि विन्यसेत्, शरक्रान्त्योर्मध्ये यस्य चापांशाः स्वल्पास्तस्य भोग्यखण्डमेकस्थमेव स्थाप्यमन्यानि द्विधा २ यथागतानि तेषां स्थापितखण्डानां धनर्णसंज्ञा पूर्व कतैव स्वल्पशरे खण्डकं द्वयं महच्छरे त्रय एव मध्यमा भवन्ति । अनया रीत्या संस्थाप्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #139 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (१३५) स्फुटानि कार्याणि । अत्र गतपातत्वाभोग्यखण्डमादीकत्य गतखण्डकानि द्विधा स्थाप्य तानि शरस्य स्वल्पचापांशत्वाच्छरस्य भोग्यखण्डमेकत्र स्थापितं शेषाणि गतखण्डकानि द्विधा स्थापितानि धनर्णसंज्ञा पूर्व कतैव यन्त्रतो ज्ञेया । अथ स्पष्टक्रिया। विश्वांशकेनेति । अपक्रमस्य कार्नोग्यखण्डस्य विश्वांशकेन १३ त्रयोदशांशकेन भोग्यादीनि क्रान्तिखण्डानि पूर्व संस्कृत्यैकजात्योर्द्धनरूपयोःऋणरूपयोन्तिरमन्यजात्योर्धनर्णरूपयोर्योग एवमेकगोले वैपरीत्यमेकजात्योोंगो भिन्नजात्योर्वियोगो अन्थेऽनुक्तं भाष्य उक्तत्वात्कार्यम्, एवं संस्कतानि क्रान्तिखण्डानि स्फुटानि स्युः पुनः शरखण्डकैः संस्कतानि स्फुटतराणि भवन्ति, संस्कारास्त्वेकजात्योर्योग एवमन्यगोले त्वेकजात्योर्योगोऽन्यजात्योरन्तरमिदमेव सिद्धं भाष्य उक्तत्वात् । यथा कान्तिभोग्यखण्डस्य विश्वांशकेन १३ शरांशकेनर्णरूपेणान्यान्यृणरूपाण्यन्यगोलत्वाद्युक्तानि, यथा विश्वांशकेन युक्ता शरखण्डकैभिन्नगोलत्वादेकजात्योरन्तरं भिन्नजात्योर्योगः ॥ ७ ॥ अथ पातमध्यानयनमुपजातीन्द्रवज्राद्वयनाहआयेऽल्पचापांशमितो गुणः स्याच्चापान्तरांशाः समखण्डकेषु। तिथिच्युतास्ते विषमेषु जह्यात्स्वांशनखण्डानि तिथिनवाणात् ॥ ८॥ शेषं त्वशुदेन हृतं लवाद्यं संशुद्धखण्डांशयुतं विभक्तम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #140 -------------------------------------------------------------------------- ________________ ( १३६) करणकुतूहलम् । गत्याविधोः षष्टिगुणं गतष्यलब्धैर्दिनैः स्यात्खलु पातमध्यम् ॥ ९॥ आयेऽल्पचापांशमितो गुणः स्यादुभयोश्चापांशान्तरेण विचतुर्थे सति सम्भवे षष्ठं खण्डं गुणयेत्ते चापांशसमखण्डगुणरूपाः पञ्चदशायः संशोध्य शेषेण तृतीयपञ्चमखण्डं गुणयेदेवं सर्वाणि सगुण्य स्फुटानि च स्वांशघ्नसंज्ञकानि भवन्ति । एवं गुणकल्पनायां कृतायां किं कार्यमित्यत आह-जह्यादिति- तानि स्वांशनखण्डानि पञ्चदशन्नबाणात् पञ्चदशगुणितचन्द्रशरकलामध्ये यावन्ति शुद्धयन्ति तावन्ति शोधयेत्, शेषमशुद्धेन स्फुटखण्डकेन भजेन्नतु स्वांशघ्नेन फलं लवायं पाह्यं तद्विशुद्धखण्डांशयुते यावन्ति खण्डानि शुद्धानि तेषां ये गुणाश्चापांशोद्भवास्तेषां योगं कृत्वा तैरंशैर्युतं कुर्यात्ततः षट्या सडण्य चन्द्रगत्या भजेदिनादिकं ग्राह्यं पूर्व चेत्पातस्य लक्षणं गतमागतं तदा यस्मिन् काले द्वादशराशयो जातास्तस्मात्कालादधुनागतैर्दिनादिभिर्गतैः पातमध्यं स्यादित्यर्थः । अथ चेदेष्यलक्षणं तदा पूर्वोक्तकालादेतावद्भिर्दिनैर्गम्यैः पातमध्यं स्यादित्यर्थः । अथ तिथिप्नबाणस्य ८३२ । १५ स्वल्पत्वात्खण्डानि न शुद्धयन्ति तेन खण्डकानां गुणकान् कृत्वानेन शेषम् ८३२ । १५ अशुद्धस्फुटखण्डकेन३९२ अक्तं लब्धं लवादि० । २७ । २३ गुणकाभावाच्छुद्धखण्डांशानामिति ताः षष्टिगुणाः चन्द्रगत्या ७४१ । ५० भक्तं लब्धं दिनादि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #141 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (१३७ ) ०।१०।१८ एभिः पूर्वकलादपि ५। ४७ गतपातत्वात् पातमध्यं गतमेवं कार्तिककृष्णे नवम्यां शेषरात्रि घटी १६।५समये पातमध्यं ज्ञेयं पातमध्यसमयिकादविचन्द्रपातान् तात्कालिकान् कृत्वा रखेः क्रान्तिः साध्योभयोःक्रान्तिसाम्यं तदा पातमध्यं शुद्धं नान्यथा यथा रविः६ । १२।२६ । ४२ चन्द्रः ४ । ८।१०। १० पातः २।१।