Book Title: Kalp Samarthanam
Author(s): Purvatanacharya
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
Catalog link: https://jainqq.org/explore/020428/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वीरसंवत् २४६४ विक्रमसं. १९९४ अर्हम् । पूर्वतनाचार्य श्रीकल्पसमर्थनम् । (कल्पसूत्रान्तरगताधिकारबोधकं) श्रीमालव देशान्तर्गतरत्न पुरीय श्रेष्ठिऋषभदेव केशरीमलजी जैन श्वेतांम्बरसंस्थया सूर्यपुरीय'मोहनलाल मगनलाल बदामी' इत्यस्य स्वायत्ते 'श्रीजैन आनंद मुद्रालये' मुद्रापितं । पण्यम् ०-८-० For Private And Personal Use Only 5 क्राइष्टसन् १९९३ प्रतय : ८५० Acharya Shri Kailassagarsuri Gyanmandir Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailassagerul Gyanmandit श्रीकल्पसमर्थनस्योपक्रमः। उपादीयतामुभाकर्णिमूर्धन्याः! कल्पसमर्थनाख्योऽयं ग्रन्थो भवद्भिः, एतस्य रचनाकालः वैक्रमीयत्रयोदशशताब्द्याः परतः सप्तदशवैक्रमीयशताब्द्याश्चार्वागभूदिति ज्ञायते, यतः श्रीमन्तस्तपोगच्छीयाः काञ्जिकं पानकाहारे जगृहुः, शास्त्रोक्तं च तद्ब्रहणं तथापि शास्त्रोत्तीर्णपथमूला जिनप्रभाद्याः खरतरा आंचलिकाश्च तबिराचस्तत्समाधानं शास्त्रोक्तिपुरस्सरं कुर्वन्तः अच्छुत्तिरूपं तत्कल्पितदोषमपि निराचक्रुः, नायं ग्रन्थः श्रीपर्युषणाकल्पस्य सूत्राणां व्याख्यानपरः,ततो नास्य पर्युषणाकल्पस्य चूर्ध्या टीप्पनेन च गतार्थता, कल्पवृत्तयः किरणावल्यादयस्तु परस्तादेवास्मादाविर्भूता इति मिथः तुलनाकर्तृणां न नवीनं,मूलसूत्राणामेषां सुगमतामाकलय्य अन्तरधिकारा एव ग्रथिता ग्रन्थकारैः, के एते इति प्रश्नसमाधानं तु तथाविधस्यात्रान्यत्र चोल्लेखस्याभावान कथयितुं शक्यते, परं शासनधुरन्धरस्य या कांजिकविषया सामाचारी पोषिता सेति निर्विवादमेव श्रीमतामतपोगच्छीयत्वं,ग्रन्थकाराश्चेमे यथार्थसंधा इति न किमपि सूत्रं व्याख्यातवन्तः, किंच नेते संमृछिमाचार्यवत्परम्परानुगतयावञ्जम्बूकसमा मिथ्याख्यातिसंतोषिणः, न च शास्त्रानुसारिपरपरागतमतलोपकाः, यथेदानींतना उपस्थापनोत्थापकपानकाकारपलापिपवित्रतमसौराष्ट्रानार्यताप्रतिपादकयोगोत्थापनाप्रवीणात्मारामानुगताः शास्त्रानुसारिपरंपरागततिथिमर्यादालोपलोलुपा अष्टमाटामेदवादिनी दानप्रेमरामजम्बकाद्याः, किंतु शास्त्रानुसारितपोगछसामाचारीसमाचरणचतुराः, अत एव कांजिकपक्षं समर्थयामासुः सामाचार्या, विशेषस्त्वेतदीयो ग्रन्थावलोकनबललभ्य एवेति सुधियः स्वयमेवावभोत्स्यन्ते इति विलोकनयाचनं तस्माद्वरमित्यर्थयते शास्त्रानुगं श्रीसंघमिति । जामनगर वि. सं. १९९४ मार्गशीर्षशुक्ला तृतीयायां आनन्दसागरः For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ S ave Archana Kenda Acharya S amsun Gyarmast श्री देवचंद लालभाइ जैन पुस्तकोद्धारे श्रीवीतरागाय नमः श्रीकल्पसमर्थनम्। पूर्वाचार्यप्रणीतं कल्पान्तर्वाच्यम् ॥ नमः श्रीवर्धमानाय ।। (वाच्यानि) पुरिमचरिमाण कप्पो मंगलं वद्धमाणतिथम्मि । इह परिकहिआ जिण१ गणहराइथेOरावलि२ चरितं३॥१।(कल्पदशकं) आपलक्कु१ देसियर सिजायर३ रायपिण्ड४ किहकम्मेप। वय६ जि७ पतिकमणे८ मासं९ पोसवणकप्पे१०॥२॥आलुको धम्मो पुरिमस्स य पछिमस्सय जिणस्स । मज्झिमगाण जिणाणं होइ सचेलो अबेलो य१॥शासपादुद्देसेणं ओघाइहिं समणाइ अहिगच । कडमिह सोसि चिय न कप्पई पुरिमचरिमाणं था मजिसमगाणं तु इर्मजं कडमुदिस्स तस्स वेवत्ति । नो कप्पइ सेसाण उ कप्पा तं एस मेरतिर ॥५॥ सिजायरत्ति भन्नइ आलयसामी य तस्स जो पिंडो। सो सोसि न कप्पइ पसंगगुरुदोसमाचाओ ॥६॥ जइ जग्गति सुविहिया करिति आवस्सयं च अमत्थ । सिआयरोन होई सुत्तेव कए व सो होइ ॥७॥ तणडगलछारमल्लगसिजासंथारपीढलेवाई। सिखायरपिंडो सो न होइ सेहो असोवहिओ३॥८॥ मुदियाइगुणो राया अडविहो | तस्स होइ पिंडत्ति । पुरिमेअराण एसो वाघायाईहिं पडिकुट्टो ॥९॥ ईसरपमिईहिं तर्हि वाघाओ खद्धलोहु दाराणं । दसण संगो गरहा इअरेसिं न अप्पमायाओ॥१०॥ असणाईण चउकं वत्थं तह पत्त पायपुंछणए । निवपिंडम्मि न कप्पर पुरिमंतिमजिणज For Private And Personal use only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कल्प समर्थनं ॥ २ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ईणं तु४ ॥ ११ ॥ किइकम्मंपि य दुविहं अब्भ्रुद्वाणं तहेव वंदणयं । समणेहिं समणीहि य जहारिहं होइ कायां ॥ १२ ॥ सङ्घाहिं संजईहिं किइकम्मं संजयाण कायवं । पुरिसुतमुत्ति धम्मो सबजिणापि तित्थेसुं५ || १३ || पंचवओ खलु धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाणं चउद्दओ होइ विभेओ ॥ १४ ॥ नो अपरिग्गहियाए इत्थीए जेण होइ परिभोगो। ता तष्बिरई - इचिअ अबंभविरइत्ति पत्राणं ।। १५ ।। दुण्हवि दुविहोवि ठिओ एसो आजम्ममेव चिनेओ । इअ वयमेया दुविहो एगविहो चैव तत्ते६ ||१६|| उवठावणार जिट्ठो विनेओ पुरिमपच्छिमजिणाणं । पञ्चजाए उ तहा मज्झिमगाणं निरइयारो७ ॥ १७ ॥ सपडिकमणो धम्मो पुरिमस्स० । मज्झिमगाण० कारणजाए पडिकमणं ८ ।। १८ ।। पुरिमंतिमतित्थगराण मासकप्पो ठिओ मुणेयहो । मज्झिमाण जिणाणं अडियओ एस विन्नेओ९ ||१९|| पजोसवणाकप्पो चेवं पुरिमेइअराइमेएणं । उक्कोसेअरमेओ सो नवरं होइ विन्नओ ॥२०॥ चाउम्मासुकोसो सत्तरि राईदिया जहन्नो य । थेराण जिणाणं पुण नियमा उक्कोसओ चैव ॥ २१॥ काऊण मासकप्पं तत्थेव ठिण तीस मग्गसिरे । सालंबणयाणं पुण छमासिओ होइ जिठुगहो ॥२२॥ इत्थ य अणभिग्गहियं वीसइराई सवीसई मासो । तेण परममिग्गहिअं गिहिनायं कत्तिओ जाव ||२३|| काहअभूमी संधारए अ संसत्त दुल्लहे मिक्खे। एएहिं कारणेहिं अप्पत्ते होइ निग्गमणं ॥ २४॥ राया सप्पे कुंथू अगणि गिलाणे अ थंडिलस्सऽसई । एएहिं० ॥ २५ ॥ वासं वा नोवरमद पंथा वा दुग्गमा सचिखिल्ला । एएहिं० अइकंते होइ निग्गमणं ||२६|| असिवे ओमोयरिए रायडुट्टे भए व गेलने । एएहिं अप्पत्ते० । २७।। दोसासह मज्झिमगा अच्छंति अ जाव पुढकोडीवि । इहरा उ न मासंपि हु एवं खु विदेहजिणकप्पी १०||२८|| (स्थितास्थित भेदौ) आचेलक्कु १ देसिय २ पडिकमणे ३ रायपिंड मासेसु५ । पज्जुमणाकप्पम्मि य६ अट्ठियकप्पो मुणेयो ||२९|| सिजायरपिंडंमि य१ चाउञ्जामे२ य पुरिसजिट्ठे अ३ । For Private And Personal Use Only कल्पदशक ॥ २ ॥ Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailasagarsur Gyanmandir कल्प समर्थन तृतीयौषधसाम्यादि किइकम्मस्स य करणे ठियकप्पो मज्झिमाणपि ॥३०॥ (तृतीयौषधसमानता) वाहिमवणेइ भावे कुणइ अभावे तयं तु पदमति। विइअमवणेइ न कुणइ२ तइयं तु रसायणं होई॥३१॥ एवं एसो कप्पो दोसाभावेऽवि कजमाणो अ। सुंदरभावाओ खलु चारित्तरसायणं होइ ॥३२।। एवं कप्पविभागो तइओसहनायओ मुणेयहो। भावत्थजुओ इत्थ उ सबथवि कारणं एयं ॥३३॥ (जीवविशेषः)पुरिमाण दुबिसुज्झो चरिमाणं दुरणुपालओ कप्पो। मज्झिमगाण जिणाणं सुविसुज्झो सुहणुपालो ॥३४॥ उज्जुजडा पुरिमा खलु नडाइनायाओ हुंति नायचा । वकजडा पुण चरिमा उजुपना मज्झिमा भणिया ॥३५॥ (क्षेत्रगुणाः)चिक्खल्ल१ पाण२ थंडिल३ वसही गोरस५ जणाउले६ विजे७ ओसह८ निचया९ऽहिवई१० पासंडा११ मिक्ख१२ सज्झाए१३ ॥३६॥ सुलहा विहारभूमी१ विआरभूमीर य मुलहसज्झाओ३। सुलहा मिक्खा य जहिं ४ जहन्नयं वासखित्तं तु ॥३७॥ चउग्गुणोववेयं तु, सित्तं होइ जहन्नयं । तेरसगुणमुक्कोसं, | दुहं मज्झम्मि मज्झिमयं ॥३८॥ कामं तु सबकालं पंचसु समिईसु होइ जइयत्वं । वासासु अ अहिगारो बहुपाणा मेइणी जेण ॥३९॥ अयं च श्रीकल्पो दशाश्रुतस्कन्धस्याष्टममध्ययनं, स च नवमपूर्वादधृतः, पूर्वाणि च १,१॥ २,२। ३,४४,८५,१६।। ६,३२॥ ७,६४। ८,१२८॥ ९,२५६।१०,५१२।११,१०२४। १२,२०४८१ १३,४०९६॥ १४,८१९२। सर्वसङ्ख्या १६३८३ । एतावद्धस्तिप्रमाणमषीपुञ्जलेख्यानि । (कल्पमहिमा) आचारात्तपसा कल्पः,कल्पः कल्पद्रुरीप्सिते । कल्पोरसायनं सम्यक्,कल्पस्तवार्थदीपकः ॥१॥ तवेण बंभचेरेण, कणयदाणेण भावओ । कम्मं खवेइ जं तित्थे, तं कप्पसवणेण य ॥२॥ आजम्म जस्स सड्ढस्स,सम्मत्तस्स निसेवणा । जं पुन्नं भावओ होइ, तं कप्पसवणेण य ।।३।। एगग्गचित्ता जिणसासणम्मि,पभावणापूअपरायणा जे । तिसत्तवारं निसुणंति कप्पं, भवनवं ते लहुसा तरंति ॥४॥ (अनन्तार्थता) सबनईणं जा हुञ्ज वालुया सब्बोदहीण जं उदयं । ३ ॥ For Private And Personal use only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailasagarsur Gyanmandir HODA कल्पसमर्थन ॥ ४ ॥ पर्वमहिमा नागकेतुकथा MIN ADMINISTRIED ANDRANIRAMMARRITAMIN ततो अ अर्णतगुणो अत्यो इकस्स मुत्तस्स ॥५॥ (प्राकृतगुणाः) बालखीमन्दमूर्खाणां, नृणां चारित्रकाविणाम् । अनुग्रहार्थ | सर्वज्ञैः, सिद्धान्तः प्राकृतः स्मृतः॥६॥ पाइअ अमिय विपेक्खणह, इअरह गरल गहिल्लि । धवलिय चंदह कुकडी वायस वासि समिल्हि ॥७॥ नेच्छन्ति प्राकृतं मूर्खा, मक्षिकाचन्दनं यथा । क्षीराचं शूकरा यद्, घूका इव रविप्रभाम् || ___(वार्षिकमहिमा)मत्राणां परमेष्ठिमन्त्रमहिमा तीर्थेषु शत्रुञ्जयो,दाने प्राणिदया गुणेषु विनयो ब्रह्म व्रतेषु व्रतम्। सन्तोपो नियमे तपस्सु च शमस्तक्वेषु सदर्शन,सर्वोदितसर्वपर्वसु परं स्याद्वार्षिकं पर्व च ।।९।। सम्प्राप्ते च महापर्वण्यस्मिन् विस्मेरभावनैः। विधेयं विघिना नागकेतुनेवाष्टमं तपः॥१०॥ तपःप्रभावाजन्तूना, जायते किल शाश्वतम् । निर्वाणपदमप्याशु, नागकेतोरिख भुवम् ॥११॥ (नागकेतुकथा)अस्ति पूचन्द्रकान्ताख्या,यत्र चन्द्रोदये सति। चन्द्रकान्तगृहप्रोवत्सुधास्नानसुखी जनः।।१२।। राजा विजयसेनाख्यस्तत्रास्ते यस्य सेनया । उन्मूल्य द्विषतः क्षिप्ता,दुमा नद्येव पूर्णया॥१३॥ तत्र चास्ति वषिमुख्या,श्रीकान्ताख्यः समृद्धिभार । श्रीसखीनाम भार्याऽस्य, पतिव्रता व्रतप्रिया ॥१४॥ उपयाचितानां लक्षैस्तस्या जातः सुतः क्रमात् । बभूव च तदास, पर्व पर्युषणामिषम् ॥१५॥ करिष्यामोऽष्टमतपोवं कुटुम्बभाषितम् । श्रुत्वा स बालको जातिस्मृत्या प्रत्यशृणोदिति::१६।। उपवासा मया कार्यालयः पेयं पयोऽपिन । इति निश्चित्य स स्तन्यं, नास्वादति न रोदति ॥१७॥ साश्रुमात्रा ततः पत्युः,कथिते सोऽप्यचीकरत् । चालचिकित्सावेदिभ्यः उपचारान् बहूनपि ॥१८॥ ततोऽपि नैप जग्राह, स्तन्यं कृततपोविधिः। ततव मूर्छया बालो, निष्टोऽसौ क्रमादभूत् ॥१९॥ मूर्च्छया छमजीवं तं, मृतमित्यवधार्य च । न्यसदन भुवि तद्वंश्या, निधानमिव दुर्धियः ॥२०॥ | ततश्रावधिनाऽपश्यत्, धरणेन्द्रः शिशुं तथा । ज्ञातवानस्य वृत्तान्तं, प्रारभ्य प्राग्भवादपि ।। २१॥ तथा स्वयं भवे पूर्वे, कस्यापि ॥ ४ ॥ For Private And Personal use only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailasagarsur Gyanmandir समर्थन ॥ ५ ॥ ATIENim INDRAMANHAPPINIORMANISIPAHINITIAL वणिजोऽभवत् । सुतत्वेन ततो माता, मृता बाल्येऽस्य दैवतः ॥२२॥ अस्ति तस्य विमाता तु, विमानयति साथ तम् । भोज-10 नागकेतनादावतिस्तोकेऽपराधे कुप्यति स्फुटम् ॥२३॥ क्रमेण यौवनं प्राप, जानन मानापमानताम् । द्विमातुर्दुर्वचांस्येष,स्वमित्राय न्यवे-10 कथा दयत् ॥२४॥ तेनोचे चेतपः सम्यक् कृतं स्यात् पूर्वजन्मनि । स्वात्मा पराभवस्थानं, न कदाचिद्भवेत्तदा ॥ २५॥ श्रुत्वेति स | यथाशक्ति, तपश्चके विनीतवान् । मानापमानौ संत्यज्य, लीनोऽभूत्तपसि स्वयम् ॥२६॥ एकदा तुणगेहान्तः, स्मरन् पश्चनमस्कतिम् । पयुपणादिनेऽवश्य, करिष्याम्यष्टमं तपः ॥२७॥ इत्येवं ध्यानवान् यावदास्तेऽसौ तावदन्यतः। अभूत् प्रदीपनं वायुवशो-। मतप्रदीपनम् ॥२८॥ ततो वायुवशाही, धावतीतस्ततो दुतम् । दध्वाविति विमाताऽस्य, यदुपायोऽस्ति सम्प्रति ॥२९॥ एतप्रदीपनव्याजाविधिप्यानिं कुटीरके | मारयामि सपत्नीज, मनाशल्यं यदेष मे ॥३०॥ ध्यात्वेति दूरतोऽक्षेपि (वहिं तस्योटजे) || तया । स तथैव तपोध्यानलीनः प्रज्वलितः क्षणात् ॥३१॥ तपोध्यानकचित्तत्वात्तदविज्ञायानलव्यथाम् । मृत्वा जो सुतत्त्वेन, श्रीकान्तस्य त्वपुत्रिणः ॥३२॥ नन्वेष पूर्वसंस्कारात्, श्रुत्वा पर्युषणादिनम्। चक्रेऽष्टमतपस्तेन, पूर्वप्रतिश्रुतं शिशुः॥३३॥ मूछितवान्मृतं मच्चा, पितृभ्यां निहितो भुवि । यावत्र म्रियतेऽद्यापि, तावत् संजीवयाम्यहम् ।।३४॥ ध्यात्वेति धरणेन्द्रोऽथारक्षत् स्वीयप्रभावतः। भून्यस्तमेव तं बालं, यथा स म्रियते न हि ॥३५॥ ततः श्रुत्वा शिशोर्वार्ता, श्रीकान्तः पुत्रमृत्युना । जाते हद-IA | यसबहे, मृत्युमाप क्षणादपि ॥३६॥ ततो विजयसेनाख्यो, राजा विज्ञाय तं मृतम् । अपुत्रमृतसर्वस्वग्रहणायादिशन् भटान् ॥३७॥ | ते राजपुरुषाः क्रूगः, श्रीकान्तस्य गृहाद्धनम् । गृहन्तो धरणेन्द्रेण, पुरुषीभूय वारिताः ॥ ३८॥ तैरेत्य कथितं राख्ने, राजाऽपि, स्वयमेत्य तम् । धरणेन्द्रमुवाचाशु,किं व्यासेषं करोषि भो ॥३९।। अथाह धरणेन्द्रोऽपि,राजन् ! गृहासि किं धनम्। निर्वीरायाः For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaturm.org Acharya Sh Kailasagarsur Gyanmandie कल्पसमर्थन नागकेतु कथा" स्त्रियो यस्या, दयाहीनोऽतिनिष्ठुरः ॥४०॥ राजनीतिरियं राज्ञा, प्राचाऽप्युपचिता यतः। तेन गृह्णामि निर्वीरास्वापतेयमनुक्रमात ॥४१॥ धरणोऽपि पुनः प्रोचे, जीवनस्य च पुत्रकः। राजाऽऽह कास्ति ? स पाह,निखातोऽस्तीह रत्नवत् ॥४२॥ ततश्चोत्खानितो राजा, बाले जीवति सस्यथ । आगत्य श्रीसखीमाता, रुदती तमदीधपत् ।।४३॥ धृत्वाऽथ धरणेन्द्रोऽपि, स्वरूपं तस्य तां कथाम् । राझो निवेद्य वालाय, दचा हारं तिरोदधे ॥४४॥ श्रुतया कथया तस्य, राजा विस्मयमादधत् । यत्नेनायं शिशुः पाल्य,इत्यादिश्य गृहं ययौ ॥४५॥ श्रीकान्तस्य कृते शीघ्र, स्वजनैरूवंदेहिके। नागकेतुरिति प्रीस्या, द नाम शिशोस्तदा ॥८६॥ बालकोऽपि चतुष्पा , चतुर्थ कुरुते तपः। स चतुर्मासके पष्ठं, कल्पं पर्युषर्णादिषु ॥४७।। कुर्वन्नेवं सदाऽप्येष, नागकेतुर्जितेन्द्रियः । यौवनेपि ययौ नैव, विकार मान्मथं कचित ||१८|| जिनेन्द्रपूजानिस्तः,साधूपासनतत्परः। पौषधसामायिकादीन्यपालयद् व्रतानि च ॥४९॥ चतुष्पथेऽन्यदा कोऽपि,सज्जनोऽपि जनो बजत् । जघ्ने विजयसेनेन,ज्ञातचौरकलङ्कतः।।५०|| आर्तध्यानात् स मृचाऽभूद्, व्यन्तरोऽवधिना. ततः । स विज्ञाय स्ववृत्तान्त, चुकोप च महीभुजे ॥