Page #1
--------------------------------------------------------------------------
________________
श्रीकृष्णमुनिशिष्य-श्रीजयसिंहसूरिविरचितं
सविवरणं धर्मोपदेशमालाप्रकरणम्
Page #2
--------------------------------------------------------------------------
________________
नवीनसंस्करणप्रेरकः पंन्यास श्रीवज्रसेनविजयमहाराजः गणिवर्य श्रीनयभद्रविजयमहाराजः
नवीनसंस्करणसम्पादिका साध्वी चन्दनबालाश्री
Page #3
--------------------------------------------------------------------------
________________
श्रीकृष्णमुनिशिष्य - श्रीजयसिंहसूरिविरचितं [ प्राकृतभाषामय ]
धर्मोपदेशमाला - सविवरणम्
• सम्पादकः ०
पण्डित श्रीलालचन्द्र भगवानदास गान्धी
नवीनसंस्करणसम्पादिका •
•
परमपूज्यव्याख्यानवाचस्पति आचार्य भगवन्तश्रीमद्विजयरामचन्द्रसूरीश्वाणां साम्राज्यवर्ती परमपूज्यप्रवर्तिनी श्ररोहिताश्रीजीमहराजस्य शिष्यरत्ना च साध्वी चन्दनबालाश्री
• पूर्वप्रकाशकः • सिंघी जैनशास्त्र शिक्षापीठ भारतीय विद्याभवन
बम्बई
• नवीनसंस्करणप्रकाशकः •
भद्रंकर प्रकाशन
अहमदाबाद
Page #4
--------------------------------------------------------------------------
________________
ग्रन्थनाम
: धर्मोपदेशमाला-सविवरणम् विवरणकार : परमपूज्याचार्यवर्यजयकीर्तिसूरिमहाराजः सम्पादक
: पण्डित श्रीलालचन्द्र भगवानदास गान्धी नवीनसंस्करणसम्पादिका : साध्वी चन्दनबालाश्री पूर्वप्रकाशक
: सिंघी जैनशास्त्र विद्यापीठ-भारतीय विद्याभवन
नवीनसंस्करणप्रकाशक : भद्रंकर प्रकाशन-अहमदाबाद पूर्वसंस्करण
: वि.सं. २००५, इ.स. १९४९ नवीनसंस्करण : वि.सं. २०६६, इ.स. २०१०
मूल्य
:
रु.३००-००
पत्र
: ५६+३४४ : BHADRANKAR PRAKASHAN, 2010
र प्राप्तिस्थान
अहमदाबाद
अहमदाबाद
: भद्रंकर प्रकाशन
४९/१, महालक्ष्मी सोसायटी, शाहीबाग, अहमदाबाद-३८०००४
फोन : ०७९-२२८६०७८५ : सरस्वती पुस्तक भंडार
हाथीखाना, रतनपोल, अहमदाबाद-३८०००१
फोन : ०७९-२५३५६६९२ : विरति ग्राफिक्स, अहमदाबाद
फोन : ०७९-२२६८४०३२ तेजस प्रिन्टर्स, अहमदाबाद फोन : ०७९-२२१७२२७१ (मो.) ९८२५३४७६२०
अक्षरांकन
मुद्रक
Page #5
--------------------------------------------------------------------------
________________
| શ્રુતભક્તિ-અનુમોદના
લાભાર્થી
પરમપૂજ્ય, પરમોપકારી, સુવિશાલગચ્છાધિપતિ, વ્યાખ્યાનવાચસ્પતિ પૂજ્યપાદ આચાર્યભગવંતશ્રીમદ્વિજય રામચંદ્રસૂરીશ્વરજી મહારાજસાહેબનાશિષ્યરત્ન અધ્યાત્મયોગી પૂજ્યપાદ પંન્યાસપ્રવર શ્રીભદ્રંકરવિજયજી મહારાજસાહેબના શિષ્યરત્ન હાલારદેશે સદ્ધર્મરક્ષકપૂજ્યપાદ આચાર્યભગવંત શ્રીમદ્વિજય કુંદકુંદસૂરીશ્વરજી મહારાજસાહેબના શિષ્યરત્ન વર્ધમાનતપોનિધિ ૧૦૦+૬૯ઓળીના આરાધકપૂજ્યપાદ ગણિવર્યશ્રીનયભદ્રવિજયમહારાજસાહેબનાસદુપદેશથી શ્રીરાજપુર-ડીસાશ્વેતાંબરમૂર્તિપૂજકતપગચ્છ જૈનસંઘ
રાજપુર-ડીસા (ઉ.ગુ.) આ ગ્રંથ પ્રકાશનનો જ્ઞાનદ્રવ્યમાંથી સંપૂર્ણ લાભ લીધેલ છે.
આપે કરેલી શ્રુતભક્તિની અમો હાર્દિક અનુમોદના કરીએ છીએ અને ભવિષ્યમાં પણ આપ ઉત્તરોત્તર ઉત્તમકક્ષાની શ્રુતભક્તિ કરતાં રહો એવી શુભેચ્છા પાઠવીએ છીએ.
લિ. ભદ્રંકર પ્રકાશન
Page #6
--------------------------------------------------------------------------
________________
[विवरणरचना-समय-राज्य-स्थलादि] संकछराण नवहि सएहिं पण्णरसवासअहिएहिं। भद्दवयसुद्धपंचमिबुहवारे साइरिक्खम्मि ॥ सिरिभोजदेवरज्जे पवट्टमाणम्मि जणमणाणंदे । नागउरजिणायतणे समाणियं विवरणं एयं ॥ विवरणकरणा कुसलं जं किंचि समज्जियं मए तेण । भव्वा लहंतु मोक्खं क्य इ)णा सह सासयं सोक्खं ॥ इय जयपयडकण्हमुणिसीसजयसिंहसूरिणा रइयं । धम्मोवएसमालाविवरणमिह विमलगुणकलियं ॥
[धर्मोपदेशमालाविवरणे]
Page #7
--------------------------------------------------------------------------
________________
પ્રકાશકીય
પૂર્વના મહાપુરુષોએ પ્રાથમિકકક્ષાના સાધુ, સાધ્વી, શ્રાવક અને શ્રાવિકા એમ ચતુર્વિધ જૈનસંઘને નિયમિત ભણવા-સ્વાધ્યાય કરવા માટે જે કેટલાક સામાન્ય ઉપદેશાત્મક પ્રકરણગ્રંથોની રચના કરેલ છે તેમાંનો પ્રસ્તુત “ધર્મોપદેશમાલા'પ્રકરણ પણ એક પ્રમુખ ગ્રંથ છે.
પરમપૂજયકૃણમુન્સિા શિષ્ય પરમપૂજય, આચાર્યભગવંત શ્રીજયસિંહસૂરિમહારાજ રચિત પ્રાકૃતભાષામય“ધર્મોપદેશમાલાવિવરણ” ગુ થા સિંઘી જૈનશાસ્ત્ર શિક્ષાપીઠ-ભારતીય વિદ્યાભવનમુંબઈથી ગ્રંથાંક-૨૮ તરીકે પ્રથમવૃત્તિ વિ.સં. ૨૦૦૫, ઈ. સ. ૧૯૪૯માં પ્રકાશિત થયેલ છે. પ્રથમવૃત્તિનું સંપાદન કાર્ય પંડિત ઐલાલચંદ્ર ભગવાનદાસ ગાંધીએ કરેલ છે. તેઓએ પ્રાચ્યવિદ્યામંદિર-વડોદરમાં જૈનપંડિત તરીકે અનેક ગ્રંથોના સંશોધન-સંપાદન આદિ કરીને વિદ્વદ્વર્ગમાં યોગ્ય ખ્યાતિ મેળવી છે.
પ્રસ્તુત “ધર્મોપદેશમાલાવિવરણ'ગ્રંથની પ્રથમવૃત્તિ અપ્રાપ્યપ્રાય: બનતા આવા ઉપદેશાત્મકપ્રકરણ ગ્રંથોનું પુનઃ સંપાદન થઈને નવીનસંસ્કરણ પ્રકાશિત થાય તો વર્તમાનમાં ચતુર્વિધસંઘને ભણવા-સ્વાધ્યાય કરવા માટે પૂર્વના મહાપુરુષો રચિત ગ્રંથો ઉપયોગી બને અને પૂર્વના મહાપુરુષો રચિત શ્રતનો વારસો જળવાઈ રહે, એ ભાવનાથી અમારા ઉપકારી પરમપૂજ્ય સુવિશાલગચ્છાધિપતિ, આચાર્યભગવંત શ્રીમદ્વિજયરામચંદ્રસૂરીશ્વરજીમહારાજના શિષ્યરત્ન અધ્યાત્મયોગી, પરમપૂજ્ય પંન્યાસપ્રવર શ્રીમદ્રકવિજયજી ગણિવર્યશ્રીના શિષ્યરત્ન હાલારના હીરલા, પરમપૂજય આચાર્યભગવંત શ્રીમદ્વિજયકુંદકુંદસૂરીશ્વરજીમહારાજના શિષ્યરત્ન પરમપૂજ્ય પંન્યાસપ્રવર શ્રધનવિજયજીમહારાજની શુભ પ્રેરણાથી પરમપૂજ્ય વ્યાખ્યાનવાચસ્પતિ આચાર્યભગવંત શ્રીમદ્વિજયરામચંદ્રસૂરીશ્વરજી મહારાજ્ઞા સામ્રાજયવર્તી તથા પ્રશાંતમૂર્તિ પ્રવર્તિની પૂજયસાધ્વીવર્યા શ્રટોહિતાશ્રીઅહારાજના
Page #8
--------------------------------------------------------------------------
________________
શિષ્યરત્ના વિદુષી સાધ્વી શ્રશ્ચંદનબાલાશ્રીજીમહારાજેનવીનસંસ્કરણનું સંપાદન કરેલ છે અને અમારી સંસ્થાને તેના પ્રકાશનનો લાભ આપેલ છે, તે બદલ અમારી સંસ્થા તેમનો ખૂબ ખૂબ આભાર માને છે.
પ્રસ્તુત સવિવરણધર્મોપદેશમાલાપ્રકરણગ્રંથને પ્રકાશિત કરવા માટે પરમપૂજ્ય આચાર્યભગવંત શ્રીમદ્વિજયરામચંદ્રસૂરીશ્વરજીમહારાજના સામ્રાજ્યવર્તી પરમપૂજ્ય હાલારદેશે સદ્ધર્મરક્ષક, આચાર્યભગવંત શ્રીમદ્વિજયકુંદકુંદસૂરીશ્વરજી મહારાના શિષ્યરત્ન વદ્ધમાન તપોનિધિ, પરમપૂજ્ય ગણિવર્ય શ્રીજયભદ્રવિજયજીમહારાજે રાજપુર-ડીસાજૈન શ્વેતાંબરમૂર્તિપૂજક સંઘને પ્રેરણા કરતાંરાજપુર-ડીસાશ્રીસંઘતરફથી આ ગ્રંથના પ્રકાશન કાર્ય માટે સંઘના જ્ઞાનદ્રવ્યમાંથી સંપૂર્ણ લાભ લેવામાં આવ્યો છે, તે બદલ અમે પૂજયગણિવર્યશ્રતો તથા રાજપુર-ડીસાશ્રીસંઘનો ખૂબ ખૂબ આભાર માનીએ છીએ.
અમે આ ગ્રંથપ્રકાશનના સોનેરી અવસરે ગ્રંથકાર પૂજય આચાર્યભગવંતશ્રીત, પ્રથમવૃત્તિ પ્રકાશિત કરનાર શ્રસિંઘી જૈનશાસ્ત્ર શિક્ષાપીતો, પ્રથમવૃત્તિનાસંપાદકશ્રી તથા શ્રીકોબાકેલાસસાગરજ્ઞાનભંડામાંથી અમને આ ગ્રંથની મુદ્રિત પ્રથમવૃત્તિ પ્રાપ્ત થઈ તેઓશ્રીનો તથા નવીનસંસ્કરણના સંપાદિકાસાધ્વીશ્રતો કૃતજ્ઞભાવે ખૂબ ખૂબ આભાર માનીએ
છીએ.
અક્ષરમુદ્રાંકન કાર્ય માટેવિરતિ ગ્રાફિક્સાળાઅખિલેશ મિશ્રાને સુંદર કાર્ય કરી આપેલ છે અને પ્રીન્ટીંગના કામ માટેતેજસ પ્રીન્ટસ્તાળાજસભાઈએ ખંતપૂર્વક સુંદર કાર્ય કરી આપેલ છે. તે બદલ તેમનો ખૂબ ખૂબ આભાર માનીએ છીએ.
પ્રાંતે આવા ઉત્તમ ઉપદેશાત્મકગ્રંથના વાંચન મનન અને નિદિધ્યાસન દ્વારા આત્માને જાગૃત કરીને પરમપદને પામનારા બનીએ !!
– ભદ્રંકર પ્રકાશન
mala-t.pm5 2nd proof
Page #9
--------------------------------------------------------------------------
________________
ધર્મોપદેશમાલાવિવરણ” એક ઉપદેશાત્મકગ્રંથ !!
માળામાં સામાન્ય રીતે ૧૦૮ મણકા, રત્નો અથવા પુષ્પો હોવાની માન્યતા છે, પરંતુ આધર્મોપદેશમાલામૂળ ગ્રંથમાં પ્રાકૃત ૯૮ ગાથા જ મળે છે. આ ગ્રંથની પાછળથી રચાયેલી બીજી જે વિવરણ-વૃત્તિઓના અંતમાં ૪ ગાથા અધિક મળે છે, તે પ્રક્ષિત જણાય છે.
આજથી એક હજાર અને એકસો વર્ષો પૂર્વે વિ.સં. ૯૧૫માં પરમપૂજયકૃષ્ણમુનિ શિષ્યરત્નશ્રુતદેવીના પરમ પ્રસાદને પ્રાપ્ત કરનાર પરમપૂજ્ય આચાર્યભગવંતશ્રીજયસિંહસૂરિમહારાજ જેવા મહાનસમર્થધર્મોપદેશકધર્માચાર્યનાવિવરણથી વિભૂષિત ઉપદેશાત્મક શૈલીનો આધર્મોપદેશમાલાવિવરણ ગ્રંથ અનેક વિદ્વજનોના ચિત્તનું અનેક પ્રકાર આકર્ષણ કરનાર બન્યો છે.
આ ધર્મોપદેશમાલાવિવરણ ગ્રંથ પરમપૂજય કૃષ્ણમુનિા શિષ્યરત્ન પરમપૂજ્ય આચાર્યભગવંત જયસિંહસૂરિમહારાજે પરમપૂજય ધર્મદાસગણિવર્યશ્રીની “ઉપદેશમાલાના અનુકરણરૂપે બનાવેલ છે, એ આ ગ્રંથની રચના જોતાં સ્પષ્ટ જણાય છે. કારણ કે આમાં સૂચવેલા ઉપદેશો અને તેમની પુષ્ટિ માટે ઉલ્લેખેલાં કથાનકોનો મોટો ભાગ, એ ‘ઉપદેશમાલાના જ આધારે ગ્રથિત કરવામાં આવ્યો છે ‘ઉપદેશમાલામી ઉપદેશાત્મક ઉક્તિઓ વધારે વિસ્તૃત અને વધારે વૈવિધ્ય ભરેલી છે, ત્યારે પ્રસ્તુત “ધર્મોપદેશમાલાની રચના સંક્ષિપ્ત અને સૂચનાત્મક રૂપ છે ગ્રંથકારશ્રીએ ૯૮ ગાથાના આ લઘુપ્રકરણમાં ભિન્ન ભિન્ન ઉપદેશોની સૂચક ૧૫૮ જેટલી કથાઓની નામાવલિ ગ્રથિત કરી દીધેલી છે.
પ્રસ્તુત ગ્રંથ ધર્મોપદેશમાલાવિવરણની પ્રથમવૃત્તિ સિંઘી જૈનશાસ્ત્ર શિક્ષાપીઠ” ભારતીય વિદ્યાભવનમુંબઈથી ગ્રંથાંક-૨૮ તરીકે પ્રકાશિત થયેલ છે અને તે પ્રથમવૃત્તિનું સંપાદનકાર્ય “ભારતીય વિદ્યાભવનના સુપ્રસિદ્ધ આચાર્ય શ્રજિનવિજયજીની પ્રેરણાથી પ્રાચ્યવિદ્યાભવને વડોદરાના પંડિત શ્રી લાલચંદ્રભગવાનદાસ ગાંધીએ કરેલ છે. ગ્રંથપ્રકાશનનું સર્વ શ્રેયઃ તેઓ સર્વેના ફાળે જાય છે. આમ છતાં પ્રસ્તુત “ધર્મોપદેશમાલા
Page #10
--------------------------------------------------------------------------
________________
વિવરણ' ગ્રંથની પ્રથમવૃત્તિ અપ્રાપ્ય બનતાં પૂર્વના મહાપુરુષો રચિત આવો ઉત્તમ શ્રુતનો વારસો જળવાઈ રહે એવી ભાવના સતત મનમાં ઉદ્ભવતી રહે છે અને એ ભાવનાને સાકાર કરવા માટે શ્રતોપાસિકા સાધ્વી શ્રશ્ચંદનબાલાશ્રીને પ્રેરણા કરતાં તેમના સંપૂર્ણ સહયોગથી આ નવીનસંસ્કરણ તૈયાર કરવામાં આવેલ છે અને આ નવીનસંસ્કરણ ‘ભદ્રકર પ્રકાશનથી પ્રકાશિત થઈ રહેલ છે તે મારા માટે અતિ આનંદનો વિષય બનેલ છે. હૃતોપાસિકા સાધ્વી ચંદનબાલાશ્રી પોતાની નાદુરસ્ત રહેતી તબીયતમાં પણ શ્રુતપ્રેમના કારણે મૃતભક્તિમાં લયલીન રહીને નિઃસ્વાર્થભાવે સ્વસ્વાધ્યાયના ઉદ્દેશથી શ્રુતભક્તિ કરી રહેલ છે તેની અનુમોદના સહજ થઈ જાય તેવું છે.
પ્રસ્તુતગ્રંથના પ્રકાશનકાર્ય માટે મારા લઘુગુરુભ્રાતા વર્ધમાનતપોનિધિ ગણિવર્ય શ્રHથમ વિજ્યજીએ રાજપુર-ડીસા શ્રીસંઘને પ્રેરણા કરી અને તેમની પ્રેરણાને ઝીલીને રાજપુર-ડીસા શ્રીસંઘે આ ગ્રંથપ્રકાશનનો સંપૂર્ણ આર્થિક લાભ લીધેલ છે તે શ્રીસંઘની શ્રત પ્રત્યેની પરમોચ્ચ ભક્તિ સૂચવે છે. અન્ય પણ શ્રીસંઘો આવા આદર્શ આલંબનને ઝીલીને શ્રીસંઘના જ્ઞાનદ્રવ્યનો પૂર્વના મહાપુરુષો રચિત ગ્રંથના સંશોધન-સંપાદનકાર્યમાં સદુપયોગ કરે તો અનેક પ્રાચીન ગ્રંથોના જીર્ણોદ્ધારનું કાર્ય સુંદર – સુલભ બની શકે તેવું છે.
પ્રાંત અંતરની એક જ શુભભાવના વ્યક્ત કરું છું કે પૂર્વના મહાપુરુષો રચિત આવા ઉત્તમ ઉપદેશાત્મક ગ્રંથનું વાંચન-સ્વાધ્યાય વગેરે કરીને અંતરાત્માને મૈત્યાદિભાવોથી ભાવિત કરીને રાગ-દ્વેષનો ક્ષય કરીને પરમાત્મસ્વરૂપને પ્રગટ કરવા માટે પુરુષાર્થ કરીએ અને પરમાત્મસ્વરૂપને પ્રાપ્ત કરીને અષ્ટકર્મનો સંપૂર્ણ ક્ષય કરીને હું અને સૌ કોઈ લઘુકર્મી ભવ્યાત્માઓ શાશ્વત સિદ્ધસ્વરૂપના ભોક્તા બનીએ એ જ શુભકામના !!
- પંન્યાસ વજસેનવિજય
mala-t.pm5 2nd proof
Page #11
--------------------------------------------------------------------------
________________
धर्मोपदेशमाला-प्रास्ताविक वक्तव्य
जैन पूर्वाचार्योए प्राथमिक कक्षाना साधु, साध्वी, श्रावक अने श्राविका-एम चतुर्विध जैन संघने नियमित भणवा-गुणवा माटे जे केटलाक सामान्य उपदेशात्मक प्रकरण ग्रन्थोनी रचना करी छे तेमांनो प्रस्तुत धर्मोपदेशमाला' प्रकरण पण एक प्रमुख ग्रन्थ छे.
ए प्रकारनां प्रकरणोमां सौथी मुख्य अने सौथी प्राचीन प्रकरण ग्रन्थ तेधर्मदास गणीनो बनावेलो 'उपदेशमाला' नामनो छे जेनी मूळ ५४१ प्राकृत गाथाओ छे. बहु ज प्राचीन समयथी लईने वर्तमान समय सुधीमां, ए प्रकरण, पठन-गुणन जैन श्रद्धालु वर्गमां व्यापकरूपे थतुं आव्युं छे. श्वेताम्बर संघना सर्व प्राचीन संप्रदायोमा ए प्रकरण ग्रन्थनी विशिष्ट प्रकारनी प्रतिष्ठा मनाती आवी छे अने आगमिक ग्रन्थोना जेटली ज श्रद्धाथी एनो स्वाध्याय करवानो प्रचार चाल्यो आव्यो छे.
ए ग्रन्थना कर्ता धर्मदास गणी क्यारे थया तेनो चोक्कस निर्णय करवा माटेनां पुरतां प्रमाणो हजी ज्ञात नथी थयां. ए ग्रन्थना केटलाक व्याख्याकारोए तो, तेमने खास भगवान् महावीर स्वामिना ज एक हस्त-दीक्षित शिष्य तरीके उल्लेख्या छे अने ए रीते ए प्रकरणनी रचना महावीर स्वामीना समयमां ज थएली होवानी मान्यता प्रकट करी छे, परंतु ऐतिहासिक दृष्टिए तेम ज प्राकृत भाषाना स्वरूपना तुलनात्मक अवलोकन विगेरेनी दृष्टिए, ए ग्रन्थ तेटलो प्राचीन तो सिद्ध नथी थतो. कारण के एमां भगवान् महावीरना निर्वाण बाद केटलाय सैका पछी थएला आर्य वज्र आदि आचार्योनो पण प्रकटरूपे उल्लेख थएलो मळे छे. तेथी इतिहासज्ञोनी दृष्टिए ए ग्रन्थ, विक्रमना ४ था-५ मा शतक दरम्यान के तेथी य पछीना एकाद सैकामां रचाएलो सिद्ध थाय छे. ए समय गमे ते होय, परंतु भूतकाळना १२००-१४०० जेटला वर्षोथी तो निश्चित रूपे धर्मदासगणीनी ए कृति श्वेतांबर संघमां बहुमान्य थएली छे, एटली वस्तु सुस्पष्ट छे.
ए'उपदेशमालामा सामान्य प्रकारे सर्वकक्षाना जैन संघने जीवनमा आचरवा अने अनुसरवा योग्य ज्ञान, ध्यान, तप, संयम, क्षमा, दया, विनय, विवेक, अनुकंपा, अपरिग्रह, निर्ममता, निर्लोभता, अप्रमाद अने अनासक्ति-इत्यादि इत्यादि विविध प्रकारना आत्मविशुद्धि
Page #12
--------------------------------------------------------------------------
________________
अने आध्यात्मिक उन्नति करनारा गुणोनो बहु ज सरल अने सुबोध रीते परंतु असकारक अने आदेशात्मकरूपे, सुन्दर उपदेश आपवामां आव्यो छे. प्रायः नवदीक्षित साधु-साध्वीओ अने स्थूलव्रतधारी श्रावक-श्राविकाओ माटे ए प्रकारणने कंठस्थ करवानी अथवा तो नियमित रीते एनुं वाचन करवानी परंपरा बहु जूना कालथी जैन समाजमां चाली आवे छे. ग्रंथकारे पोते पण एना अन्त भागमां कडं छे के "आ उपदेशमालाने जे मनुष्य भणे छे, सांभळे छे अथवा हृदयमां धारण करे छे ते मनुष्य, पोताना आत्महितने जाणी शके छे अने ते जाणीने सुखदायक (मार्ग) आचरी शके छे."
उवएसमालमेयं जो पढइ सुणइ कुणइ वि हियए ।
सो जाणइ अप्पहियं, नाऊण सहुं समायरइ ।५३६॥ तेम ज ए ग्रन्थना महत्त्वनुं वर्णन करतां ग्रंथकार पोते ज कहे छे के-आ उपदेशमाला रूप ग्रन्थकृति, एना वक्ता अने श्रोतावर्गने शान्ति करनारी, वृद्धि करनारी, कल्याण करनारी, सुमंगल करनारी, तेम ज निर्वाण फल आपनारी छे.
संतिकरी वुड्किरी कल्लाणकरी सुमंगलकरी य ।
होइ कहगस्स परिसाए तह य निव्वाणफलदाई ।५४१॥ आ रीते ग्रन्थकारे पोते ज ए प्रकरण ग्रन्थना पठन तेम ज श्रवण, विशिष्ट माहात्म्य बतावेलुं होवाथी, तेम ज एमां निबद्ध करेला विविध प्रकारना प्रकीर्ण उपदेशात्मक वचनोनी हृदयंगमताथी, श्रद्धाशील मुमुक्षु जनने ए ग्रन्थ बहु ज हितोपदेशक अने सुमार्गप्रेरक लागतो रह्यो छे अने तेथी ज एना पठन-पाठननो सतत प्रचार चाल्यो आव्यो छे.
ए ग्रन्थनी आवी सुप्रसिद्धि अने समादरता जोई, एना अनुकरणरूपे ए पछीना अन्यान्य आचार्योए पण, ए शैलीना अने ए ज प्रकारना, केटलाय नवा नवा उपदेशात्मक प्रकरण ग्रन्थोनी रचना करी छे, जे मां हरिभद्रसूरम "उपदेशपदप्रकरण', जयसिंहसूसी प्रस्तुत 'धर्मोपदेशमाला',तेम ज मलधारी हेमचन्द्रसूति त 'पुष्पमाला' आदि अनेक कृतिओ गणावी शकाय तेम छे.
जयसिंहसूएि आ कृ ति मुख्यपणे धर्मदासगणीनी उक्त उपदेशमालाना अनुकरणरूपे ज बनावी छे एनी रचना जोतां स्पष्ट जणाय छे. कारण के एमां सूचवेला उपदेशो अने तेमनी पुष्टिमाटे उल्लेखेलां कथानकोनो मोटो भाग, एउपदेशमालमा ज आधारे ग्रथित करवामां आव्यो छे . उपदेशमालमी उपदेशात्मक उक्तिओ वधारे विस्तृत अने वधारे वैविध्य भरेली छे त्यारे प्रस्तुत धर्मोपदेशमालमी रचना संक्षिप्त अने सूचनात्मक रूप छे. ग्रन्थकारनो उद्देश उपदेशात्मक कथननी उक्तिओ करतां तदुपदेशसूचक कथानकोनी नामावलि सूचववानो विशेष देखाय छे, अने तेथी तेमणे ९८ गाथाना आ लघु प्रकरणमां, भिन्न भिन्न उपदेशोनी सूचक १५८ जेटली कथाओनी
mala-t.pm5 2nd proof
Page #13
--------------------------------------------------------------------------
________________
नामावलि ग्रथित करी दीधेली छे. त्यारेधर्मदासगणीनीउपदेशमालाजे ५४१ गाथा जेटली बृहत् कृति छे, तेमां लगभग ७० जेटली ज कथाओनो उल्लेख करवामां आव्यो छे. ___ ग्रन्थकारे पोतानी प्रस्तुत नूतन कृतिनी रचना करवा पूर्वे, धर्मदास गणीनी उक्त 'उपदेशमाला' उपर विस्तृत विवरण कर्यु हतुं जेनो उल्लेख अनेक ठेकाणे आमां करवामां आव्यो छे अने जे जे कथाओ उक्त विवरणमां तेमणे विस्तृत रूपे ग्रथित करी छे तेनी पुनरुक्ति आ विवरणमां न करतां ते विवरणमांथी ज ते ते कथाओ जाणी लेवानी भलामण करी छ. पन्दरमा सैकामां पाटण, खंभात, भरूच, देवपत्तन विगेरे स्थानोनां प्रसिद्ध ज्ञानभण्डारोनुं अवलोकन करी, कोई संशोधक विद्वाने 'बृहट्टिप्पनिका' नामनी जे एक बहु ज उपयोगी अने प्रमाणभूत प्राचीन जैन ग्रन्थोनी 'सूचि' बनावी छे, तेमां पण ए विवरणनी एटले के एमनी 'उपदेशमालावत्तिनी नोंध लेवामां आवी छे, अने तेनी रचनासाल पण तेमां नोंधी छे. ते अनुसारे सं. ९१३मां एटले के प्रस्तुत धर्मोपदेशमालाविवरफी समाप्ति पूर्वे, बे वर्ष उपर, तेनी रचना करी हती. ए वृत्ति अद्यापि मारा जोवामां आवी नथी. संभव छे के जेम ग्रन्थकारे प्रस्तुत विवरणनी अन्ते लांबी प्रशस्ति लखीने पोतानां स्थान, समय गुरुकुल आदिनो योग्य परिचय आप्यो छे, तेम ए वृत्ति = विवरणमां पण आप्यो होय अने एमां ग्रन्थकार विषे कोई विशेष ऐतिहासिक ज्ञातव्य पण नोंधाएलुं होय. विद्वानोए ए वृत्तिनी शोध करवी जोईए अने उपलब्ध थाय तो तेने पण प्रकाशमां मूकवानी प्रवृत्ति करवी जोईए.
ग्रंथकारे पोतानी जे एक अन्य विशिष्ट रचनानो पण उल्लेख, प्रस्तुत विवरणनी प्रशस्तिमां करेलो छे ते पूर्णरूपमां मारा जोवामां नथी आवी परंतु तेनो अल्प एवो त्रुटित भाग मारा जोवामां आव्यो छे. ए रचना ते नेमिनाहचरियं' छे .
ग्रन्थकार कहे छे के-'ज्यां सुधी आ जगत्मा द्वीप, समुद्र, कुलपर्वत, चन्द्र, सूर्य अने स्वर्गना देवो विद्यमान रहे त्यां सुधी आ विवरण पण, नेमिचरितनी जेम प्रसार पामतुं रहो. (प्रशस्ति गाथा २७ पृ. ३०९) मने लागे छे के ग्रन्थकारनी रचनाओमां ए नेमिचरियं'कदाच सौथी मोटी अने महत्त्वनी कृति हशे. जेसलमेरना भंडारमां, ए ग्रन्थनी ताडपत्रनी प्रतिनां थोडांक त्रुटक पानां मारा जोवामां आव्यां जेमां एक पार्नु ग्रन्थना अन्तभागवाळु पण दृष्टि गोचर थो हतुं.
ए पानामां ग्रंथनी अन्तप्रशस्तिनो केटलोक पाठ मने उपलब्ध थयो छे जे आ नीचेनी पंक्तिओमां आपवामां आवे छे.
१. जुओ, पृष्ठ ११२, १२२, १३८, १५०, १७१, १७४, १७७ आदि उपर करेला उल्लेखो. २. जुओ, जैन साहित्य संशोधक, प्रथमभाग, द्वितीय अंक, सूचिपृष्ठ ६..
mala-t.pm5 2nd proof
Page #14
--------------------------------------------------------------------------
________________
१४
(२) .....णेमिकहासंगेणं दसारहलिकेसवाइयाणं पि । चरियमिणं परिकहियं विमलगुण...(पं. २) (३) ....एत्त समप्पइ एयं तिहुयणगुरुणो अरिटुणेमिस्स । राइमइए तहा णवभवसुहसंगयं चरियं
॥ छ । सिरिवद्धमाणतित्थे पवड्डमाणम्मि जणियजयहरिसे । तियसासुरविज्जाहरणरिंद
[देविंद ?]णयचलणो ॥ णामे ण....(पं.३) (४) .....जंबुणामु त्ति सीसो वोच्छिण्णाइं अत्थमि एयाणि ॥
मणपरमोहिपुलाए आहारगखवगउसमे कप्पे । संजमतिअ केवलि सिज्झा[णा]य जंबुम्मि वोच्छिणा ।। तस्स वि पभवायरिओ तस्स वि सेज्जंभवो महासत्तो । संजाओ वर....
(पं.४) (५) ....सीसो परिमुणियतत्तभावत्थो । जो सुअदाणकएणं सेविज्जइ साहुभमरेहिं ।
तिविहं सामायारिं आयरमाणो तहा पगासेन्तो । अह जखमयहरो त्ति अ सीसो से आसि
गुणरासी ॥ तस्स वि तिव्वतव्वाण....(पं.५) (६) .....तेयजंतुणासिअणाणाविहदुरियसंघाओ ।
आमोसहि विप्पोसहि जल्लोसहि विविहलद्धिसंपण्णो । जिणकप्पियाण चरिअं दुसमाकाले
वि पयंडतो ॥ सीसो अहेसि गुणरयणभूसिओ भविअ.....(पं.६) (७) ....सिरिमं जयसिंहसूरिणामेणं । मंदमइणा वि रइयं एवं सिरिणेमिणो चरियं ।
सिरिणेमिणाहचरिअं काऊण जम्मज्जिअं मए पुण्णं । संपावउ भवि....(पं. ७)
दुर्भाग्ये ए पानानो डाबी बाजुएथी लगभग एक तृतीयांश करतां वधारे भाग तुटी गएलो होवाथी, प्रशस्तिगत पाठ खंडित रूपमा ज मेळवी शकायो छे. ए जे छेलं पत्र जोवामां आव्यु छे तेनो पत्रांक २३८नो छे. पत्रनी लंबाई लगभग २६-२७ इंच जेटली होवाथी तेम ज दरेक पृष्ठ उपर ६-७ पंक्तिओ लखेली होवाथी, लगभग बारेक हजार श्लोक = ग्रन्थाग्र जेटलो ए ग्रन्थ मोटो हशे, एम अनुमान करी शकाय छे.
उक्त बृहट्टिप्पनिकामां ए चरितनी नोंध लेवामां नथी आवी, तेथी ते सूचीकारने तेणे अवलोकेला कोई पण प्रसिद्ध भंडारमा एनी प्रति उपलब्ध थई नहिं होय. परंतु तपास करतां कोई भंडारमा ए ग्रंथ कदाच मळी पण आवे, तेथी विद्वानोए ए विषे खास लक्ष्य राखवा जेतुं छे.
ग्रंथकारना विषयमां, प्रस्तुत ग्रंथनी प्रशस्तिमांथी जे काई परिचयात्मक हकीकत उपलब्ध थाय छे ते विषे, संपादक विद्वाने, पोतानी प्रस्तावनामां, यथायोग्य विवेचन कर्यु छे, तेथी वाचकोने ते विषेनी योग्य माहिती एमांथी मळी रहेशे.
mala-t.pm5 2nd proof
Page #15
--------------------------------------------------------------------------
________________
प्रस्तुत ग्रन्थ जैन कथाओना संग्रहनी दृष्टिए एक प्राचीन अने प्रमुख कृतिओमांनो एक छे. एमां कहेली कथाओमा समावेश करवामां आवेलां विविध वर्णनोनी धार्मिक, व्यावहारिक, सामाजिक आदि दृष्टिए जे उपयोगिता अने विशिष्टता छे तेनो पण केटलोक निर्देश संपादक पण्डितजीए पोतानी प्रस्तावनामां योग्यरीते को छ ज. जैन कथासाहित्य, लक्ष्य शुं छे अने तेनुं महत्त्व कई दृष्टिए रहेलुं छे ?-ते विषे में मारा केटलाक विचारो, इत:पूर्व, प्रस्तुत ग्रन्थमालामां प्रकट थएला जिनेश्वरसूरिकृत कथाकोशप्रकरण',महेश्वरसूरिरचित 'ज्ञानपञ्चमी कथा' तथा उदयप्रभसूरिकृत धर्माभ्युदयमहाकाव्यनी 'प्रास्ताविक-वक्तव्यो'मां आलेख्या छे, तेथी ते विषे अहीं हवे विशेष कहेवा जेवू रहेतुं नथी.
ग्रन्थना संपादक पं. श्रस्नालचन्दजी न वछ मयना-तेमां य खास करीने प्राकृत, संस्कृत अने भाषा साहित्यना-प्रौढ पंक्तिना विद्वान् छे. आज सुधीमां एमणे प्राकृत, संस्कृत, अपभ्रंश, प्राचीन गूजराती आदि अनेक ग्रन्थोनुं संशोधन-संपादन आदि करीने विद्वद्वर्गमां योग्य ख्याति मेळवी छे. प्रस्तुत ग्रन्थनी प्राचीन प्रतिओ प्रायः अशुद्ध अने अपभ्रष्ट पाठबाहुल्यवाळी उपलब्ध थाय छे, तेथी जुदी जुदी ३-४ प्रतोनो आधार मेळवी ते परथी यथाशक्य शुद्ध पाठोद्धार करवामां पण्डितजीए जे विशिष्ट श्रम लीधो छे ते बदल एमने मारा अभिनन्दन छे.
प्रस्तुत ग्रन्थ उपर जे बीजी बे मोटी वृत्तिओ रचाएली छे अने जेमनो परिचय पण्डितजीए पोतानी प्रस्तावनामां आपेलो छे तेमने पण प्रसिद्धिमां मूकवानी दृष्टिए ग्रन्थमाळा तरफथी, तेमनी प्रेसकॉपिओ विगेरे थई रही छे, परंतु तेमनी प्रसिद्धि तो भाविना हाथनी वस्तु छे. आजे तो प्रस्तुत मूळ कृतिने ज वाचकोने समर्पित करी सन्तुष्ट थवा इच्छु छु.
ग्रन्थकारे पोते, ग्रन्थान्तमां एवी अभिलाषा प्रकट करी छे के-'प्रस्तुत विवरणनी रचना करवाथी जे कांई कुशल कर्म में प्राप्त कर्यु होय तेना वडे, कविनी अर्थात् कर्तानी साथे ज भव्यजनो पण ज्यां शाश्वत सुख, रहेलुं छे एवं मोक्ष प्राप्त करो.' हुं पण अन्ते तेमना ज शब्दोमां, मात्र 'विवरणनी रचना'ने बदले 'विवरणनी प्रसिद्धि' आटला फेरफार साथे, ए ज उच्च अभिलाषा प्रकटी करी विरमुं छु.
पसिद्धिकरणा कुसलं जं किंचि समज्जियं मए तेण ।
भव्वा लहंतु मोक्खं कइणा सह सासयं सोक्खं ॥ अक्षय तृतीया, सं. २००५ [दिनांक १, मई, ४९] सिंघी जैन शास्त्र शिक्षापीठ
-जिनविजयमुनि भारतीय विद्याभवन, बंबई
२
.
Page #16
--------------------------------------------------------------------------
Page #17
--------------------------------------------------------------------------
Page #18
--------------------------------------------------------------------------
Page #19
--------------------------------------------------------------------------
________________
प्रस्तावना
पुण्यश्लोकस्व० श्रीमान् बाबू बहादुर सिंहजी सिंघीना स्तुत्य स्मारकस्वरूप सिंघी जैन ग्रन्थमालामा धम्मोवएसमाला (धर्मोपदेशमाला) जेवू प्रशंसनीय प्राचीन प्राकृत ग्रन्थ-रत्न अत्युपयोगी विवरण साथे जे प्रकाशमां आवे छे, एमां 'भारतीय विद्याभवनना सुप्रसिद्ध आचार्य श्रजिनविजयजीी प्रेरणा मुख्य निमित्तभूत छे । आ श्रेष्ठ ग्रन्थ- सम्पादन-कार्य तेओए आजथी लगभग साडाचार वर्षो पहेलां मने सोंपेलुं, ते बीजी बीजी प्रवृत्तियोमांथी अवकाश मेळवीने, प्राचीन प्रतियोना आधारे, आवश्यक पाठान्तरोनी योजना साथे, शक्य परिश्रमथी यथामति संशोधित करेल, आ उत्तम ग्रन्थ, मुद्रणालय आदिनी अनुकूलताए हालमां प्रथम प्रकाशमां आवे छे, ए आनन्द-जनक घटना छ ।
[ग्रन्थनी विशिष्टता]
आजथी एक हजार अने एकसो वर्षों पूर्वे थई गयेला, श्रुतदेवसा परम प्रसादने प्राप्त करनार जयसिंहसूरिजेवा महान् समर्थ धर्मोपदेशक धर्माचार्यना विवरणथी विभूषित थयेलो विद्वत्ताभर्यो आ विशिष्ट ग्रन्थ विद्वज्जनोना चित्तनुं अनेक प्रकारे आकर्षण करशे, एवी अम्हने श्रद्धा छ ।
विविध दृष्टिथी अवलोकन करनारा प्राच्यविद्या-प्रेमीओ आ ग्रन्थना पठन-पाठनपरिशीलनथी परम प्रमोद पामशे, आ एक ज ग्रन्थमांथी विविध विषयो, विज्ञान मेळवी शकशे ।
आ ग्रन्थ, प्राकृतभाषामय होई, प्राकृतभाषाना विशारदोने अने अभ्यासीओने, तथा प्राकृत साहित्यना रसिक पाठकोने प्रबल प्रोत्साहन आपे, ए स्वाभाविक छ ।
प्रशस्त पाठ्य गद्यमय मनोहर प्राकृत ग्रन्थनी गवेषणा करनारने आ ग्रन्थनी प्राप्तिथी अधिक प्रसन्नता थवा सम्भव छ । सुप्रसिद्ध महाकवि बाणभट्टनी कादम्बरी आदिनी संस्कृत गद्यच्छटा जेवी प्राकृत गद्यच्छटा आमां अनेक स्थले जोवा मळशे ।
Page #20
--------------------------------------------------------------------------
________________
२०
गद्य-पद्यमयी प्राकृत चम्पूकथा जोवा चाहनारने पण आ ग्रन्थ, बहुधा सन्तोष आपी शकशे । आ ग्रन्थना अवगाहनथी महाकाव्यनी महत्तानो पण अनुभव थशे ।
प्रसङ्गोचित संस्कृत, प्राकृत सुभाषितामृतनुं पान करवा चाहनारने आमांना सुमधुर सुभाषितो अनन्य आनन्द आपशे । आमां उद्धृत जणातां पद्योनी एक सूची अम्हे अहीं परिशिष्ट-१ [प्रस्तुत नवीनसंस्करणमा परिशिष्ट २-३] तरीके दर्शावी छे, ते ते पद्योनी प्राचीनता साथे लोक-प्रियता, शुद्धता अने पाठ-भिन्नता वगेरे विचारवामां उपयोगी थशे ।
काव्यशास्त्रथी विनोद पामता कविओने, तथा साहित्यरसिक साक्षरोने आ ग्रन्थनी रचना-शैली आनन्दप्रद थवा साथे चातुर्यभर्यु उच्च शिक्षण आपवा समर्थ थशे ।
भाषाविशारदो, अने भाषाशास्त्रा अभ्यासी संशोधकोने आ ग्रन्थ-द्वारा भाषाविषयक घणुं जाणवा-शीखवा जेवू मळी शके तेम छ । प्राकृत भाषानो संस्कृत भाषा साथे केवो गंभीर सम्बन्ध छ ? तथा देशी भाषाओ पर केटलो महान् उपकार छे ? प्राकृतभाषा- देशीभाषाओ साथे केटलुं साम्य छे ? प्राचीन प्राकृतभाषामांथी केटला विशाल प्रमाणमां शब्दो अने क्रियापदो ए ज रूपमा अथवा सहज फेरफार साथे आपणी वर्तमान प्राकृतभाषाओ (गूजराती, हिन्दी, मराठी, मारवाडी, माळवी, बंगाली आदि भाषाओ)मां अत्यंत प्राचीन समयथी, वंशपरम्पराथी उतरी आवेल छे ? आवो भाषाओनो घनिष्ठ सम्बन्ध समजवानी, तटस्थ अने तुलनात्मक दृष्टिथी विचारवानी तक तेमने आ ग्रन्थथी सारी रीते मळशे. व्युत्पत्ति, भाषा-शुद्धि आदिमां पण आथी अनुकूलता थशे.
१२७
१८०
१. नमूना तरीके अहीं हजार वर्ष पहेलाना आ प्राकृत ग्रन्थमा वपराएला, वर्तमानमां गूजराती वगेरे भाषामां वपराता थोडा समान शब्दो तरफ अम्हे लक्ष्य खेंचीए छीएप्राकृतशब्द गूजराती
पृष्ठ । कोइ (कोई)
६५, ७७, ८४ अज्ज (आज) ७५, ९१ | कसणिऊण (कसणीने)
२४० आवेज्जा (आवजे)
कोत्थलिया (कोथळी) आहीरी (आहीरण)
खोडिया (खोडी) उग्घाडेउ (उघाडो)
गुज्जरत्ता (गूजरात) उच्छोडे (छोडे)
गुलिया (गोळी) उच्छोडिओ (छोड्यो)
(घर) एकल्ला (एकला)
१६० चेल्लओ (चेलो) ८५, ११४, २५१ ओल्हवियव्वो (ओल्हववो)
छाण (छाण)
२७५ ओवराणयं (ओवारj)
जगडिज्जंत (जगडता-कलह करता) २५२ कहेयव्वो (कहेवो)
जाणिऊण (जाणीने) कवडिया (कोडी)
| जुवाणअ (जुवान) ४८, ६५, ८५, २४६, २७५
rmM
|घर
८१
२०९
१२६
९२
१४१
mala-t.pm5 2nd proof
Page #21
--------------------------------------------------------------------------
________________
२१
आ ग्रन्थमां कविए अटवीनुं वर्णन करतां मरहट्ठयभासा (मराठी-प्राकृत भाषा)ने, कामिनीने तथा अटवीने समान विशेषणोथी ललित पदसंचारवाळी, मदनने प्रकट करनारी तथा सुवर्ण रचनावाळी जणावी छे [पृ. ४]
आ प्राकृत ग्रन्थनी प्राचीन ताडपत्रीय प्रति वगेरेना पाठो प्रमाणे संयुक्त वर्णनी पूर्वना इकारने एकार तरीके, अने उकारने ओकार तरीके आ ग्रन्थमा राखवामां आवेल छे । वररुचिना प्राकृतप्रकाश (परि. १, सूत्र १२,२०) मांनां इत् एत् पिण्डसमेषुः' 'उत ओत् तुण्डरूपेषु' सूत्रो, तथा सिद्धहेमचन्द्र शब्दानुशासननां अ. ८, पा. १, सूत्र ८५ अने ११६'इत एद् वा' तथा ओत् संयोगे'आ पद्धतिनुं समर्थन करे छ ।
इतिहासा प्रेमीओने, अने संशोधकोने आ ग्रन्थमांथी केटली य जाणवा जेवी-नोंधवा जेवी माहिती मळी आवशे । सुट्ट ( सौराष्ट्र), लाड (लाट), गुज्जरत्ता (गूजरात)जे वा अनेक देशो सम्बन्धमां, बावई (द्वारका), भरुयच्छ (भृगुकच्छ) उज्जैणी (उज्जयणी),
१६१ ८०, ९१ १९७, २१६
२७४
| लाड
जोव्वण जोहार डाल पहाणपोत्ती तुज्झ नत्थि नाणयं नीसरिया
पडइ
३०४| विलग्गिऊण
७४
पल्लाण पुट्टलिया पुडओ पुडिया
(जोबन) (जुहार) (डाळ) (न्हावानी पोतडी) (तुज) (नथी) (नाj) (नीसर्या) (पडे) (पलाण) (पोटली) (पडो) (पडी, पुडी हिंदी) (पेट) (पोट्ट मराठी) (फाडीने) (बाप) (भाई) (भाउ मराठी) (मामो) (मामो)
८५, ८८ | लड्डुय (लाडवो) २१४ | लहइ
(लहे) १५३
(लाड) १४२ लिंडिया (लिंडी) ९० वद्धाविओ (वधाव्यो) ६८ वहू
(वहु) २७९ | विट्टलिज्जिहिसि (वटलाईश) ६६ | विट्टलिओ (वटाळ्यो)
(वळगीने) वेगलावेसु (वेगळा कराव) संकल (सांकळ) सत्थ
(साथ) समारियं संभरियव्वो (संभारवो)
सवक्की (सावकी) १२८, २०७
(सासरो) ५८ सासू
(सासू) ७९ सियाला (सियाळ) १४८ | सुरह
(सोरठ) १५३ | हेट्ट
(समायु)
७९
२८२
पोट्ट फाडिऊण बप्प
२७८
| ससुरो
भाइ
२४७
भाउ
मामगो माउलग
१०, ६१ ६८, १४२
(हेठ)
mala-t.pm5 2nd proof
Page #22
--------------------------------------------------------------------------
________________
२२
महुरा (मथुरा), वसंतपुर, सोप्पारअ (नाला-सोपारा), हत्थकप्प (हाथप) आदि अनेक नगर-नगरीओना सम्बन्धमां, सत्तुंजय (शत्रुजय ) तीर्थ, उज्जत (उज्जयन्त-गिरनार) जे वा अनेक पर्वत-प्रदेशोना सम्बन्धमां करेला प्रासङ्गिक उल्लेखो इतिहासमां उपयोगी थशे । आइय( आदिकर मंडल ए ज पाछळथी प्रसिद्ध थयेल आइच्च( आदित्य मंडल, तथा कण्णकुज्ज (कन्नोज), पाडलिपुत्त( पाटलिपुत्र-पटना), पभास (प्रभास), पयाग (प्रयाग)तीर्थ आदि अनेक स्थलोनी उत्पत्तिनो इतिहास आमांथी जाणवा मळशे । प्राचीन तीर्थो, मन्दिरो, स्तूपो, जलकान्त मणि, धारा-जलयन्त्र, यन्त्रमय कपोत, गरुड, संरोहिणी मूली, शतसहस्र(लक्ष)पाक तेल, वगेरे सम्बन्धमां जाणवा योग्य अनेक हकीकतो जणाशे. श्वेताम्बर जैन साधुओ द्वारा आशीर्वाद तरीके उच्चरातो धर्मलाभ शब्द केटलो प्राचीन छ ? ते आमांना उल्लेखथी विचारी शकाशे । आ ग्रन्थमां आवेलां इतिहासोपयोगी विशिष्ट नामोनी एक सूची अम्हे अहीं परिशिष्ट (५) तरीके दर्शावी छे, ते, ते विषयना जिज्ञासु संशोधकोने अत्यन्त उपयोगी थशे, एवी आशा छे ।।
दान, शील, तप, भाव, अहिंसा, सत्य, संयम, शम, दम जेवा सर्वमान्य धार्मिक सदुपदेशोथी, अने तेने पुष्ट करनार, आराधन-विराधनथी शुभाशुभ फल दर्शावनार सुवर्णमय सरस सुवासित कथा-पुष्पोथी गुंथायेली आ मनोहर माला धर्मोपदेशक सज्जनोना कण्ठने सुशोभित करशे । धर्मोपदेश माटे आवा श्रेष्ठ साधननो सदुपयोग करवा तेओ प्रेराशे, पर्षदाओमां आना व्याख्यान आदिथी तेओ धर्मप्रचार करी सुयश मेळवी शकशे, धर्मोपदेशना कार्यमां आथी सफळता मेळवशे, एवो अम्हने विश्वास छ।
धर्मोपदेश श्रवण करनाराओने आथी धर्मनुं ज्ञान थशे, धर्मप्रेम वधशे, धर्म अने अधर्मनां फळो समजाशे, धर्ममार्गथी च्युत थता लोको धर्ममार्गमां स्थिर थशे, तेमने कर्तव्यो, अने अकर्तव्यो, विवेक-ज्ञान थशे, उन्मार्गमांथी तेओ सन्मार्ग तरफ वळशे । श्रोताओ आ ग्रन्थना व्याख्यान्त्रवणथी परम आह्लाद साथे पुरुषार्थोनुं परम ज्ञान मेळवशे । धार्मिक तत्त्वज्ञान साथे अनेक प्रकारचें सामाजिक, व्यावहारिक आवश्यक उपयोगी ज्ञान पण मेळवी शकशे, एवी आ ग्रन्थनी सङ्कलना छे । भाषान्तरप्रेमीओ आ ग्रन्थना भाषान्तरो माटे प्रेराशे, एम धार अयोग्य नथी ।
अलंकारशास्त्रा निषणातोने, अने विचक्षण अभ्यासीओने आमांना शब्दालंकारोथी अने अर्थालंकारोथी अलंकृत प्रसङ्गोचित विविध वर्णनो असाधारण विनोद साथे विविध चातुर्य आपशे । प्रेमपत्रिकाओ, अन्तरालाप-मध्योत्तरवाळा, बहिरालापवाळा, प्रश्नोत्तरो, संस्कृत, प्राकृत प्रश्नोना समसंस्कृतथी प्रत्युत्तर, पादपूति, वक्रोक्ति, व्याजोक्ति, श्लेषोक्ति, गूढोक्ति, अन्योक्ति, छेकोक्ति आदिनुं चातुर्य पण आ ग्रन्थमांथी मळी रहेशे ।
mala-t.pm5 2nd proof
Page #23
--------------------------------------------------------------------------
________________
२३
आ ग्रन्थमां प्रसङ्गे प्रसङ्गे जूदी जूदी शैलीथी करेलां भिन्न भिन्न देशोनां, अने नगरनगरीओनां, भिन्न भिन्न स्वभावनां नायक-नायिकाओनां, तीर्थस्थलो देवमन्दिरोनां, पर्वतो, गुफाओ अने अटवीओनां, उद्यानोनां अने विविध ऋतुओनां, पुष्करिणीओ (वावडीओ), सरिताओ, सागरो, सरोवरो आदि जलाशयोनां, जलक्रीडा, जलविहार आदिनां, जलचर, स्थलचर, खेचर आदि सचराचर सृष्टिनां, देशाटननां, समुद्रयात्रानां अने आकाशगमननां, यन्त्रमय कपोत, गरुडनां, सूर्योदय, सूर्यास्त आदिनां, देवलोकनां, देवोनां अने विद्याधरोनां नरकलोक अने श्मशान आदिनां, राजप्रासादो, राजसभाओ अने राजवैभवोनां, गुणवती गणिकाओनां, राधावेधनां, विवाहप्रसङ्गनां, वधूवरन, प्रसाधननां, संयोग-वियोगमय, सुखदुःखमय संसारना विचित्र रङ्गोना, मल्लविद्यानां चतुरंगी सेनानां अने युद्धोनां, शृङ्गार, वीर, करुण आदि रसोनां-इत्यादि नाना प्रकारनां वर्णनो अत्यन्त आकर्षक, विविध ज्ञान आपनारां अने महाकविनी असाधारण शक्तिने प्रकाशित करनारां छे ।
प्राचीन समयमा संगीतकला, नृत्यकला, चित्रकला, शिल्पकला, प्रसाधनकला, रजनकला, नाटक-प्रेक्षणककला उच्च प्रकारनी हती, प्राचीन समयमां चित्रसभा, लेखशाला, दानशालाओ हती-तेना सूचक प्रसङ्गो आमां जोवा-जाणवा मळे छे । तथा वैद्यक, ज्योतिष, सामुद्रिक, निमित्तज्ञान, शकुनशास्त्र, स्वप्नशास्त्र वगेरे संबंधना प्रासंगिक उल्लेखो पण आमां छे तांत्रिको, मांत्रिको, कापालिको तथा मायावी धूर्तो केवी जातना प्रपञ्चो करता हता, ते पण आमांथी समजवा मळे छ । विविध कला-कौशल्य दर्शावती, अनेक प्रकारनुं बुद्धिचातुर्य अने व्यवहारचातुर्य वधारती, विविध विषयोनुं ज्ञान आपती विस्तृत अने संक्षिप्त १५६ जेटली कथाओमां विवरणकारे बहु कुशलताथी विशाल ज्ञान आप्युं छे, बहु उपयोगी उच्च प्रकारचें शिक्षण आप्युं छे ।
ए कथाचरित्रोमां, भारतवर्षने पावन करी गयेला महापुरुषोनां, परमपूज्य सर्वज्ञ तीर्थंकरोनां, चक्रवर्तिओनां, वासुदेवोनां, बलदेवोनां, तथा प्रत्येकबुद्ध अनेक राजर्षिओनां पवित्र चरित्रो विशिष्ट शैलीथी दर्शाव्यां छे । गणधरोनां अने अन्य प्रभावक, तपस्वी, क्षमाश्रमणोनां, सन्त-सत्पुरुषोनां, तथा बीजा राजा-महाराजाओनां पण चरित्रो छ । सात वार नक्षत्री पृथ्वी करनार परशुराम, अने एकवीश वार नब्राह्मणी पृथ्वी करनार सुभमचक्रवर्ती जेवानां विचारवा योग्य बोधक चरित्रो पण आमां छे । अभयकुमार, रोहक, यौगंधरायण, चाणक्य जेवा बुद्धिनिधान राजमान्य मंत्रीओनां, सदगणोथी श्रेष्ठ श्रेष्ठीओनां, तथा उदार सार्थवाहो जेवा अनेक सज्जन-सद्गृहस्थोनां सरस चरित्रो आमां उत्तम शैलीथी वर्णन करेला मळे छे । ते साथे विरुद्ध स्वभाववाळा अने विपरीत आचरण करनारा अधम दुर्जनोनां दुष्ट चरित्रो पण परिहरवा योग्य तरीके प्रसङ्गानुसार समजाव्यां छे । चोरी, जारी, घोर हत्या आदि पापो करनारा अधम
mala-t.pm5 2nd proof
Page #24
--------------------------------------------------------------------------
________________
२४
अधर्मीओने पण अध्यात्ममार्गे वाळनार उद्धारक उपदेशोवाळां दृष्टान्तो पण आमां जोवाजाणवा मळशे ।
विशाल भारतने उज्ज्वल बनावी गयेली आर्य महिलाओनां, सुशील सन्नारीओनां, राजीमती जेवी राजकुमारीओनां, राजरमणीओनां, श्रमणीओनां, सती-महासतीओनां आदर्श पवित्र चरित्रो आ ग्रन्थमां सरस शैलीथी उत्तम प्रकारे दर्शाव्यां छे, ते आर्यावर्तनी पवित्र नीतिरीतिनो अने आर्योनी उच्च संस्कृतिनो सारो ख्याल आपे तेवां छे । एमांथी देशने अने समाजने उच्च प्रकारचं शिक्षण मळी शके तेम छ । पुरुषोने पवित्र मार्गे वाळनारी, पतनमांथी बचावी लेनारी श्रेष्ठ महिलाओनी पुण्यकथा अनन्य प्रेरणा आपशे । ते साथे बीजां केटलांक चतुराईभर्यां स्त्रीचरित्रो पण आमांथी जोवा-जाणवा मळशे, केटलीक अधम स्त्रीओनां निंद्य दुःसाहसोनी कथाओमांथी पण सुज्ञो सद्बोध मेळवी शकशे ।।
आ ग्रन्थमांनां धर्ममार्गमां लई जनार, नीतिमय पवित्र सन्मार्ग तरफ प्रेरनार, शान्तरसने पुष्ट करनार, नवरसमय कथानको, आजना नवलिकारसिक नवलकथाकारोने, तथा नवल-कथाप्रेमीओने प्राचीन कथाकारोनी विशिष्ट सरस शैलीनुं परिज्ञान करावशे, पाश्चात्य कथाओथी मुग्ध बनेलाओने भारतीय कथाओनी उत्तमता अने सरसतानो ख्याल करावशे । अत्यन्त प्राचीन समयनी लोकवार्ताओ, परम्पराथी वर्तमानमां उतरी आवी छे, ते आमांनी केटलीय कथाओने वर्तमानमा प्रचलित लोकवार्ताओ साथे सरखावी जोवाथी समजी शकाय तेम छ । देशपरदेशनी वार्ताओने, देशी भाषाओमां प्रचलित कथाओने, आवा प्राचीन प्राकृत साहित्यनी कथाओ साथे सरखाववाथी लोकवार्ता-वृत्तान्तोनां उंडां मूळो समजाशे । तुलनात्मक दृष्टिए अभ्यास करवा योग्य आ गहन छतां रसप्रद विषय छे । दृष्टान्त तरीके आमां दर्शावेली बुद्धिहीन मूर्ख गामडियानी कथा [पृ. २१४]ने 'मूरखो' वार्ता साथे सरखावी शकाय । सम्भव छे के आमांनी केटलीय सरस कथाओने नाटकोमा अने सीनेमानी फिल्मोमां उतारवा ते विषयना निष्णातो ललचाय, तेवी तेनी उत्तम सङ्कलना छ ।
विवरणकारे प्रारम्भमांश्रुतदेवखें मंगल स्मरण कर्यु छे, तेम प्रायः प्रत्येक विस्तृत कथाना अन्तमां पण तेनुं स्मरण करतां ते ते कथाने श्रुतने अनुसारे रचेली जणावी छे. 'श्रुत' शब्दवडे अहीं जैन आगम-सिद्धान्त प्रकारान्तरे अन्यत्र सूचवेल छे। जैन सिद्धान्तने अनन्य निष्ठ रही, श्रुतदेवीना सान्निध्यथी आ विवरणनी अने तदन्तर्गत कथाओनी पोते रचना करी छे–एवं कविए आमां सूचन कएँ छे । जैन आगमोमां जाणीती कथाओने कविए पोतानी सरस शैलीथी दर्शावी छ।
आगमोमां मुख्यतया आवश्यकविवरण, उत्तराध्ययन, ज्ञाताध्ययन, सूत्रकृतांग, दशवैकालिक, आचारकल्प, दशकल्प, व्यवहार आदि सूत्रोनो आधार लीधेलो जणाय छे, केटलेक स्थळे तेनो नामनिर्देश करेलो छे । गणिपिटक (द्वादशांगी), दृष्टिवाद, आत्मप्रवादपूर्व, सत्य
mala-t.pm5 2nd proof
Page #25
--------------------------------------------------------------------------
________________
प्रवादपूर्व, प्रथमानुयोग आदि प्राचीन श्रुतो, पण प्रासंगिक स्मरण कर्यु छ । ऋषिचरित, नेमिचरित, सनत्कुमारचरित, वुसदेवहिंडी आदिना पण उल्लेखो आमां छे । विशेष जाणवा माटे जेनो निर्देश अनेक वार करेलो छे, ते उपदेशमालाव्याख्यान (विवरण), तथा द्विमुनिचरित (प्रा.),आ विवरणकारनी अन्य रचनाओ जणाय छे । उपर्युक्त सर्व साहित्य, प्रायः प्राकृत छे अने श्वेताम्बर जैनागम साथे सम्बन्ध धरावे छे, तथा तेनी अविच्छिन्न परम्पराने, प्राचीनताने अने प्रामाणिकताने प्रकाशित करे छे । ग्रन्थकारे सुप्रसिद्ध श्वेताम्बर जैनाचार्य सिद्धसेनदिवाकरनो, वाचकमुख्य(उमास्वाति)नो, तथा अप्रसिद्ध वंदिकाचार्यनो निर्देश करी, तेमनी कृतियोमाथी अवतरणो दर्शाव्यां छे । जैनागम उपरान्त वेद, अक्षपाद, सुगत धर्मकीर्ति, कपिल, सांख्य, काणाद, भागवत आदि अन्य दर्शनोना मन्तव्योना अने रामायण, भारत, नीतिशास्त्र आदिना नाम-निर्देश साथे प्रासंगिक प्रकट उल्लेखो पण कर्या छ । आथी ग्रन्थकारनी बहुश्रुतता प्रकाशित थाय छे, जेनो लाभ समाजने आवी रीते आप्यो छे । __अहीं दर्शावेलाविषयानुक्रम जोवाथी आ ग्रन्थमांना विषयोनो, धर्मोपदेशोनो, तथा तेने अनुसरती कथाओनो सामान्य रीते ख्याल आवशे, अने यथायोग्य पठन-पाठन-परिशीलनथी ग्रन्थनी विशिष्टता सुज्ञोना लक्ष्यमां आवशे । ते साथे, विश्वमा सर्वत्र मैत्री विस्तारनार, अने शान्तिने स्थापनार, विश्व, कल्याण करनार, अहिंसालक्षण, सत्यप्रतिष्ठित जैनधर्म तेना तत्त्वज्ञानमय उत्तम सदुपदेशोथी विश्वधर्मनी वास्तविक प्रतिष्ठाने प्राप्त करे छे, तेवू समजाशे ।
भारतवर्षना प्रतिभाशाली सज्जनो अने परोपकारपरायण पवित्र जीवन गाळता धर्माचार्यो विश्वना विविध विषयो, केतुं विशाल ज्ञान धरावता हता? ते साथे पोताना विशिष्ट बुद्धिवैभवनो, प्राप्त थयेली शक्तिनो, अने पोताना अमूल्य समयनो सदुपयोग तेओ केवां प्रशंसनीय कार्योमां करता हता? ते आवा ग्रन्थ जोवा-जाणवाथी समजाशे । आवी ग्रन्थरचना जोवाजाणवाथी भारतीय श्रेष्ठ प्रतिभा प्रकाशमां आवशे, अने विचारक सुज्ञोना अन्तःकरणोमांथी शतशः सहज धन्यवादना उद्गारो प्रकट करावशे । वर्तमान धर्माचार्योने निज कर्तव्योनी उच्च प्रकारनी प्रेरणा आपशे ।
आवी श्रेष्ठ सरस कृति, आपणा प्रमादथी अने बेदरकारीथी अत्यार सुधी अन्धकारमा रही गई, प्रकाशमां न आवी शकी, एथी एना लाभथी आपणे वंचित रह्या-ए माटे आपणे सखेद शरमावू जोईए । एक हजार वर्षो उपरान्त लगभग एक सो वर्षों वीती जवा छतां सद्भाग्ये आ रचना सुरक्षित रही प्रजा-स्वातन्त्रयना वर्तमान युगमां, अभिनव गूजरात विश्वविद्यालयना प्रादुर्भाववाळा शुभ वातावरणमा प्रकाशमां आवे छे, एथी आपणे आनन्द मानीए । उत्तम धर्मोपदेशोनी आमाला,विद्वज्जनोना करकमलने, तथा कण्ठकमलने विभूषित करशे, एटलं ज नहि, सहृदयोनां हृदयकमलोने उल्लसित करवा पण समर्थ थशे-एवी आशा अस्थाने नथी।
mala-t.pm5 2nd proof
Page #26
--------------------------------------------------------------------------
________________
[विवरणकार जयसिंहसूरि ए ज मूलकार] मालामा सामान्य रीते १०८ मणका, रत्नो, किं वा पुष्पो होवानी मान्यता छे, परन्तु आ धर्मोपदेशमाला मूल ग्रन्थमां प्राकृत ९८ गाथा ज मळे छ । आ ग्रन्थनी पाछलथी रचाएली बीजी बे विवरणवृत्तियोना अन्तमा ४ गाथा अधिक मळे छे, ते प्रक्षिप्त जणाय छे । जयसिंहसूशि सं. ९१५ मां रचायेला ५७७८ श्लोकप्रमाण आ विवरणमां, ते गाथाओनो निर्देश के तेनी व्याख्या दर्शावेल नथी । मूल ग्रन्थकार कोण ? एन सूचन एमांथी मळतं नथी । जयसिंहसूएि मूलनुं कर्तृत्व पोतार्नु होवानुं स्पष्ट सूचव्यु नथी । आ विवरणना प्रारम्भमां'मङ्गलं च प्रदर्शयन् गाथाद्वयमाह प्रकरणकार:-एवी रीते उल्लेख करी मूल प्रकरण, कर्तृत्व अन्य- होय तेवी रीते तटस्थ सूचन कयुं छे, तेम छतां मूलमां आवता सुयदेवी, विमलगुण वगेरे सूचक शब्दो ने विवरणकार जयसिंहसूएि प्रायः प्रत्येक कथाना अन्तमा, अने गणधरस्तव, जिनेन्द्रजयशब्दकुसुममाला आदि प्रसङ्गोना अन्तमां पोताना अभिज्ञान तरीके सूचव्या छ। मूलनी प्रथमा गाथामां 'जयपडाय व्व' विशेषणमां युक्तिथी 'जय' नाम सूचित कर्यु जणाय छे? एथी विवरणकार जयसिंहसूरि ए ज मूल प्रकरणकार होय-एवं अनुमान
"सिज्झउ मज्झ विसुयदेवि! तुज्झ भरणाउ सुंदरा झत्ति । धम्मोवएसमाला विमलगुण जयाडाय व्व' || (मूलगाथा १) पृ. १. "सुयदेविासाएणं सुयाणुसारेण'-विवरणमां पृ. ९, ३३, ३८, ४२, ४५, ५७, ६४,
७३, ७४, ७५, ७९, ८०, ८३, ८५, ८६ वगेरे "नमिऊण महावीरं सुहसुयदेवीए गणहरे थुणिमो" । पृ. ३०५ "चरमसरीरा मोक्खं विमलगुणाणगरा दितु" । पृ. ३०६ "नमिऊण महावीरं सह सुयदेवीए...."पृ. ३०७ ।। 'विमलगुणं पढमाणो लहइ नरो सासयं ठाणं" || पृ. ३०७ "तस्स सुरमणुयसंथुयचलणट्ठियपंसुरेण असमेण । सीसावयवेण कयंजयसिंहयस्किामोणं ।। धम्मोवएसमालाविवरणाहियागमाणुसारेण । सुयदेविसाएणं विमलगुणं कुसुमदामं व ।। तसुयदेवीगुणिणो खमिऊण करितु सुसिलिटुं ।
जो सुयदेसिण्णेज्झविरइयं चिंतिऊण वाएइ" || पृ. ३०९ "इय जयायक्कण्हमुणितीस्जयसिंहसूरिणा रइयं ।
धम्मोवएसमालाविवरणमह विमलगुणकलियं" || पृ. ३१० २. हर्षपुरीयगच्छना विजयसिंहसूएि वि. सं. ११९१ वर्षमां रचेल प्राकृतकथामय धर्मोपदेशमालाविवरमा अन्तमां अधिक ४ गाथाओ आ प्रमाणे जोवामां आवे छे
जल पुढबिव्वयराईसरिसो चउव्विहो कोहो । फकाउमास्त्रच्छनावज्जीवाणुगामी य ॥१९॥
mala-t.pm5 2nd proof
Page #27
--------------------------------------------------------------------------
________________
२७
थाय छे । वि. सं. ११९१मां बीजा विवरणने रचनार विजयसिंहसूएि (मलधारी हेमचन्द्र - सूराि पट्टधरे) आ प्रथम विवरणमां आवेलां प्राकृत कथानकोने ज विस्तृत रच्यां होवा छतां, प्रस्तुत जयसिंहसूसा नामनो क्यांक निर्देश को जणातो नथी । तेमणे १४४७१ श्लोकप्रमाण विस्तीर्ण वृत्तिनो प्रारम्भ करतां मूलकारने 'शास्त्रकर्ता' 'प्रकरणकार' शब्दोथी सूचव्या छे, पण तेमनुं नाम त्यां दर्शाव्युं नथी । वि. सं. १३२० लगभगमां, आ ग्रन्थनी संस्कृतकथाओवाळी ६८०० श्लोकप्रमाण त्रीजी वृत्ति रचनारमुनिदेवसूएि (वादी देवसूराि अनुयायीए) प्रारंभमां पूर्व वृत्तिकार तरीके जयसिंहसू स्मरण कर्यु छे, पण मंगलगाथानी व्याख्या करतां मूलकारने नामनिर्देश विना 'प्रकरणकरणसूत्रधार' शब्दद्वारा सूचित कर्या छे. तेम छतां तेमनी वृत्तिना अन्तमा क्षेपक सूचवेली गथाओनी व्याख्या कर्या पछी, छेल्ली १०२ मी गाथा आपेली छे,
एमेव थम्भकेयणवत्थेसु परूवणा गईओ य । में मच्चंकारियां डम्जमंगू य आहरणा ॥१००॥ मइभे यापुव्वोग्गहसंसग्गीए यअभिनिवेसेण । चउहा खलु मिच्छत्तं साहूणमदंसणे अण )हवा ॥१०१॥ मइभेएणजमाली पुव्वोग्गहियम्मि हवइगोविंदो ।
संसग्गिसागभिक्खूगोट्ठामाहिलो अभिनिवेसे" ॥१०२॥ -मुनिराज हंसविजयजीना शास्त्रसंग्रहनी नं.६११ वाळीधर्मोपदेशमालाविवरणमी पोथीमां (पत्र २८७, २९०,
२९१)
१. वि. सं १३२० लगभगमां मुनिदेवसूरिए रचेल संस्कृतकथावाळी धर्मोपदेशमालावृत्तिा चतुर्थ प्रस्तावना प्रान्तमां प्रक्षिप्त ३ गाथाओनो अधिक पाठ तेनी व्याख्या साथे आ प्रमाणे मळे छे"अतःपुरंगाथात्रयं पूर्ववृत्तिकारेणक्षेपकत्वान्नादृतम्वयं तुनिशीथचूर्णेरनुसारेणब्याख्यास्यामः।
एमेव थंभकेयणवत्थेसु परूवणा गईओ य ।
मरुअयअच्चंकारियपंडु[ ज्ज ]मंगू य आहरणा ॥१९॥ निशीथचूर्णी प्रथमखण्डे दशमोद्देशके इयं गाथाऽस्ति । अस्या गाथायाः पूर्वं तत्र क्रोधस्य चातुर्विध्यं वर्णितमस्ति" । "अथ सर्वोपदेशसारं चतुर्विधमिथ्यात्वपरिहारं प्रस्तुवन्नाह
मइभेया पुव्वग्गहसंसग्गीए य अभिनिवेसे य । चउहा खलु मिच्छत्तं एगयरं संयं ज)मो जत्थ ॥१००॥ मइभेएण जमाली पुव्वग्गहियंमि हवइ गोविंदो ।
संसग्गि सागभिक्खू गुट्ठामाहिल अभिनिवेसे ॥१०१॥ ते पछी अन्तमा आवी गाथा छे
इय जयपायडकन्हमुणिसीसजयसिंहसूरिणा रइया ।
धम्मोवएसमाला कम्मक्खयमिच्छमाणेण" ॥१०२॥ - वडोदराना मुनिराज हंसविजयजीना शास्त्रसंग्रहनी नं. ४९६ वाळी सं. १९६६ वर्षमा लिखित प्रतिमां पत्र २३९-२४६.
mala-t.pm5 2nd proof
Page #28
--------------------------------------------------------------------------
________________
२८
सुगम जणावी जेनी व्याख्या आपी नथी, तेने क्षेपक न मानीए तो तेना आधारे आ धर्मोपदेशमालामूलप्रकरण)ने जगत्प्रसिद्ध कृष्ण्मुनिना शिष्य प्रस्तुत विवरणकारजयसिंह सूएि रचेली मानवी जोईए । ते गाथा आ प्रमाणे छे
"इय जयपायडकन्हमुणिसीसजयसिंहसूरिणा रड्या ।
धम्मोवएसमाला कम्मक्खयमिच्छमाणेण" ॥१०२॥ वडोदराना मुनिराज श्रीहंसविजयजीना शास्त्र-संग्रहनी नं. ४९६ ह.लि. प्रति पत्र २४६
धर्मोपदेशमालाप्रा.) मूलग्रन्थमां, पहेलां जणाव्या प्रमाणे प्रक्षिप्त २, ३, ४ गाथाओ जोडीने १००, १०१, १०३, १०४ संख्या पण प्राचीन पोथीओमां जोवामां आवे छे । प्राचीन समयमां आ ग्रन्थने पठन-पाठनादिमां महत्त्वनुं स्थान मळ्यु हतुं, तेम जणाय छे । जैन श्रमणो अने श्रमणीओ पोताना स्वाध्याय माटे धर्मदासगण्मिी उपदेशमाला वगेरे प्रकरणो साथे आ(मूल)ने पण लखावी राखता हता । विहारमा उपयोगमा लई शकाय, ते माटे नाना कदमां लखावता हता । ११ इंच थी १६ इंच सुधीनी लंबाई वाळी, अने १ थी २ इंच सुधीनी पहोळाईवाळी आवी २७ जेटली ताडपत्रीय पोथीओ धर्मोपदेशमाला साथे अन्य प्रकरणोना संग्रहनी प्रकरणपुस्तिकाओ अम्हे पाटणना जैनभंडारोमा रहेली जणावी छ । तेमां विक्रमनी तेरमी चौदमी सदीमां लखायेली पोथीओ छे । केटलीक पोथीओ जैन महिलाओए पण लखावेली छ। एमांनी एक सं. १२७९मां चन्द्रावतीमां मलयचन्द्रे लखेली छे, बीजी सं. १२९२मां भृगुकच्छ (भरूच)मां आसदेवीए लखावेली छे, त्रीजी सं. १३२६मां लखायेली सचित्र छे, अने चोथी सं. १३५४मा श्रीमालवंशी बाहडना आत्मज सा. रासलनी पुत्रिका मोहिणीए लखावेली छे [विशेष माटे जुओ 'पत्तनस्थ-प्राच्यजैनभांडागारीय-ग्रन्थसूची' १ भाग ताडपत्रीय, गायकवाड-प्राच्यग्रंथमाला नं. ७६, पृ. २२, २८४, २३, ३०९ वगेरे]
एवी रीते जेसलमेर(मारवाड)ना दुर्गना प्राचीन मोटा भंडारमा नं. २५नी प्रकरणपुस्तिका, जे १४२ आकारमा सं. १३४५मां लखायेली छे, तेमां पण आ मूल प्रकरण छे । जेसलमेर भांडागारीय-ग्रन्थसूची(गा. ओ. सिरीझ नं. २१, पृ. ५)मां अम्हे सूचवेल छ ।
प्रो. पीटर्सनना रिपोर्ट १, पृ. २५, ४७, ५५, ६४, ७०, ८२, ९१, ९३मां तथा रिपोर्ट ५, पृ. ८०मां जणाव्या प्रमाणे आ मूलप्रकरणनी प्रतियो खंभात वगेरेना जैन भंडारोमां पण छ । पी. रि. १, पृ. २५मां आ ज ग्रन्थना कर्ता- नामयशोदेवसूरिजणाव्युं छे, ते युक्त जणातुं नथी, तेनो आधारभूत उल्लेख त्यां दर्शाव्यो नथी । वडोदरा, छाणी, लींबडी, सूरत, बंगाल, पंजाब वगेरेना संग्रहोमां पण आ ग्रन्थनी प्रतियो जणाय छे ।
पी. रि. १, पृ. ४७, ५५, ६४, ७०मां मागधी जणावेल आ ग्रन्थना अंतमा १०४मी गाथा आ प्रमाणे छे
mala-t.pm5 2nd proof
Page #29
--------------------------------------------------------------------------
________________
"माला उवएसाणं एयं जो पढइ भावइ ई (ई, उ) कंठे ।
सो पावइ निव्वाणं अचिरेण विमाणवासं च" ॥१०४॥ प्रो. कीलहॉर्नना रिपोर्ट (वॉ. २, नं. ३८२) वगेरेमां पण आ ग्रन्थ- सूचन छ ।
[जयसिंहाचार्यनो परिचय ।] धर्मोपदेशमाला जेवा ९८ गाथाना लघुप्रकरणग्रन्थ- ५७७८ श्लोकप्रमाण आQ उत्तम विशिष्ट विवरण रचतांजयसिंमार्ये पोतानी अनेकदेशीय प्रौढ विद्वत्तानो, बहुश्रुततानो परिचय कराव्यो छे, परन्तु तेओए पोतानां जन्म, विद्याध्ययन, दीक्षा आदिथी भारतना कया शुभ प्रदेशने विभूषित कर्यो हतो ? कया ज्ञातिवंशने अलंकृत करी यशस्वी को हतो ? कया कुलने कीर्तिशालि कर्यु हतुं ? कयां भाग्यशाली मात-पिताने धन्यवादनां पात्र कर्यां हतां ? ए वगेरे सम्बन्धमां तेओए आ ग्रन्थमां कोई निर्देश कर्यो नथी, एथी ए सम्बन्धी आपणी जिज्ञासा पूर्ण थई शकती नथी । संसारथी विरक्त नि:स्पृह जैनाचार्यो पोतानी पूर्वावस्था गृहस्थावस्थाने, अथवा पोताना त्याग करेला सांसारिक सम्बन्धोने स्मरणमां लावी प्रकाशित करवानुं प्रायः पसंद करता नथी । आ प्रौढ ग्रन्थकारे पण एवा कोई आशयथी पोतानो एवा प्रकारनो परिचय आपवो उचित नहि मान्यो होय-एवं अनुमान थाय छे । एमना कोई अनुयायी भक्त शिष्ये अन्यत्र तेवो परिचय कराव्यो होय तो ते साधन अमने उपलब्ध थयुं नथी ।
सन्तोषनी वात छे के आ ग्रन्थकारे श्रमणावस्था साथे सम्बन्ध धरावतो पोतानो आवश्यक ऐतिहासिक परिचय आ ग्रन्थना अन्तमां कराव्यो छे । आ ग्रन्थमां [पृ. .........मां] प्रसङ्गानुसार 'जय' शब्दोथी अलंकृत, 'जिनवरेन्द्रोनी स्तुतिरूप जयशब्दकुसुममाला' रची ग्रन्थकारे २४ तीर्थंकरो प्रत्ये पोतानो भक्ति-भाव प्रकट कर्यो छे।
तथा ग्रन्थना अन्तमां ऋषभ वगेरे सर्व जिनेन्द्रोना गणधरो अने स्थविरो पढमाणुओग(प्रथमानुयोग)मां कहेला छे.' तेम सूचवी, एकैक गाथाद्वारा महावीरना समस्त शास्त्रार्थना पारगामी ११ गणधरोनो, देश, वंश, आयुष्य, मात-पितादि परिचय कराव्यो छे ।
ग्रन्थकारे उपर्युक्त तीर्थंकरावली अने गणधरावली जणाव्या पछी महावीरना तीर्थमां थई गयेला श्रतस्थविरोनी आवलीजाणवी छे । तेमां श्रुतरत्नना महासागर जेवा जम्बधी देववाचकसुधीमां थई गएला २४ श्रुतस्थविरोनुं स्मरण करी विनयथी तेमने नमन कर्यु छे, ते साथे वर्तमान कालमा विद्यमान अने भविष्य कालमा थनारा श्रुतस्थविरोने पण प्रणाम करतां ग्रन्थकारे पोतानी नम्रता-लघुता दर्शावी छ । प्रकारान्तरथी ते पूर्वजोना अनुयायी श्रुतस्थविर तरीके पोताने सूचित कर्या छ ।
ग्रन्थकारे अन्तमा ३१ गाथाओ द्वारा पोतानी गुरुपरम्परा दर्शावी, ग्रन्थरचना, समय, राज्यस्थलादि सम्बन्धि वक्तव्य कर्यु छे ।
mala-t.pm5 2nd proof
Page #30
--------------------------------------------------------------------------
________________
[विवरणकारनुं वक्तव्य] १. "वीरजिनथी प्रारम्भ करेली ए (उपर्युक्त) स्थविरावलीने पूर्वे थयेला मुनिओए कहेली छे देववाचके नन्दीसूत्रमा जणवी छे], शेष (बाकीना-पछीना बीजा स्थविरोनी) आवलीने हवे हुँ कहुं छु, ते तमे सांभळोदेववाचक तथा वटेश्वर
२. देववाचक [सं. ५१०] पछी अनेक सूरिओ थई गया पछी मिथ्यात्वरूपी अन्धकारने दूर करवामां सूर्य जेवा क्स( वटेश्वर) नामना क्षमाश्रमण थई गया । तत्त्वाचार्य अने यक्षमहत्तर
३. तेमना शिष्य तत्त्वाचार्य एवा नामथी सुप्रसिद्ध थया, जेमनो जश जगत्मां प्रकट थयो हतो, जे, पांच प्रकारना आचारो (१ ज्ञानाचार, २ दर्शनाचार, ३ चारित्राचार, ४ तप आचार अने ५ वीर्याचार)मां सारी रीते स्थित हता, जिनप्रवचनरूप गगनमां चन्द्र जेवा हता ।
४. तेमना प्रधान शिष्य पण तेवा, यक्षमहत्तर नामना थया, जेणे ख्यखट्टकूप खाटू)मां सुप्रसिद्ध जिनभवन स्थापित कराव्यु हतुं ।
कृष्ण मुनि
५. तेमना शिष्य कृष्णमुनि थया, जेओ तप-तेजना राशि होई दुःषमा कालना
१. शकाब्द ७०० = विक्रमसंवत् ८३५मां दाक्षिण्यचिह्न उद्द्योतनाचार्ये रचेली प्राकृत कुवलयमालकथामां पोताना पूर्वजो तरीके जे वटेश्वर, तत्त्वाचार्यअने यक्षवगेरेनो उल्लेख कर्यो छे, तेओ अने आमां जणावेल एवी समान नामवाळी व्यक्तियो एक ज छे के केम ? ए विचारणीय छ ।
नाभिनन्दनजनोद्धारशत्रुजकीर्थोद्धार) प्रबन्ध रचना उपके शाच्छना कक्कसूएि वि. सं. १३९३मां रचेला उपके शाच्छप्रबन्धमा जणावेल यक्षमहत्तर, कृष्णर्षि, तथा जयसिंहसूरि, अने अहीं जणावेल ते ते नामना आचार्यो एक होवानो संभव लागे छे । त्यां जणाव्या प्रमाणे तेमनो समय अधिक प्राचीन लागे छे, अने तेमनी मान्यता प्रमाणे तेओ उपकेशाच्छमां थएला पूर्वजो हता । अहीतत्त्ववार्य तरीके निर्देश छे, तेने त्यां नन्मूरि तरीके जणाव्या लागे छ । प्राकृततत्तमरिय, नन्नमरिय तरीके पण वंचाय, अने लेखको द्वारा समान अक्षरे लखाय छे-ए प्राचीन हस्तलिखित प्रतियो वांचनार विद्वानो समजी शके तेम छ ।खट्टकूप नगरनो, नागपुसो, तथा त्यांना जिनमन्दिसो उल्लेख उपर्युक्त उपकेशाच्छप्रबन्धमां पण आवे छे । श्रज्ञानसुन्दरजीहाल नामदेवगुप्तसूरिनी प्रेरणाथी सं. १९८७मां ते संस्कृत ग्रन्थनो हिन्दी अनुवाद में करी आप्यो हतो, ते साथे ते प्रकट थयो नथी, छतां तेमांनुं कथन जाणवा माटे अहीं आगळ दर्शाववामां आवे छे ।
विक्रमसंवत् ९१५मां रचेला आ ग्रन्थना अन्तमांकृष्णमुनिना शिष्य जयसिंझार्ये पोतानी गुरुपरम्परानो सम्बन्ध, भगवान् महावीरा गणधरो, श्रुतस्थविरोना क्रममां थएला देववाचक सन्दीसूकार) साथे जोड्यो
mala-t.pm5 2nd proof
Page #31
--------------------------------------------------------------------------
________________
छ । देववाचकी परम्परामां थएला उपर्युक्तयक्षमहत्तरअने कृष्ण मुनि वगेरेने ते पछी लगभग पांचसो वर्ष पछी थएलाऊकेश( उपकेश गच्छना आचार्यों पोतानी रत्नप्रभगुरुवाळी पूर्वज-परम्परामांऊकेशाच्छनी अग्र शाखामां थएला सूचवी केटलोक वृत्तान्त जणाव्यो छे, ते विचारणीय छ । वि. सं. १३९३मां कक्कसूएि संस्कृ तमां ऊकेशाच्छ सम्बन्धी प्रबन्धचरित्र ग्रन्थ रचेलो छे, तेनी रचना तेमणे ऐदम्पर्यथी जाणीने, अने चिरलिखित महापुस्तिकाओ जोईने पोताना मतिवैभव प्रमाणे करेली त्यां जणावी छे
"आसन्नूकेशगच्छे निखिलगणभृतो ये पुरा सप्रभावा, ऐदम्पर्याद् विदित्वा, चिरलिखितमहापुस्तिकाभ्योऽपि दृष्ट्वा । ग्रन्थे गच्छप्रबन्धे निजमतिविभवोन्मानतो निर्मितेऽस्मिन् प्रोचेऽहं तानशेषानपि न हि विदिता ये मया तेऽत्र नोक्ताः ॥७३२॥ श्रीविक्रमार्काद् दहनाङ्कवह्निशशङ्ख १३९३ ]संख्ये शरदि प्रवृत्ते । गच्छस्य सम्बन्धचरित्रमेतत् श्रीकक्कसूरी रचयाञ्चकार ॥७३४॥ श्रीपाश्र्वोत्पन्नरत्नप्रभगुरुनिबिडस्थूलमूलप्रबन्धः, कृष्णाद्यग्रशाखाततिपरिकरितः साधुसाकारपत्रः । सच्छायः कीर्तिपुष्पः शुभशतफलितः श्राद्धपक्ष्याश्रितो यः,
श्रीमानूकेशनामा स भुवि विजयतां कल्पशाखीव गच्छः" ॥७३५॥ उपर्युक्त प्रबन्धमां(श्लो. १८८थी २०५मां) जणाव्युं छे के-"त्यार पछी फरी पाछा बीजा यक्षदेवसूरि थया, ते विहार करता अनुक्रमे मुग्धपुरभू ढारा नामना श्रेष्ठ नगरमां आव्या हता । त्यां म्लेच्छोनो भय उत्पन्न थतां तेमणे वृत्तान्त जाणवा माटे शासनदेवीने मोकली हती, तेणीने म्लेच्छोना देवोए पकडी हती । तेओ आवीने निरन्तर कहेता हता के–'म्लेच्छो आपणा मन्दिरमा छे' तेमा वचननी प्रतीतिथी पूज्य, ते ज प्रमाणे जनोने कहेता हता । दैवयोगथी अकस्मात् म्लेच्छसैन्य आव्यु, त्यारे शासनदेवीए जल्दी आवीने कह्यु के-म्लेच्छो आव्या,....हे प्रभो ! हुं शुं करूं?, व्यन्तरो वडे पकडाई हती, हमणां ज मने छोडी छे, तो म्हारो शो दोष छे?, एम कहीने देवी गई, सूरि देवगृह(मन्दिर)मां गया, देवताऽवसर(देवसामग्री) आपीने तेमणे बे साधुओने मोकल्या । सूरिजी पोते पांचसो मुनिओ साथे कायोत्सर्ग(ध्यान)मां रह्या । एवी रीते रहेला केटलाक साधुओने [म्लेच्छोए] पकड्या, केटलाकने मार्या, बन्दी तरीके रहेल, म्लेच्छ थयेला एवा पण श्रावके सूरिजीने छोडाव्या, अने साथे पोताना पुरुषो आपीने तेमने सुखेथी खट्टा खाटू )फुसां पहोंचाड्या, कारण के मनुष्योनुं भाग्य जागतुं होय छे–
"दत्वा सह स्वपुरुषन्, खट्टकूपपुरे प्रभुम् ।
प्रापयच्च सुखेनैव भाग्यं जागर्ति यन्नृणाम्" ॥१९६॥ त्यां वसता श्रावकोए पोताना पुत्रो आप्या, ते ११ जणने पूज्ये दीक्षित कर्या । पूर्वोक्त बंने मुनिओ देवतावसर (देवसामग्री) लईने मळ्या । त्यांथी पूज्य, परिवार साथेआघाटनगरमां गया । त्यां पण श्रावकोए गच्छना उद्धार माटे पुत्रो आप्या, केटलाके संसारना वैराग्यथी पोतानी मेळे ज दीक्षा स्वीकारी । विक्रमथी एक (? आठ) सो ने कंइक अधिक काल गयो, त्यारे श्रेष्ठ चरित्रवाळा ते यक्षदेवाचार्य थया ।
mala-t.pm5 2nd proof
Page #32
--------------------------------------------------------------------------
________________
३२
"श्रीविक्रमादेक(?दष्ट )शत किंचिदभ्यधिके गते ।
तेऽजायन्त यक्षदेवाचार्या वर्यचरित्रिणः" ॥ जे मुनीश्वरे स्तम्भतीय(खंभात )पुसा संघे करावेल पार्श्व मन्दिरमा स्थाप्या हता. बहु परिवार थतां, कोई बुद्धिनिधि शिष्यने कक्कसूरि'नामथी पोताना पदमां गुरु (गच्छनायक) करीने ते स्वर्गे गया ।
ते कक्कसूरिना पट्ट पर, गुरुना गुणोथी आश्रीत सिद्धसूरि गुरु थया, तेमना यक्ष नामना शिष्य महत्तसदमा रह्या हता । तेओ चारित्रवंत होवा छतां पण शुभ परिणामनो विचार करीने, श्रावकोना अति आदरथी नियन्त्रित थइने प्राये खट्टकूपपुरमा रहेता हता, गुरु(गच्छनायक) स्थाप्या विना, सिद्धसूरि गुरु स्वर्ग जतां, सर्व प्रकारनी गच्छवाहकता यक्षमहत्तरकरता हता ।
"तत्पट्टेऽभूत सिद्धसूरिगुरुर्गुरुगुणाश्रयः । यक्षाभिख्यस्तस्य शिष्यो, महत्तरपदे स्थितः ॥२०३॥ स प्रायोऽभूत् खट्टकूपे, चारित्र्यपि विचिन्त्य च । शुभोदक श्रावकाणामत्यादरनियन्त्रितः ॥२०४॥ सिद्धसूरिगुरौ स्वर्गमस्थापितगुरौ गते ।
गच्छवाहकतां चक्रे, सर्वां यक्षमहत्तरः" ॥२०५।। "आ तरफमथुरापुरीमा नान नामना कोई सुबुद्धि, कोइ एक आरण्यक(वनवासी) गुरुनी पासे दीक्षा लइने सर्व सिद्धान्त भण्या हता, अने पुरीनी समीपना वनमा व्रतपालन करता हता, तेमने पहेलांऊकेशाणना नायकयक्षदेवे नन्नसूरिनामना आचार्य कर्या हता, तेमनी पासेकृष्ण नामनाविप्रे व्रत स्वीकार्यु हतुं । स्वल्प आयुष्यवाळा तेनन्नसूरि,बीजा भविकोने पण पोताना हाथे दीक्षा आपीने स्वर्गे गया । त्यार पछी उदार बुद्धिवाळा सुज्ञ कृष्णसाधु उत्थापना (उपस्थापना) वगेरे व्रतवृद्धि(विधि) माटेखट्टकूप खाटू) पुरमां गया हत॥ ते मणे वीरमन्दिरमा यक्षमहत्तरी पासे उपसम्पद् अने बंने प्रकारनी (ग्रहण, आसेवना) शिक्षा ग्रहण करी हती । महत्तर पण, पोताना आयुष्यना अन्तमा, गच्छनो समस्त भारकृष्ण ऋषि समर्पण करीने, अनशन करीने स्वर्गे गया ।
कृष्णऋषिएचकेश्वरी देवीनी वाणीथीचित्रकूटचित्तोड़पुरमा जइने कोइ शिष्यने भणाव्यो हतो, सर्व विद्यावाळा ते शिष्यने देवगुप्त नामथी गुरु (गच्छनायक) तरीके स्थापन कराव्या हता, ते पोतानी मेळे आदरपूर्वक गच्छवाहकपणानुं पालन करता हता।
देवगुप्त,गच्छना भारनो निर्वाह करता हता, ते समयमांकृष्णऋषि विहार करता एक वखतेनागपुसा गया हता । त्यां तेमनी धर्मदेशना सांभळीने नारायण श्रेष्ठी प्रतिबोध पाम्या हता...............एक वखते ए शेठे कृष्णऋषिने विज्ञप्ति करी के-'भगवन् ! तमारा आदेशथी आ पुरमा हुँजिमंदिर करावं.' '.....[सप्तक्षेत्री] जिने कहेली छे, तेमांजैकन्दिरना निर्माणनी मुख्यता छे' [उत्तम भेटणुं लइ ते त्यांना महाराजा पासे गया, तेनी प्रार्थनाना प्रत्युत्तरमा महाराजाए कह्यु के-]'पुरमा ज्यां तमने सुख थाय त्यां, रुचि प्रमाणे भूमिने ग्रहण करो, अने त्यां [देवमन्दिर] करावो, में ते भूमि तमने प्रसादथी अर्पण करी छे ।' ।
त्यार पछी ते शेठे सारायणे नागपुसा दुगंगढ-किल्ला)मांनी भूमिनी याचना करी, ते प्राप्त करीने, जल्दी त्यां आवीने तेणे देवमन्दिरनो प्रारम्भ कर्यो । थोडा दिवसोमां असाधारण जैनमन्दिर तैयार थतां, मूल
mala-t.pm5 2nd proof
Page #33
--------------------------------------------------------------------------
________________
बिम्ब करावीने तेणे कृष्णऋषिने विज्ञप्ति करी के–'हे प्रभो ! प्रतिष्ठा करो, जेथी आ(बिम्ब) जनो वडे पूजाय, तमारा मन्त्रोथी स्थापित संस्कारवाळा पाषाणो पण पूजाय छे.'
कृष्णऋषिए कह्यु के-"मारा पूज्य श्रदेवगुप्त्सूरिजीगूर्ज सूमिमां छे, तेमने तमे सत्वर बोलावो." त्यार पछी भक्तिमान् ते शेठे विज्ञप्ति साथे पुत्रने मोकली, गुरुजीने बोलावी श्रेष्ठ लग्नमां प्रतिष्ठा करावी हत त्यां ७२ गोष्ठी अने गोष्ठिको (व्यस्थापक वहीवटदार ट्रस्टीओ) पण ठराव्या हता. त्यारथीनागपुसां जैनधर्मर्नु साम्राज्य थयुं हतुं ।
कृष्णऋषिए सपादलक्ष(सवालक-राजपूताना)मां उत्कृष्ट तप कर्यु हतुं, जे जोईने सर्व जन माथु धुणावता हता । उपवासी ते तपस्वीएनागपुसी रैका गिरनार गिरि पर जइ, ने मिजिनने नमन करी, नियम प्रमाणे पूजीने क्षीरजलने प्राप्त करीने, दूध पर नजर नाखतां, गुडरिहा जइने ज भोजन, अने निर्वेदथीमथुरा पुरीए पहोंचीने पारणुं कर्यु हतुं ।
कृष्णसाधुए एक समयेदेवगुप्तीने विज्ञप्ति करी के-"अनुयोगने धरनार कोइ पण एक सूरि करो, सिद्धसूरिजी थया पछी घणां वर्षों सुधी गच्छ गुरु(गच्छनायक सूरि) थी शून्य रह्यो हतो, तेथी अन्य गच्छना सूरिओने में बहुधा प्रार्थना करीने आप पूज्यने पदसंगम कराव्यो हतो, तेथी मन्त्रने धरनार बीजा कोइ सूरि करवामां आवे, जेथी आम्नायवाळो सूरिमन्त्र गच्छमाथी जाय नहि" ।
ते कृष्णसाधु)नी विज्ञप्तिथी देवगुप्तीए त्यार पछी पोताना आदेशने करनारजयसिंहनामना सुबुद्धि विद्वान्ने मन्त्रना आधाररूप गुरु(गच्छनायक) कर्या हता । तेमना पट्ट परवीरदेव,अने तेमना पद परवासुदेव एवी रीते केटलांक वर्षो सुधी मन्त्राधार ए त्रण नामो थयां हतां । वि. वि." उपर्युक्त आशयने सूचवता श्लोको आ प्रमाणे छे
"इतश्च मथुरापुर्यां, कश्चिन्नानाऽभिधः सुधीः । कस्याप्यारण्कगुरोदीक्षामादाय पार्श्वतः ॥२०६॥ अधीतसर्वसिद्धान्तः, पुर्यासन्नवने व्रतम् । पलायन् यक्षदेवाख्यैरूकेशगणनायकैः ॥२०७॥ श्री नन्नसूरिनामाऽसावाचार्योऽस्ति कृतः पुराः । तस्य पार्वे कृष्णनामा, विप्रो व्रतमुपाददे ॥२०८॥त्रिभिर्विशेषकम् । अथ श्रीमान् नन्नसूरिविकानपरानपि । दीक्षयित्वा स्वहस्तेन, स्वल्पायुः स्वर्जगाम सः ॥२०९॥ तत उत्थापनामुख्यव्रतवृद्धि( विधि )कृते कृती । कृष्णसाधु:ष ख)ट्टकूपपुरेऽगच्छदतुच्छधीः ॥२१०॥ श्रीयक्षमहत्तराणां, पार्वे श्रीवीरमन्दिरे । उपसम्पदमादत्त, शिक्षां च द्विविधामपि ॥२११॥ महत्तथा( रो)ऽपि गच्छस्य, भारं कृष्णर्षयेऽखिलम् । वितीर्यानशनं कृत्वा स्वायुःप्रान्ते दिवं ययौ ॥२१२॥
mala-t.pm5 2nd proof
Page #34
--------------------------------------------------------------------------
________________
३४
ततः कृष्णर्षिणा...................देवचक्रेश्वरीगिरा । चित्रकूटपुरे गत्वा, विनेयः कोऽपि पाठितः ॥२१३॥ स सर्वविद्यः श्रीदेवगुप्ताख्यः स्थापितो गुरुः । स्वयं गच्छवाहकत्वं, पालयामास सादरः ॥२१४॥ श्रीदेवगुप्ते गच्छस्य, भारं निर्वाहयत्यथ । कृष्णर्षिः श्रीनागपुरे, विहरन्नन्यदा ययौ ॥२१५॥ तत्र नारायणः श्रेष्ठी, श्रुत्वा तद्धर्मदेशनाम् । प्रतिबुद्धः कु......... ................शतैः ॥२१६॥ व्यजिज्ञपदसौ जातु, कृष्णर्षि भगवन्नहम् । कारयामि त्वदादेशात्, पुरेऽस्मिन् जैनमन्दिरम् ॥२१७॥
.......जिनोदिता । विद्यते तत्र मुख्यत्वं, जैनमन्दिरनिर्मितेः ॥२१८॥ ततः श्रेष्ठी कन्य..
...............हा( दा )य सः ॥२१९॥ "यथारुचि गृहाण त्वं, भूमिं यत्र पुरे तव । सुखायते तत्र कुर्याः, प्रसादे ते कृता मया" ॥२२०॥ सोऽयाचत नागपुरे, दुर्गमध्ये क्षितिं ततः । लब्ध्वाऽऽगत्य द्रुतं तत्र, प्रारेभे देवमन्दिरम् ॥२२१॥ स्वल्परहोभिरतुले, निष्पन्ने जैनमन्दिरे । कारयित्वा मूलबिम्बं, स कृष्णर्षि व्यजिज्ञपत् ॥२२२॥ "प्रभो ! प्रतिष्ठा क्रियतां, यथेदं पूज्यते जनैः । त्वमन्त्राहितसंस्काराः, पूज्यन्ते दृषदोऽपि हि" ॥२२३॥ कृष्णर्षिः प्राह मे पूज्याः, श्रीदेवगुप्तसूरयः । सन्ति गूर्जरमेदिन्यां, तानाकारय सत्वरम् ॥२२४॥ ततः सुतं सविज्ञप्ति, प्रेषयित्वा स भक्तिमान् । गुरूनाकार्य सल्लग्ने, प्रतिष्ठां निरमापयत् ॥२२५॥ तत्र द्वासप्ततिं गोष्ठीर्गोष्ठिकानप्यचीकरत् । जैनधर्मस्य साम्राज्यं, ततो नागपुरेऽभवत् ॥२२६॥ सपादलक्षे कृष्णर्षिरुत्कृष्टं विदधे तपः । यन्निरीक्ष्य जनः सर्वो, विदधे मूर्धधूननम् ॥२२७॥
mala-t.pm5 2nd proof
Page #35
--------------------------------------------------------------------------
________________
श्रीमन्नागपुरादुपोषिततनुर्गत्वा गिरौ रैवते, नत्वा नेमिजिनं प्रपूज्य नियमं क्षीरार्णमासाद्य च । दुग्धे चक्षु निवेशतां गुडरिहा गत्वैव यो भोजनम्, निर्वेदान्मथुरां पुरीमधिगतः चक्रे ततः पारणम् ॥२२८॥ श्रीदेवगुप्ता अन्येद्युर्विज्ञप्ताः कृष्णसाधुना । अनुयोगधरः कोऽपि, सूरिरेको विधीयताम् ॥२२९॥ श्रीमतां सिद्धसूरीणां, व्यतीतानामनन्तरम् । गुरुशून्यो यथा गच्छो, बहुवर्षाण्यजायत ॥२३०॥ ततोऽन्यगच्छसूरीणां, बहुधाऽभ्यर्थनं मया । विधाय कारयामासे, पूज्यानां पदसङ्गमः ॥२३१॥ ततो मन्त्रधरः कोऽपि, सूरिरन्यो विधीयते । यथा गच्छात् सूरिमन्त्रो, गच्छत्याम्नायिको न हि ॥२३२॥ तद्विज्ञप्तेर्देवगुप्तैर्निजादेशकरस्ततः । मन्त्राधारगुरुश्चक्रे, जयसिंहाह्वयः सुधीः ॥२३३॥ तत्पट्टेऽभूद् वीरदेवो, वासुदेवोऽथ तत्पदे ।
मन्त्राधाराभिध एवं, तिस्रोऽभूवन् कियत्समाः" ॥२३४॥ 'भगवान् पार्श्वनाथ की परम्परा का इतिहास' जेवा विशाल ग्रन्थोना लेखक,उपके शाच्छना वर्तमान आचार्य श्रदि वगुप्तसूसिी (पूर्वनामज्ञानसुन्दरजमो अहीं आभार मानवो उचित छे, के जेमणे म्हारी प्रार्थनाथी तत्काल आ श्लोक सामग्री सं. १९८७मां म्हारा करेला हिन्दी अनुवाद साथे म्हने मोकलावी हती।
कृष्णर्षिगच्छ आ महामुनिकृष्णमा नामथी कृष्णर्षिगच्छ' प्रसिद्धिमां आवेल छे, जेमांना अनेक आचार्योए, अने विद्वान मुनिओए अनेक स्थळे जिनमन्दिर-मूर्तियोनी प्रतिष्ठा करी-करावेली जाणवामां आवी छे, तथा ग्रन्थरचनादि अनेक शुभ प्रवृत्ति करेली जणाय छे ।
___ वादविद्यामां सारंगनामना वादीने विरंग बनावनार, न्यायसारी टीका वगेरे रचनार अन्य जयसिंररिए वि. सं. १४२२मां रचेलाकुमारपालारित महाकाव्यमा पोताना पूर्वज तरीके उपर्युक्त कृष्णमुनि सम्बन्धमा उल्लेख कर्यो छे के "आर्य सुहस्तमा मुख्य शिष्य श्रीगुप्तसूथिी चारणलब्धिना कारणथी चारणाण प्रख्यात थयो, तेनी चोथी शाखा वज्रनागरी, विटप नामना बीजा कुलमां कृष्ण मुनिथया । जेओ अनहद लब्धियोना वासस्थानरूप हता, भक्तो-देवोथी वन्दन कराता प्रख्यात तपस्वी हता, कृपासागर हता । जेमणे मित्रमरणना दुःखथी व्रत स्वीकार्यु हतुं, जेमण दुःखे ग्रहण करी शकाय एवा अभिग्रहो ग्रहण कर्या हता, जेमणे सर्पोना झेरथी आकुल प्राणीओने पगना पाणीथी उज्जीवित कर्या हता, जेमणे प्रतिवर्ष ३४ पारणां कर्यां हतां, अनेक राजाओने प्रतिबोध आप्यो हतो, शमरूपी धनवाळाते कृष्णऋषि हर्ष माटे थाओ । ते मुनिराजे पहेलां नागपुसा पोताना वचनथी नारायणशेठ द्वारा उत्तम चैत्य (जिनमन्दिर) करावीने, तेमां वीरथी (?
mala-t.pm5 2nd proof
Page #36
--------------------------------------------------------------------------
________________
विक्रमथी) ९१७ वर्षमा आषाढ मासनी शुक्ल पंचमी तिथिए अन्तिम जिनमहावीरतीर्थंकर)नी प्रतिष्ठा करी हती, अनेबां भवगेरे ७२ गोष्ठिको(वहीवटदार ट्रस्टीओ)नी स्थापना करी हती । ते संस्कृत उल्लेख आ प्रमाणे छे
"तत्रासीदपसीमलब्धिवसतिर्वन्दारुवृन्दाकवातख्याततपाः कृपाजलनिधिः श्रीकृष्णनामा मुनिः । यो मित्रव्ययदुःखतो व्रतमधाद् योऽभिग्रहान् दुर्ग्रहान्, दधे व्यालविषाकुलान् पदजलैरुज्जीवयामास यः । प्रत्यब्दं चतुरुत्तरां व्यरचयद् यः पारणात्रिशतं स क्ष्मापालविबोधनः शमधनः कृष्णर्षिरास्तां मुदे ॥ श्रीमन्नागपुरे पुरा निजगिरा नारायणश्रेष्ठितो निर्माप्योत्तमचैत्यमन्तिमजिनं तत्र प्रतिष्ठाप्य च । श्रीवीरान्नवचन्द्रसप्त( ९१७ )शरदि श्वेतेषुतिथ्यां शुचौ बंभाद्यान् समतिष्ठपत् स मुनिराड् द्वासप्ततिं गौष्ठिकीन्" ॥
- कुमारपालारित महाकाव्य (प्रशस्ति श्लो. २-४) वीरसमय वीरांक प्रसिद्ध हम्मीसहाकाव्य अने रंभामंजरी नाटिका वगेरे रचनार राज-मान्य षड्भाषाविशारद महाकविनयचन्द्रसूरिवगेरे अनेक कविओ एमना गच्छमां थई गया ।
धर्कट ऊकेश्वंशमां थयेलामू लू नामना सुश्रावके पोतानी माताना श्रेय माटे ग्रहण करेलमहावीरचरित्र (त्रिषष्टि श. पु. च. पर्व १०), पोताना गुरु उपर्युक्त गच्छनानन्नसूरिद्वारा सं. १३६८मां कोलापुरमा सभा व्याख्यानमां वंचाव्युं हतुं. (विशेष माटे जुओ पाटणौनभंडार-ग्रन्थसूची (गा. ओ. सि. नं. ७६ ताडपत्रीय वॉ. १, पृ. ३२७-३२८)
वि. सं. १३९०मां हरिभद्रसूरी क्षेत्रसंग्रहणीनी वृत्ति रचनारप्रभानन्दसूरिविगेरेए पोताने उपर्युक्त गच्छना जणावेल छे. पीटर्सन रि. ३, पृ. २७६-२७७)
पृथ्वीचन्द्रसूमि पट्टविभूषण ए जप्रभानन्दसूमि सदुपदेशथी ओस्क शी सुचिंतिोत्रवाळा सोमसिंहा पुत्रोए पोतानी माता सोम्नीना श्रेय माटे त्रिषष्टिश. पु. चरित पर्व ८ मानी ताडपत्रीय प्रति सं. १३९१ मां ग्रहण करी हती, जेखंभातकाा शान्तिनाथानभंडारमा छ । ___आ ज गच्छना वा. जयकालमा शिष्य पूज्य देवसुन्दरे वि. सं. १४९९मां सरस्वतीमत्तनमां लखावेल वर्धमानविद्याकल्पजेसलमेसां होवानुं अम्हे जणाव्यु छे. (जुओ जेसलमेस्भंडार-ग्रन्थसूची गा. ओ. सि. २१, पृ. ५८)
उपके शशातीय(ओसवाळ) काकरीयाोत्रवाळा सं.सोढले करावेल चन्द्रप्रभवामीना बिम्बने सं. १५१७मां आ ज गच्छना नयचन्यूरिना पट्ट पर थएला जयसिंहसूएि प्रतिष्ठित कयु हतुं ।
आ सम्बन्धमा 'विक्रमनी नवमी सदीना प्रभावक जैन महात्मा कहा कृष्ण )मुनि' ए नामनो एक लेख सात वर्ष पहेलां अम्हे लख्यो हतो, जे अहम्मदावादथी प्रकट थता 'जैनसत्यप्रकाश' मासिकना सातमा वर्षना सं. १९९७ना दीपोत्सवी अंकमां पृ. १०७थी ११६मां प्रकाशित थयेल छ ।
mala-t.pm5 2nd proof
Page #37
--------------------------------------------------------------------------
________________
नरनाथो(दुष्ट राजाओ, मनुष्यो)ना मस्तकोने शूल उत्पन्न करनार अने भव्योरूपी अरविन्दोने विकस्वर करवामां सूर्य जेवा हता ।
६. जेणे भारतमां जिनवरोनी १ अवतरण (देवलोकमांथी च्यवी मातानी कुक्षिमां अवत), २ जन्म, ३ निष्क्रमण (प्रव्रज्या), ४ ज्ञान(केवलज्ञान), अने ५ निर्वाण (मोक्ष कल्याणक)नी भूमिओने संघ साथे बहु प्रकारे नमन कर्यु हतुं (तीर्थयात्राओ करी हती)
७. जिनकल्पी जेवा जे मुनिए एक मासना, बे मासना, त्रण मासना, चार मासना खमण (तप-उपवासो) कायक्लेश विना कर्या हता ।
८-९. भक्तिथी जेमनुं नाम ग्रहण करवाथी पुरुषो (मनुष्यो)नुं अनिष्ट कष्ट-संकट जल्दी नाश पामे छे, चाहे ते देवो, मनुष्यो के तिर्यंचोए करेलुं होय, ग्रहो, भूतो, रोगो, उपसर्गो, मारि(मरकी) के शत्रुए उत्पन्न करेलुं होय, अथवा चोरे, सर्प, मत्त राजाए, दुःस्वप्ने के अशकुने करेलुं होय, ते क्षय पामे छे, सूर्यनां किरणोथी गाढ अन्धकार भेदाय छे, तेमां विसंवाद क्यां छे ?