१ । ३२ सूर्यक्रान्तिः १२। ५४ । ३१ सूर्यक्रान्तिः १२।५४ । ३२ उच्चं शरः ४८।४८ कलादि दक्षिणं शरसंस्कृता क्रान्तिः १२। ११ । ४३ सूर्यक्रान्तिः ११ । ५६ । ४२ उभयोः साम्यं स्वल्पत्वान्न दोषाय ॥ ९॥ अथ विशेषमाह प्रमाणिकयाअपक्रमस्य भोग्यकं यदेषु खण्डतच्युतम्।गते ष्यताविपर्ययात्तदात्र पातसाधने ॥१०॥ - चन्द्रकान्तेर्यद्रोग्यखण्डं तद्यदा शरखण्डादोग्याच्छुड्यति तदा गतैष्यस्य व्यत्ययत्वं स्यादतः पात एष्यो ज्ञेय एष्यो गतो ज्ञेयः ॥ १०॥ • . अथ स्थितिसाधनं प्रमाणिकयाहअशुद्धखण्डभाजितास्त्रिखाश्चिदस्रनाडिकाः। स्थितिश्च मध्यपूर्वतोऽग्रतोऽपि तत्प्रमाणिका ॥११॥ त्रिखाश्चि २०३ हताः नाडिकाः पूर्वागतेनाशुद्धखण्डेन भाज्या लब्धं घट्यादि मध्यकालात्पूर्व स्थितिस्तत्पमा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #142 -------------------------------------------------------------------------- ________________ (१३८) करणकुतूहलम् । णिका तावदेव मध्यकालादग्रतोऽपि स्थितिर्भवति यथा २२०३ अशुद्धखण्डेन ३२९ भक्ता लब्धम् ५ । ३७ स्थितिः गतपातत्वान्मध्यकालमध्ये १६ । ५ हीने पातान्तः १० । २८ युते पातादिः १२ । ४२ उदयाद्गतघटी ३८ । १९ । समये स्पर्शः, उदयाद्तघटी ४३ । ५५ समये पातमध्य उदयाइतघटी ४२॥३२ समये पातमोक्षः ॥११॥ अथ प्रमाणिकाद्वयेन सकलशुद्धखण्डविवक्षामाहयदाखिलेषु खण्डकेष्विहाद्यखण्डनातिषु । च्युतेध्वीह शेषकं खनागसागराधिकम् ॥ १२॥ तदा न पातसम्भवो यदास्तिसम्भवस्तदा । विशुद्ध खण्डभागतो गतैष्यकालसाधनम् ॥ १३॥ यदा पञ्चदशगुणितानां मध्ये स्वगुणकगुणितेष्वखिलेष्विह च्युतेषु शुद्धेषु सत्सु कथम्भूतेषु खण्डेष्वायखण्डजातिवाद्यमिति क्रमेण धनरूपेषु षट्सु च्युतेषु खण्डेष्वथवा क्रमेण रूपेषु षट्सु च्युतेषु बाणशेष खनागसागरेश्यो ४८० यद्यधिक भवति तदा पातसम्भवो नास्ति यदा सर्वेषु खण्डेष्यशुद्धेषु बाणशेषकं खनागसागरेश्यो ४८०ऽल्पं भवति तदा सम्भवोऽस्तिाअथैवं विधिपातसम्भवे गतगम्यकालसाधनमाह-विशुद्धखण्डभागतः शरमध्ये यानि गुणकगुणितानि खण्डकानि शुद्धानि तेषां गुणकभागादि प्रतिखण्डानामेकीकृत्य संशुद्ध Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #143 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( १३९) खण्डं शरयुतं विभक्तं गत्या विधोः षष्टिगुणमित्यनेन प्रकारण गतैष्यसाधनं कार्य गतैष्यतालक्षणं प्राग्वत् ॥ १३ ॥ अथ सर्वस्खण्डकेषु शुद्धेषुपातसम्भवे स्थितिसाधनमाई तथा शरावशेषकं खनागवेदतश्च्युतम् । नवनमन्त्यखण्डहृद्दलीकृतं स्थितिस्तदा ॥ १४ ॥ येन शरेण पातसम्भवस्तच्छेषं खनागवेदतः ४८० च्युतं संशोध्य यच्छेषं तन्नवघ्नं नव ९ गुणं कार्यमन्त्यखण्डकेन भाज्यमातस्य फलस्य घटयादिकस्याई स्थितिः स्याद्यथा मध्याह्नात्पूर्वतः परतश्च भवति पातमध्यात्पूर्व स्पर्शः पातमध्यात्पश्चान्मोक्षः ॥ १४ ॥ अथ प्रकारान्तरेण क्रान्तिसाम्ये स्थितिलक्षणमुष्णिहा छन्दसाह तल्लक्षणमलंकारचूडामणिविषयिके तथा वृंदचूडामणी उष्णिहा छन्दःसंमृतौ स्याद्रजो गुरुरिति विवेकाद्वाच्यम् । मानयोगखण्डतो यावदल्पमन्तरम् । क्रान्तिसाम्यमेव तत्तावदेव हि स्थितिः॥१५॥ इतीह भास्करोदिते ग्रहागमे कुतूहले। विदग्धबुद्धिवल्लभे सकृच्च पातसाधनम् ॥९॥ चन्द्रसूर्ययोर्मानयोगाद्विम्बैक्याायावत् कान्त्यन्तरं स्वल्पं भवति तावत् क्रान्तिसाम्यमेव ज्ञेयम् । तावदेव तस्य पातस्य स्थितिरस्तीति ज्ञेया, अडुलायविवेकाई Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #144 -------------------------------------------------------------------------- ________________ ( १४० ) करणकुतूहलम् । त्रिगुणं सत्कलादिकं भवति क्रान्त्यन्तरस्य कलादिकत्वात् । अथ पातस्य फलं सिद्धान्ते - " पातस्थितिकालान्तरमङ्गलकृत्यं न शस्यते तज्ज्ञैः । स्नानजपहोमदानादिकमत्रोपैति खलु वृद्धिम्” ॥ १५ ॥ sate भास्करोदित इति तु स्पष्टार्थमेव । अथ पुनरुदाहरणं शाके १५४३ श्रावणशुक्ला ९ भौमे घटयः १६ । ३३ विशाखा १२ । ५४ शुक्लः १५ । २६ घटयः ३८ । ४२ गतान्दाः ४३८ अहर्गणः १६१२३० मध्यमः सूर्यः ३ | १६ | ५६ | १६ चन्द्रः ६ | २६ | १८ । ३० पातः ४ । १३ । ४५ । ३४ उदये स्वदेशीया अयनांशाः १८ । १८ । २१ चरपलमृणम् ९२ चरपलसंस्कृतः सूर्यः ३ । १५ । ५१ । ५७ गतिः ५७ । २ चन्द्रः ७ । ० । २० । ४ गतिः ८२९ । ३५ पातः ४ । १३ । ४५ । ३० सायनार्कः ४ । ४ । ११ । २३ चन्द्रः ७ । १८ । ५४ । १५ योगः ११ । २३ । ५ । ३८ द्वादशराशिभ्यः १२ शुद्धों शादिः ६ । ५४ । २२ अस्य कलाः ४१४ । २२ गत्योरैक्येन ८८६ । ३७ भक्ता लब्धं दिनादि ० । २७ । २ द्वादशभ्यः क्रमो योगस्तेन गम्यं ज्ञेयम् ० । २७ । २ एतत्कालीनः सायनः सूर्यः ४ । ४ । ३८ । २ चन्द्रः ७ | २५ | २१ । ५१ पातो निरयणः ४ । १३ । ४६ । ५९ सपात Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #145 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (१४१ ) चन्द्रः ११ 1 २० । ५८ । २९ बाणः कलादिः ४२ । ४४ याम्यः अथ पातस्य गतैष्यज्ञानं सायनचन्द्रो विषमे पदे सपातचन्द्रादेकगोले तेन गतपातो ज्ञेयः । अथसाधनं सायनचन्द्रस्य सर्वभागाः २३५/२१ । ५१ तिथिभक्ता लब्धं कान्तेर्गतखण्डकानि १५ भोग्यखण्डम् २३६ शेषम् १० । २१ । ५१ अस्य सपातचन्द्रस्य भागाः ३५० । ५८ । २९ तिथि १५ भक्ते लब्धम् २३ शरस्य गतखण्डकानि भोग्यखण्डकमृणम् ७० शेषम् ५ । ५८ । २९ गणना पूर्वस्थापितखण्डकेभ्यो धनर्णसंज्ञा च कार्या गतपातत्वादुभयत्र ये शेषांशास्त एव चापांशा ज्ञेयाः शरस्याल्पचापांशत्वाद्धोग्यखण्डं शरस्यैकस्थं गतपातत्वात्क्रान्तिशरखण्डकानि गतानि द्विस्थापितानि द्वित्रीणीत्युक्तत्वात्खण्डद्वयं द्विधा स्थापितमल्पशरत्वात्पूर्वमुदाहरणं भाष्याद्यपेक्षया कृतमिदानीं सर्वसम्मतमुच्यते शरसंस्कारविषये विश्वांशकेनापमभोग्यस्यैतस्यापि संस्कारेऽपि गोलस्यापेक्षया कर्तव्या कित्येक जात्योर्योगो भिन्नजात्योरन्तरमित्यर्थः । उभयोर्धनरूपयोस्तथार्णरूपयोर्योग एव कार्यः भेदेऽन्तरं कार्यमित्यर्थ इति सर्वसम्मितसंस्कारः। अथ कान्तिभोग्यखण्डस्य २३६ विश्वांशकेन धनरूपेण धनसमरूपाणि कान्तिखण्डानि पूर्वस्थापितान्येकजातित्वाद्युतानि तान्येव शरखण्डकैः पूर्वस्थापितैर्ऋणरूपैर्भिन्न जातित्वाद्रहितानि गोलापेक्षया न कृता । अथ शरम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #146 -------------------------------------------------------------------------- ________________ ( १४२ ) करणकुतूहलम् । ४२ । ४४ पञ्चदशगुणितस्याल्पत्वा ६४ । १० दाये चापांशमिति प्रकारो न कृतस्तेन शरशेषम् ६४१ । ० अशुस्पष्टखण्डेन १८४ । ९ भक्तं लब्धं लवायम् ३ । २८ । २५ षष्टिगुणम् २०८ । ५१ चन्द्रगत्या ८२९ । ३५ भक्ते लब्धं दिनादि ० । १ । १५ एभिर्गतः पातः पूर्वकालायस्मिन्कालयोगे द्वादशजातास्तस्मादिति तेन श्रावणशुद्धे ९ भौम उदयानतघटी २२ समये रवियोगे द्वादशजाता अत्र कालात् ० । १५ । १३ एभिर्गतः पातोऽत्र दिन उदयागतघट्यः १२ । ४९ समये पातमध्यं प्रतीत्यर्थमेतत्कालीनाः सायनौ रविचन्द्रौ पातथ्व सूर्यः ४ । ४ । २२ । ३४ चन्द्रः ७ । २१ । ५१ । २८ पातः ४ । १३ । ४६ । ११ रवेः क्रान्तिः १९ । १८ । ५३ । ३० अंशादि चन्द्रस्य १८ । २९ । ५३ । ३० अंशादिचन्द्रस्य १८ । २९ । ५३ याम्या याम्यशरेण ५९ । १८ संस्कृता १९ । २९ । १३ उभयोः कान्त्योरन्तरं विकला ० । १८ अन्तरस्य स्वल्पत्वान्न दोष उभयोः क्रान्तिसाम्यं जातं तेन शुद्धमिदं साधनं जातम् । अथ स्थितिसाधनम् - त्रिखाश्विदत्रनाडिकाः २२०३ अशुद्धखण्डेन १८४ । ९ भक्ता लब्धं घट्यः ११ । ५७ मध्यकालः १२ । ४९ अनयोरन्तरमुदयाद्गतनाड्यः ५२ समये पातस्पर्शकालः युते मोक्षकालः २४ । ४६ समये मोक्षः रविबिम्बम् ११ । १२ चन्द्रबिम्बम् १० । Shree Sudharmaswami Gyanbhandar-Umara, Surat 10 www.umaragyanbhandar.com Page #147 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (१४३) १९ योगः २१ । ३१ अस्यार्द्धमङ्गुलादि १० । ४६ त्रिगुणम् ३२ । १८ सर्शकालीनः सूर्यः ४ । ४।