५१॥ राजानं स सभासीनमागत्यादृश्यरूपभृत् । आहत्य पाणिना बाद, व्यन्तरोऽपातयद्भुवि ॥५२।। व्यन्तरेण हतो राजा, चक्रंदोचैर्वमन्नसृग् । बभूव च सभालोकः, कान्दिशीका किमेतकम् ? ॥५३॥ अथासौ व्यन्तरो यावन्नगरं तावतीं शिलाम् । विकृत्य गगने लोकं,भाफ्यामास दुगिरा ॥५४॥ नागकेतुस्तदा दध्यौ, सङ्घोऽस्त्यत्र चतुर्विधः। जिनबिम्बागमौकांसि, तद्भाव्येषां क्षयोऽधुना ।। ५॥ ध्यात्वेत्युच्चैः समारुह्य, प्रासादं पाणिना शिला। दधे तेन तपःशक्या, पतन्ती व्यन्तरादपि ॥५६॥ व्यन्तरस्तत्तपःशक्तिमशक्तः सोढुमाकुलः । आगत्य प्रणनामास्मे, MM संजहार च तां शिलाम् ।।५७।। वचनान्चागकेतोच,व्यन्तः शान्तिमीयिवान् । राजानं पटूकृत्य द्राग, ययौ च गृहमात्मनः।।५८॥ ॥.६ ॥ For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailasagarsur Gyanmandir समर्थन ॥ ७ ॥ मानोत्मानादि १८ पुराणादि humritidinath Mundatianath M auANIMALHINANDANATAHIRAL ath TMLA ततो गतो नृपस्यापि, तपोलम्ध्याऽभिवन्द्यताम् । नागकेतुरथान्येयुः, श्रीजैनभवने ययौ ।।५९॥ यथाविधि जिनेन्द्रस्य, पूजां| कुर्वन्तमात्मना। पुष्पमध्यस्थितः सर्पस्तं ददंशाङ्गुलौ दृढम् ।।६०॥ नागकेतुर्गताशङ्कस्तं सर्प न्यस्य कुत्रचित् । जिनेन्द्रमूर्तेः पुरतो, ध्यानमालम्व्य तस्थिवान् ॥६१।। समीरविजयाल्लीनं, ममारैतन्मनः.क्षणात् । घातिकर्मक्षयाजातं, केवलज्ञानमुज्ज्वलम् ॥६२।। ततःशासनदेव्याऽस्य, द्रव्यलिङ्ग समपितम् । भव्यान् प्रबोधयंश्चाय,विजहार भुवस्तले ॥६३॥ इह लोके परलोके दुष्प्रापं सारभूतमत्यन्तम् । तत्तपसा सुलभं स्यात् तपसि यतध्वं ततो भावात् ॥६४।। (आयर्या) तपोविषये नागकेतुकथा ॥ (सूत्रं८) माणुम्माणपमाणेति,जलदोण१ मद्धभारं२ समुहाई समूसिओ अ जो नव उ३॥ माणु१ म्माण२ पमाणं३ तिविहं खलु लक्षणं नेयं ।।१॥ अष्टशतं१ षष्णवतिः२ परिमाणं चतुरशीतिरिति पुंसाम्३। उत्तम समर हीनानां३ स्वदेहसझ्यासमानेन ॥२॥ विषमसमैर्विषमसमा विपमैर्विषमाः समः समाचाराः। करचरणकर्णनासादन्तौष्ठनिरीक्षणैः पुरुषाः३।। अस्थिवर्थाः सुखं मांसि, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा, सर्व सचे प्रतिष्ठितम् ।।४।। यथा नेत्रे तथा शीलं, यथा नासा तथाऽऽर्जवम् यथा रूपं तथा वित्तं, यथा शीलं तथा गुणाः ||५|| (सूत्रं ९) इतिहासपंचमाणन्ति, ब्रह्मा१ म्भोरुह२ विष्णु३ वायु भगवत्संज्ञः ततो नारदं६.मार्कण्डेय७ मथाग्निदैवतमिति८ प्रोक्तं भविष्यं तथा९। तस्माद् ब्रह्मविवर्त्तसंज्ञमुदितं१. लैंग११ वराहं१२ स्मृतं,स्कन्दं१३ वामन१४ मत्स्य१५ कूर्म१६गरुडं१७ ब्रह्माण्ड १८ मष्टादशम् ॥१॥ वागरणेत्ति ऐन्द्र१पाणिनिर जैनेन्द्र३,शाकटायनवामनम्। चान्द्रं सरस्वतीकण्ठाभरणं६ बुद्धिसागरम्८ ॥२॥ विश्रान्तविद्याधरं च९,भीमसेनं१० कलापकम्११॥ मुष्टिव्याकरणं१२ शैवं१३, गौड१४ नन्दिजयोत्पलम्१५ | ॥ ७ ॥ For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कल्प समर्थनं ॥ ८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||३|| सारस्वतं१६ सिद्ध हैमं १७, जयहेमं तथाऽपरम् १८।। इति व्याकरणं सर्व, शब्दप्राभृतसम्भवम् ॥४॥ अथवाऽष्टौ महाव्याकरणानि - ब्राह्म१ मैशान२ मैद्रं च३, प्राजापत्यं४ बृहस्पतिम्५ । त्वाष्ट्र ६ मापिशलं चेति७, पाणिनीय८मथाष्टमम् ||५|| बहुसु वंभन्नएसुत्ति शिक्षा१ कल्पर व्याकरण ३ छन्दो४ ज्योति५ निरुक्तयः ६ । अङ्गानि६ चत्वारो वेदाः १०, मीमांसा ११ न्यायविस्तरः १२। पुराणं १३ धर्मशास्त्रं च १४, विद्या एताश्चतुर्दश ॥ ६ ॥ (सूत्रं १३) 'सयक' त्ति पृथिवीभूषणे पूर्व, प्रजापालो नृपोऽजनि । श्रेष्ठीशः कार्तिकस्तत्र, राजमान्यो महर्द्धिकः ॥७॥ तेन श्रद्धावता श्राद्धप्रतिमानां शतं कृतम् । शतक्रतुरिति ख्यातिस्ततो लेभे च सर्वगा ॥२॥ मासोपवास्यगात्चत्र, परिव्राजकगैरिकः। तदातो जनः सर्वोऽप्यभवत् कार्तिकं विना ॥ ३॥ तद् ज्ञात्वा गैरिको रुष्टः, स्पष्टं राज्ञः पुरो जगौ । परिवेषयति श्रेष्ठी, तदैमि त्वद्गृहे नृप ! ॥४॥ ततः श्रेष्ठिगृहे राजा, गत्वा धृत्वा च तं भुजे । ऊचे भ्रातर्ममावासे, गैरिकं त्वं प्रभोजय ॥५॥ सोऽवक् त्वत्पुरखासित्वात् करिष्येऽहं त्वदाज्ञया । धृष्टोऽसीत्यङ्गुलिं भुञ्जन् स चालयति तं प्रति ॥ ६ ॥ दध्यौ च प्रावजिष्यं प्रागू, नाभविष्य तदा यदः । अष्टश्रेष्ठिसहस्रेण, प्रात्राजीत् सुव्रतान्तिके ॥ ७ ॥ पठित्वा द्वादशाङ्गीं स, इन्द्रोऽभूद्वादशाब्दकैः । गैरिको वाहनं तस्यैरावणाख्यं स्वकर्म्मतः ॥ ८ ॥ (सूत्रं १५) धम्मसारहीणंति, तथाहि श्रीमहावीरो, विहरनेकदा महीम् । उद्याने समवासार्षीत्, पुराद्राजगृहाद् बहिः ॥ १ ॥ पुत्रः श्रेणिकधारिण्योस्तत्र श्रुत्वा विभोगिरः । प्रबुद्धोऽष्टौ प्रियास्त्यक्त्वा, मेघो दीक्षामुपाददे || २ || ग्रहणासेवनाशिक्षाशिक्षायै स्वामिनाऽर्पितः। | स्थविराणामसौ तैस्तु, शायितो द्वारवेश्मनि ॥ ३॥ निर्यद्भिः प्रविशद्भिव, साधुभिस्तत्र सूरिमिः । सोऽसकृआनुहस्ताङ्घ्रिकूपराद्यैरघट्यत For Private And Personal Use Only व्याकरणा नि कार्त्ति कश्रेष्ठी मेघकुमारः || 2 || Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailasagarsur Gyanmandir कल्पसमर्थनं मेषकुमार वृत्त ॥४॥ प्रमृजद्भिश्च सर्वाङ्ग,तथाऽगुण्ड्यत रेणुना। यथाऽसौ क्षणमप्येकं,निद्रा पाप न तनिशि ॥॥दध्यौ सोऽथ पुरो मेऽमी,सादराः साधवोऽभवन् । इदानीं पाणिपादाचैलेंष्टुवत् घट्टयन्ति माम् ॥६॥ पूर्व क्व मे सुखावासो,दुःखावासो वयं व ची। व पुष्पशय्यावापो मे', अस्तरे लुठनं क्व च ॥७॥ सहिष्ये दुःसहां हंत, कथमित्थं कदर्थनाम् । तत् प्रातः प्रभुमापृच्छय, श्रयिष्ये गृहितां | पुनः॥८॥ इति ध्यात्वोद्गते सूर्ये, गत्वाऽहंत ननाम सः। बभापे तमथो वीरः, सुधामधुरया गिरा ॥९॥ वत्स! निर्गच्छदागच्छत्साधुभिर्घट्टितोऽथ किम्? । [को चकवविरिद्धिं चइउं दासत्तणं समहिलसइ । को व रयणाई मोतुं परिगिण्हइ उवलखंडाई? ॥१॥ नेरइयाणवि दुक्खं झिजइ कालेण किं पुण नराण।। ता न चिरं तुह होही दुक्खमिणं मा समुवियसु ॥ २॥ जीअंजलबिंदुसर्म संपत्तीओ तरंगलोलाओ। सुविणयसमं च पिम्मं जं जाणसु तं करिजासु ॥३॥ वरमग्गिम्मि पवेसो । वरं विसुद्धेण कम्मुणा मरणं । मा गहियचयभंगो मा जीअंखलिअसीलस्स ॥४॥] दुरध्यासीवी पूौं,मेघानघमनाः शृणु ॥१०॥ अतो भवात् तृतीयेऽभूवैताज्यभुवि पडदः! हस्ती सहस्रयूथेशस्त्वं सुमेरुप्रभः सितः ॥११॥ दवागीतोऽन्यदा ग्रीष्मे, विहाय करिणीर्जवात् । धावमानः सरश्चैकं, पहिलं तृषितोऽविशः ॥१२॥ तत्राप्राप्तपयाः पंके, मग्नः प्रत्यर्थिदन्तिना । विद्धः सप्त दिनान्यस्थाः, सहमानो महाव्यथाम् ॥१॥ आयुर्वर्षशतं विंशत्युत्तरं प्रतिपाल्य च । रक्तो दन्ती चतुईन्तो, वन्ध्यभूम्यामभूः पुनः ॥१४॥ मेरुप्रभामिधः सप्तहस्तिनीशतनायकः । दवं वीक्ष्यान्यदा जातिमस्मार्षीः स्वस्य पूर्विकाम् ॥१५॥ वर्षारात्रादिमध्यान्ते, वल्लयाद्युन्मूल्य मूलतः। स्थण्डिलं सपरीवारो, व्यधायोजनमात्रकम् ॥१६॥ दृष्ट्वाऽन्येार्दवं भीतः, पौरुषं स्वं विमुच्य च । द्रुतं गत्वाविशस्तत्र, स्थण्डिले सच्चसङ्घले ॥१७॥ संलीनाङ्गः स्थितस्तत्र,मात्रकण्डूयनेच्छया । उदक्षिपत् पादमेकं, तद्भूम्यां शशकोऽविशत् ॥१८॥ कण्डूयित्वा For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsur Gyanmandir कल्पसमर्थन ॥१०॥ आश्चर्याणि नीचगोत्र बंध mmaa वपुः पादं, मुश्चन्नालोक्य तं शशम् । सशस्त्वं तथैवास्थाः, शशकस्यानुकम्पया ।।१९।। सार्द्धदिनद्वयाच्छान्ते, दवे प्रचलिने शशे । त्रुटित्वेव गिरेः कूट, धरित्र्यामपतः क्षणात् ॥२०॥ ततो दिनत्रयीं क्षुत्तवाधितोऽपि कृपापरः । आयुरब्दशतं क्षिप्त्वाभूस्त्वमत्र नृपात्मजः॥२१॥ तदा कृपा कृता तेन, वत्स! स्वच्छात्मना त्वया। तथा स्वस्य व्यथाऽत्यन्तं, नागण्यत मनागपि। ॥२२॥ इदानीं तु जगद्विद्वान् , सर्वसावद्यवर्जकः। साधुभिः समचित्तस्त्वं,घयमानोऽपि यसे ॥२३॥ स्वाम्याख्यातमिति श्रुत्वा, स्मृत्वा पूर्वभवौ निजौ । पुनरायातसंवेगो, मेघो नत्वाऽभ्यधात् प्रभुम् ॥२४॥ जीयाचिरं यदेवं मामुत्पथप्रस्थितं पथि। पुनः प्रावीतः क्षिप्रं, रथ्याविव सुसारथिः ॥२५॥ मुनयोऽमी महात्मानोऽमीषां पादरजोऽपि हि । वन्य मेऽतः प्रभृत्येतद्, व्युत्सृष्ट। स्वं शरीरकम् ॥२६॥ मुक्त्वा नेत्रे शरीरेऽत्र,कुर्वतां घडनादिकम् । मनसाऽपि न दुष्यामीत्यत्रार्थ मेऽस्त्वमिग्रहः।।२७॥ एवं स्थिरीकृतो मेषस्तत्वा तीवं तपश्चिरम् । कृत्वा संलेखना मास, विजये त्रिदशोऽजनि ॥२८॥ ततश्युत्वा विदेहेषु, लप्स्यते पदमव्ययम् । तदेवं भगवन्तोऽमी, धर्मसारथयो मताः ॥२९॥ इति मेघकुमारज्ञातं ॥ .. (सूत्रं२२)(आश्चर्यदशक)लोगच्छेरयभूएत्ति उवसग्गगब्भहरण२ इत्थी तित्थं३ अभाविया परिसा४। कण्हस्स अवरकंकाय अवयरणं चंदसराणंद॥१॥ हरिवंसकुलुप्पत्तीचमरुप्पाओ य८ अट्ठसय सिद्धा९। अस्संजयाण पूया१०दसवि अणंतेण कालेण (नीचगोत्रवन्धः)नामगुत्तस्स वा कम्मस्स अक्खीणस्सत्ति,भरतश्चक्री प्राह-आइगरु दसाराणं तिविनामेण पोअणाहिवई। पिअमित्तचकवट्टी मूआइ विदेहवासंमि ॥१॥ नवि ते पारिव्वजं वदामि अहं इमं च ते जम्मं । जं होहिसि तित्थयरो अपच्छिमो तेण वंदामि ॥२॥ तं वयणं सोऊणं तिवई अप्फोडिऊण तिक्खुत्तो। अमहियजायहरिसो तत्थ मरिई इमं भणइ ॥३॥ जइ वासुदेव SHIP ॥१०॥ For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कल्पसमर्थनं ॥ ११ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पढमो मूआइ विदेह चकवहितं । चरिमो तित्थयसणं अहो कुलं इतियं मज्झ ॥ ४ ॥ अहयं च दसाराणं आइमो ( जणओ मे ) चक्कपट्टिवंसस्स | अजो तित्थयराणं अहो कुलं उत्तमं मज्झ ॥ ५ ॥ पुच्छंताण कहेई उबट्ठिए देइ सामिणो सीसे । गेलने पडअरणं कविला इत्थंपि इहयंपि ॥ ६ ॥ दुब्भासिएण इकेण मरीई दुक्खसागरं पत्तो । भमिओ कोडाकोडी सागरसरिनामधिजाणं ॥ ७ ॥ तंमूलं संसारो नीआगुत्तं च कासि तिवईमि । अप्पडिकंतो बंभे कविलो अंतद्धिओ कहर || ८ || जाइकुलरूवचलसुअतत्रलाभिस्सरियअट्ठमयमत्तो । एयाई चिय बंधइ असुहाई बहुं च संसारे ॥ ९॥ (सूत्रं ३६) तुर्ये लक्ष्मीखमे 'उच्चागये'त्यत्र हिमवति, यो० १०० उच्च, १०५२-१२ पृथु, पद्मद्रहो यो० १००० आयामः यो० ५०० पृथुर्वज्रतलः, तन्मध्ये पद्ममेकं जलान्तर्दशयोजननालं तदुपरि २ क्रोशोच्चं यो० १० पृथुलं, तत्परित आभरणभृतपद्मानि | १०८, तत्परितः सामानिकपद्मसहस्र ४, मह०४ सभ्यसहस्र ८ - १०-१२ अनीक७ तत्परितोऽङ्गरक्ष० स० १६, तत्परित आभ्यन्तरामियोग ल० ३२ तत्परितो मध्याभियोग ल० ४० तत्परितो बाह्याभियोग० ल० ४८, एवं६ लवयैः सह कमलानि को ० १ ल० २० सहस्र ५० शत १२० सङ्ख्यानि । (सूत्रं ६७) (स्वशास्त्राणि) स्वमशास्त्रपाठकेषु - एणयओ मिलंतित्ति, न पुनरबद्धाः, राज्ञो मन्त्रिपरीक्षितशय्यैकशाय्य वलगकपञ्चशतीवत् । अणुभूय दिट्ठ चिन्तिय सुय पयइ विआर देवयाणूआ । सुमिणस्स निमित्ताई पुण्णं पावं च णाभावो ॥ १॥ अनूक आ स्मृत आयुषोऽशे, शेषेऽन्त्यभाग्ये गतिजः प्रदिष्टः। धातुप्रकोपग्रहपाकचिन्तादृष्टामिचारोद्भवगुह्यकोत्थाः॥२॥ गतैष (त्यैव) जात्यन्तरसच्चसङ्गः, स्वप्ने ह्यनूके गतिजे च नित्यं । धातुप्रकोपादनिलेऽधिके स्युः तर्वद्रितुङ्गांबरलङ्घनानि ॥३॥ पितेऽधिके काञ्चनरक्त For Private And Personal Use Only हिमवान् स्वनाश्व ॥ ११ ॥ Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कल्पसमर्थनं ॥ १२ ॥ www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir माल्यदिवाकराग्निप्रभृतीनि पश्येत् । श्लेष्माधिकवेन्दु भशुक्षुष्पसरित्सरोम् भोनिधिलङ्घनानि ॥ ४ ॥ जघन्यमध्यप्रथमे निशांशे, प्रावृट्शरन्माधवसंज्ञिते च । काले मरुत्पित्तकफप्रकोपः, साधारणः स्यात् खलु सन्निपातः || २ || दशासु प्रोक्तं ग्रहपाकजातं, चिन्तासु दृष्टं च यथा तथैव । बीभत्ससन्वामिभवोऽमिचारो, विश्वोद्भवो गुहाकजः प्रदिष्टः॥६॥ अनूकचिन्तागतिदोषदृष्टा, अभीक्ष्णकर्माणि च निष्फलानि । द्युर्दष्टदीर्घाः कथितास्तु तद्वदनन्यपाकाः कथिता विशेषाः ||७|| (सूत्रं९०) “धन्नेणं वड्ढामो" इत्यत्र सालि१ जव२ वीहि३ कंगू४ रालयः तिल६ मुग्ग७ मास८ चवल९ चणा १० | तुवरि११ मसूर १२ कुलत्था १३ गोधुम१४ निष्फाव १५ अयसि १६ सणा १७ ॥ १ ॥ सप्तदश धान्यनामानि (सू९२) 'हडे मे से गन्भे' यदि सत्यमिदं जज्ञे, गर्भस्यास्य कथंचन । तदा नूनमभाग्याऽहं भूमौ निष्पुण्यकावधिः ॥ १॥ यद्वा न ह्यभाग्यस्य निकेतने चिन्तारत्नमवतिष्ठते, न हि दरिद्रस्य गृहे निधिः प्रकटीभवति, न हि कल्पपादपो मरौ चिरायावतरति, न हि निष्पुण्यानां पिपासितानाममृतपानेच्छा पूर्यते, हा घिग् दैवं, तदेतत् किञ्चक्रे वक्रेण तेन यत् समूलमुन्मूलितो मन्मनोरथकल्पशाखी, दुःखानि निखातीकरणेन, तदद्य गृहीते दच्चाऽपि लोचने, उद्दालितो निधिः प्रदर्श्यापि, पातिताऽहं मेरोः शिखरमारोप्यापि, यद्वा मया किमपराद्धमस्य दैवस्यास्मिन् भवे भवान्तरे वा, अथवा किं करोमि? क गच्छामि, कस्याग्रे वा वदाम्यहम् । दुर्विदग्वेन दैवेन, जग्धा दग्धा च पातकैः ॥ १ ॥ किं चानेन राज्येन १ किंवा सुखेनायतिविमुखेन ? किं वा मङ्गलीकल्पनाक| ल्पितेन सखीजनजल्पितेन ? किं वा मनःसुखातिरिक्तेन भुक्तेन ? किंवा कल्पितसुखोन्नयनेन दुकूलशय्याशयनेन, तत्तथाविधचतुर्दशस्वमनूचितं त्रैलोक्षपूजोचितं निरतिशयानन्तगुणोचितं त्रिभुवनासपत्नं पुत्ररत्नं विना, तदरे दैव ! किमुपस्थितोऽसि दुःख For Private And Personal Use Only धान्य मेदा गर्भहरणचिन्ता चः ॥ १२ ॥ Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कल्पसमर्थनं ॥ १३ ॥ www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir दावाग्निगहने दहनायैतां निरागसं निराशां मां प्रति, यत्तथाविध १४ स्वमलाभलम्भितानन्तसुखप्रकर्षोऽपि अमर्षेण पुनरपकर्षयसि तदनन्तगुणदुःखदान दुर्ललितेनाभिमां, धिग् संसारं असारं, धिग् पर्यन्तदुःखाभिमुखं कामसुखं, अलमनेन मधुलिप्तखङ्गधारालेहनतुलितेन विषयललितेन किं वा मया पूर्वजन्मसु कृतं सुदुष्कृतं यत आर्षम् - पसुपक्खिमाणुसाणं बाले जोविहु विओआए पावो । सो अणवच्चो जायइ अह जायइ तो विवजिजा || १|| तत् किं मया पड्डुकास्त्यक्ताः त्याजिता वा? किंवा लघुवत्सानां मात्रा वियोगः कृतः कारितो वा? किं वा तेषां दुग्धान्तरायः स्वयं परेण वा विहितः ? किंवा सबालकोन्दरचिलानि पूरितानि खानितानि वा, किं वोष्णनीराणि नकुलकोलाचालकाकुलविलेषु क्षिप्तानि ? किं कीटिकासाण्डकविवराणि प्लावितानि तदण्डकानि वा मोचितानि ?, किं वा शुकसारिकाहंसकुकुटादीनां शिशुभिर्वियोगो दत्तः १ किं वा नीडानि साण्डकानि सशिशूनि वा पातितानि १ किंवा स्फोटितानि धर्म्मबुद्धया काण्डानि? किंवा बालहत्या विहिता ? किं सपत्नीपुत्राद्युपरि दुष्टं चिन्तितं कृतं वा, गर्भस्तम्भनशातनपातनानि समाचरितानि ?, तन्मन्त्रा वा प्रयुक्ताः १, किं वा शिशवस्त्यक्ता मया त्याजिता वाऽन्यसत्काः १ किं शप्ता विराद्धेन केनापि ऋषिणा १, अथवा अन्यद्वा किमपि महापापं शीलखण्डनादि समाचरितं यदीदृग्विधानंतदुःखखानिर्वि हिताऽहं अनेन दुर्दैवेन, तदरे दैव ! निर्घृण ! निर्दय ! निष्करुण ! पापिष्ट ! दुष्ट ! धृष्ट ! अशिष्ट ! निष्ठुर ! क्लिष्टकर्म्मकारक ! निरपराधजनमारक ! मूर्तिमत्पातक विश्वस्तघातक ! अकार्यसञ्ज ! निर्लज ! किं मे निष्कारणं वैरी भवसि एवंविधदुःखसागरावतारन १ किंवाsरे दैव ! मया तवापराद्धं यन्न निवेदयसि प्रकटीभूय दुष्टानि मच्चेष्टितानि ?, किं वाऽन्तर्गडुरिव विडम्बयसि ? अलं वाऽलीकै दैवोपालम्मैः किं वा परिदेवितेन ?, पर्याप्तं जीवितव्येन, करोमि वा प्राणव्यपरोपणेनैतदुःखकाण्डपरिसमाप्तिमित्युन्मनायते, For Private And Personal Use Only गर्मनिथलत्वादि ॥ १३ ॥ Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कल्प समर्थनं ॥ १४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तचिकीर्षुरितस्ततो यूथभ्रष्टमृगीव च बंभ्रमीति, दृष्टा च तथारूपा स्वरूपनिरूपणचतुरेण सखीपरिकरेण, पृष्टा च दौर्मनस्यकारणं, उवाच साश्रुनिःश्वासं यथा किमरे वदामि मन्दभाग्या १ यजगाम मे जीवितं सख्यो जगुः सखि ! शान्तममङ्गलं, वर्त्तते गर्भस्य कुशलं १, सा प्रोचे - हे सख्यो ! गर्भकुशलेऽपि किं परं परिदेवनीयमस्ति तत् ? हा हता हताशेन दैवेन सर्वखापहारेणेत्युक्त्वा भूमौ मूर्च्छिता पतिता, पुनः सखीविहितशीतलोपचारलब्धचैतन्या विलपति, शून्यचित्ता चिरं तिष्ठति, बहु पृष्टा च सगद्गदं गर्भस्वरूपं कथयति, पुनर्मूच्छिता भवति, पुनः कृतोपचारा समुत्तिष्ठत्ति, विलपति च तच्छ्रुत्वा विलपति सखीप्रमुखः सकलोऽपि परिकरः, यथा हा हा किं चक्रे वक्रेण दैवेनास्मदस्वामिन्याः ? हा हा कुलदेव्यो यूयं क्व गताः यदुदासीनास्तिष्ठथ ! इत्यादि, तथा च कारयन्ति कुलवृद्धा उपयाचितमन्त्रतन्त्र शान्तिकपौष्टिकादीनि शिष्टकार्याणि, पृच्छन्ति च निमित्तज्ञान्, निषेधयन्ति नाटकादीनि, निराकुर्वन्ति गाढशब्देनापि वचनानि, राजापि जज्ञे सलोकः सशोकः किंकर्तव्यतामूढा मन्त्रिणः, राजभवनमपि सकलं शून्यमिव शोकस्य राजधानी इव श्रिया त्यक्तमिव दुःखस्य भाण्डागारमिव उद्वेगस्याकर इव सर्वदुःखानां संकर इव विस्मृतभोजनाच्छादनसम्भाषणशयनादिव्यवहारमिव सर्वशोभाविहितपरिहारमिव, किश्च तत्र निःश्वासैरेवोत्तरदानं अश्रुपातैरेव मुखधावनं शून्यचिचोपवेशनैरेव शरीरस्थितिर्वेलातिवाहनं चेत्यादि, तं तथा व्यतिकरमवधिनाऽवधार्य किं कुर्म्मः १ कस्य वा ब्रूमो ?, मोहस्य गतिरीदृशी । दुषेर्धातोरिवास्माकं, दोपनिष्पत्तये गुणः ॥ १ ॥ इति सञ्चित्य त्रिभुवनगुरुणा श्रीवीरेण किञ्चित् स्पन्दितं, ततः ज्ञातस्वगर्भकुशला अमन्दानन्दपेशलं दध्यौ त्रिशला - कल्याणं मे गर्भस्य, हा धिग्, हा मयाऽज्ञयाऽनुचितं चिन्तितं, किं वाऽकल्पितं विकल्पितं ?, सन्ति मम भाग्यानि धन्याऽहं पुण्याऽहं त्रिभुवनमान्याऽहं, श्लाध्यं मे जीवितं, कृतार्थं मे जन्म,सुप्रसन्ना मे जिनपादाः, For Private And Personal Use Only गर्भनिश्वलत्वादि ॥ १४ ॥ Page #17 -------------------------------------------------------------------------- ________________ Sh Mavi Jin Aradhana Kendra www.kobatirth.org Acharya Sh Kailasagarsur Gyanmandir कल्पसमर्थनं ॥१५॥ | सञ्जाता मे गोत्रदेवीप्रसादाः,फलितोऽयमाजन्माराधितः श्रीजिनधर्म:,प्रकटीभूतं मे प्राचीन समीचीनं कर्म,प्राप्तं मयाऽद्य मुक्तेरपि गर्भनिश्च|शर्म,उद्विश्वसितो रोमाञ्चकञ्चुकाप्रोल्लसिते नयने प्रफुल्लं वदनारविन्दं विकसिते कपोलफलके प्रवृत्ताश्च जय जीव नंदेत्यावाशिषः|| लत्वादि प्रवत्तिानि कुलललनाभिधवलानि संस्थापितानि सर्वतोऽप्यष्टौ २ मङ्गलानि प्रदचाः कुलमच्छटाः उत्तम्भिताः पताकापटाः संन्ग-1 स्ता मौक्तिकस्वस्तिकाः निर्वत्र्तिताः प्रवालनन्यावर्ताः विकीर्णः पञ्चवर्णः पुष्पप्रकरः वासयति सर्वतोऽपि कर्पूरागरुचन्दनादिपरिमलनिकरः निवद्वानि तोरणानि परिघृतान्याभरणानि प्रणीतानि गीतानि नाटितानि दिव्यनाटकानि सूत्रितानि वादनाय वादित्राणि | प्रगुणितानि सधवस्त्रीभिरक्षतपात्राणि पठन्ति पन्दिच्छात्राणि नृत्यन्ति नानापात्राणि पूर्यन्ते प्रमोदेन गात्राणि, राजभवन च जज्ञे। सङ्कीर्ण चतुभिरपि वर्णैः पूर्ण वर्धापनागतसुवर्णकोटीभिः आकीणं च प्रमोदाकुलचेटीभिः सन्निरुद्धसर्वपथं दिव्यरथैः दुर्गमं तुरनमः दुष्प्रवेशं पत्तिनिवेशैः मूर्तिमत्प्रमोदमयमिव सम्प्राप्तसर्वाभ्युदयमिव करकलितसकलसिद्धिकभिव समुद्दीपितचतुर्बुद्धिकमिव लब्धत्रिभुवनमहाराज्यमिव सर्वसम्प्राप्तिप्राज्यमिव, विधीयन्ते स्म हदृशोभाः,प्रकट्यन्ते मश्शोन्मश्च नाटकानि,पोष्यन्ते तूर्यनिर्घोषाः, न श्रूयते लोकानां कोलाहलेन कर्णपतितमपि,प्रयोजिताः जिनप्रासादेषु पूजाः विरचितानि बन्दिमोचनानि प्रकटितः सर्वतोऽमारिपटहः विस्तारिता सुसाधुजनपर्युपास्तिः प्रोत्सर्पितानि साधम्मिकवात्सल्यानि व्यक्तीकृता श्रीसङ्घभक्तिः सत्रितानि सन्वेषु महादा| नानि सम्पादितानि याचकलोकानां मनोरथातिगानि दानानि, सम्पन्नाः कल्पवृक्षा इव राजपुरुषा महादानेन, सुरेन्द्र इव राजा परमैश्वर्येण, सुरलोक इव सर्वलोकः प्रभूतदिव्याभरणादिविभूच्या, गृहे२ महानुत्सवः, सम्पन्नः परमानन्दः। (मूत्रं९६) जन्मोत्सव:-आरुग्गा आरुग्गं दारयं पयायत्ति अचेतनाअपि दिशः,प्रसेदुर्मुदिता इव । वायवोऽपि सुखस्पर्शा, ॥१५॥ AURAN DARIANDIPARIES For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagerul Gyanmandit A m कल्पसमर्थन ॥१६॥ मन्दमन्दं वचुस्तदा ॥१॥ उद्योतस्त्रिजगत्यासीद्दध्वान दिवि दुन्दुभिः। नारका अप्यमोदन्त,भूरप्युच्छासमासदत् ॥२॥ दिक्कुमार्योs- जन्मा|ष्टाधोलोकवासिन्यः कम्पितासनाः। अहंजन्मावधेत्विाऽभ्येयुस्तत्सतिवेश्मनि ॥३॥ भोगरा भोगवती,सुभोगा भोगमालिनी | मिषेक: |सुवत्सा वत्समित्रा च, पुष्पमाला त्वनिन्दिता ॥४॥नत्वा प्रभु तदम्बां चेशाने सतिगृहं व्यधुः। संवनाशोधयन् क्ष्मामायो-I | जनमितां गृहात् ।।५।। मेघरा मेघवती, सुमेघा मेघमालिनी । तोयधारा विचित्रा च, वारिपेणा बलाहका ॥६॥ अष्टोधुलोका-TV देत्यैता,नत्वाऽर्हन्तं समातृकम् । तत्र गन्धाम्बुपुष्पौषवर्ष हर्षाद्वितेनिरे ॥७।। अथ नन्दोत्तरानन्दे, आनन्दा नन्दिवद्वनी । विजया | वेजयन्ती च, जयन्ती चापराजिता ॥८॥ पूर्वरुचकस्था एता दर्पणकराः। समाहारा सुप्रदत्ता, सुप्रबुद्धा यशोधरा । लक्ष्मीवती शेपवती, चित्रगुप्ता वसुन्धरा ||१|| दक्षिणरुचकस्था एताः भृङ्गारपाणयः,इलादेवी सुरादेवी, पृथिवी पनवत्यपि। एकनासा नव| मिका, भद्रा सितेति नामतः ॥१०॥ एताः पश्चिमरुचकस्था व्यंजनपाणयः। अलम्बुसा मितकेशी,पुण्डरीका च वारुणी। हासा | सर्वप्रभा हीः श्रीरष्टोदनचकाद्रितः ॥११॥ एताश्चामरपाणयः । चित्रा१चित्रकनकार, शतारा३ सौदामणी६ तथा । दीपहस्तान विदिक्ष्वेत्याऽस्थुर्विदिनुचकाद्रितः॥१२॥ रुचकद्वीपतोऽभ्येयुश्चतस्रो दिक्कुमारिकाः। रूपा रूपासिका चापि,सुरूपा रूपकावती॥१शा चतुरङ्गुलतो नालं,छिच्चा खातोदरेऽक्षिपन् । समापूर्य च वैडूर्यस्तस्योवं पीढमादधुः।।१४। बद्ध्वा तद् दूर्वया जन्मगेहाद्रम्भागृह त्रयम् । ताः पूर्वस्यां दक्षिणस्यामुत्तरस्यां व्यधुस्ततः॥१५॥ याम्यरम्भागृहे नीत्वाऽभ्यङ्गं तेनुस्तु तास्तयोः। स्नानचाँशुकालङ्कारादि || पूर्वगृहे ततः॥१६॥ उत्तेरऽरणिकाष्ठाभ्यामुत्पाद्याग्नि सुचन्दनैः। होमं कृत्वा ववन्धुस्ता, रक्षापोहलिका द्वयोः॥१७॥ पर्वतायुभवेत्यु-IN | स्वाऽऽस्फालयन्त्यश्मगोलकौ । जन्मस्थाने च तौ नीत्वा,स्वस्वदिक्षु स्थिता जगुः:१८।। ततः सिंहासनं शाकं,चचालाचलनिश्चलम् । ॥१६॥ ARISMAITHIANDIGANTHANIPos SLIPATHS For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shanavan Abhana Kendra www.kobatrm.org Acharya Shri Kalassage sur Gyanmand कल्पसमर्थन ॥१७॥ जन्ममहोत्सवः प्रयुज्याथावधि ज्ञात्वा, जन्मान्तिमजिनेशितुः ॥ १९॥ वज्रयेकयोजनां घण्टा, सुघोषां नैकमैषिणा। अवादयत् ततो घण्टारेणुः सर्वविमानगा ॥२०॥ शक्रादेशं ततः सोचैः, सुरेभ्योऽज्ञापयत् स्वयम्। तेन प्रमुदिता देवाश्चलनोपक्रम व्यधुः ॥२१॥ पाल| कारख्यामरकृतं, लक्षयोजनसम्मितम् । विमानं पालकं नामाध्यारोहत्रिदशेश्वरः ॥२२॥ पुरतोऽग्रमहिष्योऽष्टी, वामे सामानिकाः सुराः । दक्षिणे त्रिसभा देवाः, सप्तानीकानि पृष्ठतः ॥२३ अन्यैरपि घनैर्देवैर्वृतः सिंहासनस्थितः । गीयमानगुणोऽचालीदपरेडप्यमरास्ततः ॥२४॥ देवेन्द्रशासनात केचित , केचिन्मित्रानुवर्तनात । पत्नीभिः प्रेरिताः केचित , केचिदात्मीयभावतः ॥२५॥ | केपि कौतुकतः केपि, विस्मयात् केपि भक्तितः । चेलुरेवं सुराः सर्वे, विविधैर्वाहनैर्युताः ॥२६॥ विविधैस्तूर्यनिर्घोषघण्टानां | कणितैरपि । कोलाहलेन देवानां, शब्दाद्वैतं तदाऽजनि ॥२७॥ सिंहस्थो वक्ति हस्तिस्थं, दूरे स्वीयं गजं कुरु । हनिष्यत्यन्यथा | नूनं, दुर्द्धरो मम केसरी ॥२८॥ वाजिस्थं केसरारूदो, गरुडस्थो हि सर्पगम् । छागस्थं चित्रकस्थोऽथ, बदन्त्येवं तदादरात् ॥२९॥ | सुराणा कोटीकोटीभिर्विमानैर्वाहनधनैः । विस्तीर्णोऽपि नभोमार्गोऽतिसङ्कीर्णोऽभवत्तदा ॥ ३०॥ मित्रं केऽपि परित्यज्य, | दक्षवेनाग्रतो ययुः। प्रतीक्षस्व क्षणं भ्रातर्मामोत्यपरोऽवदत् ॥ ३१ ॥ केचिद्वदन्ति भो देवाः!, संकीर्णाः पर्ववासराः। | भवन्त्येवंविधा नूनं, तस्मान्मौनं विधत्त भोः ।। ३२ ।। नभस्यागच्छतां तेषां, शीर्षे चन्द्रकरैः स्थितैः । शोभन्ते निर्जरास्तच्च, सजरा इव निर्जराः ॥ ३३॥ मस्तके घटिकाकाराः, कण्ठे ग्रैवेयकोपमाः। स्वेदबिन्दुसमा देहे, सुराणां तारका वभुः ॥३४॥ नन्दीश्वरे विमानानि, संक्षिप्यागात् सुराधिपः। जिनेन्द्रं च जिनाम्बां च, त्रिः प्रादक्षिणयत्ततः ॥ ३५ ॥ वंदित्वा नमसित्वा चेत्येवं देवेश्वरोऽवदत् । नमोऽस्तुते रत्नकुक्षिधारिके विश्वदीपिके!!३६॥ अहं शक्रोऽस्मि देवेन्द्रः,कल्पादाद्यादिहागमम् । RIANIMAmerimenuMORE AIIMAR For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shil Mahavir Jain Aradhana Kendra www.kobaturm.org Acharya Shri Kailasagarsur Gyarmandie कल्पसमर्थन ॥१८॥ प्रभोरन्तिमदेवस्य, करिष्ये जननोत्सवम् ॥३७॥ भेतव्यं देवि ! तबैवेत्युक्त्वाऽवस्वापिनीं ददौ । कृत्वा जिनप्रतिबिम्ब, जिनाम्बा- जन्म| सन्निधौ न्यधात् ॥३८॥ भगवन्तं तीर्थकर, गृहीत्वा करसम्पुटे । विचक्रे पञ्चधारूपं, सर्वश्रेयोऽर्थिकः स्वयम ॥३२॥ एको गृहीत- महोत्सव तीर्थेशः, पार्श्वे द्वौ चात्तचामरौ । एको गृहीतातपत्रः,एको वज्रधरः पुनः॥४०॥ अग्रगः पृष्ठगस्तौति,पृष्ठस्थोऽप्यग्रग पुनः। नेत्रे पश्चात् समीहन्ते, केचनातनाः सुराः॥४१ ।। शक्रः सुमेरुशृङ्गस्थं, गत्वाऽथो पण्डकं वनम् । मेरुचूला दक्षिणेनातिपाण्डुकंवलासने ॥ ४२ ॥ कृत्वोत्सङ्गे जिनं पूर्वाभिमुखोऽसौ निषीदति । समस्ता अपि देवेन्द्राः, स्वामिपादान्तमैयरुः ॥४३॥ मृन्मणीस्वर्णरूप्यादिनिर्मितैर्योजनाननैः। अष्टोत्तरसहस्रेस्तैः, शुमैः कुम्भैः पृथक् पृथक् ।। ४४ ॥ क्षीरनीरभृतैर्वक्षःस्थलस्थैखिदशा बभुः। संसारौघं तरीतुं किं, धृतकुम्भा इव स्फुटम् ॥४५॥ सिश्चिन्त इव भावदु, क्षिपन्तं वा निजं मलम् । कलशं स्थाप-10 यन्तो वा, धर्मचैत्ये वभुः सुराः॥४६॥ संशयं त्रिदशेशस्य, मत्वा वीरोऽमराचलम् । वामाङ्गुष्ठानसम्पर्कात् , समन्तादप्यचीचलत् ॥४७॥ कम्पमाने गिरौ तत्र, चकम्पेऽथ वसुन्धरा | शृङ्गाणि सर्वतः पेतुश्चक्षुभुः सागरा अपि ॥४८॥ ब्रह्माण्डस्फोट| सदृशे, शब्दाद्वैते प्रसर्पति । रुष्टः शक्रोऽवधेर्जावा, क्षमयामास तीर्थपम् ।। ४९ ॥ सङ्ख्यातीताऽर्हतां मध्ये,स्पृष्टः केनापि नाङ्गिणा । | मेरुः कम्पमिषादित्यानन्दादिव नन सः ॥५०॥ शैलेषु राजता मेऽभूत् , स्नात्रनीराभिषेकतः। तेनामी निर्जरा हाराः, स्वर्णा| पीडो जिनस्तथा ॥ ५१ ।। अच्युतेन्द्रस्तत्र पूर्व, विदधात्यभिषेचनम् । ततोऽनुपरिपाटीतो, यावच्चन्द्रार्यमादयः ॥५२॥ चतुर्वृषभ| रूपाणि, शक्रः कृत्वा वयं ततः। शृङ्गाष्टकक्षरत्क्षीरैरकरोदमिषेचनम् ॥५३।। सत्यं ते विषुधा देवा, पैरन्तिमजिनेशितुः। सृजद्भिः | सलिलैः स्नानं, स्वयं नैर्मल्यमाददे ॥५४॥ समङ्गलप्रदीपं ते, विधायारात्रिकं पुनः। सनृत्यगीतवाद्यादि,व्यधुर्विविधमुत्सवम् ।।५।। For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagerul Gyanmandit कल्प समर्थन ॥१९॥ शक्रोऽथ जिनमानीय, विमुच्याम्बान्तिके ततः। संजहार प्रतिबिम्बावखापिन्यो खशक्तितः॥ ५६ ।। कुण्डलक्षौमयुग्मं चोच्छीर्षे | | जन्ममुक्त्वा हरिय॑धात् । श्रीदामरबदामात्यमुल्लोचे वर्णकन्दुकम् ।।५७।। द्वात्रिंशद्रनरैरूप्यकोटिवृष्टिं विरच्य सः। बाढमाघोषयामासेति महोत्सवः सुरैरामियोगिकैः ।।५८॥ स्वामिनःस्वामिमातुश्च, करिष्यत्यशुभं मनः । सप्तधाऽर्यमञ्जरीव, शिरस्तस्य स्फुटिष्यति ।।५९॥ चातुर्निकायिका देवा, एवं जन्मोत्सवं प्रभोः । नन्दीश्वरेऽष्टाहिकांच, कृत्वा जग्मुर्यथाऽऽगतम् ॥५०॥ इति श्रीजिनजन्माभिषेकः। (मूत्र१०६) नामकरणं 'देवेहिं से नामं कर्य'ति अह वड्ढह सो भयवं दिअलोअचुओ अणोवमसिरीओ। दासीदासपरिखुडो परिकिनो पीढमद्देहिं ॥१॥असिअसिरओ सुनयणो बिंबुट्टोधवलदंतपंतीओ। वरपउमगन्भगोरो फुल्लुप्पलगंधनीसासो॥२॥ जाईसरो अभयवं अपरिवडिएहिं तीहिं नाणेहिं । कंतीहि अ बुद्धीहि अ अब्भहिओ तेहिं मणुएहिं ॥