१०. मसाणनी भूमिओमां सर्व(आखी) रात सुमेरुनी जेम अडग उभा रहेता जे महात्मा देवो वगेरेना बहु प्रकारना उपसर्गो वडे पण चलायमान करी शकाया न हता ।
११. जेमणे भारतवर्षमां अज्ञानरूपी गाढ अंधकारमां पडेला मनुष्योने जिनवचनरूपी प्रदीप वडे सिद्धपुर(मोक्ष)नो मार्ग प्रकट कर्यो हतो (दर्शाव्यो हतो) ।
१२. जेमणे महासत्त्वशाली घणा राजाओ, द्विजो अने श्रेष्ठीओने प्रव्रजित कर्या हता, अने स्थाने स्थानमां बीजाओने अभय(मंत्रीश्वर) सरखा श्राद्ध-श्रद्धाळु श्रावको कर्या हता ।
१३-१४. जेमणे घणा देशोमां, चतुर्विध श्रीसंघथी यात्रा करातां अनेक जिनमन्दिरो कराव्यां हतां । गुज्जरत्ता (गूजरात)भरमां, नागउर( नागोर, मारवाड) वगेरे जे जे नगरोमां तेओ भोजन माटे पण वस्या, त्यां त्यां अनेक जिनमन्दिरो थयां हतां ।
१. गूजरात नामनी प्राचीनताने सूचवतो, गूजरात नाम साथे साम्य धरावतो, प्राकृतभाषामां वपराएल आ गुज्जरत्ता शब्दनो प्रयोग सं. ९१५मां रचायेला आ प्राचीन ग्रन्थमां मळतो होई महत्त्वनो गणी शकाय । आवो प्रयोग, आ पछी चीजे वर्षे सं० ९१८मां लखायेला एक अन्य शिलालेखमां पण प्राकृतभाषामां मळे छ । पडिहार प्रतिहार)वंशी सद्गुणी राजा कक्कुके भक्तिथी जिनदेव- दुरितविनाशक, सुखजनक अचल भवन कराव्युं हतुं, अने ते सिद्ध धनेश्वरना गच्छमां गोष्ठिको(व्यवस्थापको-ट्रस्टीओ)ने समर्पण कर्यु हतुं, ते भवननो सं. ९१८नो शिलालेख, घटियाला(जोधपुर-मारवाडराज्य)मां छे, तेमां ते महाराजानी प्रशंसा करतां 'मरुमाडवल्लतमणी परिअंका अज्ज गुज्जरत्तासु' उल्लेख को छे, अर्थात् 'जेणे मरु....आर्य गूजरात वगेरे अनेक देशोमां पोताना सच्चरित अने गुणो वडे जनोमां अनुराग उत्पन्न कर्यो हतो'-एवो त्यां आशय छ ।
mala-t.pm5 2nd proof
Page #38
--------------------------------------------------------------------------
________________
१५. जेमनो स्पर्श कफ, मल-मूत्र अने मेल पण औषधिरूप थतां होई विविध व्याधिओने आश्चर्यकारक रीते नाश पमाडता ए (महात्मा) परम औषधिनो विभ्रम करावता हता।
१६. एवा प्रकारना ते महामुनिना गुणोनो पार पामी शकाय नहि, अथवा गगनना विस्तारमा रहेलां द्रव्यो(ताराओ)नुं प्रमाण कोण जाणी शके ? विवरणकार जयसिंहाचार्य
१७-१८. देवो अने मनुष्योवडे स्तुति करायेला, ते(महात्मा कृष्णमुनि)ना चरणोमा रहेल रज जेवा, जयसिंहाचार्य नामना असम-असामान्य शिष्यावयवे (शिष्यरूप अंशे) अध्ययन करेला आगमने अनुसारे, श्रुतदेवीना प्रसादथी विमलगुणवाळी कुसुममाला जेवू धर्मोपदेशमालानुं विवरण कयुं छे ।
१९. अज्ञान, राग, द्वेष वगेरे वडे जे कंइ अयुक्त रचायुं होय, क्षमा करीने, ते दूर करीने श्रुतदेवीना गुणवाळा श्रुतज्ञानीओ तेने सुश्लिष्ट(सुसम्बद्ध) करो ।
२०. आ सर्व आगमनी विधि प्रमाणे कहेवामां आव्युं छे, कल्पनाथी न्यून नथी, तेथी जिनवचनो प्रत्ये सतृष्ण(स्पृहावाळा-श्रद्धालु) सज्जनो आगमभक्तिथी आ (विवरणग्रन्थ)ने ग्रहण करो । श्रुतदेवीना सान्निध्यथी रचना
२१. जे(धर्मोपदेशक), आ (ग्रन्थ)ने श्रुतदेवीना सान्निध्यथी रचेल चिन्तवी पर्षदामां वांचे, ते तेना प्रभावथी बन्ध, मोक्ष वगेरेने जाणे छ ।
'जर्नल रोयल एसियाटिक सोसायटी' सन् १८९५ ना पृ. ५१६थी ५१८मां, मुनशी देवीप्रसादजीना 'मारवाडना प्राचीन लेख'मां, अने सद्गत बाबूजी पूरणचंदजी नाहरना 'जैनलेखसंग्रह' (खण्ड १, पृ. २५६थी २६१)मां पण कंइक अशुद्धि साथे ए लेख प्रकट थयेल छे।।
प्राकृत गुज्जरत्ताशब्दने मळतो, संस्कृत गूर्जरत्रा शब्द, वि. सं. ९०० ना ताम्रपत्रमा वपरायेल जोवा जाणवा मळे छ । प्रतिहारवंशी महाराजा भोज(१ला)ना दानपत्रमा एनो उल्लेख छे. त्यां दानमां अपायेल सिवागामने, गूर्जरत्राभूमिमां गणेल डेंडवानक विषय साथे संबद्ध सूचववामां आव्युं छे । तेवी रीते एज समयना बीजा दानपत्रमां, दानमां अपायेल मंगलानक( मंगलाणा) गामने पण गूर्जरत्रामंडलमां गणवामां आवेल छे, जे बंने गामो हालमां मारवाडना जोधपुर-राज्यमां गणाय छ । विशेष माटे जुओ एपिग्राफिया इंडिका [वॉ. ५, पृ. २१०-२११]. प्राकृतमां गुज्जर देस, देसीभासा वगेरे प्रयोगो, अने संस्कृतमां गूर्जर शब्द-प्रयोग एथी पण २-३ शतक जेटला प्राचीन समयना ग्रन्थोमां जोवा-जाणवामां आवेल छे । केटलाक साक्षरो 'गूर्जरराष्ट्र' शब्दना अपभ्रंश तरीके 'गूजरात' शब्दनी व्युत्पत्तिनी अवनवी कल्पना करता हता, तेमने आ 'गुज्जरत्ता' शब्दनो प्राचीन प्रयोग, विशेष योग्य विचार करवामां उपयोगी थशे । मारवाड अने गूजरातना गाढ निकट संबंधने समजवामां पण आ उल्लेख उपयुक्त थशे ।
mala-t.pm5 2nd proof
Page #39
--------------------------------------------------------------------------
________________
२२-२६. बन्ध वगेरेने परिहरतो, पोतानी शक्ति प्रमाणे मोक्ष माटे उद्यम करतो मनुष्य, निश्चये बीजा पुरुषार्थो वडे पण मुक्त थतो नथी, जेम धान्य माटे उद्यम करनार, पला(रा)लथी मुक्त थतो नथी. कारण के आ(ग्रन्थ)मां जिनोनु, गणधरोनु, चक्रवर्तीओनुं, बलदेवोर्नु, वासुदेवो, केवलज्ञानीओ, मनःपर्यवज्ञानीओमुं, अवधिज्ञानीओ, प्रत्येकबुद्धोनुं, जिनकल्पीओ वगेरेनुं चरित कहेवाय छे, ते आ लोकमां चिन्तामणिनी जेम अनिष्टोनो विघात करनार अने चिन्तवेल सुखने आपनार थाय छे, तथा परलोकमां मोक्षना सुखने उत्पन्न करनार थाय छे । तेथी दुरितोना विघातने, अने आ लोकमां तथा परलोकमां जे कल्याणने तुं इच्छतो होय, आ ग्रन्थने तुं सांभळ, अने सर्व(भव्य) सत्त्वोने तुं वंचाव । आ ग्रन्थने वांचनार, सांभळनार अने आ ग्रन्थमां कहेल अनुष्ठानमां वर्तनार मनुष्य त्रीजा भवमां, अथवा सातमा, आठमा आदि(मर्यादित) भवोमां सिद्ध थाय छे ।।
२७. ज्यां सुधी द्वीपो अने समुद्रो विद्यमान छे, कुलपर्वतो, चन्द्र, सूर्य अने देवलोकमां देवो विद्यमान छे, त्यां सुधी नेमिचरित जेवू मनोहर आ विवरण अस्खलितपणे पसरो-सर्वत्र प्रसार पामो ।
रचनासमय, राज्य, स्थल
२८-२९. पन्नर वर्षोथी अधिक, नवसो संवत्सरो( संवत् ९१५) व्यतीत 'थतां, भाद्रपद शुद्ध पंचमी अने बुधवारने दिवसे, स्वाति नक्षत्रमां, जनोनां मनने आनन्द आपनार, २श्रीभोज
१. लगभग चारसो वर्षों पहेला रचायेली बृहट्टिपनिका नामनी प्राचीन जैनग्रन्थसूची, जे श्री जिनविजयजी द्वारा जैनसाहित्यसंशोधक त्रिमासिकना भा. १, अं. २मा प्रकाशित थयेल छे, तेना नं. १७०मां 'उपदेशमालावृत्तिः प्राकृता कृष्णर्षिशिष्य-जयसिंहसूरिकृता ९१३ वर्षे' आवो उल्लेख छ । ते पछी नं. १७९ अने १८०मां जणाव्युं छे के
"धर्मोपदेशमालालघुवृत्तिः ९१५ वर्षे जयसिंहीया ।
विवरणं स्तम्भतीर्थं विना न" ॥ २. अहीं जणावेल महाराजा भोजदेव, ते महाराजा नागावलोक(बप्पभट्टिसूरिप्रतिबोधित आम)ना पौत्र जणाय छे, जे नागावलोकनो स्वर्गवास वि. सं. ८९०मां भाद्रपद शु. ५ शुक्रवारे थयो हतो, तेनो दुःखोद्गार दर्शावतो प्राचीन उल्लेख आ प्रमाणे मळे छे
"मा भूत् संवत्सरोऽसौ वसुशतनवतेर्मा च ऋक्षेषु चित्रा, धिग् मासं तं नभस्यं क्षयमपि स खलः शुक्लपक्षोऽपि यातु । सङ्क्रान्तिर्या च सिंहे विशतु हुतभुजं पञ्चमी या तु शुक्रे,
गङ्गातोयाग्निमध्ये त्रिदिवमुपगतो यत्र नागावलोकः" ॥ वि.सं. १३३४मां प्रभाचन्द्रसूरिए रचेला प्रभावकचरित्रमा बप्पभट्टसूरिप्रबन्धमां श्लो. ७२५ तरीके उद्धृत करेल छे ।
mala-t.pm5 2nd proof
Page #40
--------------------------------------------------------------------------
________________
४०
देव, राज्य प्रवर्तमान हतुं, त्यारे, नागउर( नागोर)ना जिनायतनमां (जिनमन्दिरना सान्निध्यमां) आ विवरण समाप्त कर्यु । ___३०. विवरण करवाथी में जे कंई कुशल उपार्जित कर्यु होय, तेना वडे, भव्यो कवि साथे शाश्वत सुखवाळा मोक्षने प्राप्त करो ।
३१. ए प्रमाणे जगत्मां प्रख्यात कृष्णमुनिना शिष्य जयसिंहसूरिए विमलगुणथी युक्त, धर्मोपदेशमालानुं विवरण अहीं रच्युं छे' ।
[विवरण- स्मरण] पिण्डनियुक्ति(पृ. ६८ गाथा १८१)नी व्याख्यामां सुप्रसिद्ध व्याख्याकार मलयगिरिए नूपुरपंडिताना कथानकने जाणवा माटे धर्मोपदेशमाला-विवरणनो निर्देश कर्यो छे, ते आ प्रथम विवरणने उद्देशीने जणाय छे ।
[जयसिंहसूरिना शिष्य] शीलोपदेशमाला नामना प्राकृत ११५ गाथामय प्रकरण रचनार जयकीर्तिसूरिए पोताने जयसिंहमुनीश्वरना विनेय तरीके जणाव्या छे
___ आ महाराजा भोजदेवे वि. सं. ८९५मां बप्पभट्टिसूरि स्वर्गवासी थया, त्यारे घणो शोक दर्शाव्यो हतो, अने गुरुना देहना अग्निसंस्कारप्रसङ्गे पोतार्नु उत्तरीय वस्त्र नाखी पोतानी आन्तरिक लागणी दर्शावी हती, ए वगैरे उल्लेखो पण त्यां छे।
आ महाराजा भोजदेवना राज्यसमयनो सं. ९१९नो एक स्तम्भलेख जाणवामां आव्यो छे, तेमां जणाव्यु छे के-“परमभट्टारक महाराजाधिराज परमेश्वर श्रीभोजदेवर्नु कल्याणकारी विजयवंत राज्य पृथ्वीमा प्रवर्धमान हतुं, ते समये, तेमणे आपेल पंच महाशब्द प्राप्त करनार महासामंत श्रीविष्णु [ ] ना भोगवटावाळा लुअच्छगिरमां श्रीशान्त्यायतननी समीपमां कमलदेवाचार्यना शिष्य देवे आ स्तम्भ कराव्यो हतो । संवत् ९१९ आश्विन शु. १४ बृहस्पति दिवसे उत्तरभाद्रापद नक्षत्रे आ स्तम्भ समाप्त थयो हतो । वाजुआ गगाए गोष्ठिक थइने आ स्तम्भ घड्यो हतो । शककाल सातसो चोरासी ७८४" ।
मूल सं. लेख दस पंक्तिमां आ प्रमाणे छे
"ॐ परमभट्टार[क]महाराजाधिराजपरमेश्वरश्रीभोजदेवमहीप्रवर्धमानकल्याणविजयराज्ये तत्प्रदत्तपंचमहाशब्दमहासामंतश्रीविष्णु[ रा ]मपरिभुज्यमाके(ने) लुअच्छगिरे श्रीशान्त्यायत[न] [सं ]निधे श्रीकमलदेवाचार्यशिष्येण श्रीदेवेन कारा[ पि]तम् इदम् स्तंभम् संवत् ९१९ अस्व( श्व )युजशुक्लपक्षचतुर्दश्याम् वृ(बृ )हस्पतिदिने उत्तरभाद्रपदनक्षत्रे इदं स्तम्भं समाप्तं इति ॥ छ । वाजुआ गागाकेन गोष्ठिकभूतेन इदं स्तम्भं घटितम् इति ॥ छ ॥ शककाल सप्तशतानि चतुरसीत्यधिकानि" ७८४ । -एपिग्राफिया इन्डिका (वॉ. ४, पृ. ३१०)नी अंग्रेजी लिपिमाथी नागरीमां.
mala-t.pm5 2nd proof
Page #41
--------------------------------------------------------------------------
________________
४१
"इय जयसिंहमुणीसर-विणेयजयकित्तिणा कयमेयं ।
सीलोवएसमालं आराहए लहइ बोधिफलं" ॥११५॥ संभव छे के ते आ जयसिंहसूरिना शिष्य हशे ।
___[(२) बीजं विवरण] धर्मोपदेशमालानुं बीजं सुविस्तृत विवरण १४४७१ श्लोकप्रमाणनुं छे, ते हर्षपुरीयगच्छना हेमचंद्रसूरिना प्रथम पट्टधर विजयसिंहसूरिए वि. सं. ११९१मां सिद्धराजजयसिंहना राज्यसमयमां रच्यु हतुं । तेनी ४३३ ताडपत्रोवाळी पोथी पाटणमां छे । तेनी प्रान्त प्रशस्ति अम्हे पाटण जैनभंडारोनी ग्रन्थसूची (गा. ओ. सि. नं. ७६ पृ. ३११थी ३१३)मां दर्शावी छ, पीटर्सन रि. ५, पृ. ८७थी ९० मां पण छे ।
ते बीजुं विवरण, अहीं प्रकाशित थता आ जयसिंहसूरिना विवरणनो ज विस्तार छे, पहेला विवरणमां जणावेली प्राकृत कथाओने ज बीजा विवरणमां विस्तारथी जणावी छ । बीजा विवरणनी प्रशस्ति(श्लो. २१)मां, पूर्वना आ विवरण- स्मरण आवी रीते कर्यु छे
"धर्मोपदेशमालाविवरणमासीच्चिरंतनं तनुकम् । यत् तत् तेन सविस्तरमारचितं रसिकलोकमुदे" ॥
[(३) त्रीजी विवृति] बृहद्गच्छमां सुप्रसिद्ध वादी देवसूरिनी परंपरामा मदनचन्द्रसूरिना शिष्य मुनिदेवसूरि थइ गया, जेमणे वि. सं. १३२२मां शान्तिनाथचरित रच्यं हतं. तेमणे आ धर्मोपदेशमालानं संस्कृत कथाओवाळू त्री विवरण रच्युं हतुं, पाटणमां तेनी ताडपत्रीय प्रति छे. पाटणजैनभंडार-ग्रन्थसूची(गा. ओ. सि. नं. ७६, पृ. १०९)मां उपदेशमालाविवृति नामथी सूचवायेल, ते आ ज छे । त्यां प्रारम्भमां कृष्ण ऋषिने 'सुगृहीतनामधेय, भविक लोकोना शोकने हरनारा' जणाव्या छे, तथा 'जेमनो तपरूपी कल्पवृक्ष लब्धिरूप अविरल फळो वडे फळ्यो हतो' तेम जणाव्या छे, तथा 'तेमना शिष्य प्रथम विवरणकारजयसिंहसूरिनु स्मरण कर्यु छे के जेमनां शास्त्ररूपी वृक्षनां अर्थरूप पुष्पोनो संग्रह करी में आ वृत्ति रची छे
"जयति सुगृहीतनामा कृष्णमुनिर्भविकलोकशोकहरः । यस्य तपःकल्पतरुर्लब्धि-फलैरविरलैः फलितः ॥६॥ तस्यान्तरारिविजयी जयसिंहसूरिः, शिष्यो बभूव भववारिधियानपात्रम् । तत्प्रेरणानुगुणनित्यगतिप्रवृत्तिं, तनोम्हयमिमामनुकूललब्ध्यै ॥८॥ शास्त्रद्रुमस्यास्य स सूरिवर्यो यान्यर्थपुष्पाणि पुरा चिकाय । तान्येव संगृह्य तनोमि वृत्तिं मालामिवैतां प्रतिभागुणेन" ॥९॥
mala-t.pm5 2nd proof
Page #42
--------------------------------------------------------------------------
________________
४२
आ वृत्तिनी लींबडीना जैनज्ञानभंडारनी नं. १२९१ पोथी सं. १४९५मां लखायेली छे, तेमां ग्रं. ६६५० जणावेल छ ।
बृहट्टिपनिका नामनी प्राचीन जैनग्रन्थसूची नं. १७८मां आवो उल्लेख प्रकट थयो छे"धर्मोपदेशमालावृत्तिः ११९० वर्षे मुनिदेवीया ६८००" । अने आना आधारे प्रो. वेलणकरे संकलित करेला 'जिनरत्नकोश' (पूना, भाण्डारकर ओरिएण्टल रिसर्च इन्स्टिट्यूट द्वारा प्रकाशित पृ. १९६) वगेरेमा एनी रचना सं. ११९०मां सूचवेली छे । वास्तविक रीते आ ग्रन्थखारे शान्तिनाथचरित सं. १३२२मां रच्यु हतं, जेनो उल्लेख अम्हे जेसलमेर-भाण्डागारीय ग्रन्थसूची(गा. ओ. सिरीझ नं. २१)मां, अप्रसिद्धग्रन्थ-ग्रन्थकृत्परिचय(पृ. ५२मां) दर्शाव्यो छे. ए शान्तिनाथचरितनुं स्मरण आ वृत्तिना प्रारम्भमां होवाथी अने तेना संशोधक समकालीन प्रसिद्ध प्रद्युम्नसूरिनुं पण स्मरण होवाथी आ वृत्तिनी रचना सं. १३२२ पछी, सं. १३२४ लगभगमां थई होवी जोईए । उपर्युक्त उल्लेख आ प्रमाणे छे
"श्रीशान्तिवृत्तचैत्यस्थपतिर्धर्मोपदेशमालायाः । एतां रचयति वृत्तिं श्रीमान् मुनिदेवमुनिदेवः ॥१०॥ श्रीदेवानन्दशिष्यश्रीकनकप्रभशिष्यराट् ।
श्रीप्रद्युम्नश्चिरं जीयात् प्रत्यग्रग्रन्थशुद्धिकृत्" ॥११॥ आ मुनिदेवसूरिना नाममा रहेल 'मुनि' पदने भ्रान्तिथी विशेषण समजी, देवसूरि नाम होवानुं सूचन पीटर्सनना रिपोर्ट १, पृ. ४मां भूलथी कर्यु हतुं, तेनी नकल पाछळना अनेक लेखकोए करी जणाय छे । वास्तविक रीते मुनिदेवसूरि एवं नाम समजवू जोइए । विशेष माटे जुओ जे. भां. ग्रन्थसूची(अप्रसिद्ध० पृ. ५२-५३), तथा पाटणजैनमां. ग्रन्थसूची (पृ. १०९११०), अने 'कण्ह( कृष्ण) मुनि' नामनो अम्हारो पूर्वोक्त लेख ।
[आधारभूत उपयुक्त पुस्तिकाओनो परिचय ।] धर्मोपदेशमालानी जयसिंहसूरिना विवरण साथेनी नीचे जणावेली ४ प्राचीन पोथीओनो उपयोग अम्हे आ ग्रन्थना संशोधन-सम्पादनमां को छे, पाठान्तरो दर्शावतां त्यां त्यां ह., क., ज., प. एवी संज्ञाओथी सूचवी छे, तेनो परिचय अहीं आपवामां आवे छे–
[१] ह. आ संज्ञाथी सूचवेली पोथी हंसविजयजी मुनिराजना शास्त्रसंग्रहनी, वडोदराना आत्मारामजी जैनज्ञानमन्दिरमांनी छे. ते ताडपत्रीय पोथी १०७ पत्रनी, अंतमां थोडी अपूर्ण छे. प्रकाशित पृ. २१२मां सूचवेला भाग सुधीनी छे, पडीमात्रामां मनोहर मध्यम अक्षरोमां लखायेली थोडी अशुद्ध छे, किनारो पर केटलेक स्थळे सुधारेल छ । १०३ पत्रनी बीजी बाजू, तथा १०४ पत्रनी पहेली बाजूना अक्षरो घसाई झांखा पडी गएला होइ कष्टथी वंचाय तेवा छे.
mala-t.pm5 2nd proof
Page #43
--------------------------------------------------------------------------
________________
४३
लंबाई एक हाथप्रमाण, अने पहोळाई ३ आंगळप्रमाण १६८x२३ इंच प्रमाणना प्रत्येक ताडपत्रमा बंने बाजूनी मळी प्रायः १६ सोळ पंक्तियो छे, प्रत्येक पंक्तिमा प्रायः १०८ अक्षरोनो समावेश करवामां आव्यो छे । आ पुस्तिकानो अंत भाग अपूर्ण होवाथी, प्रशस्ति वगेरे भाग न होवाथी, पोथी लखायानो निश्चित संवत् वगेरे सूचवी शकाय तेम नथी, अनुमानथी ते तेरमी अथवा चौदमी सदीमां लखाएली धारवामां आवे छे । आ पोथी, संपादनमां मुख्यतया आधारभूत थएली छे, तेना प्रथम पत्रनी प्रतिकृति(फॉटो) करावी अहीं प्रारम्भमां दर्शाववामां आवेल छे ।
[२] क. आ संज्ञाथी सूचवेली पोथी, पवर्तक मुनिराज श्रीकान्तिविजयजीना शास्त्रसंग्रहनी, वडोदराना जैनज्ञानमन्दिरनी छे । ते १२"४" इंच लंबाई, पहोळाइवाला कागळो पर लखाएली छे, छतां सोमसुन्दरसूरिना समयमां-पन्नरमी सदीमां लखाएली प्राचीन जणाय छे. तेना प्रथम पत्र उपर लाल श्याहीथी करेलुं नन्द्यावर्तनुं मांगलिक चिह्न छे, अने प्रत्येक पत्रमा पहेली बाजू मध्यमा १ लाल चन्द्राकार तिलक, अने बीजी बाजू ३ लाल तिलकोनी निशानी छे । लखावनारे आ पहेला अनेक ग्रन्थो आवी रीते एक ज लेखकद्वारा लखाव्या हशे, तेम सूचवती आ पोथीमां चालु पत्र-संख्या १३६८थी १४४७ जणाववामां आवी छे, तथा आ ग्रन्थ पूरती जूदी पत्र-संख्या १थी ८० जणावेल छे, जमणी बाजू ताडपत्रीय पोथी प्रमाणे प्राचीन लिपिमां सांकेतिक अक्षरोमां पण तेनुं सूचन छे, पडीमात्रामां मनोहर अक्षरोमां शुद्धाशुद्ध लखाएली आ पोथीमां प्रत्येक पत्रमां, बंने बाजूनी मळीने ३२ पंक्तियो, अने प्रत्येक पंक्तिमां प्रायः ७२ अक्षरोनो समावेश करेलो छ । तेना छेल्ला पत्रनी प्रतिकृति(फॉटो) करावी अहीं दर्शावेल छे । __[३] ज. आ संज्ञावाळी पोथी, श्रीजिनविजयजी द्वारा जेसलमेरथी आवेली छे, ते कागळो पर स्थूल अक्षरोमां लखायेली छे । लंबाई एक वेंत अने सात आंगळ, तथा पहोळाई सात आंगळ, इंच १३४५ पत्र-संख्या १४३ छे । वधारे अशुद्ध छे । तेना प्रत्येक पत्रमा बंने बाजूनी मळी २६ पंक्तियो छे, प्रत्येक पंक्तिमा प्रायः ४८ अक्षरो छे । श्याहीमां गुंदर वधारे होवाथी तेनां पानां एक बीजा साथे चोंटी जाय छे, बहु संभाळथी तेनो उपयोग करवामां आव्यो छे. तेनां ९१ पत्रो ज प्रथम मळ्यां हतां, ग्रन्थनी प्रकाशननी समाप्तिना समये बाकीनां पानां पण जोवा मळ्यां हतां । पोथीना अंतमां जूदी जणाती लिपिमा लखवानो संवत् १६७७ वगेरे जणावनारी अशुद्ध पंक्ति, पृ. २३०नी टिप्पनीमां अम्हे प्रकट करी छ । जेसलमेर(मारवाड)ना भंडारोनी वर्णनात्मक ग्रन्थ-सूची [गा. ओ. सिरीझ् नं. २१, पृ. १३, ५३] मां अम्हे आ पोथीने त्यांना तपागच्छना उपाश्रयना भंडारमा रहेली जणावी छ ।
[४] प. आ संज्ञा अम्हे पुण्यपत्तन(पूना)ना भांडारकर ओरिएन्टल रिसर्च इन्स्टिट्यूटनी
mala-t.pm5 2nd proof
Page #44
--------------------------------------------------------------------------
________________
४४
पोथी माटे सूचवेल छे । प्रारंभनां २ पत्र विनानी पत्र ३थी ९९ वाळी कागळो पर लखायेली ते पोथी बहु अशुद्ध होवाथी अने श्रीजिनविजयजी पासे त्यांथी मागणी आववाथी जल्दी पाछी मोकलावी आपी हती, एथी ते बहु उपयोगी थई नथी ।
[५] आ उपरान्त, धर्मोपदेशमालाना सं. ११९१मां विजयसिंहसूरिए रचेल विस्तृत प्राकृत कथाओवाळा १४४७१ श्लोकप्रमाणवाळा बीजा विवरणनी आधुनिक लखायेली अशुद्ध पोथीनो पण आमां प्रसंगानुसार उपयोग कर्यो छे, ते २९९ पत्रवाळी पोथी, वडोदरानी जैनज्ञानमंदिरनी, मुनिराज श्रीहंसविजयजीना शास्त्रसंग्रहनी नं. ६११ छे ।।
[६] धर्मोपदेशमालानी मुनिदेवसूरिए सं. १३२४ लगभगमां रचेली संस्कृत कथावाळी त्रीजी वृत्तिनो पण आ संपादनमां प्रसंगानुसार उपयोग करवामां आव्यो छे । ग्रं. ७२२० सूचवेली ते पोथी, मुनिराज श्रीहंसविजयजीना उपदेशथी सं. १९६६मां पाटणमां लखायेली छे, स्थूल मनोहर लिपिमां परन्तु अशुद्ध लखाएली २४७ पत्रोवाळी आ पोथी पण उपर जणावेला तेमना संग्रहनी नं. ४९६ छे ।
आभार-प्रदर्शन क्रमांक १, २, ५, ६ पोथीओ लांबा समय सुधी उपयोग करवा आपवा माटे विद्वद्वर्य मुनिराज श्रीपुण्यविजयजीनो, अने मुनिराज रमणिकविजयजीनो, तथा क्रमांक ३, ४ पोथीओ माटे आचार्य श्रीजिनविजयजीनो, अने ते ते संस्थाना व्यवस्थापकोनो पण हुं अन्त:करणथी आभार मानू छु ।
उपर्युक्त ह. लि. प्रतियो उपरान्त आवश्यकसूत्र (जिनदासगणि महत्तरनी चूर्णि, हरिभद्रसूरिनी अने मलयगिरिनी वृत्ति साथे), तथा विशेषावश्यकभाष्य (मलधारी हेमचन्द्रसूरिनी वृत्ति साथे), नन्दीसूत्र (चूणि अने वृत्तियो साथे), उत्तराध्ययनसूत्र (चूणि अने वृत्तियो साथे), ज्ञाताध्ययन (वृत्ति साथे), धर्मदासगणिनी उपदेशमाला (सिद्धर्षि वगेरेनी वृत्तियो साथे), हरिभद्रसूरिनो उपदेशपद ग्रन्थ (वृत्तियो साथे) वगेरे सम्बन्ध धरावता प्रसिद्ध सिद्धान्तादि ग्रन्थोनो उपयोग पण में आ ग्रन्थना संशोधनमां, विशेष शुद्धि माटे, पाठान्तरादिनिरीक्षण माटे, कथानकोनी तुलना करवा माटे, तथा भाषारचनादिविचारणा माटे प्रसंगानुसार कर्यो छे, ते कृतज्ञताथी सहज जणायूँ छु ।
आचार्य श्रीजिनविजयजीए आ ग्रन्थना संशोधनमा धैर्य राखी पहेलेथी छेल्ले सुधी निरीक्षण कयुं छे, अने प्रसङ्गानुसार सूचनो कर्यां छे, तथा विद्वद्वर्य मुनिराज श्रीपुण्यविजयजीए, अने प्रसिद्ध पं. बेचरभाई आदिए आ ग्रन्थनो प्रकाशित केटलोक भाग अवकाश
mala-t.pm5 2nd proof
Page #45
--------------------------------------------------------------------------
________________
४५
प्रमाणे तपासी केटलीक सूचना करी हती, तथा पाठान्तरो मेळववामां मि. महादेव अनंत जोशीए सहायता करी हती, ते सर्वनो हुं अहीं आभार मार्नु छ ।
उपसंहार
आ ग्रन्थना सम्पादनमां एवी रीते अनेक प्रकारे यथामति शक्य प्रयत्न करवामां आव्यो छे, बनती सावधानताथी संशोधन करवामां आव्युं छे, मुद्रणालय आदिना कारणथी कोई स्खलना रही गई होय, तो ते क्षन्तव्य गणी विद्वज्जनो सुधारी पठन-पाठनादि करशे, अने अम्हने सूचववा कृपा करशे, एवी आशा छे ! विक्रमसंवत् २००५
विद्वदनुचर माघशुक्लपंचमी, गुरु
लालचन्द्र भगवान् गान्धी । वटपद्र
mala-t.pm5 2nd proof
Page #46
--------------------------------------------------------------------------
________________
४६
સંપાદકીય
પૂર્વના મહાપુરુષોએ આગમગ્રંથો વગેરેમાંથી ઉદ્ધત કરીને આપણા જેવા પ્રાથમિકકક્ષાના સાધુ, સાધ્વી, શ્રાવક અને શ્રાવિકા એમ ચતુર્વિધ સંઘના ઉપકારાર્થે કેટલાક સામાન્ય ઉપદેશાત્મક પ્રકરણગ્રંથોની રચના કરેલ છે, તેમાંનો પ્રસ્તુત “ધર્મોપદેશમાલા” પ્રકરણ પણ એક મુખ્ય ગ્રંથ છે.
એ પ્રકારનાં પ્રકરણોમાં સૌથી મુખ્ય અને સૌથી પ્રાચીન પ્રકરણગ્રંથ પૂજય ધર્મદાસગણીનો બનાવેલો “ઉપદેશમાલા' ગ્રંથ છે. જેની મૂળ ૫૪૧ પ્રાકૃત ગાથાઓ છે. બહુ જ પ્રાચીન સમયથી લઈને વર્તમાન સમય સુધીમાં, એ પ્રકરણનું પઠન-ગુણન જૈન શ્રદ્ધાળુ ચતુર્વિધ સંઘમાં વ્યાપકરૂપે થતું આવ્યું છે. શ્વેતાંબર સંઘના સર્વ પ્રાચીન સંપ્રદાયોમાં એ પ્રકરણગ્રંથની વિશિષ્ટ પ્રકારની પ્રતિષ્ઠા મનાતી આવી છે અને આગમિક ગ્રંથોના જેટલી જ શ્રદ્ધાથી એનો સ્વાધ્યાય કરવાનો પ્રચાર ચાલ્યો આવ્યો છે.
એ ઉપદેશમાલા' ગ્રંથની આવી સુપ્રસિદ્ધિ અને સમાદરતા જોઈ એના અનુકરણરૂપે એ પછીના અન્ય અન્ય આચાર્યભગવંતોએ પણ એ શૈલીના અને એ જ પ્રકારના કેટલાય નવા નવા ઉપદેશાત્મક પ્રકરણગ્રંથોની રચના કરેલ છે, જેમાં પરમપૂજય આચાર્યભગવંત શ્રીહરિ-ભદ્રસૂરિમહારાજનું “ઉપદેશપદપ્રકરણ” પરમપૂજ્ય આચાર્યભગવંત, જયસિંહસૂરિમહારાજની પ્રસ્તુત “ધર્મોપદેશમાલા', પરમપૂજ્ય આચાર્યભગવંત શ્રીમલધારી હેમચંદ્રસૂરિમહારાજના “પુષ્પમાલા' આદિ અનેક કૃતિઓ ગણવી શકાય તેમ છે.
પરમપૂજય આચાર્યભગવંત જયસિંહસૂરિમહારાજની આ કૃતિ મુખ્યપણે ધર્મદાસ
1
છે.
૧.
પ્રસ્તુત સંપાદકીય લખાણમાં ધર્મોપદેશમાલા-પ્રાસ્તવિકવક્તવ્ય, પાઇઅભાસાઓ અને સાહિત્ય અને જૈનસાહિત્યનો સંક્ષિપ્ત ઇતિહાસ આ કૃતિઓના આધારે કેટલીક વિગતો સાભાર ઉદ્ધત કરીને લેવામાં આવેલ છે. કૃષ્ણઋષિના શિષ્ય જયસિંહસૂરિએ “ધમ્મોવએસમાલા” વિ. સં. ૯૧૩-૯૧૫માં ૧૦૪ ગાથામાં રચી છે. એની સ્વોપજ્ઞ પાઇયવૃત્તિમાં અનેક કથાઓ પાઇયમાં અપાઈ છે.
mala-t.pm5 2nd proof
Page #47
--------------------------------------------------------------------------
________________
४७
ગણિની “ઉપદેશમાલાના અનુકરણરૂપે જ બનાવી છે, એ એની રચના જોતાં સ્પષ્ટ જણાય છે. કારણ કે એમાં સૂચવેલા ઉપદેશો અને તેમની પુષ્ટિ માટે ઉલ્લેખેલાં કથાનકોનો મોટો ભાગ, એ ઉપદેશમાલાના જ આધારે ગ્રથિત કરવામાં આવ્યો છે. ઉપદેશમાલાની ઉપદેશાત્મક ઉક્તિઓ વધારે વિસ્તૃત અને વધારે વૈવિધ્ય ભરેલી છે, ત્યારે પ્રસ્તુત ધર્મોપદેશમાલાની રચના સંક્ષિપ્ત અને સૂચનાત્મકરૂપ છે ગ્રંથકારશ્રીએ ૯૮ ગાથાના આ લઘુપ્રકરણમાં ભિન્ન ભિન્ન ઉપદેશોની સૂચક ૧૫૮ જેટલી કથાઓની નામાવલિ ગ્રથિત કરી દીધેલી છે ત્યારે ધર્મદાસગણીની ઉપદેશમાલા જે ૫૪૧ ગાથા જેટલી બૃહતુ કૃતિ છે, તેમાં લગભગ ૭૦ જેટલી જ કથાઓનો ઉલ્લેખ કરવામાં આવ્યો છે.
ઉગ્રંથકારે પોતાની પ્રસ્તુત નૂતન કૃતિની રચના કરવા પૂર્વે, પૂ. ધર્મદાસગપણની ઉપદેશમાલા” ઉપર વિસ્તૃત વિવરણ કર્યું હતું, જેનો ઉલ્લેખ અનેક ઠેકાણે પ્રસ્તુત ગ્રંથમાં
ધર્મદાસગપણની ઉવએસમાલામાં લગભગ ૭૦ કથાનો નિર્દેશ છે, જયારે એના અનુકરણરૂપ અને આશરે એકપંચમાંશ જેવડી ધમ્મોવએસમાલામાં ૧૫૮ કથાનું સૂચન છે. વિ. સં. ૯૧૫માં પ૭૭૮ શ્લોક જેવડા સ્વપજ્ઞવિવરણમાં કેટલા અવતરણો છે. (પૃ....માં વંદિકાચાર્યની કોઈ કૃતિમાંથી સં. અવતરણ આપ્યું છે.)
આ વિવરણ સામાજિક, સાંસ્કૃતિક ઐતિહાસિક, વ્યવહારિક, ધાર્મિક ઇત્યાદિ અનેક દૃષ્ટિએ ઉપયોગી છે (પૃ......માં રાધાવેધનો, પૃ.....માં કંબલરાયણનો પૃ....માં યંત્રમય કપોતનો નિર્દેશ છે.) આમાં જ.મ.માં સુભાષિતો છે વિવરણગત કથાઓમાં પદ્યની સાથે સાથે ગદ્ય પણ છે. (વિવરણ પૃ..... માંની ગામડિયાની કથા “મૂરખો’ નામની લોકવાર્તા સાથે સરખાવવા જેવી છે. આ કથામાં ‘નોદર' શબ્દ “જુહાર'ના અર્થમાં વપરાયો છે.
વિવરણના અંતમાં મહાવીરસ્વામીના ૧૧ ગણધરો અને જંબૂસ્વામીથી માંડીને દેવવાચક સુધીના ૨૪ શ્રતવિરોનું સંકીર્તન છે, અને ત્યારબાદ ગુરુપરંપરા દર્શાવતી ૩૧ પદ્યની પ્રશસ્તિ જ.મ.માં છે.
[પાઇઅભાસાઓ નવી આવૃત્તિ પૃ. ૯૬-૯૭] સં. ૯૧૩-૯૧૫માં કૃષ્ણર્ષિ શિષ્ય જયસિંહસૂરિએ નાગોરમાં ઉક્ત ભોજના રાજયમાં (ઉપદેશમાલાવિવરણ અને) પ્રાકૃત ધર્મોપદેશમાલાવૃત્તિ રચી (ઉ (? ધર્મો)પદેશમાલા લઘુવૃત્તિ પ્રાકૃતા કૃષ્ણાર્ષિ શિષ્ય જયસિંહસૂરિકૃતા ૯૧૩ વર્ષે અને ધર્મોપદેશમાલા લઘુવૃત્તિ ૯૧૫માં વર્ષે જયસિંહીયા’ એય બૃહત્ ટિપ્પનિકામાં જણાવ્યું છે. તેની પ્રશસ્તિમાં એમ છે કે :
संवच्छराण ता(नाहिवसएहिं पण्णरसवासअहिएहि भद्दवयपंचमि बुहवारे साइरक्खम्मि सिरि મો નવરાળે પવઠ્ઠમifમ નામiઢે ના રસિયતને સમાળિયં વિવરણં ણં (કા-કી, ૨ નં. ૩૮૨ કો વડો.નં ૧૮૮ ભોજદેવ કનોજનો પ્રતિહારવંશી રાજા રાજશેખર કવિના દાદા આ ભોજદેવનો રાજકવિ હતો.) [જૈ.સં.સા.ઇ. નવી આવૃત્તિ પૃ. ૧૨૪ પે. ૨૪૩].
૩.
mala-t.pm5 2nd proof
Page #48
--------------------------------------------------------------------------
________________
૪૮
કરવામાં આવ્યો છે અને જે જે કથા ઉપદેશમાલાવિવરણ ગ્રંથમાં તેમણે વિસ્તૃતરૂપે ગ્રથિત કરી છે તેની પુનરુક્તિ આ વિવરણમાં ન કરતાં તે વિવરણમાંથી જ તે તે કથાઓ જાણી લેવાની ભલામણ કરી છે. ધર્મોપદેશમાલાપ્રકરણ ઉપર અન્ય વૃત્તિઓ:
૪“ધમ્મોવએસમાલા” ઉપર પરમપુજ્ય વિજયસિંહસૂરિમહારાજે વિ. સં. ૧૧૯૧માં આ વિવરણને આધારે ૧૪૪૭૧ શ્લોકપ્રમાણ વિસ્તૃત વિવરણ પાઇયમાં રચ્યું છે.
પધમ્મોવએસમાલા” ઉપર પરમપૂજય મુનિદેવસૂરિ મહારાજે વિ. સં. ૧૩૨૨માં વૃત્તિ રચેલ છે. ધર્મોપદેશમાલા વિવરણકારની અન્ય કૃતિ :
પરમપૂજય જયસિંહસૂરિકૃત વિવરણની પ્રશસ્તિ (પૃ. ૩૦૯)માં આ સૂરિએ મિચરિય” નામની પોતાની કૃતિનો ઉલ્લેખ કર્યો છે. (આ કૃતિ લગભગ ૧૨૦૦૦ શ્લોક પ્રમાણે હશે) આ વિવરણમાં જે દુમુણિચરિય અને દ્વિમુનિચરિત્રની કેટલીક વાર ભલામણ કરાઈ છે તે કૃતિ શું આ વિવરણકારની છે અને પ્રસ્તાવના (પૃ. ૨૫માં) સૂચવ્યા મુજબ શું એ પ્રાકૃતમાં છે ?
[પાઇયભાસાઓ નવી આવૃત્તિ પૃ. ૯૭] ગ્રંથકાર કહે છે કે–જ્યાં સુધી આ જગતમાં દ્વીપ, સમુદ્ર, કુલપર્વત, ચન્દ્ર, સૂર્ય અને સ્વર્ગના દેવો વિદ્યમાન રહે ત્યાં સુધી આ વિવરણ પણ “નેમિચરિત'ની જેમ પ્રસાર પામતું રહે.
[પ્રસ્તુત ગ્રંથ પ્રશસ્તિ ગાથા ૨૭, પૃ. ૩૦૯] પ્રથમવૃત્તિ અંગે :
પ્રસ્તુત ધમ્મોવએસમાલા” ગ્રંથની પ્રથમવૃત્તિ ભારતીયવિદ્યાભવનના સુપ્રસિદ્ધ આચાર્ય શ્રીજિનવિજયજીની પ્રેરણાથી પ્રાચ્યવિદ્યામંદિર–વડોદરાના પંડિત શ્રી લાલચન્દ્ર ભગવાનદાસ ગાંધીએ સંપાદિત કરીને તૈયાર કરેલ તે પ્રથમવૃત્તિ વિ. સં. ૨૦૦૫, ઈ. સ.
૪. મલધારી હેમચંદ્રસૂરિના ત્રણ પટ્ટધરો હતા (૧) વિજયસિંહસૂરિ, (૨) શ્રીચંદ્રસૂરિ અને (૩)
વિબુધચંદ્રસૂરિ વિજયસિંહસૂરિએ સં. ૧૧૯૧માં માઘ વદ ૩ને દિને ૧૪૪૭૧ શ્લોકપ્રમાણ ધર્મોપદેશમાલાવિવરણ સિદ્ધરાજના રાજ્યમાં સમાપ્ત કર્યું. મૂલવિવરણ પ્રાચીન સંક્ષિપ્ત હતું, તે આ સૂરિએ વિસ્તાર્યું તેમાં તેમના ગુરુભાઈ અભયકુમાર ગણિએ સહાયતા કરી હતી, અને તેનું શોધન તત્કાલીન સમીપવર્તી સર્વ મુનીશ્વરોએ કર્યું હતું. (પી. ૫, ૮૭) [જૈ.સા.સ.ઈ. નવી અવૃત્તિ પૃ.
૧૭૨, ૫. ૩૫] ૫. વાદિદેવસૂરિવંશે મદનચંદ્રસૂરિશિષ્ય મુનિદેવસૂરિએ (કૃષ્ણર્ષિ શિષ્ય જયસિંહસૂરિકૃત) ધર્મોપદેશમાલા પર વૃત્તિ રચેલ છે કે જે પણ ઉક્ત પ્રદ્યુમ્નસૂરિએ સંશોધી છે.
[જૈ.સા.સ.ઈ. નવી આવૃત્તિ પૃ. ૨૭૩, ૫. પ૯૪]
mala-t.pm5 2nd proof
Page #49
--------------------------------------------------------------------------
________________
४९ ૧૯૪૯માં સિંઘી જૈન શાસ્ત્રવિદ્યાપીઠ–ભારતીય વિદ્યાભવન-મુંબઈથી પ્રકાશિત થયેલ છે. એ પ્રથમાવત્તિના આધારે આ “ધમ્મોવએસમાલા” વિવરણ ગ્રંથની નવી આવૃત્તિ તૈયાર કરવામાં આવેલ છે. તેથી આ ગ્રંથ પ્રકાશનનો સર્વ શ્રેયઃ તેમના ફાળે જાય છે. નવીનસંસ્કરણ અંગે :
પ્રસ્તુત “ધમ્મોવએસમાલા' ગ્રંથની પ્રથમવૃત્તિ અપ્રાપ્યપ્રાયઃ બનતાં પૂર્વના મહાપુરુષો રચિત આ ગ્રંથનો વારસો આગળ જળવાઈ રહે, એ ભાવનાથી આ નવીનસંસ્કરણ તૈયાર કરવામાં આવેલ છે. આ નવીનસંસ્કરણમાં શુદ્ધિપત્રકમાંથી શુદ્ધિકરણ કરેલ છે. ઉદ્ધરણના સ્થાનો ઉપલબ્ધ સામગ્રીના આધારે જે જે સ્થાનો મળ્યા છે તે તે નોધેલ છે, આ સિવાય પ્રસ્તુત ગ્રંથમાં જે જે તાત્ત્વિક શ્લોકો છે તે બોલ્ડ ફોન્ટમાં લીધેલ છે તેમજ શકે કરેલ નેમિનાથ પરમાત્માની સંવેગસાર સ્તવના (પૃ. ૨૭), રાજિમતીની ભાવના (પૃ. ૨૯), ભરત ચક્રવર્તીની ભાવના (પૃ. ૪૦-૪૧), ધર્મ, અધર્મનું ફળ (પૃ. ૫૩) મનુષ્યભવ આદિની દુર્લભતા (પૃ. ૮૯), વર્ધમાનસ્વામીની કૃતપુણ્ય આદિને ધર્મકથા (પૃ. ૧૨૯-૧૩૩), દેવ દ્વારા નંદિષણ મુનિની સ્તુતિ (પૃ. ૧૫૬), કેશીસ્વામી અને ગૌતમગણધરનું વર્ણન (પૃ. ૧૯૧), કેશીસ્વામી અને ગૌતમગણધરની ઉત્તરાધ્યયન સૂત્ર આધારિત તત્ત્વચર્ચા (પૃ. ૧૯૨), ઑકારમંત્રાક્ષર દ્વારા પરમેશ્વરનું ધ્યાન (પૃ. ૨૪૧), “જયસકુસુમમાલા' દ્વારા સિદ્ધાયતનમાં ચોવીસ તીર્થકરોની સ્તવના (પૃ. ર૬૦-૨૬૨), વગેરે વિષયો બોલ્ડ ફોન્ટમાં લીધેલ છે. પરિશિષ્ટો ૧થી ૧૨ નવા તૈયાર કરેલ છે. પ્રસ્તાવના અને વિષયાનુક્રમમાં પૃષ્ઠનંબર નવીનસંસ્કરણ પ્રમાણે આપેલ છે.
પ્રસ્તુત “ધર્મોપદેશમાલાવિવરણ' ગ્રંથની પ્રથમવૃત્તિમાંથી જિનવિજયમુનિનું પ્રાસ્તાવિક વક્તવ્ય તથા પંડિત શ્રી લાલચન્દ્ર ભગવાનભાઈ ગાંધીની પ્રસ્તાવના આ નવીનસંસ્કરણમાં આપેલ છે અને તે પ્રસ્તાવનામાં ગ્રંથની વિશિષ્ટતા, ગ્રંથકાર, વિવરણકાર પરમપૂજયજયસિંહાચાર્યનો પરિચય, ધર્મોપદેશમાલાના અન્ય વિવરણો, આધારભૂત ઉપર્યુક્ત પુસ્તિકાઓનો પરિચય વગેરે વિસ્તૃત લખાણ આપેલ હોવાથી તે અંગે વિશેષ લખવાનો પ્રયત્ન કરેલ નથી. ઉપકારસ્મરણ :
પ્રસ્તુત “ધર્મોપદેશમાલા' પ્રકરણગ્રંથ ઉપદેશાત્મક પ્રાચીન ગ્રંથ હોવાથી આ ગ્રંથની
૬. શાસ્ત્રસંદેશમાલાથી પ્રકાશિત થયેલ અકારાદિક્રમના પુસ્તકોમાંથી પણ કેટલાક ઉદ્ધરણ સ્થાનો
નોંધેલ છે. ૭. પ્રથમવૃત્તિમાં પરિશિષ્ટો બે તૈયાર કરેલા છે, આ નવીસંસ્કરણમાં અમે બાર પરિશિષ્ટો નવા તૈયાર
કરેલા છે.
mala-t.pm5 2nd proof
Page #50
--------------------------------------------------------------------------
________________
પ્રથમવૃત્તિ અપ્રાપ્યપ્રાય: હોવાથી પરમપૂજ્ય પંન્યાસપ્રવર શ્રીવજસેનવિજયમહારાજની શુભ પ્રેરણાથી આ ગ્રંથની નવીનસંસ્કરણ તૈયાર કરેલ છે તથા વર્ધમાનતપોનિધિ, સ્વાધ્યાય પ્રેમી પૂજ્ય ગણિવર્યશ્રી નયભદ્રવિજયમહારાજે પ્રસ્તુત ગ્રંથપ્રકાશનના કાર્યમાં આર્થિક સહયોગ આપવા માટે રાજપુર-ડીસા શ્રીસંઘને પ્રેરણા કરેલ અને તેઓશ્રીની શુભપ્રેરણાને ઝીલીને રાજપુર-ડીસા શ્રી સંઘ આ ગ્રંથ પ્રકાશનનો સંપૂર્ણ લાભ લીધેલ છે. પ્રસ્તુત ગ્રંથ પ્રકાશનના સોનેરી અવસરે બંને પૂજયોનું કૃતજ્ઞભાવે સ્મરણ કરું છું તથા મારી હૃતોપાસનામાં સહાયક બનનાર, સૌ કોઈનું કૃતજ્ઞતભાવે સ્મરણ કરું છું.
નાદુરસ્ત રહેલી તબીયતમાં પણ સ્વ-સ્વાધ્યાયના અંગરૂપ શ્રતોપાસનારૂપે આ ગ્રંથના નવીનસંસ્કરણના સંપાદન કાર્યમાં શક્ય શુદ્ધિકરણ કરવા માટે પૂરતી કાળજી લીધી છે. આમ છતાં દૃષ્ટિદોષથી કે અનાભોગાદિથી જે ક્ષતિઓ રહી હોય તે વિદ્રવજનો સુધારીને વાંચે એવી ખાસ ભાલમણ કરું છું. પરિશિષ્ટો જે તૈયાર કર્યા છે તે કમ્યુટર પદ્ધતિથી કર્યા છે, તેથી તેમાં ક્રમ અંગે આદું-પાછું જણાય તો તે મુજબ સુધારીને વાંચવા ખાસ સૂચન કરું છું.
ગ્રંથસંપાદન - સંશોધનકાર્યમાં અનાભોગથી કે દષ્ટિદોષથી જે કોઈ સ્કૂલના રહેવા પામી હોય તે બદલ ત્રિવિધ ત્રિવિધ મિચ્છા મિ દુક્કડે માંગુ છું.
પ્રાંત અંતરની એ જ શુભભાવના વ્યક્ત કરું છું કે પૂર્વના મહાપુરુષો રચિત આવા ઉત્તમ ઉપદેશાત્મક ગ્રંથના વાચન, મનન, નિદિધ્યાસન દ્વારા આત્માનું મૂળ સ્વરૂપ અસંગભાવની પ્રાપ્તિ. અપુર્વકરણ, તાત્ત્વિક સંન્યાસયોગ, પ્રાતિજજ્ઞાનની પ્રાપ્તિ, ક્ષપકશ્રેણિ આરોહણ કેવલજ્ઞાનની પ્રાપ્તિ, યોગનિરોધ, શૈલેશી અવસ્થા દ્વારા અયોગી બની હું અને સૌ કોઈ લધુકર્મી ભવ્યાત્માઓ સિદ્ધાવસ્થાને પામી સાદિ અનંતકાળ સુધી નિજી શુદ્ધસત્તામાં વિહરનારા બનીએ એ જ શુભકામના....!
शिवमस्तु सर्वजगतः
- સા. ચંદનબાલાશ્રી
એફ-૨, જેઠાભાઈ પાર્ક, નારાયણનગર રોડ, પાલડી, અમદાવાદ-૭ ફાગણ સુદ-૧૫, વિ.સં. ૨૦૬૬, રવિવાર, તા. ૨૮-૨-૨૦૧૦.
mala-t.pm5 2nd proof
Page #51
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका
विषयः
पृष्ठक्रमाङ्कः પ્રકાશકીય
७-८ 'ध पहेशमालाविवर' 364शात्मग्रंथ !!
८-१० धर्मोपदेशमाला-प्रास्ताविक वक्तव्य
११-१५ प्रस्तावना
१८-४५ સંપાદકીય
४६-५० विषयानिक्रमणिका
५१-५५ उद्धरणस्थानसङ्केतसूचिः विषयाः पृष्ठे | गाथायाम्
विषयाः १-२ मङ्गलम् , अभिधेयप्रदर्शनम्
३ | ११-१२ महिलादोषवर्णनम् ३ दानधर्मोपदेशः
४-५ | तत्र नूपुरपण्डिता-राजपत्नी दाने धनसार्थवाहकथा [१]
५-७ | कथा [१०-११]
६५-७३ ४ शीलधर्मोपदेशः
| १३ आत्मदमनोपदेशः शीले राजीमतीकथा [२]
१०-३० | तत्र सिद्धककथा [१२]
७३-७४ ५ शीलमर्यादारक्षोपदेशः
| १४ भावानुरूपं फलम् ६ तपोधर्मोपदेशः
| तत्र साम्ब-पालककथा [१३] तपःप्रभावे दृढप्रहारिकथा [३] ३१-३३
| १५ प्रवचनोन्नतिकर्तव्योपदेशः ७ भावधर्मोपदेशः
| तत्र सुभद्राकथा [१४]
७६-७९ भावे इलापुत्रकथा [४] | १६ अर्थस्यानर्थसन्तापकरता
७९ भावे भरतचक्रवर्तिकथा [५] ३८-४२ | तत्र भ्रातृद्वयकथा [१५]
७९-८० भावे मरुदेवीकथा [६]
१७ पापिगृहे द्रव्याभावः, पुण्यशालिगृहे ८ जिनवचनस्य यथास्थितप्ररूपणं कर्तव्यम्
च संपत्तिः
४३ तत्र महर्षि कालकसूरिकथा [७]
तत्र माथुरवणिक्कथा [१६] ४३-४५
८१-८३ १८ अवसरपठितप्रभावः
८३-८४ ९ कार्याकार्यविवेकेऽसमर्थो रागी
तत्र शुभमार्गादरे राजसुताकथा [१७] ८४-८५ राजमहिलारक्तमाथुरवणिक्कथा [८] ४५-५७
तत्र क्षुल्लकोदाहरणम् [१८] ८५-८६ १० धर्मोपदेशकगुरूणां विनयोपदेशः
तत्र अन्यत् क्षुल्लकाख्यानकम् [१९] ८६-९१ गुरुविनये पुष्पचूलाकथा [९] ५७-६४
| १९ सत्पुरुषसङ्गप्रभावः
८१
५७
९१
mala-t.pm5 2nd proof
Page #52
--------------------------------------------------------------------------
________________
१७२
१७४
तत्र सप्तपदिक( वङ्कचूल)कथा [२०] ९२-९९ | तत्रैव सचिवकथानकम् [३९] १५२-१५३ २० सततं कर्तव्यकरणम् ९९ | ३२ धर्मस्थानां त्रिदशपूज्यत्वम्
१५३ तत्र वणिक्जायाकथा [२१] ९९-१०० | तत्र नन्दिषेणसाधुकथा [४०] १५३-१५७ २१ कर्तव्यं गुरुवचनम्
१०० | तत्रैव सुलसाकथा [४१] १५७-१५८ तत्र राजपुरुषकथा [२२] १००-१०१ | ३३ वृषभादिदर्शनात् सम्बुद्धाः
१५९ २२ गुरोः परिभवपरिहारः
१०१ | ४ प्रत्येकबुद्धाः [४२-४५] १५९-१६७ तत्र इन्द्रदत्तसुतकथा [२३] १०१-१०४ | ३४ सनिदानस्य तपसो दीर्घसंसारः फलम् १६८ २३ जिनवचनज्ञमुनीनां प्राणान्तेऽपि
तत्र ब्रह्मदत्तचक्रवर्तिकथा [४६] १६८-१६९ कोपाकरणम्
१०४ | तत्रैव प्रथमवासुदेव (त्रिपृष्ठ) कोपनिषेधे मेतार्यकथा [२४] १०५-१०९| कथा [ ४७]
१७०-१७१ कोपनिषेधे दमदन्तकथा [२५] ११०-१११ | सनिदाने तपसि नवमवासुदेव २४ मुनीनामनुकम्पक्रियाया देवत्वम् १११ | कथा [ ४८] तत्र वैद्यादिसुतकथा [२६] १११-११२ | ३५ कर्मवशेन मुनिव्रतस्य परिहरणं तत्र वैतरणिवैद्यकथा [२७] ११२-११३ | पुनरपि स्वीकरणम्
१७३ २५ दुःषमाकालप्रभावाद् मिथ्यात्वे प्रवृत्तिः ११३ | तत्र नन्दिषेणमुनिकथा [ ४९] १७३-१७४ तत्र आर्याषाढसूरिकथा [२८] ११३-११९ | ३६ द्रव्य-क्षेत्र-काल-भावानङ्गीकृत्य २६ महर्षिदाने उदाहरणानि ११९| अपवादपदासेवनम्
१७४ तत्र श्रेयांसकथा [२९] ११९-१२२ | तत्र आर्यवज्राख्यानकम् [५०] संक्षिप्ता चन्दनार्याकथा [३०] १२२ | ३७ जानताऽपि गुरुसमीपे भक्त्या श्रोतव्यम् १७४ दाने कृतपुण्यकथा [३१] १२३-१३३ | तत्र गणधारिगौतम उदाहरणम् [५१] १७५ दाने शालिभद्रकथा [३२] १३३-१३८ | ३८ सुपुरुषचेष्टां दृष्ट्वा क्रूरकर्माणोऽपि २७ साधुदानाद् इहलोकेऽपि मनोरथसिद्धिः १३८ | बुध्यन्ते मूलदेवकथा [३३] १३८-१४६ | तत्र चिलातस्य कथा [५२]
१७५ २८ रागादिरहितैः सूरिभिर्गुरुपदे गुणवान्
तत्रैव प्रभवस्य कथा [५३]
१७५ कर्तव्यः
१४६ | ३९ केचन मूढकृपण इव भोगानभुक्त्वाऽपि तत्र आर्यरक्षितकथा [३४] १४६-१४९| नरकं व्रजन्ति
१७५ २९ भक्तिविनयादिभिर्देवा अपि वशीभवन्ति १४९ | तत्र पिण्डोलककथा [५४]
१७५ तत्र यक्षतोषकचित्रकरसुत
तत्र केचन भोगान् भुक्त्वा धौतकर्माणः कथा [३५] १४९-१५० | सिद्धि यान्ति
१७५ ३० परऋद्धिदर्शनात् निजां सम्पदं तुच्छां
तत्र भरतचक्रवर्तिकथा [५५] १७५ दृष्ट्वा कृतपुण्यानां बोधः
१५० | ४० तदनुरूपचेष्टाभिः हृदयगतः सद्भावो तत्र दशार्णभद्रकथा [३६] १५०-१५१ | ग्राह्यः
१७५ ३१ इङ्गितचेष्टाऽऽदिभिआतार्था गुरूणां
तत्र चाणक्यकथा [५६] १७६-१७७ चित्तं हरन्ति
१५१ | ४१ गुरुवचनमश्रद्दधानाः भवे हिण्डन्ते १७७ तत्र वेश्याकथानकम् [३७] १५१-१५२ | तत्र गोष्ठामाहिल-जमालि-रोहगुप्तानां तत्रैव भट्टिनीकथानकम् [३८] १५२। निह्नवानां त्रयस्य चरितं [५७-५९] १७७
१७५
mala-t.pm5 2nd proof
Page #53
--------------------------------------------------------------------------
________________
२००
२०३
४२ विज्ञानलवेनापि हतमूर्खः
| ५६ क्षान्तौ केवलज्ञानम्
१९७ सुरगुरुमप्यवमन्यते
१७७ | तत्र चण्डरुद्रशिष्यकथा [७६] १९७ तत्र परिव्राजक-पोट्टशालदृष्टान्तः [६०] १७७ | तत्र स्कन्दकशिष्यकथा [७७] १९७ ४३ अज्ञानिविचेष्टितं ज्ञानिनां चरणहेतु
५७ रमणीजनप्रतारिता विदग्धपुरुषा अपि भवति १७८ हसनीया भवन्ति
१९७ तत्र नागिलकथा [६१] १७८-१७९ | तत्र द्विजतनयकथा [७८] १९७-२०० ४४ तीर्थङ्करभाववन्दने फलम्
१७९ | ५८ इच्छा (आज्ञा)यां स्थिताः तत्र दर्दुरदेवकथा [६२] १७९ | शिष्या ग्राह्याः
२०० ४५ क्षेत्रादिषु भावतो देहानुरूपवीर्यं सेवनीयम् १७९ | तत्र सिंहगिरिकथा [७९] तत्र सङ्गमाचार्यकथा [६३]
१८० | तत्र आज्ञायामवर्तमानाः शिष्या मोक्तव्याः २०० ४६ छलसंगृहीतद्रव्यस्य न चिरस्थितिः
तत्र कालकसूरिकथा [८०] २०१-२०३ तत्र आभीरीवञ्चकवणिक्
५९ निर्जरार्थं साधुभ्यो दातव्यम् कथा [६४]
१८०-१८२ | तत्र घृत-वस्त्र-पुष्यमित्र४७ विषमपि पुण्यशालिनोऽमृतं जायते १८२ | कथा [८१-८२]
२०३ तत्र सुभूमचक्रवर्तिकथा [६५] १८२-१८४ | तत्रेव बाहुसाधु (भरतजीव) ४८ श्रावकाणामपि कार्ये सुरा नित्यं वर्तन्ते १८५ | कथा [८३]
२०४ तत्र चेटकनृपकथा [६६]
१८५ | ६० श्रुत-गणयोरव्यवच्छित्त्यर्थं वरशिष्याः ४९ महामहिमानं प्राप्य गर्वो न कर्तव्यः १८५ | कर्तव्याः
२०४ तत्र चित्रकरसुता (राजमहिला)
तत्र प्रभवाचार्य-शय्यम्भव__ कथा [६७] १८५-१८७ | भट्टकथा [८४]
२०४-२०८ ५० भावर्जिताया मुनिचेष्टातो न मोक्षः १८७ | ६१ द्रव्याटवी, भावाटवी
२०८ तत्र अङ्गामईककथा [६८]
१८७ | द्रव्याटव्यां धनसार्थवाहकथा [८५] २०९-२११ तत्र सुबन्धुसचिवकथा [६९] १८७-१८९ | भावाटवीस्वरूपम् [८६]
२१० ५१ पापभीरवो दीयमानमपि राज्यं न गृह्यन्ति १८९ | ६२ केचन एकेनापि मुनिवचने बुध्यन्ते २११ तत्र अभय-महाशालयोः
तत्र इन्द्रनागकथा [८७] २११-२१४ कथानके [७०-७१]
१८९ | अन्ये बहुभिरपि वचनैर्न बुध्यन्ते ५२ श्रुतानुसारेण कालानुरूपा क्रिया कर्तव्या १८९ | तत्र ब्रह्मदत्तचक्रवर्तिकथा [८८] २१४ तत्र केशिगणधरकथा [७२] १८९-१९३ | ६३ भणितमात्रमेव कर्ताऽयोग्यः
२१४ ५३ सत्यपि मोक्षसुखे सुखबिन्दुमिच्छन्
तत्र ग्रामेयककथा [८९] २१४-२१५ विपुलानि दुःखानि सहते
६४ जिननमस्कारमाहात्म्यम् तत्र मधुबिन्दुकूपनरकथा [७३] १९३-१९५ | तत्र मेण्ठसुरकथा
२१५ ५४ सन्देहे ज्ञातजिनवचना मुनयः प्रष्टव्याः १९५ | ६५ सम्यग् अनिरूप्य कर्तव्येषु वर्तमानो तत्र श्रेणिकनृपकथा [७४] १९५ बध्यते
२१६ ५५ ज्ञातजिनवचना गृहिणोऽपि धर्मे
तत्र उदयनकथा [९०] ऽस्थिरमपि स्थिरं कुर्वन्ति
१९६ | ६६ परतीर्थिकमध्यगतः साधुरात्मनो निन्दा तत्र अभयमन्त्रिकथा [७५]
१९६ । ज्ञात्वा परलिङ्गमेव गृह्णाति
२११
२१५
mala-t.pm5 2nd proof
Page #54
--------------------------------------------------------------------------
________________
२१७
२७१
तत्र बोटिकमध्यस्थितमुनि
७९ परकार्यकरणनिरता महानुभावा कथा [९१] २१६-२१७ | निजकार्यं त्यजन्ति
२६५ ६७ पारदारिका इहलोकेऽपि बन्धं
| तत्र वासुदेवकथा [१०५] २६५-२६७ लभन्ते
८० रागानलप्रज्वलितः पुरुषः कार्याकार्यं । स्त्रीलोभी प्रद्योतोऽभयेन बद्धः [९२] २१८ | न प्रेक्षते
२६७ ६८ सङ्घ-गुरुकार्ये सुन्दराऽसुन्दरा वा
तत्र सागरचन्द्रकथा [१०६] २६७-२६८ स्वशक्तिः प्रकटनीया
२१८ | ८१ मदनातुरा नारी निजपति मुक्त्वा तत्र विष्णुकुमारकथा [ ९३] २१८-२३७ | पहुं गृह्णाति
२६८ ६९ रोगातुरा अपि मुनयः कथमपि
तत्र सुकुमारिकाकथा [१०७] २६८-२६९ क्रियां नेच्छन्ति
२३७ | ८२ श्रोत्रेन्द्रियादिपरवशाः क्षयं यान्ति २७० तत्र सनत्कुमारमुनिकथा [९४] २३७-२३९ | श्रोत्रेन्द्रिये भद्राकथा [१०८] २७०-२७१ ७० गुण-दोषविशेषज्ञा असदृशगुणदर्शनाद् घ्राणेन्द्रिये राजकुमारकथा [१०९] २७१ बुध्यन्ते
२४० | जिह्वेन्द्रिये सोदासकथा [११०] तत्र दिगम्बरश्राद्धस्य कथा [ ९५] २४०-२४३ | चक्षुरिन्द्रिये माथुरवणिक्कथा [ १११] २७२ ७१ नमस्कारमाहात्म्यम्
| ८३ औत्पत्तिक्यादिबुद्धिसमेताः श्रुततत्र श्रावकसुतदृष्टान्तः [९६] २४४-२४६ | योग्या भवन्ति
२७२ ७२ शाश्वतं सौख्यमिच्छता संयमयोगेषु
तत्र रोहकादिकथाः [११२-१४०] २७२-२८१ नित्यमेव वर्तितव्यम् ।
२४६ ८४ पापा महिला पुत्रं भरिमपि नाशयति २८१ तत्र कुलवधूकथा [ ९७] २४६-२४७ | तत्र वज्राकथा [१४१]
२८१-२८३ नित्यप्रवृत्तौ पिशाचकथा [ ९८] २४७-२४८८५ विनयरहितः स्थानं न प्राप्नोति, ७३ तपो-नियम-संयमादिषु यः स्थाने
| विनयवान् प्राप्नोति
२८३ स्थाने विषीदेत, स साधुभिर्भोक्तव्यः २४८ | तत्र निम्बककथा [१४२] २८३-२८४ तत्र क्षुल्लककथा [९९] २४८-२४९ | ८६ अज्ञातजिनेन्द्रवचना: उपदिष्टं ७४ तपसोऽसाध्यं नास्ति, तथापि ततोऽपि | सम्यग् न प्रतिपद्यन्ते
२८४ क्षान्तिः सुप्रशस्ता
२५० | तत्र पुष्यभूतिशिष्यकथा [१४३] २८४-२८५ क्षान्तौ क्षुल्लककथा [१००] २५०-२५२ | ८७ द्वेषानलप्रज्वलित इह परलोके च ७५ यावद् दुःखं न प्राप्तः, तावत् सुखी | दुःखं प्राप्नोति
२८५ पुरुषो धर्मं न करोति
२५३ | तत्र धर्मरुचिनाविकनन्दतत्र गन्धर्वनागदत्तकथा [१०१] २५३-२५६ | कथा [१४४]
२८५-२८६ ७६ गुह्यं युवतीनां न कथनीयम्
२५६ | ८८ तप:शोषिता अपि कोपपरा मुनयः तत्र काकजङ्घकथा [१०२] २५७-२५९| महानरके व्रजन्ति
२८६ ७७ विशेषज्ञः श्रामण्यं प्राप्नोति
२५९ | तत्र करट-कुरुटकथा [१४५] तत्र सुन्दरीनन्दनकथा [१०३] २५९-२६३ | ८९ सम्यग् अनालोचयन् विनाशं व्रजति, ७८ स्त्री एकेनैव रुदितेन द्वौ नरपशू
गुरोरालोचयन् सुखी भवति
२८७ वञ्चयति
२६३ | तत्र मल्ल-द्वयकथा [१४६] २८८-२८९ तत्र स्त्रीचरित्रकथा [१०४] २६३-२६५ ।
२८७
mala-t.pm5 2nd proof
Page #55
--------------------------------------------------------------------------
________________
५५
९० युवत्या रागरक्तः पुरुषो राजविरुद्धं | तत्र पद्मश्रीकथा [१५२]
२९९ कारयति, मित्रमपि आपदि प्रक्षिपति २८९ / ९६ सत्त्वशीलव्रती अजरामरं स्थानं व्रजति ३०० तत्र धनमित्रकथा [१४७] २८९-२९० | तत्र जिनदेवकथा [१५३] ३००-३०१ ९१ इच्छतोऽपि पुण्यरहितस्य पूजा न भवति ९७ जाति-कुलपरिहीणा गृहीतमपि व्रतं ___ अनिच्छतोऽपि पुण्यैः पूजा भवति २९० | मुञ्चन्ति
३०१ तत्र धर्मघोष-धर्मयश:कथा [१४८] २९०-२९६ | तत्र सङ्गमानुमतिकाकथा [१५४] ३०१-३०२ ९२ शुद्धस्वभावे जने चन्द्रस्य धूलिक्षेपक
९८ महाव्यसनं प्राप्तो धर्म सेवेत
३०२ इव यो दोषं ददाति, तस्यैव पतति २९६ | तत्र तेतलिसुताकथा [१५५] ३०३-३०४ तत्र रुद्रकथा [१४९] २९६ | तत्र अप्रमादो न मोक्तव्यः
३०२ ९३ यो नैव रागे न च द्वेषे वर्तते, द्वयोर्मध्ये | तत्र मगधसुन्दरीकथा [१५६] वर्तते स मध्यस्थ: २९६ | महावीरगणधराणां परिचयः
३०५-३०७ तत्र सुव्रतसाधुकथा [१५०] २९७ | महावीरतीर्थश्रुतस्थविरानुकीर्तनम्
३०७ ९४ आलोचनापूर्वकमाराधकानां सिद्धिः २९८ | ग्रन्थकारगुरुपरम्पराप्रशस्तिः
३०७-३०९ तत्र धृतिमतिकथा [१५१]
२९८ | विवरणरचनासमय-राज्य-स्थलादि ९५ अविधिना श्रामण्यमल्पफलम्
२९९ | वर्णनम्
३०५
३१०
परिशिष्टानि परिशिष्टम् [१] धर्मोपदेशमालाप्रकरणगतमूलगाथानामकाराद्यनुक्रमः॥
३११-३१२ परिशिष्टम् [२] धर्मोपदेशमालाविवरणगतोद्धृतप्राकृतगाथानामकाराद्यनुक्रमः॥ ३१३-३१८ परिशिष्टम् [३] धर्मोपदेशमालाविवरणगतोद्धृतसंस्कृतश्लोकानामकाराद्यनुक्रमः ॥ ३१९-३२० परिशिष्टम् [४] धर्मोपदेशमालाविवरणगतकथानामकाराद्यनुक्रमः ॥
३२१-३२४ परिशिष्टम् [५] धर्मोपदेशमालाविवरणगतविशेषनाम्नामकाराद्यनुक्रमः ॥
३२५-३३६ परिशिष्टम् [६] धर्मोपदेशमालाविवरणगतनेमिजिनस्तुतीनां पादानुक्रमः ॥ परिशिष्टम् [७] धर्मोपदेशमालाविवरणगतमन्त्राक्षरस्तुतीनामकाराद्यनुक्रमः ॥
३३८ परिशिष्टम् [८] धर्मोपदेशमालाविवरणगतजयशब्दकुसुममालानां पादानुक्रमः ॥ ३३९-३४० परिशिष्टम् [९] धर्मोपदेशमालाविवरणगतमहावीरगणधरसंस्तवानामकाराद्यनुक्रमः ॥ परिशिष्टम् [१०] धर्मोपदेशमालाविवरणगतस्थविरावलीनामकाराद्यनुक्रमः॥
३४२ परिशिष्टम् [११] धर्मोपदेशमालाविवरणगतग्रंथकारगुरुपरम्पराप्रशस्तीनामकाराद्यनुक्रमः॥ ३४३ परिशिष्टम् [१२] धर्मोपदेशमालाविवरणगत-ग्रन्थ-ग्रन्थकारनाम्नामकाराद्यनुक्रमः॥ ३४४
३३७
३४१
mala-t.pm5 2nd proof
Page #56
--------------------------------------------------------------------------
________________
आउ.
आ.नि.
आ.नि.भा.
उद्धरणस्थानसङ्केतसूचि: ॥
आरा.
इ.प.
उत्त.
उ.नि.
उव.
उव.मा.
गाथा.
चं.प.
च.मू.
जी.क.
ति.गा.
द.वै.
द्वाद्वा.
नव.
प्र.र.
प्र.सा.
बृ.सं.
भ.भा.
वि.सा.
श्रा. दि.
स.र.
त्रै.दी.
हि.मा.
mala-t.pm52nd proof
५६
आउरपच्यक्खाणं आवश्यक नियुक्ति आवश्यकनिर्युक्तिभाष्य
आराहणापडागा
इन्द्रियपराजयशतकम्
उत्तराध्ययन
उत्तराध्ययननियुक्ति
उवएसमाला
गाथासहस्त्री
चंदावेज्झयपइण्णयम्
चरणकरणमूलोत्तरगुण
जीवाऽजीवकर्माष्टकप्रकरणम्
...
तित्थोगालिपइन्नयं
दशवैकालिक
द्वात्रिंशद्वात्रिंशिका
नवतत्त्वप्रकरणम्
प्रशमरति
प्रवचनसारोद्धार
बृहत्सङ्ग्रहणी
भवभावना
विचारसार
श्राद्धदिनकृत्यम्
समयवसरणरचनाकल्प
त्रैलोक्यदीपिका
हितोपदेशमाला
Page #57
--------------------------------------------------------------------------
________________
सविवरणं धर्मोपदेशमालाप्रकरणम् ॥
Page #58
--------------------------------------------------------------------------
Page #59
--------------------------------------------------------------------------
________________
5
श्रीजयसिंहसूरिविरचितं ॥धर्मोपदेशमालाप्रकरणम् ॥
[सविवरणम् ॥]
॥ नमः श्रीश्रुतदेवतायै ॥ प्रणिपत्य जिनं श्रुतदेवतां च धर्मोपदेशमालयाः ।
वक्ष्यामि विवरणमिदं गुरूपदेशेन विस्पष्टम् ॥ अत्र कश्चिदाह-नारब्धव्यं विवरणमिदं प्रयोजनरहितत्वात्, कण्टकशाखामर्दनवत्। तथा निरभिधेयत्वात्, काकदन्तपरीक्षावत् त्याऽसम्बद्धत्वात्, दश दाडिमानि, षट् अपूपा इत्यादिवाक्यवत् । तदमीषां हेतूनां असिद्धत्वप्रदर्शनार्थं प्रेक्षावन्त(तां) प्रवृत्त्यर्थं च प्रयोजनादि पूर्वं प्रर्यत इति । उक्तं च
"प्रेक्षावन्त( तां) प्रवृत्त्यर्थं फलानि(त्रि )तयं स्फुटम् ।
मङ्गलं चैव शास्त्रादौ वाच्यमिष्टार्थसिद्धये" [ ] इत्यतः प्रयोजनम्, अभिधेयं, सम्बन्धो(न्धं) मङ्गलं च प्रदर्शयन् गाथाद्वयमाह प्रकरणकार:
सिज्झउ मज्झ वि सुयदेवि ! तुज्झ भ( स )रणाउ सुंदरा झत्ति । 15 धम्मोवएसमाला विमलगुण जयपडाय व्व ॥१॥ जिण-सिद्ध-सूरि-उवज्झाय-साहु-सुय-देविसंघ-नाणाणि । धम्मोवएसमालं थोऊण भणामि सुयविहिणा ॥२॥ [सिध्यतां ममापि श्रुतदेवि ! तव स्मरणात् सुन्दरा झटिति । धर्मोपदेशमालाविमलगुणा जगत्पताकेव ॥१॥
20
१. क.यां । २. ह. था । सं। ३. ज.र्शत । ४. ज. दिच्छत ।
Page #60
--------------------------------------------------------------------------
________________
४ ]
[सविवरणं धर्मोपदेशमालाप्रकरणम् जिन-सिद्ध-सूरि-उपाध्याय-साधु-श्रुतदेवि-सङ्घ-ज्ञानानि ।
धर्मोपदेशमालांस्तुत्वा भणामि श्रुतविधिना ॥२॥] __ तत्र प्रयोजनं द्विविधं कर्तृ-श्रोत्रपेक्षया । पुनरेकैकं द्विविधं परापरभेदात् । तत्र परं कर्तुः शिवगतिः, [अ] परं तु सत्त्वानुग्रहः । श्रोतुरपि परं मोक्षावाप्तिरेव, अपरं तु प्रकरणावगमः । अभिधेयं धर्मोपदेशाः सम्बन्धस्तु वाच्यवाचकलक्षणः । स च प्रकरणान्तर्गत इति कृत्वा न पृथगुक्तः । तत्र वचनरूपापन्नं प्रकरणं वाचकम्, वाच्यं तु प्रकरणार्थः । मङ्गलं तु जिनादीनां स्तुतिः । तत्र प्रथमग्थेया प्रकरणकारो विशिष्टवक्यप्रवृत्त्यर्थं श्रुतदेवतां विज्ञपयति स्म । द्वितीयगाथया तु जिनादीनामशेषविघ्नोप
शान्त्येऽभिलषितार्थसिद्धये स्तुतिमाहेति समुदायार्थः । अधुनाऽवयवार्थोऽभिधीयते10 सिध्यतांनिष्पद्यतां ममापि, यथा प्राक्तनकवीनामित्यपिशब्दार्थः हे श्रुतदेवि! हे
वाग्देवि !तव स्मरणात्चिन्तनात्, सुन्दरत्यन्तप्रधाना,झटितिआशु, धर्मप्रधाना उपदेशाधर्मोपदेशाः,ते षांमालापद्धतिः,विमलानिर्मला वाच्यादि णायस्यां सा तथा ।जगत्पताकेवामा । तस्यां गुणास्तन्तवः, तस्याः । प्रथमग्याऽवयवार्थः १।
रागादिजे तारो जिनाः, सिद्धानिश्चितार्थाः,सूरयआचार्याः,उपाध्यायाःसूत्रदाः, 15 साधवोमु न यः, श्रुतदेवताप्रवचनाधिष्ठात्री,सङ्घ श्रमणादिश्चतुर्विधः,ज्ञानानि मत्यादीनि । जिनाश्च सिद्धाश्चेति द्वन्द्वः । एतानिस्तुत्वाधर्मोपदेशमाला भणामि ब वी मिश्रुतविधिना ऽगमानुसारेण नागमव्यतिरिक्तामिति भावः । द्वितीयगाथाऽवयवार्थः ॥२॥
साम्प्रतं धर्मोपदेशाः प्रोच्यन्ते । तत्रापि चतुर्विधर्ममाश्रित्य प्रओं दानधर्ममभि20 धित्सुराह
कालोवयोगि संतं पत्ते पत्तम्मि धम्मसद्धाए। सव्वोवाहिविसुद्धं धणो व्व देज्जाहि मुणिदाणं ॥३॥ [कालोपयोगिसत पात्रे प्राप्ते धर्मश्रद्धया।
सर्वोपाधिविशुद्धंधनइव दद्यात् मुनिदानम् ॥३।।] 25 काल:समयावलिकामुहूर्तादिलक्षणः, तत्रपयोगस्य दानस्यतत्तथा । सद्
। ४. क. ज.थयावं । ५. ज.
१. ज.च्य नु । २. ह. क. ज. थाया । ३. ह. क.क्य 'मदा०६. क. ज. संतं सत् ।
D:\mala.pm5\2nd proof
Page #61
--------------------------------------------------------------------------
________________
दाने धनकथा]
[ ५
विद्यमानं, पात्रे मुनौ प्राप्ते आगते, धर्मश्रद्धया, न बलाभियोगादिना, सर्वोपाधिविशुद्धसर्वविशेषणविशुद्धं द्विचत्वारिंशद्दोषरहितमित्यर्थः । उपाधेर्विशेणम् ।धन इव दद्यामुनिभ्यो दानं घृतादिना सर्वोपाधिविशुद्धंमुनिदानमिति । भावार्थ: कथानकसमधिगम्यः ।तेच्चेदम्
[ १. दाने धनकथा ]
दीवोदहिकुल- पव्वयमज्झविरायंतसासयसरूवो । अत्थि सुरसेलसरिसोजं बहुीवो जिणिदो व्व ।।
तैत्थ विअवरविदेहंसग्गसमं, अहवताओ अब्भहियं तित्थयरपायपंकयविभूसियं तं खणसग्गं ।
तत्थ य सुविभत्तपागार-दृत्य-गोपुर - देउल - धवलहरारामुज्जाणविहारखिइ- 10 पइट्ठियंनाम नयरं । जं च, संखवयणं पिव महासत्ताहिट्ठियं, पह्यागुणाणुगयं चा रामायणं पिव रामाहिरामं, सुवन्नरयणुज्जलं च । सुगयवयणं पिव धम्मकित्तिसणाहं, विबुहाटियं चा जिणिदवयणं पिव महापुरिसचरियाणुगयं, सुप्पसत्थं च । जत्थ य लोयाणं दाणम्मि वसणं, जसम्मि लोहो, सत्थागमेसुचेंता, संतगु के त्तणम्मि मुहरया, गुरुजणणि-जणयकज्जम्मि वावडत्तणं ति । अवि य
हरिसरिसारायाणो धणिणो वेसमणविब्भमतत्थ । रमणीओ रइसरिसा ललियं सुरकुमरसंकासं ॥ तत्थ य राया णियजसपावहधवलियदियंतराभोगो । पणइयर्णूरियासो जियसत्तू कप्परुक्खो व्व ॥ अह तत्थ चेव निवसइ दीणाणाहाण वच्छलो इब्भो । आणंदियजियलोओ वेसमणसमोधणोणामं ॥
जो य, सरयागमो व्व गुणवयरट्ठाणं, पाउसो व्व सज्जणबरहीणं, हिमागमो जणकुंदलयाणं, सिसिरो रिउकमलसंडाणं, वसंतसमओ मयणसिरीए, णिदाहकालो पडिवक्खजलासयाणं ति । अवि [य] -
5
१. क. भव । २. ज. तर्थे । ३. ज. तत्थ । ४. ज. ताउ । ५. क. 'लवं । ६. क. खइपये, ज. खिपई । ७. क. । ८. क. दिट्ठि । ९. ज. चिंता । १०. ज. कित्तं । ११. ज. च । १२.ज.
पूय ।
D:\mala.pm5\2nd proof
15
20
Page #62
--------------------------------------------------------------------------
________________
[सविवरणं धर्मोपदेशमालाप्रकरणम् कामो व्व कामिणीणं पणईणं कप्पपायवो चंदो ।
बंधुकु मुयागराणं, दियरो पावतिमिरस्स ॥ अन्नया राईए सुत्तविउद्धेणचेतियमणेणअव्वो ! किमणेण अणिव्वडियपुरिसयारेण पुव्वपुरिसज्जिएण विहववित्थरेण ? ता गंतूण देसंतरं, समज्जिऊण अत्थं, 5 पूरेमि पणइणो, तोसेमि बंधुणो, समुद्धरामि दारिद्दमहापंकखुत्ते दीणाणाहाइणो त्ति ।
सो च्चिय जयम्मि जाओ परत्थसंपाडणं खु जो कुणइ ।
अरहट्टघटीसरिसे संसारे को किर न जाओ ? ।। एवं च भावंतस्स पभाया रयणी, कयं गोसकिच्चं । आपुच्छिया बंधुणो, निरूवावियं पत्थाणगमणवासरं । गहियाणि परदेसगमणजोग्गाणि विचित्तभंडाणिा 10 घोसावियं च नगरे-जोधणेण सह वच्चइ, तस्स्झत्थियजणपाउग्गेणंधणो उदंतं
ताव वहइ, जाववसंतपुरंपत्तो हविस्सइ त्ति । तं च सोऊण पयट्टा अणेगे समणबंभण-किविण-वणीमगाइणो साहुणो य त्ति । अवि य
न्हाओ कयबलिकम्मो सियवत्थाभरणकुसुमसोहिल्लो।
णग्राओ णीइधणो सत्थाणुगओसुरगुरु व्व ।। 15 तओ मत्तमहागइंदो व्व वियरंतो दाणं, सियपक्खमयलंछणो व्व वढंतो
जणमणणयणाणंदं, कप्पपायव्वो व्व पूरेंतो मणोरहे, कमेण पत्तोतमालभिहाणाए अडवीए त्ति । जा य, भारहकह व्व अज्जुणालंकिया, हरिणउलसंगया। कच्चायणि व्व पयलियखग्गभीसणा, रत्तचंदणालंकिया य । पओससंझ व्व पणच्चियणीलकंठा, पज्जलियदीविया य । पाउससिरि व्व करिसयाउला, हरिसद्दसंगया य । जणयतणय 20 व्व णिसियराहिट्ठिया, मयणाणुगया। लंकापुरि व्व सुवन्नसालालंकिया, पलासाणुगय त्ति । जा य, अपरिमियपण्णसंचया वि सत्तपण्णालंकिया । पुप्फवईवि य पत्ता । कूरसत्ताहिट्ठिया वि मुणिगणसेविया । मयणाणुगया वि पणट्ठधम्मकह त्ति ।। अवि य
सललियपयसंचारा पयडियमयणा सुवण्णरयो ल्ला । मरहट्ठयमासा कामिणी य अडवी य रेहति ।।
१. ह. क. ज. सइयं । २. ज. चिंति । ३. ज. अत्थिजणयी। ४. क. इणाई। ५. ह. सुगु, ज. सई। ६. ज. वियत्ता वि । ७. क. णो ल्ला ।
D:\mala.pm5\2nd proof
Page #63
--------------------------------------------------------------------------
________________
[
७
दाने धनकथा]
को पुण तइया कालो ? संतावियधरणिमंडलो गेम्हो । कुनरिंदेण सेच्छो वोलीणे तम्मि घणसमओ ।। संपत्तो अडवीए तडिच्छडाडोयभासुरो दूरं । संतावियविरहियणो सुदूसहो मयणबाणो व्व ।। हरिकोदंडविणेग्गयधाराबाणेहि विरहिहिययाई । भेण्णाभेण्णाई घणो विज्जोज्जोएण जोएड ॥ सामलवयणगेयं वेज्जोज्जोएण जोयए गिम्हं । संतावियधरणियलं खलो व्व धणुसंगओ जलओ ॥ दूरुण्णयरुयपओहरेसु रेहइ बलायरेंच्छोली । पाउससिरीए हारावलि व्व कंदोट्टणयााए ।। गेम्हणरेंदत्थमणे जलहरसद्देहिं सामवयणाओ। लंबियपओहराओ दूरं रोवंति व दिसाओ ।। मुसुमूरियगिम्हमहाणरेंदकयममहुरजयसद्दो । गहियबलायपडाओ हसइ घणो कडु(कुड)यकुसुमेहिं ।। पाउसलच्छिपओहरपणोल्लिया कामिणो व्व अंगाई। धारेंति नवतणंकुररोमंचोच्चाई धरणिहरा ।। किरणो तरुणो गिरिणो सिहिणो जलया य पंच वि सहति । इंदीवरसंकासा पाउसलच्छीइ पइणो व्व ।। इय एरिसघणसमए सत्थाहो सहइ अडइमज्झम्मि । णीसेससत्थसहिओ कलहाणुगओ गइंदो व्व ।। तत्थट्ठियलोएहिं असणंजं आसि तं निट्ठियं सव्वं । ताहे पुप्फफलेहिं तावसमुणिणो व्व ते लग्गा ।। कइया वि रयणिविरामे चिंतेइधणोइमम्मि सत्थम्मि ।
के सुहिदुहिणो पुरिसा ? हुं मायं साहुणो दुहिया ।। १. ज. रिच्छो । २. ज. गय इवें । ३. ज. गये। ४. ज.णा । ५. ज. महुरय । ६. ह. ज. प. हुन्नी । 1.प. पुण्यपत्तनीयायां प्रतौ तृतीयपत्रादित एवारम्भ उपलभ्यते।
D:\mala.pm5\2nd proof
Page #64
--------------------------------------------------------------------------
________________
८
]
10
[सविवरणं धर्मोपदेशमालाप्रकरणम् जम्हा जिणेदमुणिणो कंदं मूलं फलं च सच्चित्तं । न च्छिवंति करयलेण वि तम्हा ते दोक्खिया एक्के ।। तो पच्चूसविउद्धो गंतूणं भणइ परमभत्तीए । मुणिणोधणामहप्पा एत्तियकालं पमत्तेण ।। जं भे न कया त(भ)त्ती इह परलोए य जणिअसुहभावा । तं वंचिउ म्हि मुणिणो ! इत्तियकालं सधम्माओ । अहुणा वि ममाहितो गेण्हह दव्वाणि जाणि जोग्गाणि । मुणिवरदाणाओ जओ लहंति निव्वाणसुक्खं पि । ता मम णिव्वुइहेउं मुणिणो पेसेसु जंपिओ सूरी । भिक्खट्ठा पट्टवियाधणेण सह सूरिणा साहू ।। संपत्ता से गेहं हरिसुब्भेज्जंतपुलइयंगेण । भत्तिबहुमाणपुव्वंधण पडिलाभिया मुणिणो ।। ताहेचितेइधणोधन्नो हं जेण मज्झ गेहम्मि । सव्वोवाहिविसोद्धा गहिया भिक्खा सुसाहूहिं ।। पुन्नकलियाण मुणिणो उवेंति गेहेसु खीणमयमोहा। ण कयाइ रयणवरिसं निवड पावाण गेहेसु ॥ परतुलियकप्पपायवचिंतामणिकामधेणुमाहप्पं । संमत्तमहारयणं पत्तंधण्मत्थवाहेणं ।। पत्तो यवसंतउरंसत्थेण सममहानरिंदो व्व । आणंदियजियलोगो मणहारी पाउसघणो व्व ।। दट्ठण नरेंदं सिट्ठिणो य जं जस्स होइ कायव्वं । तं सव्वं चिउ(य) काउं पच्छा भंडाणि दाएइ ।। कोडीसरवणिएहिंधणछ गहियाणि सव्वभंडाणि । तेहिंतो विधणे पडिभंडं महरिहमसंखं ।।
15
20
१. ज. चें। २. ज. महीनरेंदौ ।
D:\mala.pm5\2nd proof
Page #65
--------------------------------------------------------------------------
________________
[९
दाने धनकथा]
संपत्तमहालाभा जाया सव्वे वि तत्थधणामो । संपत्तो णिययपुरं कमेण सह सव्वसत्थेण ।। तस्सागमेण तुट्ठो महसवं कारवेइ नरनाहो । अहवा को व न तूसइ संपत्तधणो जए पुरिसो ? ।। एवं तिवग्गसारं परत्थसंपाडणेक्कतल्लेच्छं। बहुयणपसंसणेज्जं विसयसुहं अणुहवंतस्स ।। वोलीणा पुव्वसया पच्छा वोढत्तणम्मि संपत्ते । संपत्तणमोक्कारो मरिऊणं विहुणओ जाओ । इय ताव भाणियव्वंधण्स्स चरियं सुयाणुसारेणं ।
जाउसभाम नाहो तित्थयरो सोसमप्पत्तो ।। अतो एस धम्मोवएसोजहाधणेग दाणं देन्नं, तहा दायव्वं ।
सुयदेविसाएणंधणस्स चरियंसुयाणुसारेण । कहियं जो सुणइ नरो सो लहइ समीहियसुहाई ।।
॥धणकहाणयसमत्तं ॥
10
15
साम्प्रतं शीलात्मकं धर्ममधिकृत्याऽऽह प्रकरणकार:
लहुइयसेसाहरणं तियसाण वि दोल्लहं महाइसयं । राईमइ व्व निच्चं सीलाहरणं खु रक्खेज्जा ॥४॥ [लघ्वीकृतशेषाभरणं त्रिदशानामपि दुर्लभं महातिशयम् ।
राजीमतल नित्यं शीलाभरणं खु रक्षेत् ॥४॥] लघ्वीकृतानितिरस्कृतानिशेषाभरणानिकटकादीनि येनत त्तथा ।त्रिदशानां 20 विरतेरभावात् । अतस्तेषांदुर्लभं महान्तोऽतिशयायत्रतत्तथा । शीलमाभरणमिव शीलाभरणंप्रधानमण्डनम् । शेषं स्पष्टम् । गाथाऽक्षरार्थः । भावार्थस्तु कथानकगम्यस्तच्चेदम्
१. प. समय । २. प. जम्हा । ३. ह. संम ।
D:\mala.pm5\2nd proof
Page #66
--------------------------------------------------------------------------
________________
१०]
[सविवरणं धर्मोपदेशमालाप्रकरणम्
[२. शीले राजीमतीकथा] ___ अत्थि इहेवजं बहीवे दीवेभारहेवासे समत्थविसयाहरणाण चूडामणिविब्भमो सु रट्ठभिहाणो दे सो । जो ये, दव्वट्ठियणउ व्व सासयधणधन्नसंो । पिङ्गलो व्व णियमियजाइसंचारो । वेयणिद्देसो व्व पमाणीयकयवोड्ढलोगो । जयकेसरि व्व महा5 सत्ताहिट्ठिओ । कमलायरो व्व कयलच्छिनिवासो त्ति । अवि य
आहारणाणं चूडामणि व्व देसाण सहइ सो देसो ।
तम्मि पुरी पोराणाबारवईदसदिसिपयासा ॥ जाय. पडिभग्गसरपसा वि साहिट्रिया। पणटुगया विविलसिरमहगया। कुवइट्रिया विअयला। सावाणीया विपणट्ठजल त्ति। जा यसमोद्दवेल व्व बहुविहरयणुज्जला, ण 10 उण वडवाणलाणुगया। मियंकलेह व्व वड्डियाणंदा, ण उण सकलंका। सुरेन्कालवट्ठलट्ठि व्व विचित्तरयणोज्जला, ण उण विगयगुण त्ति । अवि य
मुहकंतिविजियससिमंडलम्मि मणिकोट्टमम्मि संकंते । जत्थ ढुवइ सहेलं चलणं अहिसारियासत्थो ॥ अइमणहरतारसमुच्छलंवररमणिनेउररवेण । कलहंसाण कलरवो ण मु(सु)णिज्जइ गेहवावीसु ।। णीसेसतियसनरवरपडहत्थे सयलतिहुयणाभोगे । तं णत्थि जं न दीसइ अच्छेरं तीए णयरीए । जा तारतरलपम्हलधवलुज्जलदीहनयणजुयलेहिं । अणवरयं तियसेहि वि पुलइज्जइ पुलइयंगेहिं ।। हरिवासणिमेत्तं सुरवरेहिं रयणेहिं जा विणिम्मविया । महिमहिलाए चूडामणि व्व को प्रणउं तरइ ? ।। अह एक्को च्चिय दोसो पओससमयम्मि मंगलपईवा । जायंति विगयतेया पवियंभियरणकिरणेहिं ।।
15
१. ज.3 । २. ज. सामो। ३. क. प. काचंलवट्टभट्टि, ज. कालावलट्टि । ४. ज. घररम, ज. घारर। ५. ह. ज.न्निउं ।
D:\mala.pm5\2nd proof
Page #67
--------------------------------------------------------------------------
________________
शीले राजीमतीकथा]
[११ बीओ वि तत्थ दोसो तियसा धरणीए अकयचरणा वि । पणमंतिनेमि-हशिो महिवट्टणिविठ्ठसरिमउडा ।। तइओ वि तीए दोसो पभायसमयम्मि मंगु(गौग्गीयं । ण सु(मु)णेज्जइ तारसमुच्छलंतमणिनेऊररवेण ।। इय एवंविहदोसायाए निवसंति जायवणरिंदा ।
दस विदसारापयडासमोद्दविजयइ णो पुण्णा ।। उक्तं च श्रीमन्दिकाचार्यो
"समुद्रविजयोऽक्षोभ्यः स्तिमिम[ : ] सागरस्तथा। हिमवानचलश्चैव धरणः पूरणस्तथा ।[ ] अभिचन्द्रश्च नवमो वसुदेवश्च वीर्यवान् ।
वसुदेवानुजे कन्ये कुन्ती मद्री च विश्रुते" [ ] जे यठाणं ठिईए गुरुणो गुणाणं, सूरिणो समायाराणं, गिरिणो कित्तिमहानईणं, निम्मलपईवा कुलमंदिरस्स त्ति । जे य, सेस फणि(णा)समूहा विवमहीधरणपच्चला, जलणिहिणो विव मयरहियावसुदेवोरंत त्ति । तस्स यसमुद्दविजया इणो कित्ती(कंती)विव भाणुणो तिहुयणसलाहणेज्जगुणगणालंकियासिकदेवी भारिया । 15 ताण य चउद्दससुमिणयपिसुणिओ सुओणे मियामो तिहुयणचूडामणी बावीसइमो तित्थयरो ।वसुदेक्स वि सयलंतेउरपहाणाओ दोन्नि भारियाओदेवई रोहिणीय । देवई सत्तमहासुमिणयवज्जरिओक होनाम णवमवासुदेवो ।रोहिणए वि चउहि महासुमिणेहिं सूइओबलदेवोत्ति । तत्तो तत्थ ताण तिण्ह विदसासक्के णमहिणंदेज्जमाणाणं, सुरसुंदरीहिं पि अहिलसेज्जमाणाणं, सव्वहा समत्थतिहुयणेण वि 20 पसंसणेज्जमाणाणं, जम्मंतरणिव्वत्तियविसेट्ठपुन्नाणुभावजणियं जीयलोयसुहमणुहवंताण संपत्तो वसंतो। जम्मि य, विरायंति रत्ताशो(सो)गतरुणो, मंजरेज्जंति सहयारा, फुल्लेंति पलासा, विसर्सेति कुज्जया, महमहन्ति पाडलाओ, पयट्टन्ति चच्चीओ, बहु मन्ने - ज्जंति दइयागमा, अणुणेज्जन्ति दूईओ,पेजंति वारुणीउ त्ति । अवि य
१. सेरि। २.लं गी। ३. क. प. ठाणा, ठिइए। ४. ज. प. सहीधरणप(च्च)ल्य । ५. प.रीउ, ज. चच्चरउ । ६. ह. पं ।
D:\mala.pm5\2nd proof
Page #68
--------------------------------------------------------------------------
________________
१२]
[सविवरणं धर्मोपदेशमालाप्रकरणम् उब्भडसू(चू)यरुक्खमलयानिलवासियसयलभुयणए, कोइलकलरवकणिरसद्दणिद्दारियपंथियरमणिहिययए।
ग)गंधपवियंपियदीवियपंचबाणए कुसुमामोयभमिरभमरावलिवियसियसेंदवारए ॥ इय एरिसे वसंते हलहरोवें (वि) दणेमिणो पत्ता ।
नागरजायवसहिया रमणट्ठारेवफज्जाणे ।। जं च, संकेयठाणं पिव वसंतलच्छीए, वासहरं पिव मकरके उणो, रमणट्ठाणं पिवरई ए, कडक्खो विव सरस्सईए त्ति । अवि य
पुण्णाग-णाग-चंपय-हिंताल-तमाल-तालसोहिल्लं ।
णंदणवणसंकासं संपत्ता ते तमोज्जाणं ।। तत्तो रमिऊण विचित्तकीडाहिं अवयर(रि)या लच्छिणहा(हे)लणाभिहाणं सरवरं । जं च, गयणं पिव वेत्थिण्णं, पढमवराहसमोद्धरियधरणिमंडलं पिव जलाउण्णं ति । जं च, सच्छयाए महापुरिसमणेहिं पिव णिम्मियं, चीणंसुएहिं पिव विरइयं, कुरंगिलोयण
पहाहिं पिव घडियं ति । जं च, कहिं पि विज्जाहरकामिणीथणकलसविलुलिय15 जलुप्पीलं । कहिं पि विसट्ठकंदोट्टकुसुकल्हाररत्तुप्पलसयवत्तसहस्सपत्तोवसोहियं ।
कहिं पि विगलियारवें दायरंदासवेंदुणिबद्धचंदयाहिरामं जलाउलं कहिं पि पफुल्लचंपयमहुपाणवसत्तहंसकामिणीकयमहाकोलाहलं । कहिं पि वणदेवयाकेसपासनिवडंतकुसुमरयरेणुरंजियं । कहिं पि अभिसे यनिमेत्तागयसुरवझुणकलश(स)चंदणधूलि
धवलियतगरमालाउलं । कहिं पि पेरंतजायकेयईरयपडधवलिीरकल्लोलाउलं । कहिं पि 20 संपत्तदिसागयं सज्जरियजरढमुणालदंडखंडोवरेहिरं । कहिं पि हरवि(व) सभवि
साणकोडिखंडियनिविडतडप्पहारकलुसियजलाउलं । कहिं पि एरावयदंतमुसलखंडियमुणालणिवहसंगयं । कहिं पि महुमत्तभमिरभमरोलिझंकारविलुलियाखेंदकेसरपब्भा ति । अवि य
पप्फुल्लकुमुखारे णरेंदधयरटुचंदसोहिल्ले । 25 जलजोहाडहत्थे सरवरगयणम्मि अवयरिया ॥
१. ह. सो मी, प. सामा। २. ह. ज. प. गोवंदा । ३. ज.णिहलणा । ४. क. दु मी, ज. मयरंदो मी। ५. ज. धण। ६. ज. तीर। ७. ज. जज्जरिजज्जरिय । ८. ह. ज. त्ति । ९. प. भाारे। १०. ज. पडहह ।
D:\mala.pm5\2nd proof
Page #69
--------------------------------------------------------------------------
________________
शीले राजीमतीकथा]
[१३ दइयायणपरिको सरवरमज्झम्मि सहइ गोविंदो । सुरकामिणीहिं सहिओ खीयजलम्मि इंदो व्व ॥ विलसंतम्मि नरेंदे सरसलिलं घुसिणरागसोहिल्लं । जायं सुपुरिस्खोगो अणुरायं कस्स ण जणेइ ? ।। दूरुण्णयगरुयपओहराए एक्काए णोल्लिओ कण्हो । निवड वच्छुच्छो मोत्ताहो व्व अन्नाए । अणुणेइ जाव इक्कं कुवलयदलदीहराए दिट्ठीए । रोसफुरियाहराए दुमिज्जइ ताव अन्नाए । कीलाइजले बुड् एकं किर जाव कड्डए राया । नीलुप्पलेण पहओ अन्नाए ताव पुट्ठीए ।। तरुसिहसुक्कदेहा णिवडइ महसूयणस्स वच्छम्मि । मयरो त्ति का वि भणिरी तं चिय आलिंगए बाला ।। जलकेलीइ णेबुड्डो णियंसणं जाव हरइ एक्काए । अन्नाए ताव देण्णो बाहुलयापासओ तस्स ।। जूइयरो इव सारिं जलयरमज्झाउ कड्डए जाव । इक्कं ता दुइयाए च्छोभइ अत्थाहनीरम्मि ॥ रेहइ पियाहिं समयं रंगंततरंगसलिलमज्झम्मि । रिक्खावलिपरिवारो पडिमापडिमियंको व्व ।। पियपरिहासहित्सुयलज्जोणामियमुहीए काए वि । आलिंगेज्जइ सो च्चिय दोसो वि फुडं गणो जाओ। मोत्तूण पंकयाइं मयरंदोदामसुरहिगंधाइं । परिमलगंधाइड्डियभसला सेवंति वयणाई ।। इय णियपरियणसहिया हलहरगोवेंदणेमिणो णयरं ।
रमिऊणं संपत्ता सुर व्व खीरोयजलणिहिणो । १. ज. जोगे । २. ज. गो। ३. ज. जसे बुड्डे, प. वं जलबुड्ढे । ४. प.ज. सुक्कदेहो । ५. ज. में। ६. ज. मुयलुज्जोमिये । ७. ज. पोरि ।
D:\mala.pm5\2nd proof
Page #70
--------------------------------------------------------------------------
________________
10
१४]
[सविवरणं धर्मोपदेशमालाप्रकरणम् ___एयं च जम्मंतरणिव्वत्तियपुन्नपब्भारजणियं तिहुयणपसंसणेज्जं परत्थसंपाडणसण्हं तिवग्गसारं जियलोगसुहमणुहवंतपण समइक्कंतो को वि कालो । अन्नया सरिसवयोवेसायाररायतणयपरिवुडो रमंतो कमेण संपत्तोने मी हशिो आउहसालाए। दिट्ठाणि य अणेगदेवयाहिट्ठियाणि णाणाविहाणि आउहाणि । ततो देव्कालवढं गेण्हंतो पाएसु निवडिऊण भणिओ आउहसालावालेण-'कुमार ! किमणेणसयंभुरमण जलहिजलवाहातरणविब्भमेणासक्काणोठ्ठाप्पा ? । ण खलु महुमहाहितो सदेवमणुयासुरे वि तेलोक्के अत्थि सत्तो, जो इमं धणुम्सोवेइ' । तओ हसंतेणं तमवण्णिऊणारोवियं लीलाए । किं पुण से जीयारवेण जायं ? ति । अवि य
उच्छलिया जलनिहिणो रंगततरंगमच्छपडहत्था । अवहत्थियमज्जाया संपत्ता गयणमग्गम्मि ।। पसरंतदाणपरिमलगंधाइड्डियभमंतभमरउला। भयवेविरतरलच्छा दिसागइंदा वि ते णट्ठा । परिसिढिलसंधिबंधणनमंतसेसाहिदलियमणिमउडा। तिणयणतंडवसंखोहिय व्व संचल्लिया धरणी ।। मोत्तुं सासयठाणं अन्नं किर णत्थि तिखुणाभोगे ।
जन्न चलियं सुदूरं जिणस्स गंडीवसद्देण ।। तओ अच्चंतविम्हयाणरक्खियनराण मोत्तूण कालवटुं पुणर(रु)त्तं वारेंताण वि गहिओ पंचयण्णाभिहाणो संखो त्ति । आपूरिओ भुवणगुरुणा । कहं च से सद्दो गओ? त्ति । अवि य
भयतारतरललोयमचलंतफणनिवहणागराएण। आयन्निज्जइ सद्दो आवूरियसयलपायालो ।। अणवरयदाणपसरियउण्णयकरेहि सुपुरिसेहिं व्व । आहूओ विव दूरहत्थेहि दिसागयंदेहिं ।। अप्पुव्वं पिव सोउं सदं म(स)ग्गम्मि मोक्कमज्जायं । णासेज्जइ दूरयरं तियसाहिवकरिवरेणं पि ।
15
20
25
१. क. प. एहं । २. ज.णं । ३. प. कालंवटुं । ४. ज. यणाभागे । ५. ज.हित्थहि ।
D:\mala.pm5\2nd proof
Page #71
--------------------------------------------------------------------------
________________
40
शीले राजीमतीकथा]
[१५ मोत्तुं अइसयमुणिणो खुहियं सयलं पि तिहुयणं झत्ति ।
सद्देण तेण धणियं विसेसओ णगरिजणणिवहो । तओ मुणिकुमारसामत्थेण भणिओबलदेवो हणिा-'जस्सेरिसं बालस्स वि सामत्थंणे मिशो सो वढ्(ड) तो रज्जं हरेस्सइ, ता पुणो वि बलं परिक्खिऊणं रज्जरक्खणोवायं चिंतेमो' |बलदेवो भणियं–'अलमेयाए संकाए' ।
जहतियदेन्नफलो एसो पणईण कप्परुक्खो व्व।
सो कह नरेंद एज्जं [हरेइ] कुमरो तुमाहितो? ॥ अपि च
"कृमिकुलचितं लालाक्लिनं विगंधि जुगुप्सितं निरुपमरसप्रीत्या खादन् नरास्थि निरामिषम् । सरपतिमपि श्वा पार्श्वस्थं ससं(शं )कितमीक्षते
न हि गणयति क्षुद्रो लोकः परिग्रहफल्गुताम्"।[ ] जेण पुव्वं के वलिनिद्दिट्ठो उप्पन्नो बावीसइमोणे मीतित्थयरो, तुमं पुण भरहद्धमामीनवमवासुदेवोजा एस भगवं अकयरज्जो परिचत्तसयलसावज्जजोगो पवज्जं काहित्ति। अन्नदीहम्मि रज्जहरणसंकाए वारेज्जंतेणावि हलिणा, उज्जाणमुवगओ 15 भणिओणेमी हशिा-'कुमार! नियनियबलपरिक्खणत्थं बाहुजोज्झेण जुज्झामो'। ने मिणा भणियं-'किमणेण बहुजणनिंदणिज्जे ण इयरजणबहुमएणं बाहुजोज्झाज्झवसाएणं? विउसजणपसंसणिज्जेण वायाजोज्झेण जोज्झामो। अन्नं च, मए डहरएण तुज्झाभिभूयस्स महंतो अयसो हशिा पलत्तं-'केलीए जोज्झंताण के रिसो अयसो' ? तओ पसारिया वामा बाहुलइयाने मिणा। एयाए णामियाए वि जिओ म्हि 20 त्ति । अवि य
उवहासं खलु तम्हा जोज्झंगोविंद! तेण बाहाए । णामियमित्ताइ च्चिय विजिओ म्हि ण इत्थ संदेहो ।। अंदोलिया वि दूरं अइसामत्थेणविण्डा बाहा । थेवं पि ण सा वलिया मणं व से मयणबाणेहिं ।।
25
१. क. कज्जं ।
D:\mala.pm5\2nd proof
Page #72
--------------------------------------------------------------------------
________________
१६]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् एवं च विणियत्तरज्जहरणसंकस्स दसारचक्कपरिवुडस्सह शिो समइक्कं तो कोइ कालो । अन्नया संपत्तजोव्वणं विसयसुहणियत्तचित्तंणे मिणिएऊण भणिओ समुद्दविजयइण (णा)दसास्रक्के णके सवोतहा उवयरसु कुमारं, जहा झत्ति पयट्टए विसएसु' तेण वि य भणियाओरोप्पिणि-सच्चभामममुहाओ णिययभारियाओ। ताहि वि जहाअवसरं सपणयं सविब्भमं सहासं सविणयं भणिओ एसो-"कुमार ! संसारविसपायवस्स अमयफलभूयं खेत्ताइविसिटुं माणुसत्तणं, तत्थ वि नरेंदकुलुप्पत्ती, तत्थ यहरिवंतिलयसमुद्दविजयाइणो गेहेऽवयरणं । असरिसरूवाइगुणसंपया, रायसिरी, णीसेसकलाकोसल्लं अहिणवजोव्वणं असरिसणाणसंपया जणाणुराओ
सोहग्गमारोग्गं पहोत्तं दक्खेन्नं हिययाणुवत्तिमेत्तसंगमा सलाहणिज्जगुरुसहिसयणसंगमो 10 केत्तीपयाओ महाणुभावत्तणं विणओ चाओ सव्वहा जहचिंतियकज्जणिप्फत्ति त्ति । अवि य
एते सव्वे वि गुणा साहीणपियाण णिव्वुई देंति ।
पिचिरहियाण जिणवर ! सुमिणयजलपाणसारेच्छा ।।
ता काऊण विसिटुं दारसंगह, भोत्तूण भोगे,जणिऊण पुत्ते, सफलीकरेसु एते 15 सव्वे वि गुणे, पूरेसु गुरुसयणमेत्ताईण मणोरहे, पच्छा पच्छिमवयम्मि विणियत्तविसयाहिलासो करेज्जसु धम्मं ति" ।
अक्कुमरेणं भणियं-"दाराइपरिग्गहेण गुणणिवहो ।
सफलो ण होइ कइय वि मोत्तूणं चरणपडिवत्ति" ॥ जेण, जाओ विसयणिबंधणाओ इत्थियाओ, ताओ महावाहीओ विव सोसिय20 देहाओ, जलणावलीओ विव कयसंतावाओ, किंपागफलसमिद्धीओ विव [वि]रसा
वसा[णा]ओ, माइंदजालिय चिट्ठाओ विव मुद्धजणमोहकारियाओ, णिण्णयाओ विव णीयाणुवत्तिणीओ, मरुभूमीओ विव जणियतण्हाओ, पभायपईववट्टीओ विव पणट्ठनेहाओ, संकलाओ विव लोहाणुवत्तिणीओ, तुंबिणीओ विव परवइगामिणीओ,
अक्खसारीओ विव परघरसंचारिणीओ, संखमालियाओ विव अंतोकुडिलाओ, 25 पंड(डु)रंगतवस्सिमुत्तीओ विव जडाणुगयाउ त्ति । अवि य
१. ह. ज. प. क. वियर। २. ह. क. जिण। ३. प. क. कुमी ।
D:\mala.pm5\2nd proof
Page #73
--------------------------------------------------------------------------
________________
10
शीले राजीमतीकथा]
[१७ इय केत्तियं च भन्नउ ? समत्थदोसाण णिलयभूयाओ।
इत्थीओ जेण तम्हा परिहरियव्वा पयत्तेण ॥ किं च "अपकारफला एव योषितः केन निर्मिताः ?।
नरकागाधकूपस्य समाः सोपानप्क्त यः'' [ ] अन्नं च-देवाण वि ण थिरा विसया । सुहं पुण सारीरमाणसाणेयदोक्खकारणं 5 कह वि किलेसायसपत्तं पि करिकन्नचंचलं अथिरं विवागदारुणं विरसावसाणं ति । अवि य"ईसा-विसाय-भय-कोह-लोहचवणाइदुक्खपडहत्था ।
देवा वि कामरूवा अथिरा पच्चूसदीव व्व ॥[ ] वस-रुहिर-मास-मेयट्ठि-मज्ज-सुक्काइअसुइपुण्णाण । सारीरमाणसाणेयदुक्खतवियाण पुरिसाण ।[ ] असुइमसारमणेच्चं अथिरं बहणेदियं णिरभिरामं ।
एवंविहं खु सोक्खं पुरिसाण हवेज्ज जइ कह वि" ।[ ] तओ साहिओ कुमाराभिप्पाओ ताहिं हरिणो, तेण विदसामुक्कस्स । पुणो वि जहाअवसरं सबहुमाणं भणिओदसायक्के णहर, 'तहा सयं चिय भणसु कुमारं, जहा पूरेइ णे मणोरहे' । तओ भणिओ तेणणे मी 'कुमार !उसभइणो वि तित्थयरा 15 काऊण दारसंगहं, भोत्तूण भोगे, जणिऊण तणए, पूरिऊण पणइणे(णो), पालेऊण पुहइं, सव्वहा णिव्विन्नकामभोगा पच्छिमवयम्मि पव्वइया; तहा वि संपत्ता निव्वाणं । ता एस परमत्थो, काऊणं दारसंगहं, पूरेसु समत्थलोगसहियस्स दारचक्कस्स मणोरहे, विसेसेण जणणिजणयाण । अव्वो ! अइणेब्बंधो एयाए । मुणियपभावियपरिमाणे(णामे)ण य पडिवन्ना सिं पत्थण त्ति । अवि य
"उवरोह-सीलयाए पडिवन्ना पत्थणा इमा तेण ।
परकज्जसाहणपरा पुरिसा कूवे वि निवडंति" [ ] कहिओ य जिणाभिप्पाओदसामुक्कस्स । तओ संजायपहरिसाइसएण भणिओ केसवो दसास्रक्के ण-'कुमाराणुरूवं वरेसु बालियं' गवेसेंतेण महिमंडलं देट्ठा उग्गसेण्दु हियारायमईकन्नगा। जा य, णवबरहिकलावविब्भमेणं चिहुरहत्थुल्लएणं, 25 पंचमिमियकंसंकासएणं भालल्लएणं, मयरद्धयकोदंडसरिसएणं भुमयाजुव(य)लुल्लएणं, वियसियकंदुट्टविब्भमेहिं णयणुल्लएहिं, सज्जणसाहवसमुज्जएणं नासावंसुल्लएणं,
20
D:\mala.pm5\2nd proof
Page #74
--------------------------------------------------------------------------
________________
10
१८]
[सविवरणं धर्मोपदेशमालाप्रकरणम् संपुन्नमियंकसंकासएहिं कवोलवत्तुल्लएहिं, बिंबफलसंनिभेणमहरुल्लएणं, कुंदकुसुमपंडरेहिं दसणुल्लएहिं, तिवलीतरंगियाए कंबुसरिसाए गीवुल्लियाए, वियसियसयवत्तपडिमएणं वयणुल्लएणं, ईसिपलंबिरेहि कन्नोल्लएहिं, कोमलमुणालसारिक्खएणं बाहाजुवलुल्लएणं, मंगलकलसोवमेहिं थणहरुल्लएहिं, णिरवज्जवज्जसंकासएणं मज्झदेसुल्लएणं, तियसणइपुलिणवेत्थिल्लएणं जहणुल्लएणं, कयलीदंडोवमेणमूरुजुवलुल्लएणं, णिव्वणघणमसिणणं जंघियाजुवलुल्लएणं, कुम्मुण्णएहिं चलणुल्लएहिं विदुमपभायविरेहणखुल्लएहिं । अवि य
जा तारतरलपम्हलदीहरत्तंतकसिणधवले हिं । णियणयणेहिं विरायइ धयवडसरिसेहिं लच्छि व्व ।। णेव्वत्तिऊण रूवं कह वि तुलग्गेण जीए देव्वो वि ।
मयणाउरो वियंभइ को किर तं वण्णिउं तरइ ? ।। तत्तो गंतूण भणिओ भोअगवंसतिलओउग्गसेस रे दो हशिा-'पावेराइमई णेमियो घरिणीसदं' । तेण भणियं-'मणोरहाइरित्तो परमाणुग्गहो एस अम्हाण, जेण माणुसमेत्ताए वि वच्छाए पाविओ समत्थतेलोक्कचूडामणी वरो' ।
"यच्चाशिषोऽप्यविषयस्थितमपथे यन्मनोरथस्यापि ।
तदनेकाश्चर्यनिधे( धि)विदधाति विधे( धि)सुखेनैव"[ ] कारावियं दोसु वि कुलेसु महावद्धावणयं । अन्नदियहम्मि णिरूवाविओ वारेज्जयमहूसवो । ततो णेव्वत्तिएसु तयणुरूवेसु भक्खपेयवत्थालङ्काराइएसु कायव्वेसु,
कमेण मणोरहमओ विव, अमयरसणिम्मिओ विव, परमाणंदकओ विव पत्तो 20 वारेज्जवासरो । जहाविहिणा य पमक्खियारायमइत्ति । अवि य
दहिअक्खग(य)दुव्वंकुरवावडहत्थाहिं पइसणाहाहिं । विहिणा पमक्खिया सा रत्तंसुयभूसणधरीहिं । पुप्फफलोदयभरिएहिं णियथणेहिं व कणयकलसेहिं । जुवईहि पहाविया खलु पउमिणियापुन्नपत्तेणं ।।
१. ज.रत्तं मकं ।
D:\mala.pm5\2nd proof
Page #75
--------------------------------------------------------------------------
________________
शीले राजीमतीकथा]
[१९ सव्वोसहिपसरियसुरहिगंधबहुकसिणचिहुरसीसम्मि । बहुलुग्गयपुलएहिं गुरुहिं से अक्खया देन्ना ॥ आयंबिरणक्खेसुं पडिओ दइउ व्व जावयरसो से । होइ च्चिय संजोगो रत्ते रत्तस्स किं चोज्जं? ॥ णियकंतिविब्भमेणं जंघाओ कयाओ घुसिणरागेण । चक्कायसरेच्छाओ थणेसु तह पत्तलेहाओ । णियजसधवलेणं चंदणेण वयणं पि से कयं पवरं । मयणसणाहो अहरो कामे व्व कओऽणुरागेल्लो ।। णवसरयागमणेम्मलविसट्टकंदोट्टदलसुसोहिल्लं । लोयणजुयलं पि कयं कज्जरयरंजियं तिस्से ।। महुमाससिरी विव से मुहम्मि तिलओ समोग्गओ सहइ । छज्जंति तीए अलया मुहगंधावडियभसल व्व ।। मणहरसद्दाणंदियसमत्थजियलोयलोयणमुहाई। मणिनेउराइं तिस्सा चलणेसु कयाइं हंसो व्व ॥ पियपणईहिं पिव वेंटियाइ चलणंगुलीओ पडिवण्णा । कामिहिययं व बद्धं रसणादामं णियंबम्मि । कंठावसत्तबहुगुणपओहरुच्छंगवड्डियाणंदो। कामि व्व जणियसोक्खो मुत्ताहारो वि से रइओ। पियवयणाई पिव कुंडलाइं सवसो(सा) सुतीइ रहेंति । सीसम्मि सहइ चूडामणी वि आण व्व जयगुरुणो ।। इय जाव पसाहिज्जइरायमईणिउणसाहिसमूहेण ।
ताव कुमारो वि दढं पसाहिओ देवरमणीहिं ।। ततो समारूढो एरावणसंकासं मत्तवारणं, समागयादसारासहबलदेव वासुदेर्वे हा एत्थंतरम्मि समाहयाइं मंगलतूराई, उब्भियं सिया[य]वत्तं, आवूरिया जमलसंखा, पगाइयाइं मंगलाइं, जयजयावियं तियसमागहेहिं । चोइओ गयं(इं)दो 25
D:\mala.pm5\2nd proof
Page #76
--------------------------------------------------------------------------
________________
२०]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् पयत्तो गंतुं । समुच्छलिओ कलयलो । तओ थुव्वंतो अणलियगुणसंथवेणं, अहिलसिज्जंतो सुरमणुयसुंदरीहिं, पसंसिज्जमाणो तिहुयणेणं, धवलिज्जंतो सुरसुंदरीणयणधवलपहाहि, महया विच्छड्डेणं संपत्तो विवाहधवलहरासन्नं । तओ कलुणक्कंदं सोऊण जाणंतेणावि जिणेणं पुच्छिओ सारही-'भो ! काण पुण मरणभीरुयाणमेस कलुणसद्दो?' । सारहिणा भणियं-'देव ! एते हरिणसूयराइणो तुज्झ वारेज्जयपरमाणंदे वावाइऊण आमिसभोयणेण लोगा भुंजाविस्संति' । तओ पणामिऊण से आभरणाणि, भणिया लोगा जिणेण-“भो भो ! केरिसो परमाणंदो ! जम्मि एयाण णिरवराहाण दीणवयणाण असरणाण खुहा-पिवासा-वाहि-वेयणापीडियाण कलुणसराण वहो
कीरइ ! ता किमणेण इह परलोगे य सारीर-माणसदोक्खहेउणा सपरोभयजणिय10 संतावेण वारेज्जएण' ? भणंतेण चोआविओ हत्थीउज्जतभिमुहं । अवसरु त्ति
काऊण संपत्ता सारस्सा(स्स)याइणो लोगंतिया अमरा । एवं भणियं च णेहि-'भयवं! तेत्थं पवत्तेहि । अवि य
"सारस्सयमाइच्चा वण्ही वरुणा य गद्दतोया य । तुसिया अव्वावाहा अग्गिच्चा चेव रिट्रा य [ ति.गा./१०६५] एते देवणिकाया भयवं बोहिंति जिणवरिंदे( दं) तु ।
सव्वजगज्जीवहियं भयवं ! तेत्थं पवत्तेहि" [ति.गा./१०६६] तओ दवावंतो आघोसणापुव्वयं महादाणं, अणेगदेव-दाणव-सिद्ध-गंधव्ववेज्जाहराइपरिवुडो सविसायजायवपुरलोगेहि य अणुगम्ममाणो संपत्तो सुहडं पिव
वणराइमणहरं विसालवच्छं च, तियसणाहं पिव सगयं जयपायडं च, महुमहं पिव 20 तमालदलसामलं सिरिसमद्धासियं च, जलहिं पिव रयणसारं विबुहसेवियं च, जिणिंदागमं पिव पयगमकलियं महाइसयं चउज्जें ताव्वयं । जो य, कत्थ य मत्तमायंगकरणियरभज्जंतसरसचंदणवणाणम्महंतसुरहिपरिमलामोयवासियदिसामंडलो, कत्थ य भासुरमुहविवरपयडियदाढाकरालकेसरिखरणहरकोडिनिद्दलिज्जंतमत्तमायंग
क भत्थलाणितमुत्ताहलणियरधवलियमहियलो, कत्थ य प(थ)क्कमहावराहदाढा25 कोडिनियरुम्मूलेज्जमाणमहिवेढुच्छलियभद्दमुत्थामहापब्भारालंकिओ, कहिं पि मत्तकरिणाहगंडयलासत्तकन्नचवेडुड्डावियभमिरभमरझंकारहलबोलिज्जंतदियंतरो, कहिं
15
१. ह. ज. स्थलेणि ।
D:\mala.pm5\2nd proof
Page #77
--------------------------------------------------------------------------
________________
10
शीले राजीमतीकथा]
[२१ पि किलिकेलेंतजूहाहिवाहिट्ठियवाणरणियरविलुप्पंतसिरिफलोवरेहिरो, कत्थ य जहिच्छपसरंतवणचरेहिं बहलकेक्कारवावूरेज्जमाणगुहा विवरंतरो, कत्थ य रहसोवयंततियसकामिणिधम्मेल्लुवेल्लणिवडंतमंदारकुसुमनियरभूसिज्जमाणणियंबत्थलो, कत्थइ किन्नरमिहुणयसमारद्धगेयसद्दायण्णणणेच्चलट्ठियहरिणउलो, कत्थ य कमलकुवलयणीलुप्पलसयवत्तसहस्सपत्तोवसोहियमहासरवरमंडिओ । जो य, माणदंडो विव 5 गयणंगणस्स, चूडामणी विव महिसीमंतिणीए, कन्नावयंसो विव दाहिणदिसावहूयाए, केसकलाओ विव जयलच्छीए, रयणरसणाबंधो विव रईए, रमणुज्जाणं पिव उउसिरीए त्ति । अवि य
पुण्णाग-णाग-चंपय-हिंताल-तमाल-तालसोहिल्लो।
णंदणवणसंकासोउज्जें तोसहइ मेरु व्व ॥ तत्थ य समारूढो चउव्विहदेवणिकायपरिवुडबत्तीससुराहिवपरिवारो जिणो । तओ समाहयाइं आभिओगिएहिं देव्वतूराहिं(इं), आवूरिया असंखसंखा, समाहयाओ देवदुंदुहीओ। पणच्चियाओ देवसुंदरीओ। जयजयावियं तियसेहिं ति । अवि य
अवणद्धसुसिरघणतयचउव्विहाउज्जवज्जसद्देहिं । कण्णपडियं ण सुव्वइ वयणं रोरस्स व पहूहिं ।।
15 तओ विमुक्काणि तित्थयरेणाहरणवत्थाईणि, पडिच्छियाणि हरिणा । समुवणीयं तित्थयरलिंगं देवदुगुल्लं उत्तरासंगीकयं जिणेणं ति।
"सव्वे वि एगदूसेण णेग्गया जिणवरा चउव्वीसं ।
ण य णाम अन्नलिंगे नो गिहिलिंगे कुलिंगे अ" [आनि./२२७] कओ सयमेव पंचमुट्ठिओ लोओ । एत्थंतरम्मि सक्कवयणाओ समुवसंतो 20 कलयलो । कयं सामाइयं ति । अवि य
"काऊण नमोक्कारं सिद्धाण अभिग्गहं तु सो लेइ।
सव्वं मि अकरि र)णेज्जं पावं ति चरित्तमारूढो" [.नि.भा./१०९] पव्वइओ णरेंदसहस्सपरिवारो अणंतरं च जायं मणोणयां ति । अवि य
"तिहि णाणेहिं समग्गा तित्थयरा जाव होंति गिहवासे । पडिवन्नम्मि चरित्ते चउनाणी जाव छउमत्था"[आ.नि.भा./११०]
25
१. ज. जायमणोणणंति।
D:\mala.pm5\2nd proof
Page #78
--------------------------------------------------------------------------
________________
२२]
[सविवरणं धर्मोपदेशमालाप्रकरणम् ततो काऊण निक्खमणमहिमं गया तियसणरेंदाइणो णिययट्ठाणेसु त्ति ।
काऊण य से महिमं पत्ता देवा णरा य सट्ठाणे ।
एम्हि जंराइमईकुणइ तयं भो ! णिसामेह ।। ततो पडिणियत्त त्ति जिणेंदमुणियवोत्तंता भणिया सा सहियणेणं ति । अवि य
सुरमणुयसुंदरीसुहविरत्तचेत्तो महामुणी एसो। सिद्धिवहुरागरत्ते णेच्छइ वीवाहिउं महिलं ।। वज्जवडणाइरित्तं वयणं सोऊण सहियणाहितो ।
मुच्छाणिमीलियच्छी पडिया धरणीए सा कण्णा ।। ततो कह कह वि लद्धचेयणा भणिउमाढत्ता-"अव्वो ! लहुओ वि लहुईओ मए 10 अप्पा, तिहुयणस्स वि अच्चंतदोल्हे महाणुभावे जणे अणुरागं करितीए । जेण कत्थ विणिज्जियासेसनरामरविज्जाहरकुलरूवजोव्वणकलाकलावाइसओ समत्थतिहुअणपणयपायपंकओ जहचिंतियसंपज्जंतासेसमहाफलोणे मी!, कत्थ वा अम्हारिसीओ अमुणियपरमत्थाओ पाययरमणीओ ! त्ति । सव्वहा अच्चंततण्हाणुगओ वि ण रमए रावणो अच्चंतसुंदरे वि गामतलायम्मि । अवि य
"जो अप्पणो परस्स य गुणदोसे सव्वहा ण जाणेइ ।
सो अप्पाणं विडंबइ अहं व णेम्मिम्मि उण रत्ता" [ ] ततो इमं पि भावंती असाहारणदोक्खसल्लियंगी आलिहिया विव, उक्किण्णा विव, थंभिया विव, णिच्चला विव, उय(व)रया विव,बेहिरिया विव, मूढमणसा विव, जरिया विव धरिया विव, महावाहिवियणाउरा विवराइमाईजाय त्ति । अवि य
किं सोगेणं पडियाकिं वा रूवेणणे मिाहस्स? । अहवा वि जोव्वणेण[गेण व किं व होज्जाहि ? ।। मग्गं पिक्दायंता पुरओ से णेति दी हपवणा । दोक्खानलभीओ विव पयंपिओ तीए कंपो वि ॥
१. ह. हो । २. प.हि। ३. क. प. केण । ४. ज. रोगेण । ५. प. वंदायं, ज. या । ६. ज. 'वुहपर्व ।
D:\mala.pm5\2nd proof
Page #79
--------------------------------------------------------------------------
________________
10
शीले राजीमतीकथा]
[२३ ततो कमलिणी विव दिणयरं, जलहिवेला विव पुण्णमयलंछणं, कणेरू विव मत्तमहागयं, बरहिणी विवजलहरं, कलहंसिया विशेयहंसं, महुयराली विव पंकयं, सई विव पुरंदरं, लच्छी विव महुमहं, सरस्सई विव सुरगुरुं, दया विव महामुणिं, तं चेव हिययसल्लभूयं झायंती विलविउमाढत्ता
"काउं दइयपसंगं पुणा वि रे देव्व ! अवहिओ कीस ?। दाऊण णिहिं उप्पाडियाणि अहवावि (किं) अच्छीणि ? ।। ताओ जयम्मि धन्ना ताओ जीयंति जीयलोगम्मि । जाहिं पियसंपओगो मणसा वि ण झाइओ कह वि ॥ णरयाणलसंकासं दुक्खं गिण्हंति वल्लहं काउं ।
पावंति णिरुवमसुहं विणियत्ता वल्लहाहिंतो' । ततो ण सहइ मयलंछणं मलउब्भवं च, ण गणेइ सहियय(व)यणं हिओवएसं च, णिदए वम्महं णिययकम्मं च । ततो वित्थरइ से वम्महो संतावो, वड्डझु हमारुओ रणरणओ य, निवडइ अंसुपवाहो गुरुवएसो वा, णासइ लज्जा वेयणा य, अणुगच्छइ पुलओ परियणो त्ति । अवि यणीससइ तीमुंहमारुओ वि, दोक्खं पि दुक्खियं होइ ।
15 रोवइ वाहजलं पि य पुलइज्जइ तीइ पुलओ वि ।। तओ भणिया सहियायणेण-'पियसहि ! जम्मंतरारोवियस्स पावमहातरुणो फलमिणमो, ता धीरत्तणमवलंबेसु, अलं विसाएण, धीरधणाओ चेव रायधूयाओ होंति भणियं च
"वसणम्मि न उव्विग्गा विहवम्मि अगव्विया भए धीरा ।
होंति अभेन्नसहावा समम्मि विसमम्मि य समत्था" [ ] एयं च परिणामसुंदरेहिं कह कह वि सहियायणवयणेहिं समासासिया भणिउं पवत्ता रायमई"जाणामि अज्जं चिय पच्चूससमए सुमिणयम्मि संपत्तो दुवारदेसे परितुलियतिभुयणरूवाइगुणसमुदओ अच्चंतविलक्खणो अणेगदेव-दाणव-विज्जाहराणुगम्ममाणोएशवयरूढो कोइ देव्वपुरिसो। सो तक्खणं चिय तत्तो णियत्तीऊण 25
१. ज. जुल । २. ज. हंसं । ३. ज. णिहदावि । ४. ज. मुदै ।
D:\mala.pm5\2nd proof
Page #80
--------------------------------------------------------------------------
________________
10
२४]
[सविवरणं धर्मोपदेशमालाप्रकरणम् समारूढो सरसेलं, निसन्नो सीहासणे । समासन्नीहूया अणेगे जंतुणो । सहियायणवयणचोइया पत्ता अहं पि तत्थेव । ततो दाउमाढत्तो ना(ता) ण चउरो चउरो कप्पपायवफलाणि । मए वि भणियं-'भयवं ! ममावि तारिसाणि फलाणि देसु, जेण ण सारीरमाणसदोक्खं लहामि' । “एतेहिं किंचि मुहकडुएहि परिणाममहुरेहिं सम्ममुवभुत्तेहिं ण कयाइ दोक्खं पाविहिसि, णिरुवमसुहभागिणी य परत्ते होहिसि" । भणंतेण देन्नाणि मज्झ वि फलाणि । तक्खणं च मंगलतूररवेण विबोहिय म्हि" । सहीहिं भणियंपियसहि! मुहकडुओ वि एस समु(मि)णओ झत्ति परिणामसुंदरो हविस्सइ । तओ भगवओ भायारहणेमी रायमई(इं)उवयरिउमाढत्तो । भणियं च णेण
"वयतवसंजजोगे करिति दोहयि( ग्गि )णी महिलाओ। तं पुण सोहग्गनिही जम्हा तियसा वि पत्थिति ॥ ता उज्झिऊण एते भसु ममं पच्छिमम्मि य वयम्मि । संपत्तविग(स )यसोक्खा जिणेदमग्गं गमिस्सामो" ॥ "णाहं सोहग्गकए करेमि धम्मं पुणो वि पच्छा वि ।
जइ सो च्चिय कायव्वो ता किं पुव्वं पि विसएहिं ?" ॥ 15 केणइ कालेण पुणो वि भणिया सा तेण विसयकएणं ततो से पच्चक्खं पाऊण
दु खेयं मयणफलभक्खणेण वमिऊण सोवन्निकच्चोले समवणिया(य)रहणेमियो'पियसु' । तेण भणियं-'कहं वंतं पिवामि' ? । तीए भणियं-'एयं पि जाणसि?' तेण भणियं-'बालो वि एवं वियाणइ' । तीए भणियं-'जइ एवं, ता कीस अहं तित्थयरेण वमिया तुमं पाउमिच्छसि ? । अवि य
"पक्खंदे जलियं जोयं(इं) धूमकेउं दुरासयं ।
णेच्छंति वंतयं भोत्तुं कुले जाया अगंधणे"। दवै/अ२/६] एवं विचित्त[त]वोविहाणेहि अप्पराणं सोसंतीए केणइ कालेण भगवओ वि तिव्वतवाणले णेद्दढ(ड्ड)कम्ममहाकाणणस्स विसुज्झमाणचरितस्स अच्चंतविसुद्ध
लेसापरिणामस्स समारोवियखवगसेढीणो आइल्ले दोन्नि सुक्कज्झाणभेए पहु(पुह)25 त्तवियक्कं सवियारं एगंतवियक्कं च अवियारं वोलीणे तस्स तइयं सुहुमकिरियमप्पडिवाइं
अप्पत्तस्स सम्प्पन्नं केवलं ति । अवि य
20
१. ज. पियं ।
D:\mala.pm5\2nd proof
Page #81
--------------------------------------------------------------------------
________________
शीले राजीमतीकथा]
[२५ "वोलीणाणागयवट्टमाणणीसेसभावप( घ)डिएणं।
तं णत्थि जं ण पेच्छइ केवलणाणेण जिणइंदो''।[आउ/२७] चलियासणा य समागया सपरियणा बत्तीसं पि सुरासुरवइणो । ततो आभिओगियसुरेहि समंता समं कयं णिण्णुण्णयं रयणचेत्तं महीयलं, अवहरिउं रयरेणुतणाइयं, गज्जियं वसुमतीए, नेम्मलीहूयो दिसमो, पणट्ठा वेराणुबंधा सह सव्वोवद्दवेहिं। 5 णिवडियं गंधोदयं, वरिसियं दसद्धवन्नं कुसुमवरिसं । हरिसिया सव्वे पाणिणो । णेम्मवियं सालतियं,विउरुव्वियाणि चत्तारि महादाराणि, णिहिया सरसतामरसपिहाणा खीरोच्चजलावुन्ना मणिमयकलसा, णेव्वत्तियं सपायपीढं सिंहासणं, कओ तेलोक्कगुरुणो बारसगुणो द(दि)व्वो कंकेल्लिपायवो । णिरुद्धंबरयलं विमाणमालाहिं, उब्भिया सीहव(च)क्कज्झया, णिबद्धं धम्मचक्कं, पवज्जिया तियसदुंदुहीओ, समुच्छलिओ 10 देव्वघोसो, अवयरिया तियसाइणो सव्वहा । किं बहुणा? णिव्वत्तियं सव्वं पि णिउत्तामरेहिं । तओ धरियधवलायवत्तो तियसविणिमावियदिव्वपंकयणिहत्तचलणजुयलो पासट्ठियसक्कीसाणधुव्वमाणसियचामरावयवो भामंडलकिरणसमुज्जोइयगयणंगणो अणेगणरामरकोडिपरिवुडो देव्वतूररवापूरेज्जमाणदिसामंडलो पयाहिणीकाऊण सीहासणं णिसन्नो तत्थ जिणो । अवि य
धरियधवलायवत्तो पुव्वदुवारेण पविसिउंणे मी ।
सीहासणे णिसन्नो णयतित्थो होइ चउवयणो । समारद्धा य जोयणणिहारणीय तिरियणरामरणियणियभासापरिणामपरिणामिणीए अच्चंतमणोहराए देव्वाए भासाए धम्मकह त्ति । अवि य
"धम्मो अत्थो कामो मोक्खो चत्तारि होंति पुरिसत्था । तत्थ वि धम्माउ च्चिय सेसा जह हुंति तह भणिमो ॥ पुढवीए विणा कुंभो तंतुविहीणो य जह पडो णत्थि। दुद्धेण विणा दहियं दहिरहियं जह य णवणीयं ॥ दव्वविहीणा य गुणा सुहदोक्खं जह य जंतुणा रहियं । तह धम्मेण विरहिया तिन्नि वि अत्थाइणो कत्तो ? ॥
15
१. ज.3 । २. क. विउव्वि ।
D:\mala.pm5\2nd proof
Page #82
--------------------------------------------------------------------------
________________
10
२६]
[सविवरणं धर्मोपदेशमालाप्रकरणम् तम्हा सयलसुहाणं अत्थाईणं च कारणं धम्मो । सो दुवियप्पो भणिओ मुणिसावयधम्मभेयाओ ॥ संकाइमलविमुक्कं संमत्तं ताण मूलव( च )कं ति ।
अहिगमणिसग्गळं पसमाइगुणेहिं चिंचइयं ॥ हिंसाऽलियचोरत्तणमेहुणपरिग्गहाओ खलु विरई । उत्तरगुणचिंचइओ मुणिधम्मो मोक्खसुहहेऊ॥ पंच य अणुव्वयाई गुणव्वयाइं च होति तिन्नेव । सिक्खावयाइं चउरो सावयधम्मो वि सुहहेऊ ॥ इय एवमाइबहुविहगुणसयकलियम्मि साहिए धम्मे ।
चउरूवसमणसंघो जाओ पढमे समोसरणे" ॥ इमिणा य पढमसमवसरणकमेण विहरंतोऽणेगसमणगणपरिगओ णासेंतो मेच्छत्तंधयारं समोसरिओ पुणो विबारवई बाहिरुज्जाणेरेवयभिहाणे जिणो । पुव्वभणियाणुसारेण कयं तियसेहिं समवसरणं । णिउत्तपुरिसेहि य वद्धाविओवासुदेवोसह
जायाक्केणं । तित्थयरागमणेण आवेक्खणीयमाणंदसुहमणुहवंतेण य देन्नं से 15 पारिओसियं दाणं ति । अवि य
नस्स बारस अद्धं च सयसहस्साइं। तावइयं चिय कोडी पीतीदाणं तु चक्किस्स ।। सर./३१] एवं चेव पमाणं णवरं रययं तु केसवा दिति । मंडलियाण सहस्सा पीतीदाणं सयसहस्सा ।[स.र./३२] भत्तिविभवानु( णु )रूवं अन्ने वि य देंति इब्भमाईया।
सोण जिणागमणं णिउत्तपुरिसेयरेसुं वा' ।। सर/३३] तओ महाविभूईए दिव्वसंदणारूढा णिग्गयाबलदेव-केसवा समुद्दविजयइ णो य सहसिवादेवी-देवई-रोहिणीहिंपुरलोगो य । अणाविक्खिणि(क्खणी)यमाणंदसुहमणुभवंतेहिं पणमिओ तित्थयरो सह गणहराईहिं । णिसन्ना जहारिहं ।
१. प. उ । २. ज. णवे । ३. ज.उ, क.ए ।
D:\mala.pm5\2nd proof
Page #83
--------------------------------------------------------------------------
________________
10
शीले राजीमतीकथा]
[२७ मुणियजिणागमणा य पत्ताराइमईवि, पणमिओ तित्थयरो, निसन्ना जहारिहं । भगवया वि णेंदिओ जाइजरा-मरण-पियविप्पओग-सोगाइणाणाविहदुक्खाणुगओ नारय-तिरियनरामराणुभूइलक्खणो संसारो, तन्निमित्ताणि य मिच्छत्ताविरइ-पमाय-कसायजोगाईणि तहा परूविओ अयलाणंतणिरुवमणिराबाहसासयसोक्खाणुगओ मोक्खो, तक्कारणाणि याणेगवियप्पाणि सम्मइंसणणाणचरणाणि । तत्तो इमं संसारासारत्तणं सोऊण णेक्खंता 5 अणे गे जयकु मारारहणेमीणागरया ।रायमईवि हिययणिहियचारित्तपरिणामा पणमिऊणं तित्थंकरं पविट्ठा णगरं । ततो पुच्छिऊण जणणि-जणयाइणो, दाऊण महादाणं, काऊण सव्वजिणाययणेसु अट्ठाहियामहिमं, अणेगनरेंद-सेणावइ-मंतिसत्थाह-सेट्ठि-बालियासहिया महाविच्छड्डेणं पव्वावियाराइमईतित्थयरेण । इत्थंतरम्मि य सक्को संवेगसारं थुणियं(उ) पयत्तो त्ति । अवि य
जय सूरसेलविभूसण ! जय जय इंदंकवड्डियाणंद !।। जय णिव्वत्तिय मज्जण! जय जय सुरसुंदरीपणय ! ॥१॥ जय हरिचंदणचच्चिय ! जय जय मणिमउडभूसियसरीर ! । जय सेयंबरधारय ! जय जय सियकुसुम कयसोह ! ॥२॥ जय इंदावलिसंथुय ! जय जय जणणीप(ए)वड्डियाणंद !। 15 जय बाल ! अबालविसिट्टचेट्ट! जय जोव्वणं पत्त ! ॥३॥ जय रायलच्छिभूसिय ! जस दसारोहणहयलमियंक !। जय सिवदेवी णंदण! जय दावियकण्हणियवीरिय ! ॥४॥ जय अकयदारसंगह! जय जय उज्जेंतगहियसामन्न ! । जय देवदूसधारय ! जय जय सुरमणुयणयचलण !।५।। 20 जय चउणाणिमुणीसर! जय जय उवसग्गदलणमुणिचंद ! । जय केवललच्छीवरियवरय ! जय देवणयचलण!।६।। जय दढपावणिसूडण! जय जय सुरसिद्धपणयकमकमल ! । जय गयगमण ! सुरच्चिय! जय लोहसमुद्दगयपार ! ॥७।।
१. क. विहियची । २. ज. तिद ।
D:\mala.pm5\2nd proof
Page #84
--------------------------------------------------------------------------
________________
२८]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् जय मयणानलजलहर ! जय जय णेद्दलियगरुयदढमाण !। जय सिद्ध ! सिद्धसासण! जय जय भुवणम्मि सुपसिद्ध !।८।। जय इंदीवरविब्भम ! जय जय गुणरययसागर ! मुणिंद !। जय पाउसजलयसमाणसद्द ! जय पउमकयचलण ! ॥९॥ जय गोविंदणमंसिय ! जय जय नीसेसबंधणविमुक्क!। जह नाह ! णाणसागर! जय पणयासेसवरफलय ! ॥१०॥ जय तवलच्छिसुसंगय! ईसाइ वराइलच्छिपरिमुक्क! । जय सिद्धत्थनरामर!