१२।१२ चन्द्रः७।१९।६।१५ पातः ४।१३।४५।३८ । रविक्रान्तिः १९।३१।५१ सौम्या चन्द्रकान्तर्याम्या १७१४६।३४ याम्यशरः कलादि ६७१४५ स्पष्टा क्रान्तिः १८१५४।१९ कान्त्योरन्तरम् ०।२२।३२ मानक्यम् ३२।२१ अतः क्रान्तेः साम्यं स्यादिति । अथ स्पर्शकालघटी २ द्वयसमयिकाः सूर्यः ४।४।१४।६ चन्द्रः ७।१९।३३।५४ पातः ४।१३।४५।३८ रविक्रान्तिः २८।५८।१९ याम्या चन्द्रक्रान्तिः १७।५३।४९ शरकला दक्षिणा ६९ । ३९ स्पष्टाकान्तिः १९।३।२८ क्रान्त्योरन्तरं ५१९ मानक्यात् ३२।१८ ऊनमतः क्रान्तिसाम्यं स्पर्शकालः मोक्षकालीनः सूर्यः ४।४।३४।५५ चन्द्रः ७।२४।३६।४१ पातः ४।१३।४६।४९ रविक्रान्तिः १९।२५।५४ उत्तरा चन्द्रक्रान्तिदक्षिणा १९ । १३ । १३ शरकला दक्षिणा ४६।५१ स्पष्टा कान्तिः २००१४ रविक्रान्तिचन्द्रकात्योरन्तरम् ० ।३४ । ७ मानैक्यादधिकं तेन पातनिर्गमः अथ पुनरुदाहरणं शाके १२९० कालीनसंवसरे कार्तिकशुक्ला ७ गुरौ तत्रोदयेऽहर्गणः ६७८२३ मध्यमः सूर्यः ७।५।४२।५८ चन्द्रः ३ । २९ । ४।१७ पातः ९ । १२ ०१६ स्पष्टौ रविचन्द्रौ सूर्यः ७।४।१८।५३ गतिः . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #148 -------------------------------------------------------------------------- ________________ (१४४) करणकुतूहलम् । ६०। ४० चन्द्रः ३।२०१४५।१७ गतिः ७२५। ३५ चरपलम् ५८ अयनांशाः १४।५।४० सायनार्कोऽयम ७।१८।२३।५३ सायनचन्द्रः ४।४।५४।१७ अनयोरैक्यम् ११ । २३। १८1१० द्वादशल्यः शुद्धेऽशादि ६ । ४१ । ५० गतेक्येन ७८६ । १५ भक्ते लब्धं दिनादि ०।३०। ४० एवं कार्तिकशुद्धे ७ गुरावुदयागतघटी ३०४० समये पातो भविष्यतीति पातसम्भवघटी ३० । ४० समयिकः सूर्यः ७४।४९।५७ चन्द्रः ३।२७ । ०८ पातः ९।१२।११।१५ सपातचन्द्रात् कलादिर्बाणः १६९।२१ उमरः सायनचन्द्रः ४।१२।५।५८ सपातचन्द्रा ११९।१२।१ देकगोले वर्तते तस्मादेष्यः पातो ज्ञेयः यस्मिन्काले योगो द्वादश जातास्तस्मात्कालात् कान्तीपुखण्डानां धनर्णसंज्ञास्थापना च प्राग्वत् सायनचन्द्रस्य भागाः १३०५।५८ तिथि १५ भक्ता लब्धम् ८ शेष भागादि ११।५।८ अष्टौ कान्तिखण्डानि गतानि क्रमोक्रमागणनयापक्रमस्य तृतीयं भोग्यखण्डमृणसंज्ञम् २३६ सपातचन्द्रस्य भागाः ३९।१२।१ तिथि १५ भक्ता लब्धम् २ शरस्य क्रमेण भुक्तखण्डद्वयं तृतीयं भोग्यम् ५६ धनसंज्ञे शेषे ९।२१।१ गम्यपातत्वादुभयोः शेषांशास्तिथितश्युताः उअयोश्चापांशाः क्रान्तिचापांशाः ३।५०५२ शरचापांशाः ५।४।४७ भोग्यखण्डमादीकृत्य गम्यपातत्वा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #149 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (१४५) दोग्यखण्डं कृतमुझयोबिधा स्थापितानि स्वल्पक्रान्तेश्चापांशादिकस्थं भोग्यस्थं यथा वित्रीणीति वचनात्खण्डकद्वयं द्विधा स्थापितं क्रान्तिभाग्यखण्डस्य २३६विश्वांशभागेनर्णरूपेणर्णरूपाणि क्रान्तिखण्डानि युक्तानि १३ यथा शरखण्डकैर्धनरूपाणि क्रान्तिखण्डानि योज्यान्यृणरूपैरणरूपाणि योज्यानि एकत्रर्णरूपमन्यद्धनरूपं तदा जिन्नजातित्वादन्तरं कार्यमत्र भिन्नजातित्वादन्तरं जातं शरसंस्कृतानि स्फुटखण्डानि प्रथमखण्डम् १९७ स्वल्पचापांशैः ५४ १२ गुणितम्७७५ । ३ पञ्चदशगुणात्पूर्वागतबाणात २५। ४० । १५ शोधितं शेषम् १७६५। १२ द्वितीयखण्डं ६१ चापांशाः ३ । ५४ । १२चापांशाः ५। ४७॥ ५७ अनयोरन्तरांशः १ । ५३ । ४५गुणितम्४९२।३। २७ पूर्वशरशेषात् १७६५। १२ शुद्धम् १२७३ । ९ शेष विषमं तृतीयखण्डम् २७४ अन्तरांशैः १ । ५३। ७ तिथितः १५ शुद्धैः १३ । ६ । ५३ गुणितम् ३५९३ एतच्छेषात् १२७३।