३॥ अह ऊणअट्ठवासो भयवं कीलइ कुमारएहिं समं । आमलिआखिल्लेणं लोअपसिद्धेण पुरवाहिं ॥४॥ तत्थ य खिड़े रुक्खं आरुहिअवं तु केल्लयनरेहिं । इत्थंतरे | अ सको सोहम्मसहाइ उवविट्ठो ॥५॥ संतगुणुकित्तणयं करेइ वीरस्स अमरमज्झम्मि । धीरत्तगुणविआरे परगुणगहणम्मि तल्लिच्छो ॥६॥ बालो अबालभावो अबालपरकमो महावीरो । न हुसको मेसेउ देवेहिं सईदएहिंपि॥७॥ तं वयणं सोऊण मिच्छद्दिट्टी।। अह सुरो एगो । चिन्तइ माणुसमित्तं तत्थवि सिसुभावमावन्नं ॥८॥ देवेहिंवि नो तीरइ मेसेउं सद्दहामि नो एयं । ता गंतुं भीसेमी || | इय चिंतिय आगओ तत्थ ।।९।। कीलइ जत्थ जिणिंदो कीलणरुक्खं च वेढइ समता। कजलवनं काउं फणिरूवं दीहरं भीमं ॥१०॥ तं दवण पलाणा भयभीया कीलमाणया कुमरा । सवेवि ठिओ वीरो फणिणावि कओ फणाडोवो॥११।। सो चित्तूण करेणं उल्लालेऊण घल्लिओ दूरं । भयरहिएण जिणेणं लहु मिलिया तो पुणो डिंभा ॥१२॥ चिंतइ सुरोन भीओ इत्थं ता अन्नहा पुणो भेसे । For Private And Personal use only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsur Gyanmandir कल्प समथन ॥२०॥ इत्थंतरम्मि वीरो तेंदूसगकीलणं कुणइ ॥१३।। तेहिं कुमारेहिं समं सोऽवि सुरो डिभरूवयं काउं । कीलइ वीरेण समं जिओ य| लेखशाला। सो भगवया तत्थ ॥१४॥ सो बद्धिउं पवतो वेआलाकारधारओ रुहो। सत्ततलमाणदेहो संजाओ मेसणट्ठाए ।।१५।। जिणनाणवि || नयन पहओ पुट्ठीए बजकढिणमुट्ठीए । सो आराडि काउं भएण ससगुव संकडिओ ॥ १६ ॥ पायडियामररूवो रजियहियओ पणमइ | जिर्णिदं । भणइ तुहं परमेसर! धीर तारिसं चेव ॥१७॥ जारिसर्य सुरवइणा सुरमले पनिअति ताखमसु । मज्झ तुम भेसविओ | परिक्खणत्थं जमेवंति ॥ १८॥ भुजोर खामिय पणनिअ वीरं गओ स सोहम्मं । भयपि गिहे चिट्ठइ विसिट्ठकीलाविणोएणं ।।१९।। चालत्तणेवि सरो पगईए गुरुपरफमो भयवं । वीरुत्ति कयं नाम सकेण य तुडचित्तेणे ॥२०॥ आमलकीक्रीडा ॥ मोहेणऽम्मापियरो जाणित्ता अहियअहवासं तु । पहायं विलितदेहं कयकोउयमंगलं वीरं ॥ २१ ॥ सबालंकारधर सोहणदिवसे कलाण गहणत्थं । कयपूयासकारस्स उवज्झायस्स उवणिति ॥ २॥ इत्थंतरम्मि सको आसणकंपेण संपउत्तोही। चितइ | अहो महंतो मोहो सिद्धत्थरायस्स ॥३॥ तिहिं नाणेहिं समग्गो तित्थयरो सबसस्थतत्तन्नू । जं उवणिजइ पागयजणस्स अच्चप्पविजस्स ॥४॥ विजागहणनिमित्तं इअ चिंतिथ आगओ तहिं तुरिय। उवझायस्स निमित्तं रहए सिंहासणे पवरे ।। ५ ।। तस्सेव |य पचखं वीरकुमारं निवेसइ पहट्ठो। वंदित्तु सत्थलक्रवणमह पुच्छह मउलकरकमलो ॥६॥ भयपि वागरेइ जहडिअमसंकियं | तयं पुट्ठो । उवज्झाओवि पमुइओ निसुणइ परमेण विणएण ॥७। पिच्छ अहो अच्छरिअं बालोऽविहु (सत्थ) पढणरहिओ|वि। सबन्नू हव साहइ जहट्टि सबसस्थत्थं ॥ ८॥ तुद्वा अम्मापियरो एवं नाउं विअकखणं वीरं । सकोवि अ सट्टाणं पदिय बीरं | गओ खिप्पं ॥ ९॥ वीरजिणस्स सगासे अवधारिअसद्दलक्रवणलवेणं । उवझाएण विरइ वागरणं किर य इंदंति ॥ १० ॥ For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailasagarsur Gyanmandie कल्प श्रीवीर समर्थन ॥२१॥ HOM IAN लेखशालाकरणम्॥ (सू०१०७) उम्मुकचालभावो कमेण अह जुबणं समणुपत्तो। भोगसमत्थं नाउं अम्मापिअरो अवीरस्स॥१॥ |तिहिरिक्खम्मि पसत्थे महंतसामंतकुलपस्याए ।कारिति पाणिगहणं जसोअवररायकमाए ॥२॥ पंचविहे माणुस्से भीए अत्तूण || सहजसोआए। तेअसिरिं व सुरूर्व जणयह पिअदेसणं धनं॥३॥ परिणीया समयम्मि अजमालिणा पवरनरबहसुएणं । बीर-11 स्सऽम्मापियरो दिवं गया इत्थ समयम्मि ॥४॥वीरस्स जिट्ठभाया अहिसित्तो नंदिवद्धणो कुमरो। वररायलक्खणधरो रले सामंत-IN | मंतीहि ।।५।। वीरोऽविनंदिवद्धणपमुहं आपुच्छए सयणवगं । पहजागहणत्थं पडिपुत्रमिग्महत्तेणं ॥६॥ तो भणइ जिट्ठभाया मम जणणीजणयविरहदहियस्स। तुह विरहग्गी संदर! खयंमि खारोवमो होड ७॥ एवं मणिए जिद्रुण भाउणा परमपणयकलिएणं । तस्सेव बोहणत्थं भणइ जिणो भवविरत्तमणो॥८॥ नणु पिच्छणए पिच्छणयजणाण जह दीहरो न संजोगो। तह बंधुसमाजोगो अथिरुचि होइ संसारे॥९॥ पिअमाइभाइभइणीभजापुत्तत्तणेण सोऽवि । जीवा जाया बहुसो जीवस्स उ एगमेगस्स ॥१०॥ ता कमि कमि कीरइ पडिबंधो? कम्मि कम्मि वा ने। इअ नाऊण महायस! मा किजउ सोगसंतावो ॥११॥ नंदि०-अहमवि । जाणामि इमं किंतु ममं बंधणाई तुईति । जीविअभूएण तए अन्ज विमुक्कस्स सयराहं ॥१२॥ता मह उवरोहेणं वासाई दुनि चिट्ठसु गिहम्मि। उत्तमपुरिसा दट्टुं दुहियं करुणायरा हुँति ॥१३॥ वीर०-एवं होउ नरेसर ! किंतु ममट्ठा न कोई आरंभो। कायबोऽहं फामुअभोयणपाणेण चिहिस्सं ॥१४॥ एवं चित्र पडिवने चिट्ठइ सुहझाणभावणो वीरो । विसयमुहनिप्पिवासो दयावरो सबजीवेमु ॥१५॥ एवं प्रतिपने ममधिकं वर्षद्वयं प्रासुकैषणीयाहारः शीतोदकमप्यपिवन भगवान् तस्थौ, न च प्रासुकेनापि जलेन सर्वस्नानं कृतवान् , केवलं लोकस्थित्या हस्तपादमुखमात्रप्रक्षालनं प्रासुकेन जलेन चकार, निष्क्रमणमहे तु सचित्तोदकेन स्नातवान् , ब्रह्मचर्य ॥२१॥ For Private And Personal use only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कल्पसमर्थनं ॥ २२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तु सुविशुद्धं ततः प्रभृति यावञ्जीवं परिपालितवान् । इह यदा भगवान् जातः तदा एवं लोके प्रसिद्धिरभूत् यथा एष चतुर्द्दशस्वमसूचितो जात इति चक्रवर्ती भविष्यति, तत एनां प्रसिद्धिमाकर्ण्य स्वस्वमातापितरैः श्रेणिकचण्डप्रद्योतादयः कुमाररूपभगवत्पर्युपासनाय प्रेषिताः, सम्प्रति तु भगवति घोरानुष्ठानमनुष्ठातुं प्रवृत्ते न एष चक्री भविष्यतीति ते स्वं स्वं स्थानं प्रति गताः ।। (सू० १०८) पुणरवि लोअंतिएहिं देवेहिं'ति, सारस्सयमाइच्चा वण्ही वरुणा य गद्दतोया यः । तुसिआ अव्वाबाहा अग्गिश्चा चेव रिट्ठा य ॥ १ ॥ संवच्छरण होहि अमिनिक्खमणं तु जिणवरिंदाणं | तो अत्थसंपयाणं पवत्तए पुब्ववरम्मि ||२|| एगा हिरन्नकोडी अहेब अणूगा सयसहस्सा । सूरोदयमाईअं दिजइ जा पायरासी उ ||३|| वरह वरं वरह वरं आघोसिजर महंतसदेणं । पुरतिअचउकचच्चररत्थारायप्पहाईसु || ४ || जो जं वरेइ तं तस्स दिजए हेमवत्थमाईयं । वियरंति तत्थ तिअसा सकाएसेण सर्वपि ॥२५॥ |तिभेव य कोडिसया अट्ठासी च हुंति कोडीओ। असीइं च सयसहस्सा एयं संबच्छरे दिनं ॥ ६ ॥ तत्तद्वार्षिकदानवर्षविरमदारिद्रयदावानलाः, सद्यःसज्जितवाजि राजिवसनालङ्कारदुर्लक्ष्यमाः। सम्प्राप्ताः स्वगृहेऽर्थिनः सशपथं प्रत्याययन्तोऽङ्गनाः, स्वामिन्! खिन्नजनैर्निरुद्धहसितैः के यूयमित्युचिरे ॥ ७ ॥ पुट्ठो अ पुणो राया जियोण वीरेण निगयमोहेण । तुह संतिओ छु अबही पुनो गिण्हामि दिक्खमहं ॥ ८ ॥ धयहसोहवंदण मालामं चाइमंचरमणिअं । कुंडग्गामं नयरं सुरलोयसमं कयं तइआ ॥ ९ ॥ सक्केणविय निवेण य उवठविओ पवरकलससंघाओ । तोरना सकेण य महाविभूईइ यऽहिसित्तो ॥ १०॥ सुरचंदणाणुलित्तो सुरतरुबरकुसुममालचिंचइओ । सिअवस्थपाउअंगो जस्स य मुल्लं सयसहस्सं ॥। ११॥ भासुरकिरीडमउलीहारविरायंत पिहुलवच्छयलो । के ऊरकड य मंडिवअदंडो कुंडलाहरणो ||१२|| पंचासय आयामा धणूण विच्छिन्न पनवीसं तु । छत्तीसं उबिद्धा सीआ चंदप्पा For Private And Personal Use Only वार्षिकदानं ॥ २२ ॥ Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कल्पसमर्थनं ॥ २३ ॥ www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir भणिया ||१३|| सिविआए आरोहइ वीरो चंदष्पहाभिहाणाए । मणिरयणकंचणमए निविसह सिंहासणे तत्थ ॥ १४॥ सिंहासणे निसां सक्कीसाणा य दोहिं पासेहिं । वीअंति चामराहिं मणिकणगविचितदंडेहिं ॥ १५॥ पु िउक्खित्ता माणुसेहिं साहद्दुरोमकूवेहिं । पच्छा वहंति सीअं असुरिंदसुरिंदनागिंदा ॥ १६ ॥ चलचवलभूसणधरा सच्छंद विउविआभरणधारी । देविंददाणविंदा बहंति सीअं जिदिस्स ||१७|| कुसुमाणि पंचवष्णाणि मुञ्चंता दुंदुही अ ताडंवा देवगणा य पहट्ठा सनंतओ उत्थुअं गयणं ||१८|| वणसंडुव कुसुमिअं पउमसरो वा जहा सरयकाले । सोहइ कुसुमभरेणं इअ गयणयलं सुरगणेहिं ।। १९ ।। अयसिवणं व कुसुमियं कणियारवणं च चंपगवणं च । तिलयवणं व कुसुमियं इअ० || || २०|| वरपडह मेरिझल्लरिदुंदुहिसंखसहिएहिं तूरेहिं । धरणियलगयणयले तूरनिनाओ परमरम्मो ||२१|| व्यवसायान् व्यापारांव, मुक्त्वा द्रष्टुं ययुर्नराः । स्त्रियो निजं निजं कर्म्म, त्यक्त्वाऽगुः कौतुकोत्सुकाः ॥ २२ ॥ श्रुत्वा वाद्यौषनिष्पेषं, स्त्रियोऽभूवन् सुविह्वलाः । चक्रुर्नानाविधाश्श्रेष्टाः सर्वेषां विस्मयप्रदाः ॥ २३ ॥ तथा भगवति शिविकारूढे प्रव्रज्यायै गन्तुं प्रवृत्ते तत्प्रथमतया सर्वात्मना रत्नमयान्यष्टौ मङ्गलकानि पुरतः क्रमेण प्रस्थितानि, तद्यथा-स्वस्तिकः १ श्रीवत्सः २ नन्दावर्त्तः ३ वर्द्धमानकं ४ भद्रासनं ५ कलशः ६ मत्स्ययुग्मं ७ दर्पणच ८, तदनन्तरमालोकदर्शनीयानि क्रमेण पूर्णकलशभृङ्गारचामराणि, ततो गगनतलमनुलिखन्ती वातोद्धृता महन्ती वैजयन्ती, तदनन्तरं विमलवैडूर्यमणिदण्डं प्रलम्बमानकोरिण्टमाल्यदामोपशोभितं चन्द्रमण्डलनिभं विमलमातपत्रं, तदनन्तरं मणिकनकविचित्रं सपादपीठं सिंहासनं, तदनन्तरमष्टशतमारोहर हितानां वरतुरङ्गमाणां तदनन्तरमष्टशतं वरकुञ्जराणां ततोऽनन्तरं अष्टशतं सघण्टानां सपातकानां सनन्दघोषाणां अनेकप्रहरणावरणसंभृतानां स्थानां, ततोऽष्टशतं वरपुरुषाणां तदनन्तरं हयानीकं, तदनन्तरं गजानीकं, For Private And Personal Use Only दीक्षामहोत्सवः ॥ २३ ॥ Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कल्पसमर्थनं || 28 || www.kobatirth.org. Acharya Shri Kallassagarsuri Gyanmandir ततोऽप्यनीकं, रथानीकं, तदनन्तरमाकाशतलमुल्लिखन् लघुपताकासहरू परिमण्डितो भोजनसहसोच्छ्रयो रत्नमयोऽतिमहान् महेन्द्रध्वजः, तदनन्तरं हवः खड्गग्राहाः कुन्तग्राहाः पीठफलकग्राहाः, तदनन्तरं हासकारकाः नर्मकारकाः कान्दर्थिकाः जयजयशब्द प्रयुञ्जानाः, तदनन्तरं बहव उग्रा भोगा राजन्याः क्षत्रियाः तलवरा माटम्बिकाः कौटुम्बिकाः श्रेष्ठिनः सार्थवाहाः, बहवो देवा देव्यश्च स्वामिनः पुरतः पृष्ठतः पार्श्वतो व्यवस्थिताः संस्थिताः, तदनन्तरं भगवान् शिविकारूढो गच्छति, भगवतश्च पृष्ठतो हस्तिस्कन्धवरगतः सकोरिण्टमाल्यदाम्ना प्रियमाणेन छत्रेण श्वेतवरचामराम्यां वीज्यमानश्रतुरङ्गि न्याासेनया परिकलितो नन्दिवर्द्धनो राजाऽनुगच्छति । (सू० ११४) पंचमुट्ठियं लोयं करेइ'त्ति जिणवरमणुभवित्ता अंजणघणरुअगविमलसंकासा। केसा खणेण नीआ खीरसरिनामयं उदहिं ॥ १ ॥ काऊण नमुक्कारं सिद्धाणममिग्गहं तु सो गण्हे । सव्वं मे (पि) अकरणिअं पावंति चरितमारूढो || २ || एवमागमोक्तविधिना भगवान् प्रब्रजितः । तिहिं नाणेहिं समग्गा तित्थयरा जाव हुंति गिहवासे । पडिवन्नम्मि चरिते चउनाणी जाव छउमत्था ॥ १ ॥ 'अणगारियं पव्बइए'त्ति, सकाईआ देवा भगवंतं वंदिउं सपरितोसा । कयनंदीसरजत्ता नियनियठाणाई संपत्ता ॥२॥ वीरोऽवि बंधुवग्र्ग आपुच्छिय पत्थिओ विहारेण । सोवि य विसन्नचितो बंदिअ वीरं पडिनिअत्तो ॥ ३ ॥ (सू० ११५) दिवसे मुहुचसे से कुमारगामं पवरमणुपत्तो । रयणीह तत्थ सामी पडिमा ठिओ अ निकंपो ||४|| गोवनिमित्तं सकस्स आगमो वागरेह देविंदो । कुल्लागबहुलछट्ठस्स पारणे पयस वसुधारा ॥५॥ अद्ध तेरसकोडी उकोसा तत्थ होइ वसुहारा । अद्धत्ते| रसलक्खा जहभिआ होड़ वसुधरा ||६|| देविंदा ! न एयं भूअं ३ जनं अरिहंता देविंदस्स व असुर्रिदस्स व निस्साए केवलनाणं For Private And Personal Use Only दीक्षामहोत्सवः ॥ २४ ॥ Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailasagarsur Gyanmandir उपसर्गाः कल्पसमर्थनं ॥२५॥ | उप्याङिसु ३, सिदि वा वचंति, अरिहंता सएण उड्डाणवलवीरिअपुरसकारपरकमेणं केवलनाणं उप्याडिसु ३, सिद्धिं वा वचंति, मरणान्तोपसर्गस्य वारणार्थ विडोजसा सिद्धार्थः स्थापितः स्वामिमातृष्वस्रयो व्यन्तरः, सो भयवं दिव्वेहिं गोसीसाइएहिं चन्दणेहिं चुहि अ पुप्फेहि अवासेहि अवासिअदेहो निक्खमणमिसेएण य अहिसित्तो विसेसेण इंदेहिं चंदणाइगंधेण वासिओ, तस्स पव्वइअस्स चत्तारि साहिए मासे गंधो न फेडिओ, अओ से सुरहिगंधेण भमरा बहवे दूराओवि पुप्फिरवि कुंदाइवणसंडे चहत्ता दिब्वेहि गंधेहिं आगरसिआ भगवओ देहमागम्म विधति, केह मग्गओ गुमगुमायंता समुल्लिअंति, जया पुण न किंचिविपाविति तया आरुसिआ तुण्डेहि भिंदिऊण तयं खायंति, जे केवि अजिइंदिया तरुणपुरिसा तेऽवि गंधे अग्घाइऊण गंधमुच्छिया भयवंतं मिक्खायरियाए हिंडतं गामाणुगाम दूहर्जतं अणुगच्छता अणुलोमं जायंति-देहि अम्हवि एवं गंधजुत्ति, तओ भयवंते तुसिणीए | अच्छमाणे पडिलोमे उवसग्गे करिंति, तहा इत्थिाओऽवि भयवो देहं सेअमलरहिअं निस्साससुगंधमुहं अच्छीणि अ निसग्गेण | चेव नीलुप्पलपलासोवमाणि दट्टुं बहुविहमणुलोममुवसग्गं करिति, तथापि भगवान् मेरुरिव निष्प्रकम्प एव । विहरनथ मोराके, सभिवेशे ययौ प्रभुः। प्राज्यदुइअंतकाख्यतापसाश्रमशालिनि ॥१॥ पितुर्मित्रं कुलपतिस्तत्र प्रभुमुपस्थितः। AI पूर्वाभ्यासात् स्वामिनाऽपि, तस्मिन् बाहुः प्रसारितः ॥२॥ तस्य प्रार्थनया स्वामी, तत्रैकां रात्रिमावसन् । स्थेयं वर्षास्विहेत्यूचे, प्रस्थितं स पुनः प्रभुः ॥ ३॥ नीरागोऽप्युपरोधेन, प्रतिश्रुत्यान्यतो ययौ । अष्टौ मासान् विहृत्याथ, तत्र वर्षार्थमागमत् ॥४॥ कुलपत्यर्पिते वर्षास्तस्थौ स्वामी तृणौकसि । गावो बहिस्तृणानात्या, वर्षारंभे क्षुधातुराः ॥५॥ अधावन् खादितुं वेगात्तापसानों तणोटजान् । निष्कपास्तापसास्ते ताऽताडयन् यष्टिमिभृशम् ॥६॥ ताडितास्तैश्वखादुस्ताः,श्रीवीरालङ्कतोटजम् । स्थितः प्रतिमया ॥२५॥ For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailasagarsur Gyanmandir उपसर्गाः समर्थन ॥२६॥ MAHANUSARAIMARATHI स्वामी, नानन्तीस्ता न्यषेधयत् ।।७|| उटजस्वामिना रावाथके कुलपतेः पुर। प्रभु सोऽप्यशिषबीड, रक्षन्ति न वयोऽपि किम् ? Mil॥८॥ अग्रीतिर्मयि सत्येषां, तन्न स्थातुमिहोचितम् । विचिन्त्येति प्रभुः पञ्चाभिग्रहानग्रहीदिमान् ॥९॥ नाप्रीतिमद्गृहे वासः, स्थेयं प्रतिमया सदा २। न गेहिविनयः कार्यो ३,मौनं ४ पाणौ च भोजनम् ।।१०।। शुचिराकाचतुर्मास्या, अर्द्धमासादनन्तरम् । प्रावृष्यप्यस्थिकग्राम, जगाम त्रिजगद्गुरुः ॥१५॥ (सू० ११५)'चीवरधारी हुस्थति,पिउणो मित्तं सोमो आजम्मं चेव निद्धणो भट्टो। धणलाभत्थी पत्तो आयं काउंजिणसगासे ||१|| सो पुण दाणावसरे जिणस्स देसंतरे गओ आसि । लाभत्थमेव रडिओ भजाए आगओ संतो ॥२॥ एवं जिणेण दिन सबस्स ढणकए तुमं देसि । तो निल्लक्खण ! अञ्जवि गंतूण तमेव मग्गेसु ॥ ३ ॥ भणियं च तेण भयवं ! दीणोऽहं दुत्थिओ अभग्गो अ। मग्गंतममंतस्सवि न किंचि मे सामि ! संपडियं ।। ४ । किं किं न कयं १ को को न पत्थिओ' कह कह न नामि सीसं ? । दुब्भरउअरस्स कए नि कय? किं न काय ? ॥५॥ दिवं च तए दाणं सबस्स जहिच्छियं चिरं कालं। नासि | तया इत्थाहं ता सामि! करेह कारुनं ॥ ६ ॥ देसु मह किंचि दाणं सवस्स जयस्स तंसि कारुणिओ । अविनत्तो भयवं करुणिक्करसोऽणुकंपाए ।। ७॥ वियरइ सुरसळू अन्नं मह नत्थि किंचि जं भणिउं। सोऽवि गओ पणमित्ता महप्पसाउत्ति तं गहिउं ।। ८॥ तुनागस्सुवणीयं दसियाकजम्मि तेण सो भणिओं। भमसु जिणमग्गओ तं खंधाओ पडिस्सइ तमद्धं ॥९॥नय पिच्छिइ सो भयवं निस्संगो तो तुमं तमाणिज । दोवि अहं तुन्नेस्सं अद्धे सयलं करिस्सामि ॥१०॥ दीणारसयसहस्सं लहिहामो विक्कियंमि तो तुज्झ । मज्झं च अद्भूमद्धं होही भणिओ इअ गओ सो॥१शावचंतस्स य पडियं खंधाइ सुवनवालुआ[नई]पुलिणे। ARINEPATIALA FAISALTIMADI M For Private And Personal use only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailasagarsur Gyanmandir उपसर्गाः कल्पसमर्थन ॥२७॥ वत्थं कंटियलग्गं चित्तूण य सो दिओ चलिओ॥ १२ ॥ मंदाइणीइ पुलिणे चकंकुसलंछिए पए दटुं। तित्थंकरस्स पासे पत्तो सामुद्दिओ पुस्सो॥ १३ ॥ निस्संग भयवंतं अयलोएउं विसायसंपत्तो। जा निअचित्ते झूरइ दिट्ठीकओ ता सुरिंदेण ॥१४॥ धम्मवरचक्कवट्टी ससुरासुरनरनमंसिओ भयचं । पायरओऽवि हु एयस्स पहरए गरुयदालिई ।। १५ । इअ भणिऊण सुरिंदो पूयइ घणकणयस्यणरासीहिं । सामुद्दियं पहटुं जिणोऽवि अन्नत्थ विहरेइ ॥१६॥ (सू०११५) 'जे केई उवसग्गा उपज्जंति'त्ति स्वामी प्रथमचतुर्मासके शूलपाणियक्षायतने स्थितः, सो पुण दुट्ठसहावो वासं कस्स य न देइ रयणीए । सो पुत्वभवे वसहो आसी धणदेववणियस्स ||शा पंचसए सगडाणं उत्तारेउं नइऍ सो तुद्यो । गामस्स बद्ध| माणस्स बाहिं मुत्तुंगओ वणिओ॥२॥ पाणीचारिणिमित्तं दई गामिल्लयाण दाऊणं । तेहि अ न किंचि दिन्नं तिहाइ छुहाइ सो मरिउं ॥॥ जाओ असूलपाणी रुट्टो उवरिं च तस्स गामस्स । मारिं विउविऊणं निवाइको बहुजणो तेण ॥४॥ लोगेणं विनविओ तव्वयणेणं च देउलं काउं। तप्पडिमा कारविया जत्तं पूअंच कारिति ॥५|| तम्मारिअजणअट्ठीनिअरो दीसइ पए पए तत्थ । तो | सो अट्टिअगामुत्ति लोयमज्झम्मि विक्खाओ॥६॥ तस्सेव बोहणत्थं भयवं पडिमाए संठिओ रनिं । तस्साययणे सुच्चिय दटुं रुट्ठो जिणस्सुवरि ॥७॥ उबसग्गिउमाढत्तो संझाए कुणइ भूमिमेयकरं। अट्टहाससई मणुयतिरिक्खाण तासणयं ॥८॥ तत्तो य हत्थिरूवं पिसायरूवं च नागरूवं च । काउं उबसग्गेइ खुहइ मणागपि नो भयचं ॥९॥ सिरकन्ननासनहअच्छिदंतपिट्ठीसु वेअणं | कुणइ । इक्किका जा जीवियहरणे अन्नस्स सुसमत्था ॥१०॥ तहावि सामी नो मणागंपि सुहझाणाओ खुहिओ, पच्छा सो पडि| घुद्धो, सामिणो भत्ति करेइ ।। |॥२७॥ For Private And Personal use only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir in Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagerul Gyanmandir कल्पसमर्थन ॥२८॥ महुराए जिणदासो आभिरवीवाह गोण उववासो। मंडीरमित्चे बच्चे भत्ते नागोहि यागमणं ॥१॥ वीरवरस्स भगवओ नावारू- || उपसर्गाः दस्स कासि उवसग्गं । मिच्छदिडिपरद्धं कंबलसबला समुत्तारे ॥२॥ गामाग बिहेलगजक्ख तावसी उवसमावसाण थुई। छट्टेण | सालिसीसे विमुज्झमाणस्स लोगोही ॥शादभूमी बहुमिच्छा पेढालजाणमागओ भयवं । पोलासचेइयमि य ठियेगराई महापडिमं| । सक्को अदेवराया सभागओ भणइ हरिसिओ वयणं । तिन्निवि लोग समत्था जिणवीरमणं चलेउं जे ॥५॥ सामाणियसंगमक्खो देवो सक्कस्स सो अमरिसेणं । अह आगओ तुरंतो मिच्छादिट्ठी पडिनिविट्ठो॥६॥धूली पिवीलिआओ२ उइंसा३ चेच तह य उण्होला। विच्छुअ५ सप्पा नउला ७मृसगा चेच८ अङमया ॥१७॥ हत्थी९ हस्थिणिआओ१०पिसायए११घोररूव १२ वग्घे अ१३॥थेरो१४ फेरी अ१५ तहा वागच्छइ पक्कणो य१७ तहा॥८॥खरवाय१८कलंकलिया१९,कालचक्कं२०तहेव य । पाहाइअउवसग्गे, वीसइमो होइ अणुलोमे ॥२॥ सामाणियदेवदि देवो दाएर सो विमाणगओ। भणइ अ वरेहि महरिसि! निष्फत्ती सग्गमुक्रवाणं ॥२॥ ओढयमइविमाणो ताहे वीरं बहुं पसाहेउं । ओहीए निज्झायह वीरो छजीवहिअमेव ॥११॥ छम्माणि गोव कडसलपवेसणं मज्झिमाइ पावाए । खरओ विजओ सिद्धत्थ वाणिओ नीहरावेह ॥१२॥ (सू०११९) 'तेरसमस्स संवच्छर'नि नव किर चाउम्मासे छस्किर दोमासिए उवासीय । चारसय मासियाई बावत्तरि अद्धमासाई ॥१३॥ एग किर छम्मासं दो किर तेमासिए उवासीय । अड्ढाइलाई दुवे दो चेव दिवड्ढमासाई ॥१४॥ भदं च महाभई पडिम | तत्तो अ सव्वओभई । दो चचारि दसेव य दिवसे ठासी अ अणुबद्धं ॥१५॥ गोयरममिग्गहजुयं खमणं छम्मासियं च कासीय । पंचदिवसेहिं ऊणं अवहिओ वत्थनयरीए॥१६॥दस दोय किर महप्पा ठाइ मुणी एगराइयं पडिमं । अट्टममत्तेण जई इकिका चरमरा-10॥२८॥ For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Sh Mavi Jin Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarri Gyanmandir समर्थन 1२९॥ गणधरबाद: | ईयं ॥१७॥ दो चेव य छदुसए अउणतीसे उवासिओ भयवं । न कयाइ निचमत्तं चउत्थभत्तं च से आसि ॥१८॥ चारस वासे | अहिए छटुं भ जहन्नयं आसि । सवं च तवोकम अपाणयं आसि वीरस्स ॥१९॥ तिथि सए दिवसाणं अउणापन्ने य पारणाकालो । उक्कुडुअनिसिजाणं ठियपडिमाणं सए बहुए ॥२०॥ (सू०१२०) 'जाणमाणे पासमाणे विहर' तत्रादिश्य क्षणं धर्म,देवोद्योते जगद्गा लाभाभावान्मध्यमायां,महसेनवने - IN | गमत् ॥१॥ श्रीअपापामहापुयां, यज्ञार्थी सोमिलो द्विजः। तदाहृताः समाजग्मुरेकादश द्विजोत्तमाः॥२॥ इन्द्रभृतिः१ अग्निभूतिः२| | वायुभूतिः३ व्यक्तः४ सुधाः मण्डितः६ मौर्यपुत्रः७ अकम्पितः८ अचलभ्राता९ मेतार्यः१० प्रभासः११,जीवे१ कम्मे२ तजीव३ भूय८ तारिसय५ बंधमुक्खे य ६। देवा नेरइया वा८ पुग्ने९ परलोय१० निवाणे११ ॥१॥ पंचण्हं पंच सया अधुट्ठसया य हुंति दुण्ह गणा । दुण्डं च जुयलयाणं तिसओ तिसओ हवइ गच्छो ॥ २॥ एवं चतुश्चत्वारिंशच्छतानि मिलिता द्विजाः। कुर्वन्तिय ज्ञकर्माणि, स्वःशर्माणि प्रलिप्सवः ॥३॥ तं दिवं देवघोसं सोऊणं माहणा तहिं तुट्ठा अहाँ जनिएण जुटुं देवा किर | आगया इहयं ॥४॥ सोऊण कीरमाणिं महिमं देवेदिं जिणवरिंदस्स । अह एड अहम्माणी अमरिसिओ इंदभूइत्ति ।।५।। मूत्तूण मम लोगो किं धावइ एस तस्स पामूलं? । अन्नोऽवि जाणइ मए ठियम्मि कत्तुचियं एवं? ॥६॥ बचिज च मुक्खजणो देवा | कहऽणेण विम्हयं नीआ? । वंदंति संथुणति य जेणं सवनवुद्धीए ||७|| अहो सुराः कथं भ्रान्तास्तीर्थाम्भ इव वायसाः । कमला| करवझेका, मक्षिकाश्चन्दनं यथा ॥८॥ करभा इव सवृक्षान् , क्षीरानं शूकरा यथा । अर्कस्यालोकवद् घूकास्त्यक्त्वा यागं प्रयान्ति यत् ॥९॥ युग्मम् ।। अहवा [पुण] जारिसओ चित्र सोनाणी तारिसा सुरा तेऽवि । अणुसरिसो संजोगो गामनडाणं व For Private And Personal use only Page #32 -------------------------------------------------------------------------- ________________ Sh Mavi Jin Aradhana Kendra www.kobatirth.org Acharya Sh Kailasagarsur Gyanmandir कल्प समर्थन गणधरवाद: BHIMALARIAsiminatanthal IPARIHAUPARLIAMPIRENEUPIRIND मुक्खाणं ॥शा स्वगतं-व्योनि सूर्यद्वयं किं स्यात् ?, गुहायां केसरिद्वयम् । खड़े द्वौ वा प्रतीकारी, किं सर्वज्ञावहं स च ? ॥२॥ किं त्वैन्द्रजालिकः कोऽपि, कलाशाली विदेशजः । सर्वज्ञाटोपमात्रेण, जनस्वर्गिप्रतारकः॥३॥ सोऽवादीद् भो जनाः कीरक, सर्वज्ञोऽसौ निगद्यते। जनेरूचे स्वरूप को, वक्तं नामास्य शक्नुयात् ||४||सदध्यौ तबसौ नूनं, मायायाः कुलमन्दिरम् । कथ लाका समस्तोऽपि, विभ्रमे पातितोऽमुना? ॥५॥न क्षमे क्षणमात्रं तु, तं सर्वनं कदाचन । तमस्तोममपाकत्त, सूर्यो नैव प्रतीक्षते ॥६॥ वैश्वानरः करस्पर्श, मृगेन्द्रः स्वापदस्वनम् । क्षत्रियाश्च रिपुक्षेपं, न सहते कदाचन ।। ७॥ मया हि येन वादीन्द्रास्तूष्णीं संस्थापिताः समे । गेहेशूरतरः कासौ, सर्वज्ञस्तत पुरो भवेत् ॥८॥ शैला येनाग्निना दग्धाः, पुरः के तस्य पादपाः ।। उत्पाटिता गजा येन, का वायोस्तस्य पुम्भिकाः ॥९।। अग्निभूतिरुवाचव, भ्रातः! कस्तेऽत्र विक्रमः। कीटिकायां कथं पक्षिराद् करोति || पराक्रमम् ॥१०॥ पद्यस्योत्पाटने हस्ती, कुठारः काशकर्तने । मृगस्य मारणे सिंहः, सद्भिः किं क्वापि शस्यते ॥११॥ गौतमी भ्रातर प्राह, भो अद्याप्यवतिष्ठते । वाद्यसौ विहिते मुद्गपाके कंकटुको यथा ॥१२॥ पीलयतस्तिलः कश्चिद्दलतश्च कणो यथा । सूडयतस्तृण किश्चिदगस्तेः पिवतः सरः ॥१३॥ मईयतस्तुषः कोऽपि, तद्वदेष ममाभवत् । तथापि सासहिर्नतु, मुधा सर्वज्ञवादिनम् ॥१४॥ एकसिन्नजिते यस्मिन्, सर्वमप्यजितं भवेत् । एकदा हि सती लुप्तशीला स्वादसती सदा॥१५॥ यतः-छिद्रे स्वल्पेऽपि पोतः कि, पाथोधी | नैव मजतिन शालो गृह्यते धीरैः,शालांशे पातितेऽपि किम ?..२६।। हो वादिगणा भोटकर्णाटादि समुद्भवाः। कस्माददृश्यतां प्राप्ता, IN यूयं मम पुरः सदा? ॥२७ा लाटा दूरगताः प्रवादिनिवद्दा मौनं श्रिता मालवाः, मकाभा मगधागतागतमदा जल्पन्ति नो गीजराः। काश्मीराः प्रणताः पलायनकरा जातास्तिलगोद्भवा, विश्वे चापि स नास्ति यो हि कुरुते वादं मपा साम्प्रतम् ॥ २८॥ कृष्ण inihsthealth IATIMIRIRAL ॥३०॥ For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Sh Mavi Jin Aradhana Kendra www.kobatirth.org Acharya Sh Kailasagarsur Gyanmandir कल्पसमर्थन सर्पस्य मण्डूकश्चपेटां दातुमुद्यतः। मृषो स्दैश्च मार्जारदंष्ट्रापाताय सादरः ।।२९।। वृषभः स्वर्गजं शृङ्गैः, प्रहत्तुं कासति द्रुतम् । द्विपः गणधरपर्वतपाताय, दन्ताभ्यां यतते सदा ॥३०॥ शशकः केसरिस्कन्धकेमरान् ऋष्टुमीहते । मदृष्टौ यदसौ सर्वविच ख्यापयते जने वादः |॥३१॥ IAL॥३१॥ विशेषकम् ।। समीराभिमुखस्थेन, दावाग्नि,लितोऽमुना। कपिकच्छलता देहसुखायालिङ्गिता ननु ॥३२।। शेषशीर्षमणि IN लातुं, हस्तः स्वीयः प्रसारितः। सर्वज्ञाटोपतोऽनेन, यदहं परिकोपितः ॥३३॥ युग्मं ।। तावद्गर्जति खद्योतस्तावद्गर्जति चन्द्रमाः । | उदिते तु सहस्रांशी, न खद्योतो न चन्द्रमाः॥३४॥ ताबद्गजः प्रसतदानगल्ला, करोत्यकालाम्युदगर्जितानि । यावन सिंहस्य गुहा- 10 स्थलीपु, लागूलविस्फोटरवं शृणोति ।।३।। मम भाग्यभराद् यद्वा, वाद्ययं समुपस्थितः । दुर्भिक्षे क्षुधितस्यान्नलाभश्चिन्तातिगो | यथा ॥ ३६ ।। यमस्य मालवो दूरे, किं स्यात? को वा वचस्विनः । अपोषितो रसो नूनं १, किमजेयं तु चक्रिणः ॥ ३८॥ सुधियां किममेयं स्यात् ?, किं वाऽसाध्यं तु योगिनाम् । क्षुधितस्य न कि सायं, न किं वाच्यं खलस्य च ||३८।। कल्पद्रणामदेयं किं, निर्वर्णानां किमत्यजम् । गच्छामि तर्हि तस्यान्ते, पश्याम्येतत्पराक्रमम् ॥ ३९ ॥ लक्षणे मम दक्षत्वं, साहित्ये |संहता मतिः। तर्के कर्कशता नित्यं, कशाखे नास्ति मे श्रमः? ॥४०|| काउं हयप्पयावं पुरओ देवाण दाणवाणं च । नासेहं नीसेसं खणेण सबन्नुवायं से ॥४१॥ इत्युदीर्य त्वरापूर्णो, ययौ वादस्य लिप्सया । पञ्चच्छाशी पठ्यमानोऽसौ विरुदैरिति ॥४२।। सरस्वतीकण्ठाभरण ? वादिविजयलक्ष्मीशरण २ ज्ञातसर्वपुराण ३ वादिकदलीकपाण ४ विज्ञश्रेणिशिरोमणि ५ कुमतान्धकारनभोमणि ६ जितवादिवृन्द७(धारितवादस्कन्ध)८ वादिघटमुद्गर ९ वादिघूकभास्कर१० वादिसमुद्रागस्ति ११ वादिवृक्षहस्ति १२ | वादिमुखभजन १३ कुवादिखण्डन १४ वादिसिंहशार्दूल १५ वचोबात्याविक्षिप्तवादितूल १६ षड्भाषावल्लिमूल १७परवादिमस्तक- | ॥३१॥ Ni RAMPINET t ania hindhimaithimarathi R AILERIALNIROIN maraTOP For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कल्पसमर्थनं ॥ ३२ ॥ www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir शूल १८ वादिगोधूमघरट्ट १९ मर्द्दितवादिमरदृ२० वादिकन्दकुद्दाल२१ वादिवृन्द भूमीपाल २२ वादिमौनसत्रागार २३ वादिदुर्भिक्षाकार२४ वादिगजसिंह २५ वादीश्वरलीह२६ वादिहृदयसालु२७ वादियुद्धमालु२८ वादिमदज्वरधन्वन्तरि२९ वादिहरिणहरि ३० वादिवेश्याभुजङ्ग ३१ शब्दलहरीगङ्गातरङ्ग ३२ सरस्वती भण्डार३३ चऊदविद्याअलङ्कार ३४ षड्दर्शनपशुग्रामगोपाल ३५ कलारञ्जितानेकभूपाल ३६ सर्वशास्त्राधार ३७ बहोत्तरिकलाभर्त्तार३८ बहुराजसमाजमुकुट३९ बहुबुद्धिविकट ४० ज्ञानरत्नरत्नाकर ४१ महाकवीश्वर ४२ शिष्यीकृतवृहस्पति ४३ निर्जितशुक्रमति ४४ कूर्चालसरस्वती ४५ प्रत्यक्षभारती४६ जितानेकवाद ४७ सरस्वतीलब्धप्रसाद ४८ इत्यादीनि, वीरं निरीक्ष्य सोपानस्थितो दध्यौ स विस्मितः । किं ब्रह्मा शङ्करः किं वा, किं विष्णुर्ब्रह्मवा किमु १ ||४३|| चन्द्रः किं १ स न यत् कलङ्करहितः सूर्योऽथवा ? नो स यत्, तीक्ष्णांशुः किमु वासवो ? न स सहस्राक्षो यतो | गीयते । किं वा स्वर्णगिरि ? र्न सोऽतिकठिनः ख्यातः सुरदु ? र्नवा, नो स्याचिन्तितमात्रदः सहि जने हुं वर्द्धमानो धमौ ॥४४॥ आदित्यमिव दुष्प्रेक्ष्यं, समुद्रमिव दुस्तरम् । बीजाक्षरमित्रातयं, महावीरं नमो दयेम् ( स दृष्टवान् ) ॥ ४५ ॥ कथं मया महत्वं हा, रक्षणीयं पुरार्जितम् । प्रासादं कीलिकाहेतोर्भक्तुं को नाम वाञ्छति १ ||४६ ॥ सूत्रार्थी पुरुषो हारं, कस्त्रोटयितुमीहते ? । कः कामकलशं शस्यं, स्फोटयेद्वीकिरे (च्छर्करा) कृते ? ||४७ || भस्मने चन्दनं को, वा दहेद् दुष्प्रापमप्यथः । लोहार्थी को महाम्भोधौ, नौभङ्गं कर्तुमिच्छति ? ।।४८ ॥ हे इंदभूइ ! गोयम सागयमुत्ते जिणेण चिंतेह। नामपि मे वियाणइ अहवा को मंन याणेइ १ ॥ ४९ ॥ स्वागते पृच्छिते दध्यौ, मिष्टैर्वाक्यैः कथं प्रिये १। कपित्थं तन्न यच्छीघ्रं, वातेन पतति द्रुमात् ॥५०॥ जइवा हिययगमं मे संसयमुनिअ अहव छिंदिज । तो हुआ विम्हओ मे इअ चिंतंतो पुणो भणिओ ॥ ५१ ॥ किं मन्नि अस्थि जीवो उआहु नत्थिति संसओ तुज्झ । For Private And Personal Use Only गणधरवादः ॥ ३२ ॥ Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कल्पसमर्थनं ॥ ३३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वयपयाण-य अत्थं न याणसी तेसिमो अत्थो ॥५२॥ समुद्रो मध्यमानः किं १, गङ्गापूरोऽथवा किमु ? । आदिब्रह्मध्वनिः किं वा ?, वीरवेदध्वनिर्बभौ ॥५३॥ वेदपदानि, 'स वै अयमात्मा ज्ञानमय' इत्यादि, तथा 'ददद' 'दमो दानं दया' इति दकारत्रयं यो बेति स जीवः, उताहो नास्ति, 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविश्यति, न प्रेत्यसंज्ञाऽस्ति' इत्यादि, विद्यमानभोक्तृकमिदं शरीरं भोग्यत्वादोदनादिवत्, अतोऽस्ति जीवः १, श्रीवीरमुखतो वेदपदार्थमवगत्य च। प्रव्रज्य स क्रमात् प्राप, पर|मानन्दसम्पदम् ||२४|| तं पवइयं सोउं बीओ आगच्छई अमरिसेणं । वच्चामि णमाणेमी पराजिणित्ताण तं समणं ॥ ५५ ॥ छलिओ छलाइणा सो मने माइदंजालिओ वावि । को जागड़ कह वतं इत्ताहे वट्टमाणीं से १ ॥ ५६ ॥ सो पक्वंतरमेगंपि जायह जइ मे तओ मि तस्सेव । सीसतं हुअ गओ बुत्तुं पत्तो जिणसगासं ॥ ५७ ॥ आभट्ठो य जिणेणं जाइजरामरणविप्पमुकेणं । नामेण य गुचेण य सबन्नूसइदरिसीणं ॥ ५८ ॥ हे अग्गिभृह गोअम साग०, जइ वा हिययगयं मे०, किं मन्त्रि अस्थि कम्मं०, 'पुण्यः पुण्येन कर्म्मणा, पापः पापेन कर्म्मणा' इत्यादि, उताहो नास्ति, 'पुरुष एवेदं प्रिं सर्वे यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदनेनातिरोहति यदेजति यजति यद् दूरे यदु अन्तिके यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यत इति, शरीरान्तरपूर्वकं बालशरीरं इन्द्रियादिमच्चाद् युवशरीरवत्, एवं कर्म्मसत्ता स्फुटैब २ । एवं जिनमुखाच्छ्रुत्वा, वेदार्थं द्वितीयादयः । द्विजोत्तमाः परिव्रज्य, सम्प्रापुः परमं पदम् ।। ५९ ।। एवं ४४०० द्विजाः प्रत्रजिताः, ११ गणधराणां त्रिपद्या १४ पूर्वरचना गणधरपदप्रतिष्ठा च । इति गणधरवादः सम्पूर्णः ॥ (सू० १२६) 'जिट्ठस्स गोयमस्स 'त्ति श्रीगौतमोऽप्रतिमरूपकान्तिसौभाग्यगजगतिप्रथम संहनन संस्थानषष्ठादितपःक्षा For Private And Personal Use Only गणधराः ॥ ३३ ॥ Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailasagarsur Gyanmandir ARIES कल्पसमर्थन ॥३४॥ श्रीगौतमकेवलं Prama नत्यादियतिधर्मातेजोलेश्यामषांपध्यादिसर्वलब्धिमत्यादिचतुर्ज्ञानसमस्तद्वादशाङ्गधारकसङ्ख्यातीतपृच्छकभवकथनप्रभृतिसर्वगुणैः सम्पूर्णः। केवलज्ञानिना स स्वनिर्वाणसमये देवशर्मणः प्रतिबोधनाय कापि ग्रामे स्वामिना प्रेषितः, तं प्रतिबोध्य पश्चादागच्छन् श्रीवीरनिर्वाणं श्रुत्वा वजाहत इव शून्यः क्षणं तस्थौ. बभाण च-पसरइ मिच्छत्ततम गजंति कुतिथिकोसिआ अन्ज । दुब्भिक्खडमरवेराई निसिअरा इंति सप्पसरा ॥१॥ अथमिए जयसूरे मउलेइ तुमम्मि संघकमलवणं । उल्लसह कुमयतारानिअरोऽविहु अब्ज जिण वीर ! ॥२॥ तमगसिअससि व नहं विज्झायपईवयं व निसि भवणं । भरहमिणं गयसोहं जायमणाहं व पहु! अज ॥३॥ तथा हा हा! वीर! किं कृतं? यदीडशेऽवसरेऽहं दूरीकृतः,किमहं मांडकं मण्डयित्वा बाल इव तव वस्त्राञ्चलेऽलगिष्यं? किं केवलभागममार्गयिष्य ? किं त्वयि कृत्रिममना अभवं ? किं मुक्तो सङ्कीर्ण? किं तव रणरण ककारकोऽभवं? किंवा तव भारोऽभूवं? हा वीर! | कथं विस्मारितोऽहं ? कस्याने सन्देहान प्रक्ष्ये?,हा वीर! विरहं कुर्वाणेन महान् विरामः कृतः,कस्याग्रे कथयामि? “वीर वीर"इति, वी वी मे लग्नाऽभवत् , हुं हुं ज्ञात-चीतरागा अस्नेहा भवन्ति, धिग् मां येन निर्वाणविषये श्रुतोपयोगोऽपि न ददे, घिग्मामेकपाक्षिकस्नेह, अलं स्नेहेन, एकोऽम्मि, नास्ति कश्चन मम,एवं सम्यक् साम्यभावापनस्य केवलमुत्पेदे । मुखमग्गपवनाणं सिणेहो वजसंखला। वीरे जीवंतए जाओ गोयमो न केवली ॥१॥ प्रातरिन्द्राद्यैर्महिमा कृतः, सर्वेषां प्रमोदः सम्पन्नः।।श्रीवीरवृत्तं ।। (सू०१५४) 'पासे नामेणं'ति, धात्रीभिरिन्द्रादिष्टाभिाल्यमानो जगत्पतिः। नवहस्तप्रमाणाङ्गः,क्रमादाप च यौवनम् ॥१॥ | तादृगरूपं प्रभुं दृष्ट्वा, चिन्तयामासुरगनाः । यासां पतिरयं भावी, धन्यास्ता एव भूतले ।।२।। कुशस्थलपुरखामी, प्रसेनजिन्महीपतिः । स्वकन्यां स्फीतलावण्यरूपां लात्वा समाययौ ॥३॥ अश्वसेनोऽप्युवाचैवं, कुमारः पार्श्व एष नः । सदा विरक्तः संसारान्न For Private And Personal use only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailassagerul Gyanmandit समर्थन श्रीपार्श्वस्य विवाहः सपेरक्षा च जाने किं करिष्यति? ॥४ा परं तवोपरोधेन, पार्श्वनाथं वलादपि । विवाह कारयिष्याम्यनिच्छन्तमपि बाल्यतः॥५॥ इत्युक्त्वा | सह तेनैव, पार्श्वपार्श्व गती नृपः । इमां प्रसेनजित्पुत्रीमुदहेति जगाद च ।। ६ ॥ श्रीपाश्वोऽप्यब्रवीत् तात', कलत्रादिपरिग्रहः । अपि प्रक्षीणपापस्य, जीवातुर्भवशाखिनः॥७॥ पुनः पितृवचः पाश्वोऽप्युल्लङ्घयितुमक्षमः । भोग्यकर्म क्षपयितुमुदुवाह प्रभावतीम् ।।८॥ अधिप्रासादमन्येयुः, स्वामी वातायनस्थितः। पुरी वाणारसी द्रष्टुं, प्रावर्तत कुतूहलात् ॥ ९॥ बहिश्च नियंत:IV पुष्पोपहारपटलीकृतः। ससंत्रमानागराँच, नागरीवैक्षत प्रभुः॥१०॥ ततस्वरूपं कोऽप्याहवं-सनिवेशे क्वचिदभूत, रोरे द्विजकुले सुतः। कृपया जीवितो लोकः, कठ इत्युदितच तैः ।।११॥ अन्येधुरीश्वरान् पश्यन् , रत्नालङ्कारधारिणः। देवा इवामी तन्मन्ये, lal प्राग्जन्मतपसः फलम् ।।१२।। एवं विचिन्त्य संवेगादग्रहीत्तापसव्रतम् । पञ्चाग्यादि तपस्तेपे, कन्दमूलादिभोजनः ॥१३॥ सोऽयं ।। नाथ ! तपस्व्यद्य,बहिः पुर्या इहागतः। पञ्चाम्यादितपास्तं चाचितुं पौरा ब्रजन्त्यमी ॥१४॥ तद्रष्टुं कौतुकं स्वामी,जगाम सपरिच्छदः । ज्ञानत्रयधरोऽपश्यद्दह्यमानं महोरगम् ॥१५।। तदृष्ट्वा करुणाम्भोधिर्भगवानभ्यधादिदम् । अहो अज्ञानमज्ञानं,न दया यत् तपस्थपि॥१६॥ कृपानदीमहातीरे,सर्वे धास्तृणाकुराः। तस्यां शोषमुपेतायां,कियन्नन्दन्ति ते पुनः? ॥१७।। अहो तपस्विनतिमूढतैव ते, धर्मस्य तवं न हि वेत्सि सर्वथा । इत्थं महारम्भरतो निरन्तरं, कष्टं वृथा किं कुरुषे दयां विना ? ॥१८॥ तदाकर्ण्य कठोऽवोचद्राजपुत्रा हि जानते। गजाश्वायेव धर्म तु, वयमेव तपोधनाः ॥ १९ ॥ काष्ठकुण्डादथाकृष्टे, कुठारेण द्विधाकृते । सहसा निर्जगामोच्चैः, पन्नगस्तापविह्वलः ॥२०॥ तस्य दंदह्यमानस्य, महाऽहेर्भगवानपि । अदापयनमस्कारान् , प्रत्याख्यानं च तत्क्षणम् | ।।२१।। नमस्कारप्रभावेण, स्वामिनो दर्शनेन वा । विपद्य धरणो नाम, नागराजो बभूव सः ॥२२॥ अहो ज्ञानमतिरेवं, स्तुतः | ॥३५॥ For Private And Personal use only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कल्पसमर्थनं ॥ ३६ ॥ www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir स्वामी गृहं ययौ । विशेषात् तापसः क्रुद्धो, ज्ञानं मिध्यादृशां कुतः ? ||२३|| मृत्वा मेघकुमारेषु, कठो भवनवासिषु । असुरो मेघमालीति, नामतः समजायत ।। २४ ।। (सू० १५८) 'जे केई उवसग्गा' ० ॥ द्वितीयेऽह्नि प्रभुः कोपकटाख्ये सन्निवेशने । अपारयत् पायसेन, धन्यस्य गृहिणो गृहे ॥१॥ विहरनेकदा स्वामी, नगरासन्नवर्त्तिनम् । तापसाश्रममायातो, ययौ चास्तं दिवाकरः ||२|| तत्रोपकूपं न्यग्रोधतरुमूले जगद्गुरुः । तत्पाद इव निष्कम्पस्तस्थौ प्रतिमया निशि ॥ ३ ॥ ततः पार्श्वमुपद्रोतुं भेत्तुमद्रिमिव द्विपः। अमर्षान्धः समायातो, मेघमाली सुराधमः || ४ || विकृतास्तेन वैतालाः, शार्दूला वृचिका द्विपाः । नाचाली तैरपि ध्यानात्, मर्यादाया इवोदधिः ||५|| विशेषेण ततः क्रुद्धो, मेघमाली सुरः स्वयम् । विचक्रे गगने मेघान्, कालरात्रिसहोदरान् ॥ ६ ॥ प्रारेभे वर्षितुं मेघमाली कल्पान्तमेघवत् । ब्रह्माण्डं स्फोटयन्तीव, विद्युच्च व्यानशे दिशः ॥ ७ ॥ क्षणादाकण्ठमम्भोऽभूत्, श्रीपार्श्वस्वामिनस्तदा । नासाग्रन्यस्तदृग्ध्यानात्, | मनागपि चचाल न ||८|| आनासाग्रं यावदम्भः, श्रीपार्श्वस्वामिनोऽभवत् । धरणस्योरगेन्द्रस्यासनं तावदकम्पत ||९|| महिषीभिस्ततः साकं, नागराजः समाययौ । नत्वा चक्रे प्रभुं शीर्षे, फणानथ प्रभूपरि ||१०|| तन्महिष्योऽपि नाथाग्रे, वेणुवीणादिबन्धुरम् । विदधुर्गीतनृत्यादि, भक्तिभावितचेतसः ॥ ११ ॥ ज्ञात्वाऽवधेरमर्षेण, वर्षन्तं मेघमालिनम् । निरीक्ष्य कुपितो नागराजः साक्षेपमत्रवीत् ।।१२।। अरे! किमिदमारब्धमात्मानर्थाय दुर्म्मते । कृपालोरपि भृत्योऽहं, सहिष्येऽतः परं न हि ||१३|| प्रभोः सदुपदेशोऽपि, तत्र वैरायते तदा । लवणायोपरावत्यां वारि वारिमुचामित्र ||१४|| मेघमाली ततो मीतः, प्रभुं शरणमाश्रितः । प्रणम्य स्वामिनं सर्वेऽप्यगुः स्थानं निजं निजम् ॥ १५ ॥ श्रीपार्श्ववृत्तम् ॥ For Private And Personal Use Only श्रीपार्श्वोपसर्गः ॥ ३६ ॥ Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagerul Gyanmandit कल्पसमर्थन ॥३७॥ चक्रनम नादि (मू०१७२) 'अरिहनेमी नामेणं'ति ।। वत्स! त्वं कुरु नः प्रमोदविधये वीवाहमेवं यदा, प्रोक्तः श्रीशिवयाऽम्बया जिन! ततोऽवादीस्त्वमेवं तदा । योग्यामम्ब ! कनीमहं ननु यदा लप्स्ये वरिष्ये तदेत्युक्त्वाऽऽमोदि यदम्बिका गुरुतरं तत्ते गुरुवं गुरोः | ॥१॥ चक्रं येन सुखं कुलालवदहोऽङ्गल्या भृशं भ्रामितं, सारङ्गं च धनुर्पणालबदलं येन स्वयं नामितम् । विष्णोरप्यसमभ्रमकरी कौमोदकी यष्टिवद् , येनोत्पाट्य निजे महाभुजतरौ शाखाश्रियं प्रापिता ॥२॥ विष्णोः शङ्कवरेऽरविन्दवदलं येन स्वयं पूरिते, स्तम्भोन्मूलमनेकपा हयवरा उद्धन्धनास्त्रेसिरे । विश्वं श्राग् बधिरं धरापि विधुरा वप्रश्चकम्पेऽधिकं, पेतुस्ते मृतका इवाभवदलं शङ्का सबन्धौ हरौ ॥३।। संचेलुः शैलनाथा विचलितनिलया भीतभीताः सुरेन्द्राः, संत्रेसुर्दिकरीन्द्रा भ्रमणपरिगतैमूञ्छितं यादवेन्द्रेः। वह्माण्डं खंडखडैः स्फुटितमुदधिभिःप्लावितं भूमिपीठं,यस्येत्थं शक्यचापाक्रमणविलसिते सोऽस्तु नेमिः शिवाय ॥४|| कृष्णेन खबला. वलोकनकृते बाहुं तिरो निर्मितं, प्रोद्दण्डं निजलीलयाऽप्यनमयस्त्वं नालनामं तदा । त्वदाहुं नमयनयं पुनरभूत् पादोज्झितो/तला, शाखालम्बिकपीशवत् स जयतात् त्वं विश्वविश्वाद्धतः ॥५॥ वसन्ते विविधाः क्रीडा, गोपिकागणमध्यगः । चकार सविकारश्च, नाभवद्भवनाद्भुतः ॥६।। गोपिकानां वचोयुक्त्या, यदुनामाग्रहादपि । पाणिग्रहमहं मेने, दाक्षिण्याभिःस्पृहोऽपि हि ॥७॥ श्रीसमुद्रविजयादिनैकनरेन्द्रोपशोभमानः श्रीशिवादेवीप्रमुखप्रमदाजनेन गीयमानो जनमनआनन्दनिर्मितसूत्रधारः रथस्थो धृतातपत्रः पाणिग्रहणाय व्रजन्नग्रतो वीक्ष्य सारथिं प्रति कस्येदं कृतमङ्गलभरं धवलमन्दिरं ?, सोऽङ्गुल्याऽदर्शयत्-उग्रसेननृपस्यायं, प्रासादः श्वशुरस्य ते । यद्गवाक्षस्थिते तन्व्यौ,पश्यतस्त्वां मितानने ॥१॥ मृगलोचना नेमिमालोक्य सानन्दं-सहि चंदाणणे २-एक्कच्चिय राइमई विलयावग्गंमि बन्नणिज्जगुणा । जीसे नेमि करिस्सइ लायन्ननिही करग्गणं ।।३।। चंदाणणा आह-मिअलोअणे!-राइमईए For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ She Mahavir Jain Aradhana Kendra www.kobalrmorg Acharya Sh Kalasagar Gyanmandir कल्प समर्थन ॥ ३८॥ रूवं विही विनिम्मविय रंभरूवहरं । न करिज दइअमिअसं हविज ता नूणमजसभरं ॥ ४॥ चंदाणणा पश्चाद्विलोक्य सौत्सुक्यं श्रीनेमिमृगलोचने! माइहरडिआ-मंगलतूरमाइनिऊण दइअदंसणुकंठिया पिअसही राइमई इहागया, राजीमती सामिलार्ष-सहीओ!" । विवाहः इमस्स कस्स य महसवस्स दसणदाणेण मावि अणुग्गहं करेह, सख्यौ-जह किंपि पारिओसि देसि, राजीमती बलात्तदन्तरे | स्थित्वा नेमिमवलोक्य साश्चर्यमात्मगतं-किं पायालकुमारो ? किं वा मयरद्धओ? अह सुरिंदो । मह चेव मुत्तिर्मतो अह एसो पुनपब्भारो ? ॥१॥ किं तस्स करोमि अहं अप्पाणविहु निउंछणं विहिणो । निरुवमसोहग्गनिही एस पई जेण मह वि.हेओ।।५।। चंदाणणा सहासं-मिअलोअणे ! पिच्छ पिच्छ-अवरं जणं न पिच्छइ इमम्मि दिद्वेवि पिअसही अहुणा । परिणीया एएणं ओल. |क्खिस्सइ न उण अम्हे ।।६।। मृगलोचना-उवलक्खउ मा एसा इत्तियमित्तेण अम्ह परितोसो । जइ एस पिअसहीए पाणिग्गहणं | कुणइ नेमी ॥७॥ अथ पशूनामार्गस्वरं श्रुत्वा नेमीः सोत्कण्ठं-हंहो दारुक! श्रवणदारुणः कोऽयं दारुणः स्वरः-स्वजनस्य तवोद्वाहे, गौरवं कर्तुमामिषैः । अत्रैते मीलिताः सन्ति, भीरवः पशवः प्रभो ! ८नेमिरात्मगतं-अहह श्रोतुमशक्यं चरित्रमपवित्रचित्तवृत्तीनाम् । ये कुर्वन्ति निजोत्सवमनुस्सवरपरजन्तूनाम् ॥९॥ राजीमतीद्धो सहीओ! किं निमितं मे वामं चक्खु परिप्फुरइ ?, सख्यौ-पडिहयममंगलं, थुथुकारं कुर्वतः, नेमिः-सारथे! स्थमित एवाभिवर्तय, तावता तत्रैको हरिणो नेमिं पश्यन् स्वग्रीवया हरिणीग्रीवां.पिधाय सभयौत्सुक्यं ब्रने-मा पहरसु मा पहरसु एवं मह हिययहारिणि हरिणिं । सामी! अम्हं मरणावि दुस्सहो पिय-TVA तमाविरहो ॥१॥ हरिणी नेमिमुखं निर्वर्ण्य हरिणं प्रति-एसो पसन्भवयणो तिहुयणसामी अकारणे बंधू । ता विष्णवेसु वल्लह ! रक्खत्थं सबजीवाणं ॥२॥ हरिणः स्वमुखमूर्वीकृत्य-निझरणनीरपाणं अरण्णतिणभक्खणं च वणवासो । अम्हाण निरवराहाण जीवियं D॥३८॥ For Private And Personal use only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कल्पसमर्थनं ॥ ३९ ॥ www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir रक्ख रक्ख पहो ! || १॥ इति सर्वेऽपि पशवः कुर्वन्ति, नेमिः पशूनां प्राहरिकान् प्रति भवत्स्वामी ममोद्वाहे, तावदेतान् हनिष्यति । तन्नैवाहं करिष्ये तन् मृगान् मुञ्चत मुञ्चत ||१|| प्राहरिकास्तथा कुर्वन्ति, नेमिः सारथिं प्रति-पशूनां रुधिरैः सिक्तो, यो दत्ते दुर्गतिं फलम् । विवाहविषवृक्षेण, कार्य मे नामुनाऽधुना ॥ १४ ॥ सारथिर्देवादेशः प्रमाणमिति तथाऽकरोत् राजा समुद्रविजयः शिवा देवी च तत्क्षणम् । स्थित्वाऽग्रे स्वजनैः साकं, शीघ्रं स्खलति तद्रथम् ॥ १६ ॥ राजीमती - हा दिव ! किमुवट्ठिअंति मूर्च्छति, सख्यौ चन्दनद्रवैरभिषिञ्चतः, राजीमती आश्वस्य सवाष्पमुञ्चैः स्वरं - हा जायवकुलदिणयर ! हा निरुवमनाण ! हा जगस्सरणं ! हा करुणायर ! सामी मं मुत्तूणं कहिं चलिओ १ ॥ १ ॥ शिवा देवी बाष्पाण्यवधूय सगद्गदं - पत्थेमि जणणिवच्छल ! वच्छ ! तुमं पढमपत्थणं किंपि । काऊण पाणिगहणं मह दंसे निअवद्द्वयणं ||२|| चन्द्रा० आकण्णय कण्णरसायणं जणणिभणियस्स पडिवयणं, राजीसावहाणा म्हि, नेमिः - मुञ्चाग्रहमिमं मातर्मानुषीषु न मे मनः । मुक्तिस्त्रीसङ्गमोत्कण्ठमुत्कण्ठमिव तिष्ठते ॥ १ ॥ राजी - दीर्घं निःश्वस्य सुअं ताव सोअवं हा हियय ! धिट्ट निठुर अअवि निल्लज ! जीवियं वहसि । अन्नत्थ बद्धराओ जह नाहो अत्तणो जाओ ॥१॥ इति मूर्च्छति, पुनर्निःश्वस्योपालम्भगर्भम् - जइ सयलसिद्धभुत्ताइ धुत्त ! रत्तो सि मुत्तिगणियाए। तो एवं परिणयणारंभेण विडंबिया किमहं ? || १ || सख्यौ सरोषं पिम्मर हियम्मि पियसहि ! एयंमिवि किं करेसि पियभावं ? । पिम्मपरं कंपि वरं अन्नयरं ते करिस्सामा || २ || राजी कराभ्यां कर्णौ पिधाय -सहि ! इअसं असोअवं तुमपि जंपेसि-जइ कहवि पच्छिमाए उदयं पावेइ दिणयरो तहवि । मुत्तृण नेमिनाहं करेमि नाहं वरं अभं || ३|| जइविहु एयस्स करें मज्झ करो नासि (सहिउ ) परिणयणे । तहवि सिरे मह सुच्चिय दिक्खासमए करो होही ||४|| चंदा० - साहु पियमहि! साहु, सुलद्धं जंमु, वह हवउ तिहुयणरञ्जाओवि हुदुल्लाहं, For Private And Personal Use Only श्रीनेमिविवाह : ॥ ३९ ॥ Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailassagerul Gyanmandit कल्पसमर्थन ॥४०॥ | सइत्ति संकित्तणं इति, निजोत्तरीयाञ्चलमुत्तारयसि, राजी-सहीओ न सकुणोमि इत्थ बहुजणे चिट्ठिउं, इय धवलहरं पविसह, जिनान्तसमुद्रविजयः-वत्स ! पूरयास्मन्मनोरथान् , नाभेयाद्याः कृतोद्वाहा, मुक्तिं जग्मुजिनेश्वराः। ततोऽप्युचैः पदं ते स्यात् , कुमारब्रह्म- राणि चारिणः ॥१॥ नेमिः-क्षीणभोगफलकाऽहं, किश्च-एकखीसञ्चहेऽनन्तजन्तुसन्तानघातके । भवतां भवतांतेऽस्मिन् , विवाहे कोऽयमाग्रहः ? ॥१॥ ततो जय निर्जितकन्दर्प!, जन्तुजाताभयप्रद ! | नित्योत्सवावतारार्थ, नाथ! तीथे प्रवर्तय ।। १।। इति विज्ञपयन्तो लोकान्तिका देवाः स्वामिनं प्रणम्य श्रीसमुद्रविजयं राजानं शिवादेवीं च भाषन्ते-कोऽयमानन्दस्थाने विषादः, स्वामी || | वार्षिकदानानन्तरं त्रिभुवनमानन्दयिष्यति, सर्वेऽपि तुष्टाः॥ श्रीनेमिनाथचरित्रम् ॥ श्रीमहावीरनिर्वाणानु२५० वर्षे:२३ पार्श्वनाथनिर्वाणम् ,श्रीपार्थात८३ वर्षसहस्रः७५० वर्षेः २२नेमिः,श्रीनेमे पश्चलक्षवर्षः २१श्री| नमिः, श्रीनमः षड्वर्षलक्षः२०श्रीसुव्रतः, श्रीसुबतात्५४ लक्षवर्षे: १९श्रीमल्लिः,श्रीमल्ले: एककोटिसहस्रवर्षेः १८श्रीअरः, श्रीअरात् एककोटिसहस्रवर्षोनपल्यचतुर्थांशेन १७श्रीकुन्थुः,श्रीकुन्योः पल्योपमार्द्धन १६श्रीशान्तिः,श्रीशान्तेः त्रिभिः पल्यभागैरूनसागरत्रयेण |१५ श्रीधर्मः,श्रीधर्माच्चतुःसागरैः१४ श्रीअनन्तः,श्रीअनन्तानवसागरः१३श्रीविमला,श्रीविमलात त्रिंशत्सागरैः १२श्रीवासुपूज्यः, श्रीवासुपूज्यात्५४ सागरैः११श्रीश्रेयांसः,श्रीश्रेयांसात् सागर१०० वर्षलक्ष६६ वर्षसहस्र२६ न्यूनः एककोटिसागरैः१०श्रीशीतलः, श्रीशीतलात९ कोटिसागरैः ९श्रीसुविधिः,श्रीसुविधेः१९ कोटिसागरैः ८श्रीचन्द्रप्रभः,श्रीचन्द्रप्रभात् नवशतकोटिसागरैः ७श्रीसुपा वः,श्रीसुपाश्र्वानवसहस्रकोटिसागरः ६श्रीपमप्रभः, श्रीपप्रभान्नवतिसहस्रकोटिसागरैः५श्रीसुमतिः,श्रीसुमतेर्नवकोटिलक्षसागरैः ४श्रीअभिनन्दनः, श्रीअभिनन्दनाशकोटिलक्षमागरैः ३श्रीसम्भवः, श्रीसम्भवात् त्रिंकत्कोटिलक्षसागरैः २श्रीअजितः, श्रीअजितात् ||॥४० ।। For Private And Personal use only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कल्पसमर्थनं ॥ ४१ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'कोटिलक्षसागरैः श्रीआदिनाथः, जिनान्तराणि ॥ (सू० २०९) 'जूअवज्यं सवं भणियां अह वढूढ सो भयवं दियलोय चुओ अणोवमसिरीओ। देवगणसंपरिवुडो नंदाइ सुमंगला सहिओ ।। १ ।। असिअसिरओ सुनयणो बिंबुट्ठो धवलदंतपंतीओ। वरपउमगन्भगोरो फुल्लुप्पलगंधनीसासो ।। २ ।। जाईसरो य भयवं अपरिवडिएहिं तीहिं नाणेहिं । कंतीहि अ बुद्धीहि अ अन्महिओ तेहिं मणुएहिं || ३ || तालफलाहय भइणी पतित्ति सारवणा, देखणगं च वरिसं सक्कागमणं च वंसठवणाय सको बंसवणे इक्खु अगू तेण हुंसि इक्खागा || ४ || भोगसमत्थं नाउं वरकम्मं तस्स कासि देबिंदो । दुहं वरमहिलाणं बहुकम्मं कासि देवीओ ||५|| छप्पुइसयसहस्सा पुचिं जायस्स जिणवरिंदस्स । तो भरह बंभि सुंदरि बाहुबली चैव जायाई ||६|| देवी सुमंगलाए भरहो बंभी य मिहुणयं जायं । देवीह सुनंदाए बाहुबली सुंदरी चैत्र || ७ || अउणापन्नं जुयले पुत्ताण सुमंगला पुणो पसवे । नीईणमइकमणे निवेयणं उसभसामिस्स ||८|| हकारे मकारे विकारे चेव तिनि नीईओ । पढमबिइयाण पढमा तईयचउत्थाण अभिनवा बिईया || ९ || पंचम छट्टस्स य सत्तमस्स तईया अभिनवा चेव । सेसाओ दंडनीई माणवगनिहीउ [हुंति ] भरहस्य ||१०|| राया करेड़ दंडं सिडे ते बिंति अम्हऽवि स होउ । मग्गहय कुलहरं सो बेइ उसभो अ मे राया ।। ११ ।। आभोएउं सक्को उवागओ तस्स कुणइ अभिसेयं । मउडाइ अलंकारं नरिंदजोगं च से कुणइ ॥ १२ ॥ मिसिणिपत्ते हि इअरे उदयं धितुं छुहंति पाएसु । साहु विणीआ पुरिसा विणीअनयरी अह निविडा || १३|| आसा हत्थी गावो गहियाई रजसंगहनिमित्तं । चित्तृण एवमाई चउबिहं संगहं कुणइ || १४ || उग्गा भोगा रायन्न खत्तिया संगहो भवे चउहा। आरक्खिगुरुत्रसा सेसा जे खनिया ते उ || १५|| आसी अ कंदहारा मूलाद्वारा य पत्तहारा य पृष्फफलभोडणोवि य जहुआ किर कुलगरो उसभो For Private And Personal Use Only श्री ऋषभ वृत्तं 11 22 11 Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कल्पसमर्थनं ॥ ४२ ॥ www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir ||| १५ || अगणिस्स य उड्डाणं वणधंसा ददट्ट भीय परिकहणा । पासेसुं परिछिंदह गिण्हह पागं च तो कुणह ||१६|| पक्खेव डहणमोसहि कहणं निग्गमण हत्थिसीसम्मि । पयणारंभपवित्ती ताहे कासी य ते मणुया ॥ १७ ॥ पंचैव य सिप्पाई घड १ लोहं२ चित्त ३५ कासव५ । इक्किस्स य इत्तो वीस वीसं भवे मेया || १८ || लेहं लिवीविहाणं जिणेण गंभीड़ दाहिणकरेणं । गणियं संखाणा६ सुन्दरी वामेण उवइ ||१९|| भरहस्स रूवकम्मं नराइलक्खणमहोइअं बलिणो ॥ (सू० २१२) एगं वाससहस्सं० उसभी वरखसभगई घेत्तण अभिग्गहं परमघोरं । वोसट्टचतदेहो विहरइ गामाणुगामं तु ||| १ || बहली अडंबइल्ला जोणगविसओ सुवन्नभूमी अ । आहिंडिया भगवया उसभेण तवं चरंतेण ||२|| नवि ताव जणो जागइ का भिक्खा केरिसा व भिक्खयरा ? । ते भिक्खमलभमाणा वणमज्झे ताबसा जाता ||३|| नमिविनमीणं जायण नागिंदो वेजदाण वेढे | उत्तरदाहिणसेढी सट्ठी पन्नास नगराणि ॥४। भयवंपदीणमणसो संवृच्छरमणसिओ विहरमाणो । कन्नाहि निमंतिअड़ वत्थाभरणासहिंच || ५ || अथ गजपुरे बाहुबलेः सोमयशाः सुतः । श्रेयांसस्तत्सुतः स्वझे, मेरुं सुधोज्ज्वलं व्यधात् ॥ १॥ कोऽपि श्रेयांससाहाय्यात्, शत्रुकान्तो महाभटः । जयी जात इति स्वप्नेऽपश्यत् सोमयशा नृपः ||२|| रविमण्डलतः स्रस्तः, करौघो घटितः पुनः । श्रीश्रेयांसकुमारेण, स्वयं श्रेष्ठीति लब्धवान् ॥ ३ ॥ प्रातरन्तः समं भावी, श्रेयांसस्योदयो महान् । कोऽपीति मन्त्रयित्वा ते, स्वस्ववेश्म त्रयोऽप्यः || ४ || लाति श्रीऋषभः किञ्चिन्नेति कोलाहलं नृणाम् । श्रुत्वा गत्राक्षतोऽधावद्, युवराजः प्रभुं प्रति ||५| प्रभोदर्शनतो जातिस्मृतिं प्राप स भाग्यतः । तस्येक्षुरसकुम्भौघं, ढोकयामास कोऽप्यथ | ६ || स प्राह भगवन् ! प्रसारय करो, निस्तारय मां गृहाण योग्यममुं, अत्र कविघटना - स्वाम्याह दक्षिणं हस्तं कथं मिक्षां न लासि ? भोः ! । स प्राह दाहस्तस्याधो For Private And Personal Use Only जिनान्तराणि ॥ ४२ ॥ Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailasagarsur Gyanmandir N कल्पसमर्थन ॥४३॥ जिनान्त राणि E भवामि कथं यतः॥१॥ पूजाभोजनदानशान्तिककलापाणिग्रहस्थापनाचोक्षप्रेक्षणहस्तकार्पणमुखव्यापारबद्धस्त्वहं । इत्युक्त्वा स्थिते | दक्षिणकरे वामहस्तो ब्रूते-वामोऽहं रणसम्मुखाङ्कगणनावामागशय्यादिकद्द्यूतादिव्यसनी त्वसौ,स तु जगौ चोक्षोऽसि,न त्वं शुचिः ॥२॥ राज्यश्रीर्भवताऽर्जिताऽर्थिनिवहस्त्यागैः कृतार्थीकृतः, सन्तुष्टोऽपि गृहाण दानमधुना तन्वन् दयां दानिषु । इत्यन्दं प्रतिबोध्य हस्तयुगलं श्रेयांसतः कारयन् , प्रत्यग्रेचरसेन पूर्णमृषभः पायात सवः श्रीजिनः ॥३॥ माइज घडसहस्सं अहवा माइज सागरा सके। एयारिसलद्धीओ सो पाणिपडिग्गही होइ ॥ ४॥ भुवणं जसेण भयवं रसेण भवणं धणेण पडिहत्थो। अप्पा निरुवमसुस्खे सुपत्तदाणं महग्धविअं॥५॥ रिसहेससमं पत्तं निरवशं इक्खुरससमंदाणं । सेअंससमो भावो हविज जइ मग्गियं हुआ ॥६॥ उसभस्स उ पारणए इक्खुरसो आसि लोगनाहस्स । सेसाणं परमनं अमयरसरसोवमं आसि ॥७॥ कल्लं सविड्ढीए पूएमऽह दट्ट धम्मचकं तु | विहरइ सहस्समेगं छउमत्थो भारहे वासे ।।दा बाससहस्सं उग्गं तवमाइगरस्म आयरंतस्म । जो किर पमायकाली अहरित तं तु संकलिअंदा विनीतायाः शाखापुरे पुरिमताले ज्ञानोत्पत्तिः। (सू०२१२)पासमाणे तेहिं परिवदिएणं बूढातु, यमकशमकाभ्यां केवलचक्रोत्पच्या वर्धापितो भरतः,पूआवसरे सरिसो. २|| तायम्मि पूइए चक पूड पूअणारिहो ताओ । इहलोइअंतु चकं परलोअसुहावओ ताओ ॥ ३॥ भरतेन समं हस्त्यारूढा | देवजयध्वनिम् । दुन्दुभि देशनां श्रुत्वा, हशा श्रीमरुदेव्यभूत् ।।शा हर्षाश्रुभिः समं नीलपटलः क्षपितः क्षणात् । वप्रच्छत्रत्रयादि| श्रीदर्शनादित्यचिन्तयत् ।।५।। धिग् मोहविह्वलान् जीवान , स्वार्थे स्निह्यन्ति जन्तवः। मोहोऽयं परमं दुःखं, मोहान् मे चक्षुषी गते ॥६॥ वत्सोऽयमीदृशीमृद्धि, प्राप्तो मां न स्मरत्यपि । प्रेषयत्यपि सन्देश, नेत्यमोहाऽऽप केवलम् ॥६॥ सूनुयुगादीशसमो न RIANDERABARIANDISEALTHMAA ॥ ३ ॥ For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailasagarsur Gyanmandir कल्पसमर्थन ॥४४॥ विश्वे, भ्रान्त्वा क्षिती येन शरत्सहस्रम् । यदर्जितं केवलरत्नमम्यं, स्नेहात्तदेवार्यत मातुराशु ॥४॥ मरुदेवा समा नाम्बा, याऽगात श्रीऋषमपूर्व किलेक्षितुं । मुक्तिकन्यां तनूजार्थ, शैवं मार्ग खिलं चिरात् ।।९।। भरतः स्वामिनं ववन्दे, पंच य पुत्तसयाई भरहस्स य सत्त निर्वाणं गणघराच नत्तुअ सयाई । सयराई पबहआ तम्मि कुमारा समोसरणे ॥१०॥ द्वात्रिंशत्सहस्राणि, कलौ लक्षचतुष्टयम् । वर्षाणां तच त्रेतादी, |क्रमाद्वित्रिचतुर्गुणम् ॥१॥ तेयालीसं लक्खा वीससहस्सा हवंति वरिसाणं । चउण्ड जुगाणं माणं चतुकडीए अ माणमिणं ।। २।। एगा कोडी तेसट्टि लक्ख तित्तीस सहस्स तिमि सया। तित्तीसा य तिभागो चउकडी इकप्रचम्मि ॥३॥ एगा कोडाकोडी सगतीसा लक्ख हुंति कोडीणं । वीससहस्सा कोडी चउकडी रिसहसवाऊ ॥४॥ अउणढि सयसहस्सा सत्तावीसं भवे सहस्साई । चचा कोडाकोडी वासाणं उसमजिणमाउं ।।५।। अतः ५९२७०४० शू०१२, श्रीआदिनाथवृत्तं ।। अथ स्थविरावल्यां-पढमित्थ इंदभूई वीए पुण होइ अग्गिभृइति । तइए उ वाउभूई तओ विअत्ते सुहम्मे अ॥१॥ मंडिय मोरियपुत्ते अकंपिए चेव अयलमाइति । मेयजे य पभासे गणहरा हुंति वीरस्स ॥ २॥ पंचण्डं पंच सया अधुदुसया |य हति दनि गणा । दण्डं च जुअलयाणं तिसओ तिसओ हवह गच्छो॥॥ स य माहणा जच्चा सवे अज्झावया विऊ18 सवे दुवालसंगीआ, सचे चउदसपुविणो ॥ ४ ॥ परिनिळ्या गणहरा जीवंते नायए नव जणा उ। इंदभूई सुहम्मो अरायगिहे निन्बुए वीरे ।। ५। मासं पाओवगया सबपि य सबलद्धिसंपन्ना। बरिसहसंघयणा समचउरंसा प संठाणे ॥ ६॥ श्रीवीरपट्टे श्रीसुधर्मम्वामी पञ्चमगणधरो बभूव, तत्स्वरूपं चेदं संक्षेपण-कुल्लागसन्निवेशे धम्मिल्लविप्रस्य भद्दिला भार्या, | तत्कुक्षिकन्दरासमुद्भूतः चतुर्दशविद्यानिधानं ५० वर्षान्ते दीक्षा ३० वर्षाणि यावत श्रीवीरचरणकमलपरिचर्या श्रीवीरमोक्षाद् ॥ ४४ ।। For Private And Personal use only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailasagarsur Gyanmandir कल्पसमर्थन ॥४५॥ MARATISEMINATURam SamIIPORANDPARE Ath द्वादश वर्षाणि छायस्थ्य, द्विनवति ९२ वर्षान्ते केवलोत्पत्तिः, ततोऽष्टौ वर्षाणि केवलिपर्यायं प्रतिपाल्य सर्व शतवर्षायुः श्रीजम्प, श्रीजम्बूस्वामिनं स्वपदे संस्थाप्य सिद्धिसौधमध्यास्त | श्रीजम्बूस्वामिस्वरूपं चेदम्-राजगृहे ऋषभधारिण्योः पुत्रः पश्चमस्वर्गाव A प्रभवशय्यं भवाः च्युतोऽवतीर्णः, जन्म, जम्बूनाम, क्रमेण शैशवातिक्रमे श्रीसुधर्मस्वामिसमीपे धर्मश्रवणं तुर्यव्रतोचारः पित्रोईदाग्रहवशेना-IVA टकन्यापाणिग्रहणं, रात्रौ ताः प्रतिबोधयता चौर्यार्थागतप्रभवस्यापि प्रतिबोधः, प्रातः ५२७ सहितस्य प्रव्रज्या, ९९ कोटी-| सुवर्णानि परिहृत्य तपस्तप्यमानस्य क्रमेण केवलं, श्रीप्रभवं स्वपदे न्यस्य सिद्धः । बारवरिसेहिं गोयमु सिद्धो वीराउ वीसहि सुहम्मो । चउसडीए जंबू वुच्छिन्ना तत्थ दस ठाणा ॥१॥ मण१ परमोहि २ पुलाए३ आहारग४ खवग५ उवसमे ६ कप्पे संजमतिय ८ केवलि ९ सिझणा १० य जंबुम्मि बुच्छिन्ना ॥२॥ लोकोत्तरं हि सौभाग्यं, जम्बूस्वामिमहामुनेः। अद्यापि |तं पतिं प्राप्य, शिवश्री न्यमिच्छति ॥ ३॥ नवणउई कंचणकोडीआउ, जेणुझिया अट्ठय बालिआओ। सो जंबुसामी पडमोम | मुणीणं, अपछिमो नंदउ केवलीणं ।। ४ ।। जम्बसमः पुरारक्षो, न भूतो न भविष्यति । शिवाध्ववाहकान् साधून, चोरानपिच-1 कार यः ॥५।। प्रभवोऽपि प्रभुर्जीयाच्चौर्येण हरता धनम् । लेमेनाचौर्यहरं, रनत्रितयमद्भुतम् ॥१॥ अन्यदा गणे श्रीसोच | शिष्यार्थमुपायोगो दत्तः। तत्र तथाविधयोग्यशिष्यादर्शने परतीर्थिषु तदुपयोगे शय्यम्भवं भट्ट यज्ञं यजन्तं राजगृहे ददर्श,तत्र गत्वा साधूभ्यां 'अहो कष्टमहो कष्ट,तवं न जायते परं' इति वचः श्रावितः, प्रतिमया प्रतिरोधो, दीक्षा, क्रमेण श्रीप्रभवः श्रीशय्याम्भवं स्वपदे न्यस्य स्वर्गलोकमलंचकार । श्रीशय्यम्भवसरिः साधानमुक्तनिजभार्याप्रसूतमनकाख्यपुत्रहिताय नियूंडवान् श्रीदशकालिकं । | सिजंभवं गणहरं जिणपडिमादसणेण पडिबुद्धं । मणगपिअरं दसकालियस्स निज्जुहगं वंदे ॥१॥ मणगं पडच्च सिझंभवेण निज्जूहिया ॥४५॥ a anihaalahimAHARPhatam Tantra For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra कल्पसमर्थनं ॥ ४६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दसऽज्झयणा । वेयालियाइ ठविया तम्हा दसकालियं णामं ॥२॥ छहिं मासेहिं अहीयं अज्झयणमिणं तु अजमणगेणं । छम्मासा परिआओ अह कालगओ समाहीए ||३|| आणंदमुप्पायं कासी सिअं भवा तर्हि थेरा । जसमद्दस्स य पुच्छा कहणा अ विआला संघे | ॥ ४ ॥ क्रमेण श्रीयशोभद्रं स्वपदालङ्कृतीकृत्य श्रीवीरादष्टानवति९८ वर्षेः स्वर्जग्मुः । श्री यशोभद्रस्य द्वौ शिष्यौ-श्रीभद्रबाहुश्री सम्भूतिविजयौ, उवसग्गहरं थुत्तं काऊणं जेण संघकल्लाणं । करुणापरेण विहियं स भद्दबाहू गुरू जयउ || १ || अत्र श्रीस्थूलभद्रो द्वादश वर्षाणि यावत्कोशागृहे स्थितः, तदन्ते कोशागृहानन्देना कार्य मुद्रादानाय अभ्यर्थितः पितृमरणं मनसि सम्भाव्य स्वयं दीक्षां गृहीतवान्, पश्वाच श्री सम्भूतविजयपार्श्वे गत्वा व्रतप्रतिपत्तिः, तेषामादेशात्कोशागृहे चतुर्मासं कृतवान्, तं भगवन्तं स्वपदे न्यस्य श्री सम्भूतिविजयः श्रीवीरात् १७० वर्षे श्रीभद्रबाहुश्च स्वर्गालङ्कारोऽजायत । गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः । हर्म्येऽतिरम्ये युवतीजनान्तिके, वशी स एकः शकटालसूनुः (नन्दनः) ॥१॥ योऽसौ प्रविष्टोऽपि हि नैव दग्धश्छिन्नो न खड्गाग्रकृतप्रचारः । कृष्णाहिरन्ध्रेऽप्युषितो न दष्टो, नाक्तोऽञ्जनागारनिवास्यहो यः || २ || वेश्या रागवती सदा तदनुगा पड्मी रसैर्भोजनं, शुभ्रं धाम मनोहरं वपुरहो नव्यो वयःसङ्गमः । कालोऽयं जलदाविलस्तदपि यः कामं जिगायादरात्, तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् || ३ || रे काम ! वामनयना तव मुख्यमस्त्रं, वीरा वसंतपिकपञ्चम चन्द्रमुख्याः । त्वत्सेवका हरिविरश्चिमहेश्वराया, हा हा हताश ! मुनिनाऽपि कथं हतोऽसि ||४|| श्री नन्दिषेणरथनेमिमुनीश्वरार्द्रबुद्ध्या त्वया मदन ! रे मुनिरेष दृष्टः। ज्ञातं न नेमिमुनिजम्बुसुदर्शनानां, तुर्यो भविष्यति निहत्य रणाङ्गणे माम् १ ||५|| श्रीनेमितोऽपि शकटालसुतं विचार्य, मन्यामहे वयममुं भट|मेकमेव । देवोऽद्रिदुर्गमधिरुहा जिगाय मोहं, यन्मोहनालयमयं तु वशी प्रविश्य ||६|| स्त्रीविभ्रमैश्वलितलोलमना न धीरः, श्रीस्थू For Private And Personal Use Only AO श्रीस्थूलभद्रः ॥ ४६ ॥ Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagerul Gyanmandit कल्प श्रीप्रियग्रन्थाः समर्थन ॥४७॥ लभद्र इव तादृशसकटेऽपि । चूर्णायते दृषदयोऽपि जलायते च, वैडूर्यमेति विकृति ज्वलनात् पुनर्न (न वज्र) ॥ ७॥ रथकाराग्रे कोशयोक्तं-न दुकरं अंबयलंबितोडणं, न दुकरं सरिसवनच्चियाए । तं दुकरं तं च महाणुभावं, जं सो मुणी पमयवणम्मि बुच्छो ॥८॥ श्रीस्थूलभद्रो महागिरिसुहस्त्योः पदं दवा श्रीवीरात् २१५ वर्षे स्वर्गतः। केवली चरमो जम्बूस्वाम्यथ प्रभवः प्रभुः। शय्यम्भवो यशोभद्रः, सम्भूतिविजयस्तथा ॥१॥ भद्रबाहुः स्थूलभद्रः, श्रुतकेवलिनो हि षट् । वुच्छिन्ने जिणकप्पे काही जिणकप्पतुलणमिह धीरो। तं वंदे मुणिवसह महागिरिं परमचरणधरं ।।२।। वंदे अजसुहथि मुणिपवरं जेण संपई राया। रिद्धिं सबपसिद्धं चारित्ता पाविओ परमं ।। ५५ पत्रे 'पियगंथेहिंतोनि सुस्थितसुप्रतिबुद्धशिष्याः प्रियग्रन्थसूरयः हर्षपुरेऽजमेर्वासने जिनमन्दिर ३०० लौकिकदेवभवन ४०० ब्रामण १८००० वणिम् ३६००० आराम ९०० वावी ८०० कूप २०० सत्रागार ७००, तत्र सुभटपालो राजा, प्रियग्रन्थमूरिः, ब्राह्मणैर्यज्ञे छागो हन्तुमारब्धः,अम्बिका समागत्य छागमधिष्ठितवती,ततः स छागो नभसि भूत्वोक्तवान्-हनिष्यत नु मा हुत्यै, बनीतायात मां हृत । युष्मद्वनिर्दयः स्यां चेत्तदा हन्मि क्षणेन वः ॥१॥ यत्कृतं रक्षसां द्रङ्गे, कुपितेन हनूमता । | तत्करोम्येव बः स्वस्था, कृपा चेनान्तरा भवेत् ।।२, कस्त्वं प्रकाशयात्मानं?,तेनोक्तं पावकोऽस्म्यहम् । ममैनं वाहनं कमाजिघांसथ पशुं वृथा ॥३॥ इहास्ति श्रीप्रियग्रन्थः, सूरीन्द्रः समुपागतः। तं पृच्छत शुचिं धर्म, समाचरत शुद्धितः ।। ४॥ यथा चक्री नरेन्द्राणां, धानुष्काणां धनञ्जयः। तथा धुरि स्थितः साधुः, स एकः सत्यवादिनाम् ।।५।। जोऽवंतीए सिरिरक्खिएण निजामिओ सुभत्तीए । सिरिवइरसुत्तदाई स भद्दगुत्तो गुरू जयउ ॥१॥ महागिरिः सुहस्ती च, मूरिः श्रीगुणसुन्दरः। श्यामार्यः स्कन्दिला ॥४७॥ For Private And Personal use only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailasagarsur Gyanmandir समर्थनं ॥४८॥ MAITRINAhDPanitilla Olचार्यों, रेवतीमित्रमरिराट् ॥ २ ॥ श्रीधम्मो भद्रगुप्तश्च, श्रीगुप्तो बजसरिराट् । युगप्रधानप्रवरा, दशैते दशपूर्विणः ॥३॥ सिंह- श्रीवमाः गिरिः गुरोः पार्वे, सुनन्दा सोदरोऽग्रहीत । प्रव्रज्यामार्यसमितो, धनगिरिश्च तत्पतिः॥४॥ तुंबवणसभिवेसाओ०॥५॥ यःपालनस्थः श्रुतमध्यगीष्ट,पाण्मासिको यश्चरितामिलापी । त्रिवार्षिकः सहममानयद्यो,योऽध्यापयत् साधुगणं प्रकामम् ।।६।। जो गुज्झ-IN गेहिं चालो निमंतिओ भोयणेण वासंते । निच्छह विणीयविणओ तं वयररिसिं नमसामि ।। ७॥ पूर्वभवमित्रैजृम्भकैरटव्यां वृष्टौ कोहलुमिक्षया परीक्ष्य वैकियलब्धिर्दत्ता,उजेणीए जो जंभगेहिं आणक्खिओ७६६ ग्रीष्मे घेचरैः परीक्ष्य नभोगविद्या दत्ता, जस्स अणुमाए वायगत्तणे दसपुरम्मि नयरम्मि । देवेहिं कया महिमा पयाणुसारिं नमसामि ॥१॥जो कन्नाय घणेण य निमंतिओ जुखणम्मि गिहवहणा । नयरम्मि कुमुमनामे तं बहररिसिं नमसामि । शाजेणुद्धरिया विजा आगासगमा महापरिचाओ। चंदामि अञ्ज-1 वहरं अपच्छिमो जो सुअधराणं ॥१०॥ दुर्मिक्षे संघ परे संस्थाप्य महापुरी नीतवान् हुताशनाचक्षवनात् सुमानि, माहेश्वरी यस्तु | पुरी निनाय । तत्रैव बौद्धप्रतिबोधनाय, प्रभावनां यो महतीं चकार ।।१॥ प्रमादमेकं निजकं निरीक्ष्य, जज्ञे गुरुयोऽनशनाभि| लापी । सोपारके बज्रमुनि प्रहित्य,निजोत्तमाथं समस्त्रयद्यः॥१३॥ श्रीवजस्वामिशिष्यो वनसेनः सोपारके जिनदत्तभार्येश्वरीगृहे लक्षस्थालीपाके विषप्रक्षेपे प्रहरान्ते मुमिक्षं भावीत्यूचे, नागेन्द्रचन्द्रनिवृत्तिविद्याधरदीक्षा, तेभ्यः४ शाखा ॥ सो जयउ बुड्ढवाई? सिद्धसेण२ अखवुड३ हरिभद्दो४। सिरिवप्पहठ्ठसूरी५ पालित्तो६ अभयदेवो७ अ॥७॥ सिरिमलयगिरिसूरी८ सिरिजसभदो अ९ हेमसूरी य१० । एवमपरेऽवि थविरा जयंतु जुगपवरमरिगुणा ॥८॥ इति स्थविरावली समाप्ता ।। (सा० २५) आयामए सोवीर० आयामादौ छुप्तिन शक्या, यतोऽम्लिनी अच्छित्तिर्देवता, सा च नैकस्थानश्मशान thmanPHRAINIK For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagerul Gyanmandit कल्पसमर्थन ॥४९॥ आरनालपावित्र्यचर्चा सम्भवे मत्स्यादिमरणेऽपि च नद्यादिजलवत पवित्रैव,मृगनामिपोहीसकगोरोचननखाजणीपंकजवाधिचमरहस्तिदन्तनखधूपपाणिग्रहणार्थसघाखलितवस्त्रमलिनकृतखजूरसेल्लरकपूगीफलदीवाईगुलकोरकवस्खटिप्पनकपट्टकूलरागकुतपादिघृतनाहरनसाबद्धसूर्पकोपानहकरपत्रिकापट्टसूत्रकम्बलमायूरच्छत्रकेतकीपरिमलोत्पत्तिः भक्षिताशुचिगोदुग्धादिवस्तुनामुच्छिष्टशिशूनां तच्छुप्तेरव्यवहारात , सेकितचणकपृथकपप्पंटादिभक्षिणां च, उक्तश्च-बुहद्दय घुग्घरी ब(उल)वकला य अपि अद्धसिन वा । जह होइ इह न छुत्ती तजलमवसावणाइ तहा ॥१॥ तथा "तहेवुचावयं पाणं० ॥जंजाणिज चिराधोअं० ॥१॥ अजीवं परिणयं नचा० ॥ थोव-| मासायणट्ठाए॥१॥ तं च अचंबिलं पूअं॥१॥ दशवकालिके । आयावणट्टमेणं जिट्टामूलम्मि धम्मरुइणो उ। गमणऽनगाम || | मिक्खडया य देवस्स अणुकंपा ||३|| कुंकुणरूवविउवण अंबिल छडेमऽहं पिअसु पाणं । छडेहित्ति अ बिइओ तं गिण्हसु णेत्ति || | उवओगं ॥४ा ओघनिर्युक्ती, कंजियआयामासह संस० निशीथभा० पी० पत्र ३६, आयामगं व जवोदगं च, सीय सोवीरें च जवोदणं च । नो हीलए पिंडं नीरसं तु, पंतकुलाई परिवए जे स भिक्कू ॥१।। उत्तराध्ययने । उस्सेइम संसेइम चाउलउदगं तिलतुसजवाणं । आयामं सोवीरं सुद्धवियडं जलं नवहा ।।३।। श्रीकल्पे, इत्यादिसिद्धान्तोक्तात् 'अंबं तंबच्छीए अपुफियं पुष्फदंतपंतीए । नवसालिकंजिय नवबहूइ कडुएण मे दिन्नं ॥१॥ गुरुपृटैरिदं वाक्यं, श्रीपादलिप्तसरिमिः । विहृत्याम्बां गतः क्षुल्लाव| स्थायामुक्तमञ्जसा ॥१॥ आरनालगलदाहशङ्कया, मन्मुखादपगता सरस्वती। तेन वैरिकमलाकचग्रहव्यग्रहस्त! न कवित्वमस्ति मे ॥३॥ श्रीजयसिंहदेवस्य, सभायां सिद्धचक्रिणः। श्रीहेममुनिना राज्ञा, पृष्टेनोचे वचो ह्यदः ॥४।। इत्यादिना पूर्वाचार्यप्रणीतत्विाच, तथा-जह य पसूया नारी जरिआई मल्लिगेवि पीअंती। उण्होदयं न दूसइ किं पुण को(घ मधवणाई ॥१॥ एवं च स्थिते ॥४९॥ For Private And Personal use only Page #52 -------------------------------------------------------------------------- ________________ Shui Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kailassagersurt Gyanmandie कल्पसमर्थन ॥५०॥ AVI केचन एकाशनादौ प्रत्याख्याने भोजनादुत्थिता अपि इक्षुरससितादिजलं खर० तक्रं च आश्चल• जलस्थाने स्वयं पिवन्ति श्राद्ध-IV मिथ्यादु| जनयोजितघृतं भक्तं गुरुयोजितघृतं चूरिमकपिण्डः साधोनिर्विकृतिके कल्प्य कल्पयंति परकीयमवश्रावणादिपानमतिनीरस स्कृते क्षुल्ल: | मपि यदशनाहारतया वर्णयन्ति काञ्जिकं चानन्तकायं वदन्ति तत्वेषामेवाहारलांपटचं धागमनिरपेक्षतां दुर्गतेरभीरुतां केवलं Wमृगावतीच व्यनक्ति, अस्तु वा परं किमपि, उष्णमपि जलं पवित्रं, जन्मनि मात्रा पानात् , अङ्गारजलयोगेन मलिनभाजनादिशुद्धः सूतकयोरते उष्णोदकेनैव स्नानाच्च ।। आपः स्वभावतो मेध्या:, किं पुनर्वहितापिताः। ऋषयस्तत् प्रशंसन्ति, शुद्धमुष्णेन वारिणा ॥१॥ गीतायां, उष्णं च त्रिदण्डोत्कलितमेव ग्राह्यं, न कोष्णं, मिश्रत्वात् , अगलितेऽपि मध्यपिण्डे पारीस्थिततप्तघृतवत् इत्यादि । (सू० ५९) उवसमसारं खु सामन्नं० मित्ति मिउमद्दवत्ते छत्तिा दोसाण छायणे होइ। मित्ति अ मेराइ ठिओ दुत्ति दुगुं| छामि अप्पाणं ॥१॥ कत्ति कडं मे पावं डत्ति अ डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेण ।।२।। जं दुकरंति | मिच्छा तं चेव निसेवए पुणो पावं । पञ्चक्खमुसावाई माया नियडी पसंगोय ॥३॥ ज्ञातं विपर्यये क्षुल्लकुम्भकारकयोर्यथा। काणीकुर्वन् कुलालेन, क्षुल्लो भाण्डानि करैः वारितो वक्ति भो भद्र!, मिथ्या दुष्कृतमस्तु मे ॥१॥ पुनः पुनस्तथाकारे, कुलालेन स | शिक्षितः एवं मिथ्यादुष्कृतं न देयम् ॥ एवं तु देयं-अन्यदा श्रीमहावीरः, कौशाम्ब्यां समवासरत् । वन्दितुं तत्र चन्द्राकौं, सविमानौ समीयतुः॥१॥ तथापि चन्दना ज्ञात्वा, दक्षाऽस्तसमयं ततः निर्गत्यागानिजे स्थाने, तत्रैवास्थान्मृगावती ।।२।। स्वस्थानं गतयोश्चन्द्रसूर्ययोरथ विस्तृते । तमस्यगाद् द्रुतं भीता, सा साध्वीनां प्रतिश्रये ॥३॥ तत्रेर्यापथिकी साऽथ, प्रतिक्रम्य प्रवर्तिनीम् । शयनस्थां प्रणम्योचे, मातमें क्षम्यतामयम् ॥४॥ चन्दना चन्दनाभाभिर्वाणीमिस्तामथाभ्यधात । भद्रे! भद्रकुलोत्पन्ने! किं ते ॥ For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Sh Mavi Jin Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarri Gyanmandir कल्पसमर्थन ॥५१॥ साम्प्रतमीदृशम् ? ।।५।। साऽप्यूचे मयका पार्प, कृतं दुष्कृतमेतकम् । करिष्ये नेशं भूय, इत्युक्त्वा न्यपत्पदोः॥६॥ निद्राऽधागात् मिथ्या| प्रवचिन्या, मृगावत्याः स्वभावतः। मिध्यादृष्कतकारिण्या, जज्ञे केवलमुज्ज्वलम् ॥७॥ सर्पव्यतिकरेणाथ, प्रबुद्धा चन्दना तदा।IDI दुष्कृते | अवाप केवलज्ञानं, क्षमयन्ती मृगावतीम् ॥८॥ न मुञ्चति क्रुधं योऽपि, श्रीमद्वार्षिकपर्वणि । अपाङ्केयः स सके स्यान्महास्थाने मृगावती यथा द्विजः ॥९।। तथा हि खेडवास्तव्यो, रुद्रो नाम द्विजः पुरा । वर्षाकाले हलं लात्वा, केदारान् ऋष्टुमभ्यगात् ॥१०॥बलीवदों गलिस्तस्य, कर्पतः समुपाविशत् । तोत्रेण ताडयामास, ततस्तं निर्दयो द्विजः ॥११॥ तथाऽप्यनुत्थिते तसिँस्तोत्रे भग्ने | क्रुधा ज्वलन् । केदारमृत्तिकाखण्डैराजघान समंततः ।।१२।। केदारमयमृत्खण्डैराहत्याहत्य सर्वथा। विधाय मृत्तिकाकूट, मुख श्वासं रुरोध सः॥१३॥ तावत्कदर्थयामास, मृतो यावदयं गलिः। मृतं मत्वा द्विजः पश्चात्पश्चात्तापं भृशं व्यधात् ।।१४।। महा-| सा स्थानेषु गत्वाऽसौ, निजवृत्तमचीकथत् । अनुपशान्तकोपत्वादपांक्तेयः कृतच तैः ॥७॥ यथा स विप्रः किल तीवकोपाव, कच्छ-1 रशोध्यो बहिरेव चक्रे । कोपं न यः पर्वदिनेऽपि जह्यात् , स सङ्घचाह्यो जिनवाक्यमेतत् ॥ ८॥ इति श्रीकल्पान्तराश्रितं किश्चिदलेखीति ॥१॥ ग्रन्थानं ९७७ ।। अनाभोगात् किञ्चित् किमपि मतिवैकल्यवशतः, किमप्यौत्सुक्येन स्मृतिविरहदोपेण किमपि । यदुत्सूत्रं सूत्रे कथमयि मयाऽऽख्यातमखिलं, क्षमन्तां धीमन्तस्तदु मम दयापूर्णहृदयाः ॥१॥ वाचयित्वाचकयो म ग्राह्यं । नगररहचक्कपउमे० सो संघरयणायरो जयउ ॥२॥ उर्वी गुर्वी तदनु जलदः सागरः कुम्भजन्मा, व्योमोद्योतौरविहिमकरौ तौ च यस्यातिपीठे। स प्रौढः श्रीजिनपरिवृद्धः सोऽपि यस्य प्रणन्ता, स श्रीसङ्घः त्रिभुवनगुरुः कस्य न स्यात्रमस्यः॥२॥ नक्षत्राक्षतपूरितं मरकतस्थालं विशालं नभः,पीयूषद्युतिनालिकेरकलितं चन्द्रप्रभाचन्दनम् । यावन्मेरुकरे गभस्तिकटके धचे धरित्री mararamPAAR For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrum.org Acharya Sh Kallasagarsur Gyanmandit उपसंहारः कल्पसमर्थन // 52 // MA वधू, तावन्नन्दतु धर्मकर्मनिरतः श्रीसचभट्टारकः ॥शा स्थालं सम्यक्त्वरत्नं तदुपरि विलसत्तन्दुलाः सद्गुणाली, सज्ज्ञानं नालि- केरः फलममलमिदं चन्दनं शीलरत्नम् / श्रद्धा कुराली विमलतरयशः स्वच्छवासांसि भव्या, इत्थं वर्धापनं वः कथयितुमुदिता देवता शासनस्य // 4 // पुरिमचरिमाण• गाथा / शक्रस्तवं यावत् 1, शक्रस्तवगर्भावतारसंश्चाराः 2 स्वमविचारगर्भस्थाभिग्रही 3, जन्मोत्सवक्रीडाकुटुम्बविचारः 4, दीक्षाज्ञानपरिवारमोक्षाः 5 श्रीपालनेमिनाथचरित्रान्तराणि 6 श्रीआदिचरित्रं स्थविरावली७, सामाचारी मिथ्यादुष्कृतिः८, श्रीकालिकाचार्यकथा९ (नव व्याख्यानानि) इति कल्पसमर्थनम् // संवत् 1983 | विक्रमार्के पोषशुक्ल 13 त्रयोदश्यां पुण्यपत्तने रत्नपुरीनिवासिरामलालसनुना ऋषभचन्द्रेणालेखि / / शुभं भवतु / / श्री / / RNERSIPAHISAPPIRL: ObamahARIRAMA DAHANIDPaamaANIMATEDPADDA ॥इति श्रीकल्पसमर्थनं समाप्तम्॥ 52 / / For Private And Personal Use Only