जय जय कोवाहिवरमंत ! ॥११॥ जय सिद्ध ! बुद्ध ! गुणणिहि ! पसत्थकल्लाणमंगलाययण ! । 10 जसि दयालुमहागुण ! पुरिसोत्तमपुरिसकयपूय ! ॥१२॥
एवं च सह अट्ठासहि समणसहस्से हिं भगवंतंअरे छोमि थोऊणराइमई च अणलियगुणसंथवेण पविट्ठा सहजायकाक्क पुरलो एणंवारवईबलदेव-वासुदेवइ णो।
राडमई वि पवट(ड्र)माणसंवेगाइसि(स)याए नाणाविहतवोविसेसतणइयतणए वेरग्गमग्गावडियाए जहुत्तसंजमाणुट्ठाएपाए कमेण य अहिज्जियाणि इक्कारस अंगाणि । 15 कालंतरेण य पुणरवि समोसरिओ भगवंवारवई । समाढत्ता धम्मकहा । संबुद्धा पाणिणो । उट्ठिउ(ओ) तित्थ[य]रो णिव(स)न्नो देवच्छंदए । दुइयपोरिसीए समाढत्ता धम्मकहा गणहरेणं ति।
"राओवणि( णी )यसीहासणम्मि विट्ठो वि पायपीढे वा । जिट्ठो अण्णयरो वा गणहारि कहेइ बीयाए ।[ सर./३८] संखा[ई ]ए उ भवे साहइ जं वा (परो उ) पुच्छेज्जा।
ण य णं अणाइसेसी वियाणई एस छउमत्थो ।। ] पव॒िन्नदुइपोरिसीए वि उट्ठिओ गणहरो । देवाइणो वि गया सट्ठाणेसु, साहुणो वि पविट्ठा णयरीए भिक्खानिमित्तं रिहणे मीवि कारणंतरेण एगागी वासाहिहओ
णयरिउज्जाणंतरगिरिगुहाए णिलुक्को, थेववेलाए वासाभिहया पविट्ठा तत्थेवराइमई 25 विा तेंनाणि वत्थाइणि विसारंतीए दट्टण सरीरसोहं संजायमयणेण अणविक्खिऊण
१. प. सिद्ध । २. प. से हि । ३. ह. वन्न ।
D:\mala.pm5\2nd proof
Page #85
--------------------------------------------------------------------------
________________
10
शीले राजीमतीकथा]
[२९ इहपरलोगभयं भणियारहणेमिशा-भद्दे ! एहि, भुंजामो ताव भोगे, पुणो वि पच्छिमवयम्मि पव्वज्जं काहामो' । मुनिरहनेम्सिद्दाए ससज्झसाए ठवेऊण अप्पाणं भणियंराइमई। अवि य
"तुच्छरड्सोक्खकज्जे मा मुंचसु मेरुविब्भमं सीलं । इह परलोए जम्महा दुहाई पावंति हयसीला ॥ इह लोगम्मि अकित्ती कुलमालिण्णं पयावपरिहाणी। असरिसनणहीलणया अपओ चित्तसं तावो ।। नरवइणो गुरुयभयं जणणीजणयाण होइ संतावो। इय जायते बहवो दोसा इह सीलरहियस्स ॥ घम्माइसु सीमंताइएसु णरएसु तिव्वदुक्खाई। पावंति विगयसीला तेत्तीसं सागरा जाव ॥ गयगवयगोणगंडयवग्घतिरेच्छच्छल्लतिरिएसु। तण्हाछुहाइदुक्खं लहंति णरओवमं चित्तं ॥ तत्तो धम्माइविवज्जिएसु तिरिओवमेसु पुरिसेसु । ढयरेसु य कुपुरिसविब्भमेसु दुक्खाई चित्ताई ॥ इय णारय-तिरिय-णरामरेसु दुक्खाइं अन्नजम्मम्मि । पाविति णट्ठसीला णाणारूवाणि चित्ताणि ॥ गह-भूय-रोग-तक्कर-कुसु( स )उण-दुस्सुमिणणरवइभएहिं । जलणाहि सत्तुकरिवरमइंदणीराइजणिएहि ॥ सुमिणम्मि वि ण थप्पड़ पसत्थसीलो किमेत्थ अच्छेरं ?। ण कयाइ वि सुरसेलो चालिज्जइ पलयपवणेहिं॥ आमोसहि-विप्पोसहि-खेलोसहि-जल्ल-गयणगमणम्रो । जंघा-विज्जाचारण-आसीविसभिन्नसोआई ॥ अक्खीणमहाणसि-कोट्ठ-बीय-वेउव्विपयणुबुद्धमा ।
खीरासव-महुआसवलद्धीओ चित्तरूवाओ॥ १. ज. जग। २. ह. ज. उचिं। ३. क. संसारो । ४. ह. त्थ । ५. ज. उ ।
20
25
D:\mala.pm5\2nd proof
Page #86
--------------------------------------------------------------------------
________________
३०]
[सविवरणं धर्मोपदेशमालाप्रकरणम् जाइंति इमम्मि भवे परलोए सुरभवो व मोक्खो य(वा)। सीलपरिपालणझो तम्हा तं णेच्च रक्खिज्जा ॥ इय सीलासीलाणं गुणदोसे तीए सो णिसामेउं ।
पडियागयसंवेगो जाओ मेरु व्व थिरचित्तो"॥ भणियं चसेज्जभवणं
"अहं च भोगिरायस्स तं च सि अंधगवन्हिणो। मा कुले गंधणा होमो संजमं णिहुओ चर ।[दवै/अ२/८] जइ तं काहिसि भावं जा जा दिच्छसि णाम्रो । वायाइद्ध व्व हढोअॅट्ठियप्पा भविस्सासि ॥[ द.वै./अ.२/९] तीसे सो वयणं सोच्चा संजयाए सुभासियं । अंकुसेण जहा नागो धम्मे संपडिवाइओ ।।दवै/अ.२/१०] एवं करेंति संबुद्धा पंडिया पवि[ य]क्खणा। विणियटुंति भोगेसु जहा से पुरिसोत्तिमो" [दवै अ२/११ ]त्ति
कमेण य दो वि केवलिणो जाया सिद्धा य । 15 अओ जहारायमई सीलं रक्खियं, तहा रक्खियव्वं ।
सुयदेबिसाएणं सुयाणुसारेण साहियंचरियं । रायमई सुोतो इच्छियसुक्खाई पावेइ ।।
॥रायमईकहाणयसमत्तं ॥
20
मदनातुरेणापि न शीलं खण्डनीयरथनेमिोवेत्याह च
मयणपरायत्ता वि हु मुणिणो न मुअंति निययमज्जायं । रहनेमि व्व महप्पा रायमईदंसणाहिंतो।५।। [मदनपरायत्ता अपि मुनयो न मुञ्चन्ति निजमर्यादाम् ।
रथनेम्मित् महात्माराजीमतदर्शनात् ।।५।।] स्पष्टार्थं कथानकमनन्तरोक्तमेव।
१. ज. उ। २. ज. उ । ३. ज. हिय । ४. ज.
। ५. ह. संम ।
D:\mala.pm5\2nd proof
Page #87
--------------------------------------------------------------------------
________________
तपसि दृढप्रहारिकथा]
[३१ साम्प्रतं तपोऽधिकृत्य धर्मोपदेशमाह
णत्थि असज्झं किंचि वि तवस्स चिन्नस्स माणुसे लोए। तं कुणसु जहासत्तिं दढप्पहारि व्व मुणिसीहो ॥६॥ [नास्ति असाध्यं किञ्चिदपि तपसः चीर्णस्य मानुषे लोके ।
तत् कुरुष्व यथाशक्तिदृढप्रहासिन्मुनिसिंह ! ।।६।।] स्पष्टार्था । भावार्थस्तु कथानकगम्यस्तच्चेदम्
। [३. तपसि दृढप्रहारिकथा ] अत्थि इहेवजं बहीवे दीवेभारहेवासे अपरिमियगुणाहिरामंवसंतपुरंणयरं, जियसत्तूराया । तत्थ य णियकम्माण उट्ठाणपरो पहाणदियवरो । तस्स य समत्थदोसेक्कमंदिरं सुउ त्ति । अवि य
तण्हाइएहि व दढं पडिवण्णो सो असेसदोसेहिं ।
सुइ(मि)णम्मि वि परिहरिओ गुणलेसेणावि दूरयरं ।। __ अणाल्मिो अकुणंतो णीणिओ गुरूहि, भमंतो य जहिच्छं संपत्तो पल्लीए, समल्लीणो पल्लिनाहस्स । तेण वि पडिवन्नो सबहुमाणं पुत्तत्ताए त्ति । अवि य
"मृगा मृगैः सङ्गमनुव्रजन्ति गावश्च गोभिस्तुरगैस्तुरङ्गाः।
मूर्खाश्च मूर्खः सुधियः सुधीभिः समानशीलव्यसनेषु सख्यम्" [ ] जओ दढं पहरइ त्ति पुव्वणाममवहत्थिऊण कयं सेदढप्पहारित्ति णाम । कालंतरेण य मओ पल्लिणाहो । णिययसोंडीरयाए सो च्चिय पल्लिवई जाओ । उट्ठिया णिद्देसपरा सव्वे वि पल्लिवासिणो । अपि च
"नाभिषेको न संस्कार: सिंहस्य क्रियते मृगैः।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता"।[ ] तओ तत्थ पाणिणो घायंतस्स, अलियं भणंतस्स, परदव्वावहरणं करेंतस्स, परदाराणि सेवंतस्स, परिग्गहारंभेसु वट्टमाणस्स, मुहमज्जकुणिमाहाराइ परिभुंजंतस्स, गामागरसत्थे घायंतस्स समय(इ)कंतो को वि कालो त्ति । अवि य
15
20
१. प. सुर्य । २. ज. उ ।
D:\mala.pm5\2nd proof
Page #88
--------------------------------------------------------------------------
________________
३२]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् "कुसलाणुबंधे कम्मोदएण धम्मत्थकामसंजोत्ता ।
वेच्चंति वासरा सुपुरिसाण पावाण विवरीया" ॥ [ ] अन्नया सज्जिया धाडी णिवडिया गामे विलुपंती य परिवाडीए पत्ता रोरबंभणगेहं । ण केंचि लद्धं, णवरं तक्खणसंसिद्धपायसपडिपुन्नथालिं गहेऊण गया भिल्ला गाममज्झे । ततो पणट्ठासाणि छुहापरेद्धाणि रोवमाणाणि णिग्गयाणि डिंभाणि पिउणो समीवं । भणियं च णेहि-ताय ! सो सव्वो पायसोंबाए पिक्खमाणीए गिण्हिऊण पहाविया भिल्ला गाममज्झे । ततो रोसवसतंबिरच्छो गहियलउडोऽणुपयं गओ बंभणो। देट्ठा भिल्ला, समाढत्तं भंडणं । अव्वो ! एस च(व)क्कयरो मम भेल्ले अभिभवइ त्ति मन्नमाणेण वावाइओ
दढप्पहारिणा । इमं च सोऊण गब्भभरणीसहंगी आगया बंभणी। भणिओ णाए 10 भिल्लाहिवो-"आ पाव ! णिरणुकंप ! सरणागयघायग ! परदारासत्त ! अलियवयण !
चोर ! अणज्ज ! विलाय(लया)गोबंभणमारग ! अच्चंताहम ! चंडाल ! निग्घिण ! कयग्घ ! खल ! पिसुण ! अदट्ठव्व ! णीलज्ज ! असंतुट्ठ ! महापाव ! किमेयं तए ववसियं?" पुणरुत्तमुक्कोसंती समुप्पन्नकोवेण बावाइया सा वि । तओ फुरफुरायमाणं
गब्भं णिएऊण संवेगसारं चिंतियमणेणं-धिरत्थ मम पावस्स. जस्सेरिसं चिट्रियं । ता किं 15 जलणं पविस्सामि ?, अणसणं करेमि ?, सत्थयारे पुच्छामि ?, भयरवाउ पडामि ?, महापहं वच्चामि ?, तित्थेसु ण्हामि ?, मुणिणो सेवेमि ?, तिणयणमाराहेमि?, भद्दियं थुणामि ?, दिवसयरं झाएमि ? । अवि य__ इय एवंविहचिंतापरेण दिट्ठो महामुणी तेण ।
पाएसु णिवडिऊणं सिटुं णियचिट्ठियं सव्वं ॥ 20 ततो से अणंतरचिंतियं सोऊण भणियं मुणिणा-'भद्द ! ण एते पावमलपक्खा
लणनिबंधणं जलणाइपवेसा अन्नाणहिंसाऽणुगयत्तणओ मोत्तूण सम्मइंसण-णाणचरणाणि, ता तेसु चेव आयरं कुणसु' त्ति । अवि य
अमयं पिव पडिवन्नो मुणिधम्मो तेण साहुमूलम्मि ।
परिगिण्हिऊण सिक्खं घोरागारं तवं कुणइ ॥ एवं च खुहा-पिवासाइबावीसपरीसहे सहंतस्स, दिव्वमाणुसतेरिच्छा य
१. प. गच्छं । २. ज. °रो' । ३. ह. रत्त ।
D:\mala.pm5\2nd proof
Page #89
--------------------------------------------------------------------------
________________
तपसि दृढप्रहारिकथा ]
[३३ संवेयणीयपुढोवेमायोवसग्गे अहियासिंतस्स, अणिच्चाइदुवालसभावणाउ भावंतस्स, अट्ठविहकम्मविवागं णिरूवेंतस्स, तिविहसामायारिमब्भसंतस्स, दसविहवेयावच्चं करेंतस्स, छज्जीवणिकाए रक्खंतस्स, पंच महावयाइं पालंतस्स, दुवालसविहं तवमायरंतस्स, आलोअणाइयमणेगविहं पायच्छित्तं चरंतस्स, संसारासारत्तणं चेंतेतस्स, पुव्वणिव्वत्तियं पावं तिविहं तिविहेण निंदंतस्स, पसत्थलेसासु वट्टमाणस्स, समुच्छ- 5 लियजीववीरियस्स समारोवियखवगस्सेढिणो समुच्छलियसुक्कज्झाणानलनिदड्ढघणघाइकम्मचउक्किंधणस्स समुप्पन्नं केवलं नाणं । कया देवेहिं केवलिमहिमा । ततो बोहिऊण भव्वकमलायरे, परिपालिऊण केवलिपरियायं खविऊण भवोग्गाहिकम्मचउक्कयं संपत्तो नेव्वाणं ।
अतो भन्नइ-जहा दढप्पहारिमहरिसिणा तवोमइओ धम्मो कओ, तहा सेसेहिं पि 10 कायव्वो, एस धम्मोवएसो । एवं सव्वक्खाणेसु उवणओ कायव्वो । अओ परं वित्थरभएण ण सव्वं भन्नइ ।।
सुयदेविपसाएणं सुयाणुसारेण दढप्पहारिस्स । णिसुणंतो लहइ नरो विसिट्ठचरियं सया सोक्खं ।
॥ इति दढप्पहारिकहाणयं समत्तं ॥
15
भावात्मकधर्ममधिकृत्याऽऽह
भावमइएण पावइ केवलि( ल )नाणं इलाइतणउ व्व । भरहाहिवु व्व भरहो मरुदेवीसामिणी अहवा ॥७॥ [भावात्मकेन प्राप्नोति केवलज्ञानं इलायास्तनय इव ।
भरताधिपवदथवा (भरतो) मरुदेविस्वामिनी यथा वा ॥७॥] भावार्थः कथानकेभ्योऽवसेयस्तानि चामूनि
20
१. ज. क. समवि । २. ह. सं ।
D:\mala.pm5\2nd proof
Page #90
--------------------------------------------------------------------------
________________
10
३४]
[ ४. भावे इलापुत्रकथा ]
इहेव जंबुद्दीवे दीवे भारहे वासे विउसजणपसंसणेज्जं गुणनिहाणं इलावद्धणं नाम नयरं । जं च, परिगयं परपुरिसालधं गंभीराए कुलवहुसंकासाए परिहाए । चक्कलियं तुहिणगिरिसंकासेणं छुहाधवलेणं दूरुण्णयपागारेणं विभूसियं चुल्लहिमवंतपडिमेहि 5 सिरिसणाहेहिं धवलहरेहिं । मंडियं सुरसेलसरिसेहिं तियसबिंबाणुगएहिं देउलविहारेहिं, ति(टि)विडिक्कियं सुविभत्ततिय - चउक्क - चच्चर - चउमुह - महापहपहेहिं ति । अवि य
25
[ सविवरणं धर्मोपदेशमालाप्रकरणम्
दडुं पुरस्स सोहं तियसाण वि विम्हओ मणे जाओ । किं तियसपुरं इणमो वणिम्मियं विस्सकम्मेणं ? ॥
तत्थ त्थि इलादेवी तत्थ वसंतेण इब्भमिहुणेण । पुत्तत्थं विन्नविया ओवाइयसंपयाएण ||
चइऊण देवलोगा देवो गब्भम्मि तीए उववन्नो । सीहं उच्छंगगयं सुमिणे दट्ठूण पडिबुद्धा ॥
महापुरिसाणुरूवडोहलयसंपाडणेण य वड्ढिओ गब्भो । उचियसमए य पसूया एसा देवकुमारोवमं दारयं । वद्धाविओ य इब्भो । कयं महावद्धावणयं । दिन्नं इलाए देवीए 15 ओवाइयं । कयं दारयस्स णामं इलाय ( इ )पुत्तो त्ति । कमेण य वड्ढिओ देहोवचएणं, कलाकलावेण य । संपत्तो सयलजणसलाहणिज्जं जोव्वणं ति । अवि य
"जीए जहिं चिय पढमं कुमारअंगम्मि णिवडिया दिट्ठी । ती तहिं चेव ठिया संपुण्णो कीए वि ण दिट्ठो" ॥
एवं चा(च)बुहजणपसंसणेज्जं जीयलोयमणुहवेंतस्स संपत्तो सरयागमो । जत्थ 20 य, सरयसिरिसमद्धासिया रेहइ महिमहिला । महिमहिलारंजियाइं रेहंति काणणाई । काणणविहूसियाइं छज्जंति सरवराई । सरवरटिविडिक्कियाई सहंति पंकयाइं । पंकयविहूसियाइं सोहंति भमरकुलाई । भमरउलविभूसियाई अग्घंति गयउलाई । गयउलपसाहियाइं रेहंति महानरेंदधवलहरंगणारं । अवि य
नवणीलुप्पलदेहो ताराधयरट्ठि(ट्ठ)परिगओ सहइ | अहिणवससिकलहंसो वित्थयणहमाणससरम्मि ॥
१. ज. उ ।
D:\mala.pm5\2nd proof
Page #91
--------------------------------------------------------------------------
________________
भावे इलापुत्रकथा ]
इय जं जं चिय दीसइ सारयलच्छीइ भूसियं भवणे । आयन्नकड्डियसरो तहिं तहिं पसरइ अणंगो || एयारिसम्मि सरए इलाइपुत्तेण पुलइया चेडी I उज्जाणमुवगएणं लंखयमज्झम्मि णच्चंती ॥
ततो तीए रूव-लावन्न- जोव्वण- सोहग्ग-कलाकलावावज्जियहिययस्स महावाही 5 विव जणियसंतावो पयडीहूओ वम्महो । खलिओ गइपसरो, समुग्गओ रोमंचो, पणट्ठो कुलाहिमाणो, तंच्चारीहूया लज्जत्ति । अवि य
भुमहाधणुपसरियदिट्टिबाणणिवहेहि सलिओ तीए । लेप(प्प)मओ विव जाओ सत्थाहसुओ सुधीरो वि ॥
[ ३५
तओ तं तहाविहं णियय (ए) ऊण भणियं पासट्ठियमेत्तजणेण - 'वयंस! किमेयं 10 सयलजणहसणेज्जं, खोद्दजणेहिं पि विवज्जियं, इहपरलोगविरुद्धं तए समारद्धं ? अव्वो ! वियाणिओहामएहिं ' । भावेंतेण भणियमणेणं - " भो भो ! अहं पि जाणामि जहा कुलकलंकहूयमिणमो, ता किं करेमि ? अइदुद्धरा मे मयणावत्थ त्ति । अवि यपलयाणिलखुद्धो जलणिही वि कल्लोभिन्नकुलसेलो । तीरइ सारे धरिडं ण उण च्चिय चित्तमणुरत्तं" ॥
15
तेहिं भणियं–अलमित्थाण (णु) रागेण । न खलु अच्चंततण्हाणुगओ वि सिसिरं पि मायंगजलं चोद्दसवेज्जाठाणपारगो पहाणबंभणो अहिलसइ । अण्णं च या णाहीति, अवराहं काही बंधुणो जाणिस्संति, दूरेण परिहरिस्संति । अंबा जाणिस्सइ, अच्चंदुक्खिया हविस्सइ । ताओ मुणेहि त्ति, दुस्सुउत्ति संभावेस्सइ । नगरसेट्ठिो जाणिस्संति, णयराओ बाहिं करिस्सति । गुरुणो वियाणिस्संति, लज्जिया हविस्संति | 20 ता किमणेण सपरोभयसंतावहेउणा दोट्ठज्झवसाएण ? नियत्तसु एयाओ ठाणाउति । अपि च
D:\mala.pm5\2nd proof
"काम ! जानामि ते मूलं संकल्पात् किल जायसे । ततस्तं न करिष्यामि ततो मे न भविष्यसि ॥ [ ]
इलाइपुत्त्रेण भणियं - 'जं एयं संलत्तं, अहं पि जाणामि, किं खु मम जीयं एयाए 25
१. ह. तव्वा° । २. ज. 'उ । ३. ज. °ण उद्दाम, क. ण्णा एहिं ।
Page #92
--------------------------------------------------------------------------
________________
३६]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् आयत्तं, अलाहि पुणरुत्तभणिएहिं' । वियाणिओ एस वुत्तंतो जणयाइएहिं । भणिया लंखया इलासुएण–'सुवन्नसमं देहि मम दारियं' । तेहिं भणियं–'अक्खयणिही एसा अम्हाणं, णवरं जइ एयाए कज्जं, ता अम्हेहि समं भमसु , सिप्पं च सिक्खसु' । ततो वारिज्जंतो वि पुणरुत्तं गुरुमित्ताइएहिं अगणिऊणोभयलोगाववायं पविट्ठो ताण 5 मज्झम्मि। पडिनियत्ता विमणदोम्मणा जणयाइणो । इमो वि तेहिं सह विहरमाणो
सिप्पमब्भसंतो पत्तो बिन्नायडं । वीवाहदव्वनिमित्तं च उ(ओ)लग्गिओ राया, दिन्नो पेच्छावरो, समाढत्तं पेच्छणयं । निवेठ्ठो राया सह महादेवीए । संपत्ता नागरया । नाणाविहविन्नाणेहिं आवज्जियाणि इलायपुत्तेण लोगाण चित्ताणि । नरेंदे य अदेंते न
देइ लोगो । राया पुण दारियाए निबद्धरागो तस्स वहणत्थं तं भणइ-'लंख ! पडणं 10 करेसु' । तं च वंससिहरे अटुं कट्ठ कीरइ, तत्थ खीलिया कीलंति, सो य मूले वेद्धाउ
पाऊयाउ परिहेइ, ततो असिखेडयदी(ह)त्थगओ आगासे उप्पइऊण ततो खीलयाओ पाउयाणालियाहि पवेसेयव्वा, सत्त अग्गिमाइद्धे सत्त पच्छिमाइद्धे काऊण । जइ कह वि चुक्कइ, धरणीए पडिओ सयखंडी(डो) होइ । तं कयं । लोएण साहू(हु) कारो
क्क(क)ओ। अदेंते नरें[दे]ण देइ जणो । राइणा भणियं-'ण मए दिटुं, पुणो करेसु' । 15 तओ विरत्तो णरेंदाओ लोगो । कयं तइयवारं पि । मारणत्थं च से पुणो वि
भणियमलज्जेण राइणा-'अवस्स(स्स) चउत्थं वारं करेसु , जेण करेमि अदरिदं' । ततो विरत्तचित्तो नियत्तो लोगो पिच्छियव्वाओ । वंससिहरट्ठिओ इलाइपुत्तो चिंतेलं पयत्तो-धे(धि)रत्थु कामभोगाणं । जेण एस राया एइए रंगोवजीवियाए निमित्तं च मम
मरणमभिलसइ । कहं च एयाए परितुट्ठी भविस्सइ ? जस्स महंतेणावि अंतेउरेण तित्ती 20 ण जाय त्ति । अवि य
"सरियाहि व जलनिहिणो तणकट्ठाईहिं जलियजलणस्स ।
णइ जाइ य संतोसो नरस्स नारीसहस्सेहिं" ॥ ता धिरत्थु मे जम्मस्स, जेण ण लज्जियं गुरुणो, ण चिंतियं लहुयत्तणं, न णिरूवियं जणणिजणयदुक्खं, परिचत्ता बंधुमेत्तनागरया, णावलोइयं संसारभयं, सव्वहा 25 णिरंकुसगइंदेण व उम्मग्गगामिणा, वित्थरंतविसपायवेणेव संतावकारिणा, परपुढेणेव
परघरसंचारिणा, णइपवाहेणेव णीयाणुवत्तिणा, जलणेणेवापरिहरियभक्खा भक्खेणं, पयंगेणेव रूवमित्तविनडिएणं । इमं सयलजणनिंदणिज्जं लंखयकुलमणुसरंतेण
D:\mala.pm5\2nd proof
Page #93
--------------------------------------------------------------------------
________________
भावे इलापुत्रकथा]
[३७ मलिणीकओ कुंदधवलो तायवंसो । ता संपयं कत्थ वच्चामि?, किं करेमि?, कस्स कहेमि ?, कहं सुज्झिस्सामि ? त्ति । अवि य
इय एवंविहचिंताउरेण दट्ठण ईसरघरम्मि । पूइज्जते मुणिणो वहूहि रइसरिसरूवाहिं ।। ता धण्णा कयपुण्णा एते कुलगयणपायडमियंका। जे णिब्भत्थियमयणा जिणिंदमग्गं समल्लीणा ॥ एत्तियकालं णणु वंचिउ म्हि जं सेविओ ण मे धम्मो ।
इण्हि पि समणधम्मं करेमि एताण आणाए ॥ एवं च वेरग्गमग्गावडियस्स, समारोवियपसत्थभावस्स, समुच्छलियजीव- 10 वीरियस्स, सुक्कज्झाणाण गयस्स, विसुज्झमाणलेसस्स, समासाइअखवगसेढिणो समुप्पन्नं केवलं नाणं । संपत्ता देवया । भणियं च णाए–'पडिवज्ज दव्वलिंगं, जेण वंदामो' । पडिवन्ने य दव्वलिंगे वंदिओ देवयाए । पत्ता तियसा, अवहरियं तणाइअं, वुटुं गंधोदएणं च सह कुसुमेहिं । निव्वत्तियं सीहासणं । निसन्नो तत्थ इलाइपुत्तकेवली पणमिओ भावसारं सुरासुरणरेंदाईएहिं । परूविओ सम्मत्तमूलो सवित्थरो 15 दुविहो वि धम्मो । पुच्छिया सव्वेहिं पि णियणियसंसया, वागरिया केवलिणा । तओ विम्हियमणाए पुच्छियं परिसाए–'कहं पुण एताए उवरिं ते एरिसो रागो जीओ' ? । ततो णिययवुत्तंतं कहिउमाढत्तो-"इओ य तइयभवे वसंतपुरे नयरे अहं दियवरसुओ अहेसि, एसा पुण मे भारिया । निम्विन्नकामभोगाणि य तहारूवाणं थेराणं समीवे पव्वइयाणि । अवरुप्परं च मुणियभवसहावाण वि णावगओ णेहो । ततो देवाणुप्पिया! 20 अहमुग्गं तवं काऊण आलोइयणिदियपडिक्कंतपावकम्मो नमोक्कारपरो मरिऊणोव[व]न्नो सुरालए । एसा पुण जाइमयावलित्ता एताउ ठाणाओ अणालोइयपडिक्ता मरिऊण गया देवलोगम्मि । अणुहूयं देवसुहं । आउक्खए य चुओ समाणो उप्पन्नो हं इह इब्भकुले, एसा पुण जाइमयदोसेणं अहमकुले जाया । तओ पुव्वभवब्भासेण जाओ मे एयाए उवरिं गरुअणुरागो" । एवं णिसामिऊणं कहियं भावेंतीए जाईसरण- 25 पुव्वयं समुप्पन्नं तीए वि केवलं । एवं चिय राइणो, महादेवीए य । चत्तारि वि केवलिणो जाय त्ति । अवि य
१. ज. णादिले । २. ज. ण ।
D:\mala.pm5\2nd proof
Page #94
--------------------------------------------------------------------------
________________
३८]
[सविवरणं धर्मोपदेशमालाप्रकरणम् जम्मंतरकयपुन्ना णिमित्तमित्तेण केइ बुज्झंति ।
जह एते चत्तारि वि संबुद्धा साहुधम्मम्मि । उवणओ कायव्वो।
सुयदेविपसाएणं सुयाणुसारेण साहिअं एयं । संपत्ततिवग्गसुहो निसुणंतो केवली होइ ।।
॥ इलाइपुत्तकहाणयं समत्तं ॥
[५. भावे भरतचक्रिकथा] तेलोक्कपायजसो बत्तीससुरासुरेहिं नयचलणो ।
पंचसु कल्लाणेसुं उसभो भरहम्मि तित्थयरो । तस्स य अवसप्पिणीए पढमपत्थिवस्स भरहाहिहाणो चक्कवट्टी सुउ त्ति । अवि य
छक्खंडभरह-णवणिहि-बत्तीससहस्सपुहइणाहाणं । तद्दुगुणाण य रइविब्भमाण रमणीण जो सामी ॥ चोद्दसरयणाहिवती नयणाणंदो ससि व्व सरयम्मि ।
णामेण आसि भरहो सुरणमिओ तियसणाहो व्व ॥ 15 जो य, जलणिहि व्व गंभीरयाए, ण उण दुट्ठगाहयाए मयलंछणो व कला
कलावेण, न उण कलंकयाए । दिणयरो व्व निद्रवियदोसयाए ण उण करचंडयाए । महुमहो विव सुद्धसंमत्तयाए, ण उण कवडयाए त्ति । सुवन्नगिरी विव जच्चसुवन्नवन्नयाए, ण उण अयलयाए त्ति । अवि य
सेवेतअसेसमहानरेंदमणिमउडगलियकुसुमेहिं । अच्चिज्जइ चलणजुयं हरिणी विव तियसवंदेहिं । चंउसट्ठिसहस्सेहि य रमणीणं परिगओ महाराया।
रेहइ ताराणुगओ सरए संपुन्नचंदो व्व ॥ १. ज. °मु । २. क. पढप । ३. ज. व्व । ४. ज. °मा । ५. ज. णो । ६. ज. °उ। ७. ज. णो क । ८. ज. रो नि । ९. ज. णं । १०. क. अल । ११. क. अविसे । १२. ज. °णा । १३. ज. व । १४. ज. उ।
20
D:\mala.pm5\2nd proof
Page #95
--------------------------------------------------------------------------
________________
भावे भरतचक्रिकथा ]
[ ३९
तओ पुव्वभवसुकयसमज्जियं तिवग्गसारं परत्थसंपाडणसणाहं वियड्डजणप– संसणेज्जं अभग्गमाणपसरं विसिद्धं विसयसुहमणुहवंतस्स समइक्कंता अणेगे र्पुव्व
सयसहस्सा |
पुव्वस्स उ परिमाणं सयरे खलु होइ कोडिलक्खाओ ।
छप्पन्नं च सहस्सा बोद्धव्वा वासकोडीणं ॥ [ प्र.सा./ १३८७ ]
अन्नया आयंसघरमुवगओ निसन्नो सिंहासणे सह इत्थीरयणेण । संपत्ताओ सव्वाओ वि सव्वाभरणाओ से तरुणरमणीओ । ताण च काओ वि हसंति, काओ वि जयजयाविति, का वि वियंभंति, अन्नाओ रमंति । अवि य—
इत्थीरयणेण समं रेहइ सिंहासणम्मि नरनाहो । उदयाचले व्व सूरो संझाए रागता ||
गायंति तारमहुरं ताणं काओ वि किंनरीउ व्व । सुललियपयसंचारं णट्टं कव्वं च दायंति ॥ भमुहाधणुपसरियदिट्ठिबाणघाएहिं तत्थ काओ वि । घायंति तहा अवरा सिहिणुप्पंके (क्कंपे) णं णोल्लेति ॥ पत्तणियंबप्फंसं कयावराहं वै चिहुरपब्भारं । मोत्तुं जर्मिति पुणरवि जम्हा नरनाहमहिलाओ || पहुँधैयपण्होत्तरविदुमयर्वैकभणियकुलएहिं । कण्णं पत्तेहिं मणं हरंति नियलोयणेहिं च (व) ॥ आयंसछत्तचामरभिंगाराभरणकुसुमहत्थाओ । म्हपरव्वसाओ पुरओ चिट्ठेति सव्वाओ ॥ वायणछलेण वंसं काओ वि भु(थु)वंति णेगछिड्डुं पि । मयणपरायत्ताणं केत्तियमित्तं तु जुवईणं ? ॥
-
D:\mala.pm5\2nd proof
10
15
20
25
१. क. ज. °णिज्जं । २. क. पुव्वं । ३. ज. उ । ४. ज. 'ण । ५. ज. तह° । ६. क. 'वि ते । ७. ज. `त्ता ं । ८. ज. व । ९. क. सल । १०. क. णे । ११. ज. च । १२. क. धम्मो I १३. ज. विदु° । १४. क. वाक, ज. वक° । १५. क. 'णाहिं । १६. ज. रे । १७. ज. वे° । १८. ज. बिट्टं ।
Page #96
--------------------------------------------------------------------------
________________
४०]
10
[सविवरणं धर्मोपदेशमालाप्रकरणम् दावेंति चित्तकम्मं चित्तं नियचित्तविब्भमं अन्ना । पयडंति हावभावे सवम्महं तियसराम व्व ॥ अवणद्धसुसिरघणतयचउव्विहाउज्जवज्जसद्देहि । पहुणो हरंति चित्तं वीणासहेण काओ वि ।। इय विविहकलाकोउयविण्णाणविलासहासभावेहिं । परिवरिओ विरायइ राया इंदो व्व रमणीहिं ।। इत्थंतरम्मि गलियं मुद्दारयणं करंगुलीहितो। तं विगयालंकारं ककुच्चसरिसं णिएऊणं ।। पच्छा कमेण मुंचइ जह जह देहाउ सव्वमाभरणं । तं तं तहा ण सोहइ उज्झियकमलं सरवरं व ।। "तेइ तओ राया वत्थालंकारगंधमल्लेहि। विट्ठाकुंभसरिच्छो भूसिज्जइ एस खलु देहो ॥ अधुवे चले दुरंते असासए वाहिवेयणापउरे । वसरुहिरमंसमेयट्टिमज्जसुक्काण कुलभवणे ॥ मुत्तपुरिसानिलपेत्तसिंभकलमलणिहाणभूयम्मि । खणभंगुरम्मि देहे रज्जिज्जइ मोहमलिणेहि ॥ तारिस[ य ]म्मि य देहे विज्जुलयाचंचलेहिं बज्झेहि। पिइमाइकणयरयणा[ इ]एहिं किं सेसजोगेहिं ? ॥ वंतासवपेत्तासवजाइजरामरणअसुइभूएसु। करिकन्नचंचलेसु य विसएसु वि केरिसी तण्हा ? ॥ ता ते अ सुद्धजम्मा ते च्चिय जीवंति माणुसे लोए। ते च्चिय जयंमि सूरा ते च्चिय कुलनहयलमयंका ॥
15
20
१. ज. रित्तं चीणी काउं । २. क. यं । ३. क. जरदे । ४. ज. उयिय । ५. क. च । ६. ज. मज । ७. ज. तिल° । ८. क. °सिभ । ९. क. तास । १०. क. विज्ज । ११. क. तिण्हा ।
D:\mala.pm512nd proof
Page #97
--------------------------------------------------------------------------
________________
भावे भरतचक्रिकथा ]
ते च्चिय तित्थे ण्हाया ते च्चिय सियजसधवलियदियंता । ते च्चिय सुरगुरुसरिसा ते च्चिय भुवणम्मि विक्खाया ॥ ते च्चिय णयणाणंदा तेहि य दिण्णाणि सव्वदाणाणि । ते च्चिय जयम्मि सुइणो ते च्चिय सुरणाहणयचलणा ॥ ते च्चिय गुणिणो गुरुणो सुहिणो तेयस्सिणो य ते चेव । जे विगयविसयतण्हा जिणिदमग्गं समल्लीणा ॥ धन्ना य भायरो मे समत्थसावज्जजोगपरिहारं । काऊण विगयसंगा जाया समणा समियपावा ॥ एत्तियमित्तं कालं मि विसयासत्तेण जं कयं पावं । तं तिविहं तिविहेणं जावज्जीवाए उज्झामि ॥ तो से विसुद्धदंसणनाणचरित्तेहिं वट्टमाणस्स । सासयमउलमणंतं उप्पन्नं केवलं नाणं" ॥ वोलीणाणागयवट्टमाणणीसेसभावपडिएणं । तं णत्थि जं ण पासइ भरहमुणी दिव्वनाणेण ॥ पासम्मि इत्थिरयणं करि - हरि - रह - जोहसंगयं रज्जं । भोगा सुरेंदसरिसा रमणीओ सुरसमो वेसो ॥ सीहासणे णिसन्नो संपत्तो तह वि केवलं भरहो । जहा ण बज्झत्थं विसुद्धभावस्स पडिबंधो ॥ आसणकंपाणंतर संपत्तो तं भणइ हरी इणमो । गेण्हसु य दैव्वलिंगं भगवं ! वंदामि जं तं सि ॥ रायसहस्ससमेओ लिंगं घित्तुं गिहाउ णीहरिओ । आइच्चजसो पुत्तो हरिणा रज्जमि संठविओ ॥
१. क. 'धन्नयरो सेस° । २. क. उल्लामि । २. क. दिव्व ।
D:\mala.pm5\2nd proof
[ ४१
5
10
15
20
Page #98
--------------------------------------------------------------------------
________________
४२]
[सविवरणं धर्मोपदेशमालाप्रकरणम् संबोहिऊण भव्वे सेलेसिं पाविऊण खविऊण । कम्मचउक्कं सिद्धो भरहमुणी उसभणाहो व्व ॥ सुयदेविपसाएणं सुयाणुसारेण भरहमुणिचरियं । सिटुं जो मुणइ नरो सो पावइ केवलं नाणं ॥
॥ भरहकखाणयं समत्तं ॥
[६. भावे मरुदेवीकथा] मरुदेवीकहाणयं भन्नइ-गहियपव्वज्जे उसभे तित्थयरे असाहारणपुत्तविओगाणलसंतत्ता मरुदेवी भरहऋ(रि)द्धि दट्ठण भणिया इया (?) भरहं-'वच्छ ! तुह
सरिसं ऋ(रि)द्धि उज्झिऊण एम्हि तुज्झ जणओ खुहा-तण्हा-सी-उसिणाइसंतत्तसरीरो 10 वत्थाहरण-विलेवण-कुसुम-तंबोलाइरहिओ एगागी मसाणाइसु वि विहरइ' । भरहेण
भणियं–'अम्मो ! मा एवं भणसु , कयत्थो ताओ, जो संसारनिबंधणं रज्जं मुणिऊण पव्वइओ । अन्नं च जारिसी तायस्स रिद्धी, सा कत्तो कोडाकोडिभागेण तियसेंदाणं पि?, कत्तो पुण अम्हारिसाणं ? एवमनलियवयणं भणिया वि अपत्तियंती तहा
रोवियं(उं) पयत्ता, जहा नीलीए अंतरियं नयणजुयलं । उप्पन्ने य तित्थयरस्स केवले 15 पयट्टो भरहो मरुदेविं पुरओ हत्थिखंधे काऊण महासमुदएण भगवओ वंदणत्थं ।
भणिया य सा तेण–'अम्मो ! पेच्छसु तायस्स रिद्धि' । तत्तो तित्थयरसदायन्नणसंजायहरिसाए पणटुं तिमिरं । अदिट्ठपुव्वं दिटुं समोसरणं । एत्थंतरम्मि संजायसुहपरिणामाए समुच्छलियजीववीरियाए समासाइयखवगसेढीए उप्पन्नं केवलं नाणं ।
अणंतरं च समासाइयसेलेसीकरणाए ट्ठिवियभवोवगाहिनामगोत्ताऊयवेयणियाए 20 एगसमएण समासाइयं परमपयं । ओसप्पिणीए पढमसिद्धो त्ति काऊण कया से देहस्स देवेहि महिमा । पच्छा पक्खित्तो देहो खीरोयसमुद्दम्मि त्ति । अओ जहा मरुदेवीए भावमइओ धम्मो कओ, तहा कायव्वं ।
सुयदेविपसाएणं सुयामुसारेण साहियं चरियं । मरुदेविसामिणीए निसणंतो लहड कल्लाणं ॥
॥मरुदेविकहाणयं समत्तं ॥
१. ह. क. खा सं° । २. ह. क. °दए भ' । ३. ह. क. सं।
D:\mala.pm5\2nd proof
Page #99
--------------------------------------------------------------------------
________________
यथास्थितप्ररूपणे कालककथा ]
[४३ अयं चतुर्विधोऽपि धर्मो यथावस्थिजिनवचनप्ररूपकस्य सफलो भवतीत्याह
मरणभयम्मि वि मुणिणो जिणवयणं णण्णहा परूवंति । दिअदत्तपुच्छिओकालउ व्व जण्णाण फलमसुहं ॥८॥ [मरणभयेऽपि मुनयो जिनवचनमन्यथा न प्ररूपयन्ति ।
द्विजदत्तपृष्टः कालकवत् यज्ञानां फलमशुभम् ॥८॥] भावार्थ: कथानकगम्यस्तच्चेदम्
[७. यथास्थितप्ररूपणे कालककथा ] अत्थि इहेव भरहद्धवासे सुरपुरिसरिच्छा तुरुमिणी णयरी । रायलच्छिसंकेयट्ठाणं जियसत्तू राया । तस्स य त(न)द्वषिए(?) भद्दाए सुओ दत्तो उ(ओ)लग्गओ । सो अ जूयपसंगी मज्जपसंगी जीवघायणरुई अलियवाई परदारसेवी परदव्वावहारी मायावी 10 पिसुणो चोरो साहसिओ णीसंसो सव्वहा । किं बहुणा ? जोग्गो त्ति काऊण पडिवन्नो समत्थदोसेहिं । तेण य जियसत्तुओलग्गंतेणं वसीकया सव्वे वि सेवया, उव्वासिओ राया। समहिट्ठियं अप्पणा रज्जं । रज्जाइनिमित्तं च समाढत्ता नाणाविहजोगा । अन्नया विहरमाणो दसविहसामायारीणिरओ अणेगसीसगणि(ण) परिवारो समोसरिओ से मामगो कालियज्जाभिहाणो नाम महरिसी । समाढत्तं वक्खाणं । धम्मसद्धाकोहल्लाएहि 15 य संपत्ता नागरया । लोगपरंपराए य भाउणो आगमणं सोऊण भणिओ दत्तो भद्दाए'वच्छ ! तुह मामगो सयलजणसलाहणिज्जो पडिवन्नसाहुलिंगो विउसाण चूडामणी पत्तो । तव्वंदणत्थं च गया विउसनागरया, तुमं पि गंतूण पणमसु' त्ति । अवि य
इक्कं सो तुह मामो बीयं विउसेहिं पूइओ पुन्नो ।
तइयं संगहियवओ ता पुत्तय ! णमसु तं साहुं । जणणीउवरोहेण य पयट्टो दत्तो पत्तो तमुद्देसं । पुच्छिओ कालियज्जो-'जन्नाण फलं किं ?' भगवया भणियं–'पंचेंदियवहेण णरगं वच्चंति' । पुणो वि जन्नाण फलं दुइयवाराए पुच्छियं । भगवया वि साहिओ अहिंसालक्खणो धम्मो । तइयवाराए पुढेण साहियं पावकम्माण णरया फलं । चउत्थवारं रुद्रुण भणियं दत्तेण-'भो !
20
१. क. °वद । २. क. दत्ता ।
D:\mala.pm5\2nd proof
Page #100
--------------------------------------------------------------------------
________________
४४]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् किमेवमसमंजसं पलवसि? । जइ किंचि मुणि(ण)सि, ता जन्नाण फलं साहेसु' । भगवया भणियं–'जइ एवं, ता नरयफला जन्ना, जेण महारंभयाए महापरिग्गहयाए कणिमाहारेणं पंचिंदियवहेणं जीवा नरयाउयं कम्म बंधंति । पयाणि य जन्नकरणे संति त्ति । उक्तं च
"षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि ।
अश्वमेघस्य वचनात् न्यूनानि पशुस्त्रिभिः" ॥[ ] संजायरोसेण भणियं दत्तेण-'कहं वियाणेसि, जहा नरयफला जन्ना ?' । भगवया भणियं-'णाणाइसयाओ' । दत्तेण भणियं-'को पच्चओ' ? । मुणिणा
भणियं–'सत्तमदियहे कुंभीपागेण पच्चिहिसि । तेण भियं-'इत्थ को पच्चओ' ? 10 साहुणा भणियं-'तम्मि चेव सत्तमदिणे पढमं असुइणा विट्टलिज्जिहिसि' ।
समुप्पन्नकोवानलेण य पुणो वि भणियं दत्तेण–'कत्तो तुह मच्चू' ? मुणिणा भणियं'निरुवसग्गत्तणेणं पभूयकालं काऊण पवज्जं पंचनमोक्कारपरो निययमच्चुणा मरिऊण देवलोगं गमिस्सामि' । तओ आणत्ता पुरिसा-'एयं पव्वइयाहममसच्चवयणं सुरक्खियं
करेज्जह, जेण सत्तमवासरे एयं चियं(य) कुंभीए पयामि' णियमिऊण आरक्खियणरे 15 पविट्ठो धवलहरं दत्तो । दव्वाविओ पडओ-'ण सत्त वासराणि जाव णयरी[ए] पुरीसो
उज्झियव्वो' । सत्तमदिणेण असहिण्हुणा मालायारेण रायमग्गे उज्झिऊण पुरीसं ठइयं पुष्प(प्फ)करंडएणं । वोलीणाणि सत्त वासराणि सम्ममयामंतो सत्तमे च्चिय वासरे आसवड(र)यरेण पयट्टो साहुवहाय, तुरियं तुरि(र)यक्खुरक्खएण य असुइणा विट्टालिओ हसंतो पहे, 'अहो ! साचइओ पावसमणगस्स आएसो' मन्नमाणो 20 भयभीओ पयट्टो नियगिहाभिमुहं । 'तत्थ पविट्ठो दूसज्झो भविस्सइ' त्ति मन्नमाणेहिं विरत्तचित्तेहिं सेसभडेहिं बंधेऊण पुव्वाणीयजियसत्तुणो समुवणीओ दत्तो । तेण वि य तेल्लापुन्नमंडलसणाहाए कवल्लीए छोढूण ए(प)को दोक्खमच्चुणा य मओ समाणो गओ णरगमिति । कालगो वि बोहिऊण भव्वकमलायरे विहरिऊण णिरुवसग्गं
काऊणमकलंकसामन्नं कालमासे परिचत्तसयलाहारो नमोक्कारपरो उज्झिऊण पूइकडेवरं 25 गओ सुरलोग।
१. ह. क. ह्नि । २. क. °यडो । ३. क. खरे । ४. क. °णे °ढालि° । ५. क. ज्झ । ६. क. मन्नु । ७. क. 'गो बो ।
D:\mala.pm5\2nd proof
Page #101
--------------------------------------------------------------------------
________________
[४५
रागे वणिक्तनयकथा] अओ जहा कालगेण अवितहं भणियं, तहा भणियव्वं ।
सुयदेविपसाएणं सुयाणुसारेण कालयकहाणयं । कहियं जो मुणइ नरो सो पावइ निरुवमं ठाणं ।
॥कालयकहाणयं समत्तं ॥
सम्यग्वादस्य हि विरागता फलम् । यत उक्तम्-"ज्ञानस्य फलं विरतिः' [ ] 5 इति । तथा अन्यैरप्युक्तम्
"तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः ।
तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ?" ॥ [ ] यस्तु रागवान् स कार्यमकार्यं वा न प्रेक्षत इत्याह
रागानलसंतत्तो कज्जमकज्जं ण पिच्छए पुरिसो । रायमहिलाय(इ) रत्तो महुराए वणियतणउ व्व ॥९॥ [रागानलसंतप्तः कार्यमकार्यं वा न प्रेक्षते पुरुषः ।
राजमहिलायां रक्तो मथुरायां वणिक्तनयवत् ।।९।।] भावार्थः कथानकगम्यस्तच्चेदम्
[८. रागे वणिक्तनयकथा ] इहेव जंबुद्दीवे दीवे भारहे वासे गयणतलारूढपायारमंडलपरिक्खित्ताए रविरहतुरंगभग्गमग्गधवलहरणिरंतराए सुविभत्ति(त्त)तिय-चउक्क-चच्चर-चउम्मह-विहारदेउलारामाए सुरसेलाणुगारितित्थयरपडिमाऽलंकियदिव्वमहाथूभविभूसियाए जिणगणहर-नराहि[व]-बलदेव-वासुदेवमहापुरिससेवियाए तियसविणिम्मियणाणा- 20 विहकोट्टाणुगयाए महुराए नयरीए जियसत्तू राया । सयलंतेउरपहाणा धारिणी से देवी। तस्स तीए सह विसयसुहमणुहवंतस्स अइक्कंतो कोइ कालो । अन्नया भंडीरवणचेइयमहूसवे णिग्गओ राया सह धारिणीए, सेसलोगो य । पयट्टे य महूसवे जवणियाविवरेण सव्वालंकारविभूसियं सालत्तयं चलणंगुट्ठयं पिच्छिऊण चिंतियं
15
१. क. सुण । २. ह. क. सं° । ३. क. थूल ।
D:\mala.pm5\2nd proof
Page #102
--------------------------------------------------------------------------
________________
४६]
[सविवरणं धर्मोपदेशमालाप्रकरणम् इक्केण वणियतणए[ण]-'अव्वो ! जीसे एयारिसो अच्चंतनयणाणंदयारी चलणंगुट्ठओ, तीसे रूवाइगुणेहिं सुरसुंदरीसरिसेहिं होयव्वं । का पुण एसा' ? । गवसंतेण णायं ‘णरवइणो महादेवी' । चिंतिय तेण–'किं च जीविएणं ?, जइ एयाए सह विसयसुहं ण सेवेज्जइ' । मयणसर[स]ल्लियंगो य गओ णिययगेहं । तीए सह संगमोवायं चिंतंतो झिज्झिउमाढत्तो । अन्नदियहम्मि रायधवलहरासन्ने उग्घाडियं गंधियावणं, समाढत्तो ववहरिउं । दाणसंमाणाईहि य आवज्जियाउ रायमहिलाण चेडीओ, विसेसेण धारिणीसंतिया पियंकरियाऽभिहाणा । तीए य धारिणीपुरओ पसंसिओ वणियसुओ। अन्नदियहम्मि पुच्छिया चेडी वडि(णि)एणं-'को पढमं पुड[ओ] उच्छोडे' ? । तीए
भणियं-धारिणी । ततो गंधमज्झट्ठियलेहसणाहो समप्पिओ पुडओ । भणिया य चेडी10 'एस [स] हत्थेण धारिणीए अप्पेयव्वो' । तह च्चिय कए उच्छोडिओ महादेवीए पुडओ । देठ्ठो लेहो । किं तत्थ लिहियं ? ति । अपि च
"काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्वरीषु ।
मिथ्या न भाषामि विशालनेत्रे ! ते प्रत्यया ये प्रथमाक्षरेषु" ॥ 'कामेमि ते' एतानि पादप्रथमाक्षराणि । तत्तो मुणियलेहत्थाए चिंतियमणाए15 धिरत्थु कामभोगाणं, जाण कए पाणिणो कुणंति पाणाइवायं, जंपंति अलियं, हरंति
परदव्वं, वच्चंति परकलत्तं, वंचंति मित्तबंधुणो, करेंति महारंभपरिग्गहं, तरंति सागरं, पविसंति महाडविं, करेंति णीयकम्माणि, पविसंति महासंगामे, न गणंति सुकरदुक्कर, न निरूवंति कज्जाकज्जं, न पेच्छंति सुंदरासुंदरं, न मुणंति संसारभयं, सव्वहा पयंगा विव रूवालोयणणडिया खयमुवगच्छंति त्ति । अवि य
रागतिमिरंधनयणो कज्जाकज्जं न पेच्छए पुरिसो। इहपरलोगविरुद्धाइँ जेण सो कुणइ कज्जाइं ॥ ते धन्ना ताण नमो ताण सुलद्धं च माणुसं जम्मं । जे परदारनियत्ता णियमज्जायं ण लंघंति ॥ मा एसो वणियसुओ विसयासामोहिओ खयं जाउ। नियलेहेण समेया चेडीए अप्पिया पुडिया ।।
20
25
१. ज. सल्लि । २. क. °णणा । ३. ह. क. ज. धरसु स । ४. ह. क. ज. धेर । ५. ह. क. सुक्कर- । ६. क. °पा |
D:\mala.pm5\2nd proof
Page #103
--------------------------------------------------------------------------
________________
रागे वणिक्तनयकथा]
[४७ ___ तीए वि अप्पिया वणियसुयस्स । तेण वि सहरिसेण उच्छोडिय पुडियं वाइओ [लेहो] । किंचि लिहियं ? ति । अवि य
"नेह लोके सुखं किंचिच्छादितस्यांहसा भृशम् ।
मितं [च] जीवितं नृणां तेन धर्मे मतिं कुरु" ॥ पादप्रथमाक्षरप्रत्ययस्त्वयम्-'नेच्छामि ते' । ततो भावियलेहत्थो विमणदुम्मण- 5 पणट्ठासो चिंतिउं पयत्तो समारूढसइत्तणा णेच्छइ सा परपुरिसे । ता ण इत्थ तीए विरहे खणं पि चेट्ठियं तरामि त्ति । अवि य
सग्गसरिच्छा वि पुरी पियविरहे णरयसरिसिया होइ ।
इट्ठजणसंपओगे रन्नं पि सुरालयं जिणइ ॥ ___ता किमेत्थ ट्ठिएण ? जाव सा ण पाविय त्ति भावेतो पोत्ताणि फाडिऊण निग्गओ 10 सो गेहाओ । कमेण पत्तो रत्थं(8)तरं । ठिओ एगत्थ मढे । दिट्ठो सिद्धपुत्तो णीतिसत्थं चट्टाण वक्खाणंतो । भणियं च तेण___"अत्थो कामो धम्मो सत्तुविणासो अ तूरमाणस्स।
जिणदत्तसावगस्स व जहिच्छिओ होइ पुरिसस्स" ॥ चट्टेहिं भणियं–'को सो जिणदत्तो' ? । सिद्धपुत्तेण भणियं निसामेह-अस्थि 15 इहेव भरहवासे अपरिमियगुणणिहाणं वसंतउरं णयरं । तत्थ य णियविहवरूवणिज्जियवेसमणमयणो जिणदत्तो णाम इब्भसुओ अहिगयजीवाजीवो समुवलद्धपुन्नपाओ(वो) संवरबंधणिज्जराकुसलो । सो अन्नया वाणेज्जवडियाए गओ चंपाए । तीए य परममाहेसरो धणो नाम सत्थवाहो । तस्स य दोन्नि अच्छेरयविब्भमाणि चउसमुद्दसारा मत्तावली,
ओहामी(मि)यसुरसुंदरीगुणा य हारप्पहाभिहाणा धूया। धणेण य सह जाओ संववहारो 20 जिणदत्तस्स । गेहमुवगएण य दिट्ठा उवरिमतलारूढा हारप्पहा । चितियं च णेणअहो ! से रूवं, अहो ! से सोमया, अहो ! से लायन्नं, अहो ! से जोव्वणं, अहो ! से कलाकोसल्लं, अहो ! से नीसेसगुणाहारय त्ति । अवि य
१. ह. °डियं । २. क. ह. °शा । ३. ह. ज. मितं जी । ४. ज. "तेण । ५. क. ह. इत्थी ती । ६. क. मग्ग । ७. क. ते भ । ८. क. रमि । ९. क. °वे । १०. क. °पाउ।
D:\mala.pm5\2nd proof
Page #104
--------------------------------------------------------------------------
________________
४८]
[सविवरणं धर्मोपदेशमालाप्रकरणम् "जं जीए सुंदरं वहिणा तं गिण्हिऊण निम्मविया ।
सुरसुंदरीण एसा वियप्पियं तस्स चित्तेणं" ॥ कहं एसा पावियव्व त्ति चिंतितेण मग्गाविओ धणो बहुप्पयारं । ण देन्ना, गओ णिययत्थामं । तीए कएण कयछन्नवेसो पत्तो पुणो वि चंपाए । भणिओ उवज्झाओ5 मम वक्खाणं कुणसु' । तेण भणियं-'भोयणरहियं देमि ते व(वि)ज्जं । भोयणं धणं
मग्गसु , जेण तग्गेहं दियहं दियहं पंच भोयणसयाणि पुं( )जंति' । गओ एसो भोयणनिमित्तं, मग्गिओ धणो । तेण वि भणिया हारप्पहा-'वच्छे ! ईमस्स जं वा तं वा देज्जसु' । तेण चिंतियं सुंदरं जायं । जं बिरालो वल्लूरेण दामिओ, जं च णिप्पन्नाहाराए रसवईए छुहालू छूढो, जं च वान(ण)रो पुप्फफलसमिद्धे काणणे छूढो, 10 सूए घयं पयट्टे, जं च पंसुलसत्ते संपत्तो वियड्ढजुवाणओ। सो अ तुरंतो पुप्फफलाईहिं
तं उवयरिउमाढत्तो । सा य णेच्छइ । ततो य से छंदमणुयत्तंतेण, इंगिय संपाडतेण, विणयं करेंतेण, अवसरे जंपतेण, निययकोसल्लं दोंतेण, थक्के सुहासियं पढंतेण, वियड्डगुट्टि वित्थारंतेण, परियणचेत्तमाराहिंतेण, महत्थत्तणं पयासेंतेण, देसकालावसरे
दाणं देंतेण, वम्महकहं कहतेण, सव्वहा कि बहुणा ? समासन्नवत्तिण्णा अंतरेण 15 आवज्जियं से चित्तं ति । अपि च
"आसन्नमेव नृपतिर्भजते मनुष्यं, विद्याविहीनमकुलीनमसंस्तुतं वा। प्रायेण भूमिपतयः प्रमदा लताश्च, यत् पार्श्वतो भवति तत् परिवेष्यन्ति" ॥[ ]
लोया य समासन्नं पेच्छिऊण अमरिसेण खलीकरेंति । अणवसरो त्ति काउं ण तेसिं अवयारे पयट्टइ । अन्नदियहम्मि भणिओ जिणदत्तो हारप्पहाए–'भणसु , किं ते 20 करेमो' ? तेण भणियं-'कहिस्सामो, जया तुमं संपसाया भविस्ससि । तीए भणियं
अलं पुणर(रु)त्तोवन्नासेणं, जंपसु जं ते समीहियं, सुअणु ! जेण संपाडिज्जई' । तेण भणियं–'जइ सच्चं संपाडेसि, ता णिसुणेसु त्ति । अवि य
"गुरुविरहान(ण)लतवियं मम देहं निययसंगमजलेणं । अहिसिंचसु तुरिययरं जइ कुणसि समीहियं सुअणु !" ॥
१. क. रयं । २. क. °य त्ति । ३. ह. क. ज. इम्म । ४. ज. "राण । ५. क. "ट्टं। ६. क. स । ७. क. भो । ८. क. साया । ९. क. °ए ।
D:\mala.pm5\2nd proof
Page #105
--------------------------------------------------------------------------
________________
रागे वणिक्तनयकथा]
[४९ ततो भणियं हारप्पभाए त्ति ।
पायाइगहियवन्नं सुललियपयगामिणं मम सरिच्छं । मुणिऊणं गाहमिणं जं कायव्वं तयं कुणसु ।। "हसियं तुह हरइ मणं, रमियं पि विसेसओ न संदेहो ।
मयरद्धउ व्व निवडइ, मंतू वि तुमाओ वित्थरिओ' । को पुण एयाए गाहाए भावत्थो ? पायाए(इ)वण्णत्थो जहा—'हर ममं' । ता किं हरामि ? । अहवा [ण] जुत्तमेयं इहपरलोयविरुद्धमम्हारिसाणं मुणियजिणवयणाणं । अवि य- "जो लोगाण विरुद्धं करेइ मूढो फलं पि सो लहइ ।
जो छुहइ बिले हत्थं सो खज्जइ नूण कइया वि" ॥ भाविऊण भणिया सा तेण–'अलमणेण इहपरलोगविरुद्धेण हरणअज्झवसाएण। 10 हवसु अ(उ)म्मत्ता, जेण विज्जो हवामि' । 'अव्वो ! सुंदरो मम सामिणो बुद्धिवियप्पो'–भाविऊणासमंजसाणि विलविउमाढत्ता । तओ आउलीहूओ परियणो सह धणेण । वाहि(ह)राविया विज्जा गारुडयाइणो । समाढत्ता किरिया, न जाओ विसेसो। पुणो वि मेलिया भूअतंतिणो । कया आयरक्खा, णिव्वत्तियं मंडलं, ठविया तत्थ हारप्पभा । पउत्ता मंता । मुणियभूयतंताए य पायडिओ कारिमगहो, दाविया भूअमुद्दा, 15 आउलीहूया गाढयरं । अवि य
"जह जह कीरइ कम्मं तह तह पागडियभीसणसरूवो ।
वित्थरइ तीऍ देहे मयरद्धयविब्भमो भूओ" ॥ तओ भणि[ओ] धणो भूयताइएहि-'देव ! महाभूयाहिट्ठिया एसा । ण जेण वा तेण वा अवणेज्जइ भूयं । तओ पहाणयरा वाहरिया । तेहि वि णावणीओ । तओ 20 पुच्छिओ जिणदत्तो चट्टो धणेण–'किंचि वियाणसि' ? त्ति । अवि य
"पुच्छइ जं जमिह धणो तं तं पयडेइ मुणियपरमत्थो।
भूयचिगिच्छाकम्मं विसेसओ दावियं तेण" । धणेण भणियं–'महासत्त ! अवणेसु हारप्पहाए गहं' । तेण भणियं–'पेच्छामो
१. क. `त्त । २. क. पर । ३. क. गरु । ४. क. का । ५. क.
भणि ध° । ६. क. जं जेण ।
D:\mala.pm5\2nd proof
Page #106
--------------------------------------------------------------------------
________________
10
५०]
[सविवरणं धर्मोपदेशमालाप्रकरणम् ताव से सरूवं' । तेण भणियं-'पेच्छसु' । ततो पवेट्ठो अब्भंतरोवट्ठाणे दिट्ठा सहिसणाहा हारप्पभा । फुसियाणि अंगाणि । मुणियमणोवियप्पाए भणियं वियड्डियाभिहाणाए सहिए त्ति । अवि य
अवणेहि वेज्ज ! हत्थं वच्छुच्छंगाउ मज्झ सहियाए । संकमइ झत्ति जरओ जह दीसइ पुलइयं अंगं ।। अवणेस्सइ एस च्चिय मम संकंतं पुणो भणंतेण । पम्हट्ठो से देहो संकेतो ताव से जरओ । खिज्जइ सिज्जइ झिज्झइ जंभाइ य तह य वेवइ स पहू । जं जरियाए कम्मं तं तं वेज्जो च्चिय करेइ ।। जह दीसइ संकेतो जरओ अंगम्मि विज्जतणयस्स ।
तह चिट्ठउ वणियसुया एसो च्चिय ओसहं पियउ । तओ केंचि खणंतरं वियड्ढविणोएण चेट्ठिऊण गओ चट्टो साहियं धणस्स–'ताय ! महग्गहो खु एसो असज्झो समत्थं(त्थ) तंतिय(या)णं, किं खु मम पुव्वपुरिसागया
अत्थि विज्जा । सा य पओजमाणी भूयं अवणेइ, तंतियं वावाएइ । किं पुण दोक्करो 15 से उवाओ, जेण मंडलविहाणंमि अच्चंतविसुद्धेहिं अट्टहि बंभयारीहिं पओयणं' । तेण
भणियं–'अत्थि भगवंतो ससरक्खा' । ततो संपत्ताए किसिणचउद्दसीए अद्धरत्तसमए पयट्ठो(ट्ठो) धणाइसहिओ एसो मसाणाभिमुहं, पत्तो तत्थ । दिहं() पेइवणं । जं च, दरदड्ढसिमिसिमायंतमणुयदेहनीसरंतमेयमंसवसाभीसणं, कहिं पि किलकिलंतबीभत्स
(च्छ)वेयालहाहारवसद्दगब्भिणं, कहिं पि णच्चंततिणयणअट्टहासापूरियगयणंगणयं, 20 कहिं पि वीरपुरिसनियमसरुहिरदेज्जंतपरितोसियभूयसंकुलं । अवि य
दीसंतसवणिरंतरसुव्वंतासेसभीमभयसदं । संपत्तो पेयवणं धणाइपरिवारिओ चट्टो ॥
१. क. °णि पे° । २. ह. क. ज. °वणट्ठा । ३. क. रउ । ४. क. प° । ५. क. 'इओ। ६. क. यण । ७. प. किंचि । ८. क. यट्ट । ९. क. दे । १०. ह. क. ज. किमि । ११. क. यणय । १२. क. वेय।
D:\mala.pm5\2nd proof
Page #107
--------------------------------------------------------------------------
________________
रागे वणिक्तनयकथा]
[५१ ___ ततो लिहियं मंडलं, पज्जालिओ जलणो, ठविया करवालवावडकरग्गा अट्टसु वि दिसासु ससरक्खा । भणिया चट्टेण-मम मंडलं पवेट्ठस्स समकालं सिवासद्दो तुम्हेहि कायव्वो' । पुणो य ताण पुरओ ठविया अट्ठ धणुद्धरा, भणिया य ते'विद्धसिवासद्दवेहीहि होयव्वं' । एवं णिव्वत्तियासेसकायव्वो पविट्ठो मंडले । ठविया से पुरओ दारिया । ‘हुं फुडि(ट्' इ)त्ति विहरिए समुच्छलिया सिवासद्दा । विद्धा 5 धणुद्धरेहिं गाढयरमाउलीभूता पणट्ठा वियणाउरा ससरक्खा । पडिओ चट्टो । विहडियं सव्वं । खणंतरेण य उट्रिएण भणियं चट्टेण–'ताय ! मए पुव्वमेव साहियं च जहा दुलहा विसुद्धबंभयारिणो' । विमणा य गया सव्वे वि गेहं । धणेण भणियं-'को उवाओ' ? चट्टेण भणियं-'अज्ज वि जइ सुद्धबंभयारिणो लहसि, पुणो वि करेमि कम्म' । ततो गंतूण भणिओ निययगुरू-'जे अच्चंतबंभयारिणो ते पट्ठवेसु' । तह 10 च्चिय दुइयवाराए विहडियं । ततो रुटेण निद्धाडिया ततो ससरक्खा । पुणो वि भणिओ धणेण चट्टो–'कहं पुण बंभयारिणो नायव्वा' ? । चट्टेण भणियं
"वसहिकहणिसेज्जिदियकुटुंतरपुव्वकीलियपणीए ।
अइमायाऽऽहारविभूसणा य णव बंभगुत्तीओ" ॥ [च.मू./१०] जे एयं गाहत्थं बुझंति, अणुटुिंति, ते बंभयारिणो निस्संसयं । ततो दाविया गाहा 15 भोयभगवरत्तंबराइणं । न नाओ परमत्थो । तहाविहभवियव्वयाए य समोसरिओ अणेगसीसपरिवारो बाहिरुज्जाणे धम्मघोसाभिहाणो आयरिओ। जो य, मंदिरं दयाए, संकेयट्ठाणं सच्चवयणाणं, आगरो समत्थगुणरयणाणं, मंडणं वसुमईए । जाओ पवाओ एयारिसो तारिसो सूरी समोसरिओ । तओ आगया णागरया, संपत्ता सावगा, जिणदत्तो य सह धणेण । पणमिओ सव्वेहिं पि । संपत्तधम्मलाभा य निसंना से पायमूलम्मि । 20 सूरिणा वि पत्थुया धम्मकहा त्ति । अवि य
"अत्थो कामो मोक्खो धम्मेण हवंति जेण सव्वे वि। ___ता धम्मो च्चिय पढमं सोऊणं कुणह सुपसत्थं" ॥
सो पुण कवलिकणभक्खअक्खपायसुगयाइदेठ्ठधम्माणं मज्झे गयाण व एरावणो, तरूणं व कप्पपायवो जिणधम्मो च्चिय पहाणो त्ति । अवि य
25
१. क. सास । २. क. कुडं । ३. क. °ढे । ४. क. °उ।
D:\mala.pm5\2nd proof
Page #108
--------------------------------------------------------------------------
________________
५२]
[सविवरणं धर्मोपदेशमालाप्रकरणम् सुरसेल व्व गिरीणं सयंभुरमणो व्व जलहिमज्झम्मि । चंदो व्व तारयाणं इंदो व्व सुराण जह सारो ॥ अमरतरु व्व तरूणं जंबोद्दीव्वो व्व सव्वदीवाणं ।
तह धम्माणं मज्झे सारो जिणदेसिओ धम्मो ॥ जेण एसो निदिट्ठ(दड्ड)राग-दोस-कसाय-परीसहोवसग्गकम्ध णेहिं समुप्पन्नदिव्ववितिमिरनाणाइसएहिं समुवलद्धजहट्ठियजीवाजीवाइपयत्थवित्थरेहिं तियसनाहसंपाडियपूयाइसएहिं णेच्चाणेच्चाइधम्मालिंगियवत्थुभणिरेहिं तित्थयरेहिं सदेवमणुयासुराए परिसाए पुव्वावराविरुद्धो पच्चक्खाइपमाणाबाहिओ निव्वाणसुहनिबंधणो कहिउ त्ति । उक्तं च श्रीसिद्धसेनदिवाकरण
"प्रकाशितं यथैकेन त्वया सम्यग् जगत्त्रयम् ।
समग्रैरपि नो नाथ ! परतीर्थाधिपैस्तथा ॥[ ] विद्योतयति वा लोकं यथैकोऽपि निशाकरः । समुद्गतः समग्रोऽपि किं तथा तारकागणः ? ॥ [ ] त्वन्मतामृतबाह्यानां सर्वथैकान्तवादिनाम् ।
आप्ताभिमानदग्धानां प्रे( स्वे )ष्टं दृष्टेन बाध्यते" ॥ [ ] ता सव्वहा देवाणुप्पिया ! दुलहो एस माणुस्साईओ तरतमजोगो त्ति । अवि य
"माणोस्सखेत्तजाईकुलरूवारोग्गआउयं बुद्धी। सम( व )णुग्गहसद्धा संजमो य लोगम्मि दुलहाइं ॥ [ आव.नि./८३१] इंदियलद्धी नेवत्तणा य पज्जत्ति निरुव[ य? ]खेमं । धाया( ? )रोग(ग्गं) सद्धा संजम उय(व)ओग अट्टो(ट्ठो) य ॥ चोल्लगपासगधण्णे जूए रयणे य सुमिणचक्के य । चम्मजुगे परमाणू दस दिटुंता मणुयलंभे ॥ [आव.नि./८३२] जह चोल्ल्याइएहिं दुल्हं मणुयत्तणं समक्खायं । एवं खित्ताईण वि माणुसजम्मेण सरिसाइं ॥ [ ]
15
१. क. दी । २. क. णि । ३. क. श्रेष्ठं ।
D:\mala.pm5\2nd proof
Page #109
--------------------------------------------------------------------------
________________
रागे वणिक्तनयकथा]
[५३ ___ ता किं बहुणा ? पडिवज्जह धम्मं, जेण धम्माधम्मफलं इह भवे च्चिय दीसइ । अवि य-"णेज्जड़ वम्महरूवा डक्के दीसंति जणमणाणंदा ।
अन्ने विरूवरूवा हसणेज्जा जीवलोगम्मि ॥ वरवत्थपाणभोयणतंबोलविलेवणाइसंजुत्ता। अन्ने जरदंडी खंडणिवसणा भोगपरिहीणा ॥ कुंकुमकप्पूरागरुचंदणमयणाहि परिमलग्घविया । अन्ने णियदेहविणेतजल्लदुग्गंधियदिसोहा ॥ एक्के विमुक्कवत्था लीलं दावेंति णग्गखवणाण । अन्ने सियवत्थधरा सियवडलच्छि विडंबंति ॥ कप्पूरधूलिधूसरविसट्टमयरंदपंकयसणाहा( हं)। दइयामुहं च पाणं पिबंति अन्ने उ जलनिहिणो ॥ दइयाऽऽलिंगणसुहिया सुरयरससायवड्डियाणंदा । एगे गति रयणि अन्ने उ पहम्मि धावंता ॥ पणइयणपूरियासा इक्के दीसंति तियसणाहो( ह) व्व । अन्ने णियपुढें पि वि कह कह वि भरेंति तिरिय व्व ॥ इय धम्माधम्मफलं पच्चक्खं चेव दीसए जम्हा । तो उज्झिउ(य) अहम्मं जिणधम्मं कुणह सुय( प )सत्थं" ॥ इय गुरुणो वयणाउ संबुद्धा तत्थ पाणिणो बहवे ।
अवहत्थियमेच्छत्तो सावयसरिसो धणो जाओ ॥ 'अव्वो ! महाणुभावो एस सूरी सह सेसमुणीहिं । कयत्था एते पाणिणो जे 20 एयस्स वयणामयं निसुणंति' भावेंतेण भणिओ चट्टो धणेण-'जारिसा तए सिट्ठा मुणिणो तारिसा नूणमेए, ता वक्खाणावेसु गाहं' । वक्खाणिया गुरुणा । भणियं धणेण–'भयवं ! मंडलकम्मे पट्ठवेसु ताव मुणिणो' । सूरिणा भणियं-'ण एस मुणीणं कप्पो जमेयारिसेसु कज्जेसु वच्चंति' । चट्टेण भणियं-'ताय ! महाणुभावा एते
१. क. णय । २ क. 'हाणं ।
D:\mala.pm5\2nd proof
Page #110
--------------------------------------------------------------------------
________________
५४]
[सविवरणं धर्मोपदेशमालाप्रकरणम् परिचत्तगिहवासा समतणमणिलेढुकंचणपरजणसयणा परमबंभयारिणो पणट्ठकोहमाणमायालोहाहंकारवंमहा पंचसमिया तिगुत्ता बंभयारिणो खंता दंता मुत्ता जियपरीसहोवसग्गा ण पावकम्मेसु वटुंति, केंतु एयाण णामेण य, पायरएण वि, सुमरणेण वि,
दंसणेण वि, फरिसेण वि पणस्संति सव्वाउ आवयाउ, विसेसओ किंनर-किंपुरिस5 महोरग-वेयाल-पिसायाइजणियाइं भयाइं । संपज्जंति सयलसमीहियाई ति ।
तं णत्थि णूण कज्जं जं न सुसाहूण दाणभत्तीहिं ।
सिज्झइ नराण सव्वं, भूयाइभयं पुणो कत्तो ? ॥ ततो भुज्जलिहियाणि नामयाणि घेत्तूण गया पुणो मसाणं, समाढत्तं कम्म पुव्वकमेण कउ(ओ) सव्वो वि विही । मुक्कक्कंदा णिवडिया धरणीए हारप्पहा । 10 संवाहियाणि अंगाणि पासट्ठियपरियणेणं ति । अवि य
मुक्कगहाए दूरं लज्जियवयणाएं तह वि णीससियं । जह विज्जसुओ वि फुडं कह ण वि गहगोयरं पत्तो ।। तत्तो सणिव्वेयं पि य भणियमणाए ताय ! किमेयं ? [ति] ।
पासट्ठियपरियणेण य साहिओ सव्वो(व्व)वुत्तंतो ।। 15 संजाय हरिसाणि य पत्ताणि य गेहं । धणो वि जाओ अणन्नसदि(रि)सो सावगो। चिंतियं च णेण
नियकज्जसिद्धिहेउं कुणंति लोगा पराण कज्जाइं।
एत्तियमित्तं पि जग(गं) निक्कारणवच्छलो चट्टो॥
ता जोज्जइ मम दारियमेयस्स दाउं ति मन्नमाणेण भणिओ धणेण चट्टो–'भो 20 महासत्त ! जाएमि किंचि, जइ देसि' । मुणियमणोवियप्पि(प्पे)णं भणियं चट्टेणं ति
"पत्थेउ ममं ताओ अलाहि संकाए वयणं[ण] करेमि ।।
देहस्स वि तं सामी किं पुण सेस[स्स] कज्जस्स ?" ॥ अहो ! से महाणुभावया, अहो ! से विणओ, अहो ! से वयणविन्नासो, अहो ! से समत्थगुणाहारय त्ति चेतयंतेण भणियं धणेण
"मंगलेण गेण्हसु हारप्पहाए करं करेण । ण जउ(ओ) महाणईओ रयणागराओ अन्नत्थ णिवडंति' ।।
25
१. क. स । २. क. °ण । ३. ह. क. °ण, रेसि । ४. क. सेसक ।
D:\mala.pm5\2nd proof
Page #111
--------------------------------------------------------------------------
________________
10
रागे वणिक्तनयकथा]
[५५ तओ किंचि खणंतरं तुण्हिको होऊण भणिउमाढत्तो जिणदत्तो त्ति।
"हंसेण रायहंसी जो[इ]ज्जइ ताय ! सुंदरं एयं । जं पुण रिटेण समं जोइज्जइ तं जणो हसइ । निद्दलियमत्तमायंगरयणविच्छुरियणक्खहीरेण । सीहेणं चिय सीही जोज्जइ न हु जंबुएणं ति ॥ इय ताय ! तुज्झ दुहिया जोग्गा विउसाण कह णु गेण्हामि ? ।
अहवा वि देवलोगं को साहइ तियसणाहस्स?" || ततो भणियं च(ध)णेण-'सुंदरं संलत्तं ।
रिटेण रायहंसी जोयंतो लहइ नाम वयणिज्ज ।
जो पुण हंसेण समं संजोयइ सो कहं लहइ ?' ॥ तेण भणियं-'जइ एवं, ता तुमं जाणसि' । ततो पसत्थवासरे महाविभूईए समुव्बूढा जिणयत्तेण दिन्नदाणं सह मुत्तावलीए । आणंदिओ सव्वो वि नयरिजणो । कयं महावद्धावणयं । पत्तो पओसो, कयं कायव्वं । गओ रइहरं, पत्ता हारप्पभा । तओ तीए सह सब्भावसारं जीवलोगसुहमणुहवंतस्स वोलीणो वि कोइ कालो । अन्नदियहम्मि सह तीए गओ णिययनगरं । ता भो चट्टा ! जहा तेण जिणदत्तसावगेण 15 अतरंतेण इच्छियभज्जा पाविया सह मुत्तावलीए, सत्तुणो य ससरक्खा णासिया, धम्मे य धणो ठविओ, जसो य विढत्तो, तहा अतरमाणो अन्नो वि य पावइ त्ति' । ततो इमं नीइसत्थं सिद्धपुत्ताओ सोऊण चिंतियं माहुरवणिएण-'अहो ! अतरमाणेण [?]णेदियविहिणा सा तेण पाविया, तहा अहं पि निययपुरीए गंतूण पेउंजामि सामाईचउव्विहणीइं, पट्टावेमि अक्खलियपसराउ परिव्वाइयाओ वियड्दूइओ, करेमि 20 राइणा सह संबंध, सेवेमि वेज्जासिद्धपुरिसे, सिक्खामि वसीयरणं(ण-) मंतताइणो' भावेंतो पत्तो महुराए । समाढत्तं जहुद्दिष्टुं । णवरमोलग्गिएहि विज्जासिद्धपाणेहिं भणिओ सो-'साहसु , किं करेमो' ? । तेण भणियं–'रायपत्तिं धारिणी घडेह' । 'एवं' ति पडिवज्जिऊण समाढत्ता डिंभाण मारी । पुच्छिया नरेंदेण–'भो भो ! निरूवेह, न साहावियं डेभाण मरणं' । तेहि भणियं–'एवं करेमो' । अन्नदियहम्मि 25
१. ह. विइ । २. क. पओ । ३. क. ह. वे । ४. क. 'रियं डं ।
D:\mala.pm5\2nd proof
Page #112
--------------------------------------------------------------------------
________________
५६]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् भणिओ राया-'देव ! तुह अंतेउरे इत्थीरूवधारिणी मारी परिवसइ । सा डिंभाणि खायइ' । निरूवेंतेणावि जा णेह णाया, ताहे पुणो वि पुच्छिया ते । तेहिं भणियं'महादेवी' । अन्नदियहम्मि पच्चूसे उट्ठियाए प(य)दिट्ठाणि से सयणे डेंभाण करचरणखंडाणि । विलित्तरुहिरवयणा य भणिया राइणा-'अपावे ! किमेवं' ? तीए भणियं-'ण याणामो, मम भागधेयाणि पुच्छसु' । राइणा पुच्छिया मायंगा-किं कायव्वं' ? । तेहिं भणियं-'देव ! अम्हे णिययविहाणेणं वावाएमो' । तओ अणिरूविऊण ताण मायाविलसियं, अप्पिया तेसिं । तेहिं पि अद्धरत्तसमए नीया मसाणं । समाढत्ता भेसेउं। इत्थंतरम्मि कयसंकेओ पत्तो वणियतणओ । भणिय
मणेण–'किमेवं' ? । मायंगेहि भणियं'-'मारे !(रिं) दोक्खमच्चुणा वावाइस्सामो' । 10 वणियसुएण भणियं-'भो ! मा एवमसमंजसं[जं]पह, न एयाए सोमयाए मारी हवइ ।
अन्नं च रूवाणु-गारिणो गुणा' । तेहिं भणियं–'न याणेसि तुम, तुण्हिक्को हवसु' । पुणरवि भणियमणेण–'भो भो ! दव्वं गेण्हेऊण मुयह' । तेहिं भणियं–'कत्तो एयाए पावकम्माए मोक्खो' ? । तेण भणियं-'ममं वावाऊण मुयह एयं । अह अवस्सं
मारेयव्वा, ता पढमं ममं मारेह' । तेहिं भणियं–'ण तुमं वावाएमो, एसा पुण निच्छएण 15 हंतव्वा' । 'जइ एवं, ता अहयं एयाए विणा ण जीवामि' । 'अहो ! अम्हाणं तं
विग्घकारी उवट्ठिओ ! जइ भे असग्गाहो, ता दीणाराण कोडिं दाऊण तत्थ घित्तण वच्चसु , जत्थ ण मुंणामो' । जहाभणियं चाणुट्ठियमणेण । चिंतियं च णाए–'अहो ! महाणुभावो निक्कारणवच्छलो, न एयस्स पच्चुवयारो जीएण वि काउं तीरइ' । आलवणाइहि य आवज्जियं से चेत्तं, णिविट्ठो दइयसद्दो त्ति । अवि य
“अइदंसणाउ पीई, पी[ई ]ए रई, रईए सब्भावो ।
सब्भावेण य नेहो, पंच वि बाणा अणंगस्स" ॥ एवं च तीए सह विसयसुहमणुहवंतस्स समइक्कंतो कोइ कालो । अन्नया रयणीए पेच्छणयदंसणत्थं वच्चंतो विरहभएणं वत्थद्धंते गहिऊण धरिओ । सहासं चेव
भणियमणेण–'कें तयं, किं वा एयं' ! विम्हियाए य निब्बंधेण पुच्छिएण साहिओ 25 सव्वो दंसणाईओ हरणावसाणो पुव्ववुत्तंतो । तीए भणियं-'किं सो तुमं' ? तेण
20
१. क. मायंगेहिं । २. क. संपहाने° °माया । ३. क. ण तुमं वावाएमो, एसा पुण निच्छएण हंतव्वा । ४. क. सुघे । ५. ह. रेइ ।
D:\mala.pm5\2nd proof
Page #113
--------------------------------------------------------------------------
________________
गुरुविनये पुष्पचूलाकथा]
[५७ भणियं–'आम' । तत्तो वेरग्गमग्गावडियाए भणियमणाए–'अज्जदिवसाओ तिविहं तिविहेण सुरयसुहमासज्जपरिचत्ता सव्वे वि मए पुरिसा, विसेसेण तं सि महापावो । निययसुद्धिनिमित्तं च पुच्छियाओ पायच्छित्तं साहुणीओ । ताहिं च जोगा त्ति काऊण परूविओ संकाय(इ) रहियसंमत्तमूलो पंचमहव्वयलक्खणो पिंडविसुद्धाइउत्तरगुणगणालंकिओ समत्थदुक्खमहावणदावानलो वित्थरेण साहुधम्मो । संजायचारित्तपरिणामा 5 पव्वइया एसा । गहिया दुविहा सिक्खा । पालियमकलंकसामन्नं । कालमासे य आगमाणुरूवणिव्वत्तियकायव्वा मरिऊण गया देवलोगं । विणियतणओ य तद्दिवसमेव रुद्दज्झाणोवगओ किण्हलेसापरिणामपरिणओ मओ समाणो गओ नरगमिति ।
अओ भन्नइ-'न रागकलिओ कज्जमकज्जं वा पेच्छइ' त्ति । तम्हा तस्स विवक्खो सेवियव्वो, एसुवएसो त्ति ।
सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । माहुरवणिणो सम्मं निसुणंतो जाइ वेरग्गं ॥
॥माहुरवाणियक्खाणयं समत्तं ॥
10
15
रागप्रतिपक्षश्च गुरोविनयाज्जायते, ततस्तत्र यत्नो विधेय इत्याह
धम्मोवएसयाणं गुरूण विणयं करेज्ज भत्तीए । संपत्तकेवलाए [वि य] जहा कओ पुप्फचूलाए ॥१०॥ [धर्मोपदेशका[नां] गुरूणां विनयं कुर्वीत भक्त्या ।
सम्प्राप्तकेवलयाऽपि च यथा कृतः पुष्पचूलया ॥१०॥] धर्ममुपदिशन्ति ये ते तथा । गृणन्ति तत्त्वमिति गुरवस्तेषां विनयं विदध्याच्छेषं स्पष्टम् । भावार्थस्तु कथानकगम्यस्तच्चेदम्
__ [९. गुरुविनये पुष्पचूलाकथा] अत्थि भर ह]द्धवासालंकारभूयाओ दोन्नि महुराओ दाहिणमहुरा उत्तरमथु(हु)रा य। तीए य वणियसुओ संववहारवडियाए गओ दाहिणमहुरं । तत्थ
१. क. ०यत्ता । २. क. उ। ३. क. ह. सं°
D:\mala.pm5\2nd proof
Page #114
--------------------------------------------------------------------------
________________
५८ ]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् सत्थवाहपुत्तेण सह जाया मित्ती । भणिया य णेण अन्नियाभिहाणा भगिणी - 'सुंदरभोयणं कुणसु, जेण मित्तेण सह भुंजामो' । णिप्फन्ने य भोजने (यणे) वाहरिओ उत्तरमाहुरो मित्तो। तीए समाढत्ता दोन्नि वि भोत्तुं । अन्निया [अ] वट्ठिया तेसिं पुरओ वीयणहत्था । तं च सव्वंगियं पुलईऊणं चिंतियं उत्तरमाहुरेण - अव्वो ! कयत्थो विही जेणेसा करेहिं 5 फंसिया, ता अलं मे जीविएणं, जइ एसा न पियपणयिणी हवइ । बितीयवासरे पट्टाविया तीए पवरगा। भाइणा भणियं - 'अणुरूवो एस अन्नियावरो, किं खु जइ एवं ताव इहं चिय चिट्ठइ पसवणकालं जाव' । तेण वि तह त्ति पडिवज्जिऊण उव्वूढा महाविभूईए । तीए सह सब्भावसारं जीवलोगसुहमणुहवंतस्स समइक्कंतो कोइ कालो । जाया आवन्नसत्ता । अन्नदियहम्मि सुहासणत्थस्स आगओ उत्तरमहुराए लेहवाहओ । 10 समप्पिओ लेहो पायंगुट्ठयमुद्दिउ त्ति काउं णाओ जहा सामिलेहो । पणमिऊण य विहाडिओ । किं व(च) सारभूयं लिहियं ? ति । अवि य
“तुज्झ विओयानलताविएहिं जं किंचि दुक्खमम्हेहिं । पत्तं तं मा रिउणो सुमिणे वि लहंतु ते वच्छ ! ॥
15
ता जइ इच्छसि दट्टं अम्हे जीवंतए तओ तुरियं । आगच्छिज्जसु गुणनिहि ! किमेत्थ बहुणा पलत्तेण '' ? ॥
ततो गहियहत्थं विमणं पिय[य] मं पुलइऊण भणियमन्नियाए - 'अज्जउत्त ! किं कुसलं गुरूणं' ? तेण भणियं - 'पिए ! केयारिसं कुसलं ?, जाण अम्हारिसा कुलकलंकभूया तणया' । ततो घेत्तूण लेहं वाइउमाढत्ता । मुणियलेहत्थाए य भणिओ दइओ-‘अज्जउत्त ! मा जूरसु, तहा करेमि, जहा तुरियं पेच्छसि गुरुणो' । 20 लेहत्थकहणपुव्वयं च भणियं (ओ) भाया सह सेसबंधवेहिं - 'जहा पट्ठवेसु अज्जउत्तं मए सह, जेण पिच्छइ सिणेहकायरे जणणिजणए' । तओ पसत्थवासरे महावेच्छड्डेण पट्ठविओ अन्नियाए सह । अपहे य पसूया देवकुमारपडिमं दारयं । कयमुचियं करणिज्जं । गुरुणो घरं गयस्स दारयनामं काहिस्सं ति परियणो अभिरमावंतो 'अन्नियपुत्तं' वाहरइ । कमेण य पत्ताणि गेहं । अन्नं कयं पि नामं ण सिद्धिमुवगयं । व 25 य संपत्तो जोव्वणं सह कलाकलावेण य । मुणियजिणवयणो य संसारभेयुव्विग्गो अणासाइयविसयसंगो महाविभूईए निक्खंतो अन्नियापुत्तोति ।
१. क. °णि द° । २. क. 'दु° । ३. क. 'यं ।
D:\mala.pm5\2nd proof
Page #115
--------------------------------------------------------------------------
________________
गुरुविनये पुष्पचूलाकथा]
[५९ "धन्नो अन्नियपुत्तो जो विसयसुहाई णरयमूलाई ।
मोत्तूणं पव्वइओ सासयसोक्खस्स तण्हाए' ॥ परिणयणाणदंसणचरणो य कालंतरेण जाओ सूरी । विहरंतो य गच्छपरिवारो पत्तो पुप्फभदं णाम नयरं । तत्थ पुष्फकेऊ राया, पुष्फवई से भारिया । पसत्थसुमिणयसूइयं पसूया एसा जमलमिहुणयं । पइट्टियं दारगस्स पुप्फचूलो नामं, कुमारियाए 5 पुप्फचूल त्ति । वड्डिया देहोवचएणं जोव्वणं कलाकलावा[इ] एहिं । संपत्तजोव्वणं अण्णोण्णाणुरतं जाणिऊण चिंतियं पुप्फकेउणा-हंत ! जइ परोप्परमि[मं] मिहुणयं विओइज्जइ, ता नूणं पाणे परिच्चयइ । अन्नदियहम्मि मेलिऊण णागरया भणियं राइणा-'भो भो ! जाणि अंतेउरे रयणाणि उप्पज्जंति, ताण को पहू हवइ' ? । तओ अजाणिऊण से भवत्थं भणिअं नागरएहिं-'देव ! चिट्ठउ अंतेउरं, जमेत्थ विसए वि 10 उप्पज्जइ, तस्स देवो सामी' । 'जइ एवं, ता उप्पन्नमिमं पुरिसित्थिरयणजुयलं रइकाममिहुणयं पिव मिहुणयं काहामो' । ततो विलक्खीभूया गया निययठाणेसु नागरया । विवाहावियं मिहुणयं पि अन्नोन्नाणुरागरत्तं भोगे भुंजिउं पयत्तं । अन्नदियहम्मि भणियं पप्फचलाए–'अज्जउत्त ! पढस किचि पण्होत्तरं । तेण भणियं-'पिए ! अणेगपगारं पण्होत्तरं सक्कयं पाययं अवब्भंसं पिसाइयं मागहं मज्झोत्तरं बाहिरुत्तरं एगालावं 15 गयपच्चागयं' ति । तीए भणियं-'सक्कयं पढसु' त्ति ।
"कथं सम्बोध्यते स्थाणुः ? किं वा(च) रूपं तदो जसि ? ।
शतृचतुर्थ्यकवचो भवतेरिह किं भवेत् ?" ॥[ ] तीए भणियं जहा-'भवते' । पुणो वि भणियमणाए त्ति । अवि य- सक्कयपाययपण्हाण जत्थ समसक्कऍणं पडिवयणं ।
तं एक्कं चिय साहसु अलाहि सेसेहिं भेणहिं ।। "कां पाति न्यायतो राजा ? विश्रसा बोध्यते कथम् ? । टवार्गे पंचमः को वा ? राजा केन विराजते ? ॥ धरणेदो कं धारेइ ? केण व रोगेण दोब्बला होंति ? । केण व रायइ सेण्णं ? पडिवयणं 'कुंजरेण' ति(त्ति)" ॥ 25
20
१. क. 'च्छि । २. क. "ट्टि । ३. क. जाण । ४. क. परे । ५. क. यं का । ६. क. हं पि । ७. ह. क. तो। ८. ह. कं ।
D:\mala.pm5\2nd proof
Page #116
--------------------------------------------------------------------------
________________
६०]
[सविवरणं धर्मोपदेशमालाप्रकरणम् अज्जउत्त ! संपयं पढेपयं पढसु त्ति । अवि य
"भृत्यो मया नियुक्तो दानं लोकाय दीयतामाशु ।
न तेन दीयते किञ्चित् तत्राऽऽज्ञा मे न खण्डिता" ॥ यदि वेत्सि ततो 'नतेन'–प्रणतेनेति । एवं चाभिरमंताणि(ण) समइक्कंतो कोइ 5 कालो । राइणा अजोत्तं कयं ति इमिणा णेव्वेएणं कयपवज्जा गया पुप्फवई देवलोगं ।
ओहिणाणोवओगेण य दिळं मिहुणयं विसयासत्तं । मा दोगईए अकयधम्मं वच्चउ त्ति भातेण जणणीदेवेण सुविणए दाविया छेयणभेयणमारणकुंभीपागाईणि तिव्वाइं दुक्खाई पच्चणुहवमाणा णेरइया । तं दट्ठण भयवेवमाणसव्वंगाए पसाहियं पइणो पुष्फचूलाए।
ततो संतिनिमित्तं कारावियाणि मंगलोवयारियाणि । दुइयदियहे तह च्चिय दावियं । हंत ! 10 देव्वविलसियमिणं ति मन्नमाणेण मेलिऊण सव्वपासंडिणो पुच्छिया राइणा-'केरिसा
णरया, णेरइगा य' ? इक्केण भणियं-'देव ! गब्भवासो णरगो, णेरइया पुण दारेद्दाइदुक्खाभिभूया पाणिणो' । अन्नेण पलत्तं-'रन्नवासो णरगो, णेरइया पुणपरपेसणरय त्ति' । अन्नेण भणियं-'नरिंदगोत्ती नरगो, नेरइया तन्निवासिणो' । अन्नेण पलत्तं'अबुहेहिं सह वासो नरगो, नेरइया पुण अन्नाणिणो' त्ति ।
अवरोप्परं विरुद्धे णारयणरए भणंति पासंडा ।
जिणवयणबाहिर(रि)ला अमुणियसत्थत्थपरमत्था ॥ अन्न दियहम्मि सबहुमाणं वाहराविया अन्नियपुत्ता आयरिया । पत्ता नरेंदगेहं, सुहासणत्था य सविणयं पुच्छिया-'केरिसा नरगा, णेरइया च केरिसाणि वा दुक्खाणि अणुहवंति असाहारणाणि' ? त्ति । आगमाणुसारेण भणियं सूरिण त्ति
"धम्मा वंसा सेला अंजणरिहा मघा य माघवई । पुढवीणं नामाइं रयणाई होति गुत्ताई" ॥ प्र.सा./१०७१]
15
20
१. क. मो । २. क. भीसंतेण । ३. क. 'य। 1. ह. टि. "कुग्रामवासः कुनरेन्द्रसेवा कुभोजनं क्रुद्धमुखी च भार्या ।
कन्याबहुत्वं च दरिद्रता च षड् मर्त्यलोके नरका भवन्ति ।। सुत्ती सेवा वत्थं भोयणं तह कणि?सेवाए । न भोयणं न वत्थं इमीए कुनरिंदसेवाए" ||
D:\mala.pm5\2nd proof
Page #117
--------------------------------------------------------------------------
________________
गुरुविनये पुष्पचूलाकथा ]
[ ६१
नारयसत्ता पुण अच्चंताहमा दुद्दंसणा अपसत्थंगोवंगा, दोक्खाणि पुण असाहार
णाणि त्ति ।
'अच्छिनिमीलियमेत्तं णत्थि सुहं, दुक्खमेव पडिबंधं ।
rry नेइयाणं अहोणिसं पच्चमाणाणं " ॥
44
तओ संजायविम्हियाए भणियं पुप्फचूलाए-' भयवं ! किं तुम्हेहिं पि सुमिणओ 5 दिट्ठो' ? | भगवया भणियं - ' भद्दे ! विणा वि सुमिणयं तित्थयरवयणाओ एवं अन्नं च सव्वं वियाणिज्जइ । अपि च
"चक्षुष्मन्तस्त एवेह ये श्रुतज्ञानचक्षुषा ।
सम्यक् सदैव पश्यन्ति भावान् हेयेतरान् नराः " ॥ [ ]
तीए भणियं—‘केहिं पुण कम्मेहिं पाणिणो णरएसु वैच्चंति' ? | सूरिणा भणियं— 10 ‘आरंभाईहिं’ ति ।
हिंसाऽलियपरदव्वावहरणमेहणुपरिग्गहासत्ता ।
परवसणहरिसियमणा गुरुपडणीया महापावा ॥
३
परलोय(ए)नि रविक्खा निरणुकंपा य सव्वसत्तेसु । अइरुद्दज्झवसाणा गच्छंति महातमं जाव ॥
अन्नदिवहम्मि अच्चंतरमणिज्जसुरसुंदरीसमद्धासिया भोगोपभोगकलिया दाविया देवलोगा । ते पेच्छिऊण संजायाणंदा विबुद्धा देवी । तह च्चिया पुच्छिया पासंडिगो'केरिसा देवलोगा हवंति' ? । एगे पलवंति -
अवि य-‘“अइनेहगब्भिणाई अवरोप्परबद्धणेहसाराई ।
हिययाइं जत्थ दोन्नि वि मिलंति सो होइ सो ( भो ! ) सग्गो " ॥ 20
अन्नेण भणियं- “रूवरसगंधफासा सद्दामणहरिणो य खलु जत्थ । संपज्जंति णराणं सो च्चिय सग्गो किमन्नेण" ? ॥ [अन्नेण] भणियं-‘“पिसुणो गुरुपडणीओ पाओ गुणमच्छरी कयग्घो य । परवसणह[ रि]सियमणो गयलज्जो चत्तसब्भावो ॥
15
१. क. वज्जं । २. क. हस । ३. ह. क. 'राविक्खा कं° ।
D:\mala.pm5\2nd proof
Page #118
--------------------------------------------------------------------------
________________
10
६२]
[सविवरणं धर्मोपदेशमालाप्रकरणम् हिंसाऽलियपरदव्वावहरणपरदारसेवणासत्तो।
जत्थेरिसो न दीसइ लोगो सो होइ भो ! सग्गो" ॥ अन्नेण भणियं-"खज्जउ जं वा तं वा निवसेज्जउ पट्टणे व रन्ने वा ।
इटेण जत्थ संगो सो च्चिय सग्गो किमन्नेणं" ? ॥ इय एवंविहरूवं परोप्परं ते हि देवलोगस्स ।
कहिऊणमसंबद्धं संपत्ता निययठाणेस ॥ बितियदियहे तह च्चिय पुच्छिया सूरिणो–'भयवं ! केरिसा देवलोगा?, कइभेया वा तियसा ?, केरिसं वा सिं सोक्खं' ? ति । सूरिणा भणियं
"नाणाविमाणकलिया रयणविचित्ता पसत्थवररूवा। देवाणुभावकलिया दिवलोगा एरिसा कहिया ॥ भवणवइ-वाणमंतर-जोइसवासी विमाणवासी य। दसअट्ठपंचदुविहा जहकम्म(क्कम ) होति सुरनिवहा ॥ जं कहिऊण न तीरइ असंखकालम्मि जीवमाणेहिं ।
तं अणुहवंति सोक्खं तियसा पुन्नाणुभावेण" ॥ 15 ततो समुप्पन्नपहरिसाए भणियं पुप्फचूलाए–'भयवं ! किं तए वि सुमिणे दिट्ठा देवलोगा' ? । तेण भणियं-'भद्दे ! आगमबलेण दे8' त्ति । अवि य
अच्छउ ता दिवलोगो सुयणाणबलाउ मुणइ तेलोक्कं ।
णीसेसगुणसमेयं करणिक्खेत्तं व आमलयं ॥ ततो भणियं पुष्फचूलाए–'भयवं ! कहं पुण देवलोगो पावेज्जइ' ? । भगवया 20 भणियं-'जिणधम्माणुट्ठाणाओ सासयं निरुवमाणमक्खयमव्वयं सहावियं मुक्खसुखं पि पाविज्जइ ति ।
"जिणधम्माणुढाणाओ मोक्खसुहं होइ उत्तमो लाभो। सुरनरसुहाइं अणुसंगियाइं, किस( सि )णो पलालं वा" ॥
१. क. च्चिय संगो । २. क. °सं । ३. क. परिहसा । ४. क. गा ते । ५. क. °च्च । ६. क. ह. °णु । ६. क. ति ध° ।
D:\mala.pm5\2nd proof
Page #119
--------------------------------------------------------------------------
________________
गुरुविनये पुष्पचूलाकथा]
[६३ ____पुणो वि सवित्थरेण साहिए चरणधम्मे भणियं पुप्फचूलाए–'भयवं ! जाव रायाणं पुच्छामि, ताव ते पायमूले पव्वज्जाऽणुट्ठाणेण सफलीकरेमि करिकन्नचंचलं मणुयत्तणं। पुच्छिएण य राइणा भणिया एसा-'जइ परं मम गेहे च्चिय भेक्खं गेण्हेसि' । “एवं' ति भणिऊण महाविभूईए पव्वइया पुप्फचूला । कम्मक्खओवसमओ य गहिया दुविहा सिक्खा । अन्नया भवेस्सदुक्कालमधिगच्छिऊण पट्टविओ 5 सव्वो वि गणो सुभिक्खमिति ।
"संवच्छरबारसएण होहिति असिवं ति ते ततो णं( जं )ति ।
सुत्तत्थं कुव्वंता अइसइमाईहि णाऊणं" ॥ आयरिया पुण जंघाबलपरिक्खीणा ट्ठिया तत्तेव । अंतेउराउ य आणेऊण देइ तेसिं पुष्फचूला भत्तपाणं । एवं च साणंदं गुरुणो वेयावच्चं करतीए, संसारासारत्तणं भावंतीए, 10 पसत्थेसु अज्झवसायट्ठाणेसु वट्टमाणीए, समारोवियखवगसेढीए , आइल्लं सुक्कज्झाणभेददुगं वोलीणाए, तईयं सुहुमकिरियमप्पडिवायमप्पत्ताए एयंमि झाणंतरे समुप्पन्नं से केवलं । केवली पव्वपव्वत्तं विणयं ण मंचड. जाव ण णज्जइ । जं जं गरुणो चेतंति. तं तं संपाडेइ । गुरूहि भणियं-'जं मए चिंतिव्वं(यं), तं तए संपाडियं, कहिं मुणियं' ? । 'नाणेण' । गुरूहि भणियं-'किं पडिवाइणा ? अप्पडिवाइणा वा' ? । तीए भणियं- 15 'अप्पडिवाइणा' । अन्ने भणंति-वासम्मि पडते पिंडाणयणचोइयाए भणियं'अचित्तपएसेणाणीओ' । भणियं गुरूहि-'हं वियाणसि' ? । तीए भणियं-'केवलेण' । ततो ससंभंतो गुरू-'मेच्छा मि दुक्कडं, केवली आसाइओ' भणिऊण जाओ चिताउरो 'किमिह सेज्झिस्सामो न व त्ति' ? । केवलिणा भणिओ-'मा अधिई कुणसु , चरमसरीरो, तुज्झ वि गंगमुत्तरंतस्स होहि(ति)त्ति केवलं' । ततो आरूढो लोगेण सह 20 नावं । पवाहिया गंगाजले । जत्थ जत्थ आयरिओ ठायइ, तत्थ तत्थ नावा जले बुड्डइ । मज्झट्ठिए वि सव्वं बोड्डिउमाढत्तं । अप्पभएण य पक्ख(क्खि)त्तो सूरी लोगेण गंगाजले । समुप्पन्नपसत्थभावस्स जायं केवलं । जाओ अतंगडो । कया देवेहि महिमा । सुरसंथुयं ति काऊण जायं तत्थ पएसे पयागाभिहाणं तित्थं । एयं पसंगेण सिटुं ति ।
१. क. °ई प° । २. क. वसं° | ३. क. आयणं । ४. क. य ।
D:\mala.pm5\2nd proof
Page #120
--------------------------------------------------------------------------
________________
६४]
[सविवरणं धर्मोपदेशमालाप्रकरणम् अओ भन्नइ-जहा पुण्फचूलाए विणओ कओ, तहा कायव्वं ॥
सुयदेविपसाएणं सुयाणुसारेण पुष्फचूलाए । कहियं जो सुणइ नरो चरियं सो लहइ निव्वाणं ॥
॥ पुप्फचूलाए कहाणयं समत्तं ॥
5 विनयवता चैवम्भूता योषितो विगणय्य ताभ्यो विरक्तचेतसा भवितव्यमित्याह
चेट्ठो( बद्धो )त्तरमायाकूडकवडदोसाण मंदिरं महिला । जह नेउरपंडि[इ]या णिदेठ्ठा पुव्वसूरीहिं ॥११॥ रज्जाविंति ण रज्जंति लिंति हिययाइँ ण उण अप्पेंति ।
जुवइओ मिंठचोरा एवं कया रायपत्तीए ॥१२॥ [चेष्टो(बद्धो)त्तरमायाकपटकूटदोषाणां मन्दिरं महिला। यथा नूपुरपण्डिता निर्दिष्टा पूर्वसूरिभिः ॥११॥ रञ्जयन्ति, न रज्यन्ते, लान्ति हृदयानि, न पुनरपेयन्ति ।
युवतयो मेण्ठचौरौ एवं कृतौ राजपत्न्या ॥१२॥] चेष्टो(बद्धो)त्तरं यथा"श्वासः किं ? त्वरितागतात् , पुलकिता कस्मात् ? प्रसाद्यागता, स्रस्ता वेण्यपि पादयोर्निपतितात् क्षामा किमित्युक्तिभिः । स्वेदार्दै मुखमातपेन शिथिला नीवी रयादागमाद्
दूति ! म्लानसरोरुहद्युतिधरस्यौष्ठस्य किं वक्ष्यसि ?" ॥ [ ] माया प्रतीतैव, कपटो दम्भः, कूटं कूटलेखादिकरण, एतेषां दोषाणां मन्दिरं गृहं 20 नूपुरेणोपलक्षिता पण्डितिका । एवं कृतौ मेण्ठ-चौरौ इति रञ्जितौ राजपन्या, न स्वयं
तदारक्तेति । कथमिदम्
१. क. ह. सं° । २. क. °ता वि । ३. ह. क. वट्टो । ४. क. तनात् ।
D:\mala.pm5\2nd proof
Page #121
--------------------------------------------------------------------------
________________
दोषबाहुल्ये नूपुरपण्डिताकथा]
[६५ [१०. दोषबाहुल्ये नूपुरपण्डिताकथा] इहेव अत्थि जंबुद्दीवे दीवे भारहे वासे तियसणयरविब्भमं वसंतपुरं नयरं । जयसिरिसंकेयट्ठाणं जियसत्तू राया, धारिणी से महादेवी । तम्मि चेव णयरे णगरप्पहाणस्स इब्भ[स्स] नियरूवलावन्नजोव्वणसोहग्गकलाकोसल्लोहामियखयरमणी वहू गया णईए हाणत्थं । तं च नियेऊण चिंतियं एक्केण णगरजुवाणएण-अहो ! कयत्थो 5 कोइ पुरिसो, जो एयाए मुंहपंकए भसललीलं करेइ । अवि य
अछिवंतेणं इमीए रूवं विहिणी विणिम्मियमवस्सं ।
जेण करालिद्धाणं ण होइ एयारिसी सोहा ।। कहं पुण इमीए भावत्थो णायव्वो ? मन्नमाणेण पढियं जुवाणएण
"सुण्हायं ते पुच्छइ एस णई मत्तवारणकरोरु ! ।
एते णई च रुक्ख अहं च पाएस ते पडिओ" || तओ तं पुलइऊण संजायानु(णु)रागाए पढियमणाए
"सुहगा होंति(तु) नईओ चिरं च जीवंतु जे नईरुक्खा ।
सुण्हाण-पुच्छगाणं प्प(घ)त्तीहामो पियं काउं' । तीए य नाम गुत्तं घरं च अयाणमाणेण जाणि तीए सह डिंभाणि आगयाणि, ताणं 15 रुक्खेहितो फलाणि दाउं पुच्छियाणि जहा–'का एसा' ? तेहिं पि सिटुं से णामं गेहं ति । अवि य
"अन्नपानैर्हरेद् बालां यौवनस्थां विभूषया ।
वेश्यां स्त्रीमुपचारेण वृद्धा कर्कशसेवया" ॥ [ ] मयणासरसल्लियंगो तीए सह संगमोवायमभिलसंतो गओ परिवाईयाए समीवं । 20 वसीकया सा तेण दाणविणयाईएहिं । भणिओ अणाए–'किं ते समीहियं करेमि' ? । तेण भणियं-'इब्भवधूए सह संगमं' । 'धीरो हवसु , जाव से समीवे गंतूणागच्छामि' । गया सा दिट्ठा वहू। थालीए तलयं कुणंतीए पणामपुव्वयं च दिन्नमासणं ।
१. क. ब्भनि । २. क. मिरख । ३. क. °च्चो । ४. ह. महु', क. मुहु । ५. क. ज. °णम्मि । ६. क. ह. रोरू । ७. क. °च्छणं । ८. क. °ए ना । ९. ह. क. वेश्या । १०. क. ह. वृद्धान् । ११. क. ह. आ°।
D:\mala.pm5\2nd proof
Page #122
--------------------------------------------------------------------------
________________
६६]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् निसन्नाए परिव्वाईया[ए] पत्थुया धम्मकहा । तयावसाणे य पुच्छिया सा वहूए'भयवइ ! किंचि अच्छेरपुव्वयं दिटुं' ? । तीए भणियं-'वच्छे ! किं बहुणा? जं मए दिटुं तं झत्ति पावेसु' । वहूए भणियं-'किं को वि जुवाणो' ? । तीए भणियं
'आम' । वहूए भणियं–'केरिसो' ? । परिव्वाईयाइ भणियं–'को से रूवाइगुणे वण्णेउं 5 समत्थो' ? तहा वि सुणसु संखेवेणं
निवसइ इमम्मि नयरे सत्थाहसुओ सुदंसणो नाम ।
नियरूवविजियभुवणो णीसेसकलाण कुलभवणं । जो य, वच्छे ! कुलीणो मज्झत्थो मेधावी पडुओ दक्खो विणीओ वाई रसिओ रूवी सुभगो देसकालन्नू उज्जलवेसो बहुमित्तो ईसरो [अगव्वो] गंभीरो सरणागय10 वच्छलो विउसो पत्थणेज्जो धम्मपरो दयालू सच्चवयणो पडिवन्नवच्छलो पुव्वाभासी महासत्तो कलाकुसलो पसिद्धो मइमन्तो सव्वहा समत्थगुणरयणाकरो त्ति ।
अह तस्स रूवविजिओ सकलंको दोससंगओ चंदो । पक्खक्खएण वच्छे ! कलावसेसो फुडं जाओ । सामलदेहो जाओ मुहमहणो तस्स रूवविजिय व्व । गहियकलावो अज्ज वि भमइ च्चिय तिनयणो भिक्खं ।। तस्स मुहरूवतुलिओ कसिणसिओ उवह गोउलं पत्तो । हलमुसलवावडकरो लज्जाए गोठ्ठपुरिसो व्व ॥ इय एवमाइबहुविहगुणाण अंतं ण तस्स पेच्छामि । ता पुत्तिया ! तेण समं रइसोक्खं झत्ति पावेसु" | इब्भवधूए पुरओ तह तीए तस्स वण्णियं चरियं ।
जह वम्महस्स बाणा हिययं भित्तूण नीसरिया । 'एयं पि वंचेमि' मन्नमाणीए मसिविलेत्तकरेणं पुट्ठीए आहणिऊण गच्छल्लिया गेहाउ वधूए परिव्वाइया-आ ! पावे ! कुलवहूविद्धंसकारिए ! ममावि पुरओ एयारिसाणि कुलकलंकभूयाणि पलवसि ! । विमणदोम्मणा गया एसा । साहिया से
15
१. ह. क. °या प° । २. ह. क. ज. मज्झत्थो । ३. ज. ते । ५. ह. गेव्व, क. गोव्व ।
D:\mala.pm5\2nd proof
Page #123
--------------------------------------------------------------------------
________________
दोषबाहुल्ये नूपुरपण्डिताकथा ]
[६७ पउत्ती-'वच्छ ! न नाम पि इच्छइ, णवरं मसीए खरंटीऊणाहं नीणिया' । अव्वो ! जहा मसीसणाहाउ पंच वि अंगुलीउ पट्ठीए दीसंति, तहा 'कसिणपक्खपंचमए समागमं पिसुणियं' णवरं संकेयट्ठाणं न कहियं, तज्जाणणत्थं पुणरवि कह कह वि पट्ठविया संती से समीवं समाढत्ता कालाणुरूवकहा । 'अव्वो ! किं पुण एयागया ? हुं, संकेयट्ठाणं न सूयियं, तन्निसमणत्थं पट्ठविया' नाऊणऽसोगवणियाए मज्झेण तह 5 च्चिय नीणिया पत्ता तस्स समीवं । भणियमणाए ‘ण ते वच्छ ! नामं पि इच्छइ, असोयवणियाए नीणिय म्हि' । मुणियसंकेयट्ठाणेण य भणिया सा तेण–'अव्वो ! अलं वा(ता)ए त्ति' । कमेण य संपत्ते कसिणपक्खपंचमीपओसे गओ सो तत्थ । पत्ता सा वि तत्थेव त्ति । अवि यरमिऊण निययनाहं सब्भावे पाडिऊण सोऊण ।
10 पत्ता जारसमीवं वम्महसरसल्लियसरीरा ॥ अच्चंतो नेहाणुरागसणाहं दीहरवियोगाणलतवियदेहनिव्ववणसमत्थं मोहियहरिहरपियामहतियसतिहुयणं आवडियं से मोहणं । एवं च पुणरुत्तं रमिउव्वा(ऊण) य णीसहगाणि अंतरियाणि निदाए । चरिमजामे सरीरचिंताए उट्ठिऊण चिंतियं ससुरेण'न एस मज्झ सुओ वधूए समीवे सुत्तो, ता मा पच्चूसे ममं अलियवायिणं काहि'त्ति 15 चिंतेंतो घेत्तण चरणाओ नेउरं गओ ससरो। मुणियससुरवृत्तंताए य भणिओ अनाडो'तुरियं वच्चसु , पत्ता आवयाकाले य साहिज्जं करिज्जसु' त्ति । सा वि गंतूणं पसुत्ता पइसमीवे, थेववेलाए पभणिओ भत्तारो-'गिम्हो इत्थ, ता असोगवणियाए वच्चामो' । गयाणि तत्थ । पसुत्तस्स य भत्तुणो बोहिऊण विम्हयविसाओवहासाणुगयमणाए भणियं भत्तुणो–'किं एसो कुलक्कमायारो ?, किं वा उवएसो ?, किं वा 20 रहस्सं?, जेण भत्तुणा सह रइसोक्खमणुहवंतीए वहूए चरणाउ ससुरो नेउरं णयति' !। तेण भणियं-'किं सच्चमेयं' ? । तीए भणियं–‘स एद्दहमित्तमिलियं तुम्हं चिय भणिउं पारेह' । तओ लज्जाणुगएण भणिया पइणा-'विसत्था हवसु , पच्चूसे मग्गिसामो' । तीए भणियं–'न मे णेउरेण कज्जं, एयारिसेण भे चिट्ठिएण विलिय म्हि' । पच्चूसे एगते भणियं थेरेण–'विणट्ठा पुत्त ! ते जाया' । सरोसं भणिओ 25
१. क. ह. संता । २. क. °म ।
D:\mala.pm5\2nd proof
Page #124
--------------------------------------------------------------------------
________________
६८]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् सुएण-'वोड्डीहोंतस्स पणट्ठा ते बुद्धी' । थेरेण भणियं-'निस्संसयं, अन्नेय सह दिट्ठा पुरिसेण' । सुएण भणियं–'अहं चिय तए अन्नो कउ' त्ति सुएण भणियं । इत्थंतरम्मि महया सद्देण पलत्तं वहूए–'किमेत्थ बहुणा पलत्तेण ? जाव एयाओ कलंकाओ न सुद्धा, ताव न गिण्हामि भत्तपाणं' । एवं सोऊण मिलिओ लोगो, जाओ महाकलयलो। 'दिव्वघडविसाईहिं सोहेमि अप्पाणयं' तीए भणियं । 'वुड्डनागरएहिं भणियं-'किमणेहिं अणिच्छियत्थेहिं ? कुत्तियावणजक्खे परेक्खा करीउ। तओ ण्हाया कयबलिकम्मा सियवत्थाभरणकुसुमालंकिया अणुगम्ममाणा कोऊहलापूरयनागरेहि सह संपत्ता । तत्थ मिलिया नरेंदाइणो । इत्थंतरम्मि मुणियवुत्तंतो पायडियकारिमगहो
जरदंडी खंडनिवसणो भूइधवलंगो पणोलिंतो लोगं आलिंगिउँ रमणीउ पत्तो तं उद्देसं सो 10 तीए जारो । अणिच्छयन्ती वि बला आलिंगिया सा तेण, गलत्थिओ लोगेणं । ततो
आमंतिऊण लोगपाले तियसमहामुणिणो भणिओ जक्खो-'जो जणणीजणएहि दिन्नो भत्तारो, तं मोत्तूणं, एसो पुण गहगहिओ दिट्ठो च्चिय, एयं च अन्नो जइ मए मणसा वि झाइओ, ता धरेज्जसु, अह न पत्थिओ ता वच्चिज्जामो' त्ति भणिऊण किंकायव्वमूढो जाव जक्खो वियप्पेंतो चिट्ठइ, ताव झत्ति जक्खस्स हेतुण णीहरिया । 15 समुट्ठिओ साहुक्कारो 'अहो ! महासई एसा' । निंदिओ सव्वलोगेहि थेरो । अवि य- चिंतेइ जाव जक्खो, ता से हेटेण निग्गया झत्ति ।
छलिओ अहं पि अव्वो ! नत्थि सइत्तं अहव्वाए । 'अहो ! सच्चवाई वि सयणणागरयनरेंदजक्खाईहिं संभाविओ अलियवाई' एयाए चिंताए पणट्ठा थेरस्स निद्दा । ‘एस महल्लत्तणस्स जोगो(ग्गो)' मण्णंतेण ठविओ अंतेउरे 20 राइणा । संपत्तो पओसो । वोलीणो राईण पढमजामो । पसुत्ताउ सव्वाउँ वि अंतेउरिया,
णवरमेगा उव्विग्गा ण निदं पवज्जइ । हंत ! कारणेण होयव्वं जमेसा ण णेदं पवज्जए, ता करेमि कवडसुत्तं । तहा कए पसिमि(सारि)ओ कुडंतरिएण करिणा करो त्ति । तत्थ विलग्गिऊण गया मेंठस्स समीवं । चिरस्स आगय त्ति संजायरोसेण ताडिया संकलप्पहारेहिं । तीए भणियं-'मा रुससु , एरिसो अज्ज महल्लओ जाओ, जो चिरेण
१. क. दुट्ठ । २. क. ह. ओ । ३. क. भूय | ४. क. °ओ । ५. ह. °ओ । ६. क. जण्ण णि । ७. क. पए पसविओ।
D:\mala.pm5\2nd proof
Page #125
--------------------------------------------------------------------------
________________
दोषबाहुल्ये नूपुरपण्डिताकथा]
[६९ पसुत्तो । पच्चूसे उवणीया करिणा गेहे । 'अहो ! जइ नाम उभयकुलविसुद्धाउ नरेंदपत्तीउ रक्खिज्जतीउ वि एआरिसमसमंसमणुटुंति, अम्हाण पुण बहूउ जं गया वि आगच्छंति, तं पि लटुं' इमं भावेंतो पणट्ठचिंतो थेरो सोउमाढत्तो । उग्गए वि सूरे ण बुज्झइ, सिटुं राइणो । तेण भणियं-'मा बोहेह' । सत्तमदिणे बुद्धो य पुच्छिओ राइणा-'किमेयं' ? ततो साहिओ सब्भावो, णवरं ण याणामो तं महिलं । तओ 5 भणिव(या)उ राइणा महिलाउ–'मम दुरियणासणत्थं भेंडमयहत्थि उलंघेह' णिव्वियप्पं उलंघिओ सव्वाहिं पि । इक्का महादेवी-'बीहेमि भिंडहत्थिणो' । संजायासंकेण पहया उप्पलनालेण, मुच्छिऊण पडिया धरणीए । दिट्ठाओ संकलप्पहाराओ । अवि य- "मत्तकर आरूढा ण बीहिया डिंभ(भिंड)करिवरुप्पेच्छा ।
संकलहया वि णो मुच्छिया हंतु मे उप्पले पडिया !" ॥ 10 ततो णिस्संसयं जाणिऊण समाइट्ठाणि वज्झाणि मेंठो देवी करी य । आरोविया छिन्नटंकं गिरिवरं । ठिओ एगेण पाएणागासे हत्थी । लोगेण य भणिओ राया-'किमेस वराओ तिरिओ वियाणइ ? ता मा एयं वावाएसु' । पच्छा ठिओ गयणारुद्ध(ढे)हिं दोहि वि पाएहि । पुणो वि णिच्छए विन्नत्तेण वि ण मुक्को राइणा । पुणो गयणगएहिं ठिओ तिहि वि चलणेहिं । ततो लोगेहिं कओ महक्कंदो-'अव्वो ! अजोत्तकारी राया, 15 जो णेदोसमेयारिसं हत्थिरयणं वावाएइ' । ततो समुवसंतकोवेण भणिओ मिठो–'अरे! तरसि नियत्तेउं' ? । तेण भणियं-'जइ अम्हाण वि अभयं देसि' । दिन्ने अभये नियत्ताविओ नागो अंकुसेण । इत्थ वि सुत्ते एस उवणओ दट्ठव्वो ।
"अंकुसेण जहा नागो धम्मे संपडिवाइओ" [उत्त. २२/४६ ] रहनेमी ।
कओ देवीए सह निव्विसओ मेंठो । भमंताणि देसंतरं ठियाणि पेओसे देवउले । 20 इत्थंतरे चोरो गामं मुसिऊण ठिओ सो तत्थेव । चोराणमग्गागएहिं य नरेहिं वेढियं तमुज्जाणं । पभाए गेण्हिस्सामो । तीए लोटुंतीए लग्गो तक्करफासो । तम्मि गयरागाए पुच्छिओ सो को तुमं? । तेण भणियं–'तक्करो रित्थं गेण्हिऊण अहं पविट्ठो । वेढिओ आरक्खिएहिं' । मेंठं सुहपसुत्तं जाणिऊण भणिओ चोरो-'जइ भत्तारो भवसि, ता मुयावेमि वसणाओ' । तेण भणियं–'एवं करेमो' त्ति ।
25 १. क. रोहे । २. क. ह. 'ओ । ३. क. ह. "ताओ। ४. ह. °या। ५. क. महा । ६. क. पउसे । ७. क. च कर।
D:\mala.pm5\2nd proof
Page #126
--------------------------------------------------------------------------
________________
७०]
[सविवरणं धर्मोपदेशमालाप्रकरणम् अवि य– “रइसोक्खं कित्तिं जीवियं च रेत्थं च देइ जा तुट्ठा ।