९ न शुद्धयति तेन शरशेषम् १२७३। ९ अशुद्धेनास्फुटखण्डेन २७४ लब्धं लवायम् ४ । ३८ । ४८ संशुद्धं खण्डांशम् ३ । ४ । ५२ उभाभ्यां युतम् १०।२६। ४७ षष्टिगुणम् ६२७ । ४७ चन्द्रगत्या ७२५ । ३५ भक्तं दिनादि ० । ५१ । ५० एभिर्दिनादिभिः पूर्वकालाइम्यं पातमध्यं पूर्वकालघव्यः ३० । ४० मध्ये युक्तम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #150 -------------------------------------------------------------------------- ________________ (१४६) करणकुतूहलम् । १ । २२ । ३० एवं कार्तिकवदि ८ भृगावुदयावट्यः २२ । ३० पातमध्यमेतत्कालीनः सूर्यः ७ । ५। ४१।५० चन्द्रः४।७। २६ । ५७ पातः ९ । १२। १४ । ३८ रविक्रान्तिः ८७१।४४चन्द्रशरः२०५। ५७स्पष्टक्रान्तिः ७७७ । ४४ उभयोः कान्तिसाम्यत्वाच्छुद्धं साधनमेता घटिकाः २२। ३ अशुद्धेन २७४ भक्ता घट्यः ८।२ स्थितिरियं पातमध्यात २२ । ३० शुद्धाः १४ । २८ उदयातघटीषु पातस्पर्शः पातमध्ये युता ३० । ३२ एवमुदयाद्रतघटीषु पातनिर्गमः मानं सूर्यस्य ११ । ३ चन्द्रस्य९।४८ अनयोरैक्याईम् १० । २५अडलादि त्रिगुणितं कलात्मकम् ३१ । १५ एवं स्पर्शकालीनमोक्षकालीनकान्त्यन्तरं प्रसाध्यं मानयोगखण्डतो यावदल्पिका स्थितिः प्रतीतः पश्चायः करणपातमध्ययोर्हि निर्णीतः ॥ इति श्रीब्रह्मतुल्यवृत्तौ पाताध्यायो नवमः ॥ ९ ॥ अथ चन्द्रसूर्ययोहसम्भवाध्यायो व्याख्यायते तत्रादौ शरसाधनमाहद्विघ्नो मासगणस्त्रिहविभयुतो वर्षाभ्रदतांशयुग्वञ्चोक्तार्कघटीफलं शरहृतं स्वर्ण तु तस्मॅिल्लवाः। युक्ता मासमितै हैरथ वे राश्यर्द्धयुक्ताश्च ते तबाहू च लवा निजाईसहिताः स्यादंगुलाद्यः शरः॥१॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #151 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (१४७) इतश्चत्वारः श्लोकाः शार्दूलविक्रीडितेनाह-शकः पञ्चदिक्चन्द्रहीन इत्यादिनाधिमासैगर्ध्व इत्यन्तेन साधितो मासगणो द्वाश्यां गुणनीयस्त्रिभिर्भाज्यो लब्धाङ्को भागादिईिसप्तत्युत्तरद्विशत्या २७२ युतः कार्यः ततो वर्षाणां करणगताब्दानामभदस्रांशेन २० विंशतितमांशेन युक्तः कार्य एवंभूते तस्मिनंशाये बह्वाचार्योक्तार्कघटीफलं पञ्चभि ५ क्तिं तद्यथासम्भवं धनमृणं कार्यमेवं तस्मिन्नंशाये मासगणतुल्यै राशिभी शशिस्थाने युतं कार्यमथ वेम्रहणसम्भवे राश्यर्द्धन पञ्चदशभिरशैः पूर्वागतं राश्यादियुतं कार्य ततस्तस्य भुजः कार्यस्तस्यांशाः स्वीयेनार्द्धन सहिताः शरोऽङ्गुलादिः स्यात्सूर्यग्रहणे राश्यर्द्धयुक्तो यस्मिन् गोले तद्दिक ज्ञेया। यथा शके १५४२ मार्गशीर्षपूर्णिमा बुधे गताब्दाः ४३७ मासगणः ५४१४ द्विगुणः १०८२८ विभक्तो लवादि ३६०९ । २० द्विभ २७२ युतः ३८८१ । २० गताब्दाः ४४७ एषामन्नदत्रांशेन २१ । ५१ युक्तः ३९०३ । ११ धनुषः पूर्वपक्षाघटीफलम् ३ पञ्चभि ५ तिं लब्धमंशायम् । ३६ पूर्वस्मिन् ३९०३ । ११ कर्कादित्वाहणम् ३९०२ । ३५ अयमंशादी राश्यादिकृतस्त्रिंशद्भक्ते लब्धं राश्यादयः १३० । २। ३५। • राशिस्थाने मासगणः ५४१४ युतः ५५४४।२ ३५। • राशिस्थाने द्वादशभिर्भक्ते लब्धम् ४६२ लब्धस्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #152 -------------------------------------------------------------------------- ________________ ( १४८ ) करणकुतूहलम् । प्रयोजनाभावात्यक्तं शेषं राश्यादि ० । २ । ३५।० अस्य भुजोऽयमेवांशाः २ । ३५।०। स्वीयेनार्द्धेन १ । १७ युतात् ३ । ५२ अयमङ्गुलादिशरः अथ सूर्यग्रहणसम्भवार्थे शाके १५२२ लौकिकश्रावणवदि ३० तिथौ सोमे गताब्दाः ४ १७ मासगणः ५१६१ सूर्यः ३ । ० । ३५ दिनार्द्धम् १६ । ३ पूर्वघटी २८ । ५६ मासगणः ५१६१ द्विनः १०३२२ त्रिभक्तोंऽशादि३४४० । ४ । द्विभयुतः ३७१२ । ४०/० वर्षाणां ४१७ विंशांशेन २० । ५१ युतः ३७३३ । ३१।० कर्कपूर्वपक्षघटी ३ फलं शरभक्तेन ० । ३६ हीनः ३७३२ । ५५ । त्रिंशद्भक्तं राश्यादि १२४ । १२ । ५५।० राशिस्थानं मासगणैः ५१६१ युतम् ५२८५ । १२/५५१० द्वादशभक्तं शेषं राश्यादि ५ । १२ । ५२ ।० सूर्यग्रहणत्वाब्राश्यर्द्धेन ० | १५ | ० । ० युतं जातं राश्यादि ५ । २७ । ५५ । अस्य भुजः ० । २ । ५ । ० अस्यांशाः १ । ५।० निजार्द्धेन १ । २ युतः ३ । ७ शरोऽङ्गुलादिरुत्तरः राश्यर्द्धयुक्तस्य राश्यादिसौम्यगोले स्थितत्वात् ॥ १ ॥ o अथ नतसाधनमाह दर्शान्ते नतनाडिकान्धिरहितो युक्तो गृहाद्यो रविः प्राक्पश्चादयनांशकैश्च सहितस्तद्दोगृहोनाहताः । शैलास्ते द्विगुणा लवादिरयमस्तात्स्वाक्षतोंऽशा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #153 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (१४९) नतास्तद्वेदांशमिता नतिश्च विशिखस्तत्संस्कृतोऽकंग्रहे ॥२॥ दर्शान्तकालीनं नतं कृत्वा तस्यांनिश्चतुर्थाश इति नतघटिकानां चतुर्मि ४ आगे लब्धराशयः शेषं त्रिंशद्भिः सडण्य पुनश्चतुर्भिर्भागे हृते लब्धा भागाः शेषं षष्टया सङ्कण्य चतुर्भक्ते लब्धं कला एवं राश्यादिफलं ग्राह्यं तेन दर्शान्तकालिको गृहायो रविः प्राक्कपाले रहितः पश्चिमकपाले युक्त इति कत्वा स एवायनांशैर्युक्तस्तस्य भुजं कत्वा तेन भुजेनोना हताश्व शैलाः ७ सप्त कार्याः स लवादिक्रान्तिर्भवति ततः शरः स्वाक्षवशेन प्राग्वन्नतांशाः साध्यास्तेषां चतुर्थाशो नतिः स्यात्तया प्रागानीतः शरः संस्कृतः सन् स्फुटो भवति यथा दर्शान्तः २८ । ५६ दिनार्द्धम् १६ । ४३ अनयोरन्तरं घट्यादिनतम् १२ । ४३ पश्चिमं चतुर्भक्ते लब्धं राशयः ३ शेषम् • । १३ त्रिंशद्गुणम् ६ । ३० चतुर्भक्तं लब्धमंशाः १ शेषम् २ । ३० षष्टिगुणम् १५० चतुर्भक्ते लब्धं कलाः ३७ शेषम् २ षष्टिगुणम् १२० चतुर्भक्तं लब्धं विकलाः ३० एवं राश्यादिना ३ । १।३७ । ३० अमावास्यान्तकालीनः स्पष्टो वा गतेष्टनाडीत्यादिना स्थूलोऽपि रविः ३ । । । ३५। ३४ पश्चिमनतत्वाद्युतः ६ । २।१३। ४ अयनांशैः १७ । ५७ युतः ६ । २० । १० । २४ अस्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #154 -------------------------------------------------------------------------- ________________ (१५०) करणकुतूहलम् । भुजः ।२०।१०।२४ अनेन सप्त ७ राशय ऊनाः ६।९। ४९ । ३६ पुन जेनैव • । २० । १० । २४ गुणिता गोमूत्रिकया २। ४० । २० द्विगुणाः ५ । २० । ४० जातांशादिः क्रान्तिः संस्काररहिता सायनोऽर्को याम्यगोलेऽस्माद्याम्या याम्याक्षांशैः २४ । ३५ । ९ संस्कृता जाता नताशा याम्याः २९ । ५५।४९ चतुर्भक्ता ७।२७ जाता नतिर्याम्यानया पूर्वानीतसौम्यशरः३ । ७ संस्कृतो भिन्नदिक्त्वादन्तरम् ४ । २० जातः स्पष्टशरः सौम्यः ॥ २॥ अथ ग्रहणसम्भवासम्भवमाहगोचन्द्रा हिमगोर्भवाश्च तरणेनिक्यखण्डं शरे तन्यूने ग्रहणं भवेदिति बुधैश्चिन्त्यः पुरा सम्भवः। चक्रायः खलु मध्यमार्कतमसोर्योगो द्विनिनो द्वियुपर्वेशो मुनिभक्तशेषकमितो ज्ञेयो विरंच्यादिकः॥३॥ गोचन्द्राइति-गोचन्द्रा एकोनविंशतिश्चन्द्रस्य मानैक्याई शरं चन्द्रशरं मानक्या दूने सति ग्रहणं भवेदिति विद्वद्भिः पूर्व सम्भवो ज्ञेयः यथा चन्द्रशरः ३।५२ मानक्या.त् १९ ऊनस्तेन चन्द्रग्रहणसम्भवोऽस्ति ततश्चन्द्रग्रहणवत्सूर्यग्रहणसाधनं कर्तव्यं सूर्यस्पष्टशरः ४।२० सूर्यस्य मानैक्याात् ११ ऊनस्तेन सूर्यस्य ग्रहणसम्भवोऽस्ति तस्य साधनं पूर्ववचन्द्रग्रहणस्य साधनं चन्द्रग्रहणोक्तकसूर्यग्रहणस्य साधनं सूर्यग्रहणोक्त Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #155 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । ( १५१ ) वत् । अथ चक्राय इति क्षेपकरहितयोर्मध्यमार्कतमसोर्मध्यसूर्यरहितयोर्मध्यमार्कतमसोर्मध्यसूर्यपातयोर्भगणायो योगो द्विघ्नः द्विगुणीकृतः द्वियुक्तः कार्यः सप्तभिर्भाज्यः शेषं तेन गता वर्तमानस्य राश्याद्यं भुक्तं ब्रह्मादिकः पर्वेशः ब्रह्मशशीन्द्रकुबेरवरुणाभियमाश्च पर्वेशा इति यथा चन्द्रग्रहणे क्षेपरहितो भगणाद्यो रविः ४३७।६।०।५९।३८ पातः २३।६ १४ । ३८।२५ अनयोर्योगः ४६१।० | १५ |३८|३ द्विगुणः ९२२।०।३१।१६।६ द्वियुक् ९२४ सप्त ७ भक्तं शेषम् • ब्रह्मतो गणनया सप्त गताः ब्रह्मा पर्वेशः सूर्यग्रहणे भगणादिरविः ४१७ । ४ । १।२१।१३ पातः २२ ५।९।२४।१८ अनयोर्योगः ४३९ । ९ । १० ।४५।३१ द्विगुणः ८७९/६ । २१।३१।२ द्वियुक् ८८१।०।४३।२। ४ सप्त ७ भक्ते शेषम् ६ पर्वेशो यमो ज्ञेयः ॥ ३ ॥ अथ ग्रन्थकृत्स्वनाम पूर्वकवर्णनमाहआसीत्सज्जनधानि गेहविवरे शाण्डिल्यगोत्रो द्विजःश्रौतस्मार्तविचारसारचतुरः सौजन्यरत्नाकरः ज्योतिर्वित्तिलको महेश्वर इति ख्यातः क्षितौ स्वैर्गुगैस्तत्सूनुःकरणं कुतूहलमिदं चक्रे कविर्भास्करः॥४॥ इतीह. भास्करोदिते ग्रहागमे कुतूहले । विदग्ध - बुद्धिवल्लभे रवीन्दुपर्वसम्भवः ॥ १० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #156 -------------------------------------------------------------------------- ________________ (१५२) करणकुतूहलम् । आसीदिति।स्पष्टार्थो ज्ञेयः॥४॥ इति श्रीकरणकुतूहले पर्वसम्भवासम्भवमाध्यायानः दशमः समाप्तिमगमत् ॥ १० ॥ अथ ग्रहणोपयोगी नीरदाध्यायो व्याख्यायतेसमलिप्तीकृते भानौ राश्येकं शोधयेद्बुधः । अंशका मनवश्चैव शेषं चक्राच्च पातयेत् ॥ १॥ कलितं वर्गितं द्विघ्नं चक्रलिप्ताभिरुद्धरेत् । लब्धाव्य इतरे सङ्गे तरोविश्वांशकैर्युतः ॥२॥ समलिप्तार्कसंयुक्ताच्छोधयेदुदयभास्करात् । य च्छेषमाद्यसंयुक्तं नीरदाकॊ हि संस्फुटः॥ ३ ॥ समकलसूर्यमध्य एकोराशिश्चतुर्दशांशाः १।१४।०० शोध्याः शेषं द्वादशराशियः १२ शोधयेत् तस्य कलाः कार्यास्तासां वर्गो विधेयः सद्विगुणः कार्यस्तं चक्रकलाभिः २१६०० भजेत् लब्धस्य पृथक् स्थापितस्य आन्य इति संज्ञा कतव्या य इति संज्ञः स त्रयोदशभि १३ रंशयुतः समकलसूर्ये योज्यस्तत औदयिकः सूर्यः शोध्यो यच्छेषं तत् पूर्वकताव्यसंज्ञेन युतं सन्नीरदार्कः स्फुटो भवति । यथा चन्द्रग्रहणे समकलसूर्य ८१०।१६।१० एकोराशिरंशाश्चतुर्दश १११४१०० शुद्धाः शेषम् ६।१६।१६।१० चकात् १२शुद्धः ५।१३।४३।५० अस्य कलाः ९८. २३।५० आसां वर्गः ९६५०७७०१ । २१ द्वितः टि०-१ अयं मीरदाण्यायः केनचित् प्रक्षिप्त इति प्रतिभाति। - - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #157 -------------------------------------------------------------------------- ________________ गणककुमुदकौमुदीटीकासमेतम् । (१५३) १९३०१५४०२।४२चक्रकलाभिः २१६०० भक्ते लब्धं कला दि८९३५।५३षष्टिभक्तं लब्धमंशादि१४८।५५।५३ त्रिंशद्भक्तं जातं राश्यादिः ४।२८।५५।५३ एतस्य राश्यादिकस्यात्य इतरसंज्ञकस्त्रयोदशभिरंशः १३ युतः ५।११। ५५।५३ समकलसूर्ये ८।०।१६।१० युतः१।१२।१२। ३ औदयिकसूर्यात् ७।२९।३५।२० शुद्धः शेषम् ६।१७ । २३।१७ आब्येन ४।२८।५५।५३ युक्तम् ११।१६।१९ १० अयं नीरदार्कोऽत्र स्पष्टो ज्ञेयः ॥ ३ ॥ अस्य प्रयोजनमाहरविभौमांशकं दृष्ट्वा निरभ्रं ग्रहमादिशेत् । शनिसौम्यनवांशे चेत्सलिलं क्षुद्रवर्षणम् ॥ ४॥ शशिशुक्रनवांशे च प्रावृट्काले महज्जलम् । गुरोरंशकमासाद्य दृश्यते सबलाहकः ॥ ५ ॥ ग्रहणे वा विलग्ने वा मेघच्छायां विजानतः । तस्याहं पादयुगलं कुसुमाञ्जलिनार्चये ॥६॥ इति श्रीभास्कराचार्यविरचिते करणकुतूहले नीरदार्कविचाराध्यायःसमाप्तः ॥११॥ ___ यदि नीरदार्को रविभौमनवांशके भवति तदा मेघो नास्ति शनिबुधनवांशके क्षुद्रवर्षणं स्वल्पवर्षणं चन्द्रशुक्रनवांशके प्रत तप-र्जन्यो मेघः गुरुनवांशे यदा तदा सवातं क्षुद्रवर्षणम् ॥ ५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #158 -------------------------------------------------------------------------- ________________ (१५४) करणकुतहलम्। भथ स्वप्राशस्त्यमाह-- यथामति मया प्रोक्तं सम्प्रदायादथापि वा । उचिताऽनुचितं यन्मे तद्वाक्यं क्षम्यतां विदः ॥१॥ विन्ध्यादि निकषा पुरी सुविदिता सर्वर्द्धिवृद्धान्विता तन्नेतास्ति भटः स्ववंशतिलकश्चौलुक्यवंशोद्भवः । सुश्रीवीरमुदे सुनीतिनिपुणो हेमाद्रिरेखापुरो योद्यानभूपती स्थिरतरान्पोन्मूल्य राजन्यके॥२॥ वैशाख्ये खलु मन्त्रिणि प्रियवृषे दानप्रसूक्तौ सति मङ्गल्यादिकलामिते गतवति श्रीविक्रमात्संवति । मासे पौष्ठपदे विनायकतिथौ दैत्येज्यवारे वरे चक्रे श्रीगुरुभावतः सुमतियुग्घर्षेण चैषा मुदा ॥३॥ ग्रन्थाग्रन्थशतान्यस्य साष्टिादशसंख्यया १८५० । ज्ञेयं चेदङबाहुल्यान्यूनाधिक्यं न दोषकत् ॥ ४ ॥ करणवृतावेतस्यां सुमतिहर्षरचितायाम् । गणककुमुदकौमुद्यांनिर्णीतः पर्वसम्भवः ॥ ५ ॥ इति श्रीसुमतिहर्षविरचितायां ब्रह्मतुल्यवृत्तौ गणककुमुदकौमुद्यां ग्रहणसम्भवाधिकारोऽत्र सनीरदार्कम् विचाराध्यायः समाप्तः ॥ १० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #159 -------------------------------------------------------------------------- ________________ विक्रय्यपुस्तकें - ज्योतिषग्रन्थाः । नाम. लीलावती सान्वय भाषाटीका अत्त्युत्तम बृहज्जातक सटीक भट्टोत्पलीटीकासमेत जिल्द बृहज्जातकमहीधरकृतभाषाटीका अत्युत्तम वर्षदीपकपत्रीमार्ग ( वर्षजन्मपत्र बनानेका ) मुहूर्तचिंतामणि प्रमिताक्षरा रफ रु. १ ग्लेज मुहूर्तचिंतामणि पीयूषधारा टीका ताजिकनीलकंठीसटीकतंत्रत्रयात्मक 49J6 चंडेश्वर भाषाटीका ... 2960 ... ... ... ताजिकनीलकण्ठी तंत्रत्रयात्मक अत्युत्तम टेपकी छपी ज्योतिषसार भाषाटीका सहित मुहूर्तचिंतामणिभाषाटीका महीधरकृत मानसागरीपद्धति ( जन्मपत्रबनाने में परमोपयोगी ) ... बाळबोधज्योतिष ... ग्रहलाघव सान्वय सोदाहरण भाषाटीका समेत जातकसंग्रह ( फलादेश परमोपयोगी ) . चमत्कार चिंतामणि भाषाटीका जातकालंकारभाषाटीका ... ... ... ... ... पंचपक्षी सटीक पंचपक्षी सपरिहार भाषाटीका समेत • लघुपाराशरी भाषाटीका अन्वय सहित ... 8000 ... ... ... Shree Sudharmaswami Gyanbhandar-Umara, Surat ... ... ... ... ... ... ... ... ... ... ... ... ... ... 1000 ... ... महीधरकृत भाषाटीका ... 8000 ... ... ... ... बृहत्पाराशरहोराशास्त्रम्--पूर्वखण्ड सारांश मूल व उत्तर खण्ड संस्कृतटीका तथा भाषाटीका सहित.... जातकालंकार सटीक जातकाभरण ... ... ... ... ... ... ... ... ... ... ... .... ... ... की. रु. आ. १-८ १-१२ ... ... ... .... 6040 .... 0000 ... ... ... ... ... ... ... ... 06 १--८ ०-४ १--८ २--८ १-०० १-८ ०-२ १-० ०-१२ ०-४ ०-६ ५-० ०-६ ०-१२ ०-१२ ०-४ 0 ०-३ www.umaragyanbhandar.com Page #160 -------------------------------------------------------------------------- ________________ (156) जाहिरात / नाम.. . की. रु. मा. मुहूर्तगणपति ... ... ... ... ... ... 0-12 मुहूर्त्तमार्तण्ड संस्कृत टीका व भाषाटीका सहित... शीघ्रबोधभाषाटीका ... ... ... ... ... ..-6 षट्पंचाशिका भाषाटीका... ... ... ... ... --3 भुवनदीपक सटीक 4 आ०, तथा भाषाटीका जैमिनिसूत्रसटीक चार अध्यायका ... ... ... रमलनवरत्न मूल ... .... ... ... ... केशवीजातक सउदाहरण भाषाटीका चक्रों समेत उपयोगी ) ... ... ... ... सर्वार्थचिंतामाण- ... लघुजातकसटीक लघुजातक भाषाटीका ... सामुद्रिकभाषाटीका ... .... सामुद्रिकशास्त्र बड़ा सान्वय भाषाटीका ... वृद्धयवनजातक भाषाटीकासह ... ... ... ... यवनजातक ... ... ... ... ... ... ..-2 संपूर्ण पुस्तकोंका "बडासूचीपत्र” अलग है, आध आनेका टिकट भेजकर मँगालीजिये. :: : : :: :: :: : LITEIT VTT TILI पुस्तकोंके मिलनेका पता खेमराज श्रीकृष्णदास, "श्रीवेङ्कटेश्वर” छापाखाना, खेतवाड़ी-चंबई. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com