___ तं सयमागच्छंती को मुंचइ कामधेणु व्व?" ॥ पभाए गहियाणि तेन्नि वि । मेंठेण भणियं-'नाहं चोरो, अण्णं गवेसह' । तीए भणियं-'एस मज्झ भत्तारो जणणिजणएहिं दिण्णो सुद्धसहावो, एसो पुण तक्करो' । 5 ततो गहिओ मेंठो त्ति । अवि य- “विहिणो वसेण कम्मं जयम्मि तं किं पि माणिणो पडइ ।
जण्ण कहिउं न सहिउं ण चेव पच्छाइयं(उ) तरइ" ॥ ततो चिंतियं मेंठेणं-'अहो ! महिला नाम अणामिया वाही, अभोयणा विसूइया, अहेउओ मच्चू , निरब्भा वज्जासणी, अनिमेत्ता पावपरिणई, अक्कंदरा वग्घि' त्ति । 10 अवि य- "मोत्तूण महारायं गहिओ अहयं ममं पि मच्चुम्मि ।
छोढुं गहिओ चोरो णत्थि विवेगो महिलाणं" । उक्तं च- "दुःखभावा यतश्चैता निसर्गादेव योषितः ।
ततो नासां वशं गच्छेद्धितार्थी प्रेत्य चेह च ॥[ ] गणयन्ति न रूपाढ्यं नार्थाढ्यं न प्रभुं कुलीनं वा । मन्मथदीपितगात्राः स्वच्छन्दाः संप्रवर्त्तन्ते ॥ [ ] भ्रातृसमं पुत्रसमं पितृतुल्यं याति नेह लज्जन्ति । मन्मथदर्पाविष्टा गाव इवात्यन्तमूढत्वात् ॥ [ ] त्यजन्ति भर्तनपकारकर्तन विरक्तचित्ता अपि घातयन्ति । खलेऽपि रज्ज्यन्त इह स्वतन्त्रा भुजङ्गपल्यः प्रमदाश्च तुल्याः ॥ [ ] रागमेकपद एव हि गत्वा यान्ति शीघ्रमविचार्य विरागम् । चञ्चलत्वमिदमात्मवधार्थं योषितां च तडितां च समानम् ॥[ ] आवारो( सो) मानसानां कपटशतगृहं पत्तनं साहसानां, तृष्णाऽग्नेर्जन्मभूमिर्मदनजलनिधेः कोपकान्तारपारः । मर्यादाभेदहेतुः कुलमलिनकरी नित्यदुर्ग्राह्यचेताः, स्त्रीनामाऽतीवर नीच)दुर्गं बहुभयगहनं वैरिणा केन सृष्टम् ? ॥[ ]
१. क. पच्चा । २. क. अहेवओ मत्तू ।
D:\mala.pm5\2nd proof
Page #127
--------------------------------------------------------------------------
________________
दोषबाहुल्ये नूपुरपण्डिताकथा ]
वचनेन हरन्ति वल्गुना निशितेन प्रहरन्ति चेतसा । मधु तिष्टति वाचि योषितां हृदये हालाहलं सदा विषम् ॥ [ ]
अत एव मुखं निपीयते वनितानां हृदयं तु ता (पी) ड्यते । पुरुषैः सुखलेशवञ्चितैर्मधुगृद्धैः कमले यथाऽलिभिः" ॥[ ]
समारोविओ मेंठो सूलियाए । थेववेलाए य निग्गओ सावगो तेण पएसेण । चोरेण 5 भणियं - 'महासत्त ! कुणसु दयं नीरदाणेण' । सावगेण य धम्मदेसणापुव्वयं भणिओ एसो - 'भद्द ! निद्दलियसमत्थपावं कयसमत्थसोक्खं नमोक्कारं पढसु, जेण देमि ते जलं’ । ‘एवं’ ति पडिवन्ने गओ सावगो । आगच्छंतं दट्ठूण गहियजलं संजायाणंदो नमोक्कारं पढंतो जीविएणं मुक्को। नमोक्कारप्पभावेण उप्पण्णो वाणमंतरदेवेसु ति ।
अवि य— “मातङ्गानां मदान्धभ्रमदलिपटलश्यामगण्डस्थलानां,
ये मार्गेणानुयाताः क्षणमपि हरिणाः क्षुद्रमम्लानदेहाः । तेऽवश्यं भूतलस्थैस्तरुणतरुलतापल्लवैर्यान्ति तृप्तिम् , प्रायस्तुङ्गान( नु )गानां न भवति विफलो वीप्सितार्थोऽभिलाषः " ॥ [] पउत्तावहिणा य मुणिओ पुव्वभववुत्तंतो । सावगं पि चोरपडिगच्छं काउं वज्झट्ठाणं निज्जंतं दट्ठूण अकयतियसकायव्वो करगहियमहासेलो लोगं भेसिउं पयत्तो। अट्ठपडपाउरणो 15 गहियधू[व]कडच्छूगो लोगेण सह राया विनविउमाढत्तो । देवेण भणियं -'अरे नरेंदाहम ! अमुणियकज्जाकज्जं एयं महाणुभावं पावेसु वि अपावं, वंचणाय (प) रेसु वि सरलं, निद्दएसु वि सदयं, णेक्कलंकं तियसाण वि पूयणेज्जं जिणधम्माणुट्ठाणपरं सावयं माराविसि, ताणत्थि ते जीवियं सविसयस्स' । राइणा भणियं
अवि य- अण्णाणोवहएणं जं पावं कारियं मए देव ! ।
तं खम ण पुणो काहं ‘खंतिपरा होंति मुणिदेवा' ॥
[ ७१
ततो संसिऊण सवित्थरं निययवोत्तंतं भणिओ राया - 'पाएसु पडिऊण महाविभूईए पवेसेसु सावगं' अणुट्ठियं देववयणं राइणा । देवो वि सब्भावसारं पणमिऊण सावगं उप्पइओ गयणमग्गेणं ति ।
१. क. °निय° । २. क. 'लस्तै' । ३. क. 'क्कगो ।
D:\mala.pm5\2nd proof
10
20
Page #128
--------------------------------------------------------------------------
________________
७२]
[सविवरणं धर्मोपदेशमालाप्रकरणम् अवि य- ‘कयपावो वि मणूसो मरणे संपत्तजिणनमोक्कारो ।
इच्छियसिद्धि पावइ पत्ता जहा मेंठदेवेणं' ॥ इओ य सा तक्करस्स निययचिट्ठियं साहंती पहंमि गंतुं पयट्ट त्ति । अवि य- 'जह जह तीए चरियं इक्कमणो तक्करो निसामेइ ।
तह तह भयमइओ विव वेविरदेहो इमो जाओ' ॥ 'अव्वो ! किंपागफलभक्खणं पिव ण सुंदरा एसा'–भाविऊणं संपत्तनईतीरेण गहियवत्थाभरणेण भणिया सा तेण–'उत्तारेमो तावोवगरणं, पुणो वि तमुत्तारेस्सामो' भणिऊण उत्तिन्नो नई पयट्टो गंतुं । भणिऊणमणाए–'ममं मोत्तूण कत्थ वच्चसि' ? । तेण भणियं–'अलं तुज्झ संसग्गीए, दूरट्ठिया वि जीवियं देज्जसु' त्ति । ततो सरत्थंब10 निलोक्का करसंछाईयगुज्झदेसा ठिया करणलयाए दिट्ठा मेंठसुरेण । तीए संबोहणत्थं
गहियमंसपेसी आगओ जंबुओ, दिट्ठो अणेण नईतडसंठिओ मीणो । तओ मंसपेसि मोत्तूण पहाविओ मच्छगहणत्थं । इत्थंतरम्मि उक्खित्तं मंसं पक्खिणा, मीणो य पविट्ठो जलम्मि । तओ विमणं जंबुयं णिएऊणं भणियमणाए त्ति । अवि य- 'साहीणं मंसं उज्झिऊण पत्थेसि मूढ ! किं मीणं? ।
एम्हि दुण्ह वि चुक्को अप्पाणं खाइसु सियाला !' । जंबुएण भणियं । अवि य'करसंछाइयगुज्झे ! मइलियसप्पुरिसकुलहरे ! पावे ! ।
णरणाहमेंठचोराण चुक्किए ! रुयसु अप्पाणं' ।
अहो ! जइ सच्चमेस जंबुओ, ता कीस माणुसभासाए मम पुणो दुच्चरियाणि 20 जंपइ ? जाव विमला(णा) भावेंती चेट्ठइ, ताव दावियं मेंठरूवं । कहिऊण णमोक्कारफलं
देवत्तं काऊण धम्मकहा भणिया तियसेण–'भद्दे ! संपयं पि पस(सम)त्थपाववणजलणं अचिंतचिंतामणिविब्भमं कुणसु मुणिधम्म' । तीए भणियं–'फुससु कलंकं जेण करेमो' । तओ तज्जिऊण णरनाहं पवेसिया वसंतपुरे महाविच्छड्डेण णेक्खंता एसा गहियसिक्खा धूयपावा य गया देवलोगम्मि।
15
१. क. °ससक।
D:\mala.pm5\2nd proof
Page #129
--------------------------------------------------------------------------
________________
आत्मदमने सिद्धककथा]
[७३ अओ भन्नइ-जेणेवंविहाउ तम्हा ताण विरत्तचित्तेण धम्मो कायव्वो त्ति ।
सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । दोण्हं पि हु महिलाणं सोऊणं कुणह वेरग्गं ।
॥ नेउरपंडियनरेंदमहिलाण कहाणयं समत्तं ॥
स्त्रीभ्यो विरक्तस्यापि यदि कर्मपरतन्त्रतया विषयेच्छा जायते, तत आत्मा 5 दान्तव्य इत्याह
सद्दाइसु रत्तेण वि दमियव्वो साहुणा णिओ देहो । सज्झगिरिसिद्धएण वि(व) संबोहियरायलोएणं ॥१३॥ [शब्दादिषु रक्तेनापि दान्तव्यः साधुना निजो देहः ।
सह्यगिरिसिद्धकेनेव सम्बोधितराजलोकेन ॥१३॥] भावार्थ: कथानकगम्यस्तच्चेदम्
[१२. आत्मदमने सिद्धककथा] सज्झगिरिम्मि कोंकणयनयरे समारोवियगुरुभारे आरुहंति अवयरंते य दट्ठणाणुकंपाए राइणा तेर्सि वरो दिन्नो 'मए वि एयाण मग्गो दायव्वो, न उण एएहि' ति । इओ य एगो सेयंबर(सिंधवओ) पुराणो संजायसंवेगो चिंतिउमाढत्तो त्ति ।
"मए वि अप्पा दंतो संजमेण तवेण य ।
मा हं परेहिं दंमंतो बंधणेहि वहेहि य ॥[ ] "अप्पा चेव दमेयव्वो अप्पा हु खलु दुद्दमो ।
अप्पा दंतो सुही होइ अस्सि लोगे परत्थ य" ॥ [ उव./१८५] ता तहा दमामि अप्पाणं जहा सुही होइ । गओ सज्झगिरिम्मि । गहिया वाहियाण 20 मज्झे सामन्नया । गुरुयरवाहि त्ति काउं जाओ तेसिं सो च्चिय मयहरो । अन्नया सेलमारुहंतेण आगच्छंतं साहुं दट्ठण देन्नो सिद्धएण से मग्गो । अव्वो ! भग्गो रायविदिण्णो अम्हाण वरो इमिणा समणगस्स मग्गं देंतेण । गया रायकुले भारवाहिणो ।
15
१. क. ह. °ओ। २. क. ह. सं° । ३. क. ण वि णिउ।
D:\mala.pm5\2nd proof
Page #130
--------------------------------------------------------------------------
________________
७४]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् वाहरिओ सिद्धो, जाओ ववहारो । सिद्धएण भणियं-'महाराय ! समारोवियगरुयभर त्ति काऊण अम्हाण तए दिन्नो वरो, ता जइ मए वि भारो घेत्तूण मुक्को, सक्केवेण सो जइ तेण समणगेण उक्खित्तो, ता किं न दायव्वो से मग्गो' ? । राइणा भणियं–'सुट्ठ
दायव्वो' । तेहिं भणियं-'देव ! न तेण तणमेत्तो वि भारो समुक्खित्तो' । ततो 5 चारित्तधम्मदेसणापुव्वयं परूविओ अट्ठारससीलंगसाहस्सिओ भारो त्ति ।
वोझंति नाम भारा ते च्चिय वोझंति वीसंमति( ते )हिं। सीलभरो वोढव्वो जावज्जीवं अविस्सामो ॥ मुणिवूढो सीलभरो विसयपसत्ता तरंति णो वोढुं ।
किं करिणो पल्लाणं उव्वोढुं रासहो तरड् ? ॥ 10 तओ संजायसंवेगा के वि तेण च्चिय सह निक्खंता, अन्ने सावया संवोत्ता सह नरेंदेणं ति । अओ भन्नइ-विसयउप्पन्नरागेण वि अप्पा दमियव्वो त्ति ।
सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । कहियं जो सुणइ नरो सो गच्छइ सासयं ठाणं ।
॥सज्झगिरिसिद्धक्खाणयं समत्तं ॥
15
एकस्यामपि क्रियायां भावानुरूपं फलं प्राप्नुवन्ति प्राणिन इत्याह
भावसरिच्छं खु फलं इक्काइ वि होइ जंतुकिरियाए । जह संबपालयाणं वंदणकिरियाए नेमिस्स ॥१४॥ [भावसदृशं खु फलमेकस्यामपि भवति जन्तिक्रियायाम् ।
यथा संब-पालकयोर्वन्दनक्रियायां नेमिनः ॥१४॥] भावानुरूपं फलमेकस्यामपि भवति द्वयोर्बहूनां वा जन्तूनां क्रिया चेष्टा तस्यां जन्तुक्रियायामेकस्यापि यथा कृष्णसुतयोः सम्ब-पालकयोरिति । भावार्थस्तु कथानकगम्यस्तच्चेदम्
१. ह. सं°।
D:\mala.pm5\2nd proof
Page #131
--------------------------------------------------------------------------
________________
भावानुरूपफले सम्ब-पालककथा ]
[७५ । [१३. भावानुरूपफले सम्ब-पालककथा ] परितुलियसग्गनगरीए वारवईए अणेगनरनाहपणयपयपंकओ जायवसहस्साणुगम्ममाणो सिंहासणत्थो वद्धाविओ वासुदेवो निउत्तपुरिसेहिं–'देव ! पमोएण वद्धसि, समोसरिओ विमुक्कभूसणो वि तइलोकभूसणो, पणट्ठसंसारधम्मो वि संसाराणुगओ अट्ठारसमहरिसिसहस्सपरिवारो भगवं अरिठ्ठनेमी रेवयउज्जाणे' । तओ 5 तक्कालपयट्टपहरिसविसेसेण दाऊण तेसिं जहतियब्भहियं दाणं 'पभाए सव्वरिद्धीए वंदिस्सामो' आणवेऊण लोगं पुणो वि भणियं कण्हेण–'जो पढमं सुए तित्थयरं वंदइ, तस्स जहिच्छियं वरं देमि' । निद्दाखयं[मि] विबुद्धेण य निययधवलहरे च्चिय गंतूण कय(इ)वयपयाणि धरणियलणमियजाणुकरयलेण पवट्ट(ड्ड)माणसंवेगाइसएण पणमिओ संबेण तित्थयरो । संकिलिट्ठपरिणामेण य पालएण गंतूण राईए वंदिओ 10 रज्जलोभेण । वासुदेवो वि महाविच्छड्डेण पयट्टो भगवओ वंदणवडियाए । पत्तो समोसरणं । भावसारं पणमिओ तित्थयरो सह गणहराईहि त्ति । अवि य
तं किं पि अणन्नसमं सोक्खं तस्सासि णेमिणमणम्मि ।
जं कहिऊण न तीरइ संकासं निरुवमसुहेण ॥ निसामिऊण य धम्मं जहाअवसरं भणियं कण्हेण–'केण अज्ज तुम्हे पढमं 15 वंदिया' ? । भगवया भणियं-'दव्वओ पालएण, भावओ संबेण । 'कहमेयं' ? भगवया भणियं–'एस अभव्विओ य पालओ, इयरो भवसिद्धिओ' । तओ दिण्णो संबस्स वरो । ततः स्तुतिद्वारेणोक्तं कृष्णेन
"त्वद्वाक्यतोऽपि केषाञ्चिदबोध इति मेऽद्भुतम् । भानोर्मरीचयः कस्य नाम नालोकहेतवः ? ॥
20 न चा(वाऽ)द्भुतमूलं कस्य प्रकृत्याऽऽश्लि(क्लि )ष्टचेतसः ।
स्वस्था(च्छा) अपि तमस्ते(त्वे)न भासन्ते भास्वतः करा:" ॥[ ] अतो भन्नइ-एक्काए वि जंतुकिरियाए भावाणुरूवं फलं ति । सुयदेविपसाएणं० ।
॥संब-पालयकहाणयं समत्तं ॥
25
१. ह. सं°।
D:\mala.pm5\2nd proof
Page #132
--------------------------------------------------------------------------
________________
७६]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् प्रशस्तभाववता च कुतश्चित् प्रम(मा)दादिभ्यः प्रावचनिके उड्डाहे जाते, तमाच्छाद्य यथा प्रवचनप्रभावना भवति, तथा कार्यमित्याह
पावयणियउड्डाहं गोवेउं पवयणुन्नई कुज्जा । जह चंपानयरीए कया सुभद्दाए सयराहं ॥१५॥ [प्रावचनिकमुड्डाहं गोपयित्वा प्रवचनोन्नतिं कुर्यात् ।
यथा चम्पानगर्यां कृता सुभद्रया झटिति ॥१५॥] भावार्थः कथानकगम्यस्तच्चेदम्
[१४. प्रवचनकलङ्कापहारे सुभद्राकथा ] अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे अंगाजणवए वाससयवण्णणिज्जा 10 चंपानयरि त्ति । अवि य
अत्थि पुरी पोराणा चंपानामेण दसदिसिपगासा। केत्ति व्व भुवणगुरुणो आणंदियसयलजियलोगा । तत्थ य राया दरियारिमत्तमायंगकुंभनिद्दलणो । जयलच्छिपरिग्गहिओ जियसत्तू विणमिसंकासो ।। तत्थेव वि(व)स[इ] इब्भो जिणदत्तो णाम मुणियजिणवयणो । संमत्ताइगुणजुओ सारिच्छो अभयकुमरस्स । तस्स सुभदं धूयं तव्व(?च्च)न्नियसद्द(द्ध)ओ निएऊण । चिंतेइ विही धन्नो जेणेसा फंसिया धणियं ।। अहवा चिअ लद्धरसो ण उण विही जेण निम्मिउं एसा । उवणीया अन्नेसिं अमुणियरइसोक्खसारेण ।। ता जइ एयाए करं करेण गेण्हेइ [स]जीविओ होज्ज । इय एवं चिंतंतो अणंगसरगोयरं पत्तो । तत्तो पट्ठविया जिणदत्तसमीवे दुजाइणो वरगा। अण्णधम्मिउ त्ति काऊ(उं) ण दिन्ना तीसे य लाहत्थं ॥
15
१. ह. वण्णीणज्जा।
D:\mala.pm5\2nd proof
Page #133
--------------------------------------------------------------------------
________________
प्रवचनकलङ्कापहारे सुभद्राकथा ]
[७७ गओ साहुसमीवम्मि निसामिओ धम्मो जाओ कवडसावगो । कालंतरेण य सम्म निसामिति(त)स्स परिणओ सब्भावेण । तओ कहिऊण मुणीण परमत्थं जाओ अभयकुमारसरिसो सावगो । जिणदत्तेण वि साहम्मिउ त्ति काऊण दिन्ना से सुभद्द त्ति । अवि य- कायमणिणो निमित्तं गहिओ चिंतामणी वि कवडेणं ।
मुणियगुणे भावेणं गहिए इयरो वि संपत्तो ॥ निरूवियं वारेज्जयवासरं । समाढत्ताणि दोसु वि इब्भकुलेसु तक्कालाणुरूवाणि कायव्वाणि । कमेण आणंदिए णागरयजणे पत्ते वीवाहदिवसे महाविभूए समोव्बूढा सा तेणं । एवं च तीए सह सब्भावसारं जीयलोगसुहमणुहवंतस्स वोलीणो कोइ कालो। अन्नदियहम्मि भणिओ जिणदत्तो नियगेहे नी(ने)मि सुभदं जिणदत्तेण भणियं'उवासगभत्तो सव्वो वि ते सयणो अणणुवटुंतीए मा कलंकं काहि' त्ति । तेण भणियं– 10 'अन्नम्मि गेहे काहामो' । तहा कए तीए सह जिण-साहु-साहम्मिय-संघदाणवंदणपूयासारं धम्मत्थकामसणाहं बुहजणपसंसणेज्जं जियलोगसुहमणुहवंतस्स समइक्कंतो कोइ कालो त्ति । जिणधम्ममच्छरेणं पइसइ(य)णो तीए छेड्डमलहंतो रोसानलपज्जलिओ खवेइ कइ(ह) कह वि अप्पाणं । पुणरुत्तं च सयणेण भण्णमाणाणं वि ण से पइणो चलियं चित्तं । अन्नदियहम्मि पत्तो खमगमुणी भेक्खट्ठा । गहिय- 15 भेक्खस्स पवेट्ठमच्छिम्मि कणोज्जं । तं चावणीयं सुभद्दाए जि(जी)हाए लिहिऊण य संकेतो य से चीणपेट्ठतिलओ मुणिणो भालम्मि। अवसरो त्ति काऊण भणिओ से भत्तारो सयणेण–'संपयं किं भणिहिसि' ? त्ति । अवि य- “गिण्हइ दोसे वि गुणे जो रत्तो होइ जम्मि वत्थुम्मि । दुट्टो गुणे वि दोसे मज्झत्थो दो वि णिरूवेज्ज"॥
20 चिंतियं से पयणे (इणा)-'जइ नाम विसुद्धोभयपक्खा मुणियजिणवयणा धम्माणुरत्ता एसा वि एयारिसमुभयलोगविरुद्धं कुणइ, ता किमेत्थ भन्नउ' ? । ण तहा उवयरइ । तत्तो चिंतियं सुभद्दाए–'किमेत्थ चोज्जं ? जं गिहिणो कलंकं पाविति, एवं(यं) खु महादुक्खं, जं मह कज्जे पवयणक्खिसा । ता तहा करेमि, जहा पवयणस्स उण्णई हवइ' । चिंतिती ए[सा] कओववासा सियवत्थाभरणकुसुमसोहिया 25 ठिया सम्म[दि] ट्ठिणो देवस्स काउस्सग्गेणं ति । अवि य
D:\mala.pm5\2nd proof
Page #134
--------------------------------------------------------------------------
________________
७८]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् 'जाव न पवयणणेदा अवणी(णे)यं, ताव देव ! एत्ताए ।
ठाणाओ न चलामि' भणिऊणं सा ठिया तत्थ ।। "तणसरिसं पि ण सिज्झइ कज्जं पुरिसस्स सत्तरहियस्स ।
आरूढसंसयस्स उ देवा वि वसम्मि वटुंति" ॥ तीए तव तेयचलिओ पत्तो तं भणइ सुरवरो–किं ते । करेमो ?' तीए वि भणिओ ‘पवयणनेंदं पणासेसु' । 'णयरीए चत्तारि वि ढक्केऊणं पुणो वि भणिहामो । उग्घाडेउ जा सई चालणिनीरेण दाराणि ॥ ताणि तुमं जिय मोत्तुं उग्घाडेस्संति णेय सेसाओ । रमणीओ' परिकहिउं तियसो पत्तो सयं ठाणं ।। पच्चूसम्मि विबुद्धो उग्घाडेउमतीरमाणो उ। दाराणि भणइ लोगो जो देवो होउ सो पयडो । ताहे जंपइ देवो 'सईए उच्छोडियाणि गयणत्थो ।
उग्घडिस्संति दढं चालणिपरिसंठियजलेण' ।। 15 विगुत्ताओ अणेगाओ णरेंद-मंति-सेणावइ-सिट्ठि-दिय-सत्थवाहाइवहूयाओ ।
ततो पुच्छिओ सयणो सुभद्दाए । संदेहमाणेण य न विसज्जिया, चालणिट्ठियजलदंसणाओ य पट्टविया संजायाणंदे[ण] । ततो हाया कयबलिकम्मा अणेगसयपुरजणाणुगम्ममाणा संपत्ता पुव्वपओलीए । इत्थंतरम्मि समाहयाइं मंगलतूराई, आऊरिया
असंखमसंखा । संपत्ता किंनर-किंपुरिस-जक्ख-विज्जाहराइणो । अ(उ)ग्घोसियं 20 तित्थयरनामं, पसंहि(सि)या महरिसिणो, विन्नविओ सिरिसमणसंघो । उग्घाडिओ
कसिणागुरू, देन्नो बली । ततो पढिऊण तिन्नि वाराओ पंचनमोक्कारमहामंतं, उ(आ)च्छोडियाणि चालिणीजलेण गुंजारवं कुणमाणाणि उग्घाडियाणि दोन्नि वि कवाडाणि । ततो समुच्छलिओ साहुक्कारो, मुक्कं गयणट्रियदेवेहिं कसमवरिसं । समाहयाइं देवतूराइं । आणंदिया समत्थलोगा । तओ महाविच्छड्डेणं एवं चिय 25 दाहिणपच्छिमपओलिकवाडाणि वि उग्घाडियाणि । उत्तरपओलिं पुण नीरेण
D:\mala.pm5\2nd proof
Page #135
--------------------------------------------------------------------------
________________
अर्थे भ्रातृद्वयकथा ]
[ ७९
अच्छोडिऊण भणियमणाए - 'जा मए जारिसी सीलवई होज्जा, सा विहाडेज्जा' । सा तह च्चिय संपयंमि(पि) ढक्किया चिट्ठइ । ततो अणलियगुणसंथवेण वुच्चं (थुव्वं) ता धम्मियजणेणं, पसंसिज्जमाणा विम्हियाबद्धनागरएहिं, अणुगम्ममाणा आणंदियचेत्तेहिं नरिंदणागरसयणाइएहिं, पए पए कयमंगलोवयारा, महाविच्छड्डेणं संपत्ता जिणमंदिरं । पणमिउं जिणं वंदिया साहुणो । तओ किंचि खणंतरं सोऊण जिणवयणं तह च्चिय 5 पत्ता निययघरं । ततो हरिसिओ सयणो, विलिओ पडिवक्खो, आणंदिओ समणसंघो ।
अओ भन्नइ -जह सुभद्दाए कयं तहा कायव्वं ति । सुवएसो ।
सुयदेविपसाएणं चरियमिणं साहियं सुभद्दाए । सुविहिणा निसुतो लहइ फुडं तीइ सारिच्छं ॥ ॥ सुभद्दाकहाणयं समत्तं ॥
प्रवचनोन्नतिकारिणा च द्रव्ये नादरः कार्य इत्याह
पावेण किलेसेण य समज्जिओ तह वि आवयाहेऊ । अत्थो संतावकरो निदरिसणं भाउणो दुन्नि ॥१६॥
[पापेन क्लेशेन च समाज्जितस्तथापि आपद्धेतुः । अर्थः सन्तापकरो निदर्शनं भ्रातरौ द्वौ ॥ १६ ॥] कहमिणमत्तो भन्नइ—
[ १५. अर्थे भ्रातृद्वयकथा ]
एगम्म संनिवेसे दोन्नि भाउणो अच्चंतदोक्खियदारिद्दमहावसणनिहिणो दोहग्ग
कलंकंकिति । अवि य
जंमंतरकयपावा रिट्ठो व्व भरंति कह वि ते पेट्टं । कुसुमाभरणविलेवणतंबोलकहा वि न विदिट्ठा ॥
अन्नया तओ दारिद्दमहादोक्खमणुहवंता गया सुरट्ठाविसए । तत्थ य निंदिय
१. ह. सं । २. ह. पावो ।
D:\mala.pm5\2nd proof
10
15
20
Page #136
--------------------------------------------------------------------------
________________
८०]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् कम्माणुट्ठाणेण महाकिलेसेण य दीहकालेण विढत्तो रूवयसाहस्सिओ नउलगो । समोप्पन्नपहरिसेहि चिंतियमणेहिं
"किं ताए सिरीए पीवराए जा होइ अन्नदेसम्मि ? ।
जा य न मित्तेहिं समं जं च अमेत्ता ण पेच्छंति" ॥ ___कं(क)मेण पत्थिया सदेसाभिमुहं । परिवाडीए णउलयं वहंताण परुप्परं समुप्पन्नो वहपरिणामो, न वहे पयर्सेति । कमेण य पत्ता निययविसयस्सासन्नं तडागं । परूइओ महल्लयभाया। पुच्छिओ डहरएण । इयरेण भणियं-'पाओ(वो) हं जेण गहियनउलेण मए तुज्झ वि वहो चंतिओ' । डहरएण भणिउं(ओ)-'मए वि एवं चिय पिसुणियं, ता
अलमिमिणा आवयहेउणा जलजलणचोरदाइयणरेंदाइसाहारणेणाणत्थनिबंधणेणं 10 अत्थेणं' । पक्खेत्तो तडागे नउलओ, तक्खणं चिय गहिओ मच्छएणं । ते वि पत्ता णिययमंदिरं । मीणो वि गहिओ धीवरेणं ओआयरिओ विवणीए । थेरीए वि पट्ठविया धूया पुत्ताण पाहुणयनिमित्तं मच्छाण । तीए वि सो च्चिय गहिओ महंतो मच्छो । पत्ता गिहं । फालिंतीए जाओ खणक्कारो, दिट्ठो दव्वाउन्नो नउलओ, लोहेण कओ उच्छंगे ।
संजायसंकाए पुच्छियं थेरीए , ण साहियमणाए , जायं भंडणं । मम्मदेसाहया य मुक्का 15 जीविएण थेरी । समुच्छलिओ कलयलो । पत्ता भाउणो, सेसलोगो य । दे8ो णउलगो।
थेरी य मुक्कजिया । मुणिओ एस वोत्तंतो अहो ! उज्झिओ वि समत्थावयाण हेऊ अत्थो पुणो वि दुक्खकारणं जाउ त्ति । अपि च- "अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
आये दुःखं व्यये दुःखं धिगर्थं दुःखभाजनम्" ॥[ ] 20 रोवंता य निवारिया पासट्ठियजणेण । ततो काऊण से उद्धदेहियं, दाऊण कुल
पुत्तयस्स भगिणिं सोऊण सम्मत्तमूलं पंचमहव्वयलक्खणं साहुधम्मं वेरग्गमग्गावडियाए पव्वइया दोण्णि वि भाउणो त्ति । उवणओ कायव्वो त्ति ।
सुयदेविपसाएणं सुयाणुसारेण दोन्ह भाऊणं । सु(सि)ट्ठमिणं निसुणंतो लहइ नरो सासयं सोक्खं ॥
॥ दोभाइकहाणयं समत्तं ॥
25
१. ह. णओ । २. ह. सम । ३. ह. गर्थो । ४. ह. सं° ।
D:\mala.pm5\2nd proof
Page #137
--------------------------------------------------------------------------
________________
सपुण्यपापद्रव्ये माथुरवणिक्कथा]
[८१ एवम्भूतोऽप्यर्थस्तथाऽपि न पापस्य गृहे तिष्ठत्याह च
संतं पि घरे दव्वं पावस्स ण ठाइ, पुन्नर( स )हियस्स । ठाइ किलेसेण विणा निदरिसणं माहुरा वणिणो ॥१७॥ [सदपि गृहे द्रव्यं पापस्य न तिष्ठति, पुण्यर(स)हितस्य ।
तिष्ठति क्लेशेन विना निदर्शनं माथुरौ वणिजौ ॥१७॥] विद्यमानमपि गृहे द्रव्यं पापस्य पुंसो न तिष्ठति । यस्तु पुण्यभाक् तस्य क्लेशं विनैव देवताऽनुभावादन्यत आगत्य तिष्ठति । मथुरायां भवौ माथुरौ ।
[१६. सपुण्यपापद्रव्ये माथुरवणिक्कथा] अत्थि दाहिणदिसालंकारभूया तियसपुरिसंका दाहिणमहुरा उत्तरमहुरा य । उत्तरमहुरी( रो) य वाणिओ गओ दक्खिणमहुरं । जाओ दाहिणवाणियएण सह 10 संववहारो परममित्ती य । तीए य नेव्वहणत्थं कओ संकेओ धूयापुत्तेहिं जाएहिं कायव्वो संबंधो। कालंतरेण जाओ दाहिणस्स पुत्तो, इयरस्स धूया । कयं विवाहिज्जं । मरणपज्जवसाणयाए य जीवलोगस्स पंचत्तीभूओ दाहिणमाहुरो वणिओ । कयमुद्धदेहियं । समहिट्ठिओ पुत्तेण घरसारो । लाभंतरायकम्मोदएण य भेण्णाणि देसंतरा य गयाणि वाहि(ह)णाणि । गेहगयं पि दटुं जलणेण दव्वं, छन्नो वाणिज्जो । 15 थलपहेणागच्छंतं दव्वं विलुत्तं तक्करेहि, विहडियाणि करिसाणाणि, पणट्ठाणि णिहाणाणि, विरत्ता सयणबंधुमित्तपरियणणागरयाइणो । सव्वहा अणुदियहं झेज्जिउमाढत्तो दव्वपयावाइहि । अन्नदियहम्मि निरूवियो(ओ) ण्हवणविही । निसन्नो ण्हाणपीढे, चाउद्देसि ठविया चत्तारि कणयकलसा, ताणं पुरओ रुप्पिया, ताण बहिं तंबया, ताण वि पुरओ मिम्मया सव्वहा । किं बहुणा ? समुवणीओ सव्वो य ण्हवणवही । अहिसित्तो 20 पुव्वट्ठियकलहोयकलसेहिं । मुक्कमेत्ता य उप्पइया गयणयणे(ले) । एवं पणटुं सव्वं पि। उट्ठियस्स य पहाणपीढं पि गयं । ततो गओ य भोयमत्थाणमंडवं । विरइयाणि पुरओ सोवन्नरूपमयाणि विचित्ताणि थालकच्चोलाईणि। परिविट्ठो विचित्ताहारो । जिमियाहारस्स य एक्केक्कं नासिउमाढत्तं । जाव मूलथालं पलायंतं गहियं कण्णो तं चिय मोत्तूण णटुं थालं पि।
25
१. ह. दाक्षि । २. ह. संवो । ३. ह. ट्ठिा
।
D:\mala.pm5\2nd proof
Page #138
--------------------------------------------------------------------------
________________
८२]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् अवि य- "कुलजलनिहिणो वु४ि को वि नरो कुणइ पुण्णिमससि व्व ।
जायंतो च्चिय दूरं आणंदियमहियलाभोगो" ॥ वंसफलेणं व मए पावेण विणासिओ निओ वंसो ।
रेद्धी य तायजणिया एण्हे(ण्हि) किं मज्झ गेहेण ? ।। एवं च वेरग्गमग्गावडिओ तहाविहाणं साहूणं समीवे धम्मं सोऊण कोडेण गहियथालखंडो पव्वइओ एसो। पढियं किंचि सुत्तं । निसामियत्थो एगागी विहरमाणो पत्तो जिणायतणमंडियाए उत्तरमहुराए । भिक्खट्ठा भमंतो कमेण पत्तो इब्भगेहं । दट्ठो णेण तक्खणं नियण्हाणुवगरणण्हाओ गहियतालिघ(वि)टाए अच्चतरूववईए धूयाए
वीइज्जतो कच्चोलसुत्तिकरोडयाइसणाहे खंडथाले भुंजतो इब्भो । लद्धभिक्खं पि 10 उवगरणदिनदेट्टि साहुं दट्टण भणियं इब्भेण–'किं भगवं ! बालियं पलोएसि' ? मुणिणा भणियं
"रूवेसु भद्द ! भद्दय-पावएसु दिट्ठिविसयमुवगएसु।
रुटेण व तुट्टेण व समणेण सया ण होयव्वं" ॥ ता णाहं बालियमणुरागेण पुलोएमि । के खु एयं भंडोवगरणं । 'कत्तो य एयं 15 तुज्झ' ? । इब्भेण भणियं-'अज्जयपज्जयपितिपज्जयागयं सव्वमेवमुवगरणं, अत्थो य
कोडिसंखो, रयणाणि य विविहरूवाणि' । साहुणा भणियं-'किमे[ए]ण असंबद्ध पलावेण? नाहमुवगरण[स्स] अत्थी, किं खु महल्लेण कोऊहलेण पुच्चामि । जेण एयाणि ण्हाणभोयणंगाणि पुव्वं ममं आसि । खीणं पुन्नं च ममं मुत्तुं उड्डेऊण पुलोयंतस्स
य अन्नत्थ गयाणि जाव इमं थालखंडं ठियं' । कड्डिऊण उवट्ठियाए कयं थालसमीवे झड 20 त्ति लग्गं । ततो पणट्ठसंको इब्भो कहिउमाढत्तो-'हायमाणस्स मे आगओ आगासेणं सव्वो वि एस उवगरणवेच्छड्डो' । गेहमुवगएणेया देठाओ नाणाविहाओ निहीओ। अवि य-जा सुविणे वि न सुणिया कुबेरधणलच्छिविब्भमा रिद्धी ।
अणुकूलदिव्वजोगा सा जाया मज्झ कत्तो वि ॥
काए पुरीए जाओ?, को व तुमं ? कस्स भन्नसे तणओ ? । 25 इब्भेण पुच्छिएणं कहियं सव्वं पि से मुणिणा ॥
१. ह. के खु । २. ह. °स्से ।
D:\mala.pm5\2nd proof
Page #139
--------------------------------------------------------------------------
________________
[८३
सपुण्यपापद्रव्ये माथुरवणिक्कथा] ___ हंत ! एसो सो मे जामाउओ । कंठे घेत्तूण सब्भावसारं रुन्नो इब्भो । भणियं च णेण–'तुमं मज्झ जामाऊ, एसा वि ते बालभावदेन्ना भारिया । एसो वि सव्वो वि हु तुह संतओ घरसारो । एयाणि धव[ल]हराणि, एसो य आणाणेद्देसकरो परियणो, एताणि य अग्घेयाणि अणेगाणि महारयणाणि । महद्दव्वनिचएण ता भुंजसु जहत्थि(होच्छि)ए भोगे । भुत्तभोगो अ पच्छिमे वयं(य)सि करेज्जसु मुणिधम्म' । 5 विरत्तविसएण भणियं मुणिणा
"सल्लं कामा विसं कामा कामा आसीविसोप(व)मा ।
कामे पत्थेमाणा अकामा जंति दुग्गयं के वि" ॥ [इ.प./२७] महासत्त ! कयाइ पुरिसो कामभोगे उज्झइ, कामभोगेहिं वा पुरिसो उज्झिज्जइ । ता कामभोगे परिचत्तेण अतिचिंतामणिसंकासो पत्तो साहुधम्मो । एयपरिपालणेण य 10 विज्जुलयाचंचलं सारीरमाणसदुक्खनिबंधणं सफलीकरेमि मणुयत्तणं ति । अवि य- "तह मुणिणा से सिट्ठो संसारो तं निबंधणं सव्वं ।
मोक्खो य सोक्खहेऊ जह निक्खंतो महासत्तो" ॥ उवणओ कायव्वो त्ति ।
सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । माहुरवणियाण दोण्ह वि निसुणंतो लहइ निव्वाणं ।।
माहुरवाणियक्खाणयं समत्तं ॥
20
तेन च पुण्यपापफलज्ञेन विषयादिनिमित्तपरित्यक्तसन्मार्गेण श्रुतमाकर्ण्य सन्मार्गे स्थातव्यमित्याह
अपसत्थनिमित्ताओ उज्झियमग्गा वि ठंति सुहमग्गे । रायसुयखुल्लगा वव अवसरपढियं सुणेऊणं ॥१८॥ [अप्रशस्तनिमित्तात् उज्झितमार्गा अपि तिष्ठन्ति शुभमार्गे ।
राजसुताक्षुल्लका इव अवसरपठितं श्रुत्वा ॥१८॥] १. ह. क. ज. म° । २. ह. खा । ३. ह. सं° । ४. ह. खिल्लगो । ५. ज. जल्ल' ।
D:\mala.pm5\2nd proof
Page #140
--------------------------------------------------------------------------
________________
[ सविवरणं धर्मोपदेशमालाप्रकरणम्
अप्रशस्तनिमित्तं विषयादिकम् । राजसुता च क्षुल्लकौ च राजसुता - क्षुल्लकाः । शेषं स्पष्टम् । विशेषस्तु कथानकेभ्योऽवसेयस्तानि चामूनि[ १७. शुभमार्गादरे राजसुताकथा ]
८४]
वसंतउरं नयरं । जियसत्तू राया, धारिणी से भारिया । ताण य सयललक्ख5 णाणुगया रइसंकासा कन्नगा । तीए य कुविंदधूयाए सह जाया परममित्ती । ‘“सुललियपयसंचारा सुवन्नरयणुच्छलंतर्रवसुहया ।
छंदमणुवत्तमाणी कहाऽणुरूवा सही होइ" ॥
कुविंदसालाए य ठिया धुत्तकोलिया । ताण इक्केण गायंतेण आवज्जियं कोलियधूयाए हिययं । निविट्ठो घरिणीसद्दो । ससंकाण कारिमं विलसियं चिंतिऊण भणिया सा धुत्तेण10 ‘अन्नत्थ वच्चामो’ । तीए भणियं - 'मम वयंसिया रायधूया, तं पि घित्तूण वच्चामो' । 'एवं' ति धुत्तेण पडिवन्ने पइट्ठाविया तीए रायकन्नगा । कयसंकेयाणि पयट्टाणि पच्चूसे तिन्नि वि । वच्चंतीए सुआ एसा गीतिया रायकन्नगाए गाइज्जंती ।
15
अवि य- ‘“जइ फुल्ला कणियारया चूयय ! अहिमासयम्मि घुटुम्मि ।
तुह न खमं फुल्लेडं जड़ पच्चंता करेंति डमराई " ॥ [ ]
एयं निसामिऊणं चिंतियं रायकन्नाए - 'अव्वो ! वसंतेण चूओ उवालद्धो ! जइ नाम अच्चंताहमा एए कणियाराइणो अहिमासए घोसियम्मि पुप्फंतु नाम, तुमं पुण सव्वोत्तमो, अतो ण जोत्तं तुह पुप्फेउं । एवं जइ एसा अच्चंताहमा कुवेंददारिया परपुरिसेण सह वच्चइ, वच्चउ णाम । अहं पुण सुविसुद्धोभयपक्खा सव्वोत्तमा य, ता कहमेयारिसं उभयलोगविरुद्धं जणगरहियं कुलकलंकभूयं करेमि ? त्ति चिंतिऊणं 20 'मए आभरणगाणि विस्सारियाणि' एतेण ववएसेण गया निययमंदिरं रायकन्नगा । तद्दिवसं च पत्तो चरडाईएहिं धाडिओ नरेंदतणओ । जोगो त्ति काऊण दिन्ना स च्चिय पिउणा महाविच्छड्डेणं, पत्तो वारेज्जयमहूसवो । तीए सह सब्भावसारं विसयसुहमणुहवंतस्स वोलीणो कोई कालो । अन्नदियहम्मि दिन्नं राइणा से बलं । गओ निययदेसे, विजिय सत्तुणो अहिट्ठियं रज्जं । कओ तीए महादेवीए पट्टबंधो त्ति । उवणओ 25 कायव्वो ।
१. ज. वर । २. ह. गरिह । ३. ह. सुय° ।
D:\mala.pm5\2nd proof
Page #141
--------------------------------------------------------------------------
________________
[८५
शुभमार्गादरे क्षुल्लककथा]
सुयदेविपसाएणं सुयाणुसारेण रायकन्नाए। कहियं जो चरियमिणं सुणइ सो लहइ निव्वाणं ॥
॥रायधूयाकहाणयं समत्तं ॥
[१८. शुभमार्गादरे क्षुल्लककथा] द्वितीयं क्षुल्लकोदाहरणम् । तच्चेदम्
एगम्मि संनिवेसे गच्छे एगं गहणधारणसमत्थं बहुविहगुणावासं चेल्लयं वत्थाहाराईहिं सूरिणो वट्टा(ड्डा) वेंति । कालंतरेण य संपत्तजोव्वणस्स मोहणीयकम्मोदयाओ समुप्पन्नो विसयाहिलासो । पयडीहूया अरई, पणट्ठो कुलाहिमाणो, विहलीहूओ गुरूवएसो । उणिक्खमामि त्ति संपहारिऊण गहियदव्वलिंगो च्चिय पहाविओ एकाए दिसाए। सउणासउणनिरूवणं करेंतेणं सुया सूरतेयस्सिजुवाणएहिं पढिज्जंती गीइय त्ति- 10
"तरियव्वा य पइन्निया मरियव्वं वा समरे समत्थएण। असरिसजणओफेसणया ण हु सहियव्वा कुले पसूएणं" ॥[ ]
एयं सोऊण चिंतियं खुड्डएणं हंत ! असासयकायमणितण्हाए चिंतामणिमिव उज्झिए नीयजणेहितो सहियव्वा 'पुराणपणट्ठधम्म ! अधंने(धम्मि)य ! महापाव ! कु[ल]फंसण ! अदट्ठव्व ! अणसणारूढ !' एवमाइणो अपसत्थसद्दा । भग्गवया च 15 णियमा णरगेसूववज्जंति । अवि य
"वरं प्रविष्टुं ज्वलितं हुताशनं न चापि भग्नं चिरसंचितं व्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणो न चापि शीलस्खलितस्य जीवितम्" ॥[ ] इमं च तित्थयरवयणं संजायसंवेगो भाविउं पयत्तो । अवि य
"इह खलु भो ! पव्वइएणं उप्पन्नदुक्खेणं संजमे अरइसमावन्नचित्तेणं ओहाणु- 20 पहिणा अणोहाइएणं चेव हयरस्सिगयंकुसपोयपडागाभूयाइं इमाइं अट्ठारस ठाणाइं सम्म संपडिलिहियव्वाइं हवंति । तं जहा
"हं भो ! दुस्समाए दुप्पजीवी लहुस्सगा इत्ति(त्त )रिया । गिहीणं कामभोगा भुज्जो असायबहुला मणूसा ॥ इमे य मे दुक्खे ण चिरकालोवट्ठाइ भविस्सइ" [ ] त्ति ।
25
१. ह. सं° । २. ह. क. ज. रणे । ३. ह. क. ज. तिरि । ४. ह. क. ज. इयह । ५. ह. क. ज. कुसल ।
D:\mala.pm5\2nd proof
Page #142
--------------------------------------------------------------------------
________________
८६]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् इय एवमाइबहुविह-अज्झयणत्थेण जणियसंवेगो।
जिंदंतो नियचरियं संपत्तो गुरुसमीवम्मि । आलोइय-निदिय-पडिक्कंतकयजहारुहपायच्छेत्तो य सामन्नं काउं पयट्टो त्ति । उवणओ कायव्वो।
सुयदेविपसाएणं सुयाणुसारेण खोडयकहाणं । कहियं जो सुणइ नरो सामन्ने निच्चलो होइ ॥
॥खोड्डयकहाणयं समत्तं ॥
[१९. शुभमार्गादरे क्षुल्लककथा] अन्यदपि क्षुल्लकाख्यानकमभिधीयते10 इत्थ(अत्थि) इहेव भरहद्धवासे विउसजणसलाहणिज्जं गुणनिहाणं साकेयं
महानयरं । दरियपडिवक्खमत्तमायंगजयकेसरी जयसिरिसंकेयठाणं पोंडरीओ राया । कंडरीओ से यु(जु)वराया, रइसंकासा जसभद्दा से भारिया । तीसे य रूवलावण्णजोव्वणकलाकलाववहियचित्तेण चिंतियं पुंडरीएण-'अलं मे जीविएणं, जइ एयाए सह विसयसुहं ण सेवेज्जइ' । अन्नदियहम्मि अणवेक्खिऊणेहपरलोगभयं भणिया राइणा15 'सुंदरि ! ममं पडिवज्जसु' । तीए भणियं–'महाराय ! मम भत्तुणा तं पडिवन्नो, सो मए
पुव्वपडिवन्नो चेव । तेण भणियमलं परिहासेण, पुरिसभावेण पडिवज्जसु । तीए भणियं-'महाराय ! मा एवमाणवेसु' । तेण भणियं-'किमित्थ बहुणा ? मयणजलणजालावलीडझंतं मे सरीरं संगमजलेण निव्ववेसु' । तीए भणियं
"प्रमाणानि प्रमाणस्थैः रक्षणीयानि यत्नतः ।
सीदन्ति हि प्रमाणानि प्रमाणस्थैर्विसंस्थुलैः" ॥ [ ] ता अलमिमिणा कुलकलंकभूएणं दोग्गइनिबंधणेणं दुरज्झवसाएणं । परिहरिओ य एस मग्गो खोद्दसत्तेहिं पि" । अणुदियहं पत्थेतस्स अन्नदियहम्मि भणियमणाए'किमयस्स वि भाउणो ण लज्जिहिसि' ? । 'अहो ! एसा कंडरीएसंकाए ण मम पडिवज्जइ, ता वावाइऊण एयं गिण्हामि देवि' । तह च्चिय काऊण भणिया एसा
१. ह. क. ज. "नु । २. ह. सं ।
20
D:\mala.pm5\2nd proof
Page #143
--------------------------------------------------------------------------
________________
10
शुभमार्गादरे क्षुल्लककथा ]
[८७ 'संपयं किं भणिहिसि ? वावाइओ भाया' । 'हद्धी ! इमिणा वि(चि?)लाएण मम निमित्तं गुणनिही अज्जउत्तो वावाइओ, ता जाव न सीलस्स खंडणं करेइ, ताव अन्नत्थ वच्चामि' ति-चिंतिउमावन्नसत्ता सावत्थी गामिणा सत्थेण सह गंतुं पयट्टा । चिंतियं च णाए
"विसयासत्तो पुरिसो कज्जाकज्जं न पेच्छए कह वि।
हंतूण निययभायं पत्थेइ ममं जओ राया" ॥ कमेण य पत्ता सावत्थीए । तत्थ य अजियसेणो आयरिओ, कित्तिमई पवि(व)त्तिणी। सा वि पत्ता तीए समीवं । वंदिया सविणयं । अहो ! खलु एयारिसाए वि आगितीए, नरेंदपत्तीसरिच्छेहिं पि लक्खणेहि, तहा वि एरिसी अवत्थ त्ति चिंतिऊण भणियं मयहरी(रि)याए
'का सि तुमं ?, कत्तो वा केण व कज्जेण आगया इत्थ ?' | इय पुच्छिया[य] तीए गुरु त्ति काऊण परिकहियं ।। मयहरिया[ए] भणियं–'धन्ना तं सुयणु ! जेण परिचत्तो । सयणजणविसयभोगो सीलस्स विणासणभयाओ ॥ ता इत्थ चेव वच्छे ! निच्चं चिय आयरो ण मोत्तव्यो ।
जेण ण सीलवईणं असज्झमिह अत्थि भुवणे वि ॥ ततो परूविओ वित्थरेण अट्ठारससीलंगसाहस्सिओ महाभारो । संजायसंवेगाए पडिवन्नो तीए वि त्ति । अवि य
सारीरमाणसाणेयदोक्खतवियाए तीए पडिवन्नं । सामन्नमसामन्नं निबंधणं सग्गमोक्खाणं ।। जह जह वड्डइ एसा चारित्तगुणेहि, तह य पोट्टं पि । जायासंकाए पवि(व)त्तिणीए अह पुच्छिया एसा ॥ 'पुव्वं चिय' नियपइसंगमेण जायं, इमं ण भे कहियं ।
'मा पव्वज्जाविग्घं काहिह' भणियं इमाए वि ।। ततो सावयघरपच्छन्ने ट्ठिया य पसूया एसा दारयं । कमेण व ती दारओ जाओ 25
15
D:\mala.pm512nd proof
Page #144
--------------------------------------------------------------------------
________________
८८]
[सविवरणं धर्मोपदेशमालाप्रकरणम् अट्ठवारिसिओ, गाहिओ मुणिकिरियं । पसत्थवासरे पव्वाविओ सूरिणा । गहिया दुविहा वि सिक्खा । समइक्कंतो कोइ कालो । संपत्तो जोव्वणं ति । अपि च
"अवश्यं यौवनस्थेन विकलेनापि जन्तुना ।
विकारः खलु कर्त्तव्यो नाविकाराय यौवनम्" ॥[ ] चारित्तावरणीयकम्मोदया समुप्पन्नविसयाभिलासेण चिंतियं खोड्डयसाहुणा-'ण तरामि पवज्जं काउं, ता सेवेमि विसए, पच्छा पव्वज्जं काहामो' । णिवेइयमिणं जणणीए । तीए भणियं-'वच्छ ! मा एवं पलवसु । आयरियओ णाहि त्ति, अकुलपुत्तउ त्ति गणिस्सइ । पवि(व)त्तिणी सुणिस्सइ, अविणीउ त्ति संभाविस[इ]त्ति ।
सेसलोगो जाणिहि त्ति, पवयणनिंदं काहि त्ति । सयणा णाहिति, लज्जिया भविस्संति । 10 अन्नं च वच्छ ! विवागदारुणं विसयसुहं ति । अपि च- "आदावन्त्यभ्युदया मध्ये शृङ्गारहास्यदीप्तरसाः ।
निकषे विषया बीभत्सा कर(रु)णलज्जाभयप्रायाः ॥ [ ] यद्यपि निषेव्यमाना( णा) मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद् भवन्ति पश्चादतिदुरन्ताः" ॥[ ] "अन्नं च भग्गपयण्णा इहइं पावं घित्तूण सह कलंकेण ।
वच्चंति महानरयं ता पुत्तय ! कुणसु पव्वज्जं" ॥ 'जाणामि सव्वमिणमो अहं किं करेमि ? पावो हं ।
न तरामि अंब ! काउं सामन्नं' जंपियं तेण ॥ 'तह वि य मज्झ कएणं बारस वरिसाणि कुणसु पव्वज्जं' । तीए उवरोहेणं सो चिट्ठइ तत्तियं कालं ।। पुच्छइ पुणो वि जणणि तीए भणिओ वि जा न संठाइ । ताहे पुणो वि भणिओ 'इण्हि मम सामिणी पुच्छ' । पुट्ठा एसो भणिओ मयहरियाए ‘असासए जीए । किं काहिसि विसएहिं ?, दव्वेण वि तण्णिमित्तेण ?' ॥ इय धरिओ वि न चिट्ठइ धम्मविमुक्को जयम्मि बाणो व्व । लोहाणुगओ पुणरवि बारस वरिसाणि जा धरिओ ।।
25
D:\mala.pm5\2nd proof
Page #145
--------------------------------------------------------------------------
________________
शुभमार्गादरे क्षुल्लककथा ]
पुन्नेसु तेसु परिपुच्छियाए उज्झायपायमूलम्मि । ती सोपट्टविओ तेण वि से साहियं सीलं ॥
जाहे ण ठाइ हियए अमयं पिव राहुणो पुणो धरिओ । तत्तियकालं तेण वि पुन्ने अह पुच्छिओ सो वि ॥ तेण वि खोड्डो भणिओ सव्वाणम्हाण सामिओ सूरी | तो तं दद्धुं वच्चसु अह पत्तो से समीवम्मि ॥ 'वच्छ ! दुलहो एस तरतमजोगो ।
अवि य- “भूएसु जंगमत्तं तेसु वि पंचिंदियत्तमुक्कोसं । सुविय माणुसत्तं मणुयत्ते आरिओ देसो ॥ देसे कुलं पहाणं कुले पहाणे इ जाइमुक्कोसा । तीए रूवसमिद्धी रूवे वि च बलं पहाणयरं ॥ होइ बले वि य जीयं जीए वि पहाणयं तु विन्नाणं । विन्नाणे संमत्तं संमत्ते सीलसंपत्ती ॥
सीले खाइयभावो खाइयभावेण केवलं नाणं ।
haलिए पडिपुन्ने पत्ते परमक्खरे मुक्को ( क्खो ) ॥
माणस्साइओ सीलावसाणो दुलहो एस तरतमजोगो चोल्ल्याइदिट्ठतेहिं । पत्तो एसो तए, ता मा असुइयाणं असुइदेहुब्भवाणं करिकन्नचंचलाणं असारदंडोवमाणं विसयाण कए उज्झसु, किंचि पढसु सुत्तं, निसामेसु परमत्थं, भावेसु अणेच्चाइयाउ दुवाल भावणाओ, निरूवेसु संसारासारत्तणं, पयडेसु निययविरियं, पालेसु बंभगुत्तीओ, सहसु परीसहोवसग्गे । किं च
"काम ! जानामि ते मूलं संकल्पात् किल जायसे । ततस्तं न करिष्यामि ततो मे न भविष्यसि ॥ [ ]
अन्यच्च - " पैशाचिकमाख्यानं श्रुत्वा गोपायनं च कुलवध्वाः । संयमयोगैरात्मा निरन्तरं व्यावृ ( पृ )तः कार्यः ॥ [ ] देवलोकोपमं सौख्यं दुःखं च नरकोपमम् ।
प्रव्रज्यायां तु विज्ञेयं रतस्य विरतस्य वा (च) " ॥ [ ]
१. ह. ज. णा । २. ह. क. ज्झाणं । ३. ज. उ ।
[ ८९
D:\mala.pm5\2nd proof
5
10
15
20
25
Page #146
--------------------------------------------------------------------------
________________
९०]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् ता संय(ज)मे रई काऊण उव्वहसु सीलभारं । एवं पि भणिओ जाहे ण हु पडिवज्जइ सामन्नं । ताहे धरिओ सूरिणा वि दुवालस वासाणि । पुन्नेसु य तेसु गमणत्थं पुच्छिओ सूरी । पुणो कया धम्मकहा, ण से परिणय त्ति । अवि य
इय मणहरमहुरसुपेसलं पि वयणं न ठाइ से हियए ।
वमिणो व्व पायसं तं मुक्को गुरुणा वि सो ताहे ।। 'अहो ! से कम्मगरुयत्तणं, जेण अडयालीसाए वि वासेहिं णावगया विसयतण्हा, ता मा जत्थ वा तत्थ वा कम्मयरो व्व किलिस्सउ' भावेंतीए कहिऊण पुव्वाणुभूयं, भणिओ जणणीए–'वच्छ ! एयं पुव्वाणीयं मुद्दाए सह कंबलरयणं घित्तूण वच्चसु
साकेए पुंडरीयसमीवम्मि' । 'एवं' ति पडिवज्जिऊण गहियदव्वलिंगो कमेण य पत्तो 10 तत्थ पओससमए । 'पच्चूसे णरनाहं पेच्छिस्सामो' ठिओ उ जाणसालाए य । समाढत्तं पिच्छणयं । निसन्ना नरिंदाइणो । समाढत्तो पुव्वरंगो । पणच्चिय णिट्ठि(णट्टि)या । कोऊहलेण गओ खोड्डुओ। सव्वराइयं च नच्चमाणीए आवज्जिया णरेंदाइणो, विढत्तो साहुसद्दो, पावियं दव्वं । अच्चंतखिन्ना य पच्चूसे पयलाइउमाढत्ता । ततो चिंतियं से
जणणीए 'अव्वो ! वा(तो)सिओ रंगो, विढत्तो जसो, ता मा पयलायंती लोगाओ णि 15 पावउ' त्ति । तीए बोहणत्थं पढिया एसा गीतिया
"सुटु गाइयं सुटु वाइयं सुटु नच्चियं सामसुंदरि !।
अणुपालिय दीहराइए उ सुमिणंतए मा पमायए" ॥ [ ] इमं निसामिऊण पडिबुद्धा णट्टिया, इमे य खोड्डाइणा( णो)। ततो तुट्ठएण खुड्डएण सयसहस्समुल्लं खेत्तं कंबलरयणं, जसभःण णरवइसुएणं कुंडला, सिरिकंताए 20 इब्भघरिणीए हारो, जयसंधिणा सचिवेण कडयं, कण्णपालेण मेंठेण अंकुसो त्ति ।
"खोड्डाइएहिं पंचहिं अवसरपढिएण तुट्ठचित्तेहिं ।
सयसाहस्साणि इहं देन्नाणि विसिट्ठदाणाणि" || अणुच्चि(चि)यदाणाओ य पुच्छियाणि राइणा पच्चूसे सव्वाणि मि(मे)लेऊण । तओ खुड्डएण पुव्वसंबंधं सव्वं साहिऊण जाव विसयाभिलासी तुज्झ समीवे 25 पट्ठविओ। इमं च सोऊण पडिबुद्धेण दिण्णं कंबलरयणं । ततो बहु मन्निऊण
१. ह. क. ज. 'यण° । २. ह. कामराग ।
D:\mala.pm5\2nd proof
Page #147
--------------------------------------------------------------------------
________________
शुभमार्गादरे क्षुल्लककथा ]
[ ९१
सब्भावसारं भणिओ राइणा - ' गिण्हसु रज्जं, करेसु अंतेउरं, उवभुंजसु रायसिरिं, पच्छिमवयम्मि करेसु पव्वज्जं' । खोडएण भणियं - 'कह दीहकालविदत्तं सीलं खणसुक्खकएणं परिमुयामि' ति ।
‘“दीहरकालं सीलं काऊणं कह मुयामि ? एत्ताहे ।
को गोपयम्मि बुड्डुइ जलहिं तरिऊण मन्दो वि” ॥
I
राइसुओ सो भणइ–‘अज्जं कल्लं वा तुमं वावाईऊण रज्जं गेण्हिस्सामो[त्ति] कयसंकप्पओ वि बुद्धो गीतियाए' । राइणा भणियं -'अलं वियप्पेणं, देमि ते रज्जं' । सो वि णेच्छइ । सिरिकंता भणइ - ' बारस वरिसाणि पउत्थस्स पइणो अज्जं कल्लं वा पुरिसं पवेसेमि जाव गीतियाए बोहिया' । राइणा भणियं -' इच्छा तुज्झ' । तीए भणियं‘अलमेयाए इच्छाए’ । अमच्चो भणइ - 'अन्नेहिं णरेंदेहिं सह मिलामि, जाव पडिबुद्धो' । 10 मेंठो भणइ——पच्चंतणरेंदेहिं भिण्णो हं । जहा हत्थि देसु, मारेसु वा' । राइणा भणियं‘करेसु जं ते पडिहा[इ]' । तेण भणियं - 'अलमणेणं थेवकालाणुवत्तिणा असुंदराणुट्ठाणेणं' । पव्वा(च्छा) सव्वेसिं कया खोड [ ए ]ण धम्मकहा। संजायविसेट्ठचारितपरिणामाणि य खोडएण पव्वावियाणि चत्तारि वि । अन्ने सावया कया । अओ भन्नइ - जहा खोडएण कयं, तहा कायव्वं ति ।
सुयदेविपसाएणं सुयाणुसारेण खोडयकहाणं । कहियं भावेह(इ) मणो जाइ नरो नूण वेरग्गं ॥ ॥ खोडयकहाणं समत्तं ॥
सत्पुरुषसङ्गात् पापेभ्यो निवर्त्तते जन्तुरित्याह—
सप्पु (सुपु) रिससंगाउ णरो इह परलोए य लहइ कल्लाणं । जह साहुणिसेवाए पत्तं सत्तवइयनरेण ॥१९॥ [सत्पुरुषसङ्गात् नर इह परलोके च लभते कल्याणम् ।
यथा साधुनिसेवया प्राप्तं सप्तपदिकनरेण || १९ ॥]
१. ह. चुणा । २. ह. त्ताके । ३. ह. क. छोड । ४. ह. क. सो । ५. ह. क. तं मं वावेलाण रज्जं स्साम । ६. ह. क. गिण्हेहिं । ७. ह. क. संमत्तं ।
5
D:\mala.pm5\2nd proof
15
20
Page #148
--------------------------------------------------------------------------
________________
९२]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् [ २०. सत्पुरुषसङ्गे वङ्कचूलिकथा] वसन्तपुरवासिणो हयसत्तुणो सुओ रा(ना)यविरुद्धकारी जणएण निद्धाडिओ परिभमंतो ठिओ पल्लीए । कमेण य जाओ पहाणजोहो समणबंभणाईणं न अल्लियइ
'मा धम्मसवणाउ पाणाइवाईणं णियत्तिसामो' । ततो से तिविहं तिविहेणं पंचेंदियघायं 5 करितस्स, असच्चं भासिंतस्स, परदव्वं हरंतस्स, परकत्ताणि सेवेंतस्स, इंगालकम्माणि
करेंतस्स, अच्चंतरोद्दज्झाणे वटुंतस्स, समइक्कंतो को वि कालो । विकाले अन्नया विहरमाणा पत्ता तत्थ साहुणो । ओत्थरिओ पढमपाउसो । भणिया गामगोहा 'को अम्हाणं वसहिं दाहिति' ? । अज्जेसो एएहि खलीकीरिउ त्ति चितंतेहिं भणियं'अत्थि भे परमसावगो वंकचूलो नाम सो दाहीइ त्ति निलयं' सहाहारवत्ताईहि । गया 10 साहुणो से गेहं । अणाढायमणे य तम्मि भणिओ गुरू-'न याणिमो किमेस सावगो न
वि त्ति' । तेण भणियं-'किं निमित्तमिहागया' ? । तेहि सब्भावे कहिए चेतियं वंकचूलिणा-'अहो ! ताण जहन्नत्तणं, जमेते महाणुभावा विपयारिया' चिंतितेण भणियं वंकचूलिणा-'नाहं सावगो, जस्स मे ण किंचि अकायव्वमत्थि । किं खु
एगाए ववत्थाए देमि वसहिं, ण मे धम्मो कहेयव्वो' । ‘एवं' ति पडिवज्जिऊण ठिया 15 मुणिणो । तओ पणट्ठचंदजुओ वियंभिओ सिसिरवणपवणो, अंधारियं नभयलं, वित्थरिओ घणरवो, पयडीहूया सोयामणी, पफुल्लिया कयंबा, उब्भेण्णा णवतणंकुरा, पयट्टा सलिलुप्पीला, उम्माहीयाउ पउत्थवईयाओ, ठाणट्ठिया पहिया, भग्गा पवामंडवा, गया रायहंसा, हरिसिया कासया, जोत्ता णंगला, हरिसिया साहीणपीयइ(पियय)मा मयाउरा मोरा, रडंति दद्दुरा, वियंभंति गयं(इं)दा । अवि य
"मेहाण रवो बरहीण कलयलो विज्जुलाण संलावो । इक्किक्को दुव्विसहो कयंतदंडो व्व विरहीण ॥ इय जं जं चिय दीसइ पाउसलच्छीइ भूसियं भुवणे ।
आइन्नकड्डियसरो तहिं तहिं वच्चइ अणंगो' । तओ एवंविहो घणसमओ । एक्कविहमसंजमं परिहरंताण, रागदोसे निसूडेंताणं, 25 दंडगतिगारवसल्ल(ल्ले) परिहरंताणं, विकहासन्नाओ मुसुमूरंताण, किरियाकामगुणे
20
१. ज. °उ।
D:\mala.pm5\2nd proof
Page #149
--------------------------------------------------------------------------
________________
10
सत्पुरुषसङ्गे वङ्कचूलिकथा]
[९३ उज्झंताणं, महव्वयाणि धारयंताणं, जीवनिकाए रक्खंताणं, भयट्ठाणाणि परिहरंताणं, मयट्ठायाणि णासेंताणं, बंभगुत्तीओ रक्खंताणं, मुणिधम्मं पालेंताणं, सावयपडिमाओ सद्दहंताणं, मुणिपडिमाओ सेवंताणं, किरियाठाणाणि भावंताणं, भूयग्गामे परूवेंताणं, परमाहंमिए कहेंताणं, गाहासोलसयाणि पढंताणं, संजमं सेवंताणं, अबंभं परिहरंताणं, नायज्झयणे य परूवेंताणं, असमाहिठाणाणि परिहरंताणं, सवले पिसुणंताणं, परीसहे 5 सहंताणं, तेवीससूयगडज्झयणाणि सुर्णिताणं, चउवीसं तित्थयरे झायंताणं, भावणाओ भावंताणं, दसकप्पववहारुद्देसणकाले अब्भसंताणं, अणगारचरित्तं सेवंताणं, आयारकप्पं पण्णवेंताणं, पावसुयपसंगं निरहरंताणं, मोहणियट्ठाणाणि गलत्थिलिंताणं, सिद्धाइगुणे सद्दहंताणं, जोगसंगहे वक्खाणंताणं, आसायणाओ परिहरंताणं वोलीणो वासारत्तो त्ति । अवि य
"इक्कोत्तरवोड्डीए तेत्तीसं होंति जाव ठाणाणि ।
भावंताण मुणीणं वोलीणो पाउसारंभो ॥ अन्नया । अच्च(उच्छू) वोलेंति वई तुंबीओ जायपुत्तभंडाओ।
वसहा जायत्थामा गामा पव्वायचिक्खल्ला ।। अप्पोदगा य मग्गा वसुहा विय पक्कमट्टिया जाया ।
अन्नोक्कंता पंथा साहूणं विहरिउं कालो" ॥ एयं गाहाजुयलं पढंताण-'अहो ! गमिस्संति एए संपयं महामुणिणो' । भणियं वंकचूलिणा-'भयवं ! कीस ण सव्वकालं चिट्ठह' ? । गुरूहि भणियं
"समणाणं सउणाणं भमरकुलाणं च गोकुलाणं च ।
अणियाओ वसहीओ सारड्याणं च मेहाणं" ॥ अन्नया पसत्थवासरे पुच्छिऊण वंकचूलिं पयट्टा गुरुणो । सपरियणो णिग्गओ वंकचूली गुरूण वोलाविउ(उं?) । 'संपयं पुण्णा पय(इ)ण्ण' त्ति भणेतिहिं भणियं गुरूहिं–'भद्द ! एण्हि किंचि वयणमित्तं णिसुणेसु जेण निरुवयारिणो वि उवयारो कायव्वो उवयारिणो पुण विसेसेण । उवयारी तुममम्हाणं, ता करेमो भे उवयारं । सो पुण उवयारो दुविहो दव्वोवयारो भावोवयारो य । दव्वोवयारो य नाम जो वत्थासण- 25
15
20
१. ज. उ। २. ह. क. उ।
D:\mala.pm5\2nd proof
Page #150
--------------------------------------------------------------------------
________________
[ सविवरणं धर्मोपदेशमालाप्रकरणम् सयणाहारतंबोलसुवन्नहिरन्नाईहिं कीरइ । एसो पुण असुंदरो- अणेगंतिओ अणच्चंतिओ काऊण। भावोवगारो पुण संमद्दंसणनाणचरणरूवो सव्वुत्तमो - एगंतिओ अच्छंतिउत्ति काऊण। ता गेण्हसु भावोवगारमंगीकाऊण पंचाणुव्वयाणि, तिन्नि गुणव्वयाणि, चत्तारि सिक्खावयाणि, सम्मत्तमूलाणि' । तेण भणियं - ' भयवं! पावो हं न तरामि केंचि वि 5 गेण्हिउं । गुरुणा भणियं - 'तहा वि किंचि गिण्हसु' । तेण भणियं - 'न तरामि किंचि वि गिण्हिउं, जेण अच्चंतहिंसो हं अलियवाई चोरो परदारिओ महारंभपरिग्गहासत्तो कुणिमाहारो णिकेव्वो(क्विवो) साहस्सिओ परच्छेद्दावलोई परवसणकारी पणट्ठधम्मसन्नो सव्वहा । किं बहुणा नीसेसदोसागारो त्ति । अवि य
10
९४]
20
"पावाण वि पावो हं जेण तुमं पाविऊण वरसामिं । न तरामि गिण्हिऊणं नियमं थेवं पि जिणधम्मे " ॥
'अव्वो ! जोगो एसो बुज्झिस्सइ' त्ति । उवओगपुव्वयं भणिओ गुरूहि - " जाण फलाण नामं तुमं अन्नो य न जाणइ, ताणि न खायव्वाणि । कमपडियं च जीअं घायंतेण जावइएणं कालेणं सत्त पया णिग्गमंति, सो कालो वि मा (पा) लेयव्वो । पुहय (इ) नाहमहादेवी य न भोत्तव्वा । कागमंसं न खायव्वं' । 'एवं' ति पडिवज्जिय 15 पणमिऊण य गुरुणो पडिनियत्तो वंकचूली । अन्नया देसंतरघायणट्ठाए वच्चंता संपत्त महाडवी । पट्ठिया गिरिणो समासन्ने । अच्चंतसुंदरसुरहिमुह (महु) राणि पुरिसेहिं आणियाणि किंवा(पा)गफलाणि । तेण पुच्छिया 'णाहमेयाण (णि) वियाणामि' । तेहिं भणियं—‘अलमेयारिसेहि गुरूहिं, जे पच्चक्खोवलद्धसुहकारणाउ णियत्तेंति' । तेण भणियं - 'रे ! एवं पलवंताण तुम्हाण वयणे जीहा अत्थि नत्थि त्ति ? | अवि य
"पावाण वि ते पावा महाणुभावाण लेंति जे दोसे । अहवा अहं पि पावो जं भे वयणं निसामेमि" ॥
तओ दु(ढ) क्कियमुहा उसरिया से दिट्ठिपहाउ । पत्ता किंपागफलरुक्खग्गहणे । भक्खियाणि किंपागफलाणि, पसुत्ता दीहरनिद्दाए । पयाणयसमए वाहरिया वि जाहे देंति पडिवयणं, ताहे सयं देट्ठा जाव मया । 'अहो ! देट्ठो वि महानिही, ण मए 25 पावकम्मेणोवभुत्तो' भावेंतो थेवजोहो त्ति काउ(उं पडिनियत्तो निययनिवासाभि
१. ह. क. उ ।
D:\mala.pm5\2nd proof
Page #151
--------------------------------------------------------------------------
________________
10
सत्पुरुषसङ्गे वङ्कचूलिकथा]
[९५ मुहं। लज्जमाणो पवेट्ठो अद्धरत्तम्मि नियवासहरे । दिट्ठा दीवुज्जोएण पुरिसेण सह पसुत्ता भारिया । समुप्पन्नमहाकोवानलेण आयड्डियं रिउकरिकुंभमुसुमूरणपच्चलं करालकरवालं ताण दोन्ह वि वावायणत्थं । ततो सुमरियवयविसेसो सत्त पयाणि खेवकालचेट्ठिउमाढत्तो । इत्थंतरम्मि पीडिज्जंतबाहुलयाए पलत्तं से भयणीए–'हले ! मा मे बाहं पीडेसि' ? 'अव्वो ! मम भगिणीए एस सद्दो' त्ति संजायसंकेण उट्ठविय 5 पुच्छिया सा तेण । 'को एस वोत्तंतो' ? तीए भणियं–'तुह नीहरियमेत्तस्स गामंतराउ अहमागया । तक्खणं च समुवट्ठियं तुह जायासमीवे पेच्छणयं । भणियं च णाए'वंकचूलिणा विणा ण पेच्छामो' । मए भणियं-'अहं वंकचूलिणेवत्थं काऊण ते दुइयाए पेच्छिस्सामो' । ततो समाढत्तं पेच्छणयं । दट्टण णिद्दाभिभूयाओ तह वि य पसुत्ताओ दोन्नि वि । वंकचूलिणा भणियं
"महानुभाव सम्पर्कः कस्य नोन्नतिकारकः ?।
पद्मपत्रस्थितं वारि धत्ते मुक्ताफलश्रियम्" ॥[ ] इत्यादि । अन्नया पत्तो विगारधवलमहाणरेंदाहिट्ठियं सिरिपुरं । भमंतेण य नियरूवाणुरूवलोगा मुणियाणि नाणाविहरेत्थापूरियाणि अणेगाणि मंदिराणि । चिन्तियं तेण-'कि देवदत्तवणिणो गेहाओ अवहरामि दव्वं ? अहवा न जोत्तमिणं । जेण महाकिलेसेण 15 तमज्जियं ति । अवि य- "करिसघये लूहणाओ जं तेण समज्जियं धणं वणिणा ।
तं जइ गिण्हामि अहं ता नूण विवज्जि(ज्ज)ए वणिओ" ॥ ता पइसामि देवसम्मदियाइणो गेहं ? । एयं पि न जोत्तं । अवि य- “परदव्ववित्तिणो भिक्खुणो व्व जइ बंभणस्स गेहाओ ।
गेण्हामि कह वि दव्वं ता नूण न होइ एसो वि" । ता किं पविसामि विस्सनंदिणो सोन्नारस्स गेहे ? एयं पि न सुंदरं ति । अवि य- "जो वंचिऊण दिढेि न(ल)वमेत्तं हरइ कह वि वे(णि)क्खस्स ।
तमहं सुवन्नचोरं मुसमाणो नूण लज्जं(ज्जे)मि" || ता किं पविसामि मय(इ)रापालयकल्लवालस्स गेहे ? एयं न जोत्तं ति। 25
20
१. ह. क. ज. °ट्टिधरिओ । २. ह. क. उ।
D:\mala.pm5\2nd proof
Page #152
--------------------------------------------------------------------------
________________
९६]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् अवि य- "जं मज्जसंधणाओ गुरुपावाओ समज्जियं तेण ।
दव्वं तं पावफलं को गेण्हइ पाव(ण)सरिसो वि?" ॥ ता किं मयणपडागाए गणियाए गेहं पविसामि ? । एवं पि न सुंदरं ति । अवि य- "अमुणियपरमत्थाणं जा देहं देइ पाणसरिसाणं ।
चाडुसएहिं समाणं अलाहि ताए वि मुसियाए" ॥ ता किं नरेंदसेवयाण गेहे पविस्सामि ? । एयं पि न सुंदरं ति ।
"गु(तु)द्वेण कह वि दिन्नं दव्वं एयाण राइणा होइ ।
ता एएहिं पि अलं मुसामि नरनाहभंडारं" । ततो दिन्नं धवलहरे खत्तं । पविट्ठो तत्थ । तुरयपालक्खोज्जमणुसरंतीए य दट्टण 10 चिंतियं महादेवीए–'को एसो वम्महाणुकारी' ? । तत्तो भणिअमणाए–'को सि तुम' ? ।
तेण भणियं-'जो एयाए वाराए परि(र)गिहेसु पविसई' । मुणियपरमत्थाए भणियमणाए–'होसु जीवियनाहो, जेण करेमि अदरेदं' । तेण भणियं-'का तुमं' ? । तीए भणिअं–'पुहइवइणो महादेवी' । तेण भणियं–'जइ एवं ता वंदणिज्जा तुमं समत्थ
गुणाणुगयाणं पि विसेसओ अम्हारिसाणं । ता विरमसु एयाओ इहपरलोगदुहावहाओ 15 निम्ममलकुलकलंकभूयाओ महापावकम्मनिबंधणाओ दोव्ववसियाओ, ण खलु
जयकेसरिणं मोत्तूण जंबुयमणुसरइ सीहिणि त्ति' । सरोसं च भणियमणाए–'हयास ! किमेयाए तुह चिंताए ?, मा सयंवरमागयं लच्छिमवमन्नसु' । तेण भणियं-'अंब ! न होसि तुमं लच्छी, आवया तुमं, जा एवं पलवसि' । तीए भणियं
"दट्ठणं पि अजोग्गो नरवइमहिलं कहिं वि(हं चि) जइ लहसि । 20 तं उवभुंजसु बालय ! को दिटुं मुंचए अमयं ?" ॥ तेण भणियं-"अंब ! ण एरिसममयं तालउडविसं इमं न संदेहो ।
ता को जीवियकामो एवं मणसा वि चिंतेइ ?" ॥ "रमिहिसि न मं अयाणुय ! पवणुब्भवनट्ठणेहसंबंधो । जाइस्सइ सग्गं नग्गखवणओ नूण विगोत्ते" ॥
१. ज.
उ।
D:\mala.pm5\2nd proof
Page #153
--------------------------------------------------------------------------
________________
सत्पुरुषसङ्गे वङ्कचूलिकथा]
[९७ अह तेणं सा भणिआ अ(ज)म्हा अंब त्ति तं मए भणिया ।
ता कह इण्हि तं चिय जायं भणिऊण सेवेमि ?" ॥ तओ जाणिऊण से निच्चयं कओ महादेवीए कलयलो चोरो चोरो' त्ति । पच्छन्नट्ठियसमुवलद्धबोल्लो गहियकरवालो 'धीरा पिए ! हवसु' त्ति भणंतो पत्तो णरिंदो सह जामइल्लणरेहिं । राइणा भणियं–'सूरे अविणासंति गिहिज्जह' । तेहिं भणियं- 5 'भद्द ! अभयं ते, मुंअसु आउहं' । तेण भणियं-'न जीवंतो मुयामि' । तो जाणिऊण से नेच्छयं कइ वि पुरिसवंद्रपरिवुडो नीओ विवित्तगेहे । पभाया जामिणी, कयं गोसकायव्वं । एगंते आणाविओ राइणा । पुलइऊण य रूँवाइगुणे चिंतियं नरवइणा'अहो ! विहिणो विलसियाणि विचित्ताणि, जेणेवंविहा वि पुरिसा उभयलोगविरुद्धसु जीवियसंसयनिबंधणेसु महापुरिसनिदिएसु चोराइकज्जेसु वटुंति' । तओ सबहुमाणं 10 पुच्छिओ राइणा-'को तुमं' ? । तेण भणियं-'देव ! कम्मओ चेवावगओ, किं पुच्छाए' ? । राइणा भणियं-'अतो चेव पुच्छामि, जेण विचित्तं ते कम्मं' । वंकचूलिणा चिंतियं-'नूणं सुओ महादेवीए समुल्लावो, तेणेवं वाहरइ' भाविऊण ठिओ तुण्हिक्को । राइणा चिंतियं-महाणुभावो खु एसो, न परपीडाणिबंधणं भासेइ । ता महुरवक्केण पुच्छामि । भद्द ! किमेयं' ? । तेण भणियं-'देव ! देसु महादेवीए अभयं' 15 राइणा भणियं–'महाणुभावो तुमं, कहं ते पढमपत्थण च्चिय विफलीकरेमि ? इयरहा वावायंतो तं दुरायारं' ति । वंकचूलिणा भणियं
"अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान् न प्रकाशयेत्" ॥[ ] पंचवइ(पंथवय)रीसमाणा इत्थीओ जेण सव्वभोज्जाओ।
20 मा कुप्पसु , मा रज्जसु , रमसु जहिच्छं महाराय !" || सवित्थरे कहिए नियवुत्तंते महाजीवणदाणपुव्वं ठविओ सव्वेसु वि रज्जनिबंधणेसु कायव्वेसु । जिणयत्तेण सावएण सह जाया परममित्ती । सुव्वयसाहुणो समीवे भावसारं णिसामिओ सम्मत्तमूलो साहुधम्मो सावयधम्मो य । कालकमेण य जाओ अभयकुमारोवमो । ततो तित्थयरमंदिराणि जिणपडिमाहिट्ठियाणि कारावेंतस्स, 25
१. ज. 'या। २. ज. °उ। ३. मुय । ४. ह.ज. सरू । ५. ह. ज. संसनि । ६. ह. ज. क. काए ।
D:\mala.pm5\2nd proof
Page #154
--------------------------------------------------------------------------
________________
९८]
[सविवरणं धर्मोपदेशमालाप्रकरणम् मुणिणो पडिलाभिंतस्स, सिद्धंतवयणाणि निसामेंतस्स, जणणिजणयबंधुगुरुणो सम्माणितस्स, संसारासारत्तणं भावेंतस्स, सिरिसमणसंघं पूइंतस्स, दीणाणाहकिमि(व)णाइणो समुद्धरेतस्स, सव्वहा, किं बहुणा ? पवयणुन्नयं(इं) करेंतस्स, बहु(बुह)जणपसंसणिज्जं धम्मत्थकामसणाहं जीयलोयसुहमणुहवंतस्स समइक्कंतो अणेगो कालो । अन्नया विगारधवलाएसेण गओ कामरूववासिणो उपरि जत्ताए । पत्तो तमुद्देसं । जायमाओहणं । विजिओ कामरूवगराया । वंकचूली वि जाओ दढप्पहारो। कया वणचिगिच्छा । पत्ता णिययधामं । आणंदिओ विगारधवलो । मेच्छारूढि त्ति वियसिया से वणा, पारद्धं वेज्जेहि कम्मं, न जाओ विसेसो । कमेण य
अट्ठिचम्मावि(व)सेसो जाओ । राइणा वि पुच्छिया विज्जा । 'देव ! पउत्ता सव्वे 10 ओसहगणा, किं करेमो? णवरं काकमंसमेकं चेटुइ' भणिओ वेज्जेहिं । तेण भणियं
'अलमेतेणं' । राइणा भणियं–'काऊणोसहं पायच्छेत्तं करेज्जसु' । तेण भणियं'वरम[क]यं ति । 'कयाइ परममेत्तस्स जिणदत्तस्स वयणाओ पडिवज्जइ' भाविऊण गामंतराओ सद्दाविओ जिणदत्तो । पहे आयच्छंतेण निसामिओ कलुणसद्दो । 'अव्वो !
किमेयं' ? संजायसंकेण उज्जाणत्थमाहविलयागहणे सव्वालंकारभूसियं देठं देवेत्थि15 गाजुयलयं भूमीए उवरि वस॒तं । ततो लिंगेहितो जाणिऊण देवयाओ, भणियमणेण
'कीस रोवह' ? । ताहि भणियं-'वाणमंतरमणीओ वयं, चुओ अम्हाण नाहो । एसो य कंठगयपाणो कागमंसं अखायंतो अम्हाण सामी हवइ । तुह वयणाओ य जइ कह वि खायइ, ततो भु(भ)ग्गगुरुवयणो संसारमणुवट्टइ । ता इमिणा कारणेण रोयामो' । तेण
भणियं-'महाणुभावो न खोद्दजणसमो, जो गुरुवयणं ण पडिकूलेइ । ण य अहं पि से 20 अणिहियं वयविरुद्धं भणामि' । पत्तो जिणदत्तो, देट्ठो वंकचूलिणा। जाया परमतुट्ठी ।
रायोवरोहओ भणियमणेण–'कीस वेज्जाण वयणं ण करेसि' ? । तेण भणियं'महाणुभावो तुमं गुरू अ, ता एयम्मि वइयरे णाहं तए किंचि वत्तव्वो' । जिणदत्तेण भणिया नरेंदाइणो–'महाणुभावो एसो न वयं लोवेइ । ता कीरउ से परलोयहियं' । 'एवं' ति पडिवन्ने राइणा कया से धम्मकहा । गहियाणि सविसेसाणि अणुव्वयाणि । 25 काराविया सव्वजिणाययणेसु महामहिमा । पूइओ सिरिसमणसंघो । ततो काऊण
अणसणं पवट्टमाणसुहपरिणामो पंचनमोक्कारपरो मरिऊणोववन्नो सहस्सारे कप्पे
१. ज.
उ।
D:\mala.pm5\2nd proof
Page #155
--------------------------------------------------------------------------
________________
कर्तव्यकरणे वणिक्जायाकथा ]
[९९ महावेमाणिओ तियसवरो । पउत्ता अवहिया मुणियपुव्वभववुत्तंतो किंकरसुरदावियणिव्वत्तियतियसकायव्वो देव्वे मणोरमे पंचविहे भोगे भुंजिउमाढत्तो । पडिनियत्तंतेण तह वि(चि)य देवाओ ताओ पुणो वि जिणदत्तेण देवत्थियाओ रोवंतीओ । तेण भणियं'कीस रोवह ? न मए से कागमंसं दिन्नं' । ताहि भणियं–'अहिगवयगहणाओ उववन्नो सो वेमाणिएसु' त्ति ।
सुयदेविपसाएणं सुयाणुसारेण वंकचूलिस्स । सिट्ठा व(वि)सिट्ठचि(वि)त्ता णिमु(सु)णंतो लहइ सिवसोक्खं ।
॥वंकचूलकहाणयं समत्तं ॥
40
15
मार्गस्थोऽपि प्रत्यहं यत् कर्त्तव्यं तदकुर्खन्नभिलषितार्थं न प्राप्नोति, इत्याह
उज्झियनियकायव्वो सोक्खत्थी तं सुहं न पावेइ । पासायरक्खियाए निदरिसणं वणियजायाए ॥२०॥ [उज्झितनिजकर्तव्यः सुखार्थी तत् सुखं न प्राप्नोति ।
प्रासादरक्षिकाया निदर्शनं वणिक्जायायाः ॥२०॥] कथमिदम् ?
[२१. कर्तव्यकरणे वणिक्जायाकथा] वसन्तपुरनिवासिणा सत्थवाहेण सत्तभूमियाविभूसियं पासायं कारिऊण भणिया जाया-'एस अखंडफुडिओ जत्तेण पालेयव्वो' । गओ दिसाजत्ताए । तीए अणुदिणं ण्हाणविलेवणालंकारमंडणभोयणतंबोलायरिसपलोयणपेच्छणयदंसणाइवावडाए असारवेज्जंतो कालंतरेण निवडिओ पासाओ । विहडिओ सयणपरियणो । पणट्ठो घरसारो । सव्वहा पण?संपया जाया करुणामंदिरं । कालंतरेण य पत्तो सत्थवाहो । दिटुं 20 मसाणसरिसं गेहं । पुच्छिया महिलाठिया तुण्हिक्का । साहिय परी(रि)यरेण जहा'एयाए सुहाभिलासिणीए हारियं सव्वं' । तओ तं उज्झिऊण वीवाहिया अन्ना इब्भधूया । तह च्चिय अन्नं पासायं काऊण भणिया एसा-'पयत्तेण पालेयव्वो' ।
१. ज. उ। २. ह. ज. क. संम° । ३. ह.
का।
D:\mala.pm5\2nd proof
Page #156
--------------------------------------------------------------------------
________________
१००]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् गओ दिसायत्ताए । ततो तिसंझं पासायं परियणं च पालेइ । ण्हाणभोयणाइजणियं अप्पणा सुहमणुहवइ । कालंतरेणागयवणिएणं घरलच्छि निएऊण कया सव्वस्स सामिणी ।
अतो भन्नइ-जहा सुहाभिलासिणी निययकायव्वमकरेंती वणियमहिला सुहाण 5 चुक्का । एवं साहू वि निययकायव्वं पमायंतो इहपरलोगसुहाण चुक्कइ । जो पुण साहु(हू) कायव्वं कुणइ, सो दुइयमहिल व्व सुहं पावइ ।
सुयदेविपसाएण सुयाणुसारेण साहियं चरियं । ईसरमहिलाण फुडं सोऊणं संजमं कुणह ॥
॥इब्भमहिलाकहाणयं समत्तं ॥
10 गुरोर्वचसि स्थितानां गुणोऽन्यथा दोष इत्याह
अकुणंता य कुणंता गुरुणो वयणाणि दुक्खिया सुहिया । जायंति नरा लोए निदरिसणं रायपुरिसेहिं ॥२१॥ [अकुर्वन्तश्च कुव॑न्तो गुरोर्वचनानि दुःखिताः सुखिताः ।
जायन्ते नरा लोके निदर्शनं राजपुरुषैः(षा:) ॥२१॥] 15 अकुर्वन्तो गुरुर्वचनानि दुःखिनो भवन्ति, कुर्वन्तः सुखिनो जायन्ते । अतो गुरु-वचनं कर्त्तव्यम् । कथमिदम् ?
[ २२. गुरुवचनकर्तव्ये राजपुरुषकथा ] धणवद्धणे नयरे सुमंगलो महानरेंदो । सो य मंडलाहिवइणो सुसेणस्स उवरिं पयट्टो । महाबलसमुदएणं तमागच्छंतं सोऊण अपहुप्पंतो पणट्ठो सुसेणो महासरवरत20 डागकूववाविनिर्झ(ज्झ)रजलाणि सविसाणि करेंतो खज्जभुज्ज[घ]यतेल्लगुडसक्कराईणि
य । कमेण य पत्तो तमुद्देसं मंगलनरेंदो । वन्नगंधरसफासाईहिं जाणिऊण विसभावियाणि जलाणि घोसावियं खंधावारे ‘एवंविहलिंगाणि नीराईणि परिहरियव्वाणि' त्ति ।
१. ह. क. ज. "नु । २. ह. क. ज. सं° । ३. ह. ज. °नः । ४. ज. °ता ।
D:\mala.pm5\2nd proof
Page #157
--------------------------------------------------------------------------
________________
[१०१
गुरुपरिभवे इन्द्रदत्तसुतकथा]
रायवयणं करेंता विसअन्नपाणाणि उज्झियं(उ) सुहिणो । जाया णिसेवमाणा अकरेंता दुक्खिया पुरिसा ।। एवं गुरुणो वयणं कुणमाणा होति पाणिणो सुहिया । न करेंता पुण दुहिणो तम्हा करेज्ज गुरुवयणं ।। सुयदेविपसाएणं सुयाणुसारेण रायपुरिसाण । सिटुं विसिट्ठचरियं सोऊणं कुणह गुरुवयणं ।
॥रायपुरिसकहाणयं समत्तं ॥
तस्माद् गुरुपरिभवो न कार्य इत्याह च
गाहिज्जंता नाणं जे गुरुणो परिहवंति दढमूढा । ते इंदसुयसरिच्छा हसणेज्जा हुति लोगाणं ॥२२॥
10 [ग्राह्यमाना ज्ञानं ये गुरून् पराभवन्ति दृढमूढाः ।
ते इन्द्रसुतसदृशा हसनीया भवन्ति लोकानाम् ।।२२।।] कथमिदम् ?
[२३. गुरुपरिभवे इन्द्रदत्तसुतकथा] अत्थि भरहद्धवासे वि[से]सयविब्भमं इंदपुरं नाम नयरं । जि(ज)यलच्छि- 15 कुलनिकेयणं इंददत्तो राया । चउव्विहबुद्धिसमद्धासिओ अभयकुमाराणुगारी से मंती। राइणो य इट्ठाणं कंताणं बावीसाए देवीणं बावीसं पुत्ता । अन्ने भणंति-इक्काए च्चिय सुय त्ति । अन्नया मंतिणो धूयं पुप्फवयं(इं) निएऊण पुच्छिओ रहस्सियनरो राइणा-'कस्सेसा' ? । तेण भणियं-'देव ! एसा मंतिणो दुहिया, तया तुमए वीवाहिऊणोज्झिया' । संजायाणुरागेण य देन्नो से वासओ । समुप्पण्णो गब्भो । 20 पुच्छियाए य सिटुं मंतिणो रायचिट्ठियं । लिहियं पत्तए । वड्डिओ गब्भो । संपुन्नसमए सव्वोवाहिविसुद्धदियहए पसूया एसा । जाओ से दारओ जद्दिवसं सो जाओ, तद्दिवसं च जायाणि चत्तारि दासरूवाणि । पयट्टि(इट्ठि)यं दारयस्स नामं सुरेंददत्तो, दासरूवाणं
१. ह. क. ज. सं।
D:\mala.pm5\2nd proof
Page #158
--------------------------------------------------------------------------
________________
१०२]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् अग्गियओ, पव्वइओ, बहुली, सागरओ य । जायाणि कलागहणजोग्गाणि । मंतिणा य पच्छन्नघरए छोढूण कुमारं भणिओ लेहायरिओ-'तहा कुणसु जहा अणन्नसरिसं विन्नाणं कलाओ य गेण्हइ कुमारो' । तत्थ ट्ठिएण य सह दासरूवेहि गहियाओ कलाओ।
मणहरकलाभिरामो कंतिल्लो जणियजणमणाणंदो ।
दट्ठव्वदिट्ठिसारो संपुण्णससि व्व सो जाओ ।। तहा ते वि बावीसं सुया समुवणिया लेहायरि[य]स्स । तस्स वि सम्मं गाहिंतस्स वि अजोग त्ति ण गेण्हंति. अंबाडिया य उवज्झाएणं ति । उक्तं च
"लालनाद् बहवो दोषास्ताडनाद् बहवो गुणाः। 10
तस्मात् पुत्रं च भार्यां च ताडयेन्न च लालयेत्" ॥[ ] ततो तं खलीकाऊण जणणीणं साहिति–'उवज्झाओ अम्हे अंबाडेइ' । ताओ भणंति–'कें सुलहाणि पुत्ताणि जम्माणि ?, जेण कुमारे अंबाडेसे' त्ति ।
"उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
पयःपानं भुजङ्गानां केवलं विषवर्द्धनम्" ॥[ ] 15 ततो जणणि-जणयाइएहिं उवेक्खिया, लेहायरिएण असिक्खविया पणट्ठविन्नाणा
समत्थजणहसणिज्जा जाया । इओ य, महिरमणीचूडामणिभूयाए महुरापुरीए जियसत्तू राया, रइसंकासा निव्वुई नाम धूया । सा य संपत्तजोव्वणसव्वालंकारभूसिया गया पिउणो वंदणत्थं । विणयगुणावज्जिएण य भणिया जणएण–'वच्छे ! गेण्हसु जहारुइयं वरं' । तीए भणियं
"कुलरूववणि(विण)यजोव्वणकलाकलावेहिं जो ममं जिणइ ।
सरिसत्तणं च पावइ से नाहो ताय ! मे होउ" ॥ तेण भणियं-'एवं करेसु । को पुण एयारिसो होज्जा' ? । अहवा संति इंदपुरवासिणो इंददत्तस्स बावीसं सुया । ताण इक्कं वरेमि त्ति चंतितीए भणियं(ओ)
जणओ ‘पट्ठवेसु इंदपुरे' । तेण वि महाविच्छड्डेण पेसिया तत्थ । सुयं इंददत्तेण 25 महानरेंदधूया मम पुत्ताण सयंवरा आगच्छइ, ता पहाणो हं सेसराईणं । कमेण य पत्ता
20
१. ज. उ। २. ह. विक्खे , ज.
खेवि ।
D:\mala.pm5\2nd proof
Page #159
--------------------------------------------------------------------------
________________
गुरुपरिभवे इन्द्रदत्तसुतकथा]
[१०३ एसा, कारावियमूसियपडायणगरं । बहु मन्निया राइणा । कयं जहारियं कायव्वं । बितियदिवसे उब्भिया राहा । जो एयं विंधइ, सो ममं परिणेइ । तओ महारिद्धिसमुदएणं निग्गओ राया सह बावीसाए तणएहिं, सेसलोगो य । भणिओ पढमसुओ सिरिमालिनामो-'वच्छ ! इमं राहं वेंधेऊणं गेण्हसु महाविभूईए सह निव्वुईए मम संतियं रज्जं साहुक्कारं च । तओ तस्स समुद्द(दा)यस्स मज्झे संखोहेण कह कह वि 5 गहिउं कालवटुं, आरोविओ सरो । वच्चउ जत्थ व तत्थ त्ति पुव्वदिसाए पक्खित्तो, दक्खिणाए गओ । बितिएण धणुवरं चिय नारोवियं । तइयस्स य सासंकं कडूंतस्स खुड्डिओ गुणो । अन्नस्स घुणक्खरनाएण पत्तो पढमचउक्क(चक्क)ब्भंतरे बाणो त्ति । अवि य- इय एवं विगुत्ता सव्वे ते नरवइस्स नियतणया । राया वि सोगविहुरो तेहिं कओ पावतणएहिं ।।
10 इत्थंतरम्मि अवसरं जाणिऊण भणियं मंतिणा-'देव ! अलं सोगेण, अत्थि अन्नो वि भे तणओ, सो वि परिक्खिज्जउ' । राइणा भणियं-'कत्तो अन्नो' ? । तओ संवच्छर-अयण-रिउ-मास-पक्ख-वासर-मुहुत्तरमियहसियाइएहिं पिसुणिओ पुत्तो । राइणा भणियं-झत्ति आणेसु' । समुवणीओ मंतिणा, निवडिओ पिउणो पाएसुं । तेण वि सुअसिणेहेण बहु मन्निऊण भणिओ-'वच्छ ! विधेऊण राहं अवणेसु कलकं, 15 गेण्हेसु निव्वुइं सह रज्जेण, उज्जोएसु कुलमंदिरं, आसासेसु बंधुयणे पूरेसु मज्झ मणोरहे' । 'जं महाराओ आणवेइ' भणंतेण सव्वोवाहिविसुद्धं गहियं सरासणं सह सायगेण । रइयं ठाणयं, आरोवियं कालवटुं, संधिओ सरो, आयड्डिओ कन्नंतं । उयपासेसु ठिया दोन्नि करावालवावडकरा पुरिसा । सहवट्टि(ड्डि)याणि चत्तारि वि चेडयरूवाणि अभिदव्वं(दवं)ति । ते य बावीसं कुमारा सोल्लंठवयणेहिं जिंदंति । 20 उवज्झाओ पासट्ठिओ भयं दाएइ–'जइ चोक्किहिसि, ता एते करवालेन(ण) सीसं छेदिस्संति' । ततो सव्वमु[व] द्दवमगणेऊण, निबद्धवे(दे)ट्ठिणा लक्खियलक्खेण अट्ठण्हं रहचक्काणं परओ ठिया विद्धा वामअच्छिम्मि धीउल्लिया णिवडिया धरणीए त्ति ।
वंसुब्भवगुणसंगयधणुणो बाणेण पाडिया राहा । कुमराओ विव वम्महबाणेण निव्वुई चेव ।।
25
१. ज. °उ। २. ज. धुणो ।
D:\mala.pm5\2nd proof
Page #160
--------------------------------------------------------------------------
________________
१०४]
[सविवरणं धर्मोपदेशमालाप्रकरणम् उच्छलियकलयलो वियंभिओ साहुक्कारो । जयजयावियं मागहेहिं । समाहयाणि आनंदतूराणि, आऊरिया असंखसंखा । हरिसिओ राया। परितुट्ठो नगरिजणो । छारीभूया
दिन्ना वरमाला, पडिच्छिया तेणं । सव्वहा पावियं सव्वं पि समीहियं सह निव्वुईए त्ति । अवि य
“विन्नाणगुणविहीणा बहुया वि न देंति निव्वुइं पिउणो ।
विन्नाणगुणसणाहो सुरिंददत्तो व्व तं देइ'' ।। इ(अ)ओ भन्नइ-जहा गुरुपडिकूला ते कुमारा हसणिज्जा जाया, एवमण्णे वि । तम्हा गुरूण पसायाभिमुहेण होयव्वं सुरिंददत्तेणं व ।
"सिद्धंतम्मि पसिद्धं दुइओ वयणं पि इत्थ दायंति । नेव्वुइसरिसा सिद्धी सुरिंदकप्पो मुणी भणिओ ॥ दासरूवाणि कसाया नरनाहसुया परीसहा सव्वे । करवालवावडकरा रागदोसा समक्खाया ॥ उज्झाओ आयरिओ राहावेहो वि संजमो सुहुमो । इय एवं जोइज्जसु सुयाणुसारेण सव्वं पि" ॥ सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । इंददत्तस्स सुयाणं णिसुणंतो निव्वुई लहइ ।
॥इंददत्त[ सुय]क्खाणयं समत्तं ॥
15
20
गुरुश्रुतभक्तेन च कोपो मरणेऽपि न कर्तव्य इत्याह
मारिज्जंता वि दढं कोवं न कुणंति मुणियजिणवयणा । मेयज्जो य महरिसी अहवा दमदंतसाहु व्व ॥२३॥ [मार्यमाणा अपि दृढं कोपं न कुर्वन्ति मुणित(ज्ञात)जिनवचनाः ।
मेतार्य इव महर्षिरथवा दमदन्तसाधुवत् ।।२३।।] भावार्थस्तु कथानकगम्यः ।
१. ज. उ। २. ह. क. ज. सं° । ३. ह. क.
र्षे ।
D:\mala.pm5\2nd proof
Page #161
--------------------------------------------------------------------------
________________
[१०५
कोपनिषेधे मेतार्यकथा]
[२४. कोपनिषेधे मेतार्यकथा] साकेते चंडवडेंसयस्स भज्जा सुंदसणा तीए । सागरचंदो पुत्तो बिइओ मुणिचंदनामो त्ति ॥ पियदसणा वि बिईया पुत्ता से बालचंद-गुणचंदा । पढमसुओ यु(जु)वराओ उज्जेणीसामिओ दुइओ । हेमंतजामिणीए काउस्सग्गम्मि संठिओ राया । चिंतेइ 'जाव दीवो जलइ मए ताव ठायव्वं' । 'अंधारे दुक्खेणं मा सामी ठाउ' चिंतियंतीए । पज्जालिओ पईवो चेडिए सव्वरायं(इं) पि ॥ अइसुकुमालो राया पच्चूसे हिययसंठियजिणिदो । मरिऊणं संपत्तो सुरसुंदरिसंकुलं संग्गं । सागरचंदेण दढं भणिया पियदंसणा णियसुयाणं । गिण्हाहि अंब ! रज्जं पव्वज्जं जेण हं करिमो ।। 'असमत्था मे तणया तं चिय पालेसु' तीए भणियम्मि । पडिवन्नं तं रज्जं दट्ठणं तस्स जयलच्छि ।। चितेइ ‘एस लच्छी आगच्छंती सुयाण पडिसिद्धा । एहि कत्तो एसा सागरचंदम्मि जीवंते ! ।। उज्जाणट्ठियछाइल्लरायकज्जम्मि चेडिहत्थम्मि। पट्ठवियं सूएणं दणं मोदयं भणइ । को एयं खाइस्सइ ? चेडी तं भणइ सागरमियंको । विसभावियहत्थेहिं ताहे सो लोलिओ तीए । चेडीए उवणीओ राया तं देइ लहुयभाऊणं । ते वि य भुत्ते पडिया धरणीए विसवियारेण ।।
१. क. °क्खा
। २. क. मग्गं । ३. क. °ण्हाइ । ४. क. णु । ५. का. 'ट्ठा ।
D:\mala.pm5\2nd proof
Page #162
--------------------------------------------------------------------------
________________
१०६]
[सविवरणं धर्मोपदेशमालाप्रकरणम्
जो सुंदरचित्ताणं पावं चिंतेइ पडइ तस्सेव । जह तीए च्चिय पुत्ता पडिया न य सागरमियंको । मंतोसहेहि तक्खण जीवावेऊण पुच्छिया चेडी । 'पियदंसणाए लुलिओ' चेडीए साहियं एसो । नरनाहेणं भणिया देज्जंतमगिण्हिण रज्जमिणं । अकयतवो पक्खित्तो संसारे अंब ! कह इण्हि ? ।। ताहे कयकायव्वो तीए पुत्ताण वि लिहिउं रज्जं । निक्खंतो नरनाहो जाओ कालेण गीयत्थो । उज्जेणीए पत्तो मुणिणो सो भणइ 'निरुवसग्गि' त्ति । तेहि वि भणियं नवरं रायसुओ मंतितणओ य ।। बाहेंति सो वि तक्खणसंपत्तो तत्थ साहुणो भणइ । ठवणकुलाणि उ साहह भिक्खं हिंडामि सयमेव ॥ 'एयं नरिंदगेहं मुत्तूणं भमसु' जंपियं मुणिणा।
सो वि य तत्थ पविट्ठो महया सद्देण उल्लवइ ।। तुरियं वच्चसु एत्तो भणिओ पडिभणइ रायमहिलाओ। किं भणह सावियाओ ? अहयं ण सुणेमि कण्णेहिं ।। सोऊण य से सदं अवयरिया दो वि तं मुणिं घेत्तुं । उवरिमभूमिं पत्ता णच्चसु भणिओ मुणी भणइ । 'गायह तुब्भे' एवं पडिवन्ने णच्चिउं समाढत्तो । एयारिसगेएणं पसुवालसुयाण सरिसेण ।। किं नच्चावेह ममं? रुट्ठा उट्ठा(द्धा)इया कुमारा से । तेण वि य पाडिऊणं विओइया सव्वसंधीसु ॥ ताहे साहू पत्तो उज्जाणे ते वि पुलइया रन्ना । पंचोत्तरसुरसरिसा नवरं अच्छीणि चालंति ।।
१. ज. उ । २. क. ल ।
D:\mala.pm5\2nd proof
Page #163
--------------------------------------------------------------------------
________________
[१०७
कोपनिषेधे मेतार्यकथा]
को पुण नियुद्धकुसलो सागरचंदाउ ? जेण एवं नु । एते कया उ सिटे राया साहुं गवेसंतो । संपत्तो आयरियं तेण वि सिटुं 'न अम्ह ते गेहं । वच्चामो, जइ नवरं पाहुणसाहू गओ होज्जा' ॥ दिट्ठो रन्ना साहू लज्जियवयणेण वंदिय(उ) भणियं । 'कुणसु पसायं इहि कुमराणं जीवदाणेण' ॥ जोत्तं चिय चंडवडेंसयस्स पुत्ताण साहुउवसग्गं । कारावेउं ! मुणिणा खरंटिओ परि(रु)सगिराहिं ।। जइ पव्वयंति तेसिं मोक्खो जइ ताण रोयए झत्ति । पव्वावेसु पलत्तं नरवइणा साहुणा दो वि ॥ पव्वाविऊण सिक्खं जत्तेणं गाहिया तओ एक्को । गिण्हइ सम्मं दुइओ दुग्गंछए मंतितणओ त्ति ।। मरिऊणं संपत्ता दिवलोगं ते करेंति संकेयं । जो उववज्जइ पढमं तियसेणं बोहि(ह)णिज्जो सो ॥ रायगिहे मेईए गब्भे जाओ दुगंछकंमेण । मंतिसुयदेवजीवो गहिओ सत्थाहघरिणीए । निंदूए दाऊणं नियधूयं मेयणीए वावण्णं । पुव्वं चिय संपीई आसि तओ एरिसं विहियं ।। पाएसु मेइणीए सत्थाही पाडिऊण तं बालं । तुज्झ पसाएण इमो जीवउ मेयज्जनामो त्ति ।। देहेण वड्डिओ सो कलाकलावेण पुन्निमससे(सि) व्व। सुरभणिओ वि न बुज्झइ थीणद्धिजुओ जुवाणो व्व ।। इक्कदियहम्मि तेणं इब्भाणं अट्ठ कन्नगा वरिआ। शि(सि)बियारूढो हिंडइ ताहि समं नयरमज्झम्मि ॥
१. ज. उ।
D:\mala.pm5\2nd proof
Page #164
--------------------------------------------------------------------------
________________
१०८]
[सविवरणं धर्मोपदेशमालाप्रकरणम् एत्थंतरम्मि तियसो मेयं अणुपविसिऊण नियमहिलं । रुइरो जंपइ-'मज्झ वि वीवाहो एरिसो होतो ।। ता किं कीरउ ? जं मे धूया देवेण मारिया तइया' । सो मेइणिए भणिओ-'मा झूरसु , एस ते पुत्तो' । सिबियाए तं घेत्तुं किह असजाईउ परिणसे ? पाव ! । भणिऊण पुणो छूढो खड्डाए दुट्ठपुरिसु व्व ॥ देवेण पुणो भणिओ-'संबुज्झसु संपयं पि' सो भणइ । अवणेसु कलंकमिमं सेणियधूयाविवाहेण । रयणाणि वोसिम्तो दिन्नो छगलो सुरेण मेओ वि । घेत्तूण रयणथालं नरनाहं भणइ-'नियधूयं ।। मम पुत्तयस्स देहि' सि थुक्किय मेयं ति जंपरिणरेहिं । मेतत्तो( ज्जो) अविणीओ अणुदियहं कुणइ एमेव ।। 'नरवइधूयापरिपत्थणम्मि कत्तो इमस्स सामत्थं ? । रयणाणि नत्थि नूणं ता दिव्ववियंभियं एयं' । चिंतितेणं पुट्ठो 'कत्तो रयणाणि तुज्झ ?' अभएणं । तेण वि कहियं 'छगलो घरट्ठिओ वोसिरेइ' त्ति ।। जइ देसि तइं दिन्ने रायघरे असुइयं तु सो मुयइ । णीओ मेयस्स घरे पुणरवि रयणाणि वोसिरइ ।। 'तित्थयरवंदणत्थं वेभारगिरिस्स वियडरहमग्गं । सोवन्नियपागारं पुरस्स तुरियं करावेसु' । तेसु कएसुं पुणरवि 'समुद्दवेलं इहाणिउं तत्तो । पहाओ विसुद्धपाओ नरेंदधूयं विवाहेउ' ॥ एवं ति कए ताहे उव्वूढा रायकन्नगा तेण । ताहि य अट्ठहि साहिओ भमिओ नयरे विभूईए ।
१. ज. उ।
D:\mala.pm5\2nd proof
Page #165
--------------------------------------------------------------------------
________________
कोपनिषेधे मेतार्यकथा ]
भणिओ य सुरो तेणं बारस वासाणि भुंजिमो भोगे । तेहिं गएहिं बहूहि विवईउ मग्गओ कालो || निव्विन्नकामभोगो ताहिं समं सो महाविभूईए । निक्खंतो मेयज्जो जाओ काण गीयो ||
सो णवबुद्धी भयवं पडिमं पडिवज्जिऊण विहरंतो । रायग संपत्तो भिक्खट्टा झरयगेहम्मि ||
सो असयं सोवणियाण जवयाणं कुणहु (इ) तिसंझं । सेणियजिणपूयाकारणेण गिहमइगए तम्मि || कोंचेण ते विगिलिया नीहरिओ पुच्छइ मुणि एसो । कोंचयदयाए साहू ण साहए तेण ते गिलिए || तह मुणिणो झरएणं सीसं वद्धेण वेढियं जह य । अच्छीणि निवडियाइं समयं नीसेसकम्मेण ॥
भणं गिलिए कोंचेणं ते जवे णीएऊण । निंदंतो अप्पाणं सोन्नारो सेणियभयाओ ॥
सकुडुंबो पव्वइओ नरनाहो भणइ मुणियत्थो । तत्तो धम्मेणं तं वट्टसु भणिओ सो राय (इ)णा एवं ||
सुपरिग्गहियं काहिसि इहरा ते नत्थि जीवियं नियमा । मेयज्जो वि महरिसी संपत्तो सासयं ठाणं ॥
सुयदेविपसाएणं सुयाणुसारेण साहियं एयं । संखेवेणं पुण वित्थरेण उवएसमालाए ॥
॥ मेयज्जक्खाणयं समत्तं ॥
१. ज. उ । २. ह. सं ।
D:\mala.pm5\2nd proof
[ १०९
5
10
15
20
Page #166
--------------------------------------------------------------------------
________________
10
११०]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् [२५. कोपनिषेधे दमदन्तकथा] अत्थि इहेव भरहद्धवासे निरुवमगुणमिह(मणि)निहाणं हत्थिसीसयं नयरं । रायलच्छिसंकेयठाणं दमदंतो राया । तस्स य रायगिहे नियसामिणो जरासंघस्स
समीवमुवगयस्स तओ गयपुराओ आगंतूण पंचहि वि पंडवेहिं विणासिओ से विसओ। 5 पत्ता गयपुरं । कालक्कमागयदमदंतराया वि मुणियवुत्तंतो सबलवाहणो पत्तो गयपुरं, रोहियं समंता । भयभीया य ण णेति पंडवा । भणाविया दमदंतेणं ति । अवि य
"केसरिसुन्नं च [वणं] सव्वो च्चिय अहिहवेइ किं चोज्जं ? । केसरिणा पुण जुत्तं न तरइ दलृ पि गरुओ वि" ॥ ता संपयं पि नियकुलाविच्छिन्नमहापडस्स मसिकोच्चा । मा होहऽत्थिरजीवियविहवाइकएण भो ! तुब्भे ।। इय एवंविहवयणेहिं भन्नमाणा वि जा ण ते णेति ।
ताहे सो निययपुरं संपत्तो झत्ति दमदंतो ॥ अन्नया य पच्छिमवयम्मि परिपालियसावगधम्मो अणुभूयतिवग्गसुहो परिपालियमंडलो पणइयणपूरियासो मुणियजहट्ठियजिणिंदवयणो पूइयजिणसंघसाहुगणो दिन्न15 महादाणो सव्वहा तक्कालाणुरूवनिव(व्व)त्तियासेसकायव्वो महाविभूईए तहारूवाणं
थेराणं समीवे पव्वइओ दमदंतो । गहिया दुविहा सेक्खा । जाओ गियत्थो । कमेण य पडिवज्जिऊण एगल्लविहारपडिमं विहरमाणो पत्तो गयपुरं, ठिओ बाहिं काउस्सग्गेण । नगराओ य नीहरंतेहिं वंदिओ भावसारं जुहिट्ठिलाईहिं पंचहिं वि पंडवेहि । नीहरमाणस्स
दुज्जोहणस्स सिटुं पुरिसेहिं एस सो दमदंतराया मुणी संवुत्तो । रोसाऊरियमाणसेणं 20 पहओ माउलिंगेणं, सेसपायक्केहिं कओ पत्थररासी । पडिनियत्तेणं तं साहुमपेच्छंतेण
भणियं जोहिट्ठिलेण 'कत्थ सो महरिसी'? । मुणियवुत्तंतेहि य पडिसिटुं पुरिसेहिं-'देव ! एस पत्थररासी दुज्जोहणेण कओ' । तओ संजाइ(य)करुणाइसएणं अवणेऊण पत्थरे अब्भंगिओ तेल्लेण, अवणेऊण वेयणं खामिओ भावसारं । पच्छा हलीकओ दोज्जोहणो-'आ ! पावकम्म ! कयग्घ ! कुलकलंकभूय ! एयारिसाणि इहपरलोग25 विरुद्धाणि करेसि' ?।
१. ज. उ। २. ज. य सि ।
D:\mala.pm5\2nd proof
Page #167
--------------------------------------------------------------------------
________________
यत्यनुकम्पायां वैद्यादिसुतकथा]
[१११ अतो भन्नइ-जह मेयज्ज-दमदंतेहि कोवो न कओ, तहा कायव्वं ति ।
सुयदेविपसाएणं सुयाणुसारेण साहियं एयं । दमदंतमहारिसिणो भावंतो लहइ सिवसोक्खं ।।
॥ दमदंतक्खाणयं समत्तं ॥
5
कोपरहितश्च मुनीनामनुकम्पाक्रियया देवत्वं प्राप्नोतीत्याह च
अणुकंपाकिरियाए जइणो वच्चंति देवलोगेसु । जह विज्जाईण सुया वेयरणी वानरो जह य ॥२४॥ [अनुकम्पाक्रियया यतीनां व्रजन्ति देवलोकेषु ।
यथा वैद्यादीनां सुता वैतरणी वानरो यथा च ॥२४॥] कथमिदम् ?
[२६. यत्यनुकम्पायां वैद्यादिसुतकथा] वासे महाविदेहे धरणीयलसंठियम्मि नगरम्मि । धणजीवो विज्जसुओ जाओ अन्ने य चत्तारि ।। नरनाहसिद्ध(ट्ठि)मंतीसत्थाहसुया य एक्कदिवसम्मि । जाया पंच वि इतो(एते) वटुंता जुव्वणं पत्ता ।। संपत्ततिवग्गसुहा अवरुप्परगरुयणेहपडिबद्धा । निवसंति लोगहियए अक्खलिया मयणबाणो(ण) व्व । वेज्जघरमइगएहि किमिकुट्ठोवद्दुयं मुणिं दटुं। जंपंति विज्जतणयं ‘एयस्स करेसु तं करियं' । कंबलरयणं गोसीसचंदणं सयसहस्सपागं च । एतेहिं तत्थ कज्जं तेल्लं मम अत्थि सेसाणि ।। मोल्लेणं गिण्हामो दोलखे गिण्हिऊण ते पत्ता । वुड्डवणिणो समीवे सो जंपइ-'भणह, किं करिमो' ? ॥
१. ज. °उ। २. ह. क. ज. सं° ।
D:\mala.pm5\2nd proof
Page #168
--------------------------------------------------------------------------
________________
११२]
[सविवरणं धर्मोपदेशमालाप्रकरणम्
कंबलरयणं गोसीसचंदणं देसु दोहि लक्खेहिं । सो पुच्छइ-'किं काहिह' ? भणियमिणं तेहिं-'मुणिकिरियं' । 'अव्वो ! धन्ना एते जाण समत्थाण जोव्वणत्थाण । धम्मि च्चिय गरुयमई, मम पुण मरणे वि सा नट्ठा' । इय भाविऊण तेणं ते भणिया-'कुणह साहुणो किरियं । घेत्तूण ओसहायं धम्मो च्चिय होउ मे मोल्लं' । दाऊण ओसहं सो सामन्नं पालिऊण संपत्तो । निव्वाणं ते वि गया सओसहा साहुमूलम्मि । अब्भंगिऊण पढमं कंबलरयणेण पाउओ पच्छा । चंदणरसेण सित्तो एक्केकं तिन्नि वाराओ ।। संरोहिणिमूलीए कणयनिभं तं मुणिं करेऊण । संपत्ततिवग्गसुहा संपन्ना अच्चुए कप्पे ।। इय संखेवेण इमं विज्जाइसुयाण साहियं चरिअं । वित्थरओ भणियमिणं उवएसमालवक्खाणे ॥
॥वेज्जाइसुक्खाणयं समत्तं ॥
10
[२७. यत्यनुकम्पायां वैतरणिवैद्यकथा] बारवईए नगरीए बलदेव-वासुदेवरायाणो । ताणं च महारंभपरिग्गहा दोन्नि पहाणविज्जा धन्नंतरी वेयरणी । धन्नंतरी साहूहिं पुच्छिओ साहुपाओग्गाणि मज्ज
मंसाईण(णि) उवइसइ । साहूहिं भणिओ-अब्भक्खमेयं जईण । तेण भणियं-'किं मए 20 समणगाणं कए वेज्जयमहीयं' ? । वेयरणी पुण साहुपाओग्गाणि फासुयाणि कहेइ, नियदव्वं च देइ त्ति । अन्नया समोसरिओ तिलोकचूडामणी अरिहनेमी । पुच्छिओ कण्हेण–'भयवं ! एते महारंभपरिग्गहा अणेगाणं पसुपक्खीणं मारणहेउणो कत्तो उववज्जिस्सन्ति' ? । भगवया भणियं-एस धन्नंतरी अभव्वो मओ समाणो सत्तम
१. ह. ज. °उ। २. ह. क. सित्थो । ३. ह. क. ज. सम्म ।
D:\mala.pm5\2nd proof
Page #169
--------------------------------------------------------------------------
________________
दुषमाप्रभावे आषाढसूरिकथा ]
[११३ पुढवीए नरयंमि । वेयरणी पुण कालिंजरवत्तिणी[ए] गंगाए महानईए वंज्झ(विंझ )स्स य अंतराले वानरो भविस्सइ । संपत्तवयसो य सयमेव जूहं पडिवज्जिऊण साहुसत्थेण सह कहकहविमुक्कं मुणियजिणवयणं सल्लियचरणं रुक्खासन्नथंडिल्लगयं वेयणाणि(भि) भूयं साहुं दट्ठण सुमरियजाइस्सरणो तक्खणपव्वयाणियसल्लोद्धरणिसंरोहणिमूलीहिं तं पन्नवेऊण कयभत्तपरिच्चाओ पंचनमोक्कारपरो सहस्सारे उववज्जेहि 5 त्ति । कालंतरेण एवं कए उववन्नो सो तत्थ वानरो त्ति ।
अओ भन्नइ-जहा तेण मुणीणमणुकंपाकिरियाए देवलोगो पत्तो, एवमन्नो वि पावइ ॥
सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । संखेवेण महत्थं वित्थरओ मुणसु सिद्धते ।
॥ वेयरणिक्खाणयं समत्तं ॥
दुःषमायां च परमार्थवेदिनो मिथ्यात्वं गच्छन्तीत्याह च
भावियजिणवयणा वि य दूसमकालम्मि जंति मेच्छत्तं । जह अज्जसाढसूरी विबोहिओ चेल्लसुरेण ॥२५॥ [भावितजिनवचना अपि च दुःषमाकाले यान्ति मिथ्यात्वम् ।
यथाऽऽर्याषाढसूरिविबोधितश्चिल्लकसुरेण ॥२५॥] कथमिदम् ?
[२८. दुषमाप्रभावे आषाढसूरिकथा] एगत्थ सन्निवेसे सुत्तत्थतदुभयविहण्णुणो पंचविहायाररया दसविहसामायारीपरायणा अणेगगणसीसपरिवारा अज्जासाढाभिहाणा सूरिणो । ते य जो जो साहू कालं 20 करेइ, तं तं आलोयणाणसणपंचनमोक्कारसमाहिजणणपुव्वयं भणंति-'अवस्सं तए तियसेण होयव्वं, जेणेवं जिणवयणे पडिवज्जइ
"अविराहियसामन्नस्स साहुणो सावयस्स य । जहण्णो सोहम्मे उववाओ भणित्तो(ओ) तेलोक्कदंसीहिं" ॥[त्रै.दी./२५९]
१. ज. उ । २. ह. क. ज. सं° । ३. ह. दुःख ।
D:\mala.pm5\2nd proof
Page #170
--------------------------------------------------------------------------
________________
११४]
[सविवरणं धर्मोपदेशमालाप्रकरणम् ता तए आगंतूण य नियरूवं दरिसियव्वं' । एवं पडिवन्ने अणेगे निज्जामिया । इमेहि य कारणेहि य न कोइ आगओ।
"संकंतदिव्वपेमा विसयपसत्ता समत्तकत्तव्वा ।
अणहीणमणुयकज्जा णरभवमसुहं ण इंति सुरा" ॥ [ त्रै.दी./३२१] ___अन्नया अच्चंतवल्लहो ट्ठिओ चिल्लओ अणसणे । पुणरुत्तं च भणिओ एसो–'तए नूणं आगंतव्वं' । पडिवज्जिऊण विहिणा मओ समाणो गओ देवलोगं । सो वि तह च्चि[अ] न आगओ । तओ चिंतियं सूरिणा-'हंत ! सुंदरं नाहियवाइणा संलत्तं जहा'न देहाइरित्तो पच्चक्खाइणा पमाणेण जीवो घिप्पइ' । जइ पुण घेप्पेज्जंतो जे इमे
साहुणो वोलीणा, ताण मज्झाउ अच्चंतवल्लहेणावि पुणरुत्तमप्पाहिएण चिल्लएण वि ण 10 दिन्नं दरिसणं, ता नूणं नत्थि परलोगगामी जीवो । तंमि य असंते दूरोच्चाइओ
परलोगो, निरत्थया दाणदयातवभावणाइणो । वंचिओ य एत्तियं कालं जं भोगा ण भुत्ता। अहुणा वि भुंजामि, अलाहि परोप्परविरुद्धेहिं सव्वेहिं पि दरिसणेहिं । साधु चेदमुच्यते
"प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः ? । प्राप्यते येन निर्वाणं सरागेणापि चेतसा ॥[ ] स्त्रीमुद्रां झषकेतनस्य महतीं सर्वार्थसम्पत्करीम् , ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः । ते तेनैव निहत्य निर्भरतरं नग्नीकृता मुण्डिताः,
केचित् पञ्चशिखीकृताश्च जटिनः कापालिकाश्चापरे' ॥[ ] 20 संपहारिऊण गहियदव्वलिंगो पहाविओ एक्काए दिसाए । तहाविहभवियव्वयाए य
ओहिणाणोवओगमुणियवोत्तंतो अवयरिओ चेल्लयसुरो । पंथम्मि विउव्वी(व्वि)ओ गामो, कयं पिच्छणयं । तं च पलोयंतस्स सूरिणो दिव्वाणुभावेण तन्हा-छुहाइजिणयं दुक्खमवेयंतस्स वोलीणा छम्मासा । तओ उवसंहरिऊण य पेच्छणयं विउव्विया
सव्वालंकारविभूसिया पुढविकायाइणो । दिट्ठो सव्वालंकारभूसिओ पुढविकाय25 दारओ। 'अव्वो ! इमस्स आभरणेहि जीविस्सामो' चितेंतो गिण्हिउमाढत्तो । तओ
भणियं दारएण-'भयवं ! सुणेसु ताव अक्खाणयं, पुणो जहारुइयं करेज्जासु' । एगो
15
१. ज. उ। २. ज. रू।
D:\mala.pm5\2nd proof
Page #171
--------------------------------------------------------------------------
________________
दुषमाप्रभावे आषाढसूरिकथा] |
[११५ कुलालो मट्टियाए कोलालाणि काऊण अप्पाणं जीवावेइ । अन्नया पुढविं खणंतो तडीए अकंतो भणइ
"जेण भिक्खं बलिं देमि जेण पोसेमि नायए ।
सा मं मही अक्कमइ जायं सरणओ भयं" ॥ [ उ.नि./१२४] एवं तक्कराइभयाए भवंतं सरणमागओ जाव तुमं चिय चोरकज्जं करेसि !। 5 'अय(इ)पंडिओ सि बालय' ! भणंतेण घेत्तूणाहरणगाणि च्छूढाणि पडिग्गहम्मि । पुढविकाओ वि गओ। ___ आउक्कायदारओ वि आढत्तो। तह च्चिय अक्खाणयं कहिउं पवत्तो जहा पाडलाभिहाणं त(ता)लायरं गंगमुत्तरतं उवरि वोट्ठोदएण हीरतं पेच्छिऊण जणो भणइ"बहुस्सुयं चित्तकहं गंगा वहइ पाडलं ।
10 वोज्झमाणय ! भदं ते वय किंचि सुभासियं" ॥ [ उ.नि./१२५ ] तेण भणियं ति- "जेण रोहंति बीयाणि जेण जीयंति कासया।
तं च मज्झे विवज्जामि जायं सरणओ भयं" ॥ [उ.नि./१२६] सो वि तह च्चिय मुसिओ।
तेक्वायदारओ तह च्चिय समाढत्तो । अक्खाणयं कहेइ-एगस्स तावसस्स जलणकज्जोज्जयस्स अग्गिणा उडओ दड्डो । पच्छा सो भणइ
"जमहं दिया य राओ य तप्पेमि महुसप्पिसा । [ उ.नि./१२७]
तेण मे उडओ दड्डो जायं सरणो भयं ॥ अहवा- “वग्घस्स मए भीएण पावओ सरणं कओ।
तेण अंगं महं द8 जायं सरणओ भयं" ॥ [उ.नि./१२८] 'अइवियक्खणो सि बालय' ! भणंतेण सो वि मुसिओ।
वाउक्कायदारओ आढत्तो । तह च्चिय अक्खाणयं कहेइ-एगो जुवाणओ लंघणपवणसमत्थो अच्चंत दंसणेज्जो। अन्नया वाऊवाहिणा गहिओ। अन्नेण भण्णइ
"लंघणपवणसमत्थो पुव्वं होऊण संपयं कीस ?।
दंडलयअग्गहत्थो वयंस ! किं णामओ वाही?" ॥ [उ.नि./१२९] १. ज. अक्का । २. ज. °उ। ३. ज. उ-बाहिउ।
15
25
D:\mala.pm5\2nd proof
Page #172
--------------------------------------------------------------------------
________________
११६]
[सविवरणं धर्मोपदेशमालाप्रकरणम् "जेट्ठासाढेसु मासेसु जो सुहो वाइ मारुओ।
तेण मे भज्जए अंगं जायं सरणओ भयं" ॥ [उ.नि./१३०] अहवा- "जेण जीवंति सत्ताणि निरोहम्मि अणंतए।
तेण मे भज्जए अंगं जायं सरणओ भयं" ॥ [ उ.नि./१३१] सो वि तह च्चि[य] मुसिओ । पुणो वणस्सइकाओ दारओ तह च्चिय कहाणयं कहिउमाढत्तो
"एगम्मि महारुक्खे सउणा सच्चिल्लया ।
वसंति वेढिओ रुक्खो मूलुग्गयवेल्लिए" ॥ [] समंता वेल्लीमग्गेण य आरुहिऊण रुक्खं खइयाणि अहिणा । खइयसेसा य 10 सुगादओ भणिउमाढत्ता
"जाव वुच्छं सुहं वत्थु पायवे निरुवद्दवे ।
मूलाओ उट्ठिया विल्ली जायं सरणओ भयं" ॥ [उ.नि./१३२] तं तह च्चिय मुसइ।
तसकायदारओ वि तह च्चिय कहाणयं कहेइ-वसंतउरं नयरं जियसत्तु राया । 15 तं च परचक्केण रोहियं । तत्थ बाहिरनिवासिणो मायंगा ते नगरमज्झाओ नागरएहिं निच्छुब्भंति, बाहिं परचक्केण घेप्पंति । तओ अन्नेण भन्नइ
"अभितरया खुहिया पेल्लंती बाहिरा जणा।
दिसं भयह मायंगा ! जायं सरणओ भयं" ॥ [उनि./१३३]
अहवा-एगत्थ नगरे पुरोहिएण भंडियं दिवसओ राईय राया मुसइ । केण य 20 कालेण मुणियवुत्तंता परुप्परं भणिउमाढत्ता
"जत्थ राया सयं चोरो भंडिओ अ पुरोहिओ ।
वणं भयह नायरया ! जायं [ सरणओ भयं]" ॥ [उ.नि./१३४] अहवा-एगम्मि नगरे चउदसविज्जाठाणपारओ छक्कम्मनिरओ सोमदेवो दियवरो। सोमसिरी से भारिया । ताण य परितुलियरइरूवजोव्वणलायन्नकलाकलावरूवा 25 सोमप्पभा कन्नगा । संपन्नजुव्वणा य पलोइया जणएण । जायाणुरागो अ । तीए
विरहे खिज्जंतं दट्ठण निबंधेण भारियाए पुढेण साहिओ निययाभिप्पाओ। 'अव्वो ! मा
१. ज. °उ। २. ह. हय, क. वय', न सहय ।
D:\mala.pm5\2nd proof
Page #173
--------------------------------------------------------------------------
________________
दुषमाप्रभावे आषाढसूरिकथा]
[११७ मयणसरगोचरावडिओ खयं वच्चओ' त्ति भावंतीए भणिओ भत्ता तीए–'धीरो हवसु , तहा करेमि जहा अन्नाउ च्चिय भुंजसि' । अन्नदियहम्मि भणिया धूया-'वच्छे ! एस अम्हाण कुलक्कमो-'पढमं जक्खेण भुत्ता पच्छा भत्तारमणुगच्छइ, ता कल्लं कसिणचउदसिए तमंधयारे रइहरे अणालवंती पमाणेज्जसु जक्खं । तत्कालणुरूवनिव्वत्तियकायव्वा गया रइहरं । आलिंगणचुंबणाई पुव्वयं जहिच्छमणुभावियरइसुहं 5 खेयकिलंतो समद्धासिओ भट्टो निदाए । 'केरिसो जक्खो' ? संजायकोऊयाए पुव्वाणीयसरावसंपुडत्थदीवुज्जोएण देट्ठो जणओ । 'अलं मे संकाए'त्ति ।
"सेवेमि निव्विसंका इण्हि जणयं पि किं वियप्पेण ? ।
रंगम्मि नच्चियाए अलाहि अंगुट्टिकरणेण" ॥ [ ] __ भावेंतीए समाढत्तं निव्विसंकं सयलजणमोहणं । अच्वंतरइकिलंताणि उग्गिये वि 10 दिवसयरे ण बुझंति । ततो बोहणत्थं पढिया भट्टिणीए सा गाहुल्लिया
"जइ उग्गए वि सूरे णिइं-पुण्णोन्न( ण्णा न) बुज्झसि अहण्णा ।
एत्थ महं को दोसो ? तुम्हं चिय होइ वयणेज्जं" ॥ [ ] अदिन्नपडिसंलावाण पुणो पढिया ए[सा] मागहिय त्ति
"अचिलुग्गए वि सूरिए चेइयथूभगए वि वायसे ।
भित्तीगए य आयवे सहि ! सुहिए जणे ण बुज्झइ" ॥ [उ.नि./१३५ ] ततो इमं निसामिऊण पढियं से धूयाए
"तुममेव य अम्म ! आलवे मा ह विमाणय जक्खमागयं ।
जक्खाहडए तायए अन्नं दाणि गवेस ताययं" ॥ [उ.नि./१३६] इमं सोऊण भणियं से जणणीए
20 "नव मासा कुच्छीए धारिया पासवणे पुलिसे य महिए ।
धूयाए मे गिहिए हडे सलणए असलणं मि जायए" ॥ [ उ.नि./१३७] पच्छा गयसंको धूयाए सह भोगे भुंजिउं पयत्तो।।
अहवा-तिविक्कमाभिहाणेणं भट्टेण खणाविऊण महातडागं आरोविया पालिए नाणाविहा रुक्खा । ताण बहुमज्झभागे कारावियं देवउलं । अणुवरिसं च पयट्टिओ 25
15
१. क. "यरा । २. ज. °उ। ३. ह. इं। ४. क. सा ग° । ५. ज. दे।
D:\mala.pm5\2nd proof
Page #174
--------------------------------------------------------------------------
________________
११८]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् छगलगजागो। तिविक्कमो अट्टज्झाणोवगओ मरिऊण जाओ एलगो। संपत्तजोव्वणो य गहिओ पुत्तेहिं जागवहणनिमित्तं । घरपुत्तपरियणदंसणाओ समुप्पन्नजाईसरणो पुव्ववत्तियदेवउलजागे मारणत्थं नीणेज्जंतो निययभासाए बोबूयंतो पुत्ते भणइ–'मा ममं णिययजणयं मारेह' । चिंतेइ य–'अहो ! एयारिसं पावाणुबंधं मए कम्म पवत्तियं ? जत्थ अहं चिय मारणेज्जो संवोत्तो' ! इमं च वुत्तंतं निएऊण भणियं अइसइ(य)नाणिणा
"सयमेव य लुक्ख लोविए अप्पणिया य वियड ख( खा )णिया ।
उवाइयलद्धया य ते किं छेला ! वे वे त्ति वाससि ?" ॥ [उ.नि./१३८] ___ इमं निसामिऊण ठिओ तुण्हिक्को । 'अहो ! वयणाओ य ट्ठिओ तुण्हिक्को, ता 10 कारणेण होयव्वं' भावंतेहिं पुच्छिओ मुणी पुत्तेहि । तेण वि य सेढें-'जहेसो भे
अणंतरजम्मजणओ' । तेहि भणियं–'को पच्चओ' ? । मुणिणा भणियं–'पुव्वनिक्खित्तणिहाणाणि दावेहि' ति नीओ गेहं । दावियाणि चरणेण निहाणाणि । विम्हियचित्ताण य दावियं भगवया संसारासारत्तणं, परूविओ सम्मत्तमूलो दुविहो वि धम्मो । जाया सावगा । छगलगो वि काऊण अणसणं पंचनमोक्कारपरो देवलोगम्मि गओ । “ता जहा तीए भट्टिणीए भट्टस्स य सरणमसरणं जायं, एवमम्हाणं पि तुमं सरणं चेंतिओ, जाव तुमं चिय मुससि" ! । 'अय(इ)वियक्खणो सि' भणंतेण मुट्ठो तसकायदारओ।
पुणो वच्चंतेण दिट्ठाऽलंकारविभूसिया संजई । तेण सा भणिया"कडगा य ते कुंडला य ते अंजिय अक्खि तिलय ते । कंठे अइमुत्तगमालिया तेण य ते सामण्णयस्स किं" ? ॥ [ ] धि धि उड्डाहकारिए ! पवयणस्स कत्तो तुमं पत्तो । एसि रोसेण धमधमंतो? ण चि(वि)य जाणामि पासेज्जा ॥[ ] पच्छा ताए भण्णइ त्ति
"समणो सि संजाओ सि बंभयारि समले?कंचणो । वेहारु(रि)यवाइओ अंते जिट्ठज्जा ! के ते पडिग्गहे ? ॥ [ उ.नि./१४१]
१. ज. °उ । २. ह. उ च्चिय° । ३. ह. क. ज. °धे । ४. ज. खड । ५. ज. ताइ° ।
D:\mala.pm5\2nd proof
Page #175
--------------------------------------------------------------------------
________________
दाने श्रेयांसकथा]
[११९ राईसरिसवमित्ताणि परच्छिद्दाणि पेच्छसे ।
अप्पणो बिल्लमित्ताणि पिच्छंतो वि न पिच्छई" ! ॥ [ उ.नि./१४० ] एवं च ताए उव(वा)लद्धो पुणो वि गंतुं पयट्टो पेच्छइ खंधावारसणाहं नरनाहमागच्छंतं । पणमिऊण राइणा भणियं अणेच्छंतो वि संविभागं बला मोडीए घेत्तूण पडिग्गहं जाव देइ ताव निवडियं सुवन्नयं । ततो विलखीभूओ । दूरं पुणो । दावियं चेल्लएण निययरूवं, भणिओ य सो 'किमेवं तए समाढत्तं' ? । सूरिणा भणियं-'किं करेमो ? ण केण य देवत्तं साहियं' । तेण भणियं–'न संपयं बाहुल्लेण तियसावतारो' । अओ भन्नइ-सम्मत्ते दढचेत्तेण होयव्वं ।
सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । सिटुं विसिट्ठचरियं निसुणंतो लहइ निव्वाणं ॥
॥अज्जासाढक्खाणयं समत्तं ॥
15
पुनरपि दानमधिकृत्य धर्मोपदेशमाह
सिज्जंस-चंदणज्जा-कयउन्नय-सालिभद्दनामाणो ।
महरिसिदाणाहरणा निदिट्ठा पुव्वसूरीहि ॥२६॥ [श्रेयांस-चन्दनार्या-कृतपुण्यक-शालिभद्रनामानः ।
महर्षिदानाभरणा निर्दिष्टाः पूर्वसूरिभिः ॥२६।।] भावार्थस्तु चतुर्थ्य: कथानकेभ्योऽवसेयस्तानि चामूनि
[२९. दाने श्रेयांसकथा] अत्थि गयपुरे नगरे बाहुबलिपुत्तो सोमप्पभो राया। तस्स य रायगुणसंकेयट्ठाणं सिज्जंसो यु(जु)वराया। तेण य सुमिणम्मि सुरसेलो सामायंतोऽमयकलसेहिमहिसित्तो अहिययरं दिप्पिउमाढत्तो। तहा नयरसेट्ठिणा सुबुद्धिणा दिटुं सहस्सरस्सीहेंतो दिणयरबिंबं खुद्भुतं सिज्जंसेण संघडियं अच्चंतं दिप्पिउं पयत्तं । राइणा वि सुमिणे एगस्स 25
१. ज. °उ । २. ह. क. ज. दत्तं । ३. ह. ज. क. सं° ।
D:\mala.pm5\2nd proof
Page #176
--------------------------------------------------------------------------
________________
१२०]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् महापुरिसस्स सत्तुसेन्नेण सह जोज्झंतस्स सावसेसीकयवइरिचक्क(वग्ग)स्स सिज्जंसेण साहियं देन्नं । तेण सव्वं (सिन्न) पि निट्ठवियं ति ।
"कुमारेण कंचणगिरी रविबिंब सेट्ठिणा नरेंदेण । देवो य महापुरिसो समयं सत्तूहि जुझंतो । पच्चूसे संमिलिया सुमिणाण फलाइं ते अयाणंता ।
नवरं जंपंति इमं कल्लाणं होहिति कुमारे" ॥ ततो गया सव्वे निययट्ठाणेसु । सिज्जंसो वि समारूढो सत्तमतलं पासायं । अवलोव(य)णट्ठिएण य दिट्ठो तेलोक्कालंकारो उसभसामी पुव्वदुवारेण पविसमाणो । तं
च दट्टण ईहापोहमग्गणगवेसणं करेंतस्स समुप्पन्नं जाईसरणं । मुच्छिओ य सेत्तो 10 चंदणरसाईहि लद्धचेयणो य अवयरिओ पासायाउ ट्ठिओउंगणमज्झे । इत्थंतरम्मि
गोयरचरियाए भमंतो संपत्तो तिहुयणगुरू । इत्थंतरम्मि आगया गहियउच्छुरसापुण्णकलसा पुरिसा । ततो “एयाइं ताई चिरचिंतियाइं तिन्नि वि कम्मेण पत्ताई तायस्स आगमणं संतं च मणप्पासाओ य' चिंतितेण भत्तिबहुमाणं पणमि[ऊ]ण गहिओ
उच्छुरसघडो । विन्नत्तं सेयंसेण-'भयवं ! जइ कप्पइ, ता ममाणुग्गहबुद्धीए गेण्हसु' । 15 दव्वाइकओवओगेण य पसारिया करा जिणेण । पल्हत्थिओ तेसु रसो, पविट्ठो सव्वंगेसु । समासत्थीभूओ जयगुरु त्ति । __ आहारेंतो भयवं नीहारंतो य मंसचक्खूहिं।
न य दीसइ नेय पडइ तस्स करसंठियं दव्वं ॥ तओ गयणारूढेहिं हरिसभरनिब्भरंगेहि विमुक्कं तियसेहिं बिट्ठायदसद्धवन्न20 कुसुमवरिसं सह गंधोदएण । कओ चेलुक्खेवो । समाहयाओ दुंदुहीओ । निवडिया
अद्धतेरसकोडीपमाणा रयणवुट्ठी । 'अहो ! दाणं सुदिन्नं' च समुग्घुटुं तियसमागहेहिं । अवयरिया तियसा । संपत्तो विम्हइयमणो सव्वो वि लोगो त्ति । अवि य
हरिसभरनिब्भरंगेहिं पुच्छिओ नरगणेहि सिज्जंसो । कह भणसु तए णायं जह दिज्जइ भयवओ भेक्खा ? ॥ जाईसरणेण अहं एवं जाणामि तह य भणिओ म्हि । अट्ठ भवे जिणसहिओ सुमिणाण फलं च जिणदाणं ।
१. ज. नट्ठ । २. ज. "उ।
D:\mala.pm5\2nd proof
Page #177
--------------------------------------------------------------------------
________________
[१२१
दाने श्रेयांसकथा]
एतेसिं जं दिन्नं तं चिय दव्वं परे वि विभवम्मि । जं विंधइ तं सारं दसहत्थस्सावि कुंतस्स ।। कयपुन्नाण गिहेसु एते ठायंति तिहु[य]णाणंदा । न कइया वि कप्पदुमा उविति पावाण निलएसु ॥ को कम्मि भवग्गहणे आसि तुमं जिणरस्स णे साह । पुट्ठो कहेइ ताणं सिज्जंसो अट्ठभवचरियं ।। सव्वं पि इमं भणियं सवित्थरं कण्हजणयहिंडीए । नामाभिहाणमित्तं भणिमो एत्थं निसामेह ।। ईसाणे जिणजीवो ललियंगसुरो अहं पि से जाया । पुव्वभवे निन्नामा सयंपभा पढमजम्मम्मि । पुव्वविदेहे लोहग्गलम्मि नयरम्मि वयरजंघो त्ति । उप्पन्नो जिणजीवो अहयं से भारिया बितिए । तईयभवे जिणजीवो मिहुणगपुरिसो अहं पि से जाया । उप्पन्ना तेण समा सुरसुंदरिरूवभोगेल्ला ।। भोत्तूण तत्थ भोगे तत्तो आउक्खयम्मि संपत्ते । उप्पन्ना दो वि सुरा चउत्थजम्मम्मि सोहम्मे । वेज्जसुओ जिणजीवो अहयं पुण तस्स छट्ठओ मेत्तो। पज्जुन्नसेट्ठितणओ केसवनामो त्ति पंचमए । अवरविदेहाहिंतो मरिऊणं दो वि अच्चुए जाया । छट्ठम्मि भवग्गहणे देवा तियसेंदसंकासा ॥ पुंडरीगिणीए भयवं नामेणं आसि वयरनाभो त्ति । अहयं पि सारही से पव्वइया दो वि सत्तमए । अकलंकं सामन्नं काऊणं दो वि मरण समयम्मि । अट्ठभवम्मि जाया देवा सव्वट्ठसिद्धम्मि ।
D:\mala.pm512nd proof
Page #178
--------------------------------------------------------------------------
________________
१२२]
[सविवरणं धर्मोपदेशमालाप्रकरणम् सव्वट्ठाओ भयवं उप्पन्नो भारहम्मि तित्थयरो । अहयं पि से पपुत्तो सिज्जंसकुमारनामो त्ति ।। निसुयं च मए पुच्छिति(पुट्वि) तित्थयराओ जहेस भरहम्मि । आयाहितित्थयरो दिटुं पुव्वं च से लिंगं ।। ता तं सव्वं मुणिउं दट्ठणं जिणं च जाणियं सव्वं । जह एवं से दिन्नं भिक्खाई बहुफलं होइ ॥ जम्मि पएसे गहिया भिक्खा मा तत्थ कोइ चलणेहि । ठाहि ति रि(र)यणेहिं कओ थूभो कुमरेण भत्तीए ।। थूभस्स पूयणपरं कुमरं पुच्छंति सो वि सिं कहइ । आइयरमंडलमिणं लोगो वि तह च्चिय करे ॥ आइच्चमंडलमिणं जायं कालेण गच्छमाणेण । सिज्जंसो विव तम्हा मुणीण देज्जाहि मुणिदाणं ।। सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । सेज्जंस-जिणाण फुडं निसुणंतो लहइ निव्वाणं ।
॥ सिज्जंसकहाणयं समत्तं ॥
15
[३०. दाने चन्दनार्याकथा] जहा सयाणीएणं पिल्लियस्स चंपाए दहिवाहणखंदावारस्स पा(प)लायमाणस्स भारिया धारिणीनामा वसुमइए धूयाए सह इक्केणं पुरिसेण गहिया । पंथम्मि धारिणीए
मयाए दिन्ना मोल्लेण वसुमई वणिणो । अइविणिय त्ति दिन्नं से नामं चंदणा । जह य 20 वणियजायाए ईसाए केसे मुंडाविऊण नियलिऊण घरे छूढा, विलवंतस्स य वणिणो
जहा कम्मयरिए साहिया, कुम्मासे दाऊण लोहारगेहं वणिओ गओ, जहा य छम्मासोववासी तित्थयरो परमभत्तीए पाराविओ, तियसा अवयरिया, रयणवुट्ठी जाया, तह सव्वमिणं सवित्थरं उवएसमालाविवरणाओ नेयव्वं ति ॥
॥चंदणज्जाकहाणयं समत्तं ॥
१. ज. उ। २. ह. क. ज. सं° ।
D:\mala.pm5\2nd proof
Page #179
--------------------------------------------------------------------------
________________
10
दाने कृतपुण्यकथा]
[१२३ [३१. दाने कृतपुण्यकथा] तन्नगपालीए सुओ ऊसवदियहम्मि पायसं बहुयं । खज्जंतं दट्टणं णियजणणि पायसकएणं ।। चिंतेइ सा परुन्ना तीए करुणा सेसमहिलाहिं। दिन्नं खीराईणं तीए वि य साहिया खीरी ।। घयगुलसंजुत्ताए भाणं पुत्तस्स सा भरेऊणं । घरमज्झम्मि पविट्ठा अह पु(प)त्तं मुणिवरं दटुं ।। चिंतेइ दारओ सो धन्नो हं जेण एरिसे काले । संपत्तो एस मुणी चिंतियफलओ सुरदुमो व्व ।। भत्तिबहुमाणपुव्वं खीरिविभागम्मि दिन्नए संते । थेवमिणं पुण दिन्ने तत्तियमित्ते वि चिंतेइ ।। जइ पडइ एत्थ तित्तं लवणं वा तो विणस्सए एसा । ता देमि सेसयं पि य जेण धणी होइ सव्वेण ।। सव्वोवाहिविसद्धा दिन्ना सव्वा वि तेण दाणेण । मणुयभवम्मि निबद्धा भोगा सुरनाहसंकासा ।। मरिउं विसूइयाए रयणीए पट्टणम्मि रायगिहे। धणपालमहिलियाए भद्दाए पहाणसुमिणेण ।। वज्जरिओ उववन्नो लोगो तं भणइ नूण कयपुण्णो ।
गब्भो जो इत्थ घरे जाही बहुरयणसारम्मि । कमेण य चिंतियसंपज्जंतडोहला पसूया भद्दा । समत्थलक्खणाणुगओ जाओ 20 दारओ । वद्धाविओ इब्भो । कयं महावद्धावणयं । लोगभणियमणुयत्तंतेहि य पसत्थवासरे कयं से णामं कयपुन्नओ । वड्डिओ देहोवचएणं कलाकलावेण य । विवाहाविओ निययरूवाणुरूवं गुरूहि इब्भबालियं महाविच्छड्डेणं ।
सत्थत्थवियारेणं कलाकलावेण खित्तचित्तस्स।
इत्थीसु सुंदरासु वि मुणिणो व्व णु(ण)रज्जए चेत्तं ।। १. क. °णणीणं । २. क. गुण° । ३. क. पुन्नो ।
15
D:\mala.pm5\2nd proof
Page #180
--------------------------------------------------------------------------
________________
5
10
15
20
१२४]
[ सविवरणं धर्मोपदेशमालाप्रकरणम्
ततो भणिओ भद्दाए भत्तारो - ' तहा कुणसु जहा कुमारो झत्ति विसए सेवेइ' । तेण भणियं ति—
आहारभयपरिग्गहमेहुणसन्ना अणुहवइ ताओ ।
गिण्हंति सव्वसत्ता अव्वो ! किं तदुवएसेणं ? ॥
पुणरुत्तं च भन्नमाणेण मेलिओ जणएण दुल्ललियगोट्ठियपवेसिओ गणियागेहे । नियत्ता वयंसया । समादत्तो वसंतसेणाए सह भुंजिउं भोगे । रइसागरावगाढस्स य पम्हुजणणि-जणयाइकायव्वस्स समइक्कंतो कोइ कालो । अन्नया भणिओ वसंतसेणा पण्होत्तरं किंचि पढसुति ।
“को पडिसेहे वन्नो ? परोक्खरमणीओ भन्नए कह णु ? | को वविसायम्मि ठिओ ? को वा धरणीए खलु सामी ? ॥ दोक्खेणं का वि(दि)ज्जइ ? का वा असईण वल्लहा लोए ? । गयणम्मि को व रेहइ ? निवसइ जंतूण का हियए ? ॥ चक्काणं के दइया ? दाणे भण को उ वन्निओ धाऊ ? | के वा वरिसम्मि ठिया ? विभूसणा के वि सिहिणाणं ? | भन्नंतु कह व गोल्ला ? मासाहारा हु उत्तरं तिन्नि वाराओ । अणुलोमं पडिलोमं वत्थुसमत्थं तह समत्थं च ' ॥ वसंतसेणाए पढियं—
“किमिहेच्छत्युदन्यार्त्तः ? किं वा मल्लेन चेष्यते ? | लोका हिमार्द्दिताः कं च प्रार्थयन्तीह कं बलम् " ॥
तेण भणियं ‘पिए' ! उत्तरं पढियं । पुणरवि पढियं कय[ पु]न्नेणं ति— " को पुहईए सामी ? को वा रयणीए ? कत्थ छम्मासा ? | दाणम्मि को वा धाऊ ? को वा वन्नो निसेहम्मि ? ॥ बोहेसि केसवं कह ? को वा धाऊ गईए निद्दट्ठो ? | अम्हयबहुवयणम्मिय कं रूवं भणसु छट्ठीए ? ॥
१. ह. क. ज. 'हो । २. क. होइ । ३. ह. क. 'त्युपद ।
D:\mala.pm5\2nd proof
Page #181
--------------------------------------------------------------------------
________________
दाने कृतपुण्यकथा]
[१२५ तरुणाण कत्थ निवडइ देट्ठी ? वाराओ दोन्नि अणुलोमं ।
तइयाए पुण समत्थं उत्तरमेयस्स जाणाहि" || तं च इमं 'रामायणे'।
एवं च तीए सह भोगासत्तस्स दुवालसेहिं वरिसेहिं निद्धणीकयं कुलं, लोगंतरीभूया जणणि-जणया, पणट्ठा सव्वा वि घरलच्छी । चरिमदिवसे य पेसियाणि से 5 भारियाए निययाणि आभरगा(णा)णि । अव्वो ! निद्धणीकयं कयपुन्नयस्स गेहं मन्नंतीए रूवयसहस्सेण सह पेसियाणि बा(बी)इयाए आहरणाणि । अन्नदियहम्मि भणिया वसंतसेणाधोयकुसुंभयसरिसो एस कयपुन्नओ, ता अलमियाणिमणेण । तीए भणियं-'अम्मो ! मा एवं भणसु , मणोरहाइरेत्तं दिन्नमणेण दव्वं' । तीए भणियं
'जं दिन्नं तं गहियं, इण्हि से णत्थि तेण णीणेमो ।
अम्हाण एस धम्मो, मा धम्माइक्कमं कुणसु' । 'बोडाण एस धम्मो पहाणगणियाण लज्जणं एयं ।
अन्नं च पुणो दाहिई एसो च्चिय इच्छियं दव्वं' ॥ ता अम्मो ! अलमणेण अयसनिबंधणेण दुरज्झवसाएणं । अन्नं च"नेय जोव्वणम्मि लुद्धा अहयं रयणेहिं विविहरूवेहि।
15 गुणलुद्धा ते य गुणा पज्जत्ता इत्थ पुरिसम्मि" ॥ कलुसियचित्ता ठिता तुण्हिक्का वाइया । दा(पा)ऊण य मज्जं रयणीए मंचयारूढो मुक्को देवउलियाए । निद्दाखयविबुद्धो य चिंतिउं पयत्तो-हंत ! किमेस सुमिणओ ? किं वा मोहो ? किमिंदयालं वा ? पयइविवज्जासो कि? किं वा खेत्तंतरं? । मुणियमणो वियप्पाए य भणिओ पासवत्तिणीए चेडीए-'अलं सेसवियप्पेहि, नियय- 20 धम्ममणुसरंतीए निच्छूढो वसंतसेणामड्डाए जोन्नकुट्टिणीए, ता वच्चसु णिययमंदिरं' । विमणदोम्मणो पयो(ट्टो) गेहाभिमुहं । महारन्नं पिव णट्ठमाणसं, कुकइकव्वं पिव गयसुवण्णालंकारं, सुक्कतडागं पिव पणट्ठसोहं दिटुं मंदिरं । अब्भुट्ठिओ भारियाए , साहिओ सव्वो वि जणणि-जणयमरणपज्जवसाणो गेहवुत्तंतो । अवि य
15
१. ह. क. ज. वासा । २. क. इह ।
D:\mala.pm5\2nd proof
Page #182
--------------------------------------------------------------------------
________________
१२६]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् तं किं पि अणन्नसमं दुक्खं से आसि तम्मि समयम्मि ।
जं कहिऊण न तीरइ सारिच्छं नारयदुहेण ।। पुच्छिया य सा किंचि भंडमोल्लमत्थि ? । तीए वि दावियाणि आहरणगाणि, रूवयसहस्सं च । 'कह मेत्ताईण अयसकलंकियमप्पाणं दाएमि' ? मन्नमाणेण भणिया भारिया-'वच्चामो देसंतरं' । तद्दिवसं च रिउन्हायाए सह वसिओ । गब्भो य लग्गो पवड्डिउं । अन्नदिवसम्मि पयट्टो सत्थो, तेण सह पट्ठिओ देवउलियाए मंचयारूढो एत्थंतरम्मि तहाविहभवियव्वयाए एगाए ईसरीए प[व]हणभंगविवन्नं पुत्तं नाऊण ‘मा तणयरहियं मंदिरं राया विलुंपिस्सइ, ता गवेसेमि किंचि पुरिसं' ति
मन्नमाणीए सत्थमज्झाओ उट्ठाविऊण कयपुन्नओ नीओ निययगेहे । वधूण पुरओ 10 कंठे घित्तूण रोवियं(उ) पयत्त त्ति ।
"पावाए मज्झ पुत्तय ! बालो च्चिय अवहिओ तुमं तइया । महिमंडले गविट्ठो ण य लद्धा तुज्झ वत्ता वि ॥ जा अज्ज दिणे मुणिणा कहिओ ते आगमो तहा सुमिणे । दिट्ठो य कप्परुक्खो तओ तुमं पाविओ इहयं ।। ता कत्थ य वड्डिओ तं कत्थ य भमिओ सि एत्तियं कालं? । किं वा वि सुहं दुक्खमणुभूयं वच्छ ! मे साह ।। पावा य अहं पुत्तय ! जा तुह विरहम्मि जीविया जाया ।
ओवारणयं म्हि कया गुणसागर ! तुज्झ देहस्स ।। हियएण जाइं तुह चेतियाइं पावाइं ताणि मा वच्छ ! । निवडंतु वेरियाण वि तुह गुणनिहि ! विरहदद्धाए । विहुरेसु य देवयाए एत्तियकालं च रक्खिओ जाय ! । मह जीविएण सुपुरिस ! कप्पाऊ होसु तं तत्थ ।। अणुभावेणं तियसाइयाण तेएण तह सईणं तु । पालेसु निययवंसं घरविच्छष्टुं च अणुहवसु ॥
15
१. क. ठिओ।
D:\mala.pm5\2nd proof
Page #183
--------------------------------------------------------------------------
________________
10
दाने कृतपुण्यकथा]
[१२७ देसंतरे विवन्नो भाऊजायाण तुज्झ भत्तारो । होसु चउण्ह वि सामी इण्हि एयाण तं वच्छ ! ॥ इय तीए तह पलत्तं वियड्ढवणिणीइ जोत्तिघडणाहि ।
जह संसयाइरहियं पडिवन्नं तेहि से वयणं" । एवं च जम्मंतरदेन्नमहरिसिदाणपुन्नाणुभावजणियं विसयसुहमणुहवंतस्स 5 समइक्कंताणि दुवालस वरिसाणि । जाया चउण्हं पि पुत्ता । इत्थंतरम्मि कहिओ सब्भावो सासूए वहूण । घरसंरक्खणत्थमेस अमुणियपरमत्थो मए कयपुन्नओ छूढो । उप्पन्ना भे पुत्ता, थिरीभूओ घरसारो, ता अलमियाणिमेतेण । ताहि भणियं
सगुणो व्व होउ अह निगुणो अहव होउ परपुरिसो।
तह वि य जो परिभुत्तो सो अम्मो ! अम्ह भत्तारो ।। अंबाडेऊण तओ थेरी परिभणइ-'इक्खुछोईयसंकासो से दइओ, ता एयं झत्ति नीणेहिं' । जाणिऊण य से नेच्छयं रयणगब्भिणमोदगाण कया ऊससि(सीस)यम्मि कोत्थलिया। मज्जामयणिब्भरो मंचयारूढो मुक्को तीए चेव देवउलियाए । निद्दाखयविबुद्धेण य मुणिओ एस वुत्तंतो । तहाविहभवियव्वयाए तम्मि चेव दियहम्मि
आवसिओ तत्थेव सो सत्थो । पहायसमए य पट्टविओ भत्तारन्नेसणत्थं तीए पुरिसो। 15 दिट्ठो अणेण कयपुन्नओ गओ गेहं अब्भुट्ठिओ महिलाए, गहिया संबलपुट्टलिया, अब्भंगिओ कयपुन्नो । तेईया समुप्पन्नगब्भाए जाओ दारओ लेहसालाओ आगओ भोयणं जायंतो दिन्नो पुट्टलियाए मोयगो । तं च खायमाणो निग्गओ बाहिं । अब्भिडियं रयणं दिटुं से सली(मी)वेहिं गया कंदुयावणं, देन्नं पूइस्स 'अणुदियहं पूयलियाओ दायव्वाओ' भणंतेहिं । घरणीए य मोदए भिदंतीए देट्ठाणि रयणाणि । तीए भणियं- 20 'किं कारणं मोदएसु रयणाणि छूढाणि' ? । मुणियाभिप्पाएण य भणियमणेणं 'सुकभएणं' । रयणसामत्थओ दाणजणियपुन्नाणुभावेण य जाओ वेसमणसंकासो । आणाणिद्देसपरा जाया सव्वे वि सयणबंधुपरियणाइणो । एवं च तिवग्गसारं जियलोगसुहमणुहवंतस्स समइक्कंतो कोइ कालो । अन्नया सेणियराइणो नईए पियंतो गहिओ तंतुएणं सेयणयकरिवरो । साहियं अभयकुमारस्स । गवेसाविओ रयणाण 25
१. ज. °उ। २. ज. तया । ३. ज. पिउ।
D:\mala.pm5\2nd proof
Page #184
--------------------------------------------------------------------------
________________
१२८]
[सविवरणं धर्मोपदेशमालाप्रकरणम् मज्झे जलकंतमणी। जाव खणंतरेण ण लब्भइ । ता मा करिणो अच्चाहियं भविस्सइ त्ति मन्नमाणेण दवाविओ राइणा पडहओ-'जो जलकंतमणिमुवणेइ, तस्स राया सह धूयाए अद्धं रज्जस्स देइ' । इमं सोऊण समप्पिओ पूइएण जलकंतो, पक्खित्तो जलमज्झे । तदुज्जोएणं थलं मन्नमाणो पयणट्ठो तंतुओ, आणिओ करी । पुच्छिओ पूइओ, कत्तो ते जलकंतो ? फुडं साहेज्जसु । ततो साहिओ परमत्थो जहा कयपुन्नयपुत्तेण दिन्नो । 'निहाणं चेव मयलंछणो कंतिणो, सोमयायईणं' मन्नमाणेण सबहुमाणं दिन्ना धूया राइणा कयपुन्नस्स सह अद्धरज्जेणं । महाविच्छड्डेण य वत्तो वारिज्जयमहूसवो । जाया अभएण सह सब्भावसारा मित्ती । अन्नदियहम्मि सिटुं
अभयस्स–'सपुत्ताओ अत्थि मम अन्नाओ वि एत्थ चत्तारि भारियाओ, नवरं मंदिरं न 10 याणामो' । तओ काराविऊण दोहिं दुवारेहिं आययणं पय(इ)ट्ठिया कयपुन्नयसंकासा
जक्खपडिमा । घोसाविया जक्खमहिमा । पयट्टाओ सव्वाओ वि इत्थियाओ सडिंभाओ पुव्वेण जक्खं पूइऊण पच्छिमदारम्मि नीहरंति । तत्थ ठिया पेच्छंति अभय-कयपुन्नया । ताओ य से भारियाओ कयपुन्नाणुरूवं जक्खं निएऊण रोविउं पयत्ताओ। ___ "काउं दइय पसंगं हयास ! रे देव्व ! अवहिओ कीस ? ।
दाऊण निहिं उप्पाडियाणि अम्हाण अच्छीणि" || तणया य ‘बप्पो बप्पो' त्ति भणंता जक्खं समारूढा । तओ भणियं कयपुन्नएणं-'एयाउ सडिंभयाउ ममं भारियाउ' । वाहि(ह)रिया अभएण । देट्ठो
भत्तारो, आणंदिया चित्तेणं । अंबाडिया थेरी । गिहाविओ घरसारो । वसंतसेणाए वि 20 जक्खं पूइऊण भणिया सहियाओ-'तहा तक्केमि संपयं पि य जह सुमिणम्मि पच्चूसे पिययमाणु-कारिणा केणावि दिव्वपुरिसेण य आलिंगिया, जहा गेहाओ आगच्छंतीए पसत्थसउणा णिमेत्ताणि जायाणि, जहा वामच्छिभुयाओ फुरंति, जहा य जक्खदंसणाओ हरिसाइसओ जाओ, तहा तक्केमि संपयं पिएण सह समागमें' ।
णीहरंतीए य दिट्ठो अभएण सह मंतयंतो कयपुन्नओ । अवि य25 "तं किं पि अणण्णसमं दइए दिट्ठम्मि होइ मणसोक्खं ।
जं कहिऊण न तीरइ संकासं निरुवमसहेणं" ।। १. ज. "उ । २. ह. क. 'हत्थओ । ३. ह. क. परि । ४. क. णित्ता । ५. क. मणं ।
15
D:\mala.pm5\2nd proof
Page #185
--------------------------------------------------------------------------
________________
दाने कृतपुण्यकथा]
[१२९ ___ संजायाणंदाए संपत्तहरिसो भणिओ कयपुन्नओ वसंतसेणाए-'कयवेणीबंधणाए पुहइमंडलमन्नेसावंतीए दुवालसवरिसस्स अज्ज दिट्ठो सि' । नीणियाओ सव्वाओ निययमंदिरे । अपि च
"द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् ।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः" ॥ [ ] समाढत्तं महावद्धावणयं ति । दिज्जं[त]पाणभोयणवरवत्थाहरणरयणसोहिल्लं ।
आणंदियपुरलोगं जायं वद्धावणं तत्थ ।। एवं च तस्स रइसंकासाहि सत्तहि वहूहिं सह जंमंतरमहि(ह)रिसिणो दाणेण निव्वत्तियपुन्नाणुभावजिण(जणि)यं तिवग्गसारविसिट्ठजणपसंसणेज्जं अभग्गमाणपसरं 10 परमत्थसंपाडणसयण्हं जीयलोग[सुह]मणुहवंतस्स समइक्कंतो कोइ कालो । अन्नया नीसेसगुणगणालंकिओ अलंकियसुरमणुयपणयपायपंकओ पंकयनिह(हि)त्तचरणारविंदो अरविंदगब्भसंकासवन्नपयडियदिसामंडलो समोसरिओ तेलोक्कमंगलपईवो चउद्दससमणसहस्साणुगम्ममाणो भगवं सिरिवद्धमाणसामी तित्थयरो गुणसिलए उज्जाणे । निव्वत्तियं तियसेहिं समोसरणं । अवयरिया तियसा, निरुद्धं अंबरतलं विमाणमालाहि। 15 वद्धाविओ सेणिओ तित्थयरागमणेण निउत्तपुरिसेहिं । दिन्नं से पारिओसियं । पयट्टो महाविच्छड्डेणं भगवओ वंदणवडियाए, पत्तो तमुद्देसं । वंदिओ तित्थयरो सह गोयमाईहिं अणाविक्खणियमाणंदसुहमणुहवंतो निसन्नो । तहा पत्ता नागरया सह कयपुन्नेणं । पत्थुया धम्मकहा । अवि य
"तित्थपणामं काउं कहेइ साहारणेण सद्देण । सव्वेसिं सत्थाणं तेलोक्कदिव्वा( वा )यरो वीरो ॥ जीवा य अजीवा वि य दुविहो लोगो समासओ भणिओ। तत्थाजीवा तिविहाधम्माधम्मा तहा गयणं ॥ जीवा वि य दुवियप्पा सिद्धा संसारिणो य नाइ( य )व्वा । सिद्धा पण्णरसविहा तित्थातित्थाइभेएणं ॥
१. ज. °उ । २. ह. क. रि ।
D:\mala.pm5\2nd proof
Page #186
--------------------------------------------------------------------------
________________
१३०]
10
[ सविवरणं धर्मोपदेशमालाप्रकरणम् संसारत्था दुविहा थावरनामा तसा य पंचविहा । पुढवि-जल-जलण-मारुय-वण थावरजंतुणो भणिया॥ पज्जत्तापज्जत्ता इक्किक्का ते भवे पुणो दुविहा । पत्तेयाणंतगया तरुणो च्चिय न उण सेसा वि ॥ नेइमाणुयतिरिया देवा य चउव्विहा तसा होति । नेड्या सत्तविहा रयणाणि(इ)महातमंताओ॥ जल-थल-नहयलतिविहा( रिया) कम्माकम्माइं अंतरदीवा । मणुया वि होति तिविहा देवा वि चउव्विहा सव्वे ॥ असुरा नागसुवन्ना उदही-विज्जू-घणेद-जलवंदा । वाऊ-दीव-दिसेंदा कमसो भवणाहिवा दसहा ॥ किंनर-किंपुरिस-महोरगा य गंधव्व-जक्ख-रक्खा य । भूयगणा य पिसाया अट्ठविहा वंतरा भणिया ॥ चंदाइच्चा य गहा नक्खत्ता तारया य पंचविहा । जोइसिया कप्पयगा कप्पातीता य उवरिल्ला ॥ सोहम्मीसाण-सणंकुमार-माहिद-बंभलोगा य । लंत-महासुक्कम्मि य सहस्सारे आणए णवमे ॥ पाणय-आरण-अच्चुयबारसमे कम्पवासिणो देव्वा( वा)। कप्पाईया दुविहा गेविज्जाणुत्तरा भणिया ॥ हिटिमपढमा हिडिल्लमज्झिमा हिट्टिमोवरिल्ला य। मज्झमपढमा नवरं मज्झिममज्झिमा मज्झिमोवरिमा ॥ उवरिमपढमा उवरिममज्झिमा उवरिमोवरिल्ला य । एए नव गेविज्जा पंचविहाणुत्तरा देवा ॥ जय-विजय-जयंत-अपराजिएसु सव्वट्ठसिद्धपंचमए । एतेसु [अ]णुत्तरसुरा गयकामा वीयराग व्व ॥
15
20
१. ज. नरया । २. ज. °उ।
D:\mala.pm5\2nd proof
Page #187
--------------------------------------------------------------------------
________________
दाने कृतपुण्यकथा]
[१३१ एते सव्वे संसारिणो त्ति अट्टविहकम्ममलमय(इ)ला।
अट्ठविहं पुण कम्मं समासओ संपवक्खामि ॥ नाणावरणिज्जं दंसणावरणेज्जं वेयणियं मोहणेज्जं आउयं नाम गोयं अंतराय च । तत्थ नाणावरणिज्जं पंचविहं पण्णत्तं तं जहा-मइनाणावरणिज्जं, सुयनाणावरणिज्जं, ओहिनाणावरणिज्जं, मणपज्जवनाणावरणिज्जं, केवल- 5 नाणावरणिज्जं । जम्मि ओदिन्ने जंतू हेयाहेयं न जाणए वुच्छं तं खलु नाणावरणं । दंसणावरणयं नवहा-चक्खुदंसणावरणं, अचक्खुदंसणावरणं, ओहिदंसणावरणं केवलदसणावरणं.निद्वापणगं च त्ति ।
सुहपडिबोहा निद्दा दुहपडिबोहा य णिद्दणिद्दा य । पयला होइ ठियस्स उ पयलापयला य चंकमओ ॥ अइसंकिलिट्ठकम्माण वेयणे होइ थीणद्धी ।
महाणिद्दा दिणचेंतियवावारयसाहणी पायं ॥ जम्मि उदेन्ने जंतू हेयाहेयं न पेच्छए तमिह दंसणावरणकम्मं । वेयणियं सायमियरं च।
अट्ठावीसवियप्पं मोहणीयं कोहमाणमयलोभा। चत्तारि चउवियप्पा अणाइभेएण सोलसओ ॥ इत्थीपुरिसनपुंसगवेयतिगं सम्ममिच्छं मीसं च । हासो रई अई भयसोगा तह दुगंछा य ॥ नारयतिरियनरामरआऊकम्मं च चउव्विहं जेण । वेडसष( ख )इल्लो व्व दढं अणवरयं भमइ संसारे ॥ नामं दुचत्तभेयं गइजाइसरीरअंगुवंगाई। बंधणसंघायणसंघयणसंठाणनामं च ॥ तह वण्णगंधरसफासनाम अगरुलहुयं च बोद्धव्वं । उवधायपराघायाणुपुव्वि ऊसासनामं च ॥
१. ज. "उ।
D:\mala.pm5\2nd proof
Page #188
--------------------------------------------------------------------------
________________
१३२]
[सविवरणं धर्मोपदेशमालाप्रकरणम् आयावुज्जोयविहायगई य तसथावराभिहाणं च । बायरसुहुमं च पुणो पज्जत्तं तह य अपज्जत्तं ॥ पत्तेयं साहारणं थिरमथिरसुभासुभं च नायव्वं । सुभगदूभगणामं सूसर तह दूसरं चेव ॥ आइज्जमणाइज्जं जसकित्तीणाममयसकित्तिं च । णिम्माणनाममउलं चरिमं तित्थयरनामं च ॥ गोयं च दुविहभेयं उच्चागोयं तहेव णीयं च । चरिमं पंचपयारं समासओ तं पवक्खामि ॥ अह दाण-लाभ-भोगोपभोग-विरियंतराइयं जाण । चित्तं पोग्गलरूवं विन्नेयं सव्वमेवेयं ॥ एगपरिणामपरिसंठियस्स उक्कोसिया जहन्नायं । सव्वस्स वि होइ ठिई भणिमो कम्मस्स तं सुणसु ॥ आइल्लाणं तिण्हं चरिमस्स य तीस कोडिकोडीओ। इअराण मोहणिज्जस्स सत्तरी होइ विन्नेया ॥ णामस्स य गोयस्स य वीसं उक्कोसिया ठिई भणिया। तित्तीससागराई परमा आउस्स बोधव्वा ॥ वेयणियस्स जहन्ना बारस नामस्स अट्ठ उ मुहुत्ता। सेसाण जहन्नठिई भिन्नमुहुत्तं विणिद्दिट्ठा ॥ अट्टविहं पि य कम्मं संसारनिबंधणं तु एयम्मि । खीणे लहंति मोक्खं खमणोवाओ इमो तस्स ॥ दंसणनाणचरित्ताणि खवणहेऊणि दंसणं तिविहं । खइयं खओवसमियं उवसमियमिह समासेणं ॥ आभिणिबोहियनाणं सुयनाणं चेव ओहिनाणं च । तह मणपज्जवनाणं केवलनाणं च पंचमयं ॥
20
१. ज. उ। २. ह. क. वास ।
D:\mala.pm5\2nd proof
Page #189
--------------------------------------------------------------------------
________________
दाने शालिभद्रकथा]
[१३३ सामाइयं च पढमं छेओवट्ठावणं भवे बीयं । परिहारविसुद्धी य सुहुमं तह संपरायं च ॥ [ नव./३२] तत्तो य अहक्खायं खायं सव्वम्मि जीवलोगम्मि।
जं चरिऊण सुविहिया वच्चंति अयरामरं ठाणं" ॥ [ नव./३३] ता भो देवाणुप्पिया ! दुल्लहो मणुस्साइओ संयमावसाणो एस तरतमजोगो 5
"माणुस्सखेत्तजाईकुलरूवारोय(ग्ग )माउयं बुद्धी ।
सम( व )णोग्गहसद्धा संजमो य लोगम्मि दुलहाई" ॥ [ भ.भा./४६८ ] ता पडिवज्जह चरित्तधम्म" । एयं तित्थयरवयणं सोऊण निक्खंता अणेगे, अन्ने सावया संवुत्ता । कयपुन्नएण वि पुच्छियं संपत्ति-विपत्तिकारणं । भगवया साहियं अंतरियपायसदाणं ।
तिन्नि विभागा देन्ना अंतरिया पायसस्स तो तेण ।
अंतरियं भोगसुहं जायं सेसाओ दाणाओ । ततो मुणियपरभववुत्तंतो तक्कालाणुरूवविणि[ब]त्तियासेसकायव्वो महाविभूईए समुप्पन्नमहासंवेगाइओ पव्वइओ कयपुन्नो त्ति । अह भन्नइ- जहा कयपुन्नएण दाणं दिन्नं तहा दायव्वं ति ।
सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । कयपुन्नयस्स पुन्नं सोऊणं देहि मुणिदाणं ॥
॥कयपुन्नक्खाणयं समत्तं ॥
15
20
[३२. दाने शालिभद्रकथा] उच्छन्नकुला धन्ना पुत्तो से संगमो त्ति चारेइ । लोगाणं तन्नयाई सुपसिद्ध सालिगामम्मि । गेहे गेहे खीरं दट्ठणं ऊसवम्मि नियजणणि ।
पायसकएण चड्डइ अमुणेतो रोइरो तणओ ॥ १. ज. उ । २. ह. क. ज. सं° । ३. क. कला । ४. क. सवसिढे।
D:\mala.pm5\2nd proof
Page #190
--------------------------------------------------------------------------
________________
10
१३४]
[सविवरणं धर्मोपदेशमालाप्रकरणम् खीराईणमभावा पुणरुत्तं पुत्तजायणा हों(हिं)तो । तं रूयमाणी(णि) दट्टण देइ जणो तीए खीराई ॥ तीए वि रंधेऊणं दिन्नो तणयस्स पायसो भाणे । इत्थंतरम्मि पत्तो महामुणी मासखमणम्मि ।। हरिसवसपुलइअंगो तं दटुं संगमो वि चिंतेइ । धन्नो हं जस्सेसो भोयणवेलाए संपत्तो ।। "देसे कालेऽवसरे पत्ते पत्तम्मि मोक्खतण्हाए । सव्वोवाहिविसुद्धं दाणं पुन्नेहि निवडेइ" ॥ ता को वि अणन्नसमो लाभो दाणाउ होहिइ निरुत्तं । इय चिंतितेण इमं दिन्नो से पायसो तेण ।। मुणिणा वि य से भावं नाउं तयणुग्गहाओ सो गहिओ । थालीए जो सेसो भुत्तो सो पायसो तेण ॥ अणुइयबहुभोयणतह-व(द)रिसमणाओ सो चेव तीए इ। रयणीए मरिऊणं रायगिहे गोभद्दवहूइ भद्दाए । उववन्नो सो गब्भे कमेण जायम्मि हरिसपडिहत्थं । जायं सव्वं पि पुरं कयं च वद्धावणं पिउणा ।। सुमिणम्मि फलियसाली दिवो जणणीए तेण से णामं ।
मासम्मि गुरूहिं कयं सुयस्स अह सालिभद्दो त्ति ।। वड्डिओ अणन्नसरिसेहिं रूवाइगुणेहिं, कलाकलावे(वा)इहि य । संपत्तो 20 तिहुयणसलाहणिज्जं जोव्वणं । गेहि च्चिय सरिसवयोवेसेहिं वयंसएहिं सह अभिरमंतस्स
संपत्तो सरओ। जम्मि य, रेहंति कमलायरा, सह रायहंसेहिं । हरिसेज्जंति कासया, सह नडनट्टछत्तेहिं । वियरंति दरियवसभा, सह मत्तमहागएहिं । पसरंति सत्तच्छयपवणा, सह भसलावलीहिं । रेहंति काणणाई, सह सरतडागाइएहिं ति । अवि य
जलपक्खालियविमले रेहइ मैहमंदिरम्मि ससिदीवो। 25 भद्दियविबोहकाले सारयलच्छीए दिन्नो व्व ॥
१. ज. सो° । २. ज. °उ। ३. ज. मह ।
15
D:\mala.pm5\2nd proof
Page #191
--------------------------------------------------------------------------
________________
दाने शालिभद्रकथा]
[१३५ तओ सालिभद्दगुणावज्जिएहिं तन्नयरवासीहिं इन्भसेट्ठिसत्थवाहाइएहिं उवणीयाओ सव्वालंकारविभूसियाओ से गेहे निरुवम[रूव]लायन्नजोव्वणसिंगारहावभावकलाकोसल्लाइसणाहाओ सव्वालंकारविभूसियाओ बत्तीसं कन्नगाओ । सबहुमाणपत्थणापुव्वयं च भणिओ गोभद्दसिट्ठी तेहिं–'जइ वि सालिभद्दस्स रूवाइगुणेहिं असरिसाओ, तहा वि अम्हाण णेव्वुईनिमित्तं गेण्हेउ एयाण मंगलेहिं करे 5 ति' । पडिवन्नं से वयणं, उव्वूढाओ सव्वाओ वि महाविच्छड्डेणं । एवं ताहिं सह महरिसिदाणाणुभावजणियं धम्मत्थकामसणाहैं विसिट्ठजणसलाहणिज्जं जिणधम्माणुट्ठाणपरंजियलोगसुहमणुहवंतस्स समइक्कंतो कोइ कालो । अन्नया य से जणओ निव्वाहियणिक्कलंकसामन्नो णमोक्कारपरो कयभत्तपरिच्चाओ मओ समाणो जाओ वेमाणियसुरो । तयणुरूवनिव्वत्तियकायव्वो भोगे भुंजिउं पयत्तो । अच्चुक(क)ड- 10 पुन्नाणुभावओ य संपाडेइ से जणओ समीहियं सव्वं ति ।
जम्मंतरमहरिसिदेण्णदाणपुन्नाणुभावओ तियसो। संपाडेइ जहिच्छं कामे स हा हि) तस्स बहुयाई ॥ अणुहवमाणस्स सुहं भज्जाइ समं च वच्चए कालो ।
पुन्नेहिं जणणि-जणया कुणंति सव्वाइं कज्जाई ।। अन्नया आगंतुयवणिएहिं राइणो सेणियस्स उवणीयाणि कंबलरयणाणि । 'अइदुमहग्घाई' ति करिय ण गहियाणि । पच्छा नियगेहे ठियाए भद्दाए सव्वाणि वि गहियाणि । चेल्लणाए य झूरिज्जमाणीए राइणा वाहराविया ते वणिया। पुच्छिएहिं सेटुं जहा सालिभद्दजणणीए सव्वाणि वि गहियाणि । तओ पट्टविया तत्थ पुरिसा । नियत्तेहि य साहियं जहा तक्खणं चिय ताणि भद्दाए फाडिऊण वहूयाणं पायलूहणाणि 20 कयाणि । भणियं च णाए–'जइ पुराणेहिं कज्जं, ता पेसेमि' । एयं सोऊण गाढयरं रुट्ठा चिल्लणा-'एकं पि न गहियं' । विम्हिएण पट्ठविओ पुरिसो राइणा भद्दाए समीवे–'पट्ठवेसु सालिभदं, पुलोएमि कोऊहलेणं, जस्सेरिसी महाविभूई' ।
गंतूण आगओ सो रन्नो साहेइ जंपए भद्दा । 'चंदाइच्चा वि ण मे देठ्ठा पुत्तेण कइया वि ॥
१. ज. "उ। २. ज. करेंति । ३. ज. हिं। ४. ज.
ल । ५. ज. एकं । ६. क. म्हियए ।
D:\mala.pm5\2nd proof
Page #192
--------------------------------------------------------------------------
________________
१३६]
[सविवरणं धर्मोपदेशमालाप्रकरणम् ण य गेहाओ बाहिं विणिग्गओ ता करेइ जइ राया । एकं मज्झ पसायं ता गेहे एउ सयं राया' । अह कोउएण पत्तो नरनाहो पेच्छिऊण घरसोहं ।
चिंतेइ सग्गमिणमो अवयरियं मच्चलोगम्मि ।। समारूढो चउत्थभूमियो निसन्नो सीहासणे । कया तयणुरूवा पडिवत्ती । सत्तमभूमीआरूढो भणिओ सालिभद्दो भद्दाए–'वच्छ ! राया आगओ, तं पेच्छि(च्छ)सु' । तेण भणियं–'तुम चिय से अग्घं जाणसि' । तीए भणियं–'वच्छ ! न एसो पणियं, किं खु तुज्झ सेसलोगाण य सामी । तं पिच्छिऊण य पणमसु' । ततो इमं असुयपुव्वं
निसामिऊण चिंतियमणेण-"धिरत्थु संसारस्स, जम्मि तुल्लोयरपाणिपायवयणाण 10 परायत्ता । भिच्चभावम्मि वटुंति पाणिणो ता धण्णा साहुणो जे तिहुयणगुरुमंतरेण अन्नं
सामी(मि) ण पवज्जंति । अवि य- नरवइवसयाण नराण करिवराणं व णत्थि सोक्खाई।
हियइच्छियाइं अव्वो ! वेसमणसमाण वि जयम्मि ॥
जिणवरआणाए पुणो वढ्ता पाणिणो इह भवम्मि । 15 लहिऊण सामिभावं सिद्धिमविग्घेण वच्चंति ॥
ता जिणवयणाणुट्ठाणेण अच्चंतदुल्लहं विज्जुलयाचंचलं सफलीकरेमि मणुयत्तणं भावेतो अलंघणीयजणणिवयणाओ वधूसहिओ कामदेवो व्व सव्वोऊयलच्छिसमेओ अवयरिओ तत्तो । दिवो राया, कयपणामो य अच्चायरेण कओ राय(इ)णा उच्छंगे ।
चेतियमणेण–'धण्णो एसो जो निययसिरीए तियसिंदमहिमं परितुलिऊण ठिओ' । 20 ततो नयणंबु पलोट्टं से णिएऊण भणिया भद्दा राइणा-'किमेयं' ? तीए भणियं'महाराय ! एयस्स पुन्नाणुभावावज्जिओ जणयदेवोऽणुदिणं देव्वाणि वत्थगंधमल्लालंकाराईणि सदइयस्स पणामेइ । तेण न सहइ मच्चलोइयकुसुमविलेवणाईण गंधं । ततो सबहुमाणं विसज्जिओ राइणा समारूढो सत्तमिभूमियं । अइकोऊएण य
गओ राया वि तत्थेव । सबहुमाणं च भणिओ भद्दाए–'महाराय ! कीरउ संपयं 25 भोयणपडिवत्तीए पसाओ' । ‘मा से पत्थणा वंझा भवउ' त्ति पडिवन्नं से वयणं । ततो
१. ज. "उ।
D:\mala.pm5\2nd proof
Page #193
--------------------------------------------------------------------------
________________
दाने शालिभद्रकथा]
[१३७ वीसत्थयाए भवणुज्जाणे चामीयरवावीसु धाराजलजंतपओगेण अभिरमंतस्स अइसंभमेण पडियं मुद्दारयणं राय(इ)णो । तरलच्छं च णियंतस्स भद्दाए भणिया दासचेडी'संचारेसु अण्णत्थ मज्जणवावीए जलं' । तहा कए से रयणसुवन्नयस्स मज्झे दिटुं इंगालसरिसं । विम्हिएण पुच्छिया राइणा-'किमेयं' ? । चेडीए भणियं-सालिभद्देण वहूहि य उज्झियाणि देव्वाणि रयणसुवन्नयाइयाणि । 'अहो ! कयत्थो एस 5 सालिभद्दो, जस्सेरिसी महिम' त्ति भणंतो अहिणंदिऊण गओ निययगेहं । इओ य समोसरिओ धम्मघोसाभिहाणो आयरिओ । गओ से वंदणवडियाए राया, सालिभद्दो य महाविच्छड्डेणं । निसामिओ साहुधम्मो, भावियं संसारासारत्तणं ति । अवि य- "नारयतिरियनरामरगईसु परमत्थओ सुहं नत्थि । अच्चंतनिराबाहं मुत्तिसुहं निरुवममणंतं ॥
10 मोत्तूण साहुधम्मं लंभोवाओ इमस्स जं नत्थि ।
ता तम्मि चेव जत्तो कायव्वो किमित्थ सेसेहिं ?" ॥ ततो हिययनिहित्तचारित्तपरिणामो परिकम्मणानिमित्तं वंदिऊण सूरिणो पविट्ठो णयरं सालिभद्दो । कहियं भद्दाए । ततो अणेच्चाइभावणापरूवणेण नियत्ताविओ भद्दाए सह वधूयाहिं संसारपडिबंधो । अन्नदियहम्मि सुहासणत्थो विन्नत्तो तित्थय- 15 रागमणेण धम्ममित्तेण एसो । दिन्नं से पारिओसियं । महाविच्छड्डेण गओ भगवओ वंदणवडियाए। भावसारं च वंदिओ महावीरो । निसामिओ साहुधम्मो । विरत्तसंसारसुहेण य भणियमणेणं-'भगवं ! जाव जणणि पुच्छामि, ताव ते पायमूले करेमि चरणपडिवत्तीए सफलं मणुयजम्म' । भगवया भणियं-'देवाणुप्पिया ! मा पडिबंधं कुणसु' । गओ एसो। पुच्छिया जणणी सह बंधवेहिं । दिन्नं आघोसणापुव्वयं दाणं। 20 कया सव्वजिणाययणेसु अट्ठाहियामहिमा । सव्वहा, किं बहुणा ? तक्कालाणुरूवनिव्वत्तियासेसकायव्वो महाविच्छड्डेणं पव्वइओ तित्थयरसमीवे सालिभद्दो सह बत्तीसाए वहूहिं सेसलोगेण य । एवं च तेलोक्कदिवायरेण सह विहरंतो नाणाविहतवोविसेससोसियसरीरो पुणो वि पत्तो रायगिहे भिक्खानिमित्तं । नीहरंतो भणिओ तित्थ[य]रेण–'अज्ज ते जणणी भिक्खं दाहि'त्ति गओ भद्दागेहं । अइसुसिउ त्ति न 25 नाओ, अपत्तभिक्खो निग्गओ तत्तो । जम्मंतरजणणीए य दहिणा पडिलाहिओ । पत्तो
१. ज. उ।
D:\mala.pm5\2nd proof
Page #194
--------------------------------------------------------------------------
________________
१३८]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् जयगुरुसमीवे । भणियमणेण–'न मम जणणीए भिक्खा दिन्ना' । भगवया भणियं'पुव्वभवजणणीए दिन्ना' । कहिए पुव्वभवे ईहापोहमग्गणगवेसणं करितस्स समुप्पन्नं जाईसरणं । तं चिय दहिं पारिऊण कयपादवोवगमणं पंचनमोक्कारपरो उप्पन्नो सव्वट्ठविमाणम्मि। ता जहा सालिभद्देण दिन्नं दाणं, तहा दायव्वं ति ।
संखेवेणं भणियं चरिअं सिरिसालिभद्दवरमुणिणो । वित्थरओ पुण भणियं नृणं उवएसमालाए । सुयदेविपसाएणं सुयाणुसारेण साहियं एयं । गिण्हउ सव्वो वि जणो कई य सुहं निरुवमसुहेण ।।
॥सालिभद्दकहाणयं समत्तं ॥
15
दानधर्ममेवाधिकृत्य ऐहिकं तावत् फलमाह
इह लोगम्मि वि सिज्झइ मणोरहो साहुभत्तिदाणेणं । करिदेवदत्तरज्जं जह पत्तं मूलदेवेणं ॥२७॥ [इह लोकोऽपि सिध्यते मनोरथः साधुभक्तिदानेन ।
करिदेवदत्ताराज्यं यथा प्राप्तं मूलदेवेन ॥२७॥] इह भवेऽपि सिध्यते मनोरथः, आस्तां तावदेव परभवे । करी च देवदत्ता च राज्यं चेत्येस(त)द्भावमित्यक्षरार्थः । भावार्थस्तु कथानकगम्यस्तच्चेदम्
[३३. दाने मूलदेवकथा] अत्थि अवंतीजणवयालंकारभूया उज्जेणी नाम नयरी । जीए य मयलंछण20 कवयकरवालेसु कलंका, विवणिमग्गेसु दीसंति नाणाइपणाणि, वारेज्जविहाणेसु
करग्गहणाणि, रइकलहेसु कीवाण अथिरत्तणं, तियसेसु अकुलीणत्तणं, मिणम्मि विप्पलंभो, सद्दसत्थेसु निवाओवसग्गदसणाणि, कईयाकरणे दाणम्मि महावसणं ति । अवि य
रूई सूरो सुभगो गुणन्नुओ दोसमच्छरी चाई। धम्मत्थी कारुणीओ जत्थ जणो धम्मसुयसरिसो ।
१. ज. °उ। २. ह. क. ज. सम्म । ३. क. कच° । ४. क. ज. वा ।
D:\mala.pm5\2nd proof
Page #195
--------------------------------------------------------------------------
________________
दाने मूलदेवकथा]
[१३९ राया वि नियपरक्कमनिद्दलियासेससत्तुसंघाओ । पणययणपूरियासो जियसत्तू कप्परुक्खो व्व ॥ अह कामिणीण कामो अन्नाणतमंधयारदिणणाहो । सत्तुवणगहणजलणो बंधवकुमुयाण णिसिणाहो ॥ पणइयणकप्परुक्खो दीणाणाहाण वच्छलो धीरो । नियक[ल]मंदिरदीवो निम्मलजसधवलियदियंतो ॥ नियरूवविभवपरितुलियमयणवेसमणजायमाहप्पो। सव्वकलागमकुसलो सत्थाहो अयलनामो त्ति ॥ सव्वकलापत्तट्ठा रूवाइगुणोहसुरवहुसरिच्छा । नामेण देवदत्ता सुपसिद्धा वसइ वरवेसा ।।
10 जा य, परमोसही विसमसराहिदट्ठाणं, सुरसरिया सेसरमणिनिलयाणं, मियंकलेहा गणियाकुलनहयलस्स, जयपडाया वम्महस्स, आवासमेय(इ)णी समत्थसुहसंदोहस्स त्ति । अवि य- अछिवंतेणमिमीए विहिणा अंगाइं नूण घडियाई ।
जेण करालिट्ठाणं ण होइ एयारिसी सोहा । सुर-विज्जाहर-नरवरजुवईणं रूवसोहलाइ(य)न् । जं जीए आसि तयं घित्तूणं निम्मिया एसा ।। एयाए कडक्खपलोइयाई निक्कारणे वि कुवियाई । तत्ततवाण मुणीण वि चित्ताइं परंमुहीकुज्जा । मणहरकलाभिरामो संपुन्नससि व्व तत्थ परिवसइ । धुत्तेसु परमधुत्तो, जूयारेसुं पि जूयपरो ।। चोरेसु परमचोरो, साहसियनरेसु परमसाहसिओ। विउसेसु सुरगुरुसमो, धम्मव(र)ओ धम्मियनरेसु ॥ रूवीसु पंचबाणो, समणो समणेसु , माइसु वि माई । सरलेसु परमसरलो, कारुणिओ दीणकिवणेसु ॥
१. ह. वार' । २. क. परीसही।
D:\mala.pm5\2nd proof
Page #196
--------------------------------------------------------------------------
________________
१४०]
[सविवरणं धर्मोपदेशमालाप्रकरणम् इय जेण जेण समयं संबंधं जाइ तस्स तं तं व ।
परिणमइ मूलदेवो आइरिसो चेव दव्वेसु ॥ तस्स देवदत्ताए सह सब्भावसारं विसयसुहमणुहवंतस्स समइक्कंतो कोइ कालो। अन्नया वसंतूसवे उज्जाणमुवगएणं दट्टण देवदत्तं चिंतियं अयलेण–'अहो ! निवडियं विहिणा कोसल्लं इमीए रूवं विहेंतस्स' । संजायविसयाहिलासेण य पट्ठविओ संगमो नाम दूओ । भणिया य णेण–'अज्ज ते अयलो पाहुणओ' । तीए भणिय-सागयं सयमागच्छंतस्स वम्महस्स' । कयं तयणुरूवं समत्थं पि कायव्वं । ततो ण्हायविलित्तालंकारियसमाणियतंबोलो, अणुगम्ममाणो म(मि)त्तेहिं, विप्पइन्नकुसुमोवयारं,
पज्जालियरयणपईवं, नाणाविहरयणरंजियं, सचित्तकम्मोज्जलं, कुलभवणं पिव 10 जयलच्छीए पत्तो देवदत्ताए भवणं पओससमये अयलो त्ति । निसन्नो पहाणासणे ।
कयं चलणपक्खालणाइयं समत्थं पि कायव्वं । ततो केंचि खणंतरं वंकभणियपहाणाहि अच्चंताणुरागपराहि कहाहि चिट्ठिऊण गया मेत्ताइणो निययट्ठाणेसु । अयलो वि तीए सह नाणाविहहावभावविलासविब्भमाइसणाहं अच्चंताणुरागगब्भिणं रइसुहमणुहविउं पयत्तो त्ति । अवि य
तह सुरयदुव्वियड्ढाए रूवसोहग्गनिरवमगुणाए ।
दूरमभिरामिओ सो जह तं चिय महइ सुविणेसु ॥ एवं च तीए सह जहिच्छियदव्वपयाणेण वि सुहमणुहवंतस्स वच्चइ कोइ कालो। अहिलसंती वि मूलदेवं जणणिभएणं न पवेसेइ । अन्नदियहम्मि भणिया जणणी-'पवेसेसु मूलदेवं' ति । अवि य
चिरसंचियविरहानलतावं मुत्तूण मूलदेवं तु ।
न समत्थो अवणेउं अन्नो मयरद्धयसमो वि ।। जनन्योक्तम्-सत्यं खल्वयं प्रवादः
“अपात्रे रमते नारी, गिरौ वर्षति माधवः ।
नीचमाश्रयते लक्ष्मीः, प्राज्ञः प्रायेण निर्धनः" ॥[ ] 25 जेण- मोत्तूणमयलदेवं समत्थगुणरयणसायरं एसा ।
अहिलसइ मूलदेवं चोरं जूइ(य)यरं रोरं च ॥
15
20
१. ज. °उ।
D:\mala.pm5\2nd proof
Page #197
--------------------------------------------------------------------------
________________
दाने मूलदेवकथा]
[१४१ देवदत्ताए भणियं ति
"रूवम्मि णेय मुद्धा नाहं नवजोव्वणम्मि न य दव्वे । णवरं गुणेसु लुद्धा ते य गुणा एत्थ निवसन्ति ॥ जं मूलदेवणाहे निवसइ विन्नाणनाणकोसल्लं ।
तं कत्तो तियसेसु वि विसेसओ सव्वमणुएसु" ॥ जणणीए भणियं-'वच्छे ! न कलाकोसल्लाइएहिं पि ऊणो अयलसामी मूलदेवाओ' । देवदत्ताए भणियं-'अंब ! मा एवं असंजसं पलवसु' । तीए भणियं'वच्छे ! न किंचि वि असमंजसं, अहवा करीउ परिक्खा' । देवदत्ताए भणियं-अंब! सुंदरं पलत्तं, ता गंतूण भणसु अयलं-'देवदत्ताए उच्छुम्मि अहिलासो, तं पट्ठवेसु' । कहिए य अच्चंतनिब्भरेणं णियावियाणि अणेगाणि उच्छ(च्छु) सगडाणि । हरिसियाए 10 भणियं जणणीए–'वच्छे ! पेच्छसु अयलसामिणो दाणसत्ति' । सविसायं च भणियं देवदत्ताए–'अंब ! किमहं करेणुकया, जेणेवं उच्छुपुंजी केज्जइ ?, ता संपयं भणसु मूलदेवं'। भणिओ सो वि । ततो चित्तूण दस कवडियाउ, गहियाओ दो कवडियाहिं दोन्नि पहाणा उच्छुलट्ठीओ, दोहि य दोन्नि णवसरावाणि, सेसाण चाउज्जाययं । निच्छल्लेऊण लट्ठीओ, कयाउ गंडलियाओ, वासियाउ चाउज्जाएणं, विद्धा थूल- 15 सूलाहिं, ठवियाओ सरावसंपुडे समप्पियाओ । देवदत्ताए संजायाणंदाए भणिया जणणी-'पेच्छसु पुरिसाण विन्नाणंतरं !, जेण अयलेण अणेगदव्वविणियोगेण वि न भक्खणारुहाओ कय त्ति । मूलदेवेण पुण्ण दव्वं विणा वि चाउज्जायाइभाविया अछिप्पमाणा एव भक्खणारुहा कय त्ति । ता सच्चं नत्थि विन्नाणाइगुणेहिं मूलदेवसरिसो' । तओ रोसानलपज्जलिया ठिया तुण्हिक्का, मूलदेवस्स छिद्दाणि अन्नेसमाणी। 20 विसयासत्ताण य न दुल्लहाणि छिद्दाणि । अवि य- "कोऽर्थान् प्राप्य न गर्वितो ? विषयिणः कस्यापदोऽस्तं गताः ?
स्त्रीभिः कस्य न खण्डितं भुवि मनः ? को नाम राज्ञां प्रियः ? । कः कालस्य न गोचरान्तरगतः ? कोऽर्थी गतो गौरवं ? को वा दुर्जनवागुरासु पतितः क्षेमेण जातः पुमान् ?" ॥[ ] 25
१. ज. ण० । २. ज. न० । ३. ह. क. मूला। ४. क. ज. °णाओ।
D:\mala.pm5\2nd proof
Page #198
--------------------------------------------------------------------------
________________
१४२]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् ____ अन्नदियहम्मि भणिओ अयलो जणणीए जहा 'गामगमणं कहिऊणं पओसे एज्जसु' । एव ति कहिए हरिसियमणाए वाहि(ह)राविओ मूलदेवो देवदत्ताए । पत्तो से मंदिरं, समाढत्तो तीए सह रमिउं । इत्थंतरम्मि मुणियवोत्तंतेण वेढियं समंता देवदत्ताए धवलहरं अयलेण । भयभीओ य ठिओ पल्लंकहे?म्मि मूलदेवो । अयलो वि गहियाउहो पविट्ठो रइहरं, निसन्नो पल्लंके । लक्खिऊण मूलदेवं भणिया देवदत्ता'हाणविहिमुवढेसु' । निप्फाइयं सासणं, उवणीया बहाणपुत्ती । 'इत्थ आसणे निविससु'त्ति भणिएण भणियमयलेण-'पल्लंकारूढेण ण्हायव्वं' । देवदत्ताए भणियं'सयणेज्जं विणासिज्जइ' । तेण भणियं-'अन्नं क(का)हामो' । तह च्चिय
अणेगजलापूरियकणगकलसेहि हायमाणस्स जलणिवायमसहंतो नीहरमाणो घित्तूण 10 केसेसु भणियमयलेण-'किं करेमो ?' । मूलदेवेण भणियं–'जं ते रोचई' । 'अव्वो!
महाणुभावो एसो । कस्स वा देव्ववसवत्तिणो विसमदसाविभागो ण हवइ ? । न य विसयासत्ताण दुल्लहाओ आवयाउ' त्ति । अवि य
"सयणजणमत्थयत्थो देवासुरखयरसंथुयपयाओ।
दिव्ववसेण गसिज्जइ गह कल्लोलेण सूरो वि"॥ 15 विभावेंतेण 'ममं पि संपत्तविवयं मुइज्जसु' त्ति भणिऊण पूइऊण य मुक्को
मूलदेवो। 'अव्वो ! कहमप्पाणं पच्चोग्गयअयसकलंकियं नागरयाण दायेमि ?' मन्नमाणो पयट्टो वेन्नायडाभिमुहं । वच्चंतो य समासन्नीभूओ महाडवीए । दिट्ठो णेण तत्थ गहियपाहेओ सद्धडाभिहाणो ट्टको। 'अव्वो! इमस्स संबला(ले)णाहं पि महाडविं
लंघिस्सामि' त्ति भावेंतो पयट्टो सद्धडेण सह गंतुं । समासन्नीभूओ मज्झण्हकालो, 20 संपत्ता तडायं, निसन्ना णग्गोहच्छायाए । जलतीरे य समाढत्तो भुत्तुं सद्धडो। 'भुत्ते मज्झ
वि देसइ' त्ति चिंतियस्सेव मूलदेवस्स पयट्टो सद्धडो । 'अवरण्हे दाहित्ति' त्ति कयासो पयट्टो मूलदेवो वि । अवरण्हे वि तह च्चिय भुत्तुं पट्ठिओ पहम्मि । 'दुइयदिवसे दाहि त्ति' । तत्थ वि ण दिन्नं, तईए वि न दिन्नं । समासन्नीहूओ वसिमस्स । 'अव्वो! एयस्स
महाणुभावस्स आसाए मए अडवी वोलीणा, ता ण संपयं उवयरिउं तरामि' चेंतेतेण 25 भणिओ मूलदेवेण सद्धडो-'संपत्तविभवं ममं सोऊण इज्जसु' । सयं च पविट्ठो
१. क. ज. निवौं । २. ह. क. 'प्पमा । ३. क. °एमि । ४. ह. क. यट्ठो । ५. क. ज. विन्ना ।
D:\mala.pm5\2nd proof
Page #199
--------------------------------------------------------------------------
________________
दाने मूलदेवकथा]
[१४३ वसिमम्मि भिक्खानिमित्तं । लद्धा कुम्मासा, भरिया पुडिया, पयट्टो तडागाभिमुहं । इत्थंतरम्मि मासोपवासी दिट्ठो भिक्खट्ठा गामाभिमुहं एंतो महरिसी। 'अव्वो ! बहुपुन्नपावणिज्जो एस महप्पा, विसेसओ मासपारणए । ण य मे कुम्मासे मोत्तूणमन्नं दायव्वमत्थि । एयपयाणेण वि करेमि अच्चंतकयत्थमप्पाणं' । समोप्पन्नपहरिसाइसएण भणियमणेण-'भगवं ! गिण्हसु ममाणुगहट्ठा एते कुम्मासे' । साहुणा वि 5 दव्वाइकओवओगेण गहिय' त्ति । ततो संजायाणंदेण पढियमणेणं ति
'धन्नाणं खु नराणं कुम्मासा हुंति साहुपारणए'। जहा सन्निहियदेवयाए भणिओ य मूलदेवो–'वच्छ ! मग्गसु गाहापच्छिद्धेण जं रोचइ' । तेण भणियं
'गणियं च देवदत्तं दंतिसहस्सं च रज्जं च' ॥ देवयाए भणियं–'अचिरा हविस्सई' । ततो भोत्तूण गामं गओ विन्नायडाभिमुहं । संपत्तो पओसे एगम्मि नयरे। पसुत्तो देसीए चट्टेहि समं । सुमिणो लद्धो 'चंदो उयरम्मि पविसमाणो' मूलदेवेण चट्टेण य। चट्टेण अन्नस्स कहियं 'चंदपमाणो मंडओ भविस्सइ' त्ति । एएण लद्धो भमंतेण जहुद्दिट्ठो मंडओ । मूलदेवेण चिंतियं-'न एते सुमिणफलं वियाणंति, ता किमेतेसिं सिटेण?' । ततो उठेऊण निव्वत्तियसरीरचितो आयंतसुइभूओ 15 गहियपहाणपुप्फफलो सुहासणत्थस्स उवज्झायस्स विहिपूइओवयारो सुमिणयं कहिउमढत्तो । कहणयावसाणे दाऊण नियन(य)धूय(यं) समाइट्ठो सत्तदिवसब्भंतरे पहाणरज्जलाभो सुमिणो। कमेण य पत्तो विन्नायडं। रयणीए य गहिओ ईसरघरे खत्तमुहे चेव मूलदेवो समाढत्तो वज्झभूमिं णेउं । तओ चिंतियमणेण–किमहन्नहावाइणी देवया, उवज्झाओ य?' । इत्थंतरम्मि मओ तत्थेव अपत्तो राया। नीणियाणि पंच दिव्वाणि 20 तियचउक्काइं भमंतेहिं देट्ठो मूलदेवो वज्झभूमीए नीणिज्जंतो । ततो काऊण गलगज्जियमारोविओ निययखंधम्मि करिणा, हेसियं तुरंगमेण, ठियमुवरिमुइंडपोंडरीयं, वीइयाणि चामराणि, वरिसियं गंधोदएणं, निवडिया कुसुमवोट्ठी । एवं च महाविच्छड्डेणं निसन्नो सीहासणे । पडिवन्ना महासामंताइएहिं आणा । सव्वहा पणट्ठोवद्दवं पणयमहासामंतमंडलं रज्जमणुहविउमाढत्तो । ततो चिंतियमणेण–'अलामिमिणा सुंदरेणावि 25 रज्जेणं पियाए देवदत्ताए रहिएणं' ति ।
१. क. ज. कुमा । २. ह. क. ज. °मंडि। ३. ज. "इंत, ह. °इंव । ४. ह. क. ज. °सारो ।
D:\mala.pm5\2nd proof
Page #200
--------------------------------------------------------------------------
________________
१४४]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् अवि य- "भुज्जउ जं वा तं वा निवसिज्जउ पट्टणे व रण्णे वा।
___इटेण जत्थ जोगो तं चिय रज्जं किमन्नेण ?" ॥[ ] इट्ठा य मे देवदत्ता नियजीवियाओ वि । ततो उज्जेणीए रायाणं दाणसम्माणाइसन्निहियं काऊण लद्धा देवदत्ता । एवं च तीए सह सेसमहिलाहि य महरिसिदिन्न5 दाणदुमकुसुमं बहुजणपसंणिज्जं धम्मत्थकामसणाहं विसयसुहमणुहवंतस्स समइक्कंतो कोइ कालो । इओ य चिंतियमयलेण । अवि य
"सारयससंकधवला कित्ती भुवणं न जस्स धवलेइ ।
नियपोट्टभरणवावडरिट्ठसरिच्छेणं किं तेण ?" ॥ [ ]
सा पुण दाणाओ, पोरुसाओ, तवाओ, कव्वाओ य पावेज्जइ । ता गिण्हामि ताव 10 दाणेण सासयं कित्तिं । न य अत्थेण विणा दाणं निप्पज्जइ । पुव्वपुरिसज्जिओ अत्थो
अणिवडियपोरुसो अणत्थो चेव, ता पुव्वपुरिसदरिसियमग्गेणं गंतूण देसंतरं, समज्जेऊण दव्वं, पूरेमि अत्थिजणमणोरहे, कारावेमि कित्ति(त्त)णाणि, समुद्धरेमि दीणाणाहकिवि(व)णाइओ। तओ पसत्थवासरे आघोसणाइपुव्वयं तक्कालाणुरूवं पत्थाणगमण
निव्वत्तियासेसमंगलोवयारो अणेगणिवतणयसमणवणियकिवणाईहिमणुगम्मतो 15 महाविच्छड्डेणं पयट्टो अयलसत्थवाहो त्ति । अवि य
"वड्डिय[ णय ]णाणंदो निव्ववियासेसमहियलाभोगो।
दाणजलं वियरंतो वच्चइ मेह व्व सत्थाहो"॥ कमेण य पत्तो परदेसं । आवसिओ बाहिरुज्जाणे । संपत्ता नरिंदपरिसा, वद्रियाणि सुंकाणि । आगया कोडीसरवणिणो । दिट्ठाणि भंडाणि, दावियाणि पडिभंडाणि, 20 दिण्णाओ हत्थसण्णाओ, जाओ ववहारो । संचरियाणि परोप्परं भंडाणि । दावियाओ
अंकावलीओ । गहियाइं लेखयाइं । समासाइओ महालाभो । एवं च तयणुरूवनिव्वत्तियासेसकायव्वो पसत्थवासरे पयट्टो उज्जेणिहुत्तो । तहा वि य भवियव्वयाए पत्तो वेण्णायडं। 'सुकंवेज्जमाणेसु य भंडेसु न सव्वा[णि] दव्वाणि सुकं दिन्नं'ति
इमिणा अवराहेण समुवणीओ अयलो । 'अव्वो ! कत्थित्थ अयलो ?' चिंतितेण 25 भणियं मूलदेवेण–'वियाणसि ममं ?' । अयलेण भणियं–'को भुवणवित्थरियजसं
१. क. दिवि । २. क. पणे । ३. ज. उ। ४. क. आणवट्ठियपोर । ५. क. ज. निव । ६. क. वट्टियणाय । ७. क. विच।
D:\mala.pm5\2nd proof
Page #201
--------------------------------------------------------------------------
________________
दाने मूलदेवकथा]
[१४५ महानरिंदं न वियाणइ ?' । तओ साहिऊण निययचरियं समाणिओ एसो लज्जमाणो य। भणियं राइणा-'सत्थवाहपुत्त ! कीस लज्जसि ?, न जीवियदाणाओ अण्णं दाणमत्थि, तं च ते दिन्नं । न य ते पच्चुवयारं अह काउं समत्थो म्हि' । पच्छा गओ सत्थो, कय(इ)वयदिणेहि य पत्तो उज्जेणी(णिं)। तुट्ठा नरिंदसयणबंधवाइणो, कओ नयरमहूसवो । विणिओइयं जहासमीहियं दव्वं । मूलदेवेण सद्दाविऊण सद्धडं-'तुह 5 पाहेयआसाए मए अडवी लंघिया, ता एस तुज्झ गामो, मा य पुणो आगच्छेसु नगरं च' । तद्दि[अ]हं च तक्करहिं मुसियं नयरं । न य आरक्खिया तक्करे गिहिउं पारेंति । अण्णया णीलपडपाउरणो पढमपओसे सयं चेव मूलदेवो तिय-चउक्क-चच्चरसुण्णहराईसु भमिऊण पसुत्तो एगम्मि पएसे । इत्थंतरम्मि आगओ मंडियाभिहाणो चोरो। पुट्ठो य तेण मूलदेवो-'भद्द ! को तुमं?' ति । तेण भणियं–'देसिओ य 10 आजम्मदरिदो' त्ति । मंडिएण वुत्तं-'लग्गसु मम पिट्ठओ, जेण तुमं अदरिदं करेमि' । 'महापसाउ' त्ति भणंतो लग्गो सेऽणुमग्गेण । दिन्नं ईसरघरे खत्तं, नीणियं तओ दव्वं, आरोविय मूलदेवखंधे । कओ अग्गओ, पयट्टो गहियखग्गो मंडिओ से पिट्ठओ । संपत्ता भूमिघरयं । भणिया य पुव्वसंकेइआ भगिणी-'एयस्स पाहुणयस्स चलणे धोएसु' । कूवतडासण्णासणनिविट्ठस्स चलणे धोवंतीए सुकुमारफासाणरत्ताए 15 सण्णिओ एसो जहा–'पलाइसु , न तुं एत्थ कूवए पक्खिवामि सेसपुरिसे व्व' । मुणियपरमत्थो य पहाविओ मूलदेवो । एत्यंतरम्मि तीए कओ कलयलो जहा'पहाविओ पुरिसो' । तओ दव्वसंगोवणवावारमुज्झिऊण गहियकरवालो पहाविओ मंडिओ से पिट्ठओ । समासण्णीहूओ य ठिओ चच्चरक्खंभंतरिओ । एसो देसिउ त्ति आहओ कंककरवालेण। खंभो जाओ दोन्नि खंडाणि । 'मारिओ देसिओ' त्ति 20 पडिनियत्तो मंडिओ। राया वि चोरो लद्धो त्ति गओ धवलहरं । पभाया रयणी, उग्गओ दिवसयरो । वेढिऊण बहुवत्थेहिं चरणे गहियदंडो खडंतगइपसरो एगत्थ हट्टचच्चरे वत्थाणि पुचिट्ठिईए तुण्णिउमाढत्तो । रायणा सद्दाविओ मंडिओ । चिंतियं य णेण'अव्वो ! न सो नूणं पुरिसो वावाइओ, तेण वाहरणं' । तो गओ रायसमीवं अब्भुट्ठाणासणपयाणाईहिं पूइऊण भणिओ "नियभगिणिं मे देसु' । तेण दिण्णा, वीवाहिया 25 य । पुणो सम्माणणाईहिं गहियं दव्वं । एवं च वीसासिऊण पूयासक्काराइपुव्वयं
१. क. गे° । २. क. नी ।।
D:\mala.pm5\2nd proof
Page #202
--------------------------------------------------------------------------
________________
१४६]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् गिण्हतेण गहियं सव्वं पि दव्वं । पुच्छिया सा भारिया-जह दिन्नं सव्वं पि । तओ पच्छा अणायरनिरउ त्ति काऊण निग्गहिओ रायणा । एवं पसंगेण मंडियचरियं भणियं । जहा राइणा ताव मंडिओ पूइओ, जाव दव्वमत्थि । एवमिमं पि सरीरगं ताव
भु(भ)त्तोसहवत्थाईहिं पोसिअव्वं, जाव धम्मकरणसमत्थं ति । पच्छा सो निक्कंटं रज्जं 5 पणट्ठोवद्दवं भुंजिउमाढत्तो त्ति ।
अओ जहा मूलदेवेण दाणाओ इह लोगे फलं पत्तं, एवं सेसा वि पावंति त्ति ॥
सुयदेविपसाएणं सुयाणुसारेण मूलदेवस्स । कहिउं(यं) जो मुणइ नरो चरियं सो लहइ निव्वाणं ॥
॥ मूलदेवकहाणयं समत्तं ॥
10
रागादिविरहितेन आचार्येण गुणवान् निजपदे कार्य इत्याह
रागाइविरहिएहिं गुणवंतो गुरुपयम्मि कायव्वो । जह अज्जरक्खिएहिं एवं चिय सेससूरीहिं ॥२८॥ [रागादिविरहितैर्गुणवान् गुरुपदे कर्त्तव्यः । यथाऽऽर्यरक्षितैरेवमेव शेषसूरिभिः ॥२८॥]
[३४. गुरुपदकर्तव्ये आर्यरक्षितकथा ] दसपुरउप्पत्तिं साहिऊण तत्थेव सोमदेवस्स । भट्टस्स रुद्दसोमा जाया जिणसासणविह(हि)ण्णू ।। ताणज्जरक्खियसुओ पाडलिपुत्ताओ गहियबहुविज्जो। नियनयरं संपत्तो आणंदियरायनरलोगो । मज्झागमेण तुट्ठो सव्वो च्चिय जंपिया य [जणणी ] । जणणीए सो भणिओ-'किमधीओ वच्छ ! तए दिट्ठिवाओ ?' त्ति ।। तस्स कएण पयट्टो उच्छूसउणेण गहियपरमत्थो ।
ढड्डरसड्ढयसहिओ अल्लीणो गुरुसमीवम्मि । १. क. विग्ग । २. ह. क. ज. सम्म । ३. क. ज. "उ। ४. ज. अली° । ५. क. °वं ।
20
D:\mala.pm5\2nd proof
Page #203
--------------------------------------------------------------------------
________________
गुरुपद कर्तव्ये आर्यरक्षितकथा ]
कत्तो पत्तो धम्मो ? गुरुणा पुट्ठेण साहियं सव्वं । पढिहामि दिट्ठिवायं अह गुरुणा सो इमं भणिओ ॥ दिक्खाए सो लब्भइ 'एवं चिय होउ' गहियसामन्नो । सइ (य) णाइभएण गओ गुरुणा सह सो उ अन्नत्थ ॥ गुरुणो गहिए नाणे वइरसमीवम्मि वच्चमाणो उ। निज्जवियभद्दगुत्तो संपत्तो वइरपासम्मि ॥ किं चूणपयपडिग्गहसुमिणयदाणेण सूइओ पत्तो । बाहिरवसहिं वुच्छो गुरुणो सो पायमूलम्मि ॥
अन्नवसहीए भव(ण) णं सम्मं किह होइ ? जंपिए गुरुणा । तेम वि सो विन्नत्तो आणेसा भद्दगुत्ताणं ॥
‘जो मे सद्धिं निवसइ, सो मं अणुमरइ' तेण कज्जेण । गुरुणा एस निसिद्धो 'एवं चिय कुणसु को दोसो ?' ॥ दसमम्मि साढत्ते पुव्वे जणयाइएहिं से भाया । आगमणत्थं तुरिअं पट्ठविओ सो गुरुं भणइ || कित्तिमित्तं चि पुव्वस्स इमस्स ? सरिसवगिरीहिं । दिट्ठतंमि उ ग (क) हिओ (ए) गुरुणा सोगाउरो निच्चं ॥ गमणकणं पुच्छइ वोच्छिज्जिस्सइ इमं पि य ममाओ । नाऊणं पट्टविओ पव्वावियभायरो एसो ॥
पत्तो दसपुरनयरे राया उवसामिओ तहा सयणो । मोत्तूण निययजणयं अन्नो पव्वाविओ बहुओ || छत्तयसहियं जणयं पव्वावेऊण डिंभवयणेहिं । परिचत्तछत्तयाइं सुपसत्थो सो मुणी जाओ || दुब्बलियपूसमित्तो मेहावी चीवराणि गच्छस्स । उवणेइ वत्थमित्तो घयं तु घयपूसमित्तो उ ॥ १. क. ज. ट्ठोण । २. क. ज. वच्छो ।
D:\mala.pm5\2nd proof
[ १४७
5
10
15
20
Page #204
--------------------------------------------------------------------------
________________
5
10
15
20
१४]
[ सविवरणं धर्मोपदेशमालाप्रकरणम्
गोट्ठामाहिलो सूरिस्स मामगो फग्गुरक्खिओ भाया । विंझो वि य मेहावी एए गच्छमि जुगसारा ॥ वक्खाणमंडलीए विसूरमाणस्स सूरिणा दिन्नो । दुब्बलियपुस्समित्तो विंझस्सच्छं (त्थं) तेण सो नवमं ॥ पम्हुट्टं खलु पुव्वं बंधवगेहम्मि जं च नो मु (गु) णियं । सिं विबोहणा चिंते गुरु इमस्सावि ॥ सुरगुरुसमस्स पुम्हुसइ सेससाहूण पुव्वनद्वं तु । ताहे पुढोऽणुओगे करेइ मइदुब्बले नाउं ॥ चरणकरणाणुओगे धम्मे काले तहेव दव्वम्मि । आयाराईए सो चउव्विहो होइ अणुओगो ॥ हरिणा निओअजीवा कहिया सीमंधरेण जिणसिट्टं । पुच्छइ सूरिं पिहरी महुराए विहियदियवेसो || दिन्नं दा(ना)णं सह दंसणेण चरणं च पालियं विहिणा । निप्फाइया य सीसा इहि गणहारिणं करिमो ॥ परिभाविऊण गरुणा गणेण पुट्ठेण सूरिणो भाया । मामो य समाइट्ठो गुरुणा रागादिरहिएण ॥ घयतिल्लवल्लकुडदरिसणेहिं दुब्बलियपूसमित्तं तु । ठविऊणं निययपए सूरी सग्गम्मि संपत्तो ॥ महुराए जिणिऊणं नाहियवाई (इं) निसामए गोट्टो । निप्फावगदिट्टंता दुब्बलियं गणहरं ताहे ॥
अमणवमं पुव्वं अणुवयमाणस्स सो उ विंझस्स । मिच्छाभिनिवेसेणं सत्तमओ णिण्हवो जाओ ||
सुद्देसेण इमं सिद्धं चरियं सवित्थरं जेण ।
सिद्धं ति दुमुणियचरिए तत्तो च्चिय मुणह सविसेसं ॥
१. क. ज. म° । २. क. ज. पुट्ठो । ३. ह. क. ज. नी° । ४. क. ज. °वियं । ५. क. ज. नि° ।
D:\mala.pm5\2nd proof
Page #205
--------------------------------------------------------------------------
________________
भक्त्याऽऽराधने चित्रकरसुतकथा ]
सुयेदेविपसाएणं सुयाणुसारेण साहियं चारियं । संखित्तं निसुणंतो पावइ मोक्खं सयासोक्खं ॥ ॥ अज्जरक्खियक्खाणयं समत्तं ॥
भक्त्यादिभिर्देवा अपि वशवर्त्तिनो भवन्तीत्याह
भत्तिविणयाइएहिं देवा वि वसम्मि होंति किं चोज्जं ? | जह जक्खो तोसविओ चित्तगरसुएण साकेए ॥ २९ ॥ [भक्तिविनयादिभिर्देवा अपि वशे भवन्ति किं चोज्जं (आश्चर्यम्) ? । यथा यक्षस्तोषितः चित्रकरसुतेन साकेते ॥ २९ ॥]
[ ३५. भक्त्याऽऽराधने चित्रकरसुतकथा ]
I
अत्थि भरहद्धालंकारभूसियं तिहुयणसिरिसंकेयट्ठाणं साकेयाहिहाणं महानयरं । 10 तत्थ य उत्तरपुरच्छिदिसिभाए सुरप्पियाभिहाणे संनिहियपाडिहेरो जक्खो । सो य वरिसं वरिसं कयमहूसवो निव्वत्तियचित्तकम्मो य तं चित्तकरं वावाएइ । अह चित्तिज्जइ जणमारं विउव्वेइ । तओ य कोसंबीए एगो दारगो विण्णाणत्थी पत्तो साकेयं । पविट्ठो एगपुत्तयाए चित्तकरीए गेहे । एवं च तीए सुएण सह संवसंतस्स समइक्कंतो कोइ कालो । अन्नया आगओ से चित्तेयव्ववारओ, परुन्निया थेरी । 15 पुच्छिया कोसंबीदारएणं । तीए वि कहियं - मम पुत्तस्स अवसरो । तेण भणियं'वीसत्था चिट्ठसु, अहं चित्तिस्सामि' । तीए भणियं - ' किं तुमं पुत्तो न हवसि ?' | तेण भणियं - 'तह करेमो, जहा जीवंतो जक्खो तोसेस्सामो' । तओ कयत्तिरत्तोववासो ण्हायविलित्तसियवत्थनियत्थो नवेहिं कलसेहिं अभिलेस ( प्पे ) हिं वण्णएहिं अट्ठगुणमुहपोत्तीए ठइयवयणो सव्वहा परमभत्तिविण्णाणाइसएहिं चित्तिऊण उग्घाडियाणि 20 अच्छीणि । कयपरममहूसवो पायनिवडिओ विन्नविउमाढतो त्ति | अवि य— " खमसु सुरप्पिय ! जं भे अयाणमाणेण किंचि अवरुद्धं । पणिवइयवच्छल च्चिय हवंति तुम्हारिसा जेण” ॥
१. ह. क. ज. संम° ।
[ १४९
D:\mala.pm5\2nd proof
5
Page #206
--------------------------------------------------------------------------
________________
१५०]
[सविवरणं धर्मोपदेशमालाप्रकरणम् तओ परमभत्तिविण्णाणाइआवज्जिएण भणियं जक्खेण-'भद्द ! वरं वरेसु' । तेण भणियं-'किं तुह दंसणओ वि अन्नो वरो?, तहा वि मा जणं मारेसु' । तेण भणियं–'तुह रक्खणाउ च्चिय सिद्धमिणमो, अण्णं किंचि पत्थेसु' । दारएण भणियं-'जइ एवं, ता
जस्स दुपयस्स चउप्पयस्स वा एगमवि देसं पेच्छामि, तं चित्तेज्जामो' त्ति । ‘एवं' ति 5 पडिवन्ने पणमिऊण जक्खं गओ दारओ गेहं। आणंदिओ सव्वो वि विसओ।
अओ भण्णइ-जहा से जक्खो भत्तीए सिद्धो, तहा सव्वे वि आराहणीओ भत्तीए आराहेयव्वो । सेसक्खाणयं जहोवएसमालाए । जहा सो सयाणिएण निव(वा)डिओ, जहा य चंडपज्जोएण नगरी रोहिया. जह परंपरागयाहिं इट्रयाहिं उज्जेणियाणियाहिं
पागारो कओ, जहा वद्धमाणसामी समोसरिओ, जहा मिगावई उदयणं पज्जोयस्स 10 उच्छंगे दाऊण पव्वइया, तहा सवित्थरं भणियव्वं ।।
॥चित्त[य] रक्खाणयं समत्तं ॥
15
पररिद्धिदसणाओ तुच्छं नियसंपयं निएऊण । बुझंति केइ पुरिसा दसण्णभद्दो व्व कयपुण्णा ॥३०॥ [पररि(ऋ)द्धिदर्शनात् तुच्छां निजसम्पदं निरीक्ष्य । बुध्यन्ते केचन पुरुषा दशार्णभद्रवत् कृतपुण्याः ॥३०॥]
[३६. बोधे दशार्णभद्रकथा] दसण्णपुरे नयेरे रायगुणगणालंकिओ दसण्णभद्दो राया कामिणीयणपंचसयपरिवारो भोगे भुंजतो चिट्ठइ। अण्णया समोसरिओ समुप्पन्ननाणाइसओ भुवणभूसणो वद्धमाणसामी।
वद्धाविओ राया निउत्तपुरिसेहिं तित्थयरागमणेण । दिण्णं से मणोरहाइरित्तं पारिओसियं । 20 एत्थंतरम्मि अत्थमिओ चक्कवायपियबंधवो दिवसयरो । विहडियाणि चक्कवायाणि,
मउलियाणि पंकयाणि, वियंभिओ संझाराओ, आणंदियाणि इत्थण्ण(त्थीण) कुलाणि, पफुल्लाणि कुमुयगहणाणि, पयट्टो दूइयाजणो । तओ निव्वत्तियासेसपओसकायव्वो 'तेलोक्कसामिणो पायपंकयपणामेण पूयपावो भविस्सामो' त्ति मण्णमाणो कयपंचनमोक्कारो पसुत्तो राया। सुहसम्माणियनिदो य विबुद्धो एसो पहायमंगलतूररवेणं । 'नमो जिणाणं'
१. ह. क. ज. सं° । २. क. गरे ।
D:\mala.pm5\2nd proof
Page #207
--------------------------------------------------------------------------
________________
इङ्गितज्ञतादिना चित्तहरणे वेश्याकथानकम् ]
[ १५१
5
ति भणंतो समुट्ठिओ सयणाओ । कयजहारिहकायव्वो ण्हायविलित्तालंकरिओ समारूढो एरावणसंकासं महागइंदं । ठियं उभयपासेसु अंतेउरं । पयट्टो गंतुं महाविच्छड्डेणं । पत्तो समोसरणं । पणमिओ तित्थयरो परमभत्तिविभावाइएहिं । नियरिद्धिदंसणाओ य विहिओ राया । तओ से संकप्पं निएऊणं चिंतियं हरिणा - 'अव्वो ! अवणेमि से मरट्टं' मण्णमाणो आरूढो एरावणं। विउव्वियाणि से अट्ठ मुहाणि । एक्वेक्कमुहम्मि विउव्विया अट्ठट्ठ दंता । एक्वेक्कविसाणे निमि(म्मि) याओ अट्ठ पुक्खरिणीओ । एक्केक्कियाए तलाइयाए कयाणि अट्ठट्ठ कमलाणि । एक्वेक्कम्मि पंकए निम्मवियाणि अट्ठट्ठ दलाणि । एक्क्क्कम्मिदले विउव्वियं दिव्वकरणंगहारोववेयं तियसकामिणीसणाहं बत्तीसबद्धनाड्यं नाडयं । महाविच्छड्डेण ये पयाहिणीकओ महावीरो । 'अहो ! कयत्थो सक्को, जेणेरिसेण विहवाइसएण पणमिओ तित्थयरो, कओ य इमिणा अण्णजम्मम्मि धम्मो, विजिओ य अहमणेण 10 दव्वत्थए । ता संपयं अपरायत्तसयलसत्तसुहावहं सिवसुहनिबंधणं करेमि भावत्थयं' मण्णंतो महाविभूईए निक्खंतो दसण्णभद्दो राया पणमिओ नरामरेहिं ति । उवणओ सबुद्धीए कायव्वो ।
रोश्चित्तं हर्त्तव्यमित्याह
इंगियचिट्ठाईहि य गुरुणो चित्तं हरंति मुणियत्था । वेसाभट्टिणिसचिवा दिट्टंता दिट्ठमाहप्पा ॥३१॥ [इङ्गितचेष्टाऽऽदिभिश्च गुरोश्चित्तं हरन्ति मुणितार्थाः (ज्ञातार्थाः) । वेश्याभट्टिनीसचिवा दृष्टान्ता दृष्टमाहात्म्याः || ३१ ॥] भावार्थः कथानकेभ्योऽवसेयः । तानि चामूनि
[ ३७. इङ्गितज्ञतादिना चित्तहरणे वेश्याकथानकम् ]
सावत्थीए नयरीए रूवलावन्नजोव्वणसोहग्गकलाकोसल्लाइगुणसयविभूसिया अणंगसेणाभिहाणा पहाणगणिया । तीए य लोगचित्तागरिसणत्थं चित्तसालियाए लिहाविया नियवावारुज्जया सव्वे वि नरिंदाइणो । पक्खालियचलणो य कामुओ
१. क. च । २. ज. वि. । ३. ह. नियचलणो य कामुओ ।
D:\mala.pm5\2nd proof
15
20
25
Page #208
--------------------------------------------------------------------------
________________
१५२]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् नियय[चित्त] कम्मे य दिढेि पबंधइ, पसंसई य । तओ मुणियनरिंदाइवुत्ता तयणुरूवपडिवत्तीए अणुवत्तिया इच्छाणुरूवं दव्वं दिति । एवं मोक्खत्थिणा वि गुरुणो तोसवियव्वा, तुट्ठा य नाणाईहिं सोक्खनिबंधणेहिं पडिलाहिस्संति ॥
सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । वेसाए निसुणंतो होइ नरो विणयसंपन्नो ।
॥ वेसाकहाणयं समत्तं ॥
[३८. इङ्गितज्ञतादिना चित्तहरणे भट्टिनीकथानकम्] वसंतपुरे नगरे एकाए बंभणीए तिन्नि धूयाओ संपत्तजोव्वणाओ य समुव्बूढा । पढमा भणिया जणणीए–'सयणनिसण्णं भत्तारं पण्हीए मत्थए आहणेज्जासु' । तहा 10 कए हरिसियचित्तो चरणं संवाहिउमाढत्तो । भणिया य सा तेण–'कढिणेण मत्थएणं न
दूमिओ ते चरणो?' | पभाए य साहियं जणणीए । तीए भणिया-'वच्छे ! तुमं पि जहिच्छं भमसु , सियकसिणपडिवज्जओ जहासुहं विहरसु' । दुइयधूयाए वि एवं चिय पयम्मि पहए सो खिसिऊणोवसंतो, जणणीए वि सिट्ठो । भणिया धूया-'वच्छे ! तुमं
पि जहिच्छं भमसु , नवरं खिसणओ हविस्सई' । तइयाए वि एवं निवत्तिए सा तेण 15 दूरं खलीकाऊण नीणिया वासगेहाओ । साहियं जणणीए । तीए भणिया-'जइ
परमेसो अप्पमत्ताए आराहेयव्वो' । उवणओ सबुद्धीए कायव्वो ।
[३९. इङ्गितज्ञतादिना चित्तहरणे सचिवकथानकम् ] वसंतउरं नयरं नरनाहरायसिरिसंकेयट्ठाणं अरिकेसी राया । चउव्विहबुद्धिसमणुगओ मइसुंदरो मंती । अन्नया आसवाहिणियाए निग्गओ राया। एगत्थ भूमिभागे 20 मत्तियं तुरंगेण । रमियनियत्तेण य दिटुं तहट्ठियं सव्वं पि मुत्तं । निज्झायंतो य सुइरं दिट्ठो मंतिणा, मुणियमणोवियप्पेण य नाणाविहारामुज्जाणदेवउलाइभूसिओ माणससरवराणुकारी काराविओ महातडागो । अन्नया आसवाहणनिमित्तमागएणं तं तहाविहं
१. ह. तया । २. ह. सं° ।
D:\mala.pm5\2nd proof
Page #209
--------------------------------------------------------------------------
________________
देवस्तुत्ये नन्दिषेणसाधुकथा ]
[ १५३
तडागं निएऊण अच्चंतविम्हिण पुच्छिओ मंती राइणा - केणेसो माणससराणुका काराविओ तलाओ ? | मंतिणा भणियं - 'देव ! तए' । राइणा भणियं - 'कहं ?' मंतिणा भणियं मासपक्खदिवसवेलापुव्वयं तए अणुणाए । तओ अच्चंतपरितुट्टेण सव्वेसु रज्जनिबंधणेसु कायव्वेसु निउत्तो । उवणओ सबुद्धीए कायव्वो ।
धर्म्मस्थाश्च त्रिदशानामपि पूज्या भवन्तीत्याह
धम्मट्टिया सुदूर पुरिसत्थीओ थुवंति देवा वि । जह नंदिसेणसाहू सुलसा जह नागभज्जा य ॥३२॥ [धर्मस्थितान्(:) सुदूरं पुरुषान् स्त्रीः स्तुवन्ति देवा अपि । यथा नन्दिसेन( षेण )साधुः सुलसा यथा नागभार्या च ॥३२॥] भावार्थ: कथानकाभ्यामवगम्यस्ते चेमे
निवसइ जत्थ अहव्वो तत्थ वसंताण कुणइ मरणं पि । अहवा सुक्कइ डालं कमोडओ जत्थ अल्लियइ ॥
[ ४०. देवस्तुत्ये नन्दिषेणसाधुकथा ]
समत्थदेसाण तिलयभूए अंगजणवए एगम्मि गामे अच्चंतदारिद्दोवहयाणं पुरिसित्थीणं विडंबणानिमित्तं ससारमणुहवंताण भारियाए समुब्भूओ गब्भो । तम्मिय विसरुक्खे व्व वड्ढमाणे पंचत्तीहूओ जणओ । जायमाणे य तम्मि जणणी व या जममंदिरं। सो उ दारओ अच्चंतपणट्ठरूवलायण्णसोहग्गाइहीणो जायमेत्तो अणुकंपाए 15 गहिओ माउच्छायाए, कयं से नामं नंदिसेणो त्ति । परिपालिओ कंचि कालं, तन्निमित्तेणं सा वि गया अंतयघरम्मि । अवि य
5
I
“यौवनमुदग्रकाले विदधाति विरूपकेऽपि लावण्यम् दर्शयति पाककाले लिम्बफलस्यापि माधुर्यम् ॥ [ ] अवश्यं यौवनस्थेन विकलेनापि जन्तुना । विकारः खलु कर्त्तव्यो नाविकाराय यौवनम् ॥ [ ]
10
पच्छा घरपरिवाडीए भिक्खं भमंतो गहिओ माउलगेण । कमेण य तत्थ 20 नाणाविहपेसणपरायणो पत्तो जोव्वणं ति । अपि च
D:\mala.pm5\2nd proof
25
Page #210
--------------------------------------------------------------------------
________________
10
१५४]
[सविवरणं धर्मोपदेशमालाप्रकरणम् सर्वस्य हि मनो लोके मैथुनाय प्रवर्त्तते ।
तच्चालाभात् भयात् धैर्यात् दारिद्र्याच्च निवर्त्तते" ॥[ ] विसमसराहिट्ठिओ भणिओ लोगेण–'कीस एत्थ कम्मं करेसि ?, जेण विढविऊण दव्वं न दारसंगहं करेसि' । तओ अन्नत्थ वच्चंतो मुणियमणोवियप्पेण भणिओ मामएण–'एत्थेव चिट्ठसु , एयं पढमदुहियं ते देस्सामो' । एवं च आसापरायणस्स संपत्तजोव्वण समुवणीया से पिउणा । तीए वि तं दट्ठण भणिओ जणओ-'मए अप्पा घाएयव्वो, जइ एयस्स देसि' । 'इमं दुइयं देस्सामो' त्ति भणिऊण पुणो वि धरिओ । तीए वि तह च्चिय निवारिओ। एवं सत्तहिं पि विट्ठा पुंजो व्व न मणे वि झाइओ त्ति । अवि य- "उवरोहयाए कीड सव्वं सव्वस्स जीवलोगम्मि ।
पेम्मं पुण इह उवरोहयाए भण केण संघडियं ?" ॥ [ ] "अव्वो ! जम्मंतरारोवियपावमहातरुणो समुवणओ अच्चंतामोहफलनिवहो । ता किमणेण अणत्थाभिणिवेसेण दाराइसंगहाहिलासेणं ? । संपयं पि जाव जरावाहीहिं न पीडिज्जामि, ताव आरोवेमि पुण्णमहाकप्पपायवं, जेण जम्मंतरेसु वि भुंजिमो अमय
फलाणि" चिंतितो वेरग्गमग्गावडिओ भैमिउमाढत्तो । दिट्ठो णेण आयरिओ । सविणयं 15 च साहिओ निययवुत्तंतो । तेण वि जोगो त्ति काऊण परूविओ सम्मत्तमूलो पंचमहव्वयलक्खणो उत्तरगुणगणालंकिओ जहाचिंतियदिन्नफलाइसओ सुसाहुधम्मो त्ति ।
पंचमहव्वयकलिओ धम्मो अह सूरिणा समक्खाओ।
तेण वि सो अमयं पिव पडिवन्नो से समीवम्मि ॥
एवं च तस्स वेरग्गमग्गावडियस्स, अंगोवंगसणाहं सुयं पढंतस्स, परमत्थं 20 निसामेंतस्स, रागाइणो मुसुमूरितस्स, कसाए निज्जिणितस्स, इंदियाणि निरंभेतस्स,
छज्जीवकायसंजमे वटुंतस्स, नीइ(य)वासं परिहरंतस्स, उज्जयविहारेणं विहरंतस्स, दसविहसामायारिमब्भसिंतस्स, पवयणुन्नय(इं) विहेंतस्स, छट्ठट्ठमदसमदुवालसद्धमासदुमासचउमासियाईणि विचित्ततवचरणाणि चरंतस्स, अरहंताइणो भावसारं
पणमंतस्स, पंचण्हं सुसाहुसयाणमणवरयं दसविहं वेयावच्चं पराए भत्तीए करितस्स 25 समइक्कंतो कोइ कालो । अन्नया तियसमज्झ(नियसभमव)ट्ठिएणं भणियं सक्केणं
१. ज. क. °मं । २. क. जग । ३. क. मित्तु ।
D:\mala.pm5\2nd proof
Page #211
--------------------------------------------------------------------------
________________
देवस्तुत्ये नन्दिषेणसाधुकथा]
[१५५ 'अहो ! कयत्थो णंदिसेणसाहू , जस्स साहुधम्मपरस्स दसविहवेयावच्चं करेंतस्स वच्चइ कालो, न य सुरेहिं पि धम्माओ चालिज्जइ । अवि य
"दसविहवेयावच्चम्मि संठियं पिच्छिय (वए त्थियं) हरी भणइ । तियसेहिं पि न तीरइ धम्माउ चालिङ एसो ।। हरिणो वयणं देवो असद्दहंतो य मच्चमवयरिओ । मोत्तुं गिलाणरूवं अडवीए आगओ वसहिं ।। वारट्ठिएण भणियं सुरेण 'अडवीए चिट्ठए साहू । अतिसारवाहिगहिओ, ता तुरियं एउ भो ! कोइ' । एवं(य) वयणं सोउं पारणसमयम्मि मेल्हिउं कवलं । संपट्ठिओ महप्पा कयत्थमप्पाणं मण्णंतो ॥ ओसहकए भमंतो तियसविण(णि)म्मिवियअंतरायाई । तवसत्तीए हंतुं सओसहो तत्थ सो पत्तो ।। दिट्ठो तेण गिलाणो सो वि य खरफरुसनिट्ठरगिराहि । खिसेइ नंदिसेणं सो वि य तं सहइ चितंतो ॥ रोगवसेणं जंपइ एसो फरुसाणि कह णु एयस्स ? । रोगाभावो होज्जा ? केण वि(व) दव्वेण दिन्नेण ? ॥ धोऊणं तं जंपइ 'वसहिमागच्छ, जेण भे किरियं । कारेमो' सो जंपइ 'गंतुं न चएमि, ता खंधे ।। नियए ठवेसु' ताहे खंधारूढेण जाइ सो तेण । मुंचइ य सो गिलाणो तदुवरि दुग्गंधविट्ठाइ ।। आ पाव ! वेगघाओ कओ तए मज्झ गच्छमाणेण । ता विसम मुहत्तं अइ ! एवं जंपइ गिलाणो ॥ वीसमिऊण पुणरवि सणियं तं णेइ खंधमारूढो । सो वि य बहुप्पयारं निट्टरवयणेहिं तं सवइ ।।
१. ह. क. ण । २. ह. क. "हूर्त्त । ३. क. नेइ । ४. क. त° ।
D:\mala.pm5\2nd proof
Page #212
--------------------------------------------------------------------------
________________
१५६]
[सविवरणं धर्मोपदेशमालाप्रकरणम् सुरसेलो विव जाहे न चालिओ सो सुरेण धम्माओ । नियमायं संहरिउं पडिय पाएसु से देवो । "खमसु महारिसि ! जं ते हरिणो वयणसद्दहतेण । पडिकूलं आयरियं खंतिपहाणा मुणी होति ॥ तं चिय एत्थ कयत्थो नियकुलगयणस्स पुन्निमाइंदो । तं चिय निम्मलनियजससंछाइयतिहुयणाभोगो॥ तं चिय महरिसि ! बंभो अइदुद्धरबंभपालणाहिंतो । जंतूणं सुहकरणो होसि फुडं संकरो तं सि ॥ पुरिसाण मुत्तिमंतो तं चिय पुरिसोत्तमो समक्खाओ। परमीसरियाइ तहा इंदो वि तुमं नु(न) संदेहो ॥ वयणकिरणावबोहियभव्वमहाकमलसंडनिवहाओ। तं चिय जयम्मि सूरो निट्ठियदोसाउ तह चेव ॥ तवकरणाओ तं चिय सोमो विसेहिं नणु समक्खाओ। गरुयपयत्ताउ जई मुणी वि मुणणाउ भवणस्स ॥ कम्ममलं खु खवेंतो खमणो तं चेव तह य समणो वि । तवखेदे वर्सेतो गय रागो रागविरहाओ ॥ सयलजणबोहणाओ बुद्धो तं चेव तह य मज्झत्थो । रागाईणमभावा कारुणिओ करणभावाओ ॥ इय एवमाय( इ )बहुविहजहत्थनामेहिं तं मुणिं थोउं । नियठाणं संपत्तो देवो तह नंदिसेणो य" ॥ साहूहिं पुच्छिओ सो 'कत्थ गिलाणो ?' त्ति तेण वि पवंचो । सव्वेसिं परिकहिओ जहा कओ तेण देवेण ।। कयपव्वज्जो पच्छा मरणे समुवट्ठिए इमं भणइ । 'जइ अत्थि इमस्स फलं तवस्स, ता होज्ज मणुयत्ते ।।
15
D:\mala.pm512nd proof
Page #213
--------------------------------------------------------------------------
________________
[१५७
देवस्तुत्ये सुलसाकथा]
कामो व्व मणभिरामो नरनारिगणाण' कयनियाणो सो।
महसुक्के उववन्नो देवोऽयं नंदिसेणो त्ति ॥ उवणओ कायव्वो।
॥ नंदिसेणक्खाणयं समत्तं ॥
[४१. देवस्तुत्ये सुलसाकथा] रायगिहे नयरे नागरहिणो तिहुयणसलाहणिज्जा निरुवमगुणावलीभूसिया जिणसाहुभत्ता सुलसा नाम भारिया । तीए पुत्तनिमित्तं तियसिंदाईणं नागो उवाइयाणि देइ । दिण्णे ओवाईए ने य संपज्जंति मणोरहा । तीए भणिओ-'अण्णमहिलं वीवाहेसु' । तेण भणियं–'अलमण्णाए सुंदरेणावि सुएण' । तओ पुत्तनिमित्तं वेज्जुवएसेणं तेहिं सयसहस्सेहिं पयाविया तिण्णि तेल्लकुडया । अण्णया य तियससहाणुगएण 10 भणियं हरिण त्ति । अवि य
गयणाउ रिक्खचक्कं समयं नासेज्ज दिय(व)सनाहेण ।
तह वि य सम्मत्ताओ न चलइ सुलसा हरी भणइ ।। तओ इक्केण तियसेण चिंतियं
"अजसं पि जसं तुट्ठा गुणं पि दोसं कुणंति रुट्ठाओ।
अवहत्थियमज्जाया पहुणो अकुलीणपुरिसो व्व"॥ इमं भावेंतो समागओ तियसालयाउ देवो सुलसापरिक्खानिमित्तं । कयसाहुवेसो समुवट्ठिओ से पुरओ । कयविणयकम्माए भणियमणाए–'संदिसह, किं करेमो ?' । तेण भणियं–'सयसहस्सपागं तिल्लं देसु' ।
"एयाइं ताई चिरचिंतियाइं तिन्नि वि कमेण पत्ताई ।
साहूण य आगमणं संतं च मणप्पसाओ य" ॥ भाविती हरिसभरनिब्भरा समुट्ठिया दाउं । अंतराले य भिन्नो देवेण कुडओ । तह च्चिय गहिओ दुइयघडो, सो वि भग्गो । एवं तइओ वि । तहा वि न विपरिणमिया । तओ तियसो भणिउमाढत्तो ।
15
20
१. ह. क. ज. सं° । २. क. °ज्जं । ३. क. नेय । ४. क. °णया ।
D:\mala.pm5\2nd proof
Page #214
--------------------------------------------------------------------------
________________
10
१५८]
[सविवरणं धर्मोपदेशमालाप्रकरणम् साहेइ तओ तियसो जह तियसिंदेण वन्निया तं सि । ता तारिस च्चिय तुमं करेमि किं तुज्झ सन्नेज्झं ? ॥ तीए भणियं 'महायस ! अन्नं तुह दंसणाउ किं कज्जं ? । तेण च्चिय पज्जत्तं अलाहि नीसेसकज्जेहिं' ॥ तेण भणियममोहं देवदंसणं महाणुभावा य तुमं ।
ता मम चित्तनिव्वुइनिमित्तं किं पि पत्थेसु ॥ 'अव्वो ! मा एस भत्तारो पुत्तनिमित्तं मिच्छत्ताईहिं निविट्ठचित्तो खिज्जउ' चिंतितीए भणियं सुलसाए–'जइ एवं, ता तुहाणुभावेण होउ मे पुत्तो' त्ति । अवि य
तुटेण तओ दिन्ना बत्तीसं तेण तीए गुलियाओ । एक्किक्कं खाएज्जसु होहिंति सुया उ बत्तीसं ॥ कज्जम्मि पुणो जाए संभरियव्वो त्ति जंपिउं तियसो ।
इंदीवरदलसारं उप्पइओ निम्मलं गयणं ।। 'कहं बत्तीसाए चेडरूवाणं मुत्तासुई मलेमि ? । सव्वाहिं एक्को सुंदरतरो होज्ज' त्ति भावंतीए खद्दाओ सव्वाओ वि समकालं, संभूया य जुगवं बत्तीसं पि पुत्ता । 15 गहिया महावियणाए, ठिया देवस्स काउस्सग्गेणं । चलियासणो य पत्तो सुरो । साहियं
से जहा समकालं खद्धाओ सव्वाओ वि । तेण भणियं–'दुटुं कयं, सरिसआउक्खा सव्वे वि भविस्संति' । उवसामिऊण वेयणं गओ देवो । कमेण य जाया सुरसंकासा बत्तीसं पि सुया सेणियस्स तुल्लवयसा । वड्डिया देहोवचएणं, कलाकलावेण य ।
संपत्तजोव्वणा य सेणिएण सह सुजिट्ठानिमित्तं गया जहा वेसालीए पंतीए रहारूढा 20 वीरंगएण वावाइया तहा उवएसमालाविवरणे सवित्थरं भणियं ति । उवणओ कायव्वो।
॥सुलसाकहाणयं समत्तं ॥
१. ह. क. ज. सं।
D:\mala.pm5\2nd proof
Page #215
--------------------------------------------------------------------------
________________
निमित्ताद् बोधे चत्वारः प्रत्येकबुद्धकथाः]
[१५९ क्षपितपापा निमित्तमात्रेणैव बुध्यन्त इत्याह च
जम्मंतरकयपुण्णा निमित्तमेत्तेण के वि बुज्झंति । करकंडुमाइणो जह संबुद्धा वसहमाईहिं ॥३३॥ [जन्मान्तरकृतपुण्या निमित्तमात्रेण केचन बुध्यन्ते ।
करकण्डवादयो यथा संबुद्धा वृषाभादिभिः ॥३३॥] अनुस्वारावागमिकावित्युक्तम्
"णीया लोयमभूया य भूया य आणिया दो वि बिंदुसब्भावा ।
अत्थ वहंति तं चिय जो च्चिय सिं पुव्वणिहिट्ठो” ॥[ ] भावार्थश्चतुर्थ्य कथानकेभ्योऽवसेयः, तानि चामूनि । के ते पत्तेयबुद्धा ? अओ भण्णइ
10 [४२-४५. निमित्ताद् बोधे चत्वारः प्रत्येकबुद्धकथाः] करकंडू कलिंगेसु पंचालेसु य दुम्मुहो। नमी राया विदेहेसु गंधारेसु य नग्गई ॥ [आ.नि.भा./२०५ ] वसभे य इंदकेऊ वलए अंबे य पुष्फिए बोही । करकंडु दुहमस्सामी नमिस्स गंधाररन्नो य॥[आ.नि.भा./२०६]
15 [१] तत्थ ताव करकंडुणो चरियं साहिज्जइ
अंगाजणवए सग्गनयरिसंकासाए चंपाए नयरीए नरिंदलच्छिसंकेयट्ठाणो दहिवाहणो राया । चेडनरिंदधूया जिणवयणभावियमई सुरसुंदरिसंकासा पउमावई से भारिया । तस्स य तीए सह विसयसुहं पुव्वभवनिव्वत्तियपुण्णपब्भारजणियं तिवग्गसारं 20 नरलोगसुहमणुहवमाणस्स वोलीणो कोइ कालो । अण्णया पहाणसुमिणयपसूइया जाया आवण्णसत्ता । समुप्पण्णो से मणे वियप्पो 'नरिंदनेवत्थालंकिया करिवरारूढा जइ भमामि काणणुज्जाणाईसु' । पुच्छिया य राइणा । साहिओ पय(इ)णो डोहलओ । तओ पसत्थवासरे मत्तकरिवरारूढा नरनाहधरिज्जमाणउदंडपोंडरीया नरिंदाहरणवत्थमल्लवेसालंकिया महाविभूईए उज्जाणाईसु भमिउमाढत्ता । तओ पढमपाउसुच्छलिय- 25 पंचवन्नकुसुमगंधसंचिलयं पवणं आसाइऊण संभरियरण्णसोक्खो निव्वा(द्धा)
१. ह. डु। २. ह. सुं । ३. क. नि । ४. क. रं ।
D:\mala.pm5\2nd proof
Page #216
--------------------------------------------------------------------------
________________
१६०]
[सविवरणं धर्मोपदेशमालाप्रकरणम् डिऊणारोहणं पहाविओ अडविहुत्तं करिवरो । लग्गोऽणुमग्गेणं खंधावारो, गंतूण कइवयजोयणाणि नियत्तो अकयकज्जो । दूरपत्ते करिम्मि दिट्ठो राइणा वडपायवो । तं दट्ठणं भणिया देवी-'एयस्स हिडेणं करी गमिस्सई, ता झत्ति एयस्स साहाए लग्गेसु' । रायणा तहा कयं, देवी उण अपरिहत्थत्तेण उ न लग्गा तत्थ । तओ पाडिया सिंघ(ह)वग्घवण्णतरच्छच्छभल्लभीसणाए महाडवीए करिणा । सरजले य पविट्ठस्स करिणो अवयरिया देवी । तण्हाछुहासीउसिणभयक्खेयाभिभूया पत्ता तावसासमं । दिट्ठो कुलवई। संजायविम्हएण य पुच्छिया तेण उप्पत्ती । तीए वि जणयसमाणो त्ति काऊण साहिया सवित्थरा । भणियं च णेण–'वच्छे ! वीसत्था हवसु ताव एत्थ
आसमे, जाव विसमे सत्थो लब्भइ, अण्णं च चेडओ अम्हाण सयणो आसि' । तओ 10 तत्थ वणपुप्फफलाहारो वोलीणाणि कइवयदिणाणि । अन्नदियहम्मि पट्ठविया
कुलवय(इ)णा तावससहाया दंतपुरे, जत्थ दंतव(च)क्को राया । गंतूण वसिमासण्णं भणिया तावसेहिं–'भद्दे ! वच्चसु एयाए वत्तिणीए, न अम्हाणं संपयं गमणविसओ हलकिट्ठ' त्ति । व(ध)रं करिय गया तावसा निययतवोवणे । सा वि कमेण पत्ता पुरं ।
निसीहियाकरणपुव्वयं च पविट्ठा पडिस्सयं । वंदिऊण चेइयाणि, वंदिया य पवत्तिणी, 15 सह अज्जाहिं । तओ विम्हियमणाए भणियं मयहरियाए त्ति । अवि य- विणएण कुलं रूवेण गुणगणो जइ वच्छि ! तुह नाओ ।
सविसेसपउत्ती कारणेण पुच्छिज्जसे तह वि ॥ का सि तुमं? कत्तो वा ? केण व कज्जेण आगया एत्थ ? ।
एकल्ला चोज्जमिणं कहिऊणं वच्छि ! अवणेसु ॥ 20 तओ कह कह वि वियलंतनयणंसुयाए साहिए निययवुत्तंते भणियं पवत्तिणीए
त्ति । _अवि य- "नारयतिरियनरामरगईसु दुट्ठट्टकम्ममलमईलो।
तं नत्थि संविहाणं जं संसारी न पावेइ" ॥ [ जी.क./२१]
अन्नं च, वच्छे ! अकयधम्माणं न दुल्लहाओ आवयाउ त्ति । अवि य25 “निच्चं चिय विवयाओ धम्मविहूणाण होंति सत्ताण ।
धम्मकलियाण ताओ न होंति जायंति सिद्धिओ"॥
१. क. क° । २. क. रं।
D:\mala.pm5\2nd proof
Page #217
--------------------------------------------------------------------------
________________
निमित्ताद् बोधे चत्वारः प्रत्येकबुद्धकथाः]
[१६१ ___'ता वच्छे ! अलमुव्वेएण, पडिवज्जसु सारीरमाणसाणेयदुक्कम्मसेलवज्जासणीभूयं सामण्णं' । तओ सव्वोवाहिविसुद्धे वासरे जायसंवेगा पव्वाविया एसा । गहिया दुविहा वि सिक्खा । जाया साहुणीण बहुमया । अण्णया अपच्छासिणो (वि(व) वाही वड्ढिउमाढत्तो से उदरम्मि गब्भो । पुच्छिया पवत्तिणीए–'किमेयं ?' । तीए वि साहिओ जहट्ठिओ वुत्तंतो, 'नवरं पव्वज्जाकाले न मए सिटुं मा पव्वज्जा न होहि'त्ति । पच्छण्णं 5 सावयगेहे चिटुंती पडिपुण्णकाले पसूया दारगं । पुव्वाणीयकंबलरयणं दहिवाहणनरिंदंकमुद्दाए सहियं । मसाणे उज्झिओ दारओ । तक्खणं चिय गहिओ मसाणरक्खियपाणेणं, समप्पिओ नियजायाए, परितुट्ठा चित्तेण । साहुणीए वि कहियं पवत्तिणीए 'विवण्णो दारओ जाओ, सो उज्झिओ' । तओ ताए मायंगीए सह मित्तीकाऊण अवच्चस्स नेहेण दारयस्स पउमावई लड्डयाईणि इट्ठदव्वाणि देइ । वटुंतो 10 य जाओ अट्ठवारिसिओ दारओ । सुक्ककंडूए गहिओ डिंभाणि भणइ–'ममं कंडुयह, जेण भे गामनगराईणि देमि' । तओ डिंभेहिं पुव्वनामं अवहत्थिऊण 'करकंडु' नामं कयं । अण्णया मसाणं रक्खंतस्स कारणंतरेण पत्ता तत्थ दोण्णि मुणिणो । तओ सयललक्खणाणुगयं दंडं दट्ठण भणिो इक्केण मुणिणा दुइयसाहू-'जो एयं दंडं चउरंगुलविवड्डियं गिहिस्सइ, सो ढत्ति पुहइनाहो भविस्सई' वणंतरिएण सुयं 15 करकंडुणा, बंभणेण य । तओ खणिऊण चत्तारि अंगुलाणि धरणिं गहिओ बंभणेण दंडओ, उद्दालिओ करकंडुणा । पविट्ठा नयरं, उवट्ठिया ववहारेणं कारणियाण पुरओ । सामाईहिं भणिो वि जाहे न देइ करकंडू बंभणस्स दंडयं, तओ समुप्पण्णकोवेहिं भणिओ कारणिएहि-किं रे ! दुट्ठ ! मायंगदारय ! एएण दंडेण तुमं रज्जं भुंजिहिसि ?' । तेण भणियं–'को संदेहो ?' । तओ सहासं भणिओ सो तेहिं-'जया तुमं 20 राया हवेज्ज, तया एयस्स गामं देज्जसु' । ‘एवं' ति पडिवन्ने पट्टविया दोन्नि कारणिएहिं । दारयमारणत्थं पुरिसवंदसहिओ जाव बंभणो आगच्छइ तओ। इत्थंतरम्मि मुणियवुत्तंतो से जणओ सह महिलाए दारयं घित्तूण पलाणो । कमेण य पत्ता कलिंगविसयविसेसयभूए कंचणपुरे, ठिया बाहिरुज्जाणे । दारओ वि पसुत्तो असोगतरुणो छायाए । तद्दिवसं च पंचत्तीभूओ तत्थ अपुत्तो राया । अहिवासियाणि 25 पंच करिवराईणि दिव्वाणि । भमिउव्वाएहिं दिट्ठो सव्वलक्खणसंजुत्तो दारओ । तओ
१. क. पवा । २. क. 'न्न ।
D:\mala.pm5\2nd proof
Page #218
--------------------------------------------------------------------------
________________
१६२]
[सविवरणं धर्मोपदेशमालाप्रकरणम् पयाहिणीकाऊणारोविओ गलकंठकरणपुव्वयं निययपट्ठीए करिणा । हेसियं तुरंगमेण, ठियमुदंडपोंडरीयमुवरिं, निवडियं भिंगाराओ जलं, पवीइयाणि चामराणि । तओ आवूरियमाणेहिं असंखसंखेहि, पवाइज्जमाणेहिं तूरेहिं, नच्चमाणीहिं विलासिणीहिं, पढंतेहिं मागहेहिं, महाविच्छड्डेणं नगरे पविसिउं पवत्तो, मुणियमायंगवुत्तंतेहिं निवारिओ पओलीए पविसंतो बंभणेहिं । संजायामरिसेण य उब्भिओ दंडो पलयानलो व्व जलिउमाढत्तो । तओ भयभीया पणट्ठा बंभणा । करकंडू वि निविट्ठो सीहासणे, अहिसित्तो नरिंदसामंताइएहिं । एवं च जम्मंतरकयपुण्णजणियं तिवग्गसारं नरसुक्खमणुहवमाणस्स वोलीणो कोइ कालो । मुणियवुत्तंतो य पत्तो सो बंभणो । भणियं च
णेण–'महाराय ! देसु मम पुव्वुत्तं गाम' । रायणा भणियं-'गेण्हसु जो भे पडिहाइ' । 10 तेण भणियं-'मम चंपाए गेहं, तत्थ देसु' । तओ पट्ठविओ दूओ सह लेहेण
दहिवाहणराइणो । पडिहारनिवेइओ य पविट्ठो दूओ, समप्पिओ लेहो । भणियं दूएण'एयस्स दिया[इ]णो गामं देसु अम्हाण कए(रे)' । तओ संजायामरिसेण भणियं दहिवाहणेण–'अरे ! दुट्ठमायंगस्स पम्पुट्ठो अप्पा, जेण ममावि लेहो विसज्जिओ' ।
गलत्थलिऊण य नीणिओ दूओ, कमेण य पत्तो एसो । साहियं करकंडुणो जहावुत्तं । 15 तओ संजायकोवो पयट्टो करकंडू तदुवरि संगामट्ठा । अवि य- धवलगइंदारूढो नयराओ नीरु(ह)णिक्खसंकासो।
___ सारयघणो व्व सूरो राया पायडियमहिवीढो ।।
तओ थुव्वंतो जहट्ठियगुणसंथवेण, पिच्छंतो नयणगंडूसेहिं, दाइज्जमाणो अंगुलिसएहिं, दितो दाणं कमेण पत्तो चंपाए , आवासिओ बाहिरुज्जाणे । तओ 20 आवूरिएसु जमलसंक्खि (खे)सु , वाइएसु रणतूरेसु , पढंतेसु मुहलमागहेसु , जायामरिसाणि लग्गाणि दोण्ह वि नरिंदाणं अग्गसेण्णाणि त्ति । अवि य
करिनाहाणं करिणो रहाण रहिणो भडाण नरवइणो ।
समयं चिय संलग्गा आसारोहा वि तुरियाण ।। तओ कत्थइ धेणुगुणविमुक्कनिसियसरनिरंतरं । कत्थइ निद्दलियसुहडासिघायण25 नरसिरमालोवमालिज्जमाणमहियलं । कत्थइ सरनियरनिवाडियारोहसुन्नासणविहलभ
१. ज. महविट्ठो । २. क. धण ।
D:\mala.pm5\2nd proof
Page #219
--------------------------------------------------------------------------
________________
निमित्ताद् बोधे चत्वारः प्रत्येकबुद्धकथा: ]
मंततुरंगमं । कत्थ य कोऊहलागयकिन्नरकिंपुरिससिद्धगंधव्वजक्खरक्खसभूयपिसायवेयालडाइणीसमाउलं । कत्थइ करालकरवालनिंद्दयपहारनिवडियकरिकुंभवियलंतमुत्ताहलधवलियमहिमंडलं । कत्थइ सुमिरयसामिपसायमहासत्तसुहडसंघायदिज्जमाणनियजीवियं । कत्थइ चक्कासिछिन्ननररुहिरवसामिसलुद्धनिवडंतगिद्धसयसंकुलं । कत्थ य सुहडमहासत्तपरितुट्ठा [ गयणं] गणविमाणति (ट्ठि) यतियसकामिणीविमुच्च- 5 माणकुसुमोवयारं ति ।
अवि य- असरिससमसीसीभूसियाई संभरियपुव्ववेराई ।
पहरंति ये वि(जाइं)दूरं बलाणि वि (ति) यसासुराणं व ॥
तओ कण्णपरंपराए करकंडु - दहिवाहणाण दारुणं जुज्झं निसामिऊण 'मा 10 जणक्खओ होइ' त्ति भाविंती आगया पउमावई साहुणी । भणिओ तीए एगं करकंडू राया- 'वच्छ ! कीस जणएण सह जुज्झसि ?' । तेण भणियं - 'कहमेस ममं जणओ ?' । तओ साहिए सवित्थरे तीए निययवुत्तंते पुच्छिया जणणि-जणया । तेहिं पि कहिओ परमत्थो, दावियं मुद्दारयणं । तओ अहिमाणेण भणिया पउमावई करकंडुणा–‘कहमियाणि कयपय (इ) ण्णो नियत्तामि ?' । तीए भणियं - 'वच्छ ! 15 वीसत्थो हवसु, जाव ते जणयं पेच्छामि' । गया एसा, पय (वि)ट्ठा नरिंदअत्थाणं । निवडऊण से चलणेसु परियणो रोविउमाढत्तो । एत्थंतरम्मि पणमिऊण सुहासणत्था पुच्छिया राइणा पउत्तिं । तीए वि साहिया सवित्थरा । 'एसो य ते सुओ, जेण तुमं रोहिओ' । तओ महाविभूईए पइसारिओ नयरीए करकंडू । तेण वि पणमिओ सबहुमाणं नरिंदो । कयं महावद्धावणयं । आणंदिओ लोगो त्ति | अवि य—
“तं किं पि अणण्णसमं दिट्ठे इट्ठम्मि होइ मणसोक्खं । जं कहिऊण न तीरइ संकासं मोक्खसोक्खाण" ॥ [ ]
[ १६३
D:\mala.pm5\2nd proof
20
तओ पसत्थवासरे दोसु वि रज्जेसु अहिसिंचिऊण करकंडू ( डुं) कालाणुरूवनिव(व्व)त्तियासेसकायव्वो महाविभूईए पव्वइओ दहिवाहणनरिंदो त्ति । करकंडुणो वि मुसुमूरियारिचक्कं पणयसामंतमहासामंतभडयणं धम्मत्थकामसणाहं परत्थसंपयाण - 25 सयण्हं विसिट्ठजणसलाहणिज्जं नरसोक्ख [मणु] हवंतस्स समइक्कंतो कोइ कालो । सो य किर गोव (उ)लप्पिओ । तेण अणेगाणि निययविसए गोव ( उ ) लाई कयाणि त्ति ।
१. क. डाय° । २. ह. क. ज. दिज्जंतमा ।
Page #220
--------------------------------------------------------------------------
________________
१६४]
[सविवरणं धर्मोपदेशमालाप्रकरणम् अवि य- जम्मंतरसुकयसमज्जियाई सोक्खाइं अणुहवंतस्स ।
आणंदियजियलोगो संपत्तो सरयकालो से । तओ कोऊहल्लेण गओ गोउलं, दिट्ठो ससिकुंदसंकासो संपुण्णंगावयवो तण्णगो । य जाओ महावसहो । दुइयवाराए आगएण य दिट्ठो सो नरिंदेणं ति । अवि य
सुविभत्तचारुसिंगो तुसारगोखीरहारसंकासो । वेयड्ढगिरिसरिच्छो दिट्ठो दप्पुद्धरो वसहो ।। ढिक्कियसढुप्पिच्छा वसहा नासंति तस्स गंधेण ।
पडिवण्णसव्वजूहो तिलओ विव धरणिरमणीए ।
तं तहाविहं जायखंधं दरियवसहदुरालोयं अच्चंतनयणमणाभिरामं निएऊणं 10 संजायाणंदो वि पविट्ठो नगरम्मि राया। पुण वि कालंतरागएण राइणा पुच्छिया गोवाला 'कत्थ संपयं सो महावसभो?' । तेहिं पि दाइओ भूमीए निवडिओ, तण्णएहिं खलीकीरंतो । तं निएऊण सविसायं चिंतियं राइणा-'धिरत्थु ! संसारासारत्तणस्स, जेण तारिसं रिद्धिं पाविऊण संपयं एयारिसो समत्थावयाण कुलमंदिरं संवुत्तो। अवि य
सेयं सुजायं सुविभत्तसिंगं जो पासिया वसंभ गोट्ठमज्झे । 15 रिद्धि अरिद्धि समुपहिया णं कलिंगराया वि सभिक्ख धम्मं ॥ [आ.नि.भा./२०७]
"गोटुंगणस्स मज्झे लैंकियसद्देण जस्स भि( भ )ज्जंति । दित्ता वि दरियवसहा सुतिक्खसिंगा समत्था वि ॥ [ आ.नि.भा./२०८ ] पोराणयगयदप्पो गलंतनयणो चलंतवसमोहो । सो चेव इमो वसहो पट्टयपरिअट्टणं सहइ !" || [आ.नि. इय एवमाइ बहुविहं संसारासारयं निएऊण । संभरियपुव्वजम्मो निक्खंतो एस नरनाहो ।। पुव्वकयसुकयकम्मा निमित्तमित्तेण नवरि बुझंति । जह एसो चिय बुद्धो विवयं दद्रूण वसभस्स ॥ तियसोवणीयलिंगं घित्तूणं खि[इ]प्पइट्ठियम्मि संपत्तो । वोसिरियपावकम्मो एस मुणी दिट्ठदट्ठव्वो ॥ १. °प्पहिौं । २. ज. यट्ट । ३. ज. वोस ।
20
25
D:\mala.pm5\2nd proof
Page #221
--------------------------------------------------------------------------
________________
निमित्ताद् बोधे चत्वारः प्रत्येकबुद्धकथाः]
[१६५
[२]
तह पंचालजणवए कंपिल्लपुरे नयरे गुणरयणजलनिही दुम्मुहो राया । तस्स य सुकयकम्मजणियं तिवग्गसारं जीयलोयसुहमणुहवंतस्स आणंदियरायहंसो निम्मलगयणंगणो ढेकंतदरियवसहालंकिओ निप्फण्णसव्वसासो नच्चिरनड(व)नट्टछत्तसुट्ठियसुसोहिल्लो पत्तो सरयागमो । तओ आसवाहणियाए नीसरंतेण दिट्ठो इंदकेऊ महाविभूईए 5 पूइज्जमाणो, पडिनियत्तेण य दिवसावसाणे दिट्ठो भूमीए पडिओ कट्ठावसेसो विलुप्तो । तं च दट्टण चिंतियमणणेण–‘एवं संसारिसत्ताण वि संपयविवयाउ' त्ति । अवि य- दट्ठण सिरिं तह आवइं च जो इंदकेउणो बुद्धो ।
एस गई सव्वेसिं दुम्मुहराया वि धम्मम्मि ॥[ ] एसो वि गहियसामण्णो विहरिउं पवत्तो त्ति ।
_[३] तहा विदेहाजणवए मिहिलानयरीए नमी राया । तस्स य दाहजराभिभूयस्स विज्जेहिं चंदणरसो कहिओ । तं च घसंताण महिलियाण वलयझंकारो जाओ । तमसहंतेण रायणा अवणेयावियाओ एक्केक्कं वलयं । तहा वि न झीणो सद्दो । पुणो दुइयतइयचउत्थमवणीयं, तहा वि न निट्ठिओ सद्दो । पुणो एक्केकं धरियं । तओ पसंतो 15 सव्वो वि सद्दो । इत्थंतरम्मि चिंतियं राइणा-अव्वो ! जावइओ धणधन्नरयणसयणाइसंजोगो, तावइओ दुक्खनियरो त्ति ।
जत्तियमित्तो संगो दुक्खाण गणो वि तत्तिओ चेव।
अहवा सीसपमाणा हवंति खलु वेयणाओ वि ॥ 'तम्हा एगागित्तं सुंदरं' ति मण्णंतो संबुद्धो एसो वि । खओवसमेण वेयणीयस्स 20 पउणीहूओ सरियपुव्वजम्मो गहियसामण्णो विहरिउं पयत्तो त्ति । अवि य
रेणुं व पडविलग्गं रायसिरि उज्झिऊण निक्खंतो । म( म )हिलाए नमी राया परिमुणियासेसपमत्थो ॥[ ]
[४] तहा गंधारजणवए पुरिसपुरे नगरे जयरिसिकुलमंदिरं नग्गई राया । तस्स पियाहिं 25
१. क. न° । २. क. नि ।
D:\mala.pm5\2nd proof
Page #222
--------------------------------------------------------------------------
________________
१६६]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् सह भोगे भुंजंतस्स संपत्तो कणिरकलयंठिरवावूरियवणंतरालो, विरहानलतवियनियत्तमाणपावासुओ, विसट्टमाणकंदोट्टरयरेणुरंजियदियंतरालो, माइंदगाहिगंधायड्डियभमिरभमरोलिझंकारमणहरो, दीसंतनाणाविहतियसजत्तामहूसवो, पडुपहडझल्लरिपडहियसद्दापूरिज्जमाणगयणंगणो वसंतो त्ति । अवि य
मलयानिलो वियंभइ चूओ महमहइ परहुया रसइ । अच्चिज्जइ विसमसरो हिययारूढो पिययमो व्व ॥ एयारिसे वसंते उज्जाणं पट्ठिएण नरवइणा ।
मंजरिनिवहसणाहो साणंदं पुलइओ चूओ ॥
अइकोऊहल्लेणं गहिया ताओ मंजरी राइणा, तयणु समत्थखंदावारेण वि। विलुत्तो 10 जाओ खाणुयमेत्तो । रमिऊण नियत्तमाणेण पुच्छिया आसण्णनरा–'भो भो ! कत्थ सो
चूओ?' । तेहिं भणियं-'देव ! जाव तए गहिया मंजरी, ताव तव खंधावारेण, एवमा वत्थंतरं पाविओ एसो सो चूओ' त्ति । तओ सविसायं चिंतियं रायणा-'अव्वो ! करिकण्णचंचलाओ जीवियजोव्वणधणसयणरयणपियपुत्तमित्ताइयाओ विभूईओ ।
तकिमणेण भवनिबंधणेण रज्जेण?' । संबुद्धो सो वि गहियसामण्णो विहरिउं पयत्तो 15 त्ति । कमेण य पत्ता सव्वे वि खिइपइट्ठियं नयरं । अवि य
संभरियपुव्वजम्मा दूसहतननियमसोसियसरीरा ।
विहरंता ते पत्ता चत्तारि वि धरणिट्ठियनयरे ॥[ ] तओ चउदुवारे देवउले पुव्वदुवारेण करकंडुमुणी पविट्ठो, दक्खिणेण दुमुहो, अवरेण नमी, उत्तरेण नग्गई। कहं महामुणीण पराहुत्तो ठामि ? त्ति विरु(कु)व्वियं 20 वाणमंतरेण नियपडिमाए मुहचउक्कयं । एत्थंतरम्मि मसिणकटेण कन्नं कंडूइऊण मुक्कं एगपासम्मि कंडुययणं करकंडुणा । तं च दद्रुण भणियं दुमुहेणं ति ।
देसपुररज्जधणसयणकामिणी उज्झिऊण पव्वइओ ।
ता कीस संचयमिणं करेसि कंडूयणतणस्स ? ॥[ ]
जाव दुम्मुहेण भणिओ करकंडू पडिसंलावं न देइ । इत्थंतरम्मि भणिओ दुम्मुहो 25 नमिण त्ति । अवि य
१. क. दागा।
D:\mala.pm5\2nd proof
Page #223
--------------------------------------------------------------------------
________________
निमित्ताद् बोधे चत्वारः प्रत्येकबुद्धकथाः ]
“नियरज्जमंतिणं उज्झिऊण रज्जं च कामिणीओ य । केणेहि तं ठविओ मुणिणो मंतित्तणे साहू ?" ॥ [ ]
तओ जाव दुम्मुहो नमिणो पडिवयणं न देइ । इमं पि अंतरेण भणिओ नमी नग्गइण त्ति । अवि य
परिचत्तसव्वसंगो मोक्खनिमित्तं च कुणसि जड़ जंत्तं ।
ता कीस नं ( निं) दसि मुणी ? अणिदणिज्जं इमं लोए ॥ [ ]
जाव य नमी नग्गइणो न देइ उत्तरं, एत्थंतरम्मि भणिओ नग्गई करकंडुण त्ति ।
अवि य
"तवनियमसंयमरए पसत्थसम्मत्तगुणजुए साहू ।
अहियाओ निवारेंते न दोसवत्तव्वयमुवेइ" ॥ [ आरा./५० ]
"रूसउ वा परो मा वा विसं वा परियत्तउ । भासियव्वा हिया भासा सपक्खगुणकारिया” ॥ [ श्रा.दि. / २११ ] मुहमु (म) हुरं परिणयमंगुणं (लं) च गिण्हंति दिति उवएसं । मुहकडुयं मोक्खफलं विरल च्चिय जीवलोगम्मि ॥
एगसमयम्मि सव्वे अवयरिया जम्मणं च संपत्ता । निक्खमणं नाणं सिवपयं च निट्ठवियकम्मंसा ॥
दुरियहरं सुपसत्थं कल्लाणं मंगलं सिवं संतिं । पत्तेयबुद्धचरियं भणियं जिणसासणे एयं ॥ सुयदेविपसाएणं मए वि पत्तेयबुद्धमुणिचरियं । भणियं जहोवइट्टं सिद्धंते गहराईहिं ॥
जो निसुणेइ कयत्थो इत्थी पुरिसो व्व मुक्कवावारो । सो पत्ततिवग्गसुहो निव्वाणसुहं पि पावेइ ||
॥ पत्तेयबुद्धचरियं समत्तं ॥
[ १६७
१. जुत्तं । २. ह. क. ज. सं° ।
D:\mala.pm5\2nd proof
5
10
15
20
Page #224
--------------------------------------------------------------------------
________________
१६८]
[सविवरणं धर्मोपदेशमालाप्रकरणम् सनिदानं तपो दीर्घसंसारफलं भवतीत्याह
दीहरसंसारफलो सनियाणतवो जहा य बारसमे । चक्किम्मि तहा पढमे नवमम्मि य वासुदेवम्मि ॥३४॥ [दीर्घतरसंसारफलं सनिदानं तपो यथा च द्वादशे । चक्रिणि ब्रह्मदत्ते वासुदेवे त्रिपृष्टे(ष्ठे) नवमवासुदेवे कृष्णे ॥३४॥]
[४६. सनिदाने तपसि ब्रह्मदत्तचक्रिकथा ] हत्थिणापुरे नयरे सणंकुमारो चक्कवट्टी । नमुई से मंती । तत्थ य विहरंता पत्ता सहोयरा चित्त-संभूयाहिहाणा महातवस्सिणो । मासपारणए पविट्ठो भिक्खट्ठा संभूयमुणी। अच्चत्थं कयत्थिओ मंतिण त्ति समुप्पण्णो से कोवानलो । अवि य
"तपस्विनि क्षमाशीले नातिकर्कशमाचरेत् ।
अतिनिर्मथनादग्निश्चन्दनादिपि जायते" ॥[ ] तवतेयजणियकोवानलस्स वियंभिओ पारावयकवोयरासहसंकासो धूमुप्पलो । तेण य संछाइयनहंगणेण जलहरसंकाए पणच्चिया वणमयूरा, उम्माहिया पहिआ,
हरिसिया कासवया, विमु(म)णीहूया रायहंसा । अणंतरं च वियंभियाओ जलणा15 वलीओ । जाओ य वित्थयपक्खवियाणसंछाइयनहंगणाओ व्व वियरंति चक्कवायपंतीओ। किं वा संझारायरुणाओ पसंरति बलाहयसंतईओ ? । किं वा कुसुमनिवहसमोच्छइयाउ किंसुगासोयवीहियाओ ? । सोयामणीओ ? । किं वा सहरिसगमणसिढिलियसुरवहुकेसपासगलियाओ पारियायकुसुममालाओ ? । किं वा तिहुयण
भक्खणत्थमुज्जयस्स विफुरेंति कयंतस्स रसणाउ ? त्ति । अहवा मंडेंति नहयलं?, किं 20 वाऽणुगच्छंति जलहरं ?, किमण्णेसंति विज्जुलयाओ?, किं वा गच्छंति रविमंडलं?
ति । अवि य- धूमसणाहो जलणो वियंभिओ मुणिवरस्स वयणाओ ।
पाउसजलयावलीओ गयणाओ विज्जुपुंजो व्व ।।
मुणियवुत्तंतो य आगओ राया, चित्तसाहू य उवसामिओ कह कह वि । गया 25 दोन्नि वि उज्जाणं तवस्सिणो, ठिया अणसणेणं । पुणरवि आगओ तेसिं वंदणवडियाए
१. ज. °उ। २. ह. क. °मोग ।
D:\mala.pm5\2nd proof
Page #225
--------------------------------------------------------------------------
________________
सनिदाने तपसि ब्रह्मदत्तचक्रिकथा]
[१६९ इत्थीरयणसहिओ राया । वंदिया सविणयं । समासइयइत्थीरयणचिहुरफासेण चिंतियं संभूयमुणिणा-'अहो ! कयत्थो सणंकुमारो, जो एरिसेण इत्थीरयणेम सह जीयलोयसुहमणुहवइ, ता जइ इमस्स तवस्स फलमत्थि, ता मणुयत्तणे एरिसस्स इत्थीरयणस्स सामी उ होज्जा' । चित्तमुणिणा वारिज्जतो वि कयनियाणो गओ महासुक्के। तओ चुओ समाणो बंभस्स राइणो चुलणीए भारियाए चोद्दसमहासुमिणयपिसुणिओ 5 जाओ बारसमो बंभदत्तो चक्कवट्टी । साहियं भरहं । समुप्पण्णजाईसरणेण य चित्तजाणणत्थं अवलंपि(बि)या एसा पण्हा
"दासा दासत्तणे आसी मिगा कालिंजरे नगे । हंसा मायंगतीराएं सोवागा कासिभूमीए ॥ [ उत्त./१३/६ गा.]
देवा य देवलोगगम्मि आसि अम्हे महड्डिया" । [ उत्त./१३/७ पू.] 10 जो एयं पण्हं पूरेइ, तं राया रज्जसंविभागेणं पूएइ । न य कोइ पूरेइ । इओ य चित्तदेवजीवो उप्पण्णो पुरिमताले वणियसुओ। समुप्पण्णजाईसरणो अमुणियविसयसंगो वेरग्गमग्गावडिओ गहियसामण्णो पत्तो कंपिल्लं । भणिओ अरहट्टिएणं-'भयवं ! जइ जाणसि, ता पण्हं पूरेसु' । तेण भणियं–'पढसु' । पढिए भणियं मुणिणा
‘एसा णो छट्ठिया जाई अण्णमण्णेहिं जा विणा' ॥ [उत्त./१३/७ उ.] 15 गओ आरहट्टिओ रायसमीवं । पढियं मुणिसमाइटुं । मुच्छिओ राया, समासासिओ चंदणरसाईहिं । केण पण्हा पूरिय त्ति सिटुं अरघट्टिएण-'मुणिणा' । गओ राया तस्स वंदणत्थं, पणमिओ भावसारं । अवि य
"तं किं पि अणण्णसमं दिढे इट्ठम्मि होइ मणसोक्खं ।
जं कहिऊण न तीरइ संकासं निरुवमसुहेण" ॥[ ] सब्भावसारं निमंतिओ मुणी राइणा दिव्वाणुरूवेहि कामेहिं । मुणिणा वि परूविओ संमत्तमूलो मुणिधम्मो, जलभरियघड व्व जलबिंदू न से हिययट्ठिओ । तओ भोत्तूण भोगे अपरिचत्तकामभोगो गओ अहे सत्तमीए नरयपुढवीए । चित्तो वि संपत्तकेवलनो गओ नेव्वाणं ति । उवणओ कायव्वो ।
॥बंभदत्तक्खाणयं समत्तं ॥
20
25
१. क. ज. वी । २. ज. उ। ३. ह. क. ज. सं° ।
D:\mala.pm5\2nd proof
Page #226
--------------------------------------------------------------------------
________________
१७०]
[सविवरणं धर्मोपदेशमालाप्रकरणम् [४७. सनिदाने तपसि त्रिपृष्ठवासुदेवकथा ] रायगिहे विसनंदी विसाहभूई य तस्स जुवराया।
जुवरण्णो विसभूई विसाहनंदी य इयरस्स ॥ रायगिहं नयरं विस्सनंदी राया महादेवीगब्भुब्भवो य विसाहनंदी तणओ । 5 विसाहभूई जुवराया, धारिणी से भारिया । तीए य पहाणसमुणियपसूइओ जाओ
दारओ। कयं च से नामं विस्सभूई । वडिओ देहोवचएण, कलाकलावेण य । संपत्तो जुव्वणं । अण्णया चूयतरुपल्लवुवेल्लकणिरकलयंठिसद्दमणहरो आणंदियजियलोगो सुरयसोक्खमओ विव समरसंगओ विव तरुणमिहुणयपहरिसमओ विव संपत्तो वसंतूसवो त्ति । अवि य
पप्फुल्लवियडकेसरमयरंदुद्दामकुसुमसोहिल्लो ।
निव्वत्तियसुरयसुहो सहइ वसंतो वसंतो व्व ॥ तओ निग्गओ कुमारो नयराओ, ठिओ नंदणवणसंकासे पुप्फकरंडए उज्जाणे । तत्थाभिरमंतस्स समइक्कंतो वसंतूसवो । अण्णया नरनाहमहादेविचेडीए दट्ठण
जुवरायसुअं रमंतं भणिया महादेवी-'सामिणि ! रज्जं परमत्थओ जुवरायसुयस्स, जो 15 पुप्फकरंडयत्थो देवो व्व विचित्तकीडाहिं रमइ । ता जइ ते सुओ तत्थ न रमइ, ता निरत्थयं रज्जं मन्नामि' । तओ ईसानलतविया पविठ्ठा महादेवी कोवहरियं । मुणियवुत्तंतेण य भणिया राइणा-'पिए ! न एस अम्हाण कुलकमो, जमण्णम्मि पुव्वपविढे अण्णो वि पविस्सइ । तीए भणियं-'जइ एवं, ता अवस्सं मए अप्पा मारेयव्वो' । अवि य- दइयावयणम्मि कए कुलववएसो न पालिओ होइ।
कुलववएसम्मि कए न जियइ दइय त्ति य विसण्णो ॥ तओ भणियं मंतिणा-'देव ! कूडलेहवएसेणं तरं(इ) सत्तूणं उवरि जत्ताए निग्गए जुवराजसुयम्मि रणुच्छाहे निग्गए तुह सुयस्स उज्जाणे पवेसो भविस्सइ' । तहा कए गओ पच्चंतराईण उवरि जुवरायसुओ । सच्चविया निरुवद्दवा देसा, ठिया आणापरा
पच्चंतराइणो । खेमं ति मण्णमाणो पडिनियत्तो, कमेण य पत्तो रायगिहं, पुप्फकरंडए 25 य पविसमाणो भणिओ दुवारपालेहिं–'मा पविससु , रायसुओ एत्थ रमंतो चिट्ठइ'
'अव्वो ! इमिणा पवंचेण नीणिओ म्हि' त्ति । अपि च
20
१. ज. °उ।
D:\mala.pm5\2nd proof
Page #227
--------------------------------------------------------------------------
________________
सनिदाने तपसि त्रिपृष्ठवासुदेवकथा]
[१७१ "उपकारिणि विश्रब्धे आर्यजने यः समाचरति पापम् ।
तं जनमसत्यसन्धि( धं) भगवति वसुधे ! कथं वहसि ?" ॥[ ] 'ता किं जुगंतपवणो व्व तरुणो उम्मूलेमि सव्वे ?, अहवा न जुत्तमिणमो तुच्छविसयाण कए' । तओ फलभरनमियाए कविट्ठीए मुट्ठिपहारेण पाडियाणि सव्वाणि फलाणि । भणियं च णेण–'एवं चिय ते सीसाणि पाडिउं समत्थो म्हि' । ता किमणेहिं 5 सारीरमाणसदुक्खनिबंधणेहिं भोगेहिं ? ति वेरग्गमग्गावडिओ गओ संभूयसाहुणो समीवं । तेण वि समाइट्ठो साहुधम्मो, पडिवण्णो भावसारं । भणियं च णेण'जावज्जीवाए मासाओ मासाओ भोत्तव्यो' । एवं च अणाहारेण तवतवियदेहो गओ महुराए । पविट्ठो भिक्खट्ठा मासपारणए । पसूयतं(ग)वा पणोल्लियं पडिय दट्टण माउलधूयावारेज्जयनिमित्तमागयस्स विसाहनंदिणो पुरिसेहिं कओ कलयलो इमं भणंतेहिं– 10 'कत्थ तं कविट्ठफलपाडणबलं?' । मुणियवुत्तंतो। विसाहनंदी हसिउमाढत्तो। 'अज्ज वि एसो कयपावकम्मो ममोवरि वेराणुबंधमुवेइ !' त्ति चिंतितेण विप्फुरियकोवानलेण सिंग्गेहिं घेत्तूण भामिया सुरही साहुणा, भणिओ य विसाहनंदी-'अरे दुरायार ! न दुब्बलस्स वि केसरिणो गोमाऊएहिं बलं खंडिज्जई' । अहिंडियभिक्खो पडिनियत्तो कयभत्तपरिच्चागेण य कयं नियाणं-'मणुयत्ते तव फलेण महाबलपरक्कमो होज्जा' । 15 मओ य समाणो उप्पण्णो महासुक्के । मुणइयपुव्वभववुत्तंतो विहिणा विहियदेवकायव्वो भोगे भोत्तुं पयत्तो । जहा तओ चुओ संतो पोयणपुरे पयावइराइणो मियावईए सत्तमहासुमिणयसूइओ पढमवासुदेवो तिविठ्ठ(8)नामो संवुत्तो । जहा से धूयाकामणाओ पयावईनामं जायं । जहा सुभद्दागब्भुब्भवो अइ(य)लाहिहाणो पढमबलदेवो आगओ। जहा अयलतिविठ्ठणो दो वि बलदेव-वासुदेवा संवड्ढिया । जहा आसग्गीवस्स 20 निमित्तिणो पुच्छिया, पुच्छिएण मरणं सिटुं । त(ज) हा दूओ खलीकओ, सीहो य वावाइओ। जहा आसग्गीवेण सह दवालससंवच्छरिओ संगामो जाओ। जहा य आसग्गीवो वावाइओ। जहा कोडिसिला उक्खित्ता, जहा अड्ढभरहं भुत्तं, जहा सत्तममहीए गओ । जहा य अयलो सिद्धो, तहोवएसमालाविवरणाणुसारेण नायव्वं ति ।
॥तिविट्ठ(ट्ठ)कहाणयं समत्तं ॥
25
१. ह. क. ज. परि । २. ज. °उ। ३. ह. क. ज. सं° ।
D:\mala.pm5\2nd proof
Page #228
--------------------------------------------------------------------------
________________
१७२]
25
[ ४८. सनिदाने तपसि नवमवासुदेवकथा ]
संपयं नवमवासुदेवनियाणयं साहिज्जइ
वसंतउरे नयरे दोन्नि भाउणो गहियसयडा वाणिज्जवडियाए गामंतरं पविट्ठा । वत्तीणीए पसुत्तचक्कलंडं दट्टूण भणिओ महल्लएण लहूयभाया ——उप्पहेण लाएसु सगडं,
5 जेणेसा न वावाइज्जइ' । तओ से अगिणऊण वयणं चोइया सगडबइल्ला । अमयविससंकासाणि ताण वयणाणि सुणंती वावाइया रहचक्केणं, समुप्पण्णा सेट्ठिधूया । हत्थिणाउरनिवासिणा य संपत्तजोव्वणा समुव्वूढा इब्भसुएण । तओ विचित्तयाए कम्मुणो उप्पण्णो सो पढमभाया तीए पुत्तत्ताए । गब्भ[ग]ए तम्मि आणंदिया चित्तेणं, पसाहिया लायन्नसिरीए । सव्वहा पडिवण्णा सव्वमणोरहेहिं । कमेण य पसत्थवासरे 10 पसूया एसा । जाओ दारओ । वद्धाविओ सेट्ठी । दिन्नं पारितोसियं । समादत्तं महावद्धावणयं । कयं च से नामं रायललिओ । वड्ढिओ देहोवचएणं, कलाकलावेण य। दुइयभाया विमओ संतो उप्पण्णो सो वि तीसे गब्भे । गब्भदोसेण य मया विव, मम्मदेसेसु कत्तिया विव, दावानलपक्खित्ता विव जाया । गब्भसाडणाईहिं पिन विवण्णो । अण्णदियय(ह) म्मि पसूया दारयं । जायमेत्तो य उज्झाविओ दासचेडीए । 15 गहिऊण पिउणा समप्पिओ कम्मयरीए । कयं च से नामं गंगदत्तो त्ति । मुणियवत्तंता य रुट्ठा पइणो । तं च दिट्ठिगोयरावडियं लोट्ठकट्ठाईहिं खलीकरेइ । अन्नया इंदमहूसवे पच्छन्नं गंगदत्तं भुंजाविज्जंतं च दट्ठूण पिउणा तओ संजायकोवाए खलीकाऊण परिक्खित्तो उप्पसरे । कह कह वि ण्हाविओ जणएण । एत्थंतरम्मि आगओ साहू पुच्छिओ पिउणा - ' किं भयवं ! जणणीए वि अणिट्ठो सुओ होइ ?' । हु 20 भणियं - 'जम्मंतरनिव्वत्तियकम्मवसाउ' त्ति । अपि च
[ सविवरणं धर्मोपदेशमालाप्रकरणम्
"यं दृष्ट्वा 'वर्धते क्रोधः स्नेहश्च परिहीयते । स विज्ञेयो मनुष्येण एष मे पूर्ववैरिकः ॥ [ ] यं दृष्ट्वा वर्धते स्नेहः क्रोधश्च परिहीयते ।
स विज्ञेयो मनुष्येण एष मे पूर्वबान्धवः " ॥ []
“नयणाई नूण जाईसराणि वियसंति वल्लहं दद्धुं । कमलाई व रवियरबोहियाइं मउलेंति वेसम्मि" ॥ [ ]
१. ज. °त्तिए ।
D:\mala.pm5\2nd proof
Page #229
--------------------------------------------------------------------------
________________
पुनर्मर्यादाधारणे नन्दिषेणमुनिकथा ]
[ १७३
वित्थरेण सम्मत्तमूले परूविए मुणिधम्मे वेरग्गमग्गावडिओ पव्वइओ गंगदत्तो त्ति । कालंतरेण य भाइनेहेण रायललिओ वि । तओ तवसोसियसरीरा दुविहसिक्खसिक्खावियपाणिणो पंचसमिया तिगुत्ता गुत्तबंभयारिणो विहरिऊण उज्जयविहारेणं । मरणकाले भणियं गंगदत्तेण - 'जइ इमस्स तवस्स फलमत्थि, मणुयत्ते सयलजणनयणाणंदो होज्जा' । मओ समाणो गओ देवलोगं गंगदत्तमुणी । रायललिओ वि, नवरमकयनियाणो त्ति । तत्तो वि चुया समाणा जाया दसमदसारस्स वसुदेवाहिहाणस्स रोहिणी - देवईतणया बलदेव - वासुदेवा । सेसक्खाणयमागमानु (णु) सारेण भावेयव्वं । उवणओ कायव्वो ।
5
॥ नवमवासुदेवक्खाणयं समत्तं ॥
[ ४९. पुनर्मर्यादाधारणे नन्दिषेणमुनिकथा ] कम्मवसे मुणिणो जड़ कह वि मुयंति निययमज्जायं । पुणरवि धरेंति ते च्चिय निदरिसणं नंदिसेणेण ॥३५॥ [कर्म्मवशेन मुनयो यदि कथमपि मुञ्चन्ति निजमर्यादाम् । पुनरपि धारयन्ति त एव निदर्शनं नन्दिसेने ( घेणे )न ||३५|| ]
रायगि सेणियसुओ नंदिसेणो जायसंवेगो वारिज्जंतो वि अइसयनाणीहिं 15 देवयाए पव्वईओ । गहियदुविहसिक्खो गोयरचरियाए भमंतो अणाभोगेण पविट्ठो वेसामंदिरं । धम्मलाभपव्वयं च ठिओ से प (पु) रओ । सहासं च भणियं वेसाए'महरिसि ! दम्मलाभेण कज्जं' । 'अव्वो ! कहमेयाए अहं हसिओ ?' भावेंतेण सरणाउ तणं कड्ढिऊण पाडिया रयणवुट्ठी । भणियं च णेण - एसो मे दम्मलाभो । 'अव्वो ! अक्खओ एस महप्पा निही, ता क्खोहेमि' त्ति भावंतीए भणिओ गणियाए 20 सपरिहासं—‘भाडं दाऊण मा अण्णत्थ वच्चसु' । अणुकूलोवसग्गेहिं उवसग्गिमाणस्स चलियं संजमाउ से चित्तं । अवि य
नेस्सासकडक्खपलोइएहिं हसिएहिं विलसिएहिं च । तत्ततवस्स वि मुणिणो गिरिसरिसं चालियं चित्तं ॥
१. ह. क. ज. सं° ।
D:\mala.pm5\2nd proof
10
Page #230
--------------------------------------------------------------------------
________________
१७४]
[सविवरणं धर्मोपदेशमालाप्रकरणम् नारयतिरियनरामरगईसु अट्ठविहकम्ममइलस्स । तं नत्थि संविहाणं जं संसारे न संभवइ ॥ भावियमई वि, तवसोसिओ वि, विण्णायविसयसंगो वि। कम्मवसेणं चलिओ मेरुसरिच्छो वि नियमाओ॥ 'दस दस अहिययरे वा अणुदियहं जइ न जिणवरमयम्मि ।
बोहेमि तओऽवस्सं विसं वि विसए परिचयामि' ॥ केणइ कालेण भुत्तभोगो पुणरवि जायसंवेगो पव्वइओ। कयं निक्कलंकं सामन्नं । उवणओ कायव्वो।
॥नंदिसेणकहाणयं समत्तं ॥
10
दुइयपयं सेविज्जसु दव्वाइचउक्कयं समासज्ज । जह संघसाहुसावयवयणाओ अज्ज वयरेण ॥३६॥ [द्वितीयपदं सेवेत द्रव्यादिचतुष्टयं समाश्रित्य ।
यथा सङ्घसाधुश्रावकवचनात् आर्यवैरेण ॥३६।।] द्वितीयपदं अपवादपदं तत् सेवेत द्रव्य-क्षेत्र-काल-भावानङ्गीकृत्य । यथा सङ्घ 15 वचनात् दुर्भिक्षात् पटविद्यायां निधाय सङ्घो निस्तारितः । साधुवचनादाहृतपिण्डदानेन
साधवस्तारिताः । श्रावकवचनात् पुष्पाण्यानीय महिमा कृता । इदमाख्यानकं [५०] सविस्तरं द्विमुनिचरितादवगन्तव्यम् ।
॥ वइरक्खाणयं समत्तं ॥
20
जाणतो वि तमत्थं भत्तीए सुणेज्ज गुरुसमीवम्मि । गणहारिगोयमो विव समत्थसुयनाणजलरासी ॥३७॥ [जानन्नपि तमर्थं भक्त्या शृणुयात् गुरुसमीपे । गणहा(धा)रिगौतमवत् समस्तश्रुतरत्नजलाशिः ॥३७॥]
१. ह. क. ज. सं°।
D:\mala.pm5\2nd proof
Page #231
--------------------------------------------------------------------------
________________
[१७५
सत्पुरुषप्रभावे जम्बूप्रभवकथा ]
तेसु तेसु ठाणेसु [५१] गोयमो उदाहरणम् ।
सुपुरिसचेटुं दड़े बुज्झंते नूण कूरकम्मा वि । मुणिजंबुदंसणाओ चिलायपभवा जहा बुद्धा ॥३८॥ [सत्पुरुषचेष्टां दृष्ट्वा बुध्यन्ते नूनं क्रूरकर्माणोऽपि ।
मुनि-जम्बुदर्शनात् चिलात-प्रभवौ यथा बुद्धौ ॥३८॥] मुनिदर्शनाच्चिलातः । जम्बुदर्शनात् प्रभवः प्रतिबुद्धः [५२] चिलायक्खाणयं उवएसमालाए भणियं ति । उवणओ कायव्वो ।
[५३. सत्पुरुषप्रभावे जम्बूप्रभवकथा] रायगिहे उसभदत्तस्स धारिणीए जह नेमित्तियसिद्धपुत्तादेसाओ जंबुनामो जाओ। जहा य संवड्डिओ पडिबुद्धो, जणणिजणयणाओ जह अट्ठ कन्नयाओ 10 परिणीयाओ । ताहिं सह जुत्तपडिवत्तीहिं धम्मजागरि(र)णेण जग्गंतस्स चोरसहिओ पभवो बोहिओ । जहा हि दोन्नि वि पव्वइया, तहा सुप्पसिद्धं ति काऊण न भणियं गंथगोरवभीरुत्तणओ, नवरमुवणओ सबुद्धीए कायव्वो ।।
15
भोगे अभुंजिऊणं नरगं वच्चंति मूढकिवणु व्व । भोत्तूण जंति सिद्धि धुयकम्मा के वि भरहो व्व ॥३९॥ [भोगानभुक्त्वा नरकं व्रजन्ति मूढकृपण इव ।
भुक्त्वा यान्ति सिद्धि धौतकर्माणः केचन भरतवत् ॥३९॥] यथा पिण्डोलको नरकं गतः, भरतश्च निर्वाणम् । प्रसिद्धमाख्यानकद्वयम् [५४५५] । उपनय: कार्यः ॥
20
हिययगयं सब्भावं गिण्हिज्जा तणयुरूवचिट्ठाहिं । जह गिण्हइ चाणक्को वणियाणं नच्चमाणाणं ॥४०॥ [हृदयगतं सद्भावं गृह्णीयात् तदनुरूपचेष्टाभिः ।
यथा गृह्णाति चाणक्यो वणिजां नृत्यताम् ॥४०॥] १. क. ज. टिओ। २. क. ज. जत्त ।
D:\mala.pm5\2nd proof
Page #232
--------------------------------------------------------------------------
________________
१७६]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् _ [५६. सद्भावग्रहणे चाणक्यकथा ] जहा चाणक्को सदंतो जाओ। जहा य घट्ठदंतस्स बिंवंतरियं मुणिणा रज्जं सिटुं। मि(म)हिलासुवण्णयनिमित्तं पाडलिपुत्ते सीहासणनिसण्णो जहा नंदेण गलत्था(त्थ)
ल्लाविओ । जहा तदुवरि पइण्णा कया । जहा य चंदगुत्तो संगहिओ । पाडलिपुत्तं 5 रोहियं, नट्ठो य । जहा पुणरवि पव्वययराइणा सह पाडलिपुत्तं गहियं । पव्वयए य
मुये जहा सव्वं रज्जमुवणयं । भंडारनिमित्तं च वणिणो मज्जं पाइऊण जहा ताण विभवसंखापरिजाणणत्थं पणवि(च्चि)ओ होलावायणपुव्वयं । कोसनिमित्तं पारिणामिगीबुद्धी जूयं रमइ कूडपासएहिं । सोवण्णथालं दीणाराण भरियं । जो जिणइ तस्स
एयं देमि, अहं जिणामि, एक्को दीणारो दायव्वो । अवि(ति)चिरं ति अन्नं धाउव्वायं 10 चिंतेइ । वा(ना)गराण भत्तं देइ, मज्जपाणं च । मत्तेसु पणवि(च्चि)ओ भणइ
दो मज्झ धाउरत्ताइं कंचणकुंडिया तिदंडं च ।
राया मे वसवत्ती एत्थ वि ता मे होल वाएहिं ॥१॥ अण्णो असहमाणो भणइ
गयपोयस्स य मत्तस्स उप्पयस्स जोयणसहस्स ।
पए पए सयसहस्सी एत्थ वि ता मे होल वाएहिं ।२।। अण्णो भणइ
तिल आढयस्स वुत्तस्स निप्फन्नस्स बहुसय(ह)स्स ।
तिले तिले सहस्सं एत्थ वि ता मे होल वाएहिं ॥३॥ अन्नो भणइ
नवपाउसम्मि पुन्नाए गिरिनईयाए वेगपुन्नाए । एगाहमहियमेत्तेणं नवणीए पालि बंधामि ॥४॥
एत्थ वि ता मे होल वाएहिं ।। अण्णो भणइ
जच्चाण नवकिसोराण तद्दिवसजायमेत्ताण । केसेहिं नहं छाएमि एत्थ वि ता मे होल वाएहिं ॥५॥
१. क. ज. पएइ । २. क. ज. ठा।
D:\mala.pm5\2nd proof
Page #233
--------------------------------------------------------------------------
________________
सद्भावग्रहणे चाणक्यकथा]
[१७७ अण्णो भणइ
दो मज्झ अत्थि रयणाणि सालि पसूईया गद्दभिया य ।
छिन्ना छिन्ना वि रूहंती एत्थ वि ता मे होल वाएहिं ॥६।। अण्णो भणइ
सय सुकिल निच्चसुयंधो भज्जमणुरत्ता नत्थि ए(प)वासो ।
निरणो य दुपंचम(स)ओ एत्थ वि ता मे होल वाएहिं ॥७॥ एवं नाऊण, रयणाणि मग्गिऊण, कोट्ठागाराणि सीलाणं भरियाणि, रयणाणि जायाणि, गद्दभिया पुच्छिओ छिन्नाणि छिन्नाणि पणो जायंति । आसा एगदिवसमग्गिया जाया । एगदिवसं नवनीयं । एयमक्खा[ण]यं जहा आवस्सए जाव बिंदुसारो राया जाओ । जहा य तेहिं महत्तेहिं सब्भावो पयडिओ, तहा [आ]वस्सयव- 10 वरणाणुसारेण दट्ठव्वं उवएसमालाविवरणाउ त्ति ।
"कुवियस्स आउरस्स य वसणं पत्तस्स रागरत्तस्स ।
मत्तस्स मरंतस्स य सब्भावा पायडा होति" ॥ [ ] उवणओ सु(स)बुद्धीए कायव्वो ।
कोहानलपज्जलिया गुरुणो वयणं असद्दहंता य(उ)। 15 हिंडंति भवे माहिलजमालिणो रोहगुत्तो य ॥४१॥ [क्रोधानलदीप्ता गुरोर्वचनमश्रद्दधानास्तु ।
हिण्डन्ते भवे माहिल-जमालिनौ रोहगुप्तश्च ॥४१॥] माहिल इति गोट्ठा( ष्ठा )माहिलो गृह्यते ‘पदावयवेऽपि पदसमुदायोपचारात्' चशब्द इवार्थे, स चोपमावाची त्रिष्वप्येतेष्वपि । एतेषां त्रयाणामपि निह्नवानां [५७-५९] चरित- 20 मावश्यकोपदेशमालाविवरणाभ्यामवगन्तव्यमिति । उवणओ सबुद्धि[ए] कायव्वो।।
विण्णाणस्स लवेण वि अवमण्णइ सुरगुरुं पि हयमुक्खो । परिवायपोट्टसालो दिटुंतो दिट्ठमाहप्पो ॥४२॥
१. क. "रोधा।
D:\mala.pm5\2nd proof
Page #234
--------------------------------------------------------------------------
________________
१७]
[सविवरणं धर्मोपदेशमालाप्रकरणम् [विज्ञानस्य लवेनाप्यवमन्यते सुरगुरुमपि हतमूर्खः ।
परिव्राट् पोट्टसालो दृष्टान्तो दृष्टमाहात्म्यः ॥४२॥] भावार्थो रोहगुप्तकाख्यनके [६०] भणितः ।
नाणीण चरणहेउं अण्णाणिविचिट्ठियं किमच्छेरं ? । जह नाइलस्स जायं मित्तस्स वियंभियं पावं ॥४३॥ [ज्ञानिनां चरणहेतु अज्ञानिविचेष्टितं किमाश्चर्यम् ? । यथा नागिलस्य जातं मित्रस्य विजृम्भितं पापम् ॥४३॥]
[६१. ज्ञानिचेष्टिते नागिलकथा ] चंपाए नयरीए अहिगयजीवाजीवो समुवलद्धपुण्णपावो संवरनिज्जराइकुसलो नाइलो 10 सावगो । मित्तो य से अच्चंतं इत्थीलोलो कुमारनंदीनामा सुवण्णयारो । तेण य
जह(हि)च्छियदव्वपयाणेण अच्चतरूववईणं विवाहियाणि पंचसयाणि तरुणरमणीण । सो य ताण मज्झगओ महागइंदो विव करेणुपरिवुडो भोगो भुंजमाणो चिट्ठइ । रागुक्कडयाए य उवइ8 पि नाइलेण जिणधम्मं न पडिवज्जइ । अन्नया नंदीसरजत्तानि[मित्तमागयाहिं] पंचसेलवय(त्थ)व्वाहिं पण?सामियाहिं उज्जाणमुवगओ दिवो सुवण्णयारो हास-प्पहासाहिं 15 वाणमंतरीहिं, 'जोगो' त्ति पुलइओ साहिलासं। संजायवम्महेण य भणियमणेण–'काओ तुम्हे ?, कत्तो वा आयाओ?, ममं च कामेह' त्ति । ताहिं भणियं । अवि य
"दीवाउ पंचसेलाओ इहयं पत्ताउ देवया अम्हे ।
ता जइ कामेसि वयं ता तुरियं तत्थ आवेज्जा" || भणिऊण उप्पइयाओ तमालदलसामलं गयणं । तओ अच्चंताणुरागरत्तेण तक्खणं 20 घोसावियं पडहएण-'जो कुमारनंदीयं पंचसेलयं नेई, तस्स दव्वकोडिं देइ' ।
सव्वहा वहणेण निव्विण्णजीविएण नीओ थेरेण पंचसेलयं । दिट्ठाओ ताओ, कामेंतो य भणिओ ताहि-'न इमिणा असुइणा सरीरेण अम्हे सेविज्जामो, ता तत्थेव गंतुं नियाणपुव्वयं जलणाइपवेसं कुणसु' । तेण भणिओ 'न तरामो गंतुं' । ताहिं भणियमम्हे नेमो । ‘एवं' ति पडिवन्ने ओसोयणी दाऊण मुक्को चंपाए बाहिरुज्जाणे ।
१. ज. °उ।
D:\mala.pm5\2nd proof
Page #235
--------------------------------------------------------------------------
________________
भाववन्दने दर्दुरदेवकथा]
[१७९ कोहलपूरिएहिं भणियं लोगेहि-'किं तए तत्थ दिट्ठमणुभूयं वा ?' । भणिउं पयत्तो त्ति । अवि य
दिटुं सुयमणुभूयं जं चित्तं पंचसेलए दीवि ।
किं ताओ पेच्छेज्जा हा हासे ! हा पहासे ! त्ति ।। 'अव्वो ! खुड्डओ वाणमंतरीहिं वेलविओ, मा वराओ संसारं भमउ' त्ति भावेंतेण 5 सम्मत्तमूलो कहिओ साहुसावयधम्मो नाइलेण, न ठिओ चित्ते । तओ वारिज्जंतो वि कयनेयाणो इंगिणिमरणेण मओ उप्पण्णो पंचसेलाहिवई वाणमंतरो । नाइलो वि इमेणं चिय मित्तचिट्ठिएणं निविण्णकामभोगो काऊणाकलंकं सामण्णं महिड्डिओ वेमाणिओ जाओ । सवित्थरं पुण इमं दुमुणिचरियाओ नायव्वं । उवणओ सबुद्धीए कायव्वो ।
10
तित्थयरवंदणत्थं चलिओ भावेण पावए सग्गं ।
जह दगुरदेवेणं पत्तं वेमाणियसुरत्तं ॥४४॥ [तीर्थकरवन्दनार्थं चलितो भावेन प्राप्नोति स्वर्गम् । यथा दर्दुरदेवेन प्राप्तं वैमानिकसुरत्वम् ॥४४॥]
[६२. भाववन्दने दर्दुरदेवकथा] जहा सेडुवओ रायगिहे पओलीदुवारे तण्हाहिहओ मरिऊणं वावीए दर्दु( दु)रो 15 जाओ । तित्थयरसमोसरणं च रमणीयणाओ सोऊण भगवओ सभावसारं वंदणत्थं पयट्टो । सेणियतुरयखुरेण वावाइओ संतो जहा वेमाणिसुरो जाओ, तहोवएसमालाविवरणाओ सवित्थरं नायव्वम् । उवणओ कायव्वो ।
॥ दर्दु( हु )रदेवक्खाणयं समत्तं ॥
20
देहाणुरूववीरियं खेत्ताइसु भावओ निसेवेज्जा । जंघाबलपरिहीणा निदरिसणं संगमायरिया ॥४५॥ [देहानुरूपवीर्यं क्षेत्रादिषु भावतो निसेवेत । जङ्घाबलपरिक्षीणा निदर्शनं सङ्गमाचार्याः ॥४५॥]
१. ज. उ । २. ह. क. ज. सं° ।
D:\mala.pm5\2nd proof
Page #236
--------------------------------------------------------------------------
________________
5
१८० ]
10
[ सविवरणं धर्मोपदेशमालाप्रकरणम्
[ ६३. क्षेत्रादिसेवने सङ्गमाचार्यकथा ]
जहा दुक्काले जंघाबलपरिखीणा गच्छम्मि एगए नवविभागीकाऊण कोल्लइरखेत्तं जया ठिया सूरिणो । जहा य पुढोवसहीए दत्तो, देवयाए पडिबोहिओ, तहोव - समालाविवरणाओ सवित्थरं नायव्वं ।
॥ संगमायरियक्खाणयं समत्तं ॥
...
छलसंगहियं दव्वं न ठाइ गेहम्मि थेवकालं पि । आहरिवंचएणं दिट्टंतो एत्थ वणिणं ॥ ४६ ॥ [छलसंगृहीतं द्रव्यं न तिष्ठति गृहे स्तोककालमपि । आभीरिवञ्चकेन दृष्टान्तोऽत्र वणिजा ॥ ४६॥]
[ ६४. छलद्रव्ये वञ्चकवणिक्कथा ]
वसंतपुरे जियारी राया । अच्चंतनिंदाणुगओ हरिनंदी वणियओ । नायणी से भारिया । लच्छी तेसिंधूया, दिन्ना य कुसुमपुरनिवासिणो वणियसुयस्स । अण्णा विवणीए चिट्ठतस्स हरिनंदिणो आगया आहीरी । कप्पासनिमित्तं च समप्पिया दोन्नि रूगा । दिण्णासु दोसु तुलासु मुद्धत्तणओ बद्धो पोट्टलओ । हरिनंदिणा चिंतियं15 ‘सुंदरं जायं, जमिक्करूवयकप्पासेणं तुट्ठा | अपुव्वलाभो य एस रूवओ, ता घयपुणे काराविऊण भुंजामो । ततो पट्ठवियाणि खीर - घयाईणि । निप्फण्णेसु य घणपुन्नेसु कय(इ)वयपुरिससहिओ पत्तो जामाऊ । आमंतिओ सासू भोयणनिमित्तं । तेण भणियं–'तुरिएण गंतव्वं, ता जं पुव्वरद्धमत्थि, तं चिय भोत्तूण गच्छामो' । तओ भोत्तूण सव्वे घयपुण्णे सेसं च भोयणं गओ सो । हरिनंदी वि आगओ । अच्चंतखुहाए 20 परद्धो घयपुण्णाहिलासी अणेगडिंभाणुगओ पत्तो गेहं । निसण्णो आसणे, समुवणीयं भोयणं । परिविट्ठो कोद्दवो घणो, सह वल्लतेल्लेहिं । घयपुण्णे भुंजिस्सामो त्ति दिण्णो डिंभा । भुत्ते यतम्मि घयपुण्णे आगच्छंते पलोयंतस्स समुट्ठिया भारिया नीरं घेत्तूण | भणियं च णाए - आयमसु । 'अव्वो ! थेववेलाए घयपुण्णे दाहि' त्ति धमधमं तो उट्ठिऊण तत्तो निविट्ठो अण्णत्थ । तओ भणियं नाइणीए - 'विवणीए वच्चसु' । तेण
१. ह. क. ज. सं° ।
D:\mala.pm5\2nd proof
Page #237
--------------------------------------------------------------------------
________________
छलद्रव्ये वञ्चकवणिक्कथा ]
[१८१ भणियं-'किं वे(वि)याले घयपुण्णे दाहिसि ?' । तीए भणियं-'जामाऊ ससहाओ भोत्तूण गओ' । चिंतियं च णेण–'पावो हं, निवडियं च संपयमेव पावस्स कुसुमं सेसं(ममेयं), जेण सामण्णाहारो वि न संपडिओ' । गओ बाहिं, चिंताउरो य ट्ठिओ नग्गोहहे?म्मि । थेववेलाए य दिट्ठो साहू । तेण समीवेण वोलंतो य वणिएण भणिओ-'एहि भयवं ! वीसमसु ताव' । साहुणा भणियं–'तुरियं मए निययकज्जेण 5 गंतव्वं' । वणिएण भणियं-'किं भयवं ! को वि परकज्जेणावि गच्छइ ?' । साहुणा भणियं-'भद्द ! जहा तुमं चिय परकज्जेण किलिस्ससि, अण्णे य अविरया' । संजायसंकेण चिंतियं वणिएण–'हंत ! कहमणेणाहं वियाणिओ ?' । तओ गंतूण सुहासणत्थं साहुं विण्णविउमाढत्तो-'भगवं ! कहं तए नायं ? जहा मए आभीरी रूवयं मुसिया । न [ए]यमण्णेसिं कहेयव्वं' । विम्हिओ चित्ते, पुच्छिओ मुणिणा-'भद्द ! 10 किमेवं जंपसि?' । सिढे य सब्भावे भणियं साहुणा
"बहु सुणेइ कण्णेहिं, बहु अच्छीहिं पेच्छइ ।
न य दिटुं सुयं सव्वं भिक्खू अक्खाउमरहइ" ॥ [ द.वै./अ.८/२०] _ 'अण्णं च भद्द ! किमेवं जंपसि ?, सव्वो वि अविरयजणो महिलापुत्ताइनिमित्तं किलिस्सइ, नवरं पावकम्मं अप्पणो गेण्हइ' । पुणो य सम्मत्तमूले परूविए साहुधम्मे 15 भणियं वणिएण-'भयवं ! धण्णो हं, जेण मए सिद्धिपुरिसत्थवाहो तुमं पाविओ । ता जाव सयणमापुच्छामि, ताव ते पायमूले सफलीकरेमि मणुयमत्तं पव्वज्जाविहाणेण' । मुणिणा भणियं-'देवाणुप्पिया ! एवं कुणसु , कायव्वमिणं भव्वसत्ताणं' । गओ एसो। भणिओ परियणो-'मए देसंतर(रं) वणिज्जवडियाए गंतव्वं । दोण्णि य सत्थवाहा, एगो मूलभंडं दाऊण सुहेण इट्ठपुरं पावेइ, तत्थ य विढत्तं न किंचिं गेण्हइ। 20 दुइओ पुण न किंचि मूलभंडं देइ, पुव्वविढत्तं च लुंपइ । इट्ठपुरदव्वलाभा पुण दूरच्चाइया । ता साहह, कयरेण सह वच्चामो ?' । सयणेण भणियं–'पढमेण सह वच्चसु' । जइ एवं, ता अणुव्वयह ममं । गओ सयणो । पत्तो तमुद्देसं । 'कत्थ ते सत्थवाहा ?' । वाणिएणं भणियं-'पढमो सत्थवाहो एस महप्पा मुणी, मूलभंडं पंचमहव्वयरयणाणि दाऊण सिवपुरे नगरे नेइ, न य नेव्वाणसुहं ममाहितो गेण्हइ । 25 बिइयसत्थवाहा उ तुब्भे, दाऊण धम्ममोल्लं पुव्वज्जियं घेत्तूण संसारे छुहइ(ह)' । तओ
D:\mala.pm512nd proof
Page #238
--------------------------------------------------------------------------
________________
१८२]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् पडिबुद्धेण सयणेण भणिओ एसो-'धण्णो तुमं, पुज्जंतु ते मणोरहा, करेसु समीहियं' । तओ पवड्डमाणसंवेगाइसओ पव्वइओ वणिओ, पालिऊण सामण्णं गओ निव्वाणं ति ॥
॥ वणिक्खायणं समत्तं ॥
जायइ विसं पि अमयं सत्तुसु वि पुण्णभायणनरस्स । जह खीरीहूयाओ दाढाओ सुभूमचक्किस्स ॥४७॥ [जायते विषमप्यमृतं शत्रुष्वपि पुण्यभाजननरस्य । यथा खी(क्षी)रीभूता दंष्ट्राः सुभौमचक्रिणः ॥४७॥]
___ [६५. पुण्यप्रभावे सुभूमचक्रिकथा] 10 वसंतपुरे नगरे उच्छन्नवंसो अग्गियओ नाम दारओ । देसंतरं संकममाणो सत्थेण
उज्झिओ तावसपल्लिं गओ। संगहिओ दारगो त्ति काऊण जमाभिहाणेण तावसेण । तम्मि पंचत्तीभूए सो चेव दारओ जमदग्गिनामो पसिद्धिमुवगओ । दोण्णि य देवा वेसानरधन्नंतरिनामाणो साधुतावसभत्ता भणंति य–'साधुतावसे परिक्खामो' । सड्डय-सुरेण
भणियं-'जो अम्हाण अहमो, तुम्हं पुण सव्वुत्तमो पिरक्खिज्जंतु' । 'एवं' ति पडिवण्णे 15 मिहिलाए नयरीए अभिनवसावगो पउमरहो राया, सो चंपं वच्चंतो वासुपुज्जसमीवे
पव्वज्जानिमित्तं । सो य पडिकूलाणुकूलोवसग्गेहिं उवसग्गिओ वि न विपरिणामिओ। अण्णे भणितं-सिद्धपुत्तरूवं काऊण भणिओ जहा–'दीहमाउयं, मा ताव पव्वयसु' । तेण भणियं-'विउला निज्जरा भविस्सइ' । तओ गया जमदग्गिणो समीवं ।
कयसउणवेसा ठिया से कुच्चम्मि । तओ माणुसभासाए सउणेण भणिया सउणिया20 'हिमवंतमहं गमिस्सामि' । न सा विसज्जेइ । मा अण्णासत्तो तत्थेव चिट्ठिहिसि । सो
भण[इ]-'गोघायबंभणघाए निस्सवेमि, जइ तुरियं न आगच्छामि' । सा भणइ-'न एएहिं सवए(हे)हिं पत्तियामि, नवरं जइ एयस्स मुणिणो दुक्कयं पियसि, तो मुयामि' । सो नेच्छइ एयं सवहं काउं। रिसिणा रुटेण गहिया दोण्णि वि हत्थेहिं । पुच्छिएहि य भणियं तेहि-'महरिसि ! अणवच्चो सि' त्ति ।
१. ह. क. ज. सं° । २. क. ज. ग्नि । ३. ह. क. ज. महि ।
D:\mala.pm5\2nd proof
Page #239
--------------------------------------------------------------------------
________________
10
पुण्यप्रभावे सुभूमचक्रिकथा ]
[१८३ अपि च- "अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।
गृहधर्ममनुष्ठाय ततः स्वर्गं गमिष्यति" ॥[ ] "इट्ठ चिय सुरयसुहं पुणो य देवेहिं साहिओ धम्मो ।
इक्कं उक्कंठिया बाला बीयं मोरेहिं से लवियं" ॥ तओ संखुद्धो पडिवण्णो नयरद्धएणं । देवो वि सावगो जाओ । जमदग्गी वि 5 गओ मिगाकोट्ठए । भणिओ य जियसत्तू–'मम कन्नगं देसु' । सावभीएण य दावियं धूयाण सयं । जा इच्छइ, तं गेण्हासु । तओ तं पिसायसंकासं दट्ठण 'न लज्जसि विसए पत्थितो !' भणंती उट्ठियाओ सव्वाओ वि परंमुहीओ कण्णगाओ त्ति । अवि य- "उवरोहयाए कज्जं कीरइ सव्वं पि जीयलोगम्मि ।
पेम्मं पुण इह उवरोहयाए भण केण संघडियं?" ॥[ ] रुद्रुण कयाओ सव्वाओ कुज्जाओ । इमाओ च्चिय कारणाओ कण्णकुज्ज त्ति नाम संवुत्तं नगरस्स । पुणो य दिट्ठा एगा रेणूए रमंती । पणामिउं फलं 'इच्छसि' त्ति भणिया । पडिवन्नं से वयणं । गोमहिसिपरियणसहिया नेउं पयत्तो । सालिया रूवगनिमित्तमुवट्ठियाओ, खुज्जियाओ ताओ पगुणाओ काऊण गओ आसमयं । गंधव्ववीवाहेण समुव्बूढा रेणुगा । तेण उउसमए भणिया एसा-'साहेमि ते चलं, जेण 15 समत्थबंभणपहाणो ते सुओ होइ' । तीए भणियं-'मम भगिणी हत्थिणाउरे अणंतवीरियस्स भज्जा । तीसे वि खत्तियं चरुं करेसु' । कएसु दोसु वि 'अव्वो ! जारिसी अहं अडवीमई जाया, मा मज्झ पुत्तो वि एरिसो हवउ' त्ति भावंतीए जिमितो खत्तियचरुओ। भगिणीए पुण बंभणचरुओ पेसिओ। जाया दोण्हं पि पुत्ता । तावसीए रामो, इयरीए कत्तवीरिओ । वड्डिया दोन्नि वि देहोवचएणं । तावसासमपत्त- 20 गिलाणीहूयपडियरियविज्जाहरेण दिण्णा । रामस्स परसुविज्जा, साहिया सरवणे । अण्णे भणंति-जमदग्गिणा दिन्ना । रेणुगा वि हत्थिणारं गया रायणा सपुत्ता कया, आणिया आसमपयं जमदग्गिणा । रूसिएण य सपुत्ता वावाइया रामेण । तत्थ चिटुंतेण गहियाओ य सत्थाइयाओ कलाओ। भगिणीए वि सिट्ठमणंतवीरियस्स जहा वावाइया सपुत्ता रामेण रेणुगा तओ आगंतूण राइणा विणासिओ आसमो । पहाविओ 25 गावीओ घेत्तूण । रामेण वि गंतूण वावाइओ अणंतवीरिओ, नियत्तियाओ गावीओ।
१. ह. क. °मुत्थेवू । २. ह. क. ज. विरि ।
D:\mala.pm5\2nd proof
Page #240
--------------------------------------------------------------------------
________________
१८४]
[सविवरणं धर्मोपदेशमालाप्रकरणम् कत्तवीरिओ राया जाओ । तारापमुहंतेउरेण सह भोगे भुंजइ । अन्नया जणयमरणं निसामिऊण वावाइओ जमदग्गी कत्तवीरिएण । रामेण वि परस्णा मारिओ कत्तवीरिओ, अहिट्ठियं रज्जं । इओ य सा तारादेवी सच्चवियचोद्दसमहासुमिणा
संभमेण पलायंती तावसासमं गया। कमेण य पडिओ सा(से) मुहेण गब्भो । कयं च 5 से नाम सं(सु)भूमो । सत्त वाराओ निक्खत्तीकया पुहई रामेण । जत्थ जत्थ खत्तियं
पेच्छइ, तत्थ तत्थ से परसू जलइ । अण्णया तावसासमं वोलेंतस्स जलिओ परसू । 'को एत्थ खत्ति(ओ) ?' त्ति भणिए संलत्तं तावसेहिं–'वयं चिय खत्तिया तावसा संवुत्ता' । एवं च तावसासमे विज्जाहरदेवयापरिग्गहिओ सुभ( भू )मो चक्कवट्टी
देहोवचएणं कलाकलावेण य वड्ढिउं पउत्तो । नेमित्तिएण पुच्छिएण सिटुं रामस्स10 'जो[ए]यम्मि सीहासणे निविट्ठो एयाओ खत्तियदाढाओ पायसीभूयाओ खाहिति, तत्तो
ते मरणं' । मढं काऊण व(क)यं सीहासणं, पुरओ नवेसियं दाढापुण्णं थालं । निरूविओ अणिवारिओ सत्तागारो । ठविया आरक्खियनरा । इओ य, मेहनाओ विज्जाहरो पउमसिरीए धूया[ए] नेमित्तिणा आइट्ठ सुभोमं भत्तारं पडियरंतो चिट्ठइ ।
अण्णया सुभोमेण पुच्छिया जणणी-'किं एत्तिओ लोओ ? उवा(दा)हु अण्णो वि 15 अत्थि?' । ततो सवित्थरेण निययवुत्तंते सिटे रोसानलपज्जलिओ अहिमाणेण एगागी
वारेज्जंतो वि गओ हत्थिणारं। पविट्ठो तत्थ तडे(मढे) । निसन्नो सीहासणे मुक्कक्कंदा पणट्ठा वाणमंतरी, खीरीभूयाओ य दाढाओ भुंजिउं पयत्तो । वहणमुज्जया य आरक्खिया नरा निवारिया य विज्जाहरेण । मुणियवुत्तंतो संनद्धखंधावाराणुगम्ममाणो
गहियपरसू पत्तो रामो वि । ज(जि)यं से सेन्नं विज्जाहरेहिं । तओ समुवट्ठिओ रामो, 20 जाव उल्हाणा परसू । सुभूमो वि उठ्ठिओ तं चिय थालं घेत्तूण, देवयाए चक्कं कयं ।
तेण छिन्नं रामस्स सीसं । निवडियं गंधोदयं । जाओ चक्कवट्टी । अहिमाणेण य एक्कवीसं वाराओ निब्बंभणी कया पुहई । गब्भो विट्टालिय त्ति । उवणओ कायव्यो ।
सुयदेविपसाएणं सुभोमचक्किस्स साहियं चरियं ।
आगमविहिणा जीवो निसुणंतो लहइ कल्लाणं ।। 25
॥सुभोमक्खाणयं समत्तं ॥
१. क. ज. नराविया । २. ह. क. ज. सं° ।
D:\mala.pm5\2nd proof
Page #241
--------------------------------------------------------------------------
________________
गर्वनिषेधे चित्रकरसुताकथा]
[१८५ सुपसत्थनाणदंसणचरणाहरणाण सावगाणं पि । निच्चं वटुंति सुरा कज्जे जह चेडयनिवस्स ॥४८॥ [सुप्रशस्तज्ञानदर्शनचरणाभरणानां श्रावकाणामपि।
नित्यं वर्तन्ते सुराः कार्ये यथा चेटकनृपस्य ॥४८॥] जहा वेसालीपुरोहियाए चेडयस्स देवेहिं सन्नेझं कयं, तहोवएसमाला- 5 विवरणाओ सवित्थरं नायव्वं [६६] ।
संपत्तमहामहिमो गव्वं न करेज्ज नाउमप्पाणं । जह सा चित्तयरसुया नरिंदमहिलात्तणे पत्ता ॥४९॥ [संप्राप्ता महती महिमा येन स तथा गर्वं न कुर्यात् । ज्ञात्वा आत्मानं महिमायाः पूर्वं कृपणकल्पकाऽसौ चित्रकरसुता ॥४९॥] 10
__ [६७. गर्वनिषेधे चित्रकरसुताकथा] वसंतउरे नयरे जियसत्तू राया । 'जमण्णेसिं राईणमत्थि, तं किं मम नत्थि ?' पुच्छिएण साहियं दूएण-'देव ! चित्तसभा नत्थि' । तओ मेलिऊण चित्तयरे विभत्तं समभागेण खेत्तं, समारद्धा चित्तेउं । अण्णया चित्तयरदारिया हट्ठमज्झेण गच्छंती पहावियतुरयारोहाउ कह वि चुक्का पत्ता पिउणो समीवं । भणियं च णाए–'ताय ! उण्हं 15 चिय भुंजसु' । तेण भणियं-बाहरियाए गंतूए भुंजामि' । तओ कुट्टिमम्मि वण्णिएहिं बरहिपिच्छं लिहियं । मोरपिच्छासंकाए पसारिओ राइणा हत्थो । तओ सहासं भणियं चित्तगरसुयाए–'तिहि पाएहिं मंचिया न चिट्ठइ त्ति बहुकालाओ चउत्थपाओ लद्धो' । समुप्प[न्न]कोउगेण य पुच्छिया राइणा-किमेयं ?' । तीए भणियं-'एक्को एस राया महामुक्खो, जो अणेगकुडुंबपडिबु(ब)द्धाणं एगागीण य सरिसं खेत्तं समप्पेइ । बीइओ 20 आसारोहो, जो हट्टमज्झेणं वाहिएण तुरंगमेण वच्चइ । तइओ मम जणओ, जो अगुणण्णुणो नरवइणो कए भोयणं सीयलावेइ । चउत्थो तुमं, जो कित्तिमाकित्तिमाणं पिच्छाणं विसेसं न वियप्पेसि' । 'अहो ! से विण्णाणाइसओ !' भावेंतेण य पट्टविओ मणूसो से जणयसमीवे । भणियं च णेण–'राइणो निययधूयं देसु' । भयविम्हयाइकायरं च भणियमणेण–'किमम्हाण धूयाए रूय(व)विहवाइरहियाए परमेसरो 25 काहिति ?' गंतूण भणियमणेण । दु[इ]यवारं पि पट्ठविओ राइणा । तीए भणिओ
D:\mala.pm5\2nd proof
Page #242
--------------------------------------------------------------------------
________________
१८६]
[सविवरणं धर्मोपदेशमालाप्रकरणम् जणओ-'भणेज्जसु जहा न पडिवत्तिं काउं समत्थो' । तहा सिद्वेण राइणा पेसियं दव्वं । उव्वूढा राइणा । दिण्णो वासओ । पुव्वसिक्खविया य पुच्छिया दासचेडीए कहाणयं । एगस्स राइणो पच्छन्नघरट्ठिया सुवण्णयारा कलहोयं घडेति । इक्केण भणियं-'राई वट्टइ' । सो कहं वियाणइ ? । दासचेडीए भणियं-'साहसु , न याणामो' । तीए भणिओ(य)-'निद्दा आगच्छइ संपयं, कल्लं साहेमो' । कोउगेण य राइणा दिन्नो बिइयदिवसे तीए च्चिय वारओ। पुच्छिया चेडीए–'कहं वियाणेइ ?' । तीए भणियं-'रत्तीअंधओ, अहवा राईजरगो आगच्छइ, मउलियपउमदंसणाओ वा' । एक्केण(क्काए) भणियं चेडीए-अण्णं कहसु । एगेण राइणा दोन्नि चोरा गहिया । ते
मंजूसाए छोढूण नईए पवाहिया । तीरपत्ता य विहाडिया केणावि मंजूसा । दिट्ठा 10 परिसा । एक्केण भणियं-'तईयं दिवसमम्हाणं एत्थ छढाणं' । 'सो कहं वियाणइ?'।
तीए भणियं–'सामिणि ! कहेसु' । 'संपयं निद्दा बाहेइ, कल्लं साहिस्सामो' । पुणो वि दिन्नो वारओ। पुच्छियाए य भणियमणाए–'तस्स तेइज्जरो आगच्छइ, तेण जाणइ' त्ति । पुणो वि पुच्छिया । एगस्स राइणो अच्चंतसुंदरा धूया रूवलोभेण अवहरिया विज्जाहरेण । तस्स य चत्तारि पुरिसा रयणभूया नेमित्तिओ, रहगारो, सहस्सजोही 15 महासुहडो, विज्जो । 'जो आणेइ दारियं, सो चेव वीवाहे' त्ति । तओ नेमित्तिणा
सिटुं–'पुव्वदिसाए विज्जाहरेण नीया' । तक्खणं चिय आहासगामी णिव्वत्तिओ रहिएण रहो । समारूढा तत्थ चत्तारि वि । उप्पइया गयणवत्तिणीए । दिट्ठो विज्जाह, लग्गो सहस्सजोहिणा सह वावाइओ सहस्सजोहिणा । तेण य मरमाणेण य छिन्नं
दारियाए सीसं । संपत्ता नयरं । ओसहिसामत्थेण य जीवाविया वेज्जेण । उवगारिणो 20 त्ति काउं समुट्ठिया सव्वे वि वीवाहिउं । 'कहं एत्तियाणं महिला हवामि ?' त्ति
मण्णमाणीए भणियमणाए–'जो मे सह जलणम्मि पविसइ, तस्साहं भारिया हवामि, न अण्णेसिं' । ता को तीए सह जलणे पइसिस्सइ ? । दासचेडीए भणियं-'सामिणि ! न याणामो, साहेइ(सु)' । तीए भणियं-'कल्लं कहिस्सामो' । तओ बियइ(इय)दिवसे
सिटुं–'नेमित्तिओ तीए सह चडिस्सइ, जहा सुरंगाए नीहरिस्सई' । एवं च एरिसएहिं 25 कहाणएहिं छम्मासं निरंतरं राया कामिओ । सेसमहिलाओ छिड्डाणि अणि(ण्णि)
स्संतीओ निच्चं चिट्ठति । मज्झण्हसमए य उव्वरए पइसिऊण चित्तयरवेसं काऊण अप्पाणं निंदति । अवि य
D:\mala.pm5\2nd proof
Page #243
--------------------------------------------------------------------------
________________
[१८७
अभावचरणे सुबन्धुसचिवकथा ]
'एयं ते पिउसंतं जरदंडी खंडं कायमणियाई । एयं नरिंदतणयं पढ़ेसुयरयणमाईयं ॥ ता मा गव्वं काहिसि अप्पाणं जाणिऊण रे जीव !'। महिलाहिं निवो भणिओ एसा तुह साहणं कुणइ ॥ जालगवखेण तओ अप्पाणं पुलइऊण निदंती ।
ताहे स च्चिय इट्ठा जाया सव्वाण नरवइणो । उवणओ कायव्वो।
सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । चित्तकरदारियाए निसुणंतो हवइ गयमाणो ।।
॥चित्तकरदारियाए कहाणयं समत्तं ॥
भावं विणा करेंतो मुणिचिटुं नेय पावए मोक्खं । अंगारमद्दओ विव अहवा वि सुबंधुसचिवो व्व ॥५०॥ [भावं विना कुर्वन् मुनिचेष्टां नैव प्राप्नोति मोक्षम् ।
अङ्गारमईकवत् , अथवाऽपि सुबन्धुसचिव इव ॥५०॥] कथमिदम् ? [६८] अङ्गारमद्दयकहाणयं जहोवएसमालाए ।
15
[६९. अभावचरणे सुबन्धुसचिवकथा] दुइयमक्खाणयं पुण–पाडलिपुत्ते कम्मणभयाओ रसायणत्थं च चाणक्केण चंदगुत्तेण विसभाविओ आहारो पवत्तिओ । अन्नया चंदगुत्तथाले राउक्कडयाए निविट्ठा महादेवी भोत्तुं । तं च दट्ठण भणियं चाणक्केण हा ! दुट्ठ(8)कयं । तओ विवण्णाए पोट्टं फाडिऊण कड्डिओ दारओ । तस्स सीसे से विसेण कओ बिंदू , तं चेव दारयस्स 20 नाम कयं बिंदुसारो । वड्डमाणो य जाओ जोव्वणत्थो । चंदगुत्ते य पंचत्तीभूए सो च्चिय राया संवुत्तो । अण्णया जहाऽवसरं भणिओ सुबंधुनामेण पुव्वमंतिणा-'देव ! जइ वि संपयं अहं तए परिचत्तो, तुह संतिएण य भोइणा संवड्डिओ, ता जं ते परिणामसुंदरं तं मुहक[डु]यं पि भणियव्वं ति ।
१. ह. ज. गर । २. ह. क. ज. सं° । ३. ह. क. ज. °साणयण ।
D:\mala.pm5\2nd proof
Page #244
--------------------------------------------------------------------------
________________
१८८]
25
‘“मुंहमहुरं परिणइमंगुलं च गेण्हंति दिंति उवएसं । मुहकडुयं परिणइसुंदरं च विरल च्चिय नरिंद ! " ॥ [ ]
ता इमस्स वीसासघाइणो चाणक्कस्स न वीससियव्वं, जेण भे जणणीए पोट्टं फाडियं' । तओ पुच्छिया रायणा थणधाई । तीए वि तह त्ति सिट्ठो । रुट्ठो राया 5 चाणक्कस्स । चिंतियं च णेण । आरोविओ अनिउत्तीकोवो सुबंधुणा राइणो, आसन्नीहूओ य मे मरणकालो, ता तह करेमि, जहा एसो वि न संसारनिबंधणं विसयसुहमणुहवइ । जोगमंताइएहिं संजोइऊण गंधे लहियं भुज्जं । भुज्जेण सह पक्खित्ता समुग्गयम्मि, ढक्किऊण घोडि (लि)ओ जत्त (तु)णा । समुग्गओ वि पक्खित्तो मंजूसाए, सा वि ढक्किया तालयसएण । तओ जिणसाहुसंघसमणबंभणपमुहाइयाण दाऊण 10 घरसारं ठिओ नगरासन्ने इंगिणिमरणेण । मुणियजहट्ठियजणणीए मरणवुत्तंतो संजायपच्छायवो सबलवाहणो पत्तो बिंदुसारो । सबहुमाणं खामिऊण भणिओ चाणक्को‘एहि, वच्चसु पाडलिपुत्तं, अहिट्ठिसु रज्जं' ति । तेण भणियम् - अलमेयाए संकहाए, परिचत्तं मए सरीरं पि' । तओ जाणिऊण से निच्छयं गओ राया । 'मा पुणो समुप्पण्णपच्छायावो आगमिस्सइ' त्ति मण्णमाणेण भणिओ सुबंधुणा राया- 'अहं 15 चाणक्कस्स पूयं करेमि । एवं भणिए काऊण पूयं मोक्क (क्को) करीसमज्झे अंगारो, तेण य जलणीभूएण दड्ढो चाणक्को । सुबंधुणा समुप्पण्णदव्वलोभेण चाणक्कगेहं राया मग्गिओ, दिन्नं, पविट्ठो | अत्थ उग्घाडियं तालयसयं पि, जाव मंजूसिमुत्तं न किंचि दव्वं दिट्टं। ‘अव्वो ! एयाए मंजूसाए जमित्थ सारभूयं तं हविस्सइ' । विहाडियाए दिट्ठो जतु- (उ)णा घोलिओ समुग्गओ । 'हंत ! एत्थ रयणाणि भविस्सइ (स्संति) ' 20 मण्णमाणेण विहाडिओ समुग्गओ । दिट्ठा मघमघंता गंधा । ते अग्घाइऊण निरूवियसमुग्गयअब्भितरं दिट्ठ अक्खरसणाहं भुज्जं । 'अव्वो ! सुवण्णरयणाइसंखा इत्थ भविस्सइ' भाविंतो वाइयं (उं) पयत्तो त्ति । अवि य
[ सविवरणं धर्मोपदेशमालाप्रकरणम्
अग्घाइऊण एए जो गंधे मुणिवरो व्व न हु चिट्ठे । सो तक्खणमेत्तेणं वच्च (च्चि) स्सइ अंतयघरम्मि ॥ संजयविसाएणं पुरिसं जंघा ( अग्घा ) विऊण ते गंधे । भुंजाविओ य भोगे जा पत्तो तक्खणा मरणं ॥
१. ह. क. ज. मुहु । २. ह. क. ज. मुहु ।
D:\mala.pm5\2nd proof
Page #245
--------------------------------------------------------------------------
________________
[१८९
कालोचितक्रियायां केशिगणधरकथा]
तो सो जीवियहेउं वत्थालंकारकुसुमतंबोलं । इत्थीउ घरं पुत्ते रयणाणि उ बंधुसुहिसयणे ।। मणसा वि नेय झायइ मुणि व्व तवनिययसोसियसरीरो ।
विहरइ धम्मविहूणो नियजीवियकारणा मंती ।। उवणओ कायव्वु त्ति ।
॥ सुबंधुकहाणयं समत्तं ॥
अच्चंतपावभीरू रज्जं न लयंति दीयमाणं पि । अभयमहासाला इव जिणसासणभावियमईया ॥५१॥ [अत्यन्तपापभीरवो राज्यं न लान्ति दीयमानमपि।।
अभय-महासा(शा)लाविव जिनशासनभावितशरीरौ(मतिकौ) ॥५१॥] 10 जहा अभयकुमारेण सेणिएण दिज्जंतरज्जं न पडिवन्नं, महासालेण य दिज्जतं न पडिवन्नं पावनिबंधणं ति काउं, तहा कायव्वं [७०-७१] ।
॥अभयमहा[ साल ]क्खाणयं समत्तं ॥
कालाणुरूवकिरियं सुयाणुसारेण कुरु जहाजोगं । जह केसिगणहरेणं गोयमगणहारिणो विहिया ॥५२॥ 15 [कालानुरूपक्रियां श्रुतानुसारेण कुरुष्व यथायोगम् ।
यथा केसि( शि )गणधरेण गौतमगणधारिणो विहिता ॥५२॥] कालानुरूपक्रियां पञ्चमहाव्रतादिलक्षणामागमानुसारेण यथा गौतमसमीपे पार्श्वनाथीयकेसि( शि)गणधरेण कृतेति।।
[७२. कालोचितक्रियायां केशिगणधरकथा] 20 तं जहा-पाससामिणो तेवीसइमतित्थयरस्स केसिनामो अणेगसीसगणपरिवारो
१. ह. क. तव्वम्मि य । २. ह. क. ज. सं° ।
D:\mala.pm5\2nd proof
Page #246
--------------------------------------------------------------------------
________________
१९०]
[सविवरणं धर्मोपदेशमालाप्रकरणम् ससुरासुरनरिंदपणयपयपंकओ बोहितो भव्वकमलायरे, नासिंतो मिच्छत्तमन्धयारं, अवणेतो मोहनिदं, मासकप्पेण विहरमाणो समोसरिओ सावत्थीए नयरीए मुणिगणपाओगे फासुए तिंदुगाहिहाणे उज्जाणे । विउरुव्वियं तियसेहिं दिव्वमचंतमणाभिरामं
कंचणसयवत्तं । ठिओ तत्थ । समाढत्ता धम्मकहा । संपत्ता देवदाणवनरिंदाइणो त्ति । 5 अवि य
तियसासुरनयचणलो धम्मं साहेइ गणहरो केसी । दट्ठव्वदिट्ठसारो मोक्खफलं सव्वसत्ताणं ।। तीए चिय नयरीए उज्जाणे कोट्ठगम्मि वीरस्स । सीसो गोयमगोत्तो समोसढो इंदभूइ त्ति ।। कंचणपउमनिसण्णो धम्मं साहेइ सो वि सत्ताण । पुव्वावराविरुद्धं पमाणनयहेउसयकलियं ।। नाणाविहवत्थधरा सीसा केसिस्स सियवडसमेया ।
गोयमगणहरसीसा मिलिया एगत्थ चिंतंति ।।
अव्वो ! मोक्खकज्जे साहेयव्वे किं पुण कारणं पाससामिणा चत्तारि महव्वयाणि 15 निद्दिट्ठाणि ?, कारणजाए य पडिक्कमणं ? । अण्णस्स मुणिणो कयमण्णस्स कप्पइ ।
नाणाविहवत्थगहणं, सामाइयसंजमाईणि य । कीस वद्धमाणसामिणा पंच महव्वयाणि, उभयकालपडिक्कमणमवस्सं, सियवत्थगहणं, एगस्स मुणिणो केयं आहाकम्माइ सव्वेसि न कप्पणिज्जं सेज्जायरपिंडविवज्जं, सामाइयं छेदोवत्था[व]णाईणि त्ति ? ।
इय एवंविहचित्तं(न्तं) सीसाणं जाणिऊण ते दो वि ।
मिच्छत्तनासणत्थं संगमचिताउरा जाया ।। तओ जेठं कुलमवेक्खाणो अणेगसीसगणपरिवारो वुच्चंतो विज्जाहराईहिं संपट्ठिओ गोयमो तिंदुगुज्जाणे भगवओ केसिगणहरस्स वंदणवडियाए । भणियं च परममुणिणा
"गोयमो पडिवण्ण[रूवण्णू] सीससंघसमाउलो । जेठं कुलमवेक्खंतो तिंदुगं वणमागओ ॥
20
१. क. ज. कम्म° । २. क. भूयं । ३. क. ज. °छि । ४. क. जेत्थ । ५. क. °न्न ।
D:\mala.pm5\2nd proof
Page #247
--------------------------------------------------------------------------
________________
कालोचितक्रियायां केशिगणधरकथा ]
केसी कुमारसमणो गोयमं दिस्समागयं । पडिरूवं पडिवत्ति खिप्पं सो पडिवज्जइ" ॥
तक्खणं च सीसेहि रायाउ निसेज्जाओ कयजहारिहविणयकम्मो गोयमो केसी य
त्ति ।
'केसी कुमारसमणे गोयमे य महायसे ।
दुहओ निसण्णा सोहंति चंद-सूरसमप्पभा" ॥
[ १९९१
तओ ताण भगवंताण समागमं सोऊण कोऊहलविन्नाणहेउं पूयाइदंसणत्थमागया सव्वे पासंडिणो, गिहत्था, भवणवइ - वाणमंतर - जोइस-वेमाणिया [ण] य देवाणगाउ कोडी त ।
"कुलगिरिणो विव धणियं उण्णयवंसा सहंति ते दो वि । निट्ठि( ट्ठ) वियमयणपसरा गेविज्जयतियससंकासा ॥ जियविसयरागपसरा महानरिंद व्व विबुहनरमहिया । गयणं व निरुवलेवा सक्कीसाण व्व जयपयडा ॥ करिणो व्व दिण्णदाणा गयकेसरिणो व्व खवियमयपसरा । रविणो व्व खवियदोसा तरुणो विव सउणगणनिलया ॥
साहियविज्जा नमि - विणमिणो व्व ससिणो व्व वड्ढियाणंदा । मणिणुव्व दलियतिमिरा हरिणो व्व पसत्थसम्मत्ता ॥
दोन्निवि अवसर अइसय ) कलिया दोन्नि वि नियतेयतवियदढपावा । दोन्नि वि तवसिरिसहिया दोन्नि वि सिद्धीए गयचित्ता ॥
दोन्नि वि गरुपयावा दोन्नि वि जिणवयणनहयलमियंका । दोन्नि व वित्थरियजसा दोन्नि वि तियलोयनयचलणा ॥ इय ते दोन्निविदिट्ठा तियसासुरखयरनरगणपहूहिं । व्वदिसारा तेलोक्कनमंसिया धीरा " ॥
तओ तित्थाहिवगणहरो त्ति काऊण सीसाईण बोहणत्थं सविणयजाणमाणेणावि
१. क. ओ । २. क. 'ता. त' ।
D:\mala.pm5\2nd proof
5
10
15
20
Page #248
--------------------------------------------------------------------------
________________
10
१९२]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् पुच्छिओ गोयमसामी केसिगणहरेण पुव्वुत्तसंसर(ए) । गोयमेण भणियं–'उसभसामि[तित्थसाहु]णो अच्चंतमुज्ज(ज्जु)य जहा, वद्धमाणसामितित्थसाहुणो पुण अच्चंतवक्कजडा । अओ पुव्विलसाहूण दुव्विसोहओ, पच्छिमाण पुण दुरणुपालओ ।
इमिणा कारणेण दोण्हं पि पंचमहव्वयाइलक्खणो । मज्झिमजिणतित्थसाहुणो पुण उजुया 5 विसेसण्णुणो, तेण धम्मे दुहा कए त्ति । निच्छएण पुण सम्मदंसणनाणचरित्ताणि निव्वाणमग्गो, ताणि य सव्वेसि पि तित्थयरसीसाणं सरिसाणि त्ति । अवि य
"साहु गोयम ! पण्णा ते जं छिण्णो संसओ मह ।
अण्णं पि संसयं छिंद जिणिंदवयणा दढं ॥ [ उत्त./२३/३४] णेगाणं तु सहस्साणं मज्झे चिसि गोयमा !। ते य ते अहिगच्छंति कहं ते निज्जिया तुमे?॥ [ उत्त./२३/३५] एगे जिए जिया पंच पंच जिता जिया दस । दसहा उ जिणित्ताणं सव्वसत्तू जिणामहं ॥ [ उत्त./२३/३६ ] 'सत्तू य इति के वुत्ते ?' केसी गोयममब्बवी । [ केसिमेवं बुवंतं तु गोयमो इणमब्बवी ॥] [ उत्त./२३/३७ ] एगे अप्पा[5]जिए सत्तू कसाया इंदियाणि उ। ते जिणित्ता जहानायं विहरामि जहासुयं ॥ [ उत्त./२३/३८ ] साहु गोयम ! पण्णा ते छिण्णो मे संसओ इमो । अण्णो वि संसओ मज्झं तं मे कहय पुच्छिओ ॥ [ उत्त./२३/३९] दीसंति बहवो लोए पासबद्धा सरीरिणो । मुक्कपासो लहुब्भूओ कहं विहरसि तं मुणी ? ॥ [ उत्त./२३/४० ] ते पासे सव्वहा छित्ता निहंतूण उवायओ । मुक्कपासो लहुब्भूओ विहरामि जहासुहं ॥ [ उत्त./२३/४१] 'पासा य इति के वुत्ता ?' केसी गोयममब्बवी । [ केसिमेवं बुवंतं तु गोयमो इणमब्बवी ॥] [ उत्त./२३/४२]
15
१. क. दुविसोहि । २. क. सुयं । ३. क. °ण्ण ।
D:\mala.pm5\2nd proof
Page #249
--------------------------------------------------------------------------
________________
मधुबिन्दुकूपनरकथा]
रागरोसादयो तिव्वा नेहपासा भयंकरा ।
जणि(छिंदि )त्ता जहानायं विहरामि जहासुहं ॥ [ उत्त/ २३/४३] केसी - गोयमणामं तेवीसइमं तु उत्तरज्झयणं । एवंविहपुच्छाओ वयाओ तत्थ केसिस्स ||
छिण्णा ताओ सव्वाओ जहागमं गोयमेण संतुट्ठो । थुइ महासत्तं इमेहि सिद्धंतवणेहिं ॥
नमो ते संसयातीत ! सव्वस (सु) त्तमहोदधे ! | जिणपवयणगयणससी पयासियासेसपरमत्थ ! |
तओ पडिवण्णो पंचमहव्वयलक्खणो गोयमसामिणो समीवे केसिणा धम्मो त्ति । "तोसिया परिसा सव्वा संमत्तं पज्जुवट्ठिया । संया ते पसीयंतु भगवं केसि - गोयमा " ॥ उवणओ काव्वो ।
सुयदेवीपसाएणं जहट्ठियं गणहरेहिं ते (तो) भणियं । संखेवेण महत्थं निसुणंतो लहउ निव्वाणं ॥ । केसिगोयमचरियं समत्तं ॥
...
सुहबिंदुं इच्छंतो जलनिहिविउलाणि सहइ दुक्खाणि । संतेवि मोक्खसुक्खे महुबिंदू कूवयनरो व्व ॥५३॥ [सुखबिन्दुमिच्छन् जलनिधिविपुलानि सहते दुःखानि । सत्यपि मोक्षसौख्ये मधुबिन्दु कूपनरवत् ॥५३॥ ] [ ७३. मधुबिन्दुकूपनरकथा ]
जड अडवी मज्झे पुरिसो वणहत्थिणोलिओ भीओ । धावंतो पासेसुं पेच्छइ पोंडरियमयनाहे ॥
ताण वि भीओ पुरओ दट्ठूणं रक्खसिं अचाइंतो । आरोढुं वडरुक्खं सुदीहरं तस्स हिट्ठमि ॥
[ १९३
२. ह. क. ज. सं । २. ज. 'ते ।
D:\mala.pm5\2nd proof
5
10
15
20
Page #250
--------------------------------------------------------------------------
________________
१९४]
[सविवरणं धर्मोपदेशमालाप्रकरणम्
अगडम्मि देइ झंपं सरखंभे लग्गिऊण से हिट्ठा । चिट्ठइ अइ(य)गरपावो कयंतसरिसेण वयणेण ।। फुकारका(फा)रफणिणो अणवरयमभिद्दवंति चत्तारि । मूसा य कसिणधवला निच्चं खायंति सरखंभं । तुरियपहावियवणहत्थिदिण्णवडपायवस्स अहम्मि । महुणो फुट्ट जालं समयं महुमच्छियाईहिं । खायंति ताउ देहं कमेण महुबिन्दुणो य उद्ध(ड्ड)मुहो । आसाएंतो भणिओ आयासगएण खयरेण । गहसीहवग्घरक्खसिअजगरफणिकूवमूसयभयाहिंतो। तारेमि कीस चिट्ठसि ? महुबिंदुपलोहिओ एत्थ ? ॥ सो भणइ लंबमाणो महुबिंदू जाव मज्झ वयणम्मि । निवडइ ता तारेज्जसु एवं भणिओ गओ खयरो ।। "एसोवणओ इहई अडइसमो इत्थ होइ संसारो । पुरिससमो संसारी वणहत्थिसुविब्भमो मच्चू ॥ मयणाहवग्घसरिसा रागद्दोसा सुदुज्जया घोरा । रक्खसिकप्पा उ जरा कूवयसरिसो भवो भणिओ ॥ अयगरमुहं च नरगो फणिसरिसा कोहमाणमयलोहा । उंदुरसरिसा पक्खा सिएयरा दो वि नायव्वा ।। सरथंभसमं जीयं वरडीसरिसाओ विविहवाहीओ। महुबिंदुसमा भोगा वेडतरुवरविब्भमो मुक्खो । विज्जाहरसंकासो परमगुरू भणइ किमत्थ संसारे ? । अणुहवसि दुक्खमउलं मुक्खसुहे सासए वच्छ ! ।। एवं भणियमित्ता लहुकम्मा उज्झिऊण पावाई। वच्चंति सासयपयं अवरे महुबिंदुसरिसेसु ॥
20
१. ह. ज. °स्सावहम्मि । २. ह. क. ज. वर ।
D:\mala.pm5\2nd proof
Page #251
--------------------------------------------------------------------------
________________
[१९५
सन्देहपृच्छायां श्रेणिककथा]
करिकन्नचंचलेसुं माणससारीरदुक्खहेऊसु । तुच्छेसु असुइएसुं भोगेसुं मुच्छिया संता ॥ हिंसाऽलियचोरत्तणमेहुण्णपरिग्गहेसु आसत्ता । मरिऊण कालमासे नयरयं(गं) वच्चंति कयपावा ।।
॥कूवयभव(नर)क्खाणयं समत्तं ॥
5
संदेहं संपत्तो मुणिणो पुच्छिज्ज मुणियजिणवयणा । जह सेणिएण पुट्ठो जायाचरियं महावीरो ॥५४॥ [सन्देहं सम्प्राप्तो मुनीन् पृच्छेत् मुणित(ज्ञात)जिनवचनान् । यथा श्रेणिकेन पृष्टो जायाचरितं महावीरो ॥५४॥]
[७४. सन्देहपृच्छायां श्रेणिककथा ] सेणिओ चरिमपोरुसीए भगवओ वंदणवडियाए गओ सपरिवारो । आगच्छंतेण य पओसे दिट्ठो पडिमागओ मुणी, वंदिओ भावसारं । चेल्लणाए वि सुहपसुत्ताए य निग्गओ पंगुरणाओ बाहिं हत्थो, कट्ठीहूओ सीएण । तओ तं मुणि संभरिऊण भणियमणाए–'स तपस्वी किं करिष्यति ?' । सोऊण य चिंतियं सेणिएण–'अव्वो ! पाएण दिन्नसंकेया कस्स वि, तेणेवं भणइ' त्ति । पहाए भणिऊण अभयं 'अंतेउरं 15 दसहु' त्ति गओ भगवओ वंदणवडियाए । पुच्छिओ भगवं-'किं चिल्लणा एगपत्ती अणेगपत्ती वा ?' । भगवया भणियं-'देवाणुप्पिया ! एगपत्ती' । तओ संजायपच्छायावो पहाविओ नयराभिमुहं । अभओ वि सुन्नं हत्थिसालं पलीविऊण पयट्टो तित्थयरवंदणत्थं । पुच्छिओ सेणिएण-'किं लाइयं अंतेउरं?' । तेण भणियं'आम' । सेणिए[ण] भणियं-'कीस तुमं न तत्थ पविट्ठो?' । तेण भणियं–'अलं 20 मज्झ जलणदाहेण. पव्वज्जं काहामो' । तओ 'मा विसायं गच्छउ' त्ति मण्णमाणेण साहिओ सब्भावो त्ति । उवणओ कायव्वो त्ति ॥
॥सेणियक्खाणयं समत्तं ॥
१. ह. क. ज. सं° । २. ह. क. ज. जण° ।
D:\mala.pm5\2nd proof
Page #252
--------------------------------------------------------------------------
________________
१९६]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् जीयं(वं) अथिरं पि थिरं धम्मम्मि कुणंति मुणियजिणवयणा । गिहिणो अभयसरिच्छा रयणाणं तिकोडिनाएण ॥५५॥ [जीवमस्थिरमपि स्थिरं धर्मे कुर्वन्ति मुणि(ज्ञा)तजिण(न)वचनाः ।
गृहिणोऽभयसदृशा रत्नानां त्रिकोटिज्ञातेन ॥५५॥] 5 गृहिणोऽपि, अत्रापिशब्दो लुप्तो द्रष्टव्यः । ज्ञातम्-उदाहरणम् । कथमिदम् ?
[७५. धर्मस्थैर्येऽभयमन्त्रिकथा] वद्धमाणसामिणो चरमतित्थयरस्स सीसो पंचमगणधरो सुधम्मो संपुण्णदुवालसंगी कमेण विहरमाणो समोसरिओ रायगिहे। साहुणो य भत्तिबहुमाणपुव्वयं ईसरघरेसु
आहारवत्थाईहिं पूइज्जंता दट्ठण निययकम्मुणो निविण्णो निक्खंतो कट्ठभारयदमगो । तं 10 च पुलोईऊण तवसिरिसमद्धासियं 'अहो ! कट्ठभारओ केरिसो जाओ?' । लोगवयणाणि
असहमाणेण भणिओ गुरू-'भयवं ! अण्णत्थ वच्चामो' । गमणकाले णतो गुरूहिं आपुच्छिओ अभओ । तेण वि भणियं-'भयवं ! किं मासकप्पो पडिपुण्णो?' । गुरूहिं भणियं–'न पुण्णो, नवरमेस सेहो परीसहं न सहए सोढं' । अभएण भणियं–'ताण य तहा करेमो, जहा न जाएइ परीसहो' । अण्णदियहम्मि रयणाणं तिण्णि रासीओ काऊण 15 'अभओ रयणाणि देई' त्ति पडहयपुव्वयं वाहितो सव्वो वि लोगो । तओ भणिय
मभएण-'उदगं जलणं महिलं उज्झिऊण गिण्हह तिण्णि वि रयणरासीओ' । लोगेण भणियं-'भो ! एतेहिं परिचत्तेहिं किं रयणेहिं काहामो?' । अभएण भणियं-"जइ एवं, ता कीस एयं महासत्तं दुस्सहतवलच्छिसमद्धासियं महरिसिं[सं] तं किं 'कट्ठाहारं' ति
वाहरह ?" । तओ जल-जलण-महिला परिचत्ताओ एतेण एयाओ तिण्णि वि 20 रयणकोडीउ त्ति । उवणओ कायव्वो ।
सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । दमगमुणिणो मुणंतो पावइ हियइच्छियं सोक्खं ॥
१. क. ज. °भा । २. ह. क. ज. कड । ३. क. ज. लोइ । ४. केलिमा, ज. कोसिमा । ५. ह. क. लोगो । ६. क. ज. सोहुँ । ७. क. ज. वोहितं ।
D:\mala.pm5\2nd proof
Page #253
--------------------------------------------------------------------------
________________
युवतिचरिते द्विजतनयकथा]
[१९७ खंतीए वट्टमाणा पुरिसा पावंति केवलं नाणं । जह चंडरुद्दसीसो खंदयसीसा य दिटुंता ॥५६॥ [क्षान्तौ वर्तमानाः पुरुषाः प्राप्नुवन्ति केवलज्ञानम् ।। यथा चण्डरुद्रशिष्यः स्कन्दकशिष्याश्च दृष्टान्ताः ॥५६॥]
[७६-७७. क्षान्तौ चण्डरुद्र-स्कन्दकशिष्यकथा] जहा उज्जेणीए नयरीए चंडरुद्देण वत्तवीवाहो वणियतणओ पव्वाविओ। जहा पंथे वच्चंता, गुरुणा दंडेणाहयस्स सम्मं सहंतस्स सेहस्स केवलमुप्पण्णं, कय-पच्छायावयस्स गुरुणो य । तहोवएसमालाविवरणे सवित्थरं भणियं । खंदयसीसाणं पि जहा खंतीए केवलमुप्पन्नं, एवं पि सवित्थरं तत्थेव भणियं ति । उवणओ कायव्वो।
॥चंडरुद्दक्खाणयं समत्तं ॥
10
रमणीयणवेलविया वियड्डपुरिसा वि होति हसणिज्जा । जह दियवरस्स तणओ सिक्खंतो जुवइचरियाई ॥५७॥ [रमणीजनप्रतारिता विदग्धपुरुषा अपि भवन्ति हसनीयाः । यथा द्विजवरस्य तनयः शिक्षमाणो युवतिचरितानि ॥५७।] [७८. युवतिचरिते द्विजतनयकथा ]
15 कथमिदम् ?-सिरिलाडदेसस्स चूडामणिसंकासं संपत्ततिवग्गमहाजणसमद्धासियं भरुयच्छं नाम महानयरं । तत्थ य नियधम्मकम्माणुट्ठाणपरायणो जलणप्पहो नाम पहाणदियवरो । पुत्तो से सोमप्पभो । सो य नियजणयाओ घेत्तूण वेयाइसत्थं, "विज्जासु पुरिसेण असंतुद्रुण होयव्वं' इमं भावितो गतो पाडलिपुत्तं । अहिज्जियाणि समत्थसत्थाणि सव्वहा, संपत्तो चोद्दसण्हं पि विज्जाठाणाण पारं । अण्णदियहम्मि 20 चिंतियमणेणं ति
"किं ताए नाणलच्छीए ? सुंदराए वि अण्णदेसम्मि । जा न सदेसविउसेहिं जाणिया दगुदगुव्वा" ॥[ ]
१. ह. क. सं°।
D:\mala.pm5\2nd proof
Page #254
--------------------------------------------------------------------------
________________
१९८]
[सविवरणं धर्मोपदेशमालाप्रकरणम् __ तओ गओ भरुयच्छं । आणंदिया नागरया, परितुट्ठा बंधुणो, समाढत्तं नाणाविहसत्थाण वक्खाणं । तक्खणगहियसत्थवक्खाणकोउआओ कहिंचि उवरोहसीलयाए विसएसु निप्पिवासं निययभत्तारं मुणिऊण चिंतियं से भारियाए–'अव्वो ! पुन्नपावणिज्जस्स विसयसुहस्स समत्थसत्थाणि सिक्खंतेण कयमंतरायं अप्पणो मज्झं च अणेण, ता केणई उवाएण एयं पट्ठवेऊण सेवेमि अण्णपुरिसुं' । अण्णदिवहम्मि भणिओ स णाए–'अज्जउत्त ! वक्खाणसु मे जुवइचरियं' । तेण भणियं–'नामं पि न मए सुयं इमस्स सत्थस्स' । तीए भणियं–ता किं सेससत्थेहि, तेण विणा ?' | 'ता हंत ! जाणिऊण जुवइचरियं पूरेमि जायाए मणोरहे' [त्ति] भावितो पयट्टो पाडलि
पुत्ताभिमुहं । ठिओ महुराउरीए बाहिरुज्जाणे । सुओ विजयाभिहाणाए भट्टदारियाए 10 जंपंतो जहा–'जुवइचरियसिक्खणत्थं पाडलिपुत्ते गमिस्सामो' । 'अहमेव जुवइ
चरियस्स गंभीरत्तणं दाएमि' चिंतंतीए पट्टविया दासचेडी-'इमस्स जणणिजणयाइयविसेसं सवित्थरं नाऊण झत्ति मे कहसु' । तहा कए कमेण सो भिक्खं भमंतो पत्तो विजयाए मंदिरं । तओ कंठे घेत्तूण देसपुरजणणिजणयभाइभगिणिसयणाइनाम
गहणपुव्वयं कलुणं । रोविउं पयत्ता । पक्खालियमुहा य पुच्छिया परियणेण–'को 15 एस?' । तीए भणियं-'पित्तियपुत्तो भाया बालभावं दिट्ठो' । तओ अब्भंगिओ
सुयंघतेल्लेणं, पहाविओ महाविच्छड्डेण, परिहाविओ महरिहमहग्घमोल्लं वत्थजुवलयं, भुंजाविओ विचित्ताहारेण, विलित्तो चंदणरसेण, दिन्नो तंबोलो । तओ कामिय[ण]मणोहरे विरइयसंज्झावइते(पईवे) पत्ते पढमपओसे भणिओ भत्तारो विजयाए–'अज्ज
मए भाउणो सया[सा]ओ जणणि-जणयाइयाण वत्ता मुणेयव्वा, ता वासहरे एगागी 20 तुमं चिय वससु' । संठवेऊण भत्तारं पविट्ठा तेण सह दुइयवासहरे । कयाणि दोण्णि
सयणाणि निव्विण्णाणि । तेसु समाढत्ता पुव्वरिसिकहा, कहंतो च्चिय अंतरिओ निदाए, उट्ठवेऊण भणियमाणो–'निच्चं(च्चि)तो सुयसि, न मम वेयणं वियाणसि?' । तेण भणियं-'का तुज्झ वेयणा ?' । तीए भणियं-'वम्महवेयणा' । 'अव्वो ! निद्दामोहेणेवं पलवई' त्ति ससंकेण पुणरवि पुच्छिया, वम्महवियण च्चिय 25 साहिया । तेण भणियं-'भद्रे(दे) ! न मम पुरओ एयारिसं जंपिउं जुत्तं' । तीए
भणियं-'तुज्झ पुरओ भणामि, जेणावणेसि' । तेण भणियं-'हा ! मा एवं
१. ज. निविण्णगिहावासं । २. क. य । ३. ज. दिय° । ४. क. तो स । ५. क. पयाइ । ६. ह. "णि ।
D:\mala.pm5\2nd proof
Page #255
--------------------------------------------------------------------------
________________
युवतिचरिते द्विजतनयकथा ]
[१९९ इहपरलोगविरुद्धं जंपसु' । तीए भणियं-'नत्थि त्थ विरोहो, जेण दाविओ एस मग्गो हरिहरपरमिट्ठिवासवाईहिं महापुरिसेहिं' । तेण भणियं-'मा एवं जंपसु , न एएहिं भगिणीओ कामियाओ' । तीए भणियं-'न होमि ते भगिणी' । तेण भइयं-'तहा वायाए पडिवन्ना, ता मा उभयलोगविरुद्धं कुणसु' । तीए भणियं-'जइ परमलोगभीरू , ता रमिऊण ममं बंभणि जीवावेज्जसु' । तेण भणियं-'किमेत्थ बहुणा?, 5 जीवंतो न अकायव्वं करेमि' । तीए भणियं-'मओ न तरसि, जीवंतो जइ करेसि । अन्नं च किमेत्थ [अ]कायव्वं ?, जेण लाडाण माउलधूया गम्मा, उदिच्चाण सवक्कजणणी, अण्णेसिं भाइमहिला, काणं पि सहोयरा, एत्थ पुण पित्तियधूया, ता मा सुरयसुहविग्घं करेसु' । तेण भणियं-'किमेत्थ पुणरुत्तो(त्त) भणिएणं ? ति, सच्चवयणेण ममं तुमं भगिणिय' त्ति । तीए भणियं-'जाव न विगुत्तो, न ताव मे वयणं 10 करेसि' । तओ महया सद्देण वाहरियं, संपत्तो जणो । मज्झण्हजिमियभोयणसरावं पुव्वनिहित्तं सयणीयतले उंबि(उज्झि)ऊण भणिओ लोगो-'विसूइया जाया, तेण वमितं, अणेण पाइओ उसिणोदगं, सेकिओ जलणेण, थेववेलाए सत्थीहूओ' भणिऊण पट्ठविओ सव्वो वि लोगो । ठविऊण वासहरकवाडाणि भणिओ पुणो वि'जइ दिट्ठो पच्चओ, जीविएण य कज्जं, ता संपयं पि अच्चा(च्चंता)णुरत्तं पडिवज्जसु 15 ममं' । तेण भणियं–'सव्वं तुज्झायत्तं मम जीवियं, न विसयइ(ए)च्छा समुप्पज्जइ, एवं ठिए जं तुमं भणसि, तमसंसयं निव्वियप्पं करेमि,' । 'अलमणणुरत्तेण गमिएणं' ति मण्णमाणीए भणिओ एसो । तुमए संलत्तं-'इत्थीचरियं सिक्खामि', तेण तुह बोहणत्थं एस पवंचो मए रइओ । ता विरमसु एयाओ, जेण न देवेहिं पि जाणिज्जइ। अवि य
"तंतेहिं भूतरक्खसढया घेप्पंति डाइणीओ य । विसहरजलणाईया, बलेणं हयगयवराईया । भत्तीए देवगुरुणो, जणणी-जणयाइया विणएणं । सब्भावेणं मित्ता, दाणेणं पइणो सव्वे ॥ राईणं हिययत्थो इंगियमाईहिं गेप्पए दूरं ।
25 सत्थाणं विसमाण वि परमत्थो नवरि बुद्धीए ।
20
१. ह. क. जीव । २. ह. क. जणणाइयाण ।
D:\mala.pm5\2nd proof
Page #256
--------------------------------------------------------------------------
________________
२००]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् इत्थीए वेलं चरियं मायामयमयणदोसदुल्ललियं ।
एयाण न एक्केण वि घेप्पइ तियसासुरेहिं पि" || तओ घेत्तूण जुवलयं, समप्पिऊण अद्धफालाणि पट्टविओ निययघराभिमुहं । अओ न इत्थीए वीससियव्वं ति ।।
"सुटु वि जियासु सुट्ट वि पियासु सुट्ठ वि य लद्धपसरासु । अडवीस महिलियास उ वीसंभो नेय कायव्वो ॥1 रज्जावेंति न रज्जति लेंति हिययाई न उण अप्पेंति ।
छप्पण्णयबुद्धीओ जुवईओ दो वि सरिसाओ" ॥[ ] ता नेव्वाणत्थिणा परिहरियव्वाउ त्ति, एसो धम्मोवएसो त्ति ।
सुयदेविपसराएणं दियवरतणयस्स सहियं चरियं । भावेमाणो सम्मं जुवईसु विरज्जए जीवो ॥
॥ दियवरतणयक्खाणयं समत्तं ॥
10
15
सीहगिरी विव सीसे इच्छाए संठिए णिसेविज्जा । आणाए अवटुंते कालकसूरि व्व मुच्चेज्जा ॥५८॥ [सिंहगिरिरिव शिष्यानिच्छायां संस्थितान् निषेवेत ।
आज्ञायामवर्तमानान् कालकसूरिरिव मुञ्चेत् ॥५८।।] वइरखुड्डयगुणजाणणत्थं सीहगिरिणा साहुणो भणिया-'मए गामंतरं गंतव्वं, एस ते(भे) वइरखुड्डओ वायणायरिउ त्ति । अवि य
"गुणजेद्वेण वि लहुओ गुरुणो वयणाउ इच्छिओ वयरो ।
सुंदरमसुंदरं वा गुरुणो च्चिय जेण जाणंति" । "सीहगिरिसुसीसाणं भदं गुरुवयणसद्दहंताणं ।
वइरो किर दाही वायणे त्ति न विकोवियं वयणं" ॥ [ उप./९३ ] सवित्थरमिमं [७९] अक्खाणयं उवएसमालाविवरणाओ नायव्वं । अओ एवंविहे सीसे गिण्हेज्ज, एसो उवणओ।
॥सीहगिरिक्खाणयं समत्तं ॥
20
१. ह. क. 'याओ। २. ह. क. सं° । ३. ह. क. °णो ।
D:\mala.pm5\2nd proof
Page #257
--------------------------------------------------------------------------
________________
10
कुशिष्यत्यागे कालकसूरिकथा]
[२०१ ___ [८०. कुशिष्यत्यागे कालकसूरिकथा] दुइयमक्खाणयं भण्णइ
अणेगजिणभवणविभूसियाए तियसपुरिविब्भमाय(ए) उज्जेणीए नयरीए अणेगसिस्सगणपरिवारो सुबहुस्सुओ कालगो नाम सूरी । जो य, दिवायरो अण्णाणतमंधयारस्स, कुलमंदिरं नाणलच्छीए, संकेयट्ठाणं तवसिरीए, जलनिही गुणरयणाणं, 5 पाउसघणो कोवानलतवियाणं, कप्पपायवो सउणाणं ति । अवि य
"नियवयणकिरणबोहियभवियमहाकमलसंडदिणनाहो । दट्ठव्वदिट्ठसारो कालयसूरी सुरगुरु व्व ।। सीमंधरवयणाओ निओयकहणेण रक्खियज्जो व्व ।
हं सविम्हयं वंदिओ हरिणा" ॥ सीसा य से सारणवारणाईहिं चोइया वि जाहे न समणकिरियाइयासु पवत्तंति, ताहे राईए पसुत्ते मुत्तूण पयट्टो देसंतरं ठियस्स नत्तुयस्स सागरचंदस्स समीवं । पच्चूसे य आयरियमपेच्छंता संजायसंका लग्गा से अणुमग्गणं सव्वे वि सीसा। जाओ जणवाओ'कालायरिओ निग्गओ' । सवणपरंपरेण य सुयं सागरचंदेणावि । कमेण य पत्तो तत्थ कालगसूरी, पुच्छिओ सागरचंदेण–'अज्ज ! किल मम पियामहो कालगसूरी निग्गओ 15 इहागमिस्सइ' । तेण भणियं-'मए वि सुयं' । नाणपरीसहमसहमाणो तं कालगं पुच्छइकेरिसं मए वक्खाणियं ?' । तेण भणियं-'सुंदरं' । पुणरुत्तं च सेससूरीहिंतो अप्पां सुंदरयरं मण्णमाणस्स अण्णदियहम्मि भणियं कालगेण–'अणिच्चयं वक्खाणेसु' । सागरचंदेण भणियं-'अन्नं पि विसमपयत्थं वक्खाणावेसु' । तेण भणियं-'न वसमपयत्थमवगच्छामि' । तओ समाढत्तो वक्खाणेउं 'अणित त्ति धम्महो किं न 20 चिंतेमो?' इच्चाइ।
अत्रान्तरे भणियं(तं) कालकेन-"नास्ति धर्मः, प्रत्यक्षादिप्रमाणगोचरातिक्रान्तत्वात् , खरविषाणवदित्युक्तम्
"प्रत्यक्षेण ग्रहोऽर्थस्य निश्चितेन प्रशस्यते । तदभावेऽनुमानेन वचसा तद्व्यतिक्रमे" ॥[ ]
१. ह. क. सव' । २. ज. परिणत° । ३. क. इच्छा ।
D:\mala.pm5\2nd proof
Page #258
--------------------------------------------------------------------------
________________
5
10
15
20
२०२]
[ सविवरणं धर्मोपदेशमालाप्रकरणम्
न च प्रत्यक्षादिना प्रमाणेनासौ गृह्यते, इत्यलं तद्विषयस्तेन 'अव्वो ! पियामहाणुकारी एस खडिक्करो' संजायासंकेण भणियं सागरचंदे - " तत्र यदुक्तं भवता तदसद्, यतः कार्यद्वारेण प्रत्यक्षेणापि धर्माधर्मौ गृह्येते इति । उक्तं च
" धर्माज्जन्म कुले शरीरपटुता सौभाग्यमायुर्धनं, धर्मेणैव भवन्ति निर्मलयसो विद्याऽर्थसम्पत्तयः । कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः " ॥ [ ] अन्यच्च- “नियरूवोहामियखयरनाहमयणो व्व केइ दीसंति । मंगुलरूवा अन्ने पुरिसा गोमायुसारिच्छा ॥ परिमुणियासेससत्थसुरमंतिविब्भमा के पि । अण्णाणतिमिरछन्ना अण्णे अंध व्व वियरंति ॥ संपत्ततिवग्गसुहा एक्के दीसंति जणमणाणंदा । परिवज्जियपुरिसत्था उव्वियणिज्जा विसहरु व्व ॥ धरियधवलायवत्ता बंदियणउग्घुटुपयडमाहप्पा । वच्चंति गयारूढा अण्णे धावंति सिं पुरओ ॥ पण (ई)ण पूरियासा निम्मलजसभरियमहियलाभोगा । अण्णे उ कलंकिल्ला पोट्टं पि भरंति कह कह वि ॥ अणवर ताण वि वड्ढड् दव्वं सुयं व केसिंचि । अण्णेसिमदिताण वि घेप्पइ नरणाहचोरेहिं ॥
इय धम्माधम्मफलं पच्चक्खं जेण दीसए साहू । मोत्तूण अहम्मं आयरेण धम्मं चिय करेसु " ॥
एवं च सत्थत्थविणोएण जाव कइवयवासराणि चिट्ठेति सूरिणो सागरचंदेण सह, ताव संपत्ता साहुणो कालगायरियमन्निसंता | सागरचंदेण भणियं - ' आगओ को अज्जओ, तेणागंतुकामो सिट्टो सूरी' । थेववेलाए य वियारभूमी आगच्छंतं दट्ठूणा25 यरियमब्भुट्ठिओ पाहुणयसाहूहिं, वंदिओ भावसारं । संजायासंकेण पुच्छिया ते
१. ह. संपच्छ्रि, क. रूपच्छ्रि । २. ज. अन्ने ।
D:\mala.pm5\2nd proof
Page #259
--------------------------------------------------------------------------
________________
कुशिष्यत्यागे कालकसूरिकथा ]
[२०३ सागरचंदेण–'को एसो ?' । तेहिं भणियं-'कालायरिओ' । तओ पाएसु पडिऊण सब्भावसारमप्पाणं निदिउमाढत्तो । सूरिणा भणिओ-'मा झूरसु , न ते भावदोसो' । तओ सविसेसं खामिओ सव्वसाहूहिं । अण्णदियहम्मि पुंजीकाराविओ वालुयाए पत्थयं कुट्टिमे सागरचंदो गिहाविऊण तत्तो अन्नत्थ सव्वं पक्खिवाविओ। एवं जाव कइवयवारे करेइ, ताव ऊणीहूओ पत्थओ । तओ भणिओ सूरिणा-'वालुगासरिसं सुयं 5 पभवायरियाइकमेण ज्झीणं, नवरं गणहराणं संपुण्णं । अण्णेसिं चोद्दसपुव्वधराणं पि न संपुण्णमत्थि, जेण ते वि भगवंतो छट्ठाणवडिया कहिज्जंति, ता मा सुयमयं कुणसु' त्ति ।
"मा वहउ को वि गव्वं एत्थ जए पंडिओ अहं चेव । आसव्वण्णुमयाओ तरतमजोएण मइविभवा" ॥ [ ]
10 तओ आसासिऊण सागरचंदं विहरिउं पयत्तो त्ति ।
अओ भण्णइ जहा इच्छा(आणा)ए अवट्टमाणा सीसा उज्झिया कालगेण, एवं कायव्वं । एसो उवणओ।
सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । कालयगुरुणो विमलं निसुणंतो होउ सुहभागी ॥
॥कालयक्खाणयं समत्तं ॥
दव्वाई लहमाणो साहूणं दिज्ज निज्जरढाए । घयवत्थपूसमित्ता निदरिसणं बाहुसाहू य ॥५९॥ [द्रव्यादीनि लभमानः साधुभ्यो दद्यान्निर्जरार्थम् ।
घृतवस्त्रपुष्यमित्रौ निदर्शनं बाहुसाधुश्च ॥५९।।] आदिशब्दात् क्षेत्रादिपरिग्रहः । चतुर्थ्यर्थे षष्ठी, यत उक्तम्
"बहुवयणेण दुवयणं छ?(ट्ठि)विभत्तीए भन्नइ चउत्थी ।
जह हत्था तह पाया नमो त्थु देवाहिदेवाणं" ॥ [ ] तेन साधुभ्यो दद्यादिति । पुष्यमित्रशब्दश्च प्रत्येकं सम्बन्धनीयः । तयोश्चरितं
१. ह. क. सं° । २. ह. पुष्प । ३. ह. क. पुष्प ।
D:\mala.pm5\2nd proof
Page #260
--------------------------------------------------------------------------
________________
२०४]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् (८१-८२) द्विमुनिचरिते उक्तम् । बाहुसाधुश्च (८३) भरतजीवोऽन्यजन्मनीति कथानकत्रयं समाप्तम् ॥
अव्वोच्छित्तिनिमित्तं नाणगणाणं करेज्ज वरसीसे । जह सिज्जंभवभट्टो पभवायरिएण संगहिओ ॥६०॥ [अव्यवच्छित्तिनिमित्तं ज्ञानगणयोः कुर्वीत वरशिष्यान् ।
यथा शय्यम्भवभट्टः प्रभवाचार्येण सगृहीतः ॥६०॥] अव्यवच्छित्यर्थमित्यर्थः श्रुतगच्छयोरिति । कथमिदम् ?
[८४. ज्ञानगणाव्यवच्छित्तौ प्रभव-शय्यम्भवकथा ] वीरजिणाउ सुधम्मो तत्तो च्चिय अज्जजंबुनामो त्ति । तत्तो वि पभवसूरी उवओगं देइ नियगच्छे । न य किं पि तत्थ पेच्छइ जो नाणगणाण संतयं कुणइ । एवं परगच्छेसु वि ताहे पुलएइ सेज्जंभवं ।। रायगिहे भट्टसुयं जागत्थं उज्जयं महासत्तं ।
तं(तन्नि)निक्खमणनिमित्तं रायगिहे आगओ सूरी ॥ 15 निग्गया पु(प)रिसा । वंदिओ भयवं । कया भगवया धम्मदेसणा । "दावियाणि
नरयगइनिबंधणाणि महापरिग्गहारंभकुणिमाहारपंचिंदियवहाईणि, बहुजणनिंदणिज्जाणि निस्संसकम्माणि । परूवियाओ जहागमोवलद्धाओ नरयावाससयसहस्ससंकुलाओ माणुम्माणसरूवोवेयाओ सत्त वि घम्माइयाओ पुढवीओ त्ति । अवि य
"घम्मा वंसा सेला अंजण रिट्ठा मघा य माघवई।।
पुढवीणं नामाई रयणाई हुंति गुत्ताई" ॥ [ बृ.सं./२११ ] तहा दाविया जहट्ठियजिणवयणदिट्ठा माणुम्माणदुक्खजुत्ता महापावकम्मुप्पण्णा अच्चंतदुईसणा नेरइया, निदरिसियाओ उवमातीताओ परमवेयणाउ त्ति ।
"अच्छिनिमीलणमित्तं नत्थि सुहं दुक्खमेव पडिबद्धं । नरए नेरइयाणं अहोनिसिं पच्चमाणाणं" ॥ [ आरा./८४६]
१. क. गुण । २. ह. क. शिज्जं ।
D:\mala.pm5\2nd proof
Page #261
--------------------------------------------------------------------------
________________
10
ज्ञानगणाव्यवच्छित्तौ प्रभव-शय्यम्भवकथा ]
[२०५ पुणो वि परूविया एगिदियाइणो पज्जत्तापज्जत्तसुहुमबायरबहुवियप्पा तिरिया । कहियाणि य ताणं छेयणभेयणभंजणडहणंकणभारारोवणभयरोगसोगतण्हाछुहाईणि नारयसरिसाणि परमदुक्खाणि ।
"छुहातण्हारोगभयाउरेसु अण्णाणपंकखुत्तेसु ।
नरओवमं खु दुक्खं अव्वो ! तिरिएसु सव्वेसु" ॥[ ] पुणो य पयासिया जहागमोवइट्ठा कम्माकम्मभूमगंतरदीवयाइभेदभिन्ना माणुम्माणपमाणभोगवभोगजीवियपर(रि)कलिया नाणाविहा पुरिसा । साहियाणि य ताणं पि जाइजरामरणरोगसोगाउराण पियविप्पओगकोहमाणमायालोभरागदोसुब्भवाणि नाणाविहाणि सारीरमाणसाणि तिरियवासविब्भमाणि दुक्खाणि त्ति । अवि य- "जरमरणरोगसोगाउराण पियविप्पओगतवियाण ।
तिरियाण व नत्थि सुहं दुक्खं चिय पावमणुयाण" ॥ [ ] पुणो य दवाविया जहागमोवइट्ठा भोगवभोगठिइवण्णविमाणाहारमच्छरचवणाइजुत्ता भवणवइवाणमंतरजोइसवासीवेमाणियभेयभिण्णा चउव्विहा वि देव त्ति । अवि य- "ईसाविसायमयकोहलोहतवियाण सुरवराणं पि ।
मणुयाण व नत्थि सुहं का गणा सेसलोगेहिं ?" ॥ [ ] नारयतिरियनरामरगईसु खलु जेण दारुणं दुक्खं । तेणं चिय सिद्धिसुहे कायव्वो आयरो होइ" ॥ गुरुणो वयणं सोउं लहुकम्मा के वि साहुणो जाया ।
सम्मत्ताइसमेया अण्णे पुण सावया तत्थ ।। तओ संपत्तो मज्झण्हसमओ । पयट्टा मुणिणो भिक्खट्ठा । एत्थंतरम्मि भणियं 20 गुरुणा एक्कं मुणिजुव(य)लयं जह सिज्जंभवदिज्जाइणो पुरओ गंतूण तिण्णि वाराओ भणियव्वं-'अहो ! कष्टं तत्त्वं न ज्ञायते' । तहा कए चिंतियं सिज्जंभवेण–'अहो ! पसंतरूवा एते तवस्सिणो न अन्नहा जंपंति, ता किं पुण वेयाइरित्तं तत्तं हवेज्ज ?, समाढत्तं च मए वेयविहाणं, अहवा किंसेसवियप्पेहिं ?, उवज्झायं पुच्छामि' भावेंतेण पुच्छिओ उवज्झाओ-'उवज्झाय ! किमेत्थ तत्तं ?' । तेण भणियं-'वेदा य(त)त्तं, 25 जेण अपोर(रु)से वेते पुरिसवयणाणि अप्पमाणाणि राग-दोसाइसंभवाओ' । 'अव्वो !
15
D:\mala.pm5\2nd proof
Page #262
--------------------------------------------------------------------------
________________
२०६]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् जइ अपोर(रु) सेयं, कहं वयणं विरोहं ?' मण्णमाणेण पुणो वि पुच्छिओ वेयतत्तं दुइयवाराए वि तं चिय पलत्तं । पुणो तइयवाराए वि 'वेया एव तत्तं' ति साहियं । तओ रोसवसतंबिरनयणजुयलो समुक्खायकरालकरवालो समुद्धाइओ उज्झायाभिमुहं सिज्जंभवो-'जइ तत्तं न साहेसि, ता [5]वस्सं वावाइऊण अप्पाणं मारेस्मामो' । 'अव्वो ! पुण्णा मे पइण्णा, जेण जीवियसंसए वेदरहस्सं साहेयव्वं, सो य एसो मे जीवियसंसओ' चिंतितेण भणियमुवज्झाएण-'जइ एवं, ता सम्मं निसुणेसु-अहिंसालक्खणो सच्चाहिट्ठिओ परदव्वावहरणनियत्तिरूवो नवगुत्तीविसुद्धबंभचेरालंकिओ अवहत्थियपरिग्गहारंभो जियरागदोसपरीसहोवसग्गो दाणसीलतपभावणाइनाणाविहगुणाणुगओ पच्चक्खाणुमाणाइपमाणगओ पुव्वावरपदस्थाविरुद्धो रायगिहे चेव 10 सव्वण्णुमहावीरपणीओ धम्मो तत्तं' ति । अवि य
"नीसेसगुणग्घवियं समत्थतेलोक्कवड्डियाणंदं।।
मोत्तुं जिणिंदधम्मं किं किर तत्तं जए अन्नं ?" ॥ तओ भणियं सेज्जंभवेण–'को एत्थ पच्चओ ? जहा जिणधम्मो तत्तं?' । तेण भणियं-'इमस्स जूयस्स हिट्ठाओ सव्वरयणमई भगवओ उसभसामिणो पडिमा 15 जागपूयाछलेण पूइज्जइ' । तओ भूमिं खणिऊण दाविया से पडिमा, पणमिया
भावसारं । तहा खामिऊणोवज्झायं पणमिऊण तस्सेय सव्वं जागोवगरणं सेसदव्वं च दाऊण निग्गओ निययगिहाओ । संपत्तो गुणसिलयमुज्जाणं । दिट्ठा ते मुणिणो । अच्छि(त्थि)या ते धम्मं । तेहिं पि दाविया सूरिणो, पणमिया सबहुमाणं ।
पुव्वदिट्ठिविहाणा निंदिओ संसारो, साहिओ सवित्थरो मुणिधम्मो । तओ भणियं 20 सिज्जंभवेण–'भयवं ! देसु मे दिक्खं, जइ जोग्गो' । 'को अण्णो जोग्गो ?' त्ति
भणंतेण पव्वाविओ आगमविहिणा भगवया । सिज्जंभवेण गहिया दुविहा सिक्खा । सव्वहा किं बहुणा ? जाओ चोद्दसपुव्वी । तओ काऊण से मुणिपत्थिवाभिसेयं कालाणुरूवसंलिहियसरीरो कयभत्तपरिच्चाओ नमोक्कारपरायणो गओ पभवसूरी देव
लोगम्मि । सेज्जंभवायरिओ वि आयरेंतो पंचविहमायारं, परूवेंतो सम्मत्तमूलं साहु25 सावयधम्म, बोहिंतो भव्वकमलायरे, पयासें तो अट्ठविहकम्मविवागं, परूवेंतो
संसारनिव्वाणकारणाणि मिच्छत्तसम्मत्ताईणि, करेंतो गच्छवुढेि, पयासिंतो तित्थयर
१. ह. क. दानशी।
D:\mala.pm5\2nd proof
Page #263
--------------------------------------------------------------------------
________________
ज्ञानगणाव्यवच्छित्तौ प्रभवशय्यम्भवकथा]
[२०७ वयणं विहरिउं पयत्तो सगच्छो त्ति । इओ य तम्मि सेज्जंभवे पव्वइए भणिया से जाया वंसीजणेण-'किं कीरउ ? तरुण च्चिय मुक्का भत्तुणा, ता किंचि अत्थि पोट्टम्मि?' । तीण भणियं-'मणागं लक्खेमि' । कमेण य वडिओ गब्भो । उचियसमए य पसूया दारयं । कयं जहरिहकायव्वं । बारसमे दिवसे य कयं दारयस्स नाम 'मणगो' त्ति ।
"जणणीए मणागं ति य गब्भे परिपुच्छियाए संलत्तं ।
तम्हा ‘मणग'नामं गुरूहिं विहियं कुमारस्स" ॥[ ] वड्डमाणो य जाओ अट्टवारिसिओ । अण्णदियहम्मि पुच्छिया जणणी-'को मज्झ जणओ ?' । तीए भणियं–'तुज्झ बप्पो सेज्जंभवाहिहाणो पव्वइओ' । 'अहो ! सुंदरं जायं, जं मे जणओ पव्वइओ' । चिंतितो असाहिऊण जणणीए कमेण वच्चंतो पत्तो 10 चंपाए बाहिरुज्जाणं । आयरिओ वि हु भवियव्वयाए मज्झण्हस्स समए भिक्खट्ठा निग्गएसु मुणिगणेसु पत्तो तत्थेव सरीरचिंताए । दिट्ठो सूरिणा दारओ । समुप्पण्णो सिणेहो त्ति ।
"नयणाइं नूण जाईसराई वियसंति वल्लहं दटुं ।
कमलाणि व रविकरबोहियाइं मउलिंति वेसम्मि" ॥[ ] 15 दारयस्स वि एवं चिय गुरुम्मि सिणेहो संवुट्टो । तओ पुच्छिओ गुरुणा 'भो ! कत्तो तुमं?' । तेण भणियं–'रायगिहाओ' । गुरुणा भणियं-'कस्स सुओ?' । तेण भणियं-'भट्टसिज्जंभवस्स, सो किर पव्वइओ, तयण्णेसणत्थं आगओ म्हि, जेण से समीवे पव्वयामि त्ति, भयवं ! वियाणसि तुमं?' । 'अव्वो ! एस मम सुओ' विभावेंतेण भणिओ गुरुणा-'सो तुज्झ जणओ मम सरीरभूओ, ता पव्वयाहि मम 20 समीवे' । दारएण भणियं–‘एवं करेमो' । गओ गुरुणा सह वसहीए, आलोइओ गुरूहिं दंडयपुरओ जहा सच्चित्तो पत्तोप्पण्णो । पसत्थवासरे पव्वाविओ गुरुणा । उवओगपुव्वयं च जाणिऊण से छम्मासे आउयं चिंतियं गुरूहिं-'ता सुयजलनिहिणो उद्धरिऊण कालाणुरूवं सुयमेयस्स दायव्वं, संपत्ते य कारणे निज्जूहइ चोद्दसपुव्वी, ममावि संजायं कारणं, दसपुव्वी पुण पच्छिमो अवस्सं निज्जूहइ, ता अहं पि 25 निजूहामि' । ते य दसअज्झयणविसेसा निज्जूहिज्जमाणा वियाले निज्जूढा, तेण दसवेयालिअंति सत्थस्स नामं जायं ति । भणियं च परमगुरूहि ति
D:\mala.pm5\2nd proof
Page #264
--------------------------------------------------------------------------
________________
२०८]
[सविवरणं धर्मोपदेशमालाप्रकरणम् "मणगं पडुच्च सिज्जंभवेण निज्जूहिया दसऽज्झयणा । वेयालिया प(य) ठविया तम्हा दसकालियं नाम ॥ [ ] आयप्पवायपुव्वा निज्जूढा होइ धम्मपण्णत्ती । कम्मप्पवायपुव्वा पिंडस्स उ एसणा तिविहा ॥[ ] सच्चप्पवायपुव्वा निज्जूढा होइ वक्कसुद्धीओ। अवसेसा निज्जूढा नवमस्स उ तइयवत्थूओ ॥ [ ] बिइओ वि य आएसो गणिपिडगाओ दुवालसंगाओ ।
एयं किर निज्जूढं मणगस्स अणुग्गहट्ठाए" ॥[ ] तओ छहिं मासेहिं पढिऊण मओ समाहीए मणगो देवलोगं गओ । अवच्च10 नेहाओ कओ गुरुणा अंसुवाओ त्ति । अवि य
'छम्मासेहिं अहीयं अज्झयणमिणं तु अज्जमणएणं । छम्मासे परियाओ अह कालगओ समाहीए ॥[ ] आणंदअंसुवायं कासी सेज्जंभवा तहिं थेरा ।
जसभहस्स य पुच्छा कहणा य वियारणा संघे" ॥[ ] 15 अओ भण्णइ-अव्ववच्छेयत्थं जोगे सीसे पव्वावेज्ज पभवसूरी वेत्ति ।
सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं ।। सेज्जंभव-पभवाणं निसुणंतो लहउ सामण्णं ।।
॥पभव-सिज्जंभवक्खाणयं समत्तं ॥
20
दव्वाडवी य भावाडवी य दव्वाडवीए दिटुंतो । धणनामसत्थवाहो इयरीए होइ तित्थयरो ॥६१॥ [द्रव्याटवी च भावाटवी च द्रव्याटव्यां दृष्टान्तः ।
धननामा सार्थवाहः, इतरस्यां भवति तीर्थकरः ॥६१॥] कथमिदम् ?
१. ह. क. सं°।
D:\mala.pm5\2nd proof
Page #265
--------------------------------------------------------------------------
________________
द्रव्याटव्यां धनसार्थवाहकथा]
[२०९ [८५. द्रव्याटव्यां धनसार्थवाहकथा ] समत्थगुणविभूसियं वसंतउरं नयरं । तत्थ जियसत्तू राया । दीणाणाहवच्छलो संपत्ततिवग्गसुहो परोवयारनिरओ बंधवकुमुयागरससी धणो नाम सत्थवाहो । सो देसंतरं गंतुकामो पाडहियं भणइ–'भद्द ! उग्घोसेसु तियचउक्काईसु , 'जो धणेण सह वच्चइ, तस्स इमओ गमाओ जाव इट्ठपुरं, एयम्मि अंतरे असणाइणा अक्खूणं काहि' 5 त्ति । एवं सोऊण पयट्टा अणेगे समण-बंभण-वणियाइणो । ताणं च मिलियाणं पंथस्स गुणदोसे सत्थाहो कहिउमाढत्तो–'इह खलु देवाणुप्पिया ! इट्ठपुरस्स दोन्नि मग्गा वच्चंति, एगो उज्जुओ, [बीओ] कुडिलो । इमिणा य मणागं सुहेण गम्मइ, बहुणा कालेण इच्छियं पुरं पाविज्जइ, अवसाणे य सो वि उज्जुगं समोयरइ । पढमेण पुण सिग्घं गम्मइ, किं तु किलेसेण, जेण सो अच्चंतविसमो सण्हो य । तत्थ पत्थारे 10 चेव दोन्नि महाघोरा वग्घसिंघा निवसंति, ते अभिक्खणमुवद्दविति, मग्गट्ठियाण य न परभवंति, अवसाणं च जाव अणवदति । रुक्खा य एत्थ एगे मणोहरा, तेर्सि छायास वि न वीसमियव्वं, मारणपिया खु सा छाया । परिसडियपंडुपत्ताणं पुण अहो मुहुत्तगं वीसमियव्वं ति । मणोहररूवधारिणो महुरवयणा य एत्थ मग्गे तडट्ठिया बहवे पुरिसा वाहरंति, तेसिं वयणं न सोयव्वं । सत्थिया य खणं पि न मोत्तव्वा । जेणेगागिणो 15 नियमा भयं । दुरंतो य थेवो दवग्गी अप्पमत्तेहिं ओल्हवियव्वो। अणोल्हविज्जमाणो नियमा डहइ । पुणो य दुग्गु व्व पव्वओ उवउत्तेहिं लंघेयव्वो । अलंघणे नियमा मरिज्जइ । पुणो महई अइगुविला गहव्वरा वंसकुडंगी लंघियव्वा, तत्थ ट्ठियाणं बहवे दोसा । तओ लहुगो खड्डलगो, तस्स समीवे मणोरहो नाम बंभणो निच्चं संनिहिओ चिट्ठइ । सो भणइ-'इमं खंडं(खड्डु) मणागं पूरेह', तव्वयणं न सोयव्वं, सो 20 पूरिज्जमाणो महल्लयरो भवइ । पंथाओ य चलिभज्जिज्जइ । फलाणि य एत्थ दिव्वाणि पंचप्पगाराणि नयणाणं सुहंकराणि किंपागरुक्खाणं न पेच्छियव्वाणि, न भोत्तव्वाणि, जेण मरणंतियाणि ताणि बावीसई तेणं इत्थ घोरामहाकराला पिसाया खणं खणमभिवंति. ते वि न गणेयव्वा । भत्तपाणं च नत्थि. विभागलद्धं विरसं थेवं च । अप्पयाणं च न कायव्वं । राईए वि जामदुगं गंतव्वं । एवं च गच्छंतेहिं देवाणुप्पिया ! 25
१. ह. क. अणस्साइ । २. ह. क. "हियपंचु ।
D:\mala.pm5\2nd proof
Page #266
--------------------------------------------------------------------------
________________
२१०]
[सविवरणं धर्मोपदेशमालाप्रकरणम् खिप्पमेव अडवी लंघिज्जइ । लंघिऊण य तमेगतंदोगच्चाइवज्जियं पसत्थं सिवपुरं पाविज्जइ । तत्थ य न हवंति पुणो किलेसाइणो । इमं निसामिऊण के वि तेण य सह पयट्टा, उज्जुगेण पहाविया, अण्णे पुण इयरेण । तओ सत्थाहो पसत्थवासरे हाओ य
विलित्तालंकिओ तक्कालाणुरूवनिव्वत्तियासेसपत्थाणमंगलोवयारो उच्चलिओऽणु5 गम्ममाणो अणेगेहिं लोगेहिं ति । अवि य
"दाणं दितो वच्चइ महागइंदो व्व पणयभमराणं ।
आणंदियजियलोओ महाबलो एस सत्थाहो" ॥ वच्चंतो य आलिहइ, सिलाइसु पंथस्स दोसगुणपिसुणगाणि अक्खराणि, लिहइ "एत्तियं गयं, इत्तियं सेसं' ति । एवं च तस्स जे निदोसवट्ठि(ट्टि)या, ते तेणेव समं 10 अचिरेण तं पुरं पत्ता । जे वि लिहियाणुसारेण सम्मं गच्छंति, ते वि पावेंति । जे ण
वट्टिया, न वटुंति, छायाइ पडिसेविणो ते ण पत्ता, ण पावंति । एस दव्वाडवीदेसगदिटुंतो।
इयाणि [८६] भावाडवीदेसदिटुंतो जोइज्जइ-सत्थवाहथाणीओ तित्थयरो । घोसणाथाणीया धम्मकहा । कप्पडियसमाणा जंतुणो, अडवीसरिसो संसारो । उज्जुगो 15 साहुमग्गो, वंको सावगपंथो । पप्पपुरथाणीओ मोक्खो । वग्घसिंघतुल्ला रागद्दोसा,
मणोहरच्छायाथाणीयाओ इत्थिपसुपंडगसंसत्ताओ वसहीओ । परिसडियासरिसाओ निरवज्जा वसहीओ । मग्गतडट्ठियहक्कारणपुरिससरिसा पासत्थाइणो अकल्लाणमित्त त्ति । अवि य
__ "पासत्थो ओसण्णो होइ कुसीलो तहेव संतत्तो । 20
अहछंदो वि य एते अवंदणिज्जा जिणमयम्मि" ॥ [गु.भा./१२] सत्थिगसरिसा साहुणो त्ति ।
"असहाइसहायत्तं करिति मे संजमं करेंतस्स ।
एतेण कारणेणं नमामि हं सव्वसाहूणं"॥ दवग्गिसरिसो कोहो, पेव्वयउवमो माणो, वंसकुडंगिसरिसा माया, खड्डोलग25 सरिसो मणोरहाहिट्ठिओ लोहो, सो य पूरिज्जमाणो वित्थरइ त्ति ।
१. ह. संत° । २. ह. क. पव्वइओ विब्भमो ।
D:\mala.pm5\2nd proof
Page #267
--------------------------------------------------------------------------
________________
बोधे इन्द्रनागकथा]
[२११ "जहा लाभो तहा लोभो लाभा लोभो य वट्ट( पवड)इ ।
दोमासकयं कज्जं कोडीए वि न निट्ठियं" ॥ [ उत्त./८/१७गा.] फलसंकसा विसया। पिसायाणुकारिणो बावीसं परीसहा । भत्तपाणाणि एसणिज्जाणि । अ(णिच्च)पयाणगसरिसो णिच्चुज्जमो, रयणिजामदुगं सज्झाओ, पुरपत्ताणं च मोक्खसुहं ति ।
"न वि अस्थि माणुसाणं तं सुक्खं न वि य सव्वदेवाणं ।
जं सिद्धाणं सोक्खं अव्वाबाहमवगयाणं" ॥[वि.सा./८५६] लिहियक्खराण सरिसं सुत्तं ति ।
सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । धणसत्थाह-जिणाणं निसुणंतो लहइ निव्वाणं ॥
॥धणजिणक्खाणयं समत्तं ॥
40
एक्केण वि मुणिवयणेण केई बुझंति इंदनागो व्व । अन्ने पुण बहुएहिं वि न बंभदत्तो व्व नरनाहो ॥६२॥ [एकेनापि मुनिवचनेन केचन बुध्यन्ते इन्द्रनागवत् । अन्ये पुनर्बहुभिरपि न ब्रह्मदत्तवन्नरनाथः ॥६२।।]
[८७. बोधे इन्द्रनागकथा] कथमिदम् ?
वसंतरं नयरं । तत्थ इब्भकुलमेक्कं मारिणा समुच्छाइयं । एगं दारयं इंदनागाहिहाणं मोत्तूण गेहं च लोगेण भिंदेहिं चइयं । सो वि दारओ कह कह वि मंडलविवरण नीहरिओ । इब्भसुओ त्ति काऊण अणुकंपाए जीवाविओ लोगेहिं । पणट्ठरोगेण य 20 चिंतियमणेणं ति । अवि य
"न वि दड्ड( ढं) बाहिति ममं दारिहाईणि तिव्वदुक्खाणि । निअवासपरिभवो जह नरयाणलविब्भमो दूरं" ॥ [ ]
१. ह. क. णिज्जु । २. ह. क. सं° ।
D:\mala.pm5\2nd proof
Page #268
--------------------------------------------------------------------------
________________
5
10
२१२]
[ सविवरणं धर्मोपदेशमालाप्रकरणम्
अण्णदियहम्मि पयट्टो सिद्धत्थसत्थवाहेण सह रायगिहं ति ।
"गणिमं धरिमं मेयं पारिच्छं एवमाइयं भंडं । घेणं लाहट्ठी जो वच्चइ अण्णदेसम्म ॥
निवसम्मओ बहुमओ दीणाणाहाण वच्छलो लोए । सो सत्थवाहनामं घणु व्व लोए समुव्वहइ" ॥
तओ करेंतो परत्थ-संपाडणं, निरूवंतो सुहियदुहिए, वट्टतो महाणुभावत्तणं गंतुं पयत्तो । इंदनागो वि अव्वत्तवेसधारी गओ से आवासे भिक्खाए । दवाविओ घयगुलसारो पिंडो त्ति । अवि य
“वड्ढियनयणाणंदो ससुगंधो नेहसंगओ महुरो ।
पियकामिणिदेहो विव संपत्तो तेण सो पिंडो" ॥
तदुवओगेण य पत्तो तइयवासरे । सत्थाहेण चिंतियं - नूणमेगंतरियाओ जेमेइ, तेण कल्लं न आगओ । तओ अच्चंतनेहावगाढो दवाविओ पुणो वि पिंडो । तदुवओगेण य छट्ठोववासो पत्तो से वसहिं । 'अहो ! महाणुभावो एस तबस्सी' भावसारं पणमिऊ पडिलाभिओ विचित्ताहारेम । तदुवओगेण य पत्तो चउत्थदिवसाओ एवं जाव मास15 खमगो जाओ । तओ भणिओ सत्थवाहेण - 'जाव पुरं न पत्तो, ताव मम हाओ नत्थ भिक्खट्टा गंतव्वं' । कमेण य पत्तो रायगिहं । कराविओ निययघरासन्ने मढो सत्थवाहेण । तओ मुंडाविऊण सीसं नियंसियाणि कासायवत्थाणि । जाओ लोयविक्खाओ । जणवो य परमभत्तीए अण्णपाणवत्थोसहाईहिं उवयरिउमाढत्तो । जद्दिवसं च पारेइ, तद्दिवसं सव्वो वि लोगो गहियाहारो दुवारट्ठओ पडिवालेंतो चिट्ठइ । 20 एकस्स भोयणे गहिए सेता (सा) नियत्तंति । अओ सेसलोगजाणणत्थं भोयणे गहिए
भेरी वादिज्जइ, सोऊण से सद्दं लोगा नियत्तंति । एवं वच्चंते काले, अण्णया समुप्पण्णकेवलनाणो चोद्दससमणसहस्साणुगम्ममाणो समोसरिओ गुणसिलए उज्जाणे वद्धमाणसामी । कयं देवेहिं समोसरणं । वद्धाविओ सेणिओ तित्थगरागमणेण य निउत्तपुरिसेहिं । समुप्पण्णहरिसेण य दवावियं तेण महादाणं । पयट्टो महाविच्छड्डेणं 25 भगवओ वंदणवडियाए । पत्तो समोसरणं । वंदिओ अणाचिक्खणीयमाणंदसुहमणुहवंतेण तित्थयरो सहाभया [इ] एहिं । अवि य
D:\mala.pm5\2nd proof
Page #269
--------------------------------------------------------------------------
________________
10
बोधे इन्द्रनागकथा]
[२१३ "तं किं पि अणण्णसमं सोक्खं तस्सासि जिणवरे दिउ ।
जं कहिऊण न तीरइ सारिच्छं निरुवमसुहेण" ॥[ ] तेलोक्कदिवायरेण वि समाढत्ता सजलजलहराणुकारिणीए सव्वसत्तनियनियभासापरिणामपरिणामिणीए आणंदियतिलुक्काए वाणीए धम्मकहा । परूवियाणि असारसंसारनिबंधणाणि मिच्छत्ताविरइपमायकसायजोगाईणि । दावियाणि य मोक्खकारणाणि 5 य सम्मत्तनाणचरणाणि । तओ मुणियजहट्ठियसंसारासाररूवा जाया के वि मुणिणो, अवरे सावया । पूराए पढमपोरिसीए देवसहियनरिंदाइएहिं महाविच्छड्डेणं पवेसिओ पुव्वदुवारेण बली । कयं पयाहिणं विरइतं भगवओ पुरओ । तओ उट्ठिओ भगवं ति ।
"बलिपविसणम्मि काले पुव्वद्दारेण ठाइ परिकहणा । तिगुणं पुरओ पाडण तस्सद्धमवडियं देवा ॥ [ ] अद्धद्धं अहिवइणो अवसेसं होई पाययजणस्स ।
सव्वामयप्पसमणी कुप्पइ नण्णो य छम्मासे" ॥[ ] तओ दुइयपोरुसीए समाढत्ता गणहरेण कह त्ति ।
"राओवणीयसीहासणम्मि निविट्ठो य पायपीढे वा। जेट्ठो अण्णयरो वा गणहारी कहेइ विइयाए ॥[ ] संखातीते वि भवे साहइ जं वा पु(प)रो उ पुच्छेज्जा ।
न य णमणाइसेसी वियाणई एस छउमत्थो" ॥ [ ] दुइयपोरुसीए उट्ठिओ लोओ [सोउं] । गया लोगा जहागयं । मज्झण्हसमए य भिक्खट्ठा मुणिणो पविसमाणा निवारिया तित्थयरेण-'संपइमणेसणाइ वट्टइ' । पट्टविओ य वीरेण गोयमो-'भणसु इंदनागं जह-'भोऽणेगपिडिया ! एगपिंडिओ 20 दट्ठमिच्छइ' । गोयमेण भणिो चिंतिउमाढत्तो-'कहमणेगपिंडिओ ?, जो एगं पिंडं गिण्हामि, अणेगपिंडिया एते, जे अणेगपिंडेहिंतो गेण्हंति' । समुवसंतकोवेण य चिंतियमणेणं-'अव्वो ! उवसंतवेसायारा एए नण्णहा जंपंति, ता किमेयं ?' । सम्म भावितेण नायं-'नूणं होमि अणेगपिंडिओ, जो सव्वनयरे पाणाइयं करावेमि । एते पुण अकयाकारियविसुद्धाहारभोइणो, ता एए एगपिंडिया' एवं भावेंतस्स समुप्पण्णं जाईस- 25 मरणं, सुमरिओ पुव्वभवो, जाओ पत्तेयबुद्धमहरिसी अज्झयणं भासइ । इंदनागेणं अरहया वुत्तं । कालंतरेण पत्तो नेव्वाणं ।
15
D:\mala.pm5\2nd proof
Page #270
--------------------------------------------------------------------------
________________
२१४]
[सविवरणं धर्मोपदेशमालाप्रकरणम् सुयदेविपसाएणं सुयाणुसारेण इंदनागस्स । सिटुं विसिट्ठचरियं वियरंतो लहउ सोक्खाई ॥
॥इंदनागक्खाणयं समत्तं ॥
[८८] बंभदत्तक्खाणयं जहोवएसमालाविवरणे तहा दट्ठव्वं, नवरं बोहिंतस्स वि 5 चित्तस्स न पडिबुद्धो त्ति ।
जावयमेत्तं भणिओ तावयमेत्तं च कुणइ जो पुरिसो ।
अणवेक्खिऊण सेसं गामयसमो न सो जुग्गो ॥६३॥ [यावन्मानं भणितस्तावन्मात्रं च करोति यः पुरुषः । अनपेक्ष्य शेषं ग्रामेयकसमो नासौ योग्यः ॥६३।।]
[८९. अयोग्ये ग्रामेयककथा] एगस्स रायसेवयस्स भारिया तम्मि मए दारयं घेत्तूण 'सुहेण इंधणाईणि वहं' ति भावंती गया गामंतरं । संपत्तजोव्वणेण य पुच्छिया तणयेण–'मम ताओ कहं जीवंतो?' । तीए भणियं-'ओलग्गाए' । तेण भणियं-'अहं पि ओलग्गामि' । तीए
भणियं–'न तुमं जाणसि' । तेण भणियं-'सिक्खवेसु' । तीए भणियं-'वच्छ ! ता 15 पढमं दूराओ दट्ठण माणणिज्जं महया सद्देण जोहारो कीरइ' । ‘एवं' ति पडिवज्जिऊण
पयट्टो रायगिहं । अंतराले य मिगवहणत्थं चाहेडिए निलुक्के दट्ठण कओ महया सद्देण जोहारो । पलाणा मया । अंबाडिऊण सब्भावे सिढे मुक्को, सिक्खाविओ य अणुकंपाए तेहिं–'एरिसं दट्टण निलुकंतेहिं सणियं सणियं आगम्मइ' । अन्नत्थ दिट्ठा चोरा
जाणणत्थं दिण्णथाणया धोव्वया निलुक्को आगच्छंतो दटुं चोरु त्ति काऊण बद्धो, 20 सब्भावे य कहिए मुक्को । एरिसं दट्ठण 'खारो पडउ' त्ति वुच्चइ । अण्णत्थ पुण्णाहे हलवाहणुज्जुयाणं मज्झे भणियमणेणं-'खारो एत्थ पडउ' । तत्थ वि ताडिऊण सब्भावे पिसुणिए मुक्को, सिकखविओ य, एरिसे इमं वुच्चइ-'सगडाणि भे भरिज्जंतु' । अण्णत्थ दिटुं मडयं नीणिज्जंतं, भणियं च णेण–'अणेगाणि सगडाणि
१. ह. क. सम्म ।
D:\mala.pm5\2nd proof
Page #271
--------------------------------------------------------------------------
________________
अयोग्ये ग्रामेयककथा]
[२१५ मयमाणुसाणं भरेह' । तत्थ वि तह चेव हंतूण मोत्तूण सिक्खविओ, एरिसं दट्ठण इमं भण्णइ-'अच्चंतविओगो मे भवउ एयारिसेण' । पुणो पत्तो वारिज्जए लग्गवेलाए । भणियं च णेण-'अच्चंतविओगो मे भवउ' । तत्थ वि तह च्चिय मुक्को सिक्खविओ य–'एयं सासयं ति भवउ' त्ति भण्णइ । अण्णत्थ दिट्ठो निवलि(गडि)ओ ठक्कू(क)रो। भणियं च णेण–'सासयमेयं भवउ' । तत्थ वि अंबाडिऊण सिक्खविओ, 5 एरिसं दट्टण ‘एताओ लहुं मुच्चसु' त्ति वुच्चइ । अन्नत्थ दुन्नि जुवाणए प(पि)त्ति करेंते दट्ठण भणियमणेण–'एयाओ लहु विओज्जुहो' त्ति । एवं च अणेगाणि एवंविहाणि करेंति । ठिओ जरठक्कुरस्स ओलग्गओ । अण्णदियहम्मि भणिओ से जायाए–'वाहरसु भत्तारं, जहा उण्हो वि केयारिसो अंबक्खलओ, सीयलीहूओ पुण असुंदरयरो भविस्सइ । तओ परिसामज्झे महया सद्देण एवं चिय वाहरिओ. 10 लज्जायमाणो पत्तो गेहं ठक्कुरो । अंबाडिऊण सिक्खविओ-'एरिसे कज्जे जहाअवसरं सणियं कहिज्जइ' । अण्णदियहम्मि पलित्ते गेहे पट्टविओ ठक्कुरस्स वाहरणत्थं । जहाअवसरं कण्णमूले सिटुं जहा–'पलित्तं गेहं' । गओ तत्थ दिटुं दटुं । तत्थ वि अंबाडिऊण भणिओ-'धूमं गेहाओ नीहरंतं दट्ठण तओ सयमेव तत्थ छारो धूली उदगाइयं च खिप्पई' । अण्णदियहम्मि अप्पाणयं धूवंतस्स निग्गओ धूमो, तओ से 15 उवरि पक्खित्तो सह नीरेणं ति । ता जो एयारिसो अन्नो वि, न सो घेत्तव्वो ति।
॥गामेल्लयक्खाणयं समत्तं ॥
कयपावो वि मणूसो मरणे संपत्तजिणनमोक्कारो। खविऊण पावकम्मं होइ सुरो मिंठपुरिसो व्व ॥६४॥ [कृतपापोऽपि मनुष्यो मरणे सम्प्राप्तजिननमस्कारः ।।
क्षपयित्वा पापकर्म भवति सुरो मेण्ठपुरुषवत् ॥६४||] कथानकं प्रागुक्तम् ।।
१. ह. क. सं।
D:\mala.pm5\2nd proof
Page #272
--------------------------------------------------------------------------
________________
२१६]
[सविवरणं धर्मोपदेशमालाप्रकरणम् अनिरूविऊण सम्मं जो कायव्वेसु वट्टए पुरिसो । सो उदयणो व्व बज्झइ कारिमहत्थिट्टियनरेहिं ॥६५॥ [अनिरूप्य सम्यग् यः कर्तव्येषु वर्तते पुरुषः ।। स उदयन इव बध्यते कारि(कृत्रि)महस्तिस्थितनरैः ॥६५॥]
[९०. अनिरूपितकर्तव्ये उदयनकथा ] जहा वासवदत्ताए गंधव्वगहणनिमित्तं पज्जोएण अरण्णे हत्थिणो गेण्हितो किंचिल्लिगमयकरिमज्झट्ठियपुरिसेहिं उदयणो गहिओ । जहा य वासवदत्ताए सह घडणा जाय त्ति । सो तीए दिट्ठो वम्महो व्व, तेण वि रइ व्व सा दिट्ठा । अण्णोण्णजायहरिसं आवडियं ताण रइसोक्खं । जहा य जोगंधरायणेण पइण्णा कया
"यदि तां चैव तां चैव तां चैवायतलोचनाम् ।।
न हरामि नृपस्यार्थे नाहं योगन्धरायणः" ॥[ ] जहा य वासवदत्तं हरंतेण पढियं
"एष प्रयाति सार्थः काञ्चनमाला वसन्तकश्चैव ।
भद्रवती घोषवती वासवदत्ता उदयनश्च" ॥ [ ] 15 एवं सव्वं सवित्थरं रिसिचरिया(ए) उवएसमालाविवरणे य भणियं ति ।
॥ उदयनक्खाणयं समत्तं ॥
20
परतित्थियमज्झगओ साहू नाऊण अप्पणो निंदं । परलिंगं चिय गिण्हइ बोडियमज्झट्ठियमुणि व्व ॥६६॥ [परतीर्थिकमध्यगतः साधुख़त्वाऽऽत्मनो निन्दाम् । परलिङ्गमेव गृह्णाति बोटिकमध्यस्थितमुनिवत् ॥६६॥]
[९१. समयज्ञसाधुकथा] अत्थि सिरिलाडदेसचूडामणिभूयं अणेगदिव्वच्छेरयाणुगयं सउलि(णि )याविहारहिट्ठियसण्णिहियपाडिहेरमुणिसुव्वयतित्थयरपडिमा विभूसियं भरुयच्छं नाम महानयरं ति।
१. ह. क. सं°।
D:\mala.pm5\2nd proof
Page #273
--------------------------------------------------------------------------
________________
समयज्ञसाधुकथा]
[२१७ "पुव्वभवसउलि(णि)याए सिंघलदुहियाए कारियं तत्थ ।
तुंगं जिणाण भवणं नामेणं सुंदसणाए त्ति" । तओ नंदणाहिहाणो साहू कारणांतरेण पट्ठविओ गुरुणा दिक्खणावहं । एगागी वच्चंतो य पओसे पत्ते एलउरं । पविट्ठो दिगंबरवसहीए । दिण्णो उवरओ, पविट्ठो तत्थ । वोलीणे य लोगे पसुत्ते साहुम्मि निच्छूढा गणिया, ठइयं दुवारं । उट्ठविऊण य 5 साहुं भणियमणाए–'रमसु ममं' ति । अवि य
" जसु ममं जहिच्छं अलाहि एतेण वयविसेसेणं ।
न य कोइ विसं गिण्हइ अमयं मुत्तूण बालो वि" ॥ तओ अदावियवियारेण भणियं साहुणा-'सुंदरि ! सुंदरं संलत्तं, वंचिओ म्हि एत्तियं कालं पच्चक्खोवलद्धाओ विसयसुहाओ, ता जाव मंतपुरस्सरं इमं वेसं 10 उज्झामि, तओ करेमि समीहियं । वसीभूओ एसो त्ति भावंती पसुत्ता गणिया । तेण वि दीवयसिहाए दड़े सव्वमुवगरणं । जाओ दिगंबरो । पभाया रयणी । वाहरिया नागरया 'एत्थ सेयवडोवेसं घेत्तूण पसुत्तो नालिओ, तं पेच्छह' भणंतेहिं उग्घाडिओ उवरगो खवणगेहि, जाव दिट्ठो वेसाए खंधलग्गो निउत्तखमणगो । तओ मिलिया दिगंबरा खिसिया लोगेणं ति।
"सुद्धसहावम्मि जणे जो दोसं देइ पडइ तस्सेव ।
गुंडिज्जइ नणु सो च्चिय जो धूलिं खिवइ चंदस्स" ॥[ ] अओ भण्णइ-जहा तेण साहुणा पवयणखिसा परवेसं काऊणावणीया, एवं कायव्वं ति ।
सुयदेविपसाएणं जइणो चरियं समासओ भणियं । निसुणंतो होइ नरो गीयत्थो सव्वकज्जेसु ।।
॥जइक्खाणं समत्तं ॥
15
20
इह लोगम्मि वि बंधं लहंति परदारिणो न संदेहो । जह पज्जोओ बद्धो इत्थीलोभाउ अभएण ॥६७॥
D:\mala.pm512nd proof
Page #274
--------------------------------------------------------------------------
________________
२१८]
[सविवरणं धर्मोपदेशमालाप्रकरणम् [इह लोकेऽपि बन्धं लभन्ते पारदारिणो न सन्देहः ।
यथा प्रद्योतो बद्धः स्त्रीलोभादभयेन ॥६७॥] [९२] जहा वेसित्थियाहिं अवलोभिऊण अभएण पज्जोओ बद्धो, रायगिहं नेऊण पुणो उज्जेणीसीहासणे निवेसिओ तहोवएसमालाए रिसिचरिएसु सवित्थरं 5 भणियं ति ।
10
नियसत्तिं पयडिज्जसु सुंदरमियरं व संघगुरुकज्जे । विण्हकुमारो व्व मुणी न दोसवत्तव्वयमुवेइ ॥१८॥ [निजशक्ति प्रकटयेत् सुन्दरामितरां वा सङ्घगुरुकार्ये ।
विष्णुकुमार इव मुनिन दोषवक्तव्यतामुपैति ॥६८।] सुन्दरां निरवद्याम् , इतरां सावद्याम् । कथमिदम् ? [ ९३. सङ्घगुरुकार्ये शक्तिप्रकटने विष्णुकुमारकथा] अत्थि निरंतरबहुविहणाणाविहनयरगामसोहिल्लो । सोहानिज्जियपंकयमयलंछणजवइवयणिल्लो ।। वयनिवहनिरंतरसंचरंतढेक्कंतदरियवरवसभो। वरवसहट्ठियपामरलीलापरितुलयहरगमणो ।। गमणायासवियंभियदीहरमुहसाससुढियगोवियणो । गोवियणगीयमणहरसंदाणियदिट्ठहरिणउलो ।। हरिनउलपरिक्कमलडहसुहडपायडियपयडमाहप्पो। माहप्पनिसण्णमहानरिंदरेहंतपयकमलो ॥ कमलायरकमलविसिट्ठ(सट्ट)माणपडिलग्गभमिरभमरउलो। भमरउलपक्खमणहरझंकारुप्पिच्छकीरउलो ।। कीरउलनिरंतरसंचरंतलुप्पंतसालिकणसोहो । सालिकणसोहनिवडियरेहंतसेसमहिवेढो । महिवेढवियडपायडसहंतधवलहरसंकुलससोहो । सोहानिज्जियभवणो रेहइ कुरुजणवओ दूरं ॥
25
D:\mala.pm5\2nd proof
Page #275
--------------------------------------------------------------------------
________________
सङ्घगुरुकार्ये शक्तिप्रकटने विष्णुकुमारकथा ]
[२१९ उसहस्स पयावइणो सुयस्स नामेण कुरुनरिंदस्स ।
लोयम्मि सुप्पसिद्धो कुरु त्ति जयपायडो देसो । तत्थ य विणिज्जियासेसविसयं महामुणिमाणसं पिव हत्थिणारं नयरं । जं च, सुरवइदेहं पिव वित्थारियनित्तनिरंतरं, विबुहाहिट्ठियं च, चंदबिंबं पिव मणहरं, कलाहिरामं च । कुलवहूजोव्वणं पिव सुरक्खियं, पत्थणिज्जं च । अवि य- 5
लडहविलासिणिसालत्तचलणनिहित्तजायवरसोहा । कंकेल्लिपल्लवा इव रायपहा जम्मि रेहति ।। णाणाविहरयणसमुच्छलंतकिरणोहरंजियावयवा । दीसंति जत्थ रविणो किरणा तियसिंदु(द)धणुसरिसा ।। सो इंदनीलसामलपासाए पेच्छिऊण साणंदं । नच्चइ मयूरविंदं वेलवियं जलयसंकाए ।। गज्जंकुरवेलविया रविरहतुरया खणं निसीयंति । मरगयपासायसमुच्छलंतउद्धट्ठियकरेसु ॥ निम्महियसुरहिपरिमलसुहफंसासायगरुएमाहप्पो । कामि व्व जत्थ सणियं पवियंभइ मारुओ दूरं ।। अह नवर तत्थ दोसो निट्ठवियासेसदोसनिवहम्मि । अवहत्थियमज्जाया रिउणो विलसंति समकालं ।। तत्थ वियंभियपडिवक्खमत्तमायंगकुंभणिद्दलणो।
पणइयणपूरियासो राया पउम(मु)त्तरो नाम ।। जो य, दिवसारंभो व्व अणुवत्तियमित्तमंडलो भुवणभुवं इंदफलानिवहो व्व 20 समुव्बूढमहिवेढो, कमलायरो व्व जयलच्छिसमहिट्ठिओ त्ति । अवि य
निव्वावेंति गुण च्चिय सयलं महिमंडलं जए पयडा । एमेव य पडिवन्नं मियंककिरणेहिं महिवेढं ।। अह पावविलसियं दणुयनाहहिययं व पुरिससीहस्स । जसपब्भारेहिं दढं नक्खेहिं व दूर विणिभिन्नं ।।
D:\mala.pm512nd proof
Page #276
--------------------------------------------------------------------------
________________
२२०]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् तस्स य राइणो सयलंतेउरप्पहाणा जालाभिहाणा पिययमा । जा य, उज्जाणदीहिया विव विसट्टकंदोट्टनयणरेहिरा, कुरुवइसेणावइ व्व सण्णिहियकण्णाहरणा, हेमंतसिरी विव रो(रे)हंततिलया, सिसिरलच्छी विव वियसियकुंददसण त्ति । अवि य- चंदस्स चंदिमा विव अहवा परिगलइ सा वि गोसम्मि ।
एसा उण नरवइणो न गलइ छाहि व्व तद्दियहं ।। मयणारिणो व्व गोरी अहवा परिवसइ सा वि देहद्धे ।
एसा पुण नियपइणो निवसइ सव्वम्मि देहम्मि । एवं च राइणो तीए सह जम्मंतरसमत्थि(ज्जि)यपुण्णाणुभावजणियं बहुजणसंसणिज्जं तिवग्गसारं जीयलोगसुहमणुहवंतस्स समइक्कंतो कोइ कालो । अण्णया 10 उच्छंगगयं सीहं दट्ठण पडिबुद्धा जाल त्ति । अवि य
खंधट्ठियपंजरकेसरोहमुहकुहरभासुरं धवलं ।
तडिघडियसरयनीरावहं व पुलएइ मयनाहं ।। साहियं पय(इ)णो । तेणावि मुणियसत्थाणुसारेणानि(नं)दिया पहाणपुत्तजम्मेण । अव(वि)माणियडोहला य संपुण्णसमए पसूया देवकुमारोवमं दारयं । वद्धाविओ राया 15 पियंकरियाए चेडीए । दिण्णं से पारिओसियं । पइट्ठियं दारयस्स नामं विण्हुकुमारो ।
वड्ढिओ देहोवचएणं, कलाकलावेण य संपत्तो सयलजणसलाहणिज्जं जोव्वणं ति । अवि य- जयलच्छिपरिग्गहिओ पयमग्गफुरंतमीणसंसउलो ।
कमलायरसारिच्छो रेहइ कुमरो ग्घबि(मि)दु व्व ॥
जस्स य, कुडिला चिहुरा, ण सहावा, वित्थरियं वच्छत्थलं, न कडुअं भणियं, 20 तणुओ मज्झदेसो, न हीणविलासो, मयरद्धयधणुकुडिलाओ भमुहाओ, न बुद्धीओ,
अइदीहरा भुयादंडा, न वेराणुबंधा, परिच्चाओ समज्जियविहवस्स, न चरियस्स, अच्चंतपरिचिआओ कलाओ, न मायाओ, पायडाणि बहुजणपसंणिज्जाणि गुणविज्जाणि, न चारपुरिसजंपियाई, भंगुरा दइयापणयकलहकोवा, न महासेणजोह त्ति । अवि य- जलसंसग्गिवियंभियकमलाण व दुज्जणाण मुहसोहं ।
विमला वि हु जस्स कहा मियंक जोण्ह व्व मइलेइ ।
25
१. क. "तमीण । २. क. कुमरओ ।
D:\mala.pm5\2nd proof
Page #277
--------------------------------------------------------------------------
________________
सङ्घगुरुकार्ये शक्तिप्रकटने विष्णुकुमारकथा ]
[२२१ पायडगुणाइं दूरं सहिययजणजणियहसियतोसाइं । चरियाई व जस्स सुभासियाइं घेप्पंति लोएहिं ।। निट्ठवियसयलदोसा पयासियासेसपयडपरमत्था ।
पसरंति जस्स दूरं कव्वाबंधा रविकर व्व ।। कालंतरेण य पुणो वि पसूया चोद्दसमहासुमिणयपिसुणियं जाला सुरकुमरसंकासं 5 दारयं । कयं महावद्धावणयं । पइट्ठियं से नामं महापउमो त्ति ।
सो देवपरिग्गहिओ वडतो तत्थ जुव्वणं पत्तो । नियकरपडिवन्नधरो उदयत्थो दियहनाहो व्व ॥ भमिउ व्वायाए दढं सूहवपुरिसो व्व दूरमवगूढो । पायडगुणावलीए दयाए व सुकयपुण्णो व्व ।।
10 सुविसुद्धाए जराए धवरा(ला) चिहुर व्व जस्स कीरंति ।
कव्वकहाए पुरिसा अण्णाणकलंककसिणा वि ।। अण्णया अणेगसीसपरिवारो समोसरिओ बाहिरुज्जाणे सुव्वयाहिणामो महामुणी। जो य, भूसणं तवसिरीए, निलओ विरागयाए, कण्णाहरणं नाणलच्छीए, कुलमंदिरं खंतीए, निवासो दयाए, जलनिही गुणरयणविभूईए, पुण्णखित्तं अपरिग्गहियाए त्ति । 15 अवि य–समुक्खायसल्लो महामोहम(स)ल्लो ।
गुणाणं सुपल्लो मुणीणं महल्लो ॥ ___ तओ सरिसयरो संपत्तो राया सह विण्हुकुमार-महापउमेहिं । पत्ता नगरया । भगवया वि समाढत्ता धम्मकह त्ति । "धम्माउ च्चिय जम्हा अत्थाईया हवंति पुरिसत्था ।
20 ता सो च्चिय कायव्वो विसेसओ मोक्खकामेहिं"॥ जेण देवाणुप्पिया ! असारो संसारो, दारुणा नरया, अइदुव्विसहाओ तेसु वियणाओ, विचित्ता कम्मपरिण[ई]ओ, समुच्छलंति रागाइणो, अणवट्ठियं मणं, चंचला इंदियतुरंगमा, किंपागफलोपमा विसया, दारुणो पियविप्पओगो, दुरंतो वम्महो, नरयसोवाणभूयाओ इत्थीओ, असासयं जीवियं, समासण्णं मरणं, वंचणापरा पाणिणो, 25 कसायानलसंतत्तं जगं, असुंदरो घरवासो, न सुलहं मणुयत्तं, दुल्लहा धम्मपडिवत्ती,
D:\mala.pm5\2nd proof
Page #278
--------------------------------------------------------------------------
________________
२२२]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् बहुविग्घं दियहं, चंचला रिद्धी, सुविणोवमं पेमं, दुल्लहा आरियखेत्ताईसंपया, मिच्छत्तमूढो जणो, दारुणमण्णाणं, निदिओ पमाओ, परिहायंति भावा, थेणीहोंति आगयाइं, अप्पविरियाओ ओसहीओ, कामभोगाउरा लोगा, सव्वहा, किं बहुणा ? न मोक्खसोक्खाहितो अण्णं सुहमत्थि त्ति । अवि य
"नारयतिरियनरामरगईसु नीसेसदुक्खतवियाण ।
मोत्तूण सिद्धिवसहिं जियाण सरणं न पेच्छामि" ॥ तओ हिययट्ठियचित्तपरिणामेण विण्णत्तो गुरू पउमुत्तरराइणा-'भयवं ! जाव विण्हुकुमारं रज्जे अहिसिंचामि, ताव भे पायमूले सफलकरेमि करिकण्णचंचलं
मणुयत्तणं पव्वज्जाणुट्ठाणेण । भगवया भणियं-'देवाणुप्पिया ! कायव्वमिणमो 10 भव्वसत्ताण, ता मा पडिबंधं कुणसु' । पुणो वि पणमिऊण गुरुं पविट्ठो नयरिं ।
वाहरिया मंतिणो, सह पहाणपरियणेण विण्हुकुमारो य–'भो भो ! निसुयं चिय तुब्भेहिं संसारासारत्तणं । वंचिओ हं एत्तियं कालं, जं सामण्णं नाणुट्ठियं, ता संपयं विण्हुकुमारं रज्जे अहिसिंचिय गिण्हामि पव्वज्जं' । तओ विण्णत्तं कुमारेण–'ताय !
अलमिमेहिं किंपागोवमेहिं भोगेहि, तुह चरियमेवाणुचरिस्सामो' । तओ जाणिऊण से 15 निच्छयं वाहरिओ महापउमो-'पुत्त ! पडिवज्जसु रज्जं, जेण पव्वयामो' । तेण
भणियं-'तायमेवाणुचरिस्सामो, अहिसिंचसु विण्हुकुमारं, जेण से भिच्चो हवामि' । राइणा भणियं–'वच्छ ! पुणरुत्तं भणिओ वि न पडिवज्जइ, जेण मए सह पव्वस्सइ' । तओ सव्वोवाहिविसुद्धे वासरे महाविच्छड्डेणं कओ महापउमस्स रायभिसेओ ।
पउमुत्तरेण वि आघोसणपुव्वयं दवावियं महादाणं, पूइओ समणसंघो, कराविओ 20 सव्वजिणाययणेसु अट्ठाहियामहूसवो । पसत्थवासरे य अणुगम्ममाणो अणेगेहिं नरिंदाइएहिं, सह विण्हुकुमारेण महाविभूईए पव्वइओ पउमुत्तरो । वंदिआ । कया गुरुणा धम्मकहा
"चत्तारि परमंगाणि दुल्लहाणि य जंतुणो ।
माणुसत्तं सुई सद्धा संजमम्मि य वीरियं" ॥ [ उत्त./३/१गा.] 25 तओ खओवसमेण थेवकालं चिय गहिया दुविहा सिक्खा । कालंतरेण य उप्पाडि
ऊणं केवलनाणं । महापउमस्स वि उप्पण्णमाउहसालाए चक्करयणं ति। अवि य
D:\mala.pm512nd proof
Page #279
--------------------------------------------------------------------------
________________
[२२३
सङ्घगुरुकार्ये शक्तिप्रकटने विष्णुकुमारकथा ]
अह कयपूयं चक्कं तियसिंददिसाए जोयणं गंतुं । तत्थेव ठियं राया संपत्तो तस्स मग्गेण ॥ उत्तुंगरहारूढो संधियबाणो समुद्दमज्झम्मि । तिण्णि दिणे उवउत्तो नियनामंकं सरं मुयइ ॥ सो बारस जोयणमवि ठियस्स तित्थाहिवस्स देवस्स । अत्थाणम्मि निवडिओ गुणमुक्को म(मा)गहतित्थम्मि ।। तं पुलोइऊणं रुट्ठो 'केणेस विसज्जिओ सरो एत्थ ?' |
मनामं तक्खणमेत्तेण उवसंतो ।। गंतूण तओ तियसो चूडामणिदाणपुव्वयं भणइ । नरनाह ! एसो हं पुव्वदिसापालओ तुज्झ ।। आणाफलं ति रज्जं तं से दाऊण अट्ठ वि दिणाणि । काऊण तस्स महिमं संपत्तो दक्खिणदिसाओ ।। तत्थ वि वरदामवई एवं चिय साहिओ सुरा रण्णा । पच्छिमदिसाए पच्छा पभाससामी वि एमेव ॥ सिंधुनयदेवयं साहिऊण वेयड्डसेलदेवं च । तिमिसगुहाए य पुणो कयमालं साहए राया ॥ ताहे अद्धबलेणं सिंधूए दक्खिणं दिसाभागं । साहेइ सुसेणवई तिमिसगुहाए कवाडाणि ।। उग्घाडिऊण सो च्चिय मणिरयणेणं करेइ कुंडाई । आयामपुहत्तेहिं पंचेव धणूसयाइं तु ॥ एगूणवण्णसंखाणि दोसु पासेसु तीए सो लिहइ । उज्जोइयमग्गेणं बलसहिओ पविसए ताहे ॥ उम्मग्ग-णिमग्गाओ नईओ सो संकमेण वोलेइ । आवायचिलाएहि य जुज्झइ रणजायहरिसेहिं ।।
१. क. °संठि । २. क. 'टाई।
D:\mala.pm5\2nd proof
Page #280
--------------------------------------------------------------------------
________________
२२४]
10
[सविवरणं धर्मोपदेशमालाप्रकरणम् जुज्झम्मि उ ते विजिया कुलदेवे संभरित्तु मेहमुहे। ते वरिसिउं पयत्ता निरंतरं ताण वयणेहिं ।। पाणियभयाउ लोगो ठविओ सव्वो वि चम्मरयणम्मि । छत्तरयणेण ताहे चम्मं संछाइयं सव्वं ॥ जो पुव्वण्हे साली वविओ चरमम्मि पच्छिमण्हम्मि । तं चिय भुंजंति नरा दिणाणि जा सत्त वच्चंति ।। नरवइकिंकरपरिनिज्जाएहिं घणवयणदेवनिवहेहिं । उवसामिया चिलाया नरवइआणं पडिच्छंति ।। पुणरवि हिमवंतोवरि बावत्तरिजोयणट्ठिओ तियसो । सिद्धो सरेण लिहियं नियनामं उसभकूडे य ।। सिंधूए उत्तरिल्लं खु णिक्खुडं उवेइ सेणाणी । गंगं च महापउमो तदुत्तरं पुण वि सेणाणी ॥ अह वेयढे पत्तो रणरहसुब्भिन्नबहलपुएहिं । खयरनरिंदेहि समं जुज्झइ सुरखयरनयचलणो ॥ पुणरुत्तमत्तमायंगमेहगज्जंतमुहलियदियंतो। निवडतबाणवरिसो अंकूरियनहयलाभोगो॥ विलसियकरालकरवालविज्जुलो भडमयूररवमुहलो। तियसिंदगहियचावो जाओ रणपाउसो ताण ॥ फुटुंति सुहडसिरकंदलाई रुहिरारुणाई सयराहं । घणमंडलग्गधाराहयाइं रणपाउसे पत्ते । करिनाहाणं करिणो तुरयाण तुरंगमा रहाण रहा ।
समयं चिय संलग्गा सुहडा दप्पुद्धरभडाण ॥ कहं पुण जुज्झं पसरियं?-कत्थइ करालकरवालछणछणसंवद्धफिट्टेतसिहिसिहावूरियगयणंगणं । कत्थइ रणरुहिरमंसगंधायड्डियनिवडंतखगसहस्सपक्खुक्खेवपवण
१. क. सिरि । २. क. गयं ।
20
D:\mala.pm5\2nd proof
Page #281
--------------------------------------------------------------------------
________________
सङ्घगुरुकार्ये शक्तिप्रकटने विष्णुकुमारकथा ]
[ २२५ समासासियसमुट्ठितंनिवडियभडयणं । कत्थइ धमुगुणविमुक्कबाणसेणिसंछाइयासेसनहि(ह)यलं । कत्थइ गुलगुलेंतदंतिदंतग्गभिज्जंतमहासुहडवच्छत्थलाभोयसंकुलं । कहिं पि पसरंतधणुजीहारवगिरिविवरपडिसद्दभरियमहियलं । कहिं पि धणुबाणसत्तिसवलकुंतासिमसुंठिझसतिसूलमुग्गरचक्कासिधेणुदारुणं । कहिं पि नररुहिरपाणपरितुट्ठकिलकिलेंतवेयालसयभीसणं । कहिं पि मुहलबंदियणुग्घुट्ठजयजयारवापूरिज्ज- 5 माणदिसामंडलं । अवि य, कहं पुण विज्जाहराहिवेण चक्कवट्टिबलं सरेहिं छायं? ति । अवि य
छाएइ परबलं सो बाणसहस्सेहिं लद्धपसरेहिं । नियबाणेहिं व मयणो सयलं महिमंडलाभोगं ।। दीसइ न गेण्हमाणो संधिंतो वा विकड्डमाणो वा । कामो व तह वि विंधइ असंखसंखेहिं बाणेहिं । नासेइ नरिंदबलं उदयत्थो दीहरेहिं बाणेहिं । सूरो व्व दुरालोगो वित्थरियं तिमिरनिउरंबं ॥ इय संकुलसेणावइविचित्तजुज्झेहिं जुज्झिउं ताहे । लग्गा दुन्नि वि पहुणो विज्जाहर-भारहनरिंदा ।। आयण्णायड्डियधणुविमुक्कसरनियरभरियनहमग्गा। दोन्नि वि साहसतोसियसुरसुंदरिमुक्कवरमाला ।। दोन्नि वि गुरुयपयावा दोन्नि वि विलसंतरुहिरपडिहत्था । दोन्नि वि वंचियपहरा दुन्नि वि जयलद्धमाहप्पा ॥ दोण्णि वि वग्गिरखग्गा दोन्नि वि कुलजलहिपुण्णिममियंका। जुझंति दो वि दूरं नहंगणुग्घुट्ठजयसद्दा । चक्करयणम्मि गहिए फरंति जालाउलम्मि पाएस् । पडिओ य खयरनाहो भरहाहिवराइणो ताहे ।। खंडप्पवायगुहाए पच्छा गंतूण साहिओ देवो । नामेण नट्टमालो नरवइणा तीए नीहरिओ ।
D:\mala.pm512nd proof
Page #282
--------------------------------------------------------------------------
________________
२२६]
10
[सविवरणं धर्मोपदेशमालाप्रकरणम् गंगाकूलम्मि तओ नव निहिणो चक्किणो उवनमंति । गंगाए दाहिणिल्लं सेणाणी निक्खुडं जिणइ । नेसप्पपंडुपिंगलरयणमहापउमकालनामे य ।
तत्तो य महाकाले माणवगमहानिही संखे ॥ । [१] नेसप्पम्मि निवेसो गामागरनगरपट्टणाणं च ।
दोणमुहमडंबाणं खंधाराणं गिहाणं च ॥ [२] गणियस्स उ उप्पत्ती माणुम्माणस्स जं पमाणं च ।
धण्णस्स य बीयाण य उप्पत्ती पंडुए भणिया ॥ [३] सव्वा आहरणविही महिलाणं जा य होइ पुरिसाणं ।
आसाण य हत्थीण य पिंगलगनिहिम्मि सा भणिया ।। [४] रयणाण सव्वरयणे चोद्दस वि वराण चक्कवट्टिस्स ।
उप्पज्जंते एगिदियाणि पंचेंदियाइं च ॥ [५] वत्थाण य उप्पत्ती निप्फत्ती चेव सव्वभत्तीणं ।
रंगाण य गंधाण य सव्वा एसा महापउमे ।। [६] काले कालण्णाणं गब्भहराणं च तीसु वासेसु ।
सिप्पसयं कम्माणि य तिण्णि पयाए हियकराणि ।। [७] लोहाण य उप्पत्ती होइ महाकाल आगराणं च ।
रुप्पस्स सुवण्णस्स य मणिमोत्तिसिलापवालस्स ।। [८] सेसाण य उप्पत्ती आवरणामं च पहरणाणं च ।
सव्वा इ दंडनीई माणवगे रायनीई य ।। [९] नट्टविहिनाडगविही कव्वस्स चउव्विहस्स उप्पत्ती ।
संखे महानिहिम्मि य तुडि(रि)यंगाणं च सव्वेसि ॥ चक्कट्ठपइट्ठाणा अट्टस्सेहा य नव य विक्खंभो । बारस दीहा मंजूससंठिया जाण्हवीयमुहे ।।
15
D:\mala.pm512nd proof
Page #283
--------------------------------------------------------------------------
________________
[२२७
सङ्घगुरुकार्ये शक्तिप्रकटने विष्णुकुमारकथा ]
वेरुलियमणिकवाडा कणगमया विविहरयणपडिपुण्णा । ससिसूरचक्कलक्खणअणुसयवयणोवसत्तीए ॥ पलिओवमट्ठिईया निहिसरिसा नाम तेसु खलु देवा । तेसिं ते आवासा सुकीलया हीवच्छाया । एए ते णव णिहओ(हिणो) पभूयधणकणगरयणपडिपुण्णा । जे वसमणुवत्तेन्ति सव्वेसिं मणुयपालाणं । नवजोयणवित्थिण्णा नव निहिओ अट्ठजोयणुस्सेहा । बारसजोयणदीहा हियइच्छियरयणसंपुण्णा ।
15
चक्काइयाणि चोद्दस रयणाणि हवंति चक्किणो तस्स ।
नामेण सरूवेण य अहक्कम कित्तइस्सामो ॥ [१] अरयसहस्साणुगयं पयन्नधारं फुडंतरविसरिसं ।
चक्कं रिउचक्कहरं दिव्वममोहं रयणचित्तं ।। [२] निद्दलियसव्वरोगं लोइयगयणं मियंकबिंबं व ।
उदंडपुंडरीयं दिव्वमिणं दुइयरयणं से ॥ [३] दरियारिमत्तमायंगकुंभनिद्दलणपच्चलं दिव्वं ।
जमजीहतिक्खधारं रयणविचित्तं सहइ खग्गं ।। [४] निम्मुण्णयसमकरणं परबलनिद्दलणपच्चलं दिव्वं ।
दंडरयणं विरायइ अहिट्ठियं जक्खनिवहेण ।। [५] चम्मरयणं अभेज्जं सज्जणचित्तं व जणियजयहरिसं ।
संठा(छा)इयधरणियलं सुपसत्थं सहइ चक्किस्स ।। [६] चिंतामणिसंकासं मणिरयणं सीसरोगनिद्दलणं ।
__ विप्फुरियकिरणनिद्दलियबहलतमतिमिरनिउरंबं ।। [७] नियकंतितुलियससिसूरतेयपायडियनहयलाभोगं ।
दिव्वं कागणिरयणं लंछियकरितुरगपाइक्कं ।।
20
१. क. निट्ठवणं । २. क. तेयं ।
D:\mala.pm5\2nd proof
Page #284
--------------------------------------------------------------------------
________________
२२८]
[सविवरणं धर्मोपदेशमालाप्रकरणम् [८] रूवेण तुलियमयणो कोवेण जमो हरो वि सत्तेण । __ तेएण वि पलयरवी सूरो सेणावई रयणं ।। [९] नियरूवविहवपरितुलियमयणवेसमणजायमाहप्पो ।
दिव्वाणुभावकलिओ सेट्ठीरयणं पि से नवमं ।। [१०] नियसिप्पकलाकोउयनिज्जियकोक्कासलद्धमाहप्पो।
रूवाइगुणावासो दसमो से वड्डई रयणं ।। [११] अ(आ)रिसवेदविहन्नू विज्जामंताइलद्धमाहप्पो ।
दुरियाइसु संतिकरो पुरोहिओ गुणगणावासो । [१२] दप्पुद्धरसुहडमहानरिंदमुसुमूरणेक्कदुल्ललिओ।
तियसिंददंतिसरिसो दंती रणलद्धजयसद्दो । [१३] मणपवणवेगसरिसं तुरंगरयणं मणोहरं तस्स ।
निन्नासियरिउतिमिरं दिणयरबिंबं व तेरसमं ॥ [१४] सोहग्गरूवजोव्वणलाइण्णकलाइगुणगणावासं ।
मयरद्धयकुलभवणं इत्थीरयणं पि चोद्दसमं ॥ पढमाणि सत्त एगिदियाणि पंचिंदियाणि सत्तेव । जक्खसहस्साणुगयं एक्केक्कं दिव्वरयणं से ।। रक्खंति दो सहस्सा देहं देवाण तस्स एवं तु । सोलस देवसहस्सा निच्चं वटुंति आणाए । विणमिसरिच्छाण नराहिवाण बत्तीसइं सहस्साइं । निच्चं वटुंति वसे निबद्धमउडाण सूराण । तदुगुणा रमणीओ सुरसुंदरिविब्भमाउ लडहाओ। संपत्तजोव्वणाओ मयरद्धयजयपडायाओ ।। रविरहहरिदंतितुरंगमेहिं सरिसाण सयसहस्साई । रहकरितुरंगमाणं चउरासी हुंति पत्तेयं ।।
20
D:\mala.pm512nd proof
Page #285
--------------------------------------------------------------------------
________________
10
सङ्घगुरुकार्ये शक्तिप्रकटने विष्णुकुमारकथा ]
[२२९ आगराणं पवराणं नगराणं च आसि बावत्तरि सहस्साई । छन्नउई कोडीओ पाइक्काणं रणे अभीयाणं ॥ तह पवरपट्टणाणं अडयालीसं सहस्साई । छन्नउई कोडीओ सुग्गामाणं च गामाणं ।। दोणमुहसहस्साइं नवाणवई इब्भजणसमिद्धाइं । चउवीसं साहस्सीओ मडंबाण गणियाओ । [गणियाओ] लक्खसंखा छप्पण्णं अंतरोदगाइं च । खेडगसया य सोलस संबाहसहस्सचोद्दसगं ।। बत्तीसइबद्धाणं अहेसि वरतुरुणिनाडगाणं च । बत्तीसई सहस्सा सुरवइवरनाडगनिभाणं ॥ इय पुव्वभवोवज्जियविसिट्ठपुन्नाणुभावसंजणयं ।
नरवइणो जइ लच्छि वन्नेउँ को किर समत्थो ? ॥ पउमुत्तरमुणी वि कालंतरेण कयसामण्णो गओ निव्वाणं । विण्हुकुमारसाहुणो वि उग्गतपोविहाणनिरयस्स नाणदंसणचरणेहिं वट्टमाणस्स उप्पण्णाओ आगासगमणविउव्वियाओ नाणाविहाओ लद्धीउ त्ति । अवि य
मेरु व्व तुंगदेहो वच्चइ गयणम्मि पक्खिनाहो व्व । मयणो व्व रूववंतो अकुलीणो होइ तियसो व्व ॥ गयणं पिव सव्वगओ पडाउ एक्काउ जणियपडकोडी । घडियाउ घडसहस्से तेइल्लो पलयसूरु व्व ॥ इय चित्ततवविचित्ता लद्धीओ होंति साहुवग्गस्स ।
इह लोगम्मि पसत्था परलोगे सग्गमोक्खा य ॥ अण्णया मासकप्पेण विहरमाणो संपत्तो वासारत्तासण्णम्मि हत्थिणारं ससीसो सुव्वयायरिओ । आवासिओ बाहिरुज्जाणे । संपत्ता से वंदणवडियाए नरिंदाइणो । समाढत्ता धम्मकहा । निंदिया मिच्छत्ताइणो पयत्था, पसंसिया सम्मत्ताइणो । तओ के
15
१. क. जाण । २. क. 'णयाणं । ३. ह. क. "उ। ४. क. घडि । ५. ह. क. निंद ।
D:\mala.pm5\2nd proof
Page #286
--------------------------------------------------------------------------
________________
२३०]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् वि मुणियजहट्ठियतित्थयरवयणा पव्वइया, अवरे सावगा जाया । अण्णदियहम्मि मिच्छात्ताहिनिवेसेण भणिओ आयरिओ नमुइनामेण मंतिणा-'भो भो ! एयारिसा तुब्भे अमुणियपरमत्था जेण पच्चक्खोवलब्भमाणाणंदसरूवं विसयसुहमुज्झिऊण अंगीकओ सव्वपासंडिदूसिओ विसिट्ठजणपरिहरिओ जिणधम्मो । तहा निययसिरि उज्झिऊण अंगीकया भिक्खा । अहवा लोचियसीसतुंडाण च्छाराभाकुंडलियाण केत्तियमेयं ? ति । अवि य
जत्थ न इ(ति )पुरिसपूया न अग्गिहोओ न वेय( चेव) दियदाणं ।
सो भो ! न होइ धम्मो अह धम्मो भणसु ता मूढा" ॥ 'अव्वो ! मुक्खसढो असमिक्खियाहिवाई य एस मंती, ता किमणेण सह 10 जंपिएण?' भावेंतो ठिओ तुण्हिक्को सूरि त्ति । अवि य
"विद्वानृजुरभिगम्यो विदुषि शठे चाप्रमादिना भाव्यम् ।
मूर्ख ऋजुरनुकम्प्यो मूर्खशटः सर्वथा त्याज्यः" ॥ [ ] तओ लद्धावसरो पुणरुत्तं निदंतो लज्जायमाणेण भणिओ सूरिणा-'भो ! जइ वायसामत्थमत्थि, ता करेसु पुव्वपक्खं' । तओ पाएसु पडिऊण भणिओ चिल्लेणायरिओ त्ति ।
"विलसंतदाणपरिमलगंधायड्डियभमंति(त) भमरेसु । केसरिकम्मो विरायइ सुरदंतिसमेसु दंतीसु ॥ चालियनीसेसाचलजुगंतपवणस्स देवसामत्थं । रेहइ कुलसेलविओइ(ड)णम्मि न य रुक्खगहणेसु ।। नियदिद्विदिट्ठि(8)सो(सा)सियसमत्थसत्तेसु देवगुरुलस्स । दिट्ठीविसेसु छज्जइ चंचुनिवाओ न कीडेसु ॥ परिमुणियासेससमत्थसत्थसंजायपायडजसेसु ।
सुरगुरुसमेसु रेहइ तुह वयणं न उण मुक्खेसु ।। ता आदिसंतु गुरुणो जेणाहमेव नासेमि वादगव्वं" । गुरुणा भणिओ-'एवं कुरु' । तओ चेल्लएण भणिओ मंती-'भो ! जं तए संलत्तं, आणंदरूवं विसयसुहं 25 तमसंबद्धं, जेण केसि पि जम्मंतरसुकयकम्माण विसविरागसरिसमिणं ति ।
15
१. ह. क.साम।
D:\mala.pm5\2nd proof
Page #287
--------------------------------------------------------------------------
________________
सङ्घगुरुकार्ये शक्तिप्रकटने विष्णुकुमारकथा ]
[२३१ "तिणसंथारनिसण्णो मुणिवरो भट्ठरागमयमोहो ।
जं पावइ मुत्तिसुहं कत्तो तं चक्कवट्टी वि?" ॥[ ] जाणं पि कयपावाणनंदरूवमिणं पडिहाइ, ताणं पि हु विज्जुलयाविलसियं पिव थेवकालियं ति । अवि य
"सुरयसुहं खलमित्ती संझाराओ सुरिंदकोदंडं ।
कलिकालजीवियं जोव्वणं च मा मुणह दीहाइं" ॥ [ ] जं च भणियं, 'सव्वपासंडदूसिओ जिणधम्मो' तं पि न जुत्तिसंगयं ति । अवि य
नाणापासंडिवियप्पिएसु सव्वेसु चेव सत्थेसु । अच्चंतविरुद्धेसु वि जीवदया नवरि र)मविरुद्धा॥ तिन्नि सया तेसट्ठा पासंडीणं परोप्परविरुद्धा। न य दूसंति अहिंसं सो धम्मो जत्थ सा सयला ॥ सा य इहई चिय की जीवाजीवाइजाणणाहिंतो। अण्णे पुण जीव च्चिय न मुणिति दया कओ चेव ? ॥ पत्तो वि य आयरिओ विसिट्ठसुरमणुयखयराईहिं । लच्छी वि य बहुदोसा पंडिवन्ना धम्मकज्जेण ॥ जीयं जलबिंदुसमं संपत्तीओ तरंगलोलाओ। सुमिणयसमं च पेम्मं धम्मि च्चिय आयरं कुणह ॥ भिक्खा पुण इहपरलोगे सुहावह त्ति कह वि । किलेसविढत्तेण दव्वजाएण होइ काणं पि ॥ आहारो भिक्खा पुण जायइ एमेव पुण्णेहिं । "अवधूतां च पूतां च मूर्खाद्यैः परिनिन्दिताम् ।
चरेन्माधुकरी वृत्तिं सर्वपापप्रणाशनीम्" ॥[ ] जं च सिरमुंडनं सीसम्मि भूइपक्खेवणं तं बंभयारीण सत्थविहियं विभूसणं । अन्नं च न ति पुरिसा पूयारिहा, रागद्दोसमोहाणुगयत्ताओ, इयरपुरिस व्व ।
15
१. ह. क. पत्तिवत्ता ।
D:\mala.pm5\2nd proof
Page #288
--------------------------------------------------------------------------
________________
२३२]
[सविवरणं धर्मोपदेशमालाप्रकरणम् जो विगयरागदोसो सव्वण्णू तियसनाहनयचलणो।
सब्भूयवत्थुभणिरो सो पुज्जो तिहुयणस्सावि ॥ अवि य- "कश्चिद् रागी भवति हसितोद्गीतनृत्तप्रपञ्चैः,
प्रद्वेष्ट्यन्यः प्रहरणगणव्यग्रपाणिः पुमान् यः । बिभ्रन्मोही स्फटिकविमलामक्षमालां यतस्ते,
तल्लिङ्गानामभवनमतः सर्ववित् त्वं विरागः" ॥ अग्गिहोत्तं पि पाणाइवायाइजुत्तत्तणओ न सुंदरं ति । अपि च"षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि ।
अश्वमेघस्य वचनात् न्यूनानि पशुभिस्त्रिभिः" ॥ [ ] 10 दिया वि रागादिदोसरहिता पसंसिज्जंति । ताण दिन्नं महाफलं, रागाइजुत्ताण पुणासुंदरफलं ति । अवि य
"दाणस्स नत्थि नासो आहम्मिय(ए) धम्मिए य दिण्णस्स । आहम्मिए अहम्मं धम्मं पुण धम्मिए होइ" ॥ इय एवमाइबहुविहवियप्पसयसंकुलम्मि वायम्मि ।
सो चेल्लएण विजओ विउसाणं मज्झयारम्मि । तओ छिद्दावलोयणपरस्स संपत्तो वासारत्तो । उम्माहिओ विरहियणो, वियंभिओ सिसिरमारुओ, वित्थरिओ घणयरवो, पणच्चिओ बरहिगणो, हरिसिओ कासयजणो, ठाणट्ठिओ पहियजणो, पणट्ठो चंदुज्जोओ, न विहरिओ मुणिगओ त्ति ।
इय एरिसघणसमए मुणीण कोवेण मग्गिओ राया । रज्जं सचिवेण दढं जागट्ठा कइवयदिणाणि ।। रज्जट्ठियम्मि सचिवे पत्ता सव्वे वि आसमा तत्थ । वद्धावया सहरिसा मुत्तूणं नवर जिणमुणिणो ।। संभरियपुव्ववेरो हक्कारेऊण भणइ सो साहू ।
तुब्भे त्थ महापावा जे निंदह सव्वपासंडे । 25 गुरुणा सो संलत्तो "न वयं पाव"त्ति तह विहाणाओ ।
न य निंदामो वय(इ)णो रागदोसाए विरहाओ ।
D:\mala.pm5\2nd proof
Page #289
--------------------------------------------------------------------------
________________
[२३३
सङ्घगुरुकार्ये शक्तिप्रकटने विष्णुकुमारकथा ]
नरनाहकया रक्खा सव्वे वि(चि)य आसमा नियं धम्मं । साहिति तेण राया घिप्पइ तज्जणियधम्मेण ॥ तस्स महीए मुणिणो तक्करपरचक्कट्ठपुरिसेहिं । जणियं न मुणिति भयं तं नरवइणो महापुण्णं ।। रायपरिपालियाणि ह सव्वाणि तवोवणाणि सुपसिद्धं । पूयाणि सामयाणि य सव्वाणि वि देवहरयाणि ॥ कुसुमाहरणविलेवणण्हवणबलिधूवदीवजुत्ताओ। निव्विग्घाओ निच्चं हवंति नरनाहरक्खाए ।। पालिंति सव्वलोगं नाएणं राइणो विसेसेण । दियसमणवुड्डजुवईअणाहसरणागयपरद्धे ।। इय देव ! समणबंभणलोगाइण्णाणि पालयंतस्स । धम्मनिरयस्स इह इटुं फलमिणमो राइणो होइ ।। रहतुरि(र)यचक्कपाय(इ)क्कमत्तमायंगसंगयं रज्जं । न(नि)ट्ठवियसत्तुतिमिरं जायइ सह निम्मलजसेण ॥ वरवत्थपाणभोयणतंबोलविलेवणाइपरिभोगो। गिरिसिहरम्मि वि जायइ समयं नीसेसरयणेहिं ।। गरुयपओहरझिझंतमज्झवित्थिण्णगुरुनियंबाओ। सरसारविंदसरिसाणणाओ लडहाओ तरुणीओ ।। उवभुंजइ य जहिच्छं पुत्ता वि य होंति धीरथिरचित्ता । मित्ता य चित्तसरिसा निद्देसपरा य परमसुहडा । वड्डइ तेओ कित्ती माहप्पं सयलसत्थविण्णाणं । परिविजिओ सोडीरं गुणनिवहो संपया बुद्धी ॥ कि जंपिएण बहुणा ? जं जं हियएण वंछए किंचि । तं सव्वं चिय सिज्झइ नरवइणो धम्मनिरयस्स ।।
D:\mala.pm512nd proof
Page #290
--------------------------------------------------------------------------
________________
२३४]
[सविवरणं धर्मोपदेशमालाप्रकरणम् इह लोए फलमिणमो परलोए सुरभवो य मोक्खो य ।
पालेसु सव्वमिणमो सविसेसं साहुणो सव्वे ।। अन्नं च- गहभूयजलणतक्करपिसायवेयालडाइणिकयाणि ।
इतिपरचक्कविसहरदुब्भिक्खभयाणि न हवंति ॥ जायइ सिवमारुग्गं किं बहुणा ? सव्वकज्जनिप्फत्ती।
विहरंति जत्थ मुणिणो जणाण चिंतामणिसरिच्छा" ॥ तओ से संजायामरिसस्स न परिणयं गुरूण वयणं ति । अवि य
अइसुंदरं पि भणियं कोवं वड्डेइ मूढपुरिसस्स । अहिणो खीरं पि विसं दिन्नं परिणमइ किं चोज्जं ? ॥ नासेइ दोसजाणं( लं) गुरूवएसो गुणीण सूर व्व । वड्डइ नूणं तं चिय खलाण ससिकिरणनियरो व्व ॥ सलिलं पिव गुरुवयणं कण्णावडियं जणेइ मूढस्स । सूलं जोग्गस्स पुणो सोहं चिय तालपत्तं व ॥ 'जइ सत्तण्ह दिणाणं परओ पेच्छामि एत्थ भो ! समणं ।
तं बंधुसमं पि अहं मारिस्सामो न संदेहो' ॥ तओ उज्जाणगया भणिया सूरिणा साहुणो–'भो भो ! किमेत्थ कायव्वं ?' । एक्केण भणियं-'विण्हुकुमारसाहुवयणाओ उवसमिस्सइ नमुई, ता सो वाहिप्पउ । सो य अंगमंदि(द)रे सेले तवं तप्पंतो चिट्ठइ, ता जो विज्जाबलेण गंतुं समत्थो सो
वच्चउ' । एक्केण मुणिणा भणियं-'अहमागासेण वच्चामि, आगंतुं न सक्कुणोमि' । 20 गुरुणा भणियं-'विण्हुकुमारो च्चिय आणेइ' । ‘एवं' ति पडिवज्जिऊण उप्पइओ
आगासं । खणमेत्तेण य पत्तो तमुद्देसं । 'अव्वो ! किं पि गरुयं संघकज्जं, तेणेव वासारत्तम्मि आगओ' । तओ पणमिऊण विण्हुसाहुं सिट्ठमागमणपओयणं । थेववेलाए य तं घेत्तूण साहुं पयट्टो आगासजाणेणं मुणी पत्तो गयपुरे । वंदिया मुणिणो । तओ
साहु समेओ गओ विण्हुसाहू नमुइणो दंसणत्थं । तं मोत्तूण वंदिओ सव्वेहिं पि 25 महानरिंदाइएहिं । सुहासणत्थस्स धम्मकहाइपुव्वयं विण्हुणा-'वासारत्तं जाव चिटुंतु
मुणिणो' । तेण भणियं-'किमेत्थ पुणरुत्तोवण्णासेणं?, पंच दिवसाणि चिटुंतु' । तेण
15
D:\mala.pm5\2nd proof
Page #291
--------------------------------------------------------------------------
________________
सङ्घगुरुकार्ये शक्तिप्रकटने विष्णुकुमारकथा ]
[२३५ भणियं-'जइ एवं, ता पट्टणे चाओ, उज्जाणे च्चिय ठायतु । तओ संजायामरिसेण भणियं नमुइणा-'किमेत्थ पुणरुत्तो ? चिट्ठउ ताव नगरमुज्जाणं वा, मम रज्जे वि सव्वपासंडाहमेहिं निम्मज्जाएहिं गयलज्जेहिं वेयाइदूसएहिं न ठायव्वं । ता तुरियं मम रज्जं मुयह, जइ जीविएण कज्जं' । तओ समुप्पण्णकोवानलेण भणियं विण्हुसाहुणा'तहा वि तिण्ह पयाणं ठाणं देसु' । तओ भणियमणेण-'एवं ता जइ तिण्ह 5 पयाणमुवरि पेच्छिस्सामो तमवस्सं लुयसीसं करेस्सामो' । तओ समुप्पण्णदारुणकोवानलो वड्विउं पयट्टो त्ति । अवि य
कत्थइ कयंतसरिसो, संतावियसयलतिहुयणाभोगो । कत्थइ तरुणरविणिभो, निण्णासियतिमिरनिउरंबो ।। कत्थइ चंदसरिच्छो, नियकरपडिवन्नमहिहराभोगो। कत्थइ सुरिंदसरिसो, विउरुव्वियलोयणसहस्सो ।। कत्थ य पलयहरिसमो, उम्मूलियगिरिगणाभोगो। कत्थइ तिणयणसरिसो, खणमेक्कं सीसठियचंदो ।। कत्थ य मयणसरिच्छो, नियरूवावयवतुलियजियलोगो । कत्थइ फुरंतचक्को संगामे भरहनाहो व्व ।। किरीडी कुंडली माली दिव्वरुई महज्जुई । धणुवाणी वज्जपाणी य दिव्वखग्गी महाबली ।। इय नाणाविहरूवो वडतो सो कमेण मेर(रु)समो । जाओ जोयणलक्खो सुवन्नवररयणसोहिल्लो । उच्छलिया जलनिहिणो रंगंततरंगमच्छपडहत्था । भयवेविरतरलच्छा दिसागइंदा विओ नद्धा(ट्ठा) । महुमत्तकामिणी विव पयंपिया दीवकाणणसमेया । वसुहा पडियडहुत्तं सरिया संपट्ठिया सव्वा ।। फुडिया गिरिणो सव्वे जोइसचकं पि विहडियं दूरं । खुद्धा वणयरदेवा समयं चिय भवणवासीहिं ।।
D:\mala.pm512nd proof
Page #292
--------------------------------------------------------------------------
________________
5
10
15
20
25
२३६ ]
[ सविवरणं धर्मोपदेशमालाप्रकरणम्
तिहुयणसंखोभाओ कुवियं दट्ठूण मुणिवरं हरिणा । पविया से पासं गायणसुरसुंदरिसमूहा ॥
गायंति कण्णमूले ‘कोवोवसमो जिणेहिं पण्णत्तो । मा कोवानलदड्डा जीवा वच्चंतु नरयम्मि' ॥
'जं अज्जिअं चरितं ' [ चं.प./ १५ ] गाहा ।
"कोहो य माणो य अणिग्गहीया माया य लोभा य पवट्ट (ड्ढ ) माणा ।
चत्तारि एते कसिणो कसाया सिंचंति मूलाई पुणब्भवस्स ॥ [ द.वै./८/४०] उवसमेण हणे कोवं माणं मद्दवया जिणे ।
मायं चऽज्जवभावेण लोभं संतुट्ठिए जिणे ॥ [ द.वै./८/३९]
जो चंदणेण बाहुं आलिंपइ वासिणा वि तच्छेड़ ।
""
थुइ जो न य निंदइ महरिसिणो तत्थ समभावा' ॥ [ उव.मा. / ९२] "क्रोधः परितापकरः सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता " ॥ [ प्र.र./२६ ] एवं चिय सेसाओ वि किन्नरखयरिंददेवरमणीओ | नच्वंति य गायंति य कोवोवसमेहिं वयणेहिं ॥ संखोहियतेल्लोक्को पलउप्पाओ इमो त्ति कलिऊण । सव्वायइ(य)णे ससुरे लोया पूएंति सिवहेउं ॥ गुरुकोवमुक्कहुंकारपवणमग्गट्टिया महासेला । भयहिट्ठितियसमुक्का खलोवयारि (र) व्व विहडंति ॥ कयपूयासक्कारो जिणपडिमाणं चउव्विहो संघो । काओसग्गेण ठियओ संतिनिमित्तेण सव्वत्थ ॥ जलनिहिपुव्वमिहा पायं काऊण सो पुणो निमिओ । अवरसमुद्दं तं मियमत्तं धरणीए छोढूण | इय देव-खयर-नरव-रमहरिसि - गंधव्व-संघवयणेहिं । सुरसुंदरिमणहरगेयणट्टजिणसिद्धमंतेहिं ॥
उवसामिओ महप्पा पुणो वि घोरं तवं करेऊण | तं ठाणं संपत्तो जत्थ गया खीणकम्मंसा ॥
D:\mala.pm5\2nd proof
Page #293
--------------------------------------------------------------------------
________________
[२३७
निःस्पृहतायां सनत्कुमारकथा ]
चक्कहरो वि य रज्जं विवागकडुयं ति जाणिउं ताहे। नरवइसहस्ससहिओ सामण्णे विहरिओ(उ) सिद्धो ॥ सुयदेविपसाएणं सुयाणुसारेण साहियं चरितं । संखेवेण महत्थं निसुणंतो लहइ सुहमउलं ।।
॥विण्हुकुमारक्खाणयं संमत्तं ॥
निच्छंति कह वि किरियं मुणिणो रोगाउरा वि थिरचि(स)त्ता । नाणाविहवाहिल्लो सणंकुमारु व्व मुणिसीहो ॥६९॥ [नेच्छन्ति कथमपि क्रियां मुनयो रोगातुरा अपि स्थिरसत्त्वाः ।
नानाविधव्याधिमान् सनत्कुमारवत् मुनिसिंहः ॥६९।।] कथमिदम् ?
[९४. निःस्पृहतायां सनत्कुमारकथा ] जयगयउरम्मि जाओ जहा हितो जह य माणसं पत्तो । जह असियक्खो विजिओ खयरबहूओ य जह पत्तो ।। जह य सुनंदा दिट्ठा सणंकुमारेति रोविरी रण्णे। जह वज्जवेगखयरो पट्ठविओ अंतयघरम्मि ।। भाउमरणेण कुविया जहा य संझावली वि दिट्ठम्मि । मयणसरसल्लियंगी सणंकुमारेण उव्वूढा ।। जह य हिया जह पत्ता चंदसुया जह य अणुपयं चंदो । जह तीए सा दिण्णा पण्णत्ती जह य से जणओ ॥ असणीवेगो पत्तो जह जुज्झमासि तेण सह घोरं । सो वि य पुत्तवहेणं पट्ठविओ नरवइसुएण ॥ पिइभाइमरणतविया जह संझावली समोण्हविया । चंदेण जहा पत्ता वेयड्ढे माणसं पुण वि ॥
20
D:\mala.pm512nd proof
Page #294
--------------------------------------------------------------------------
________________
5
10
15
20
२३८ ]
[ सविवरणं धर्मोपदेशमालाप्रकरणम्
आसासिऊण गुरुणो महिंदसीहेण जह भमंतेण । दिट्ठो सणंकुमारो सरतीरे खह(इ)यरीसहिओ ॥ वेयड्ढे जह पत्ता पुणो वि मुणिवयणकंचुइकहिए । पुव्वभवे परिणीयं चंदस्स सयं पि धूया ॥ विज्जाहराहिवत्ते चंदं अहिसिंचिऊण नियनयरे । पत्तो सणंकुमारो महिंदखयरिंदब(व)हुसहिओ ।। गुरुणो जह परितुट्ठा हिंदसीहो य पाविओ कित्तिं । आणंदिय सयलजणं वद्धावणयं जहा आसि ॥ जहा - सोलसजक्खसहस्सा तद्दुगुणा राईणो तओ दुगुणा । रमणीओ नव निहिणो चोद्दस रयणाणि भरहं च ॥ सिद्धे इमम्मि जाओ चक्कहरो तियसनाहसंकासो । अणुहवइ महाभोगे जम्मंतरजणियपुण्णेण ॥
जह सुरनाहो जंपइ सणंकुमारस्स जारिसं रूवं । तं कत्तो तियसाण वि ? का चिंता खयरमणुएसु ? | सुरवइणो तं वयणं असद्दहंता दुवे सुरा पत्ता । दिट्ठो जहोवइट्ठो बंभणरूवेहिं देवेहिं ॥
अब्भंगिओ नरिंदो तेण वि आगमणकारणं पुट्ठा । तुह रूवदंसणत्थं तं दिट्ठ सिहं ॥ केरिसमहुणा रूवं ? ण्हायालंकारियस्स मे रूवं । पेच्छेज्जह पट्ठविया दट्टु ण्हायं पुणो विलिया ॥ नरवइणा ते भणिया हरिसद्वाणम्मि दूमणा कीस ? | कत्तो हरिसट्ठाणं ? सव्वं सार्हेति हरिभणियं ॥ जारिसयं ते रूवं पुव्वं ते पुलइयं तओ इण्हि | वट्टइ अणंतहीणं बहुविहवाहीहिं जं भिन्नं ॥
D:\mala.pm5\2nd proof
Page #295
--------------------------------------------------------------------------
________________
[२३९
40
निःस्पृहतायां सनत्कुमारकथा]
'जस्स कएणं पावं कीरइ जइ नाम भविय अणिच्चं । असुइविरसावसाणं बहुविहदुक्खाण कुलभवणं ॥ ता रज्जाइसमुब्भवपावेण अलं' ति भाविउं धीरो । नरवइसहस्ससहिओ निक्खंतो जिणवरमयम्मि ।। गहणासेवणरूवं किरियं नाऊण कुणइ रन्नम्मि । घोरंमहातवं सो अह उदिता सव्ववाहीओ ॥ निप्पडिकम्मसरीरो पीडिज्जंतो वि वाहिवियाणाहिं । अहियासेइ महप्पा महामुणी मुणियपरमत्थो ।। दटुं सणंकुमारं वाहीवियणारं हरी भणइ । कयसवरवेज्जवेसो वाहीओ अहं पणासेमि ।। सो मुणिणा संलत्तो इहपरवाहीओ काओ अवणेसि ? । तेण पलत्तमिहभवा अवणेमो नेय परलोगा ॥ आमोसहिलद्धीए सडमाणमंगुली फुसेऊण । तरुणदिवायरसरिसा मुणिणा से दाविया तत्थ ॥ ताहे अप्पाणं संसिऊण नमिऊण साहुणो चलणे । संपत्तो नियठाणं सक्को एसो वि ता वाही ॥ अहियासिऊण सम्मं वाससया सत्त पच्छिमे काले । कयभत्तपरिच्चाओ सणंकुमारम्मि संपत्तो । जह कुरुगयउरपिइमाइपभिइ सव्वं सवित्थरं भणियं । तस्सेय निययचरिए तह सव्वं संकहेयव्वं ॥ सुयदेविपसाएणं सणंकुमारस्स साहियं चरियं । संखेवेण महत्थं निसुणेतो लहउ कल्लाणं ॥
॥सणंकुमारक्खाणयं समत्तं ॥
20
१. ह. °णं । २. ह. क. सम्म ।
D:\mala.pm5\2nd proof
Page #296
--------------------------------------------------------------------------
________________
२४०]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् गुणदोसविसेसण्णू असरिसगुणदंसणाओ बुझंति ।
जह य दियबंरसड्ढो बुद्धो दट्टण मुणिचेटुं ॥७०॥ [गुणदोषविशेषज्ञा असदृशगुणदर्शनाद् बुध्यन्ते ।
यथा च दिगम्बरश्राद्धो बुद्धो दृष्ट्वा मुनिचेष्टाम् ॥७०॥] 5 कथमिदम् ?
[९५. विशेषज्ञतायां दिगम्बरश्राद्धबोधकथा ] अयलपुरे दिगंबरभत्तो अरिकेसरी राया । तेण य काराविओ महापासाओ, पइट्ठावियाणि तित्थयरबिंबाणि । काराविया दाणसाला, अणुदियहं भुंजावेइ परमाहारेण पंचरिसिसयाणि । अन्नया सत्तरत्तियाए सीइयाए भुंजाविया पंच दिणाणि मुणिणो । 10 थक्के य अंतरिक्खे तिन्तइंधणाओ णत्थि पागो । तओ हट्टाओ आणाविया सत्तुगा ।
कओ एगत्थ रासी । पक्खित्तं गुडघयं । पुव्वाणीयदहिणा य कुसणिऊण पंतीए ठियाण दवाविया पिंडा राइणा खमणयाण । समाढत्ता भोत्तुं । चिंतियं राइणा
"काले दिन्नस्स पहेणयस्स अग्घो न तीरए काउं।
सो चेव अकालपणामियस्स गेण्हंतया नत्थि" ॥ 15 थेववेलाए य सत्तरत्तोववासी गोयरचरियाए रीयंतो पत्तो धम्मरुई नाम सियवडो।
धम्मलाभपुव्वयं च ट्ठिओ से पुरओ । तओ भणिया राइणा पुरिसा-'देह एयस्स मुणिणो सत्तुगे' । अलिगा संति काउं अगिण्हंतो नियत्तो मुणी । राइणा भणियं-'हो ! कीस न गेण्हसि?' । मुणिणा भणियं-'न गिण्हणजोग्गा' । राइणा भणियं-'किं
सचेयणा एण?' मुणिणा भणियं-'न सचेयण, सचेयणाणुगय'त्ति । राइणा भणियं20 'सव्वं(च्चं) सचेयणा पुरिसणुगया, न पुण अण्णजीवेहि' । मुणिणा भणियं-'अण्णेहि
बेंदिएहिं अणुगया' । ससूयं भणियं राइणा-'भो ! कओ एत्थ किमिणो ?' दरिसिया मणिणा । वलिएण दवावियं दहियं, तं पि रसयसंसत्त त्ति पडिलेहिऊण न गहियं । तओ सरोसं भणियं राइणा-'किमेत किमिणो पडिया? जेण न गेण्हसि?' । मुणिणा
भणियं-पडिया । अपेच्छंतेण किमिणो भणियं राइणा-'अहो ! महरिसिमच्छराओ 25 असच्चवाइणो सियवडिया' । मुणिणा भणियं राइणा-'अहो ! महरिसिमच्छराओ
असच्चवाइणो सियवडिया' । मुणिणा भणियं–'नरिंद ! मा एवं जंपसु , को गुणेसु
D:\mala.pm5\2nd proof
Page #297
--------------------------------------------------------------------------
________________
विशेषज्ञतायां दिगम्बरश्राद्धबोधकथा ]
[२४१ मच्छरो?, किं च अलियं ?' ति । तेण भणियं–'ता कत्थेत्थ जंतुणो?' । तओ कह कह वि निरुद्धं पुलयंतस्स दाविया रसया । भुत्तुत्तरकालं च गओ राया धम्मरुइणो समीवं । तओ भावसारं सोऊण साहुधम्मं, पच्छा खवणयसमीवं । एगंते य पुच्छिओ कुमारनंदी-'भगवं ! खमणाण सियवडाण य एगो तित्थयरो सामीओ, तेण य खमणाण सियवडाण य जीवदयाए धम्मो कहिओ । जेण जीवदयापालणत्थं सेसाणि 5 सच्चाईणि वयाणि धरिज्जंति, सा पुण जीवदया अविगला ण वत्थपत्ताइ-रहिएहिं साहिज्जइ, न य ताणि परिग्गहो, जेण भणियमागमे
"जं पि य वत्थं व पायं वा कंबलं पायपुंछणं । तं पि संजमलज्जट्ठा धारिति परिहरंति य ॥[द.वै./६/२०] न सो परिग्गहो वुत्तो नायपुत्तेण ताइणा ।
10 मुच्छा परिग्गहो वुत्तो इई वुत्तं महेसिणा" ॥ [ द.वै./६/२१] जहा दुमुणियचरिए वायट्ठाणं, तहा वत्तव्वं । अण्णं च किं तुम्हाण तित्थयरेण न साहिया जीवा, जह सियवडाणं ? । तओ सवित्थरं सियंबरचिट्ठियमागमाणुसारेण सोऊण राया सियंबरसावगो जाओ त्ति । पुणो वि विन्नत्तं राइणा-'भगवं ! कहं पुण इह परलोगफलमत्थिणा मंततंताइविहाणेण परमेसरो झायव्वो ?' । तओ परमसावगो 15 त्ति काऊण भणियं गुरुणा
"प्रणम्य तत्त्वकर्तारं महावीरं सनातनम् । श्रुतदेवी गुरुं चैव परं तत्त्वं ब्रवीम्यहम् ॥१॥ शान्ताय गुरुभक्ताय विनीताय मनस्विने । श्रद्धावते प्रदातव्यं जिनभक्ताय दिने दिने ॥२॥ अकारादिहकारान्ता प्रसिद्धा सिद्धमातृका । युगादौ या स्वयं प्रोक्ता ऋषभेन महात्मना ॥३॥ एकैकमक्षरं तस्या तत्त्वरूपं समाश्रितम् । तत्रापि त्रीणि तत्त्वानि येषु तिष्ठति सर्ववित् ॥४॥ अकारः प्रथमं तत्त्वं सर्वभूताभयप्रदम् ।। कण्ठदेशं समाश्रित्य वर्तते सर्वदेहिनाम् ॥५॥
25
D:\mala.pm512nd proof
Page #298
--------------------------------------------------------------------------
________________
२४२]
[सविवरणं धर्मोपदेशमालाप्रकरणम् सर्वात्मानं सर्वगतं सर्वव्यापि सनातनम् । सर्वसत्त्वाश्रितं दिव्यं चिन्तितं पापनाशनम् ॥६॥ सर्वेषामपि वर्णानां स्वराणां च धुरि स्थितम् । व्यञ्जनेषु च सर्वेषु ककारादिषु संस्थितम् ॥७॥ पृथिव्यादिषु भूतेषु देवेषु समयेषु च। लोकेषु च सर्वेषु सागरेषु सुरेषु च ॥८॥ मन्त्रतन्त्रादियोगेषु सर्वविद्याधरेषु च। विद्यासु च सर्वासु पर्वतेषु वनेषु च ॥९॥ शब्दादिसर्वशास्त्रेषु व्यन्तरेषु नरेषु च । पन्नगेषु च सर्वेषु देवदेवेषु नित्यशः ॥१०॥ व्योमवद् व्यापिरूपेण सर्वेष्वेतेषु संस्थितम् । नातः परतरं ब्रह्म विद्यते भुवि किञ्चन ॥११॥ इदमाद्यं भवेद् यस्य कलातीतं कलाश्रितम् । नाम्ना परमदेवस्य ध्येयोऽसौ मोक्षकाङ्क्षिभिः ॥१२॥ दीप्तपावकसंकाशं सर्वेषां शिरसि स्थितम् । विधिना मन्त्रिणा ध्यातं त्रिवर्गफलदं स्मृतम् ॥१३॥ यस्य देवाभिधानस्य मध्ये ह्येतद् व्यवस्थितम् । पुण्यं पवित्रं म( मा )ङ्गल्यं पूज्योऽसौ तत्त्वदर्शिभिः ॥१४॥ सर्वेषामपि भूतानां नित्यो यो हृदि संस्थितः। पर्यन्ते सर्ववर्णानां सकलो निष्कलस्तथा ॥१५॥ हकारो हि महाप्राणः लोकशास्त्रेषु पूजितः । विधिना मन्त्रिणा ध्यातः सर्वकार्यप्रसाधकः ॥१६॥ यस्य देवाभिधानस्य पर्यन्ते एव वर्तते । मुमुक्षुभिः सदा ध्येयः स देवो मुनिपुङ्गवैः ॥१७॥
20
१. ह. क. सु । २. ह. क. का । ३. ह. सो, क. ऽसौ ।
D:\mala.pm5\2nd proof
Page #299
--------------------------------------------------------------------------
________________
[२४३
विशेषज्ञतायां दिगम्बरश्राद्धबोधकथा ]
सर्वेषामपि सत्त्वानां नासाग्रे परिसंस्थितम् । बिन्दुकं सर्ववर्णानां शिरसि सुव्यवस्थितम् ॥१८॥ हकारोपरि यो बिन्दुर्वर्तुलो जलबिन्दुवत् । योगिभिश्चिन्तितस्तस्थौ मोक्षदः सर्वदेहिनाम् ॥१९॥ त्रीण्यक्षराणि बिन्दुश्च यस्य देवस्य नाम वै। स सर्वज्ञः समाख्यातः अहँत इति पण्डितैः ॥२०॥ एतदेव समाश्रित्य कला ह्यर्द्धचतुर्थिका। नादबिन्दुलयाश्चेति कीर्तिताः परवादिभिः ॥२१॥ मूर्तो ह्येष अमूर्तश्च कलातीतः कलान्वितः। सूक्ष्मश्च बादरश्चेति व्यक्तोऽव्यक्तश्च पठ्यते ॥२२॥ निर्गुणः सगुणश्चैव सर्वगो देशसंस्थितः । अक्षयः क्षययुक्तश्च अनित्यः शाश्वतस्तथा ॥२३॥ सुयदेविपसाएणं मुणिखवणय-सावयाण चरियाई। कहियाणि जो निसामइ सुंदरमियरं च सो मुणइ ॥
10
अच्छउ ता परलोगो जीवियरित्थावहो नमोक्कारो । इह लोगम्मि वि दिट्ठो दिटुंतो सावयसुएण ॥७१॥ [तिष्ठतु तावत् परलोको जीवितरिक्थावहो नमस्कारः ।
इह लोकेऽपि च दृष्टो दृष्टान्तः श्रावकसुतेन ॥७१॥] परलोके सुरभवमोक्षफल इति । उक्तं च
"इह लोए अत्थकामा आरोग्गं अहिरुईयनिप्पत्ती । सिद्धी य सग्ग सुकुले पवा(च्चा )याईओ परलोए" ॥ [ ]
१. ह. परि । २. क. रक्षा ।
D:\mala.pm5\2nd proof
Page #300
--------------------------------------------------------------------------
________________
२४४]
[ सविवरणं धर्मोपदेशमालाप्रकरणम्
[ ९६. नमस्कारप्रभावे श्रावकसुतकथा ]
कथमिदम् ?–गयपुरे समहिगयजीवाजीवाइपयत्थो संकाइमलरहियसम्मत्ताइमहारयणालंकिओ जिणसाहुपूयारओ जिणभद्दो नाम सावगो । पुत्तो से जक्खदिण्णो । सो य सावयकुलुब्भवो वि जम्मंतरजणियपावकम्मोदएण हिंसओ अलियवाई 5 चोरो परदारी जूअयरो मत्तवालओ कुणिमाहारो परवसणकारी निर्द्धधसो लुद्धो निक्करुणो थद्धो माणी अणप्पणो त्ति । अवि य
देहो व्व दोसनिलओ उव्वियणिज्जो जयम्मि सप्पो व्व । रिट्ठो व्व छिड्डघाई भयजणओ भीमरक्खो व्व ॥
एवं च लोगावगारविसपायवो व्व पत्तो जोव्वणं । विगो (णा) सिओ जणयविहवो । 10 मरणपज्जवसाणयाए जीवलोयस्स मरणसमए गरहणापुव्वयं भणिओ जणएण'अणुचिओ चेव चिंतामणी पावस्स, तहा वि सुयसिणेहेण भणामो - आवयकाले नमो अरहंताणं नमो सिद्धाणमेवमाइणो पंचनमोक्कारमहामंतो सुमरियव्वो' । सावगोवि आगमविहिणा मोत्तूण देहं गओ देवलोगं । सुओ वि णासियघरविहवो पच्छा घरपरिवाडीओ कुच्छियकम्माणि काउमाढत्तो । दिट्ठो कावालिएणं 'जोगो'त्ति भणिओ15 ‘भद्द ! कीस निव्वावारो चिट्ठसि ?' । तेण भणियं - 'किं करेमि ?' । कावालिएण भणियं - 'जइ मज्झ आणं करेसि, तओ ते विहेमि जहिच्छियं दव्वं' | 'महापसाओ'त्ति भणंतो पयत्तो मसाणाभि (हि) मुहं सह कावालिएण । पत्ता दुरहिगंधभूमिं निवडिय - सवसयसमाउलं किलकिलंतनाणाविहभूयगणसमद्धासियं मासावलुद्धकरकरायमाणधट्ठरिट्ठाणुगयं वियरंतघोररक्खसपिसायडाइणीनिरंतरं पिइयवणं । जं च, अवसाणं पिव 20 जीवलोगस्स, खित्तं पिव पावरासिणो, कुलहरं पिव कयंतस्स, वीसामट्ठाणं पिव मच्चुणो, निवासो विव महापावपब्भारस्स त्ति । अवि य
I
"मारेसु विससु छिंदसु मंसं रुहिरं च गेण्ह एताओ । सुव्वंति जत्थ सद्दा अइभीमा रक्ख - भूयाणं" ॥
तओ आणाविओ अक्खयमडयं । तेण वि तद्दिवसोलंबियं आणीयं मडयं । 25 एत्थंतरम्मि अत्थमिओ कमलिणीनाहो, वियंभिओ संझाराओ, समुच्छलिओ बहलतमो,
D:\mala.pm5\2nd proof
Page #301
--------------------------------------------------------------------------
________________
नमस्कारप्रभावे श्रावकसुतकथा]
[२४५ मउलिओ कमलसंडो, वियसिओ कुमुयागरो, निलीणो पक्खिगणो, पसरिओ घूयसद्दो, पयट्टो दूइयायणो, आउलीहूओ कामिणीगणो त्ति । अवि य
"अत्थमिए दिणनाहे महुयरविरुएहिं रोविए नलिणी।
अहवा मित्तविओगो भण कस्स न दूसहो होइ ?" ॥ तओ विचित्तवण्णेहिं लिहियं कावालिएण मंडलं, मुक्का सुपाए सिरा, भरियं 5 रुहिरस्स कवालं, पज्जालिया वसाए पईवया, अप्फालिओ डमरुओ, पक्खित्तं बलीए सह रुहिरं, पडिच्छियं गयणाओ भूएहिं । एवं च निव्वत्तियासेसतक्कालोचियकायव्वेण निवेसियं मडयं मंडलए । निहित्तं से दाहिणकरे करालकरवालं । भणिओ सो कावालिएण-'वसाए मडयस्स चलणे मक्खेसु' । तहा कए समाढत्तो मंतं परिचिंतेउं कावालिओ । सप्फरयाए मंतस्स पयलियं मणाय मडयं । तओ संखद्धचित्तेण 10 सुमरिओ पंचनमोक्कारो सावयसुएण । निवडियं मडयं । पुणो वि गाढतरं परावत्तिओ मंतो । अद्धुट्ठियं मडयं । पंचनमोक्कारपरावत्तणाओ दुइयवाराए वि पडियं मडयं । तओ पुच्छिओ कावालिएण-'भो ! मंतं न याणसि?' । तेण भणियं-'जइ साहेसि, तओ जाणामि' । तओ अच्चत्थं परावत्तिए मंते मुक्कट्टहासं गहियखग्गं उप्पइयं गयणंगणे, भमिऊण थेवंतरं 'दुस्साहिया किच्चा साहगस्स पडइ' त्ति वावाइऊण इ(अ)सिणा 15 कावालियं पडियं मडयं । जाओ कावालिओ दोन्नि सुवण्णकोडीओ । तओ संजायपच्चएण य निदिओ सावयसएण अप्पा-'अहो ! इहपरलोगसहावहो न मए पावेण कओ गुरूवएसो, तेण दारुणं वसणं संपत्तो म्हि । नमोक्कारसुमरणाओ य न वावाइओ, अत्थो य जाओ, तप्पभावाओ धम्माइणो वि भविस्संति । ता महाणुभागगयमग्गमणुसरंताणं न विहलो आसाबंधो हवइ त्ति । अपि च
"मातङ्गानां मदान्धभ्रमदलिपटलश्यामगण्डस्थलानां, ये मार्गेणानुयाताः क्षणमपि हरिणाः क्षुच्छ्रमग्लानदेहाः । तेऽवश्यं भूतलस्थैस्तरुणतरुलतापल्लवैर्यान्ति तृप्ति,
प्रायस्तुङ्गानुगानां न भवति विफलो वीप्सितार्थाभिलाषः" ॥[ ] पच्चूसे पडिवन्नसावगधम्मेण भणिओ दंडवासिओ-'दाएस रायाणं' । पणरुत्तं 25 भणिए कह कह वि दाइओ राया। साहिओ एस वुत्तंतो। पव्वइयपुरिसोवलद्धपच्चएण य अणुन्नायं तं तस्सेव सुवण्णयं । सव्वहा जाओ परमसावगो । तओ तिवग्गसारं
20
D:\mala.pm5\2nd proof
Page #302
--------------------------------------------------------------------------
________________
२४६]
[सविवरणं धर्मोपदेशमालाप्रकरणम् परत्थसंपाडणसणाहं जीयलोगसुहमणुहविऊण पच्छिमवयम्मि आगमविहिणाऽणसणं पंचनमोक्कारपरो पत्तो देवलोगम्मि । उवणओ कायव्वो ।
सुयदेविपसाएणं सुयाणुसारेण सावयसुयस्स । पंचनमोक्कारफलं सिटुं निसुणेउ मोक्खत्थी ॥
॥सावयसुयक्खाणं समत्तं ॥
कुलवहुढयराहरणं सोऊणं निच्चमेव वट्टेज्जा । संजमजोगेसु दढं इच्छंतो सासयं सोक्खं ॥७२॥ [कुलवधू-पिशाचोदाहरणं श्रुत्वा नित्यमेव वर्तत ।
संयमयोगेषु दृढमिच्छन् शाश्वतं सौख्यम् ॥७२॥] 10 ढयरः पिशाचः । कुलवधू-पिशाचाभ्यामुदाहरणम् , शेषं स्पष्टम् । भावार्थस्तु कथानकाभ्यामवसेयः ।
[९७. संयमप्रवृत्तौ कुलवधूकथा] पंडवद्धणे नयरे एगो इब्भजुवाणओ संपुण्णजोव्वणं निययजायं मोत्तूण गओ देसंतरं । समइक्कंताणि एक्कारस वासाणि । अण्णया सयलोगउम्माहयजणणे कुसुमर15 यरेणुगब्भिणे वियंभियदाहिणानिले समुच्छलियकलयले मणहरचच्चरिसद्दाणंदिय
तरुणयणे पयट्टे महुसमए सहियायणपरिवुडा गया बाहिरुज्जाणं वहू । दिट्ठाणि सिणेहसारं चक्कवायमिहुणयाणि दीहियाए रमंताणि, अण्णया सारसमिहुणयाणि, तु(पु)लईओ हंसओ हंसियमणुणितो । तओ काम-कोवणयाए वसंतस्स, रम्मयाए
काणणस्स, रागुक्कडयाए परियणस्स, अणेगभवब्भत्थयाए गाम धम्माणं, विगार20 बहलयाए जोव्वणस्स, चंचलयाए इंदियाणं, महावाही विव पयडियमहादुक्खो वियंभिओ सव्वंगिओ विसमसरो । चिंतियं च णाए–'वोलीणो तेण निच्चुडएण दिन्नो अवही, न संपत्तो, ता पवेसेमि जुवाणयं किंचि' । भणिया एएण वइयरेण रहस्सं मंजूसियाहिहाणा चेडी । तीए भणियं
१. ह. क. सं°।
D:\mala.pm5\2nd proof
Page #303
--------------------------------------------------------------------------
________________
नित्यप्रवृत्तौ पिशाचकथा ]
[२४७ "एत्तियकालं परिरक्खिऊण मा सीलखंडणं कुणसु ।
को गोपयम्मि बुड्डइ जलहिं तरिऊण बालो वि?" ॥ वहूए भणियं-'हले ! संपयं न सक्कुणामि अणंगबाणघायं, ता किमेत्थ बहुणा? पवेसेसु किं पि' । तीए भणियं-'जइ एवं ता मा झूरसु , करेमि भे समीहियं' । तओ साहिओ एस वुत्तंतो सासूए । तीए वि भत्तुणो । तेण वि तीए सह कवडकलहं 5 काऊण भणिया वहू-'वच्छे ! न एसा तव सासू घरपालणस्स जोग्गा, ता पडिय(व)यसु सव्वं तुमं' । 'एवं'ति पडिवन्ने निरूविया सव्वेसु गेहकायव्वेसु । तओ रयणीए चरमजामे उट्ठिऊणं तंदुलाईखंडणपीसाणसोहणरंधणपरिसेव(वेस)णाईणि, अण्णाणि य अणेगाणि कायव्वाणि जहण्णमज्झिमुत्तमाणि करतीए कुसुमाभरणवत्थतंबोलविलेवणविसिट्ठाहाराहि(इ)रहियाए कमेण पत्तो रयणीए पढमजामो । भुत्तं सीयललुक्ख- 10 मणुचियभोयणं । अच्चंतखिण्णा पसुत्ता एसा । एवमणुदिणं करेंतीए पणट्ठरूवलावण्णतंबोलविलेवणवम्महाए वोलीणो कोइ कालो । 'अवसरो'त्ति काऊण भणिया दासचेडीए–'किं आणेमि पुरिसं ?' । तीए भणियं-'हले ! मुद्धिया तुमं जा पुरिसं झायसि, मज्झं पुण भोयणे वि संदेहो' । कालंतरेण य आगओ भत्तारो । कयं वद्धावणयं । तुट्ठा वहू सह गुरुयणेणं ति । एसो उवणओ-जहा तीए कायव्वासत्ताए 15 अप्पा रक्खिओ, एवं साहुणा वि किरियानाणाणुट्ठाणेणं ति ।
सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । वहुयाए निसुणंतो अप्पाणं रक्खए पुरिसो ॥
[९८. नित्यप्रवृत्तौ पिशाचकथा] दुइयं-अत्थि कंचणपुरे महेसरदत्तो वाणिओ । तेण य सविहाणो पाविओ कओ 20 वि पिसायसाहणो मंतो । कालंतरेण य सिद्धो पिसाओ । भणियं च णेण–'खणं पि नाहं अव्वावारो धरेयव्वो' । ‘एवं' ति पडिवन्ने दिन्ना वणिएण आणा-'करेसु सत्तभूमियालंकियं पासायं' । 'मणसा देवाणं कज्जसिद्धि' त्ति कओ पासाओ । पुणो वि दिण्णो आएसो-'भरेसु सुवण्णहिरण्णधणधन्नाईणं' । तम्मि निव्वत्तिए आणाविया कोसलविसयाओ करिणो, उत्तरावहाओ तुरंगमा त्ति । अवि य
25
D:\mala.pm512nd proof
Page #304
--------------------------------------------------------------------------
________________
२४]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् "जं जं जंपइ वणिओ तं तं सव्वं करेइ सो ढयरो । पच्छा हिमवंताओ खंभमाणाविओ तेण ।। निक्खिविउं भूमीए उत्तरचडणाईयं कुणसु ता एत्थ ।
जाव अवसरेण आणं परिचिंतिय देमि भो ! तुज्झ" ॥ तओ जाणिऊण से निच्छयं सिट्ठो-'कज्जेण संभरेसु , जेण भे समीहियं करेमि' । उवणओ कायव्वो । उक्तं च वाचमुख्येन
“पैसाचिकमाख्यानं श्रुत्वा गोपायनं च कुलवध्वाः । संयमयोगैरात्मा निरन्तरं व्यापृतः कार्यः" ॥[ ] इति ।
॥पिसाचक्खाणयं समत्तं ॥
10
तवनियमसंजमाइसु ठाणे ठाणम्मि जो विसीएज्जा ।
खंतयखुड्डयसरिसो मोत्तव्वो सो सुसाहूहि ॥७३॥ [तपोनियमसंयमादिषु स्थाने स्थाने यो विषीदेत ।
खंतक-क्षुल्लकसदृशो मोक्तव्यः स सुसाधुभिः ॥७३॥] तपोऽनशनादिद्वादशभेदम् । नियमः इन्द्रियनियमो नोइन्द्रियनियमश्च । संयमः 15 सप्तदशप्रकारः, आदिशब्दात् समित्यादिपरिग्रहः । एवं स्थाने स्थाने पदे पदे खन्तकः पिता तस्य क्षुल्लकः इत्यक्षरार्थः । भावार्थस्तु कथानकगम्यः । तच्चेदम्
[९९. विषण्णत्यागे क्षुल्लककथा] एगो कुलपुत्तगो तहारूवाणं थेराणं समीवे पंचमहव्वयलक्खणं पुव्वावराविरुद्धं पच्चक्खाइपमाणावाइयं तित्थयरपणीयं मुणिधम्मं निसामिऊण तक्कालाणुरूवनिव्व20 त्तियासेसकायव्वो समुप्पन्नसंवेगो पुत्तयसहिओ पव्वइओ । गहिया णेण दुविहा
सिक्खा । सो चेल्लओ भणइ-'खंत ! न तरामि उवाहणारहिओ चक्क(चंक)मिउं' । तओ सिणेहेण अकायव्वं पि मुणंतो से देइ । अपि च
“यत्र स्नेहो भयं तत्र स्नेहाद् दुःखस्य भाजनम् । स्नेहमूलानि दुःखानि तस्मिंस्त्यक्ते परं सुखम्" ॥[ ]
१. ह. क. वृत्य । २. ह. क. सं° ।
D:\mala.pm5\2nd proof
Page #305
--------------------------------------------------------------------------
________________
विषण्णत्यागे क्षुल्लककथा]
[२४९ "नरयाणलसंकासं दुक्खं गेण्हंति नेहपडिबद्धा ।
गिण्हंति निरुवमसुहं विणियत्ता नेहपसाओ" ॥[ ] अन्नदियहम्मि 'न सक्कुणोमि आयवं सोलु' तओ सीसदुवारियमणुजाणइ । अन्नया ‘खंत ! न तरामि लोयं सहिउं' तओ खुरेण मुंडावेइ । 'खंत ! न संथारए निद्दाइ' त्ति तओ पणनामयसिज्जमणुजाणइ । 'खंत ! न तरामि एकासणयं काउं' 5 तओ पढमालियं देइ त्ति ।
इय जं जं चिय मग्गइ तं तं मोहेण मोहिओ देइ ।
मोहमूढाण अहवा थेवमिणं सव्वसत्ताणं ।। एवं किमिच्छिएहिं पोसेज्जमाणो संपत्तजोव्वणो भमिउमाढत्तो-'खंत ! न तरामि अविरइयाए विणा चिट्ठिउं' ति । तओ पणट्ठनेहेण 'अजोगो' त्ति काऊण 10 नीणिओ साहुमज्झाओ जणएण । विण्णाणाइविरहिओ असंपत्तमणोरहो छणे य सारभोयणगरुयधणए विसूइयाए अट्टज्झाणोवगओ मरिऊणोववण्णो महिसएसु । संपत्तजोव्वणो गहिओ भम्महेण समारोवियभरो वहिउमाढत्तो । खंतयसाहू वि तन्निव्वेएणं चिय पालिऊण निकलंकं सामण्णं जाओ वेमाणियसुरो । पउत्तावहिणा य दिट्ठो चेल्लयजीवो संपत्तमहिसपरियाओ । पुव्वसिणेहेण य काऊण पुरिसवेसं 15 गहिओ भम्महेहिंतो महिसगो सुरेण । विउव्विओ गरुयभारो । तओ तए विधेऊण पुणरुत्तं भणइ-खंत ! न सक्कुणोमि अणोवाहणो, जाव अविरइयाए विण'त्ति । पुणरुत्तं च सुणेतस्स ईहापोहमग्गणगवेसणं करितस्स जायं से जाईसरणं । सुमरिओ पुव्वभवो । तओ कया तियसेण धम्मकहा । कयभत्तपरिच्चाओ नमोक्कारपरायणो गओ देवलोए महिसओ त्ति ।
सुयदेविपसाएणं सुयाणुसारेण चेल्लयकहाणं । कहियं जो सुणइ नरो सो विरमइ पावठाणाउ ॥ त्ति ।
॥चेल्ल्यकहाणयं समत्तं ॥
20
१. ह. उं, क. 'ओ । २. ह. क. सं° ।
D:\mala.pm5\2nd proof
Page #306
--------------------------------------------------------------------------
________________
२५०]
[सविवरणं धर्मोपदेशमालाप्रकरणम् नत्थि तवसो असझं तत्तो खंती तहा वि सुपसत्था । मोत्तूण महाखमए वंदइ सुरसुंदरी खुटुं ॥७४॥ [नास्ति तपसोऽसाध्यं ततः क्षान्तिस्तथापि सुप्रशस्ता ।
मुक्त्वा महाक्षपकान् वन्दते सुरसुन्दरी क्षुल्लम् ॥७४।।] 5 क्षान्तियुक्तमिति शेषः । कथमिदम् ?
[१००. क्षान्तौ क्षुल्लककथा] एगम्मि गच्छे वासारत्तम्मि निग्गया भिक्खट्ठा खमगखुड्डगा । कह वि पमाएण वावाइया खमगेण मंडुक्किया । चेल्लएण भणियं-'महरिसि ! मंडुक्कलिया तए
वावाइया' । सेसविवण्णाओ दंसिऊण भणियं खमएण–'रे! किं दुट्ठसेह ! एयाओ वि 10 मए वावाइयाओ?' । ठिओ तुण्हिक्को खुड्डओ । आवस्सयकाले नालोइया खवगेण ।
चेल्लएण भणियं-'खमगरिसि ! मंडुक्कलियमालोएसु' । 'अहो ! अज्ज वि दुरायरो अणुबंधं न मुंचइ' चितंतो से ताडणत्थं रोसेण चलिओ गहियखेलमल्लओ । अंतरे थंभए य आवडिओ मओ समाणो जाओ जोइसदेवो । इओ य वसंतउरे नयरे
अरिदमणस्स राइणो सुओ अहिणा डसिओ। पडहयपुव्वयं च मेलिया मंतिणो । तओ 15 एगेण वाइएण लिहावियाणि दोन्नि मंडलाणि गंधणयागंधणयाहिहाणाणि । सुमरिओ
सप्पागरिसिणो मंतो । सप्फुरयाए मंतस्स आगया नगरवासिो विसहरा । तओ गंधणा गंधणमंडले पविट्ठी, अगंधणा पुण अगंधणयम्मि । तओ पज्जालिया चिइया । भणिया अहिणो–'जेण रायसुओ डक्को, तं मोत्तुं सेसा गच्छंतु' । ठिओ एक्को अगंधणो । मंतिणा भणियं-'विसं वा डंकाउ पियसु , जलणं वा पविससु' विद्धत्तणओ कहं वंतं 20 पिबामि ?' त्ति पविट्ठो जलणे । रायसुओ वि गओ जममंदिरं । तओ राया सप्पाण रुट्ठो
सप्पाहेडयं समावेइ । जो य अहिणो सीसमाणेइ, तस्स दीणारं देइ । एवं कालो वच्चइ। इओ य सो खमगदेवो तत्तो चुओ समाणो उप्पण्णो दिट्ठिविसाण कुले । ते य जाई सरमाणा दिट्ठीए दहेस्सामो न दिवसओ भमंति, नवरं राईए आहाराई करेंति ।
अण्णया मंतिणा दिवाणि ताण पयाणि । तयणसारेण दिट्रो बिलो. जत्थ सो 25 खमगविसहरो चिट्ठइ । मुक्काओ तेण तत्थोसहीओ, ताण तेयमसहंतो पुच्छेण
१. ह. क. देह ।
D:\mala.pm5\2nd proof
Page #307
--------------------------------------------------------------------------
________________
10
क्षान्तौ क्षुल्लककथा]
[२५१ नीहरिउमाढत्तो। ‘मा सम्मुहो नीहरंतो एयं दहिस्सामो' । सो य जत्तियं जत्तियं नीसरइ, तत्तियं तत्तियं छिंदइ । कोवविवागं भावेतो पंचनमोक्कारपरो मरिऊण उववन्नो राइणो अग्गमहिसीए पुत्तत्ताए । सो य देवयापरिग्गहिओ । तीए सिटुं राइणो–'संपयं विरमसु विसहरमारणाओ, पुत्तो य ते पहाणो हविस्सइ, नागदत्ताहिहाणं च कायव्वं' । विसिट्ठडोहलयसंपाडणेण वड्डिओ गब्भो । उचियसमए पसूया देवी । जाओ दारओ। 5 कयं महावद्धावणयं । पइट्ठावियं से नामं नागदत्तो त्ति । वड्डिओ देहोवचएणं कलाकलावेण य । अच्चंतोवसमाइगुणेहिं मुणेइ य जिणधम्मं । पुव्वब्भासेण खुड्डुओ च्चिय पव्वइओ । अपि च
"जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः ।
तेनैवाभ्यासयोगेन तदेवाभ्यस्यते पुनः" ॥[ ] सो य अणंतरतिरियाणुभावेण अईवछुहालू सूरुग्गमाओ आरब्भ ताव भुंजइ जाव अत्थमणसमओ त्ति । अवि य
वटुंति तस्स दंसणनाणचरित्ताणि सबुभुक्खाए ।
तम्मि य गच्छे खमगा सहंति चत्तारि सुरपणया ॥ पढमं चाउम्मासियखमगो, तओ परओ तेमासिओ, तत्तो वि परओ दोमासिओ, 15 तओ वि परओ मासिओ, ततो वि परओ खुड्डुओ त्ति । ते य सव्वे खमगे वोलिऊण वंदिओ खुड्डुओ भावसारं देवयाए । नियत्तंती य गहिया चाउम्मासियखमएण अंचले'आ कडपूयणे ! वयं परमतवस्सिणो मोत्तूणं एयं कूरगड्डययं वंदसि !' । सा भणइ'भावखमगमहं वंदामि' । सा य तं खुड्डयं न मुंचइ । अन्नदियहम्मि सूरुग्गमे च्चिय गहियदोसीणेण य निमंतिओ चाउम्मासियखमगो । रोसुप्पिच्छेण य निच्छूढं भाणे । 20 'मिच्छा मि दुक्कड'पुव्वयं भणियं चेल्लएण-'उदरभरणासत्तेण नोवणीओ खेलमल्लओ' । तं निच्छूढमुद्धरिऊण संवेगसारं निमंतिओ तेमासिओ । एवं चउण्हं पि निच्छूढमुज्झिऊण लंब(घ)णयमुक्खिवंतो गहिओ खमगेण हत्थे । संवेगसारं च चिंतियमणेण–'अहो ! मे अधण्णया, जेण सव्वं पि दियहं पसुणो विव आहारंतस्स वच्चइ, अण्णं च जाओ म्हि सव्वेसिं कण्हाहि व्व उव्वेयकारी' एवमप्पाणयं 25 निंदमाणस्स, कस्मपरिणइं भावेंतस्स, कसायविवागं चिंतेंतस्स, संसारासारत्तणं निरूवेंतस्स, पसत्थेसु अज्झवसायट्ठाणेसु वट्टमाणस्स, समुच्छलियजीववि(वी)रियस्स, समाढत्तखवगसेढिणो, सुक्कज्झाणनलनिद्दड्डकम्मचउक्कयस्स उप्पण्णं केवलं नाणं ।
D:\mala.pm5\2nd proof
Page #308
--------------------------------------------------------------------------
________________
२५२ ]
10
जियदोससंगसूरं थिरमकलंकं इमम्मि वरनाणं । उदयाचले व जायं ससिणो य अपुव्वबिंबं व ॥
तओ गज्जिया वसुमई, अवयरिया तियसा, अवहरियं रयरेणुसक्करत्तणाइयं, वरिसियं गंधोदयं, विमुक्कं कुसुमवरिसं, विउरुव्वियं सीहासणं । निसण्णो तत्थ भगवं 5 केवली । पत्थुया धम्मकहा, छिण्णा संसया, संबुद्धा पाणिणो । तओ देवयाए भणिया खवगा - 'मए पुव्वमेव भणियं जहा हं भावखमगं वंदामि' । तओ संवेगसारं खवगा चिंतिउं पयत्ता—'अहो ! अम्हाण तुच्छया, जेण पत्तो वि परमगुरुदावियचारित्तनिही महाविग्घकारिकसायडमरेहिंतो न व (य) भुत्तो' त्ति ।
[ सविवरणं धर्मोपदेशमालाप्रकरणम्
"जं अज्जियं चरित्तं देसूणाए वि पुव्वकोडीए ।
तं पि कसाइयमित्तो नासेइ नरो मुहुत्तेणं" ॥ [ हि.मा./४११ ] 'धण्णो य एसो खुड्डओ, जेण अम्हारिसेहिं जगडिज्जंतेणावि भावियजहट्ठियतित्थयरवयणेण बालेणावि साहियं निययकज्जं, विजिया रागादओ, खविओ कम्मरासी, तिण्णो भवोदही, अम्हेहिं पुण चिरकालदिक्खिएहिं वि वड्डियाणि संसारमहातरुणो मूलाइं'ति । एवं ताण वि पसत्थझाणदड्ढकम्मिंधणाण उप्पण्णं केवलं ति । 15 अवि य
‘“जं अण्णाणी कम्मं खवेड़ बहुयाहिं वासकोडीहिं ।
तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं" ॥ [ गाथा. / ५०७ ]
या तेसि पि देवेहिं केवलिमहिम त्ति ।
पालियकेवलिपरिया खविऊण भवोवग्गाहिचउक्कयं । समासातिऊण सेलेसिं पत्ता 20 पंच वि नेव्वाणं ति ॥
अओ भण्णइ-तवाओ खंती पहायणं ति ( हाण त्ति) ।
सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । खमगसहियस्स कहियं निसुणंतो होइ गयकोवो ॥ ॥ खुड्डुगकहाणयं समत्तं ॥
१. ह. क. इं । २. ह. क. सं ।
D:\mala.pm5\2nd proof
Page #309
--------------------------------------------------------------------------
________________
दुःखे धर्मकर्तृगन्धर्वनागदत्तकथा ]
[२५३३ जाव न दुक्खं पत्तो न ताव धम्मं करेइ सुहिपुरिसो । गंधव्वनागदत्तो दिटुंतो एत्थ नायव्वो ॥५॥ [यावद् न दुःखं प्राप्तो न तावद् धर्मं कुरुते [सुखी] पुरुषः । गन्धर्वनागदत्तो दृष्टान्तोऽत्र ज्ञातव्यः ॥७५॥]
__ [१०१. दुःखे धर्मकर्तृगन्धर्वनागदत्तकथा] पंचविहायाररयस्स सूरिणो गच्छे दोन्नि साहुणो कयसंकेया गया सुरलोगं । ताणं एगो ठिइखएण चुओ संतो इहेव भरहवासे वसंतउरे नयरे इब्भघरिणीए नागदेवयाऽऽराहणाओ उववण्णो गब्भत्ताए । दिट्ठो य णाए दिवसयरो महेणोयरं पविसंतो । सहरिसविबुद्धाए य पिसुणिओ भत्तुणो । तेण वि आणंदिया पहाणपुत्तजम्मेण । पडिस्सुयमिमीए । विसिट्ठडोहलावूरणेण य वड्डिओ गब्भो । उचियकाले य पसूया 10 एसा। जाओ देवकुमारोवमो दारओ । वद्धाविओ इब्भो पियंकरियाए । दिण्णं से पारिओसियं । कयं वद्धावणयं । समइक्ते य मासे कयं नामं नागदत्तो । पंचधाईलालिज्जमाणो हत्थाओ हत्थं धारिज्जमाणो, कीलाए सएहि कीलिज्जमाणो, मणोरहसएहिं वियप्पिज्जमाणो. चाडयसएहिं उवयरिज्जमाणो, सव्वहा अमयणीसंदो विव सयललोगाण निव्वुइं जणें तो जाओ अटठवारिसिओ । पसत्थवासरे य 15 समुवणीओ लेहायरियस्स । पुव्वभवब्भासाओ थेवकालेणं चिय गहियाओ बावत्तरिं कलाओ । कमेण य संपत्तो जोव्वणं । जाओ विज्जाहररमणीणं पि पत्थणिज्जो । गंधव्वे य अच्चत्थं वसणं, तेण से लोगेणं गंधव्वनागदत्तो त्ति नामं कयं । अवि य
सयलम्मि वि जियलोए एक्कं मोत्तूण नवरि सुरमंतिं । विण्णाणाइगुणेहिं नत्थि सरिच्छो कुमारस्स ।।
20 वरियाओ य जणएण तण्णयरवासिसत्थवाहाण सव्वगुणाणुगयाओ अणेगाओ बालियाओ, विवाहियाओ महाविच्छड्डेणं । एवं च जम्मंतरसुकयसमज्जियं विउसयणपसंसणिज्जं तिवग्गसुहमणुहवंतस्स सुहियणमित्ताइपरिवुडस्स उज्जाणाइसुं विचित्तकीडाहिमहिरमंतस्स समइक्कंतो कोइ कालो त्ति । अवि य
१. ह. क.
° । २. क. °लाएहिं ।
D:\mala.pm5\2nd proof
Page #310
--------------------------------------------------------------------------
________________
२५४]
[सविवरणं धर्मोपदेशमालाप्रकरणम् "जम्मंतरसुकयसमज्जियाई पावंति केइ सोक्खाई। ___पावेण केइ दुक्खं ता धम्म कुणह जिणभणियं" ॥
देवस्स य(प)बोहिंतस्स वि न बुज्झइ । तओ चिंतियमणेण–'जावाऽऽवयं न पत्तो, तावेसो न बुज्झइ' । अवि य
"सुखी न जानाति परस्य दुःखं, न यौवनस्था गणयन्ति शीलम् ।
आपद्गता निर्गतयौवनाश्च, आर्ता नरा धर्मपरा भवन्ति" ॥[ ] तओ अव्वत्तवेसधारी घेत्तूण चत्तारि करंडए उज्जाणे अभिरमंतस्स गंधव्वनागदत्तस्स समीवे गंतुं पयत्तो । मित्तेहिं पुच्छिएण कहियं देवेण–'एते सप्पे' । तेहिं
पि कहियं नागदत्तस्स–'एस सप्पे कीडावेइ' । वाहरिऊण भणिओ देवो–'तुमं मम 10 सप्पेहिं रमसु , अहं पि तुह सप्पेहिं' । देवेण रमाविऊण से सप्पा मुक्का । खद्धो वि न
घारिओ । तओ विलक्खिएण भणियं नागदत्तेण–'अहमे[ए] हि तुह विसहरेहि रमामो' । तेण भणियं-'अच्चंतभीसणा मे सप्पा, न तरसि एतेहिं रमिउं' । पुणरुत्तं च भणंतस्स मेलिऊण भणिया से सयणमेत्तबंधुणो–'वारेह नागदत्तं' । जाहे तेहिं वि
वारिओ न विरमइ, तओ लिहिऊण मंडलं चउद्दिसिं वहिऊण करंडए कोहाइ15 सारिच्छयाए सप्पे पसंसिउमाढत्तो त्ति । अवि य
गंधव्वनागदत्तो इत्थ सप्पेहिं खिल्लिउँ ईहइ । सो जइ कहिं वि खज्जइ इत्थ हु दोसो न कायव्वो ॥ तरुणदिवायरनयणो विज्जुलयाचंचलग्गजीहाओ(लो) । घोरमहाविसदाढो उक्का इव पज्जलियरोसो ॥ डक्को जेण मणूसो कयाकई वा ण जाणइ सुबहुं पि । अद्दिस्समाणमच्चू कह घेच्छसि तं महानागं ? ॥ मेरुगिरितुंगसरिसा अट्ठफणो जमलजुयलजीहालो । दाहिणपासम्मि ठिओ माणेण वियट्टए नागो ।
डक्को जेण मणूसो थद्धो न गणेइ देवराई(यं) पि । 25 तं मेरुपव्वयनिभं कह पेच्छसि तं महानागं ? ॥
20
१. ह. क. पि । २. ह. क. °ओ। ३. ह. क. °च्चु ।
D:\mala.pm5\2nd proof
Page #311
--------------------------------------------------------------------------
________________
दुःखे धर्मकर्तृगन्धर्वनागदत्तकथा ]
सललियवेल्लहल्लगई सोत्थियलंछणफणंकियपडागा । मायामइया नागी नियडिकवडवंचणाकुसला ॥ तं च सि बालग्गाही अणोसहिबलो अपरिहत्थो य । साय चिरसंचियविसा गहणम्मि वणे वसइ नागी ॥
उते विनिवायं तीए दाढंतरं उवगयस्स । अप्पोहसिमंतबलो न अप्पाणं चिकिच्छिहिसि ॥ उच्छरमाणो सव्वं महालओ पुण्णमेहनिग्घोसो | उत्तरपासम्मि ठिओ लोहेण वियट्टए नागो ॥ डक्को जेण मणूसो होइ महासागरो विव दुपूरो । तं सव्वविसेसमुदयं कह घेच्छसि तं महानागं ? ॥ एते ते पावाही चत्तारि वि कोह - माण - माय - लोहा । जेहि सया संतत्तं जरियमिव जयंकलकलेइ ॥
तेहिं जो उ खज्जइ चउहि वि आसीविसेहिं सप्पेहिं । अवसस्स नरगपडणं नत्थि ह आलंबणं किंचि ॥
एएहिं अहं खइओ चउहि वि आसीविसेहिं सप्पेहिं । विसनिग्घायणहेउं चरामि विविहं तओ ( वो) कम्मं ॥ सेवामि सेलकाणणसुसाणसुण्णहररुक्खमूलाई । पावाहीणं तेसिं खणमवि न उवेमि वीसंभं ॥ अच्चाहारो ण सहइ निद्धेणं विसया उदिज्जंति । जाया (जो य) मायाहारो तं पि पगामं न इच्छामि ॥
[ २५५
D:\mala.pm5\2nd proof
5
एवं कहेऊण मुक्का तेण ते सप्पा । समकालं च खुद्धो चउहिं पि निवडिओ 15 धरणीए । पुव्वउत्तमित्ताइएहिं उवउत्ता मंता गया, न जाओ विसेसो । पच्छा देवेण भणियं - 'हा ! केरिसं जायं ?' वारिज्जंतो वि न ठिओ । पायपडियपच्चुट्ठिएण य सयणेण भणिओ देवो–'जीवावेसु एयं, करेसु पसायं, देसु माणुसभिक्खं' । देवेण भणियं - ' एवं चिय अहं पि खाइओ, जइ एरिसं चरित्तमणुचरइ, तो जीवइ, जइ न पालेइ त्ति तओ जीविओ मरिस्सइ' त्ति । अवि य
10
20
25
Page #312
--------------------------------------------------------------------------
________________
10
२५६]
[सविवरणं धर्मोपदेशमालाप्रकरणम् उस्सण्णकयाहारो अहवा विगईविवज्जियाहारो। जं किंचि कयाहारो अवइ(उ)ज्झिय थेवमाहारो ॥ "थोवाहारो थोवभणिओ जो होइ थोवनिद्दो य।।
थोवोवहिउवगरणो तस्स हु देवा वि पणमंति" ॥ 5 तओ समयविहीए लिहिऊण महामंडलं, ठविओ तत्थ नागदत्तो त्ति । तओ देवेण पउत्ता एसा विज्ज त्ति
सिद्धे णमंसिऊण संसारच्छेयजे(गे) महावेज्जे । वोच्छामि डंड(क)किरियं सव्वविसनिवारणि विज्जं ।। सव्वं पाणाइवायं पच्चक्खाइ अलियवयणं च ।
सव्वमदत्तादाणं अबंभपरिग्गहं सव्वहा ।। जीवियस्स कहिओ से सयणेण वुत्तंतो । असद्दहंतो पहाविओ घराभिमुहं । पाडिओ देवेण । सयणाणुरोहेण दुइयवारं पि जीवाविओ संतो पयट्टो गेहाभिमुहं । पुणो वि पडिओ । तइयवेलाए सुरो नेच्छइ, जणयाइएहिं निबंधेण भणिएण उट्ठविओ ।
कहिओ से सयणेण सव्वो वुत्तंतो-'वच्चसु इमिणा सह, जीवंतो नरो कल्लाणं पावइ' । 15 पडिस्सुयमणेण । दट्ठण जणिजणयं बंधुमित्तनगरगामाइणो अच्चंतसोगविहुरे पयट्ठो
(ट्टो) । तेण सह ठिया उज्जाणे । कहिए य सवित्थरे पुव्वभवे ईहाईणि करेंतस्स जायं जाइस्सरणं, सुमरियं पुव्वाधीयं सुतं, जाओ पत्तेयबुद्धो, दिण्णं देवयाए य लिंगं । देवो वि पत्तो देवलोगम्मि । तओ विसुद्धनाणचरणाणुट्ठाणाओ गओ देवलोगं दीहसामन्नपरियाएण य सिद्धो त्ति । उवणओ कायव्वो त्ति ।।
सुयदेविपसाएणं सुयाणुसारेण साहियमिणमो । भावेणं निसुणंतो जाइ नरो सासयं ठाणं ।।
॥गंधव्वनागदत्तक्खाणयं समत्तं ॥
साहेइ जो हयासो गुज्झं जुवईण चलसहावाण । कोक्कासेण समेओ लहइ दुहं कागजंघो व्व ॥७६॥
१. ह. क.
° । २. ह. क. सं°।
D:\mala.pm5\2nd proof
Page #313
--------------------------------------------------------------------------
________________
युवतीनां गुह्याकथने काकजङ्घकथा ]
[२५७ [साध(कथ)यति यो हताशो गुह्यं युवतीनां चलस्वभावानाम् ।
कोकासेन समेतो लभते दुःखं काकजङ्घवत् ॥७६॥] कथमिदम् ?
[१०२. युवतीनां गुह्याकथने काकजङ्घकथा ] सग्गनयरितुलियाए उज्जेणीए जियारी राया जिणवयणविहण्णू जिणसाधुपूयारओ 5 परमसावगो । तस्स य चत्तारि रयणभूया सावगा । एगो महानसिओ सो एरिसं पागं जणेइ, जइ कज्जं जिमियमित्तो परिणमइ, पहरेण, दोहिं तेहिं, दिवसेणाहोरत्तेण, दोहि, तेहिं, अद्धमासेण, मासेण, उदुणा, अयणेण, संवच्छरेण वा । विइओ य अब्भंगेइ, सो तेल्लकुडवं सरीरे छोढूण नीणेइ वा ण वा । तइओ सेज्जापालओ, सो तारिसं सिज्जं रएइ, जइ कज्जं पढमजामे विउज्झइ, दोसु , तिसु , राईविगमे वा, दोसु तिसु 10 दिणाईएसु । चउत्थो सिरिघरिओ, सो जइ कज्जं, भंडागारं दाएइ वा न वा । एवं च तस्स राइणो तिवग्गसारं जिणधम्माणुट्ठाणसहलीकयमणुयभवं जीवलोगसुहमणुहवंतस्स समइक्तो कोइ कालो । न य एगेणावि सुएण संजुत्तो । निव्विण्णकामभोगो पव्वइउकामो चिट्ठइ । इओ पाडलिपुत्ताओ आगंतूण रोहिया नगरी जियसत्तुणा । तहाविहभवियव्वाए य समुप्पण्णसूलो राया परिचत्ताहारो नमोक्कारपरो मरिऊणोववण्णो 15 देवलोए । नागरएहि य समप्पिया जियसत्तुणो नगरी । सद्दाविया चत्तारि वि सावगा। तेहिं दावियाणि निययविण्णाणाणि । नवरमेगेण एगाओ जंघाओ तेल्लं न णीणियं । भणियं च–'जो मए सरिसो होज्जा. सो नीहारिही तेल्लं' । सो य तेल्लेण दढजंघो कालंतरेण य कागजंघो वि नामं कयं । ते य ते धरिजंता वि न ट्ठिया, कालाणुरूवकयकायव्वा महाविभूईए पव्वइया ।
कोंकणयविसए वेसमणपुरसंकासं सोप्पारयं नगरं । तत्थ य रहगारदासीए बंभणेण जाओ दारओ । कयं च से नाम कोक्कासो त्ति । सो य अच्चंतमेहावी । रहगारो य निययपुत्ते सिक्खवेइ । तेण य मोणव्वयं गहियं 'मा ममं न सिक्खवेह' त्ति । ते य मेहाविणो न गेण्हंति । कोक्कासेण पूण सविसेसं गहियं ति । अपि च"वाजिवारणलोहानां काष्ठपाषाणवाससाम् ।
25 नारीपुरुषतोयानामन्तरं महदन्तरम्' ॥[ ]
20
१. ह. क. °य । २. क. अवणिज्जा । ३. क. काम । ४. ह. क. वारु ।
D:\mala.pm5\2nd proof
Page #314
--------------------------------------------------------------------------
________________
२५८]
[सविवरणं धर्मोपदेशमालाप्रकरणम् मरणपज्जवसाणयाए जीवलोयस्स रहगारो मओ । जाओ कोक्कासो जोगो त्ति दिन्नो से रहगारघरविच्छड्डो राइणा । कालंतरेण कोंकणे दुब्भिक्खं जायं । तओ आगओ कोक्कासो उज्जेणीए । राइणो जाणावणत्थं जंतमयकवोएहिं हराविओ से कुट्ठागाराओ साली । जाणिऊण निवेइयं, राइणा वाहराविओ कोक्कासो । सबहुमाणं च कप्पिया से वित्ती । समुप्पण्णो वीसासो । काराविओ जंतमओ गरुडो । तत्थ कोक्कासमहादेवीए सहारुहिऊण राया उप्पइओ गयणेण आणावेइ सव्वराइणो । समइक्कंतो कोइ कालो । सवत्तीवेहए य पुच्छिया महादेवी सेसदेवीहिं–'काए खीलियाए जंतं उप्पयइ, नियत्तइ वा ?' । तीए य पुच्छिओ राया । तओ जाणंतेणावि इत्थियाण चलसहावं अइरागेण साहिओ परमत्थो । भणिया य एसा-'न तए अण्णेसिं 10 कहेयव्वं' । तीए वि साहियं सेसदेवीण । महादेवीरोसेण वि गहिया नियत्तणखीलिया
सेसाहिं । राया वि तं समारूढो, पत्तो कलिंगविसयं । नियत्तणसमए य न दिट्ठा खीलिया । विहलंघलं व भणि(मि)ऊण निवडियं धरणीए जंतं । कोक्कासो ताण विवित्तपएसे मोत्तूण गओ उवगरणस्स नगरे । दिट्ठो रहगारो रायगेहे रहचक्कं समारंतो,
जाइओ उवगरणं । तेण भणियमिमं रायसंतियं, नियगं देमि । जाव निययगेहाओ 15 आणेइ, ताव य अद्धसमारियं चक्कं तं तेण समारियं । दिटुं रहकारेण, जाव भूमीए न
पडइ, पडिफलियं पि पच्छओहुत्तं गच्छइ । 'अव्वो ! विण्णाणाइसएण इमिणा कोकासेण होयव्वं, जस्स य बलेण कागजंघेण राइणो आणाविया' । तओ रहकारेण सिटुं राइणो कोक्कासागमणं । तेण वि गहिऊण बद्धो त्ति । अपि च
"कालिन्द्या दलितेन्द्रनीलशकलश्यामाम्भसोऽन्तर्जले, मग्नस्याञ्जनपुञ्जमेचकनिभस्याहेः कुतोऽन्वेषणम् ? । ताराभाः फणचक्रवालमणयो न स्युर्यदि धोतिनो,
यैरेवोन्नतिमाप्नुवन्ति गुणिनस्तैरेव यान्त्यापदम्" ॥[ ] पीडिज्जमाणेण य दाविओ राया सह देवीए । नियलिऊण निरुद्धं भोयणं । तओ अयसभीरुएहिं नागरेहिं पवत्तियाओ कागपिंडीओ। कालंतरेण य भणिओ कोक्कासो25 'मम पुत्तयसयसहियस्स पासायं कुरु, जेणाहं तत्थ पुत्तेहिं समारूढो राइणो आणवेमि'।
समाढत्तो काउं। निरूविए य पवेसदिवसे पट्टविओ पच्छण्णो काकजंघस्स सुयस्स लेहो
20
१. ह. क. इ°।
D:\mala.pm5\2nd proof
Page #315
--------------------------------------------------------------------------
________________
विशेषज्ञतायां सुन्दरीनन्दकथा]
[२५९ जहा–'तए अमुगदिवसे आगंतव्वं, अहं च कलिंगराया[णं] मारिस्सामो, तुमं च अम्हे घित्तूण जेण वच्चसि, तहा कायव्वं' । पत्तो एसो । कलिंगराया वि सपुत्तो पासायमज्झदेसखोडियाए खीलियाए समइक्कंतो गओ जमगेहं ।
"अन्यथैव विचिन्त्यन्ते पुरुषेण मनोरथाः ।
दैवप्रापितसद्भावात् कार्याणां गतिरन्यथा" ॥ सो वि निययजणणिजणए कोक्कासं च घेत्तूण पत्तो उज्जेणीए त्ति । अओ जुवईण न गुज्झं साहियव्वं ति । अपि च"नीयमानः सुपर्णेन नागपीडारको( रको )ऽब्रवीत् ।
यः स्त्रीणां गुह्यमाख्याति तदन्तं तस्य जीवितम्" ॥[ ] सुयदेविपसाएणं सुयाणुसारेण काकजंघस्स । भणियमिणं जो निसुणइ जुवईण न साहए गुज्झं ।।
॥काकजंघक्खाणयं समत्तं ॥
10
15
एताउ इमं लटुं इमाउ एयं ति जो विसेसण्णू । सो पावइ सामण्णं सुंदरिनंदेण एत्थुवमा ॥७७॥ [एतस्मादिदं शोभनमस्मादेतदिति यो विशेषज्ञः । स प्राप्नोति श्रामण्यं सुन्दीनन्देनात्रोपमा ॥७७।।]
__[१०३. विशेषज्ञतायां सुन्दरीनन्दकथा ] दक्खिणावहालंकारभूयं नासिक्कनयरं । नंदो इब्भसुओ। सुंदरी से जाया अच्चंतवल्लहा । तओ लोगेण सुंदरीणंदो त्ति नामं कयं । सो य तीय(ए) रूवजोव्वणसोहग्गलायण्णकलाकोसल्लमोहियचित्तो न सेसरमणीसु अच्चंतसुंदरा(री)सु वि 20 अहिरमइ, न य धम्माइएसु कज्जेसु पयट्टए । सुयमिमं पुव्वपव्वइएण से भाउणा-'मा विसयासत्तो संसारं भमउ' त्ति चिंतंतो पत्तो साहू , सुहासणत्थो वंदिओ सुंदरीनंदेण । पत्थुया धम्मकहा, राउक्कडो त्ति न परिणया । भणइ य–'कह धम्मफलं उवणयं सुंदरीसरिसं कलत्तं खणं पि मुयामि ?' त्ति ।
१. क. ज्जेणा । २. क. त° । ३. ह. सं° ।
D:\mala.pm5\2nd proof
Page #316
--------------------------------------------------------------------------
________________
२६०]
[सविवरणं धर्मोपदेशमालाप्रकरणम् "सब्भाओ य सिणेहं समसुहदुक्खं अणिग्गयरहस्सं ।
धण्णा सुत्तविउद्धा महिलं मेत्तं च(व) पेच्छंति'' ॥ 'अव्वो ! सुंदरयरदसणाओ एस बोहियव्वु' त्ति परिचिन्तिऊण भणियं मुणिया'नेसु थेवं भूमीओ इमं पत्तयं' । दक्खिण्णपडिएण य गहियमणेण । लग्गो 5 सोऽणुमग्गेण । लोगो य भणिउं पयत्तो–'अहो ! पव्वइओ सुंदरीनंदो' बद्धा मुणिणा
सउणगंठी । नियत्तामो नियत्तामो त्ति पुणरुत्तं वाहरमाणो नीओ उज्जाणे । भणिओ मुणिणा-'नेमि भवंतं सुरसेलं' । तेण भणियं-'न तरामि एत्तियं कालं विओगं सहिउं सुंदरीए' । मुणिणा भणियं-'झत्ति आणेमो' । दक्खिण्णपडिएण य पडिवण्णं से
वयणं । विज्जासामत्थओ पयट्टो साहू तं गहेऊण । दट्ठण य वानरं भणिओ सो 10 मुणिणा-'किमेरिसी होइ सुंदरी ?' । तेण भणियं–'गुरु त्ति काऊण ते खमिज्जइ एयारिसं भणिय'ति अवि य
"कत्थ जयपायडजसा के(तिय)सेहिं वि सेविया महागंगा ! ।
सयलजणहीलणिज्जा कत्थ व भण नगरनिद्धमणी !" ॥ थेवंतरं वच्चंतेहिं दिटुं विज्जाहरमिहुणयं । अण्णे भणंति-'तेणं चिय 15 विउरुव्वियं' । पुणो वि पुच्छिओ-'होइ एरिसी सुंदरी ?' । तेण भणियं-'अणुहरेइ
मणायं एसा सुंदरीए' । कमेण य पत्ता सासयदिव्वतिहुयणगुरुपडिमासणाहदेवहराणुगयं जोयणसयसहस्सूसियं कंचणमेहलालंकियं मेरुं । तत्थ य सिद्धायतणे चउव्वीसं पि तित्थयराण पडिमाओ इमाए जयसद्दकुसुममालाए थोउमाढत्तो मुणि त्ति । अवि य
नमिऊण जिणे सुयदेवयं च जयसद्दकुसुममालाए। पूएमि जिणवरिंदे उसभाईवीरजिणचरिमे ॥१॥ जय मयणानलजलहर ! जय जय दुट्टट्ठकम्मघणपवण ! । जय भवियकमलदिणयर ! जय उसभजिणिंद ! जयनाह ! ॥२॥ जय विजियदुजयवम्मह ! जय जणणीसेसतिहुयणाणंद !। जय सिद्धिवहुविसेसय ! जय अजियजिणिंद ! सुरनमिय ! ॥३॥
20
१. ह. क. यं । २. ह. वियं, क. रूवियं ।
D:\mala.pm5\2nd proof
Page #317
--------------------------------------------------------------------------
________________
विशेषज्ञतायां सुन्दरीनन्दकथा]
[२६१ जय गुणरयणमहोअहि ! जय जय कुलजलहिपुण्णिमाइंद ! । जय मोहतिमिरदिणयर ! जय संभव ! जणियजयहरिस ! ॥४॥ जय मेरुसिहरभूसण ! जय संसारजलहिवरपोय !। जय तवलच्छिसुसंगय ! अहिनंदण ! सुजय जयणाह ! ॥५॥ जय कोवमहोरगसिद्धमंत ! जय जय सुरिंदनयचलण ! । जय माणमहातरुगंधवाह ! जय जय सुमइजिणइंद ! ॥६॥ जय रायलच्छिपूइय ! जय जय दिव्वारविंदकयचलण !। जय पउमप्पहसामिय ! जय जय भुवणम्मि सुपसिद्ध ! ॥७॥ जय कित्तिमहानयदिव्वसेल ! जय समत्थगुणनिहस !। जय नाणलच्छिसेविय ! जय जयसु सुपासजिणयंद ! ॥८॥ 10 जय तिहुयणेक्कसामिय ! जय जय ससिकुंदहारसंकास !।। जय मोक्खमग्गदेसय ! चंदप्पह ! जय जयसु जयनाह ! ॥९॥ जय पत्तदिव्वकेवल ! जय जय तेलोक्कदिट्ठदि(द )ट्ठव ! । जय जय सिद्ध( द्धि )वहूपिययम! जय सुविहिजिणिंद ! गयराग ! ॥१०॥ जय तिहुयणसिरिसेविय ! जय जय नीसेसपावमलरहिय !। 15 जय सयलभुवणभूसण ! जय सीतलनाह ! नयचलण ! ॥११॥ जय भुवणगेहमंगलपईव ! जय जय मुणिंदनयचलण !। जय तवतावियकलिमल ! जय जयहि जिणिंद ! सेयंस ! ॥१२॥ जय नाणलच्छिलंछिय ! जय जय नीसेसलक्खणुक्किन्न !। जय वसुहावासवपणयचलण ! जय जयहि वसुपुज्ज ! ॥१३॥ 20 जय खवियकम्मदढमल ! जय जय तेलोक्कनहयलमियंक !। जय मायाकवडकुडंगिजलण ! जय जयसु जिणविमल ! ॥१४॥ जय दुट्ठरागकरिहरि ! जय जय नियकंतिदलियघणतिमिर ! । जय सद्दविजियजलहर ! जय जयसु अणंतजिणइंद ! ॥१५॥
D:\mala.pm512nd proof
Page #318
--------------------------------------------------------------------------
________________
२६२]
10
[ सविवरणं धर्मोपदेशमालाप्रकरणम् जय पयडियपायडसाहुधम्म ! जय जय पसत्थवरज्झाण ! । जय पणमियपणय ! मुणिंदपणय ! जय जयसु जिणधम्म ! ॥१६॥ जय पणयतियसकामिणिधम्मेल्लुव्वेल्लकुसुमकयसोह ! । जय दुरियजलणजलहर ! जय संतिजिणिंद ! सुरनमिय ! ॥१७॥ जय तुलियकप्पपायवचिंतामणिकामधेणुमाहप्प !। जय समवसरणभूसण ! जय कयजयहरिस ! जिणकुंथु ! ॥१८॥ जय रइअरविमद्दण ! जय जय जरमरणरोगरयरहिय ! । जय रागरोसवज्जिय ! जय तिहुयणपणय ! अरणाह ! ॥१९॥ जय विजियभुवणडामरमहल्लजममल्ललद्धजयसद्द ! । जय तिहुयणसरवररायहंस ! जय मल्लिजिणइंद ! ॥२०॥ जय वयणकिरणबोहियभव्वमहाकुमुयसंडनिसिनाह !। जय मुणिगणहरसंथुय ! मुणिसुव्वय ! सुजय जयनाह ! ॥२१॥ जय पणयपायपंकय ! जय जय पप्फुल्लपंकयदलच्छ ! । जय विजियदुजयघणघाइकम्म ! थु( मु)णिनमिय! नयचलण! ॥२२॥ जय जायवकुलमंडण ! जय जय कंदोट्टवण्णसंकास !।। जय भवभयनिण्णासण ! जय जयसु [अ]रिट्ठवरनेमि ! ॥२३॥ जय खुडियवियडदढकम्मपास ! जय जय पियंगुसंकास ! । जय बत्तीससुराहिवकयमज्जण ! जयसु जिणपास ! ॥२४॥ जय जंबूणयविब्भम ! जय जय तिसलाए वड्डियाणंद !। जय जय विजियपरीसह ! जय तिहुयणनाह ! जिणवीर ! ॥२५॥ इय जिणवरिंदजयसद्दकुसुममालं धरेड् जो कंठे।
विमलगुणं सो पावइ सासयसोक्खं सया मोक्खं ॥२६॥ दिट्ठाणि य तत्थ अच्चंतमणहराणि वेमाणियतियसमिहुणयाणि सुमिणम्मि वि मणुयाण दुल्लहाणि । तओ भणिओ साहुणा-'किमणुहरंति एयाओ सुरकामिणओ सुंदरीए?' तेण 25 भणियं–'भयवं! एयाण पुरओ सुंदरी मक्कड्डी(डी) न पुज्जइ' त्ति । अवि य
15
20
D:\mala.pm5\2nd proof
Page #319
--------------------------------------------------------------------------
________________
।
स्त्रीचरित्रकथा]
[२६३ सो सुंदरीविरत्तो इच्छइ रमणीउ दिव्वरूवाओ।
गुणवंतयम्मि दिढे कस्स मणो ठाइ इयरम्मि ? ॥ 'भयवं कहं पुण एताउ पाव्विज्जंति ?' । साहुणा भणियं-'मुणिधम्मेणं नेव्वाणं पि पाविज्जइ, का गणणा एयासु ?' त्ति । अवि य
मुणिधम्माओ विसिट्ठो फलमिह मोक्खो जिणेहिं पण्णत्तो।
सुरनरसुहाइं अणुसंगियाइं इह किसिपलालं व ॥ तओ पाविओ नासिक्कपुरं तक्कालाणुरूवनिव्वत्तियासेसकायव्वो पव्वइओ सुंदरीनंदो। परिपालियजहट्ठियसामण्णो गओ देवलोगम्मि । मुणियाणंतरभववुत्तंतो निव्वत्तियतियसकायव्वो सुरसुंदरीहिं सह भोगे भुंजिउं पयत्तो त्ति । उवणओ कायव्वो।
सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । सुंदरिनंदस्स फुडं निसुणंतो लहउ निव्वाणं ॥
॥सुंदरीनंदक्खाणयं समत्तं ॥
दो नरपसुणो वंचइ जुवई एक्केण चेव रुण्णेण ।
आगमणेणं पइणो गमणेण तहा अणाडस्स ॥७८॥ [द्वौ नरपशू वञ्चयति युवतिरेकेन चैव रुदितेन ।
आगमनेन च पत्युर्गमनेन तथाऽनाट(जार)स्य ॥७८।।] अनाट: परपुरुषः । शेषं स्पष्टम् । कथं चैतत् ?
[१०४. स्त्रीचरित्रकथा] कुसुमपुरं । धणवाहो सत्थवाहपुत्तो । बंधुमई से भारिया । तीए य सह जीयलोगसुहमणुहवंतस्स समइक्कंतो कोइ कालो । अण्णया विबोहियरइनाहे संपत्ते 20 वसंते वारिज्जंतो वि वयंसाइएहिं पयट्रो सत्थाहसओ देसंतरं संववहारवडियाए । अण्णदियहम्मि उज्झिऊण माणं भणिओ बंधुमईए त्ति
"तइ वच्चंते पिययम ! वच्चइ सव्वं पि मज्झ तणुसोक्खं । जइ नीयसीसं दर्द्ध वच्चसि को तं निवारेइ ?" ॥
१. ह. क. सं° । २. क. मण° ।
D:\mala.pm5\2nd proof
Page #320
--------------------------------------------------------------------------
________________
२६४]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् ___ एवं भणिओ अमुणिऊण से वंकभणियं पयट्टो एसो । अण्णदियहम्मि अत्थमिए दिणनाहे, मउलिएसु पंके(कए)सु , विसट्टेसु कुसुमायरेसु , पइ(य)ट्टे दइयायणे, दिण्णेसु संझापईवेसु , आणंदिएसु थीकुलेसु , हरिसियासु पुंसलीसु , गया एसा
निययमंदिरुज्जाणे । तओ रम्मयाए काणणाईण संजायवम्महाए देट्ठो पंथियजुवाणओ। 5 पुलइओ साणुरागं । तओ चंदमुद्दिसिऊण भणियमणाए त्ति
"तणुयतणु ! अथिरदसण ! नयणाणंदयर ! कह व दिट्ठो सि ।
पंथिय ! घरणि क्खु अहं न वससि अब्भत्थिय ! नमो तं(ते)" | मुणियभावत्थेण य भणियमणेणं ति
"नयणाणंदो चंदो जो सुंदरि ! पणमिओ तए कह वि ।
सो होइ तुज्झ वरओ थिरनिवसंतो किमच्छेरं?" ॥ मुणियमणविज्जा(यप्पा)ए य नीओ निययमंदिरं । एवं च ताण ससंकं विसयसुहमणुहवंताण समइक्कंतो कोइ कालो। अण्णदियहम्मि दिट्ठो तरुणजुवाणओ व(न)च्चंतो। चलसहावत्तणओ य इत्थियाणं पट्टविया तम्मि साणुरागा दिट्ठी दूइया । नच्चणविरामे
आगओ तीए णुमग्गेणं । दिण्णमासणं, पक्खलायि चलणा, गहिया हत्थे, एत्थंतरम्मि 15 पत्तो पढमजारो । ईरिसं च भणियमणेण-'किमयं ?' । अभेण्णमुहरागाए भणियं बंधु
मईए–'धणवाहागमणवद्धावणयनिमित्तं कडयं हत्थाओ गिण्हिउमिच्छइ' । अण्णदियहम्मि कयविलियं दट्टण सरोसं भणियमणेण–'आ पापे ! किमेयं?' । सहिए भणिअं
"मह पुरउ च्चिय डक्का पंकयमाया(मग्घा)इरीए भमरेण ।
अहरं पलोइऊणं बालय ! मा रूससु इमीए" ॥ 20 इय एवंविहअसमंजसाणि दट्ठण तीए सो विरओ नियगेहं पट्ठविओ। सावि गया तेण सह, पंथे य रच्छोहमित्ताओ य निययभत्तारं आगच्छंतं दट्ठण भणिओ अणाडो रोविरीए–'वच्चसु इण्हि' । गओ एसो । दिट्ठा भत्तुणा वि कलुणं रुवंती, पुच्छिया तेण–'किमेयं ?' । तीए भणियं–'तुहागमणं सुच्चा सम्मुहमुवागच्छंतीए तुह दंसणेण
आणंदबाहपूरो जाओ' । तओ तीए दो वि [रोविं]तीए इक्केण रुण्णेणं तोसिय त्ति । 25 अओ एयासु विरमियव्वं ति ।
१. ह. °सिटे । २. क. पलोइओ । ३. क. °सु पुच्छिय ।
D:\mala.pm5\2nd proof
Page #321
--------------------------------------------------------------------------
________________
[२६५
परोपकारे कृष्णवासुदेवकथा]
सुयदेविपसाएणं सुयाणुसारेण अ(इ)त्थिपुरिसाण। चरियं जो सुणइ नरो सो विरमइ जावजुवईसु ॥
5
10
परकज्जकरणनिरया महाणुभावा चयंति नियकज्जं । असिवोवसर्मि भेरिं पत्थंतो वासुदेवो व्व ॥७९॥ [परकार्यकरणनिरता महानुभावास्त्यजन्ति निजकार्यम् । अशिवोपशमां भेरी प्रार्थयन् वासुदेववत् ॥७९॥]
[१०५. परोपकारे कृष्णवासुदेवकथा] सुहाए बारवई नयरि त्ति
जा कण्ह-हलहराणं कज्जे तियसेहिं रयणनिम्मविया ।
महिमहिलाए चूडामणि व्व को वन्निउं तरइ ? ।। तीए य दसारकुलनहयलमियंका बलदेव-वासुदेवराइणो । वासुदेवस्स य गोसीसचंदणमईओ देवयाहिट्ठियाओ चत्तारि भेरीओ, तं जहा–संगामभेरी, कोमुईभेरी, उच्चय(च्छव) भेरी, असिवोवसमभेरी । का पुण एताण उप्पत्ती ?-सोहम्मे कप्पे अणेगदेवपरिखुडेण भणियं सक्केणं ति । अवि य
"अरहंत-चक्कि-हलहर-केसव-नरनाहपुंगवा दोसं ।
न लयंति परस्सेए जुझंति न अहमजुज्झेणं" ॥ तओ इममसहद्दहंतेण भणियमेगेण देवेण । अवि य
सुंदरमियरं रुट्ठा कुणंति इयरं पि सुंदरं तुट्ठा । कलिकालपिसुणसरिसा अव्वो ! सग्गे वि सुरनाहा ॥ कलिकालपिसुणसरिसो होसि तुमं मूढ ! न उण तियसिंदो। 20
किं वा वि पलत्तेणं? सच्चे गंतुं परिक्खाहि ॥ आगओ सो परिक्खकज्जेणं । इओ य समोसरिओ अरिटुनेमी । अंतराले विउव्वियं अच्चंतदुईसणं दुरहिगंधि किमिकुलाउलं सुणयमडयं । पयट्टो सबलो
15
१. ह. क. रु।
D:\mala.pm5\2nd proof
Page #322
--------------------------------------------------------------------------
________________
5
15
तओ चितियं देवेण - ' न ताव दोसग्गाही' । कमेण य पत्तो समोसरणं हरी । वंदिओ तित्थयरो सह गणहराईहिं । भगवया वि पत्थुया धम्मकहा, तयवसाणे य गया देवाइणो निययठाणेसु । एत्थंतरम्मि हरियं आसरयणं देवेण । कओ कलयलो बंदुरावालएण । सन्नद्धबद्धकवया निग्गया कुमारा । गयणारूढेण य विजिया सुरेण । 10 मुणियवुत्तंतो निग्गओ सह नरिंदेहिं वासुदेवो । भणिओ सुरो - 'कीस तुरयरयणं हरसि ?' । देवेण भणियं - 'जुज्झिउं नियत्तेसु' । हरिणा भणियं - 'सुंदरं संलत्तं' । नवरमवयरिऊण आरुहसु गइंद - तुरंगमाईसु । देवेण भणियमलमेतेन । हरिणा भणियं'बाहु - मुट्ठि - दंड - खग्गाइएहिं जुज्झामो' त्ति ।
20
२६६ ]
[ सविवरणं धर्मोपदेशमालाप्रकरणम्
वंदणत्थं कण्हो । तस्स गंधेण नियत्तो सव्वो वि लोगो । वासुदेवपुच्छिण य भणियमणेण–‘मंडलगंधेण न तीरए गंतुं' । भावियजहट्ठियपोग्गलपरिणामो पयट्टो हरी तेणं चिय मग्गेण । दट्ठूण य मंडलं भणियमणेणं ति—
25
सामे मंडलवणे दसणा रेहंति संगया धवला ।
मित्त व्व बलाप (य) समा अहवा नवपाउसघर्णामि ॥
जं जं जंपइ कण्हो तं तं जुद्धं निसेधए देवो । पच्छा सुरेण भणियं जुज्झामो पों(बों)दजुज्झेण ॥ विजिओ म्हि अहं तुमए न नीयजुद्धेण इत्थ जुज्झामि । हरिणा भणिओ ताहे सब्भावं साहए तियसो ॥
“धण्णो सि तुमं केसव ! जं सग्गगएण तियसनाहेण । अणलियगुणेहिं थुव्वसि समत्थ (त्त) देवाण मज्झम्मि" ॥
तुद्वेण भणिओ सुरेण-'वरं वरेसु' । हरिणा भणियं - ' किं तुह दंसणाओ वि अण्णो वरो ?' । देवेण भणियं - ' तहा वि मम निव्वुइनिमित्तं किंचि पत्थेसु' । तओ निययकज्जमगणिऊण भणिओ देवो - 'लोगाणमसिवोवसमिं भेरिं देसु' त्ति । अपि च
" किं चन्द्रेण महोदधेरुपकृतं दूरेऽपि सन्तिष्ठता ?
वृद्धौ (द्धे) येन विवर्धते व्रजति च क्षीणे क्षयं सागरः । अ(आ !) ज्ञातं परकार्यनिश्चितधियां कोऽपि स्वभावः सतां, स्वैरङ्गैरपि येन याति तनुतां दृष्ट्वा परं दुःखितम् ” ॥
D:\mala.pm5\2nd proof
Page #323
--------------------------------------------------------------------------
________________
रागे सागरचन्द्रकमलामेलासम्बन्धः]
[२६७ दाऊण भेरिं गओ देवो । ठविओ से आरक्खिओ। छण्हं मासाणं वाइच्छ(ज्ज)इ, सव्ववाहीओ उवसमंति, अण्णाओ य छम्मासे ण भवंति । अण्णया वाइया भेरी । आगओ जराभिभूओ गामंतराओ वाणियओ । दीणारलक्खपयाणेण य गहिया ओ(चउ)रंगुलिया खंडरिया । लोहाणुगएण य कंथीकया भेरी । न सद्दो पुरिमावूरेइ, वित्थरियाओ वाहीओ । निरूविया भेरी, जाव कंथीकया । तओ वावाइऊण य 5 आरक्खियमट्ठमभत्तेणाराहियेण सुरेण दिण्णा अण्णा भेरी । अण्णो ठइओ आरक्खिओ त्ति । उवणओ कायव्वो त्ति ।
सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । कण्हस्स जो निसामइ सो पावइ परमकल्लाणं ।
॥ कण्हक्खाणयं समत्तं ॥
15
रागानलपज्जलिओ कज्जाकज्जं न पेच्छए पुरिसो । सागरचंदो व्व जए कमलामेलाए संबंधे ॥८०॥ [रागानलेन प्रज्वलित:कार्याकार्यं न प्रेक्षते पुरुषः । सागरचन्द्रवत् जगति कमलामेलायाः सम्बन्धे ।।८०॥]
[१०६. रागे सागरचन्द्रकमलामेलासम्बन्धः ] ___ जहा बारवईए सागरचंदो रायसुओ। अण्णो नहसेणो । कमलामेला य रायसुया। सा नहसेणस्स दिण्णा । तेण य नारओ न बहुमण्णिओ, सो तीए पुरओ निदिओ । सागरचंदेण बहुमण्णिओ, सो पसंसिओ । तस्स य पुरओ पसंसिया कमलामेला । तीए णुरत्तो सव्वं चिय कमलामेलं मण्णइ त्ति । तओ केलीए संबेण ट्ठियाणि लोयणाणि । 'किं कमलामेला ! आगता तुमं ?' ति । तेण भणियं- 20 'कमलामेलो हं' । सागरचंदेण भणियं-'सच्चपइण्णो हवेज्जसु' त्ति । तओ पज्जुण्णाईकुमारेहिं पण्णत्तीसामत्थेण हरिऊण दारियं परिणाविओ सागरचंदो उज्जाणे । मुणियवुत्तंतेण सिटुं नहसेणेण हरिणो । निग्गओ ससिण्णो । लग्गमाओहणं
१. क. सं°।
D:\mala.pm5\2nd proof
Page #324
--------------------------------------------------------------------------
________________
२६८]
[सविवरणं धर्मोपदेशमालाप्रकरणम् कुमाराण केलीए, हरिणो सब्भावेण । मुणियवुत्तंतेण य खमाविओ नहसेणो विण्हुण त्ति । तहा वित्थरयं उवएसमालाविवरणे भणियं ति ।
॥ सागरचंदक्खाणयं समत्तं ॥
नीसेसगुणाहारं नरनाहं निजपई पि मोत्तूण ।
गेण्हइ पंगुं सुकुमालिय व्व मयणाउरा नारी ॥८१॥ [निःशेषगुणाधारं नरनाथं निजपतिमपि मुक्त्वा । गृह्णाति पहुं सुकुमारिकेव मदनातुरा नारी ॥८१॥]
[१०७. मदनातुरतायां सुकुमारिकाकथा] वसंतउरे नयरे जियसत्तू राया । सव्वंतेउरपहाणा सुकुमालियाहिहाणा वल्लहा 10 देवी। तीए वि रूवलावण्णसोहग्गाईअक्खित्तो न पेच्छए सेसरमणीओ । मंतीहिं
भण्णमाणो वि न निरूवेइ रज्जकज्जाणि । 'वसणि' त्ति जाणिऊण चलिया सेसराइणो। मुणियवुत्तंतेण य भणिओ मंतिमंडलेण–'देव ! चलियाणि परबलाणि, ता संजु(ज)त्तिं करावेसु' । पुणरुत्तं भणिओ वि जाहे न करेइ वयणं, तओ पाइऊण मइरं
तीए सह पसुत्तो पक्खित्तो अडवीए । ठविओ से सुओ रज्जे । लद्धचेयणेण य 15 मुणियमणेणं ति । अवि य
"वसणम्मि अणुव्विग्गा, विहवम्मि अगव्विया भये धीरा ।
होंति अभिण्णसहावा, समम्मि विसमम्मि य समत्था" ॥[ ] भावेंतो पट्ठिओ तीए सह वसिमाभिमुहं । थेववेलाए न तरए गंतुं सुकुमालिया । तेण भणियमेत्थ रुक्खछाहीए चिट्ठसु , जाव पाणियमाणेमि । जलाभावाओ य मुत्तूण 20 था(बा)हारेरिसं भरिओ रुहिरस्स पुडओ, पक्खित्ता ओसही । 'कलुसमुदयं, अच्छीणि
ठविऊण पियसु' । जहाएटुं पाइऊण पयट्टो । पुणो वि थेववेलाए–'न तरामि छुहाए गंतुं' । तओ ऊरुमंसाणि छेत्तूण दवग्गीए पइऊण दिण्णाणि । संरोहणिमूलियासंरोहियसरीरो पयट्टो तीए सह । पत्ताणि एगम्मि नगरे। विक्किणिऊणाहरणाणि समाढत्तं वाणिजं(ज्ज)। एवं चिटुंताण समइक्कंतो कोइ कालो। अण्णदियहम्मि भणियमणाए
१. क. सं°।
D:\mala.pm5\2nd proof
Page #325
--------------------------------------------------------------------------
________________
10
मदनातुरतायां सुकुमारिकाकथा]
[२६९ 'न सक्कुणोमि एगागी चिट्ठिउं, बिइज्जइं(यं) देसु' । वीहीसो उवगओ, निरवाउ त्ति काउं दिण्णो पंगुलओ । तेण य हसियगीयसवियारजंपिएहिं आवज्जियं चित्तं, निवेसिओ दइयसद्दो, अच्चंताणुरागरत्ता एयपंगुम्मि । राइणो छिद्दाणि मग्गइ । अण्णया वसंतूसवे गया उज्जाणं । महुमज्जपराग(य)त्तो पवाहिओ राया गंगाजले । उच्छलिओ एगत्थ नगरे । सुमिणमिव मन्नंतो पसुत्तो असोगतरुच्छायाए । तहाविहभवियव्वयाए य 5 मओ तत्थ अपुत्तो राया । अहिवासियाणि पंच दिव्वाणि । कओ सो च्चिय राया । अहिसित्तो सामंतेहिं । अपि च
"भग्नाशस्य करण्डपिण्डिततनोग्र्लानेन्द्रियस्य क्षुधा, कृत्वाऽऽखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा,
स्वस्थास्तिष्ठत दैवमेव हि नृणां वृद्धौ क्षये चाकुलम्" ॥[ ] सुकुमारिया वि पूरणमणोहरा दव्वं तेण सह खाइऊण पच्छा तं चेव घेत्तुं घरे घरे गायंती भमइ । पुच्छिया य भणइ–'एरिसो गुरूहि दिण्णो भत्तारो'त्ति । एवं च पावफलमणुहवंती गामागराइसु भमन्ती पत्ता नरिंदपुरं । जम(व)णियंतरिया य राइणो पुरओ गाइउं पयत्ता । सुणिच्छेण य पुच्या राइणा-'किमेस पंगू?' । तीए भणियं- 15 'गुरूहि दिन्नो भत्तारो, तमणुपालेमि पय(इ)व्वया होंती' । तओ भणियं राइणा त्ति
"बाहुभ्यां शोणितं पीतमूरुमासं च भक्षितम् ।
गङ्गायां वाहितो भर्ता साधु साधु पतिव्रते !" ॥ तओ समाइट्ठाणि निव्विसयाणि ।
उवणओ कायव्वो । फासेंदियए वि उवणओ कायव्वो त्ति । सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं ।। सुकुमालियाए पुरिसो निसुणंतो जाव(उ) वेरग्गं ॥
शेषेन्द्रियाण्यधिकृत्याह
सोइंदियघाणेदियजिब्भिदियपरवसा खयं जंति । जह भद्दा रायसुओ सोदासो जह य नरनाहो ॥८२॥
25
D:\mala.pm5\2nd proof
Page #326
--------------------------------------------------------------------------
________________
२७७]
[सविवरणं धर्मोपदेशमालाप्रकरणम् [श्रोत्रेन्द्रिय-घ्राणेन्द्रिय-जिह्वेन्द्रियपरवशाः क्षयं यान्ति ।
यथा भद्रा राजसुतः सोदासो यथा च नरनाथः ।।८२॥] भावार्थस्तु त्रिभ्यः कथानकेभ्योऽवसेयः । तानि चामूनि
[१०८. श्रोत्रेन्द्रिये भद्राकथा] वसंतउरे नयरे सत्थवाहमहिला भद्दा नाम पउत्थवइया । पुप्फसालो य गंधव्विओ अच्चंतविरूवो, गेएण पुणो किन्नरो । तेण य नियविण्णाणेणावज्जिओ नगरलोगो । भद्दादासीओ य कारणंतरपट्ठियाओ तस्स सद्दायण्णणखित्तचित्ताओ चिरकालस्स पत्ताओ । अंबाडियाहिं भणियमेयाहिं—'सामिणि ! मा कुप्पसु कालाइक्कमे
कारणेण, जमज्जमम्हेहिं सुयं तं पसूणं पि लोहं जणेइ, किं पुण सयण्णविण्णाणं?' | 10 संजायकोउयाए भणियं भद्दाए–'जइ एवं ता दंसेह एवं' । अण्णदियहम्मि नगरदेवयाए
महूसवे पयट्टा भद्दा सह चेडीहिं । पूइया देवया । गंधव्विओ य गाइऊण पसुत्तो अंगणे दरिसिओ चेडीहिं । तओ तं पुलइऊण निट्ठयं भद्दाए । एत्थंतरम्मि विबुद्धो एसो । कहियं पासवत्तियनरेहिं सत्थवाहमहिलाए तं निंदियं । संजायमच्छरेण य विरइया सत्थवाहकहा । किं च लोहाइसु लिहियं ति
"जाणामि तुज्झ विरहे दिप्पंतहुयासणं पवज्जामि । मा हिययपंजरत्था तुमं पि डज्झिहिसि बीहेमि ॥ वायाए किं व(च) भण्णउ ? कित्तियमेत्तं व(च) लिक्खए लेहे ? । तुह विरहे जं दुक्खं तस्स तुमं चेव गहियत्था । मम विरहानलतवियं देहमिमं सुयणु ! संगमजलेण ।
उण्हविऊण समत्था मुत्तूण तुमं कओ अण्णा ?" ॥ अण्णदियहम्मि भणाविया भद्दा-'सारवेसु घरं, ठवेसु मंगलकलसे, बंधसु वंदणमाला' । राईए य सत्तमभूमियपासाओवरि पसुत्ताए पढिया सव्वा वि भत्तुणो कहा। जाव इमा गाहा
कयमंगलोवयारो एसो दारेण पवेसए नाहो । 25 सहसा अब्भुटुंती पडिया पत्ता य जमगेहं ।।
15
20
D:\mala.pm512nd proof
Page #327
--------------------------------------------------------------------------
________________
[२७१
जिह्वेन्द्रिये सोदासकथा] उक्तं च- "कामशोकभयोन्मादवैरस्वप्नाद्युपप्लुताः ।
अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव" ॥[ ] "तीरात् तीरमुपैति रौति करुणं चिन्तां समालम्बते किञ्चिद् ध्यायति निश्चलेन मनसा योगीव युक्तेक्षणः । स्वां छायामवलोक्य कूजति पुनः कान्तेति मुग्धः खगो धन्यास्ते भुवि ये निवृत्तमदना धिग् दुःखिनः कामिनः" ॥ सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । भद्दाए निसुणितो वेरग्गं पावइ मणूसो ।
[१०९. घ्राणेन्द्रिये राजकुमारकथा] वसंतउरे नयरे गंधप्पिओ कुमारो । सो य घडणावाए रमंतो सवक्किजणणीए 10 पउत्तविससंजोइयगंधजिंघणाओ मओ त्ति ।
[११०. जिह्वेन्द्रिये सोदासकथा ] सोमणसे नगरे सोदासो राया । भोयणवेलाए अवहरियमामिसं बिरालेण । अवसरेण न पत्तं मंसं सूवयारेण । तओ डिंभं वावाइऊण सुसंभियं दिण्णं । 'अहो ! न एयारिसं मए कया वि भुत्तपुव्वं' । बिइयवासरे परिविटुं सामण्णमामिसं । तओ भणियं 15 राइणा-'जारिसं कल्ले परिविटुं, तारिसमणुदिणं दायव्वं' । दिण्णाभएण पिसुणिए सब्भावे अणुदिणं माणुसमंसं भुंजिउं पयत्तो । मुणियवुत्तंतेण य वारिओ मंतिमंडलेण, अट्ठायंतो य पक्कित्तो अडवीए । ठइओ से पुत्तो रज्जे । सो य तत्थ अणुदिणं माणुसाणि वावायंतो चिट्ठइ । अण्णया तेण पएसेण सत्थेण सह मुणिणो वच्चंता ठिया तत्थ काउस्सग्गेण । आगओ एसो । तवसत्तीए य न उग्गहब्भंतरे पविसइ । कया धम्म- 20 कहा। वेरग्गमग्गावडिओ नियत्तो एयाउ दुव्ववसियाउ त्ति । उवणओ कायव्वो ।
॥ सोदासक्खाणयं समत्तं ॥
१. ह. क. सं°।
D:\mala.pm5\2nd proof
Page #328
--------------------------------------------------------------------------
________________
२७२]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् चक्खिदियक्खाणयं [१११] पुव्वुत्तं जहा माहुरवाणिएण धारिणी दिट्ठा, जहा अ विहियं ति ।
एवं पञ्चापीन्द्रियाणि अनिरुद्धानि दुःखाय भवन्ति, अतस्तानि शासनीयानि ।
उप्पत्तियाइचउव्विहबुद्धिसमेया हवंति सुयजोग्गा । भरहाभयाइणो विव (इह) दिटुंता आगमपसिद्धा ॥८३॥ [औत्पत्तिक्यादिचतुर्विधबुद्धिसमेता भवन्ति श्रुतयोग्याः । भरताभयादय इव (ह) दृष्टान्ता आगमप्रसिद्धाः ॥८३॥] "पुव्वमदिट्ठमसुयमवेइयतक्खणविबु(सु)द्धगहियत्था । अव्वाहि(ह)यफलजोगा बुद्धी उप्पत्तिया नाम । भरहसिलपणियरुक्खे खुड्डगपडसरडकायउच्चारे । गयघयणगोलखंभे खुड्डगमग्गित्थिपय(इ)पुत्ते ।। [भरहसिलमिंढकुक्कुडवालुअहत्थी अगडवणसंडे । पायसअइआपत्तेखाडहिला पंच पिअरो अ॥] महुसित्थमुद्दियंके य नाणए भिक्खुचेडगनिहाणे । सिक्खायं(इ) अत्थसत्थे इच्छाय(इ) महं सयसहस्से" ॥
[११२-१४०. औत्पत्तिकीबुद्धौ रोहकादिकथाः] उज्जेणीए आसण्णे नडगामो । तत्थेगस्स नडस्स भज्जा मया । तस्स सुओ रोहयनामो खुड्डओ । पिउणा अण्णा परिणीया । सा रोहयस्स न सुट्ठ वट्टइ । तेण
भणिया-'जइ ताएण कज्जं, ता मम (संमं) वट्टसु' । तीए भणियं-'किं तुमं रुट्ठो 20 काहिस्सि' त्ति ? । अपि च- "यस्मिन् रुष्टे भयं नास्ति तुष्टे नैव धनागमः ।
निग्रहानुग्रहौ न स्तः स रुष्टः किं करिष्यति ?" ॥[ ] तेण राईए पिया भणिओ-'एस पुरिसो'त्ति । एवं सुणिऊण सो चिंतेइ–'अव्वो !
D:\mala.pm512nd proof
Page #329
--------------------------------------------------------------------------
________________
औत्पत्तिकीबुद्धौ रोहकादिकथा:]
[२७३ परपुरिसासत्ता एसा' । न तीए सह आलवेइ त्ति । तओ तीए रोहयविलसियं नाऊण भणिओ-'पुत्तय ! सुट्ठ वट्टीहामि'त्ति । तओ तेण भणिओ पिया पुणो वि–'पुरिसो पुरिसो'त्ति । 'कत्थ सो ?' पुच्छिएण निययछाया दाविया । 'अहो ! जारिसो इमो पुरिसो, सो वि एयारिसो'त्ति वेलिओ साणुरागो महिलाए जाओ ॥ अण्णया पिउणा सह उज्जेणीयं गओ रोहयखुड्डुओ । गहियधण्णा य पत्ता सिप्पानईतीरे । तओ तत्थ 5 पुत्तं मोत्तूण गओ से जणओ नयरिं पम्हुट्ठपुडयस्स । रोहएण वि तियचउक्काइसणाहा लिहिया पुलिणे नगरी । तेण पएसेण राया आगच्छंतो भणिओ रोहएण-'भो ! अमुणिय-परमत्थं अपिसुणिो तुरयारूढो य रायकुले पविससि ?' । संजायविम्हएण य पुच्छिओ राइणा । तेण वि जहाविभागं दाविया नयरी । 'को सि तुमं ?' । तेण भणिओ(य) भरहसुओ रोहयनामो । बाहिरियाए वसामो ॥ राइणो य एगूणाणि 10 पंचमंतिसयाणि । एगं बुद्धिमंतं ताण सामियं गवेसेइ । तओ रोहयबुद्धिजाणणत्थं भणिया तग्गामवासिणो नडा-'जा एसा महल्लिया भे सिला, तीए मंडवं करेह' । तओ विसण्णा सव्वे वि । रोहओ य जणएण विणा विससंकाए न भुंजइ । तओ रोवंतो गओ समवाए जणयसमीवं । जणएण भणियं-'वच्छ ! पणट्ठा अम्हाण भोयणासा, जेण राइणा सिलाए मंडवो कराविओ' । तेण भणियं–'एहि ताव भुंजामो, पच्छा 15 करिस्सामो' । परुत्तं च तेण भणिया गया सगेहेस । अण्णदियहम्मि खणाविऊण दीहखड़े निवेसिया तत्थ सिला, तस्स तले ठियं सव्वं । निवेइयं राइणो । 'केण कयं?' पुच्छिए सिटुं-'रोहएण' ॥ तओ मेंढओ पट्ठविओ, भणाविया य–'एस पक्खेण एत्तिउ च्चिय पच्चप्पिणियव्वो, न दुब्बलयरो, न बल(लि)ओ' । रोहओ पुच्छिओ । तेण वरुएण सह बंधाविो । बलं जायं पि तदंसणाओ अवेइ ॥ पुणो 20 कुक्कुडो पेसिओ ‘एस एक्कागी जुज्झावेह' । अदाओ पुरओ कओ, तत्थ चुणंतं पडिबिंबं दट्ठण जुज्झिउं पयत्तो । पुणरवि तिलाणमणेगाणि खारिसहस्साणि पेसियाणि, 'तिलमाणेण य तेल्लं दायव्वं' । तओ आयरिसमाणेण गहिया ॥ पुणो भणाविया'वालुयावरत्तं पट्ठवेह' । तेहिं भणियं–'सण्हा थूरा वा जारिसी कायव्वा, तारिसं पमाणं दंसेहि' ॥ पुणरवि जुण्णो पेसिओ करी । अणुदियहं च जीयंतस्स पउत्ती दायव्वा, न 25 मयस्स । तओ तम्मि मए विन्नत्तं राइणो–'देव ! अज्ज सो हत्थी न उठेइ, न चरइ,
१. ह. हिय । २. ह. पच्चिप्पिण' । ३. ह. विरूवे । ४. ह. क. उप्प ।
D:\mala.pm5\2nd proof
Page #330
--------------------------------------------------------------------------
________________
२७४]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् न पियइ, न ऊससइ, न नीससइ' । राइणा भणियं-'किं मओ ?' । तेहिं भणियं'नागरियकूवियं पट्ठवेसु , जेण से मग्गाणुलग्गो आगच्छइ ॥ पुणरवि भणाविया'वणसंडं उत्तरदिसाउ दाहिणेण करेह' । तओ आवासिओ उत्तरदिसाए गामो ॥ पुणरवि भणाविया-'अग्गिणा विणा पायसं रंधेह' । अइवडखरपलाले खीरतंदुलेहिं सह थाली निक्खित्ता । उण्हाए य सिद्धो पायसो त्ति । तओ सो च्चिय भणाविओ रोहओ जहा'तए आगंतव्वं, नवरं न कसिणपक्खे, न सुक्के, न दिवसओ, न राईए, न च्छायाए, न आयवेणं, न पंथेणं, न उप्पहेणं, न ण्हाएणं, न मइलेणं, न जाणारूढेणं, न पायचारेणं, न छत्तेणं, न आगा-सेणं' । तओ अंगोहलिं काऊण चक्कमज्झभूमीए एडक्कयारूढो
चालणीनिमिउत्तिमंगो संज्झासमयम्मि अमावासाए आगओ त्ति । साहियं राइणो10 'जहाऽऽइट्ठो आगओ रोहओ' । तत्त सबहुमाणं पूइऊण ठविओ समासण्णे ।।
पढमजामविउद्धेण पुच्छिओ नरवइणा-'सुत्तो ?, जग्गसि ?' । तेण भणियं'जग्गामि' । 'किं चिंतेसि?' । तेण भणियं-'अस्सत्थपत्ताणं किं दंडो महल्लो, उदाहु सिह ?' त्ति । राइणा भणियं-'साहेसु' । तेण भणियं-'दो वि समाणि' ॥ बिइयपहरे
वि पुच्छिएण कहियं जहा–'छगलियालिडियाओ वाउणा कढिणाउ हवंति' ।। 15 तइयपहरे विबुद्धेण पुच्छिओ-'किं चिंतेसि ?' । तेण भणियं–'खाडहिलाए जेत्तियं
पुच्छं, एवइयं सरीरं, जेत्तियं पंडरं, तेत्तियं कालं' ति ॥ चउत्थजामे बोहितो वि जाहे वायं न देइ, तओ कंबियाए विद्धो पुच्छिओ-'जग्गसि, पियरेहिं तं जाओ-राइणा, वेसमणेण, चंडालेणं, रयएणं, विछिएणं । 'कहं वियाणसि?' । तेण भणियं-'नाएण
पुहई पालेसि जेण, तेण रायपुत्तो । अपरिमियदव्वदाणाओ वेसमणसुओ । रोसेण 20 चंडालो । सव्वस्स रयहरेणं रयगो। कंबियाए विंधणेणं विछियजाओ' त्ति । निबंधेणं
जणणीए पुच्छियाए सव्वं सिटुं । राया तुट्ठो । सव्वमंतीण सामी कओ देसो य से दिण्णो ॥ 'तस्स सव्वत्थामेसु उप्पत्तिया बुद्धि' त्ति । भरहसिले त्ति गयं ।
[२] पणिय त्ति । जहा एक्केण वालुंकीओ पणामियाओ । धुत्तेण भणिओ-'जइ 25 सव्वाओ भक्खेमि, किं देसि ? । तेण भणियं-'जो नयरद्दारेण मोयगो न निग्गच्छइ' ।
तेण दसणेहिं डक्कियाओ । सो भणइ–'न खद्धाओ' । ओयारियाओ हट्टे । लोगो
१. ह. कंटि । २. क. द्वा ।
D:\mala.pm5\2nd proof
Page #331
--------------------------------------------------------------------------
________________
औत्पत्तिकीबुद्धौ रोहकादिकथा:]
[२७५ भणइ–'किमेयाहिं खद्धाहिं ?' । सो मोदगं मग्गिओ विसण्णो । जूयारेहिं बुद्धी दिण्णा-'मोदगं पओलीदुवारे काऊण भणसु-'निग्गच्छ भो मोयगा !' स ण निग्गच्छइ । जूआराणमुप्पत्तिया बुद्धी ।
__ [३]
__ रुक्खे ति । जहा मक्कडा फलाणि न देंति रुक्खेहितो । लेट्टहि पहया नट्ठा 5 (देंति) । लेट्ठप्पहताण उप्पत्तिया बुद्धी।
[४] खुड्डगे । अभओ उदाहरणं । जहा तेण कूवाओ छाणेण विटियं गहियं ति ।
पडे त्ति । जहा दोण्णि जुवाणया ण्हाएन्ति । एगस्स दढो पडो । अण्णस्स जुण्णो। 10 जुन्नइत्तो ढं घेत्तूण पलाणो । मग्गिओ न देइ । ववहारो जाओ। निययसुत्तेहिं वणाविया। तओ महिलाणं सुत्तपरिक्खाए नाऊण समप्पिया। कारणियाण उप्पत्तिया बुद्धी।
सरडे त्ति । जहा एगस्स वणिणो बिलासन्नं पुरीसं वोसिरंतस्स सरडो दुइयसरडेण सह जुझंतो अवाणं पुच्छेण आहणित्ता बिलं पविट्ठो। 'अव्वो! मम सरडो अवाणेणं पोट्टं 15 पविट्ठो' । अधिईए दुब्बलो जाओ । वेज्जस्स कहियं जहावत्तं । तओ मइ(य)सरडं लक्खारससमेयं छोढूण भंडए, दिन्नं से विरेयणं, दाविओ सरडो। सत्थीहूओ वाणिओ। जीवियदाय त्ति पूजिओ विज्जो बहुदव्वेणं ति । वेज्जस्स उप्पत्तिया बुद्धी।
बिइओ य सरडो। भिक्खुणा खुड्डओ पुच्छिओ-'एस किं सीसं चालेइ ?' । सो 20 भणइ–'किं भिक्खू तुमं भिक्खुणी वा ?' । खुड्डगस्स उप्पत्तिया बुद्धी ।
[८] कागे त्ति । रत्तंबरेण चेल्लओ पुच्छिओ-'किं तुब्भे सव्वण्णुपुत्ता ?' । चेल्लएण भणियं-'बाढं' । तो कित्तिया एत्थ काया वसंति ?' । चिल्लएण भणियं
१. क. "समयं । २. ह. क. दाविय ।
D:\mala.pm5\2nd proof
Page #332
--------------------------------------------------------------------------
________________
२७६]
[सविवरणं धर्मोपदेशमालाप्रकरणम् 'सढेि कायसहस्साइं जाय बेण्णायडे परिवसंति ।
जइ ऊणा पवसियया अब्भहिया पाहुणा आया' । खुड्डगस्स उप्पत्तिया।
_ [९] बिइओ । निहिम्मि दिढे महिलं परिक्खइ 'रहस्सारिहा न व ?' त्ति । 'न तए कस्स वि कहेयव्वं-'मम अवाणेण पंड(डु)रवण्णो कायो पविट्ठो' । तीए वयंसियाए सिटुं । परंपरेण राइणा सुयं । हक्कारिओ वणिओ । सब्भावे सिट्टे दिण्णो से निही । वणियस्स उप्पत्तिया ।
[१०] 10 तइओ । विटुं विक्खिरंतं दद्रुण पुच्छिओ भ(भा)गवेण खुड्डओ-'किमेसो निरूवेइ ?' खुड्डएण भणियं-'विण्डं निहालेइ सव्वगयत्तणओ ।
"जले विष्णुः स्थले विष्णुराकाशे विष्णुमालिनि ।
विष्णुमालाकुले लोके नास्ति किञ्चिदवैष्णवम्" ॥[ ] खुड्डयस्स उप्पत्तिया ।
[११] उच्चारे त्ति । जहा एगो दिओ भज्जाए सह वच्चइ गामंतरम्मि । धुत्तम्मि अणुरत्ताए निच्छूढो भत्तारो । कारि(र)णियाण पुरओ ववहारो लग्गो । दिएण भणियं'ममेसा भज्जा, नवरमेयस्साणुरत्ता' । 'किं भे संबलं ?' । दिएण भणियं
'तिलमोयगा' । तिण्हं पि दिण्णं विरेयणं । तओ विट्ठनिरूवणेण निच्छूढो धुत्तो । 20 कारणियाण उप्पत्तिया ।
__ [१२]
गय त्ति । जहा वसंतउरे राया भणइ–'जो हत्थि तोलेइ, तस्स लक्खं देमि' । एगेण नावाए हत्थि काऊणं नावा अत्थाहजले वूढा, रेहा य कया । तओ कड्डिऊणं
नावं कट्ठलोहाईणि भरिऊण वूढा पुणो वि । तोलिएहिं य कट्ठाईहिं नायं परिमाणं । 25 तस्स उप्पत्तिया बुद्धी।
[१३] घयणो त्ति । जहा एगो गायणभंडो राइणो रहस्सिओ। तस्स पुरओ राया देवि
D:\mala.pm5\2nd proof
Page #333
--------------------------------------------------------------------------
________________
औत्पत्तिकीबुद्धौ रोहकादिकथाः]
[२७७ वण्णेइ जहा निसण्ण(राम)या। भंडो भणइ–'मा एवं भणसु , नवरं जो वेलाए सा वायमोक्खं करेइ, ताए वेलाए पुप्फगंधे वा देइ' । एयं जाणिऊण दिती न गहियं पुप्फं, तओ वाउगंधे समुच्छलिए हसियं राइणा, विलिया देवी, रुट्ठा भंडस्स, आणत्तो निव्विसओ । तओ दीहरवंसमुवाहणाणि भरेऊण पयट्टो देविदंसणत्थं । तीए (तेण) भणियं-'अणेगा[णि]देसंतराणि गंतव्वाणि, इमिणा निमित्तेण तेणोवाहणाओ गहियाउ' 5 त्ति । 'मा देसंतरेसु एसो साहेस्सई' त्ति लज्जंतीए धरिओ भंडो । घयणस्स उप्पत्तिया ।
[१४] गोलय त्ति । जहा जउमयगोलओ नासो पविट्ठो । तत्थ(त्त)सलागाए कड्डिओ। कड्ढयंतस्स उप्पत्तिया । [१५]
10 खंभि त्ति । राइणा मंतिपरिक्खणत्थं पायओ लंबिओ-'तडागमज्झट्टियं खंभं जो तडट्ठिओ बंधेइ, तं मंतिं करेइ' । तओ एगेण तडि खिल्लगं बंधिऊण परिवेढेण बद्धो । मं[ती] संवुत्तो । । एयस्स उप्पत्तिया ।
[१६] खुड्डए त्ति । जहा परिवट्ठि(व्वाइ)याए पडहओ दवाविओ-'जो जं करेइ, तमहं 15 करेमि' । खुड्डओ पडहयं वारिऊण रायसभं गओ। तीए भणियं–'कत्तो गिलामि?'। खुड्डएण साहणं दरिसियं । काइयाए पउमं दरिसियं, सा न तरइ । खुड्डयस्स उप्पत्तिया।
[१७] मग्गित्थि त्ति । जहा मूलदेव-कंडरीएहिं पंथे वच्चंतेहिं दिट्ठो एगो जुवाणओ 20 तरुणमहिलाए सह वच्चंतो । तओ महिलाए अज्झोववण्णं कंडरियं नाऊण गया दो वि अग्गओ। कंडरियं वणकुंजे ठवेऊण ठिओ मग्गम्मि मूलदेवो । भणिओ य णेण से भत्तारो–'एयं महिलं पट्ठवेसु मम महिलापसवणत्थं' । गया सा, दिट्ठो सो कंडरीओ त्ति । अवि य
सो तीए दिट्ठो भद्दउ व्व तेण वि सिरीव सा दिट्ठा । अण्णोण्णनेहसारं जायं सुरयं दुवेण्हं पि ।
D:\mala.pm5\2nd proof
Page #334
--------------------------------------------------------------------------
________________
२७४]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् 'खडबइल्लदारओ जाओ' भणंतीए मूलदेवाउ गहियमुत्तरिज्जं । मूलदेवस्स उप्पत्तिया, विसेसं पुण महिलाए त्ति ।
[१८] पइ त्ति । जहा दोण्ह भाउगाणं एगा भज्जा । दो वि से सर(रि)स त्ति लोगवाओ। 5 राइणा मंती पुच्छिओ-'किमेवमेयं ?' । मंतिणा भणियं–'अत्थि विसेसो' । तओ
भणाविया पुव्वपच्छिमगामेसु गंतूण तम्मि दिवसे आगच्छंतु ते पइणो । तओ वल्लहो पच्छिमदिसाए पेसिओ, इयरो पुव्वो, जेण से जंतस्स आगच्छंतस्स य सम्मुहो सूरो । अहवा दो वि गाम गया जरयाभिभूया पसिट्ठा । तओ पच्छिमदिसट्ठियस्स गया । मंतिस्स उप्पत्तिया ।
[१९] पुत्त त्ति । जहा एगो वणिओ दोहिं भज्जाहिं समं रज्जंतरं गओ । तत्थेव मओ । एगाए भज्जाए लहुओ दारओ जणणीए विसेसं न याणइ । पुत्तजणणीए दव्वं हवइ । 'मम एसो दारओ बिइयाइ भणइ ममं ति । तओ मंतिणा दोन्नि दव्वरासीओ काऊण
दारयं घेत्तूण 'छिदेह' त्ति भणिया । ठिया तुण्हिक्का सवक्की । जणणीए भणियमलं मम 15 दव्वेणं, मा दारयं छिंदह । तओ दिण्णं तीए दव्वं दारओ य । मंतिस्स उप्पत्तिया ।
। [२०] महुसित्थे त्ति । कुविंदभारियाए धुत्तेण सह गुविले निहुवणठियाए महुयंडयं दिटुं। भत्तारो य किणितो वारिओ । गयाणि तत्थ न पेच्छइ । तओ तह च्चिय ठइऊण
दावियं भत्तुणो महं । तओ नायमणेण–'नूणमसई एसा, कहमन्नहा एवंविहं 20 सुरयट्ठाणयं दावइ ?' त्ति । कुविंदस्स उप्पत्तिया।
[२१] | मुद्दिय त्ति । जहा पुरोहिओ लोगाण नासे गिण्हइ, अप्पेइ य । तओ दमगेण किलेसेण विढत्तो समप्पिओ साहस्सिओ नउलो । कालंतरेण य मग्गिओ न देइ ।
दमगो वाउलीहूओ । तओ अमच्चं पंथेण वच्चंतं भणइ–'अप्पसे मे भो ! पुरोहिया 25 नउलयं' । समुप्पण्णकरुणेण भणिओ रायाऽमच्चेण-'एयस्स नउलं पुरोहिओ
पुव्वगहियं न समप्पेई' । तओ संवच्छरायणमासदिवसपरियणाइपुव्वं पुच्छिओ
D:\mala.pm5\2nd proof
Page #335
--------------------------------------------------------------------------
________________
5
10
औत्पत्तिकीबुद्धौ रोहकादिकथाः]
[२७९ सविसेसं पउत्तिं दमगो । राइणा वि जूयछलेण घेत्तूण पुरोहिया मुद्दियं पट्ठाविओ मणूसो पुरोहियभारियासमीवे–'पुरोहिओ भणइ एएणाभिण्णाणेण अमुगकालाइसु जो गहिओ नउलगो तं समप्पेसु' । तत्तो य घित्तूण आगओ पुरिसो । दरिसिओ दमगस्स, परियाणिऊण गहिओ । पुरोहियस्स वित्ती छिन्ना । जहा राइणो उप्पत्तिया ।।
[२२] अंके त्ति । जहा एगेण नउलगो दीणाराण भरिओ समप्पियं(ओ) । तओ मग्गिएण कूडाण भरिऊण समप्पिओ । ववहारो जाओ । कारणिएहिं पुच्छिओ'केत्तिया मायंति ?' । तओ नउलयपरिमाणममुणंतेण भणियं गेण्हंतए[ण] जहा'सहस्सं पक्खित्ता' । ण माया । इयरेण–'अट्ठ सयाणि' तेहिं पडिपुण्णो । तओ दवाविओ संदरं दव्वं ति । कारणियाणमप्पत्तिया ।
[२३] नाणय त्ति । जहा एवं चिय सव्वं, नवरं कालो बहवो समप्पिओ नउलयस्स । एते य नवा दीणारा । तओ नाऊण दवाविओ अण्णे सुंदरे । कारणियाणं उप्पत्तिया ।
[२४] भिक्खु त्ति । जहा एवं चिय रत्तवडस्स य नउलगो अप्पिओ। न देइ । तेण जूआरा 15 ओलग्गिया। तेहिं भणियं–'जाए वाराए वयं तेण सह जंपामो, ताए वेलाए मग्गेज्जसु' । तओ जूआरा रत्तंबरवेसं काऊण गया। भणियं च णेहिं–'जाव चेइयाई वंदिऊणागच्छामो पुव्वदेसाओ, ताव एवं सुवण्णयं ठवेसु, अण्णे य गहियसुवण्णा भिक्खुणो आगमिस्संति, ताण वि ठवियव्वं' । एयम्मि अवसरे मग्गिओ तेण नउलओ । तओ तीए लोलि(ल)याए मग्गिओ अप्पिओ नउलओ त्ति । जूआराणमुप्पत्तिया।
[२५] चेडगनिहाणे त्ति । दोहिं मेत्तेहिं निही दिट्ठो 'कल्लं सुंदरदिणे बलिदाणाइपुव्वयं गिण्हिस्सामो' त्ति भणिऊण गया नियगेहेसु । तओ एक्केण घेत्तूण दव्वं इंगाला तत्थ छूढा । बिइयदिवसे वि सो इंगालापूरिओ दिट्ठो । धुत्तेण भणियं-'अओ मंदपुण्णा वयं, जेण दीणारा इंगाला जाया' । अहो ! वंचिओ त्ति इमिणा धुत्तेण विगारं अदावेंतेण 25 भणियं दुइएणं पि
20
१. ह. क. य स विच्छि । २. ह. क. 'दि ।
D:\mala.pm5\2nd proof
Page #336
--------------------------------------------------------------------------
________________
10
15
२८० ]
तओ गंतूण गेहं कओ तस्स सरिसो जक्खो । पूइऊण देह तदुवरि मक्कडाण भत्तं, ते य तमारुहिऊण खायंति । अण्णदियहम्मि निमंतिया से पुत्ता, थे (गो) विया य । 5 गवसंतस्स य सिद्धं जहा - 'ते सुया मक्कडा जाया' । आगओ से गेहं, जक्खमवणेऊण निवेसिओ से ट्ठाणम्मि । तओ किलकिलेंता आरूढा तदुवरिया मक्कडा । तेण भणियं‘जहा दीणारा इंगाला जाया, तहा पुत्ता वि ते मक्कडा' । तओ दिण्णं निहिस्स अद्धं । उप्पत्तिया यस्स वित्ति ।
20
[ सविवरणं धर्मोपदेशमालाप्रकरणम्
" न हि भवति यन्न भाव्यं, भवति च भाव्यं विनाऽपि यत्नेन । करतलगतमपि नश्यति, यस्य तु भवितव्यता नास्ति" ॥ [ ]
[२६]
सिक्ख त्ति | जहा एगो उवज्झाओ ईसरदारए अज्झावे | तेण बहु दव्वं लद्धं | 'गच्छंतं मारिस्सामो' न दव्वं से नीणिउं देंति । अण्णया जाणावियं सयणाण । अह च्छाणि पडियच्छलेण दव्वं नईए पट्ठविस्सामो, तं तुब्भे घित्तव्वं' । तेण य अट्ठमिचउद्दसिपमुहासु तिहीसु ‘एस अम्हाण आयारु' त्ति भणंतेण माणाय (नीणियं सव्वं दव्वं । ते पच्छा अप्पणा पण्णा (ला) णा ति । एयस्स उप्पत्तिया ।
[२७]
अत्थसत्थे त्ति । जहा दुण्ह महिलाण एगो दारओ । नवरं देवीए भणियाओ - 'मम सुओ भे ववहारं छिंदिस्सइ, ताव एगट्ठा खाइह' । न पुत्तमायाए पडिवन्नं, सा निद्धाडिया । देवीए उप्पत्तिया ।
[२८]
इच्छाइति । जहा मयवइयाए पइमेत्तो भणिओ । सब्भावे कहिए मंतिणा एत्थ तुच्छं कयं दव्वं पच्छा अप्पणो अन्नत्थ बहुयं । सो पुच्छिओ - ' कयरं इच्छसि ?' । तेण बहुगमिच्छियं । मंतिणा भणियं - 'ता देसु एयं एयाए' त्ति । मंतिस्स उप्पत्तिया ।
[२९]
सयसहस्सति । जहा एगो धुत्तो भइ - 'जो मं अपुव्वं सुणावेइ, तस्साहं 25 सयसहस्समोल्लं खोरयं देमि' । सिद्धपुत्त्रेण भणियं
१. ह. क. अधिष्ठा° ।
D:\mala.pm5\2nd proof
Page #337
--------------------------------------------------------------------------
________________
दुष्टस्त्रियां वज्राकथा]
[२८१ "तुज्झ पिया मम पिउणो धारेइ अणूणगं सयसहस्सं ।
जइ सुयपुव्वं दिज्जउ अह न सुयं खोरयं देसु" ॥ सिद्धपुत्तस्स उप्पत्तिया।
इय एवमाई बहवो दिटुंता आगमाणुसारेण साहज्ज जहाऽवसरं भवियाण बोहणट्टाए।
॥भरहाइचरियं भणियं ॥
10
अण्णासत्ता महिला घरसारं पुत्तयं च भत्तारं । नासेइ कट्ठजाया वज्ज व्व निरंकुसा पावा ॥८४॥ [अन्यासक्ता महिला गृहसारं पुत्रकं च भर्तारम् ।
नाशयति काष्ठजाया वज्रेव निरङ्कुशा पापा ॥८४॥] कथमिदम् ?
[१४१. दुष्टस्त्रियां वज्राकथा ] वसंतउरे नयरे कट्ठो सेट्ठी । वज्जा से भारिया । आवन्नसत्ता पसूया दारयं । जाओ अट्ठवारसिओ । तओ 'महिला पुत्तो सुही होउ' त्ति भावंतो णेगंतियमरुयं सप्पच्छो एए मोत्तूण गओ देसंतरं दव्वनिमित्तं सेट्ठी । आलवणाईहिं नट्ठिया मरुगस्स 15 त्ति ।
"जत्थ तरुणो महल्लो, तरुणीमज्झम्मि तत्थ किं सीलं ? ।
पुट्ठो च्चिय बिडालो, रसोरुओ मंडलो अहमो" ॥[ ] तस्स य तिण्णि रयणाणि कुक्कुडो केणइल्लो मयणसेलागा य । सा य तं मरुयं पविसंतं से(स)वइ । मुणिया हियएण वारिया सुएण स त्ति
20 "गुणदोसे णावेक्खइ, जो रत्तो होइ जम्मि वत्थुम्मि ।
जो अण्णियाए दइओ, अहवा सो अम्ह बप्पो त्ति" ॥[ ] पुणरुत्तं च कलहंती वावाइया मयणसलाया । सुयं च जालंतरिएण मरुएण
१. क. मुद्धो । २. ह. क. °सिला ।
D:\mala.pm5\2nd proof
Page #338
--------------------------------------------------------------------------
________________
२८२]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् भिक्खागयमुणिजुवलयं परोप्परं सणियमुल्लवंतं-'जो एयस्स कुकूडयस्स सीसं खाइस्सइ, सो ज्झत्ति राया भविस्सइ' । तओ बंभणेण भणिया वज्जा-'कुक्कुडस्स मंसं पया(सा) हेसु' । तीए भणियं–'पुत्तसरिच्छो एसो, अण्णं ते मंसं देमि' । तेण भणियं-'किमेत्थ बहुणा?, इमस्स मंसं देसु' त्ति । तओ मारिऊण पसाहियं से मंसं । जाव भट्टो आगच्छइ ण्हाइऊण, ताव लेहसालाए पुत्तो [पुत्तो] छुहालुओ 'दाएउ भत्तं' मग्गंतो । तओ खाविऊण कुक्कुडयसीसं पट्ठविओ । आगओ मरुओ । परिविटुं सीसरहियं मंसं । 'कत्थ सीसं?' ति पुच्छियाए तीए भणियं–'पुत्तस्स दिण्णं' । तेण भणियं–'हा ! दुट्ठ कयं, सीसकएण मए मारिओ, तं च तए पुत्तस्स दिण्णं, ता जइ तं
चिय पुत्तं मारिऊण देसि, तओ ते हं पुरिसो' । तीए भणियं-'मा एवं भणसु , 10 परिचत्तो एस मग्गो चिलातेहिं पि' । तेण भणियं-'किमेत्थ बहु पलत्तेण?, जइ मए
कज्जं, ता ज्झत्ति पुत्तं मारिऊण देसु' । ‘एवं' ति पडिवण्णे थणधाई दारयं घेत्तूण मुणि[य]वुत्तंता पलाणा, कमेण य पत्ता देसंतरं । अपुत्तनरिंदमरणं पंचदिव्वाहिवासणेण सो च्चिय दारओ राया जाओ त्ति ।
"येन यथा भवितव्यं, न तद् भवति अन्यथा ।
नीयते तेन मार्गेण, स्वयं वा तत्र गच्छति"॥ 1 कालंतरेण पत्तो कट्ठसेट्ठी । पणट्ठसोहं मसाणसरिसं मंदिरं निएऊण पुच्छिया वज्जा जाहे पच्चुत्तरं न देइ, तओ पुच्छिओ कीरो । तेण भणियं–'ताय ! पंजराओ मुच्चसु' । तहा कए सिटुं सव्वं । अव्वो ! जाण कए एत्थियाण किलेसो किज्जइ,
ताण एयारिसं चेट्ठियं ति । तओ तहारूवाणं थेराणं अंते पव्वइओ । विहरंतो य 20 तहाविहभवियव्वयाए पत्तो तत्थ, जत्थ सो सुओ राया जाओ । भिक्खं भमंतो य
पविट्ठो पुव्वावासियवज्जाए घरं । नाऊण य दिन्नं मंडएहि सह सुवण्णयं । नीहरंते य साहुम्मि कओ कलयलो–'एस चोरु' त्ति । दिलृ सुवण्णयं । नीओ नरिंदसमीवे । पच्चभिण्णाओ थणधाईए, रोईऊण साहिया पउत्ती राइणो । तेण वि पणमिओ
भावसारं । वज्जा वि आणत्ता निव्विसया । कओ तत्थ वासारत्तो । कओ राया 25 सावगो, सेसलोगो य । गच्छंतस्स य वासारत्तयसमत्तीए भणाविया परिभट्ठिया
धिज्जाईएहिं जहा-'मम पोट्टं काऊण मा वच्चसु' । तीए एवं लवंतीए वि
१. ह. क. पलि।
D:\mala.pm5\2nd proof
Page #339
--------------------------------------------------------------------------
________________
विनये निम्बककथा]
[२८३ 'पवयणस्स उण्णई भवउ' त्ति मण्णमाणेण भणियमणेणं त्ति-'इ मए कयं, कालक्कमेण जोणीए नीहरउ, जइ अन्नेण तो ज्झत्ति' । तओ पुढे फोटुं । जाया पवयणस्स उण्णइ त्ति ।
॥वज्जाकहाणयं समत्तं ॥
विणयरहिओ न ठाणं पावइ जह निंबओ पुणो लहइ। 5 विणयाहिंतो पुरिसो दिलुतो निंबओ चेव ॥८५॥ [विनयरहितो न स्थानं लभते यथा निम्बकः पुनर्लभते ।
विनयवान् पुरुषो दृष्टान्तो निम्बकश्चैव ॥८५॥] कथमिदम् ?
[१४२. विनये निम्बककथा] धणयपुरिसंकासाए उज्जेणीए जिणवयणभावियमई अंबरिसी बंभणो, मालुगा से भारिया । निंबओ सिं पुत्तो । मालुगा पंचनमोक्कारपरा पंचत्तीभूय त्ति । अपि च- "सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्" ॥ [ ] तओ अंबरिसी निंबएण सह पव्वइओ । सो य निंबओ पावोदयाओ काइय- 15 भूमीए कंटके निक्खिवइ, सज्झायपढणसमए छिक्कइ, वक्खाणवेलाए विकहं करेइ, सव्वहा सव्वं सामायारिं वितहं करेइ त्ति ।
'जं भणसि तं न काहं जत्तो वारेसि तत्थ वच्चामि'।
किं ते अलिंजराओ उदयं घित्तुं नय(इं) नेमि ?" ॥ तओ भणिओ सूरी साहूहिं–'निंबओ वा चिट्ठउ, वयं वा चिट्ठामो' । तओ 20 नीणिओ निंबओ। तेण य सह नीसरिओ जणओ वि । अण्णविहारे गया, तत्थ वि अविणीयत्तणओ निक्कालिया । एवं किल उज्जेणीए पंचसु वि वसहीसएसु कत्थ वि ट्राणं न लद्धं ।
१. क. भ° । २. ह. क. जहा । ३. ह. क. सं° ।
D:\mala.pm5\2nd proof
Page #340
--------------------------------------------------------------------------
________________
२८४]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् अवि य- "कलहकरो डमरकरो असमाहिकरो अणेव्वुइकरो य ।
___ एसो य अप्पसत्थो परिहरियव्वो पयत्तेण" ॥[ ] तओ उज्जाणगयं पियरं रोयंतं दट्टण भणियं निंबएण–'ताय ! किमेयं ?' । तेण भणिओ-'तुज्झ चिट्ठियएणं आवयामंदिरमहं पि संवुत्तो म्हि' । तओ समुप्पन्न5 पच्छायावेण भणियं निंबएण-'ताय ! एक्कवारा(रं) पवेसं करेसु , जेणावणेमि ते
दुक्खं' । तओ पुणरुत्तं भणिओ गओ से जणओ आयरियसमीवे । तं च चेल्लयसहियं दट्ठण संखुद्धा सव्वे मुणिणो । अंबरिसिणा भणिओ गुरू-'संपयं सामायारीए चिट्ठि(वट्टि)स्सइ' । तहा वि णेच्छंति साहुणो निंबयं । आयरिएहिं भणियं–'तहा वि
इक्कदिवसं पाहुणया संपत्ता(संता) चिटुंतु' । एवं च कए जहट्ठियं सामायारं(रिं) 10 पउंजंतेण आराहिया गुरुणा सह सव्वे मुणिणो, जाव सव्वसंघो त्ति । उवणओ
कायव्वो।
अमुणियजिणिंदवयणा संजमकलिया वि नेय(व) उवइटुं । पडिवज्जंते सम्मं जह सीसा पूसमित्त( भूइ )स्स ॥८६॥
[अमुनि(ज्ञा)तजिनेन्द्रवचनाः संयमकलिता अपि नैवोपदिष्टम् । 15 प्रतिपद्यन्ते सम्यग् यथा शिष्याः पुष्यमित्रस्य( भूतेः ) ॥८६॥]
_ [१४३. अज्ञाने पुष्यभूतिशिष्यकथा ] अत्थि भरहद्धवासे सुरनगरविब्भमं सिववद्धणं नगरं जयलच्छिसंकेयट्ठाणं । मु(तु )डिंबगो राया । बहुसीसपरिवारो पूसभूई आयरिओ । तेण य राया सावगो
कओ। अण्णया सुहुमं झाणं पविसिउकामेण सूरिणा वाहरिओ सण्णो बहुस्सुओ 20 पूसमित्ताभिहाणो साहू । समाढत्तं एगत्थ निगुंजे ज्झाणं । ते वंदमाणे सीसे दूराओ
अवणेइ ‘मा विग्घं भविस्सइ' । तं च ज्झाणं महापाणसरिसं, ऊसासा वि न सम्म उवलक्खि-ज्जति । तओ तहाविहं आयरियं दट्ठण भणियं सेसमुणीहिं-'भो ! कालगयं पि आयरियं न कहेसि !' । तेण भणियं-'मा विग्घं करेह ज्झाणस्स' । तओ जाहे
ऊसासनीसासा वि नोवलक्खिजंति । तओ गंतूण कहियं राइणो जहा–'कालगयं पि 25 आयरियं वेयालसाहणत्थं न एस लिंगी अम्हाण कहेइ' । तओ आगंतूण निरुस्सासो
D:\mala.pm5\2nd proof
Page #341
--------------------------------------------------------------------------
________________
द्वेषे नाविकनन्दकथा ]
[ २८५
दिट्ठो सूरी राइणा । पूसमित्तेण वारिज्जंता वि समाढत्ता संजत्ती । 'नूणं विणासिज्जइ' त्ति मण्णमाणेण छित्तो पायंगुट्ठए । विबुद्धेण य भणियं गुरुणा - 'अज्जं कीस झाणवाघाओ कओ ?' । तेण भणियं - 'किं न पेच्छसि एते अगीयत्थे नियसीसे ?' । तओ ते खरंटिऊण भणियं गुरुण त्ति ।
अपि च- “अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः ।
अर्थं हितमहितं वा न वेत्ति येनावृतो लोकः " ॥ [ ]
aणओ काव्वो ।
॥ पुसभूइसीसकहाणयं समत्तं ॥
...
दोसानलपज्जलिओ इह परलोए य पावए दुक्खं । गंगानावियनंदो व्व धम्मरुइणो सगासाओ ॥८७॥ [दो(द्वे)षानलप्रज्वलित इह परलोके च प्राप्नोति दुःखम् । गङ्गानाविकनन्दवद् धर्मरुचेः सकाशात् ||८७||] कथमिदम् ?–
१. क. संजु° । २. क. मूलं । ३. ह. क. सं° । ४. ह. क. °विय ।
D:\mala.pm5\2nd proof
5
[ १४४. द्वेषे नाविकनन्दकथा ]
नावियनंदो गंगं उत्तारेइ । तत्थ य लोगेण सह नावारूढो धम्मरुई नाम साहू 15 उत्तारिओ । लोगो य मोल्लं दाऊण गओ, मुणिणो तं नत्थि । तेण सो तत्थ वालुगामज्झे निरुद्धो । समइक्कंता भिक्खावेला । समुप्पण्णरोसेण य दिट्ठीविसलद्धीए च्छारीकओ नंदो। अट्टज्झाणदोसेण य सहाए घरकोइलगो जाओ । धम्मरुई वि विहरमाणो गहियपाणभोयणो तं चिय सहमल्लीणो । दट्ठूण य मुणि संजायरोसो तदुवरि कयवरं पाडिउमाढत्तो । पुणरुत्तं निद्धाडिओ वि जाहे न ट्ठाइ, तओ दड्ढो पुणो वि दिट्ठीए । तओ 20 मयंगतीरे उप्पण्णो हंसत्ताए । साहू वि सीयकाले भमंतो पत्तो तमुद्देसं । पयडीहूयकोवो य भरिऊणमुदयस्स पक्खाओ मुणिउवरिं वरिसिउं पयत्तो । जाहे न ठाइ, तओ दड्ढो वि दिट्ठीए । जाओ अंजणपव्वए केसरी | साहू वि तहाविहभवियव्वयाए सत्थेण सह
10
Page #342
--------------------------------------------------------------------------
________________
२८६]
[सविवरणं धर्मोपदेशमालाप्रकरणम् तेण समीवेण गंतुं पयत्तो । दट्ठण तं, मोत्तूण सत्थं पहाविओ मुणिणोऽभिमुहं । तत्थ वि मारिओ संतो वाणारसीए दियसुओ जाओ। जाओ अट्ठवारिसिओ। दट्टण य तं रिसिं अण्णडिंभेहिं सह धूलिलेट्टमाइएहिं उवसग्गं काउमाढत्तो । नियत्तेसु वि डिभेसु जाहे न
सो चिट्ठइ, तओ छारीकओ समाणो उप्पण्णो तत्थेव राया। सुमरिया पुव्वभवा । तओ 5 समुप्पण्णभएण मुणिणो जाणणत्थं अवलंबिया एसा पण्हा
"गंगाए नाविओ नंदो, सभाए घरकोइलो । हंसो मयंगतीराए, सीहो अंजणपव्वए ॥
वाणारसीए बडुओ, राया तत्थेव आगओ' । [ ] जो एयं पण्हं पूरएइ, तस्स राया अद्धरज्जं देइ । तओ सव्वे वि पूरिउमारद्धा, न 10 तयाणुरूवमुत्तरं जाइ । जाव विहरमाणो पत्तो नयरीए मुणी । आर[ह]ट्टिएण भणियं
'भयवं ! पण्हं पूरेसु' । तेण भणियं-'पढसु' । 'गंगाए नाविओ नंदो' त्ति, इच्चाइभणिएण पूरिया मुणिणा
"एतेसिं घायओ जो उ सो ते आरे( अज्ज, एत्थेव) समागओ'। गओ आरहट्टिओ । पडिहारेण निवेइयं राइणो । पविठ्ठो । पूरिए य पण्हाए 15 मुच्छिओ राया, समासासिओ चंदणरसाइएहिं । दिट्ठो हम्ममाणो आरहट्टिओ तेहिं
पुरिसेहिं । ते वारिऊण भणियं राइणा-'भो ! कहं तए पण्हत्थो नाओ?' तेण भणियं-'देव ! समाणत्थो(त्तो) पव्वइएण पण्हत्थं घडतेणाणीओ' । राइणा भणियं'कत्थ सो मुणी ?' तेण भणियं-'उज्जाणे चिट्ठइ' । तओ पट्टविया मंतिणो
'अभयपसाए कए आगच्छामो भे वंदणत्थं' । आगओ राया । कया धम्मकहा । जाओ 20 सावगो । कया खामणा । आलोइयनिंदियपडिक्कंतकयजहारिहपायच्छित्तो। सिद्धो मुणि त्ति । उवणओ कायव्वो ।
॥ नंदक्खाणयं समत्तं ।
तवसोसिया वि मुणिणो कोवपरा मारिऊण जंतुगणे । सावेण महानरए वच्चंती(ते) करडकुरुडु ड) व्व ॥४८॥
१. ह. क. मारिओ । २. क. आण । ३. क. ममा । ४. ह. क. सं° ।
D:\mala.pm5\2nd proof
Page #343
--------------------------------------------------------------------------
________________
कोपे करट-कुरुटकथा]
[२८७ [तप:शोषिता अपि मुनयः कोपपरा मारयित्वा जन्तुगणान् ।
शापेन महानरके व्रजन्ति करट-कुरुटाविव ॥८८॥] कथमिदम् ?
[१४५. कोपे करट-कुरुटकथा] वेसमणनयरिकप्पाए कुणालाए महानयरीए नाणाविहतवविसेससोसियतणुणो 5 मासकप्पेण विहरमाणा संपत्ता सद्धिवरोवज्झा(ण्णा)या दोन्नि करड-कुरुडाहिहाणा तवस्सिणो । नयरनिद्धमणासण्णवसहीए आवासिया । ‘मा मुणीणमुवद्दवो हवउ' त्ति देवया निओगेण न नयरिमज्झे वरिसइ । नागरया य निदिउं पयत्ता । पुणरुत्तं च हीलिज्जमाणेहिं समुप्पण्णकोवानलेहिं भणियमेएहि
'वरिससु देव ! कुणालाए' करडेण इमम्मि भणिए, कुरुडेण भणियं-'दिवसाणि दस पंच य'। पुणो वि भणियं करडेण–मुट्ठिमित्ताहिं धाराहिं'
कुरुडेण भणियं–'जहा राई तहा दिवस(वा) ॥ भणिऊण गया साकेयं । नगरी वि सजणवया पन्नरसहिं अहोरत्तेहिं पक्खित्ता समुद्दम्मि । ते वि तइयवरिसे रुद्दज्झाणोवगया मरिऊण उववण्णा सत्तमपुढवीए 15 कालनयरे(रए) बावीससागरोवमाउणो नेरइया जाया । कुणालाविणासकालाओ य तेरसमे वरिसे महावीरस्स केवलं समुप्पण्णं । उवणओ कायव्वो ।
॥ करड-कुरुडक्खाणयं समत्तं ॥
20
20
सम्ममणालोएंतो मच्छियमल्लो व वच्चइ विणासं । आलोएं( यं)तो सम्म फलहीमल्लोवमो होइ ॥८९॥ [सम्यगनालोचयन् मिच्छि मात्स्यि )कमल्लवद् व्रजति विनाशम् ।
आलोचयन् सम्यग् फलहीमल्लोपमो भवति ॥८९॥] कथमिदम् ?
१. ह. क. सं° । 1. १०७ तमपत्रादनन्तरं ह. प्रतिरितोऽपूर्णा ।
D:\mala.pm5\2nd proof
Page #344
--------------------------------------------------------------------------
________________
२८८]
[सविवरणं धर्मोपदेशमालाप्रकरणम् [१४६. आलोचनानालोचने मल्लद्वयकथा] कुबेरपुरसंकासाए उज्जेणीए जियसत्तू राया । सव्वत्थ रज्जविक्खाओ समत्थमल्लचूडामणी अट्टणो ने(ना)म मल्लो । इओ य सोपारए नयरे सीहगिरी राया । सो य
मल्लमहूसवं कुणइ वरिसवरिसं । सो(जो) य जिणइ, तस्स पडागाए सह बहु रित्थं देइ । 5 सो य अट्टणो तत्थ गंतूण दव्वेण सह जइ(य)पडागं गेण्ह[इ] । अण्णया चिंतियं
राइणा-'ओहावणा मम एसा, जमण्णरज्जाओ पडागं गेण्हइ । तओ दिट्ठो मच्छिओ वसं पियंतो। 'जोगो' त्ति काऊण गाहिओ निजुद्धं । पोसिओ बलकारिदव्वेहिं । पत्ते य महूसवे तरुणो त्ति विणिज्जिओ अट्टणो, मच्छियमल्लेण गहिया पडागा सह दव्वसाहुक्कारेण । विमणदुम्मणो गओ अट्टणो उज्जेणिहुत्तं । चिंतिय च णेण-अण्णं जुवाणयमण्णि10 स्सामि। वच्चंतेण सुरट्ठाविसए दूरुल्लकुतियाणाम गामो, तत्थ ट्ठिएण दिट्ठो एगो हि(हालि)ओ एगेण हत्थेण हलं वाहेंतो, दुइएण फलि(ल)हीओ उप्पाडेतो, कूरछबयं तीमिणघडएण भुंजमाणो, आवट्टियपुरीसं च वोसिरंतो । 'उचिओ एसो मल्लत्तणस्स' भावेंतेण भणिओ अट्टणेण–'का ते जीविया ?' । तेण भणियं-'करिसणेणं' । तेण
भणियमहमट्टणो भवंतमीसरं करेमि, जइ मे वयणं करेसि' । 'एवं' ति य पडिवण्णे 15 महिलाए कप्पासमोल्लं दाऊण नीओ सो उज्जेणीए । वमणविरेयणपुव्वयं आरोवियं
बलं । जाओ महाबलपरक्कमो । सिक्खविओ वि(नि)जुद्धं । पयट्ठो सोवारि पार)याभिमुहं । कमेण य अहावेतो बलं पत्तो महसवे। निग्गओ राया। संपत्तो णेगमल्लसहिओ मच्छियमल्लो । मंगलतूरेसु , आवूरिएसु संखेसु , जयजयावियं मागहेहिं, पणच्चिउमारद्धा मच्छियफलिह( लहि)मल्लि त्ति । अवि य
वगंति दो वि नच्चंति दो वि पहरंति दो वि जयलुद्धा । निवडंति दो वि उटुंति दो वि अहिणो व्व धरणीए । प(पा)यतलमुट्ठिकोप्परजाणुपहारेहिं जुज्झिउं दिवसं ।
संचुण्णियसव्वंगा संपत्ता दो वि नियठाणे ।
तओ पुच्छिओ अट्टणेण फलहीमल्लो-पुत्तय ! किं ते बाहइ?' । तेण वि 'गुरु' 25 त्ति काऊण निरासंकेण साहियं जहट्ठियं । तेण वि अब्भंगसेव(च)णमलणाइएहिं
पउणीकओ । मच्छियमल्लो वि राइणा पुट्ठो-'किं ते बाहइ ?' । तओ गारवलज्जाइ
D:\mala.pm512nd proof
Page #345
--------------------------------------------------------------------------
________________
रागे धनमित्रकथा ]
[२८९ विनडियमणेण भणियमणेण माणेण–'अलं मद्दणब्भंगणोवक्कमेण, न मे तेण य वराएण थेवा वि पीडा कीरइ' त्ति । पच्चूसे तह च्चिय लग्गा दोण्णि । मच्छियमल्लो अंचियसरीरो जाहे न तरइ जुज्झिउं, तओ वइसाहट्ठाणं काऊण ठविओ। तेण भणिओ अट्टणेण फलहि त्ति । तओ सणालं तोडियं सीसं । गहिया पडागा । पुरिं संपत्ता, संपत्ततिवग्गसुहं ति। अओ भण्णइ-अट्टणेण पुच्चिएण जहट्ठियं फलिह(लहि)मल्लेण सिटुं , तहा गुरुणो । आलोएयव्वं, न जहा मच्छियमल्लेण कयं तहा कायव्वं ।
॥फलिह( लहि )मल्लक्खाणयं समत्तं ।
जुवईए रागरत्तो रायविरुद्ध करावए पुरिसो । मित्तं पि आवयाए पक्किवइजहा य धणमित्तो ॥१०॥ [युवतौ रागरक्तो राजविरुद्धं कारयति पुरुषः ।
मित्रमप्यापदि प्रक्षिपति यथा च धनमित्रः ॥९०॥] कथमिदम् ?
[१४७. रागे धनमित्रकथा] दंतपुरे दंतच(व)क्को राया । सच्चवई से महादेवी । आवण्णसत्ताए य दंतमयपासायकीडणम्मि डोहले जाए राइणा नियदेसपडहत्थिदंता आणाविया नरिंदाहिंतो । 15 अण्णो गेण्हंतो दंडिज्जइ । समाढत्ता दंतवलहिया । इओ य तत्थेव धणमित्तो वणियसुओ । दोन्नि से भारिया । धणसिरी पढमा । पउमसिरी बिइया अच्चंतवल्लहा य। अण्णया सिं भंडणे पयट्टे भणियं धणसिरीए–'हला ! किं ते ममाहितो अब्भहियं ?, जेण गव्वमुव्वहसि, न य ते सच्चवईए विव दंतवलहिया कीरइ' । तीए भणियं–'अवस्सं कारवेस्सामो' । पविट्ठा कोवघरे । पुच्छिओ परियणो वणिणा-'कत्थ 20 पिययमा ?' । दाविया परियणेण । तेण भणियं-'पिए ! किं केण ते अवरद्धं ?, किं वा न संपण्णं ?, जेण कुविया सि' । पुणरुत्तं च वाहरियाए साहिओ निययाभिप्पाओ-'जइ दंतवलहियं न करेसि, तओ अवस्सं पाणे परिच्चयामि' । चिंताभरनिब्भरस्स संपत्तो निययचित्तविब्भमो सब्भावनिही दढमित्ताहिहाणो बालसुही। भणियं
१. क. सं° । २. क. मि ।
D:\mala.pm5\2nd proof
Page #346
--------------------------------------------------------------------------
________________
२९०]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् च णेण–'कीस विसण्णो ?' । तओ सब्भावे पिसुणिए भणियं दढमित्तेण–'वयंस ! पियाए विणा तुमं न हवसि, तए मरते अहं न जीवामि । जइ ममेत्थ पत्तकालंअडवीए पुलिंदेहितो मुल्लेण घेत्तूण अच्चंतगुत्ते आणेमि दंते' । तओ पुलिंदयजुग्गदव्वाणि घेत्तूण गओ एसो । गहियदंतो य पत्तो नगरबाहिं, तणपूलयविट्ठिय य पइसारिउमारद्धो । तओ वसभेण गहिए पूलए 'खड' त्ति पडिओ दंतो। 'विरुद्धकारि' त्ति गहिओ नरेंदपुरिसेहिं । समप्पिओ नरिंदस्स । तेण वि य वज्झो समाइट्ठो । तओ सोऊण पायवडिओ धणमित्तो विण्णविउमाढत्तो-'देव ! न एयस्स महाणुभावस्स दोसो, मए एयं रायविरुद्धं काराविओ, तो मोत्तूण एयं ममं वावाएसु' । दढमित्तो
पुच्छिओ-'किं व सच्चमिणमो?' । तेण भणियं-'देव ! नाहमेयं वियाणामि, नवरं 10 मम पाणसंरक्खणत्थं नियजीवियमुज्झइ' । तओ कह कह वि मुणियवुत्तंतेण राइणा सक्करिऊण मुक्का। उवणओ कायव्वो।
॥धणमित्तक्खाणयं समत्तं ॥
15
इच्छंतस्स वि पूया न होइ जह धम्मघोससाहुस्स । पुण्णरहियस्स जायइ धम्मजसस्सेव पुण्णेहिं ॥११॥ [इच्छतोऽपि पूजा न भवति यथा धर्मघोषसाधोः ।
पुण्यरहितस्य जायते धर्मयशस इव पुण्यैः ॥९१।।] कथमिदम् ?
[१४८. निःस्पृहपूजायां धर्मघोष-धर्मयश:कथा ] 20 तिवग्गसाहणुज्जयजणसमाउलाए बारवइसंकासाए कोसंबीए महानयरीए राय
लच्छिमंदिरं अजियसेणो राया । धारिणी महादेवी । तीए च्चिय सुयरयणमहोअहिणो धम्मवसू आयरिया । ताणं च दो पहाणसीसा धम्मघोसो धम्मजसो य । अज्जचंदणाणुकारिणी विणयवई पवत्तिणी। विगयभया से सीसणिया। तीए भत्तं पच्चक्खायं ।
संघेण य महापूयासक्कारेण य निज्जविया। ते य धम्मघोस-धम्मजसा 'चत्तारि विचित्ताई 25 विगइनिज्जूहियाणि चत्तारि' इमिणाऽऽगमविहाणेण सरीरपरिकम्मं काउमाढत्ता।
१. क. सं°।
D:\mala.pm5\2nd proof
Page #347
--------------------------------------------------------------------------
________________
निःस्पृहपूजायां धर्मघोष-धर्मयशःकथा ]
[२९१ इओ य उज्जेणीए नयरीए अणेगनरनाहपणयपायपंकओ रायसिरिसंकेयट्ठाणं चंडपज्जोओ महानरिंदो । तस्स य दोन्नि पहाणपुत्ता भाउणो पालगो, गोपालगो य। गोपालगो निविण्णकामभोगो पव्वइओ । पालगो राया संवुत्तो । तस्स दोण्णि वि पहाणपुत्ता भाउणो अवंतिवद्धणो, रि( र)ट्ठवद्धणो य । अवंतिवद्धणं रायाणं रि र)?वद्धणं च जुवरायं काऊण पव्वइओ पालगो त्ति । अण्णया वसंतूसवे 5 नंदणवणोवमे बाहिरुज्जाणे वीसत्थं रमंतीए जुवरायभारियाए धारिणीए सरीरसोहं निएऊण चिंतियमवंतिवद्धणनरिंदेणं । अवि य
"किं मज्झ जीविएणं ? रज्जेण वि जइ इमाइ सह भोगे । सुरसुंदरिसरिसाए जहिच्छियं भो ! न भुंजामो ।। सो च्चिय जयम्मि धण्णो सो च्चिय सोहग्गगव्विओ समओ। 10
जो एयाए पावइ मुहकमलं चंचरीउ व्व" ॥ तओ संजायवम्महेण पट्टविया दूई । साहिओ नरिंदहिप्पाओ । तीए भणियमलमेयाए संकहाए, परिहरिओ एस मग्गो खुड्ड(द)सत्तेहिं पि ।
"अपि चण्डानिलोद्भूततरङ्गस्य महोदधेः ।।
शक्येत प्रसरो रोद्धं नानुरक्तस्य चेतसः" ॥[ ] पुणरुत्तं च पत्थिज्जंतीए अवियप्पं भणियमणाए–'हला ! दूइए ! किं भाउणो वि न लज्जए राया ?' । एयं सोऊण वावाइओ टुवद्धणो । पुणो वि भणाविया-'संपयं इच्छसु , अवणीयं ते सल्लं' । 'अव्वो ! मम लुद्धेण वावाइओ गुणरयणमहोअही अज्जउत्तो इमिणा नरिंदाहमेण, तो जाव सीलभंगं न करेइ, ताव अवंतिसेणं पुत्तं मोत्तूणमिहेव अन्नत्थ वच्चामो' चिंतिऊण गहियाभरणा पयट्टा सत्थेण सह, कोसंबीए 20 कमेण य संपत्ता । तत्थ दिट्ठाओ साहुणीओ । वंदिऊण य पुणरुत्तं पुच्छियाए साहिओ परमत्थो । संजायसंवेगाइसया य निक्खंता एसा । अपत्था(च्छा)सिणो विव वाही वड्डिउमाढत्तं पोट्टं । पुच्छिया ए(य) पवत्तिणीए–'वच्छे ! किमेयं ?' । तीए भणियमावण्णसत्ता पव्वइया, न पुव्वं सिटुं, मा पव्वज्जा न होहिति' त्ति । मयहरियाए भणियं-'न सुंदरं कयं' । पच्छण्णाए वड्डिओ गब्भो । कमेण य सव्वलक्खणजुत्तं 25
15
१. क. रिटु ।
D:\mala.pm5\2nd proof
Page #348
--------------------------------------------------------------------------
________________
२९२]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् पसूया दारयं । ‘मा साहु- साहुणीणमुवघायकिलेसाइणो हवंतु' चिंतंतीए रि(र)ट्ठवद्धणनामंकियाए रयणमुद्दियाए सह मुक्को नरिंदभवणंगणे । मोत्तूण अवक्कंता साहुणी। दारओ वि उवरि[म]तलारूढेण मणिप्पभासमुज्जोयगयणंगणो दिट्ठो राइणा, घेत् यदिणो धारिणीए - 'एस ते अपुत्ताए पुत्तो' त्ति । 'पच्छण्णगब्भा देवी पसूय' 5 त्ति कयं महावद्धावणयं ।
अपि च- "रणे वने शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा ।
सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि” ॥ [ ] साहुणीहिं पुच्छिया- 'कत्थ एगागिणी गया ?' । तीए भणियं - 'वावण्णं डिंभरूवं जायं, तस्स परिद्व्वणत्थं' । सो य पंचधाईपरिवुडो वड्ढिरं पवत्तो । कयं च से नामं 10 मणिप्पभो । साहुणी य महादेवीए सह मित्तिं काऊण दारयमभिनंदावे | कमे संपत्तजोव्वणस्स मओ ज ( जि )यसेन (ण) नरिंदो । 'असाधारणगुणावास' त्ति काऊण अणिच्छंतो वि अहिसित्तो महासामंतेहिं रायाहिसेएणं ।
अपि च- “नोदन्वानर्थितामेति, न वाऽम्भोभिर्न पूर्यते ।
आत्मा तु पात्रतां नेयः, पात्रमायान्ति सम्पदः " ॥ [ ] पयाणुरागाइगुणगणावज्जियं परिणयं रज्जं । एवं च जम्मंतरसमुवज्जियपुण्णाणुभावजणियं तिवग्गसारं जीवलोयसुहमणुहवंतस्स समइक्कंतो कोइ कालो ।
‘अव्वो ! जीए कएण भाया वावाइओ, सा वि देवी न जाया' समुप्पण्णपच्छायावो तेणं चिय सुयस्स अवंतिसेणकुमारस्स रज्जं दाऊण तक्कालाणुरूवकयकायव्वो महाविभूईए पव्वइओ अवंतिवद्धणनरिंदो । अवंतिसेणराइणा वि सिद्धा सव्वे वि पुव्वराइणो, नवरं 20 मणिप्पभराइणा पत्तकालो वि न पट्टाविओ करो । तस्स मग्गणत्थं पेसिओ दूओ । पडिहारनिवेइओ य पविट्टो एसो । कयजहारिहकायव्वो भणिउं पयत्तो त्ति—
'आइसइ महाराओ अवंतिसेणो मणिप्पभनरिंदं ।
15
44
कालाणुरूवकप्पं दाऊणं रज्जमणुहवसु' ॥
तओ अपुव्वऽवमाणसद्दं सोऊण समुप्पण्णदारुणकोवानलपम्हुटुकायव्वेण भणियं 25 राइणा - ' अरे रे ! एयस्स असमिक्खियजंपिरस्स झत्ति जिब्भं छिंदह' । तओ 'जं
१. क. 'णु ।
D:\mala.pm5\2nd proof
Page #349
--------------------------------------------------------------------------
________________
निःस्पृहपूजायां धर्मघोष-धर्मयशःकथा]
[२९३ महाराओ आणवेइ' गहियसत्था समुट्ठिया पुरिसा । एत्यंतरम्मि मुणियमणोवियप्पेण पढियं दूएणं ति
"राजन् ! वाक्यं परस्येदं वयं वाग्मात्रोपहारिणः, त्वं चान्ये च महीपालाः सर्वे दूतमुखा यतः ॥ निपतत्स्वपि शस्त्रेषु संवृत्ते च महाहवे,
दूतानां प्रेषणं युक्तमवध्यत्वं च नीतिषु" ॥[ ] तओ मुणियनीईसत्थेण पुणो वि भणियं पहुण त्ति
"दूय त्ति जं न वज्झो एवं भणिऊण वच्चसि हयास !।
इहरा एवं भणिरो जीवंतो जाइ किं पुरिसो ?" ॥ [ ] दूएण वि गंतूण निवेइओ एस वुत्तंतो अवंतिसेणराइणो । सो वि महाबल- 10 समुद्दएणं पयट्टो कोसंबीहुत्तं । कमेण य समासण्णीहूओ तीए । मुणियवुत्तंतेण य कया मणिप्पहराइणा वि जुज्झसामग्गी । ताण य धम्मघोस-धम्मजसमुणीण कयपडिकम्माण पढमसाहुणा चिंतियं-'हा समणसंघाओ विगयभयाए सक्कारो इहट्ठियाए पाविओ, तहाऽहमवि पाविस्सामो । इहइ च्चिय अणसणे ठामि' । तहा कयं । धम्मजसो पुण–'कममक्खए समाढत्ते किं पूयासक्कारेण कायव्वं? । तत्थ 15 वच्चामि, जत्थ न कोइ जाणइ' भावेंतो कोसंबीए उज्जेणीए य अंतरे वच्छगातीरपव्वयस्स कंदरम्मि ठिओ अणसणेणं ति । अवि य__ "नो इहलोगट्ठाए तवमहिट्ठिज्जा, नो परलोगट्ठियाए तवमहिट्ठिज्जा, नो कित्तिवण्णसद्दसिलोगट्ठियाए तवमहिट्ठिज्जा, नण्णत्थ निज्जरट्ठियाए तवमहिट्ठिज्जा, नण्णत्थ अरि( आर )हतिएहिं हेऊहिं तवमहिडिज्ज त्ति" ॥[द.वै./९/४सू.]
20 एवं अवंतिसेणेण य आगंतूण रोहिया कोसंबी । तओ सण्णज्जंति महासुहडा, आउलीहोंति निओइणो, कप्पिज्जंति करिणो, पक्खरिज्जंति तुरंगमा, सज्जिज्जन्ति संदणा, सम्माणिज्जंति सुहडा, सच्चविज्जंति पहरणगणा, अणुणिज्जंति पिययमाओ, विलहिज्जंति जहारिहकरितुरंगमाइणो, “किमेत्थ भविस्सइ ?' त्ति समाउलीहोंति णागरया ।
25
१. क. ज. दूइ त्ति जमव । २. क. ज. °णिओ । ३. क. °मणु° ।
D:\mala.pm5\2nd proof
Page #350
--------------------------------------------------------------------------
________________
२९४]
[सविवरणं धर्मोपदेशमालाप्रकरणम् इय सव्वे चिय लोगा नियनियकायव्ववावडा जाया ।
न य कोइ धम्मघोसं अभिनंदइ भारहीए वि ।। अपि च- "अन्यथैव विचिन्त्यन्ते, पुरुषेण मनोरथाः ।
दैवप्रापितसद्भावात् , कार्याणां गतिरन्यथा" ॥[ ] 5 अन्नदियहम्मि पट्ठविओ अवंतिसेणेण मागहो मणिप्पभस्स । भणियं च णेण
"जइ सच्चं चिय सीहो, नयरिगुहाए झत्ति नीहरउ सु)।
अह गोमाऊ सच्चं, मा नयरिदरीए नीहरसु" ॥[ ] राइणा भणियं ति "सच्चं निवसइ सीहो, कोसंबिगुहाए तेण जइ कज्जं ।
नियजीविएण नवरं, मा सुत्तं तं विबोहेसु" ॥[ ] अह बंदिणा पलत्तं 'पुणरुत्तं बोहिओ सि पुण एसो । संबोहिओ नराहिव ! नीहर नयरीए जुज्झामो' । ‘एवं' ति पडिवन्ने गंतूणं मागहेण नियपहुणो ।
सिट्ठमिणं सो ताहे सन्नद्धो नियबलसमेओ । तओ मणिप्पभराया वि सखंधावारो नयरीए नीहरिउं पयत्तो त्ति । अवि य
ण्हाओ कयबल(लि)कम्मो सियवत्थाहरणकुसुमसोहिल्लो । धवलगइंदारूढो सक्को इव नीइ नरनाहो ।। रहतुरि(र)यपक्कपाइक्कमत्तकरिनाहपरिगओ एसो।
रणरहसपुलइयंगो भरहनरिंदो व्व नीहरइ ।।
एत्थंतरम्मि चिंतियं से जणणीए साहुणीए–'जाव निरवराहजणसंखओ न होइ, 20 ताव संबोहिऊण एवं निवारेमि भंडणं' । तओ गंतूण भणिओ राया अज्जाए–'वच्छ !
वेगलावेसु जणं, साहेमि दुन्नि वयणाणि' । तहा कए भणियमणाए–'कीस निययसहोयरेण सह जुज्झसि?' । तेण भणियं-'भगवई ! कीस अलियं वाहरसि?' । तीए भणियं-'वच्छ ! न मरणसमए वि साहुणीओ अलियं जपंति' । तेण भणियं-'ता कहं
मे सहोयरो ?' । तओ जहट्ठियं सवित्थरं कहेऊण नियवुत्तंतं पच्छा भणिओ-'जइ न 25 पत्तियसि, तो एयं जणणि दाणि पुच्छसु , रटुवद्धणनामंकियमुदं च कड्ढावि(ड्डि)ऊण
15
१. क. ज. रिओ। २. क. हिवं। ३. क. व। ४. क.णिदणं । ५. क. ज. °कय । ६. क. कविट्ठा ।
D:\mala.pm5\2nd proof
Page #351
--------------------------------------------------------------------------
________________
निःस्पृहपूजायां धर्मघोष-धर्मयशःकथा ]
[२९५ पेच्छसु' । एवं कए पणट्ठसंकेण वि भणियं तेण–'तहा वि संपयं नियत्तंतो लज्जामि' । तीए भणियं–'वच्छ ! अलं जुज्झज्झवसाएणं, भायरं पि ते उवसामेमि' । गया तत्थ । पडिहारेण विन्नत्तो राया-'देव ! पव्वइया दट्टमिच्छइ' । पविट्ठा एसा, निसन्ना आसणे । 'अहो ! अम्हाण सामिणीए सारिच्छा का वि एसा अज्जा, 'निस्संसयं धारिणि' त्ति जाणिऊण पायवडिओ परियणो रोविउं पयत्तो । पच्छा 5 सवित्थरं निययवुत्तंतं कहेऊण पुणो वि साहियं जहा–'एस ते सहोयरो, ता अलं जुज्झेण' । तओ कया दोण्हं पि भाउयाणं अज्जाए परमपीइ त्ति । ___"तं किं पि अणण्णसमं, सोक्खं खलु आसि ताण तव्वेलं ।
___जं कहिऊण न तीरइ, वाससहस्सेहिं वि बहूहिं" ॥[ ] अपि च- "पादा हिमांशोललितं वधूनां गन्धः स्रजां भ्रातृसमागमश्च ।
10 एकैकमप्येषु मुदं विधत्ते कः संहतानां पुनरस्ति मल्लः ?" ॥[ ] एवं च कोसंबीए कंचि कालं हिययाणुकूलं सुहमणुहविऊण पुणो पयट्टा सह मयहरिया साहुणीहिं जणणीहिं उज्जेणिहुत्तं । कमेण य पूइज्जमाणा जणवएण, पडिच्छंता पाहुडसयाणि, घोसावेंता अमारिं, पूइता जिणमुणिणो, अणुकंपमाणा दीणाणाहसरणागए पत्ता वच्छगातीरम्मि पव्वए । तत्थ तद्देसयारिणो मुणि-सावयाइणो 15 आगच्छंतेण दट्ठण गयाओ ताओ वि । वंदिओ भावसारं, भणिया य एताहिं रायाणो'वयं ताव उत्तिमट्टट्ठियस्स मुणिणो वंदणत्थं चिट्ठिस्सामो' । तेहिं भणियं-'वयं पि से पूयं करेमो' । तओऽणुदियहं समणसंघेण नरिंदेहि य पूइज्जमाणो वंदिज्जमाणो मोत्तूण कडेवरं गओ देवलोगम्मि । ते वि संपत्ता उज्जेणीए सह साहुणीहिं ति ।
अओ भण्णइ–'अणिच्छंतस्स वि धम्मजसस्स पूया जाया, इयरस्स इच्छंतस्स वि 20 न जाया, अओ जहा धम्मजसेण कयं तहा कायव्वं ।।
सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । दोण्ह वि मुणीण पुव्वं निसुणंतो लहइ निव्वाणं ॥
॥धम्मघोस-धम्मजसक्खाणयं समत्तं ॥
१. क. ज. रणि° । २. क. ज. त° | ३. क. ज. पूइया । ४. क. ज. सं° ।
D:\mala.pm5\2nd proof
Page #352
--------------------------------------------------------------------------
________________
२९६]
[सविवरणं धर्मोपदेशमालाप्रकरणम् सुद्धसहावम्मि जणे जो दोसं देइ पडइ तस्सेव । रुद्दस्स व गुंडिज्जइ जो धूलि खिवइ चंदस्स ॥१२॥ [शुद्धस्वभावे जने यो दोषं ददाति पतति तस्यैव । __रुद्रस्येव गुण्ड्यते यो धूलि क्षिपति चन्द्रस्य ॥९२॥ कथमिदम् ?
[१४९. दोषदाने रुद्रकथा] चंपाए कोसियज्जो उवज्झाओ । दोन्नि से सीसा अच्चंतगुणदोसागरा अंगरिसी रुद्दओ य । पट्टविया य दारुगाणं । कीडासत्तस्स य पम्हट्ठो गुरूवएसो रुद्दस्स ।
नवरमत्थमणसमए अंगरिसिं समारोवियकट्ठभारयं दट्ठण उवज्झायभीओ पयट्टो 10 अडविहुत्तं । दिट्ठा जोइजसा नाम वच्छवाली पंचयाहिहाणस्स सुयस्स भत्तं दाऊण
गहियकट्ठभारा आगच्छंती । तं मारिऊण गहिओ कट्ठभारओ, उवणीओ उवज्झायस्स । तओ करे धरिऊण भणियं रुद्देण–'एतेण तुज्झ सुसीसेण वच्छवालि मारिऊण णीओ तीए संतओ कट्ठभारओ। तओ नीणिओ अंगरिसी । निययकम्मं सोएंतो पसत्थज्झव
सायट्ठाणेसु वट्टमाणो केवली जाओ । देवा अवयरिया । भणियं च णेहिं-रुद्दएण सा 15 मारिया । तओ लोगेण निदिज्जमाणो सो वि जायसंवेगो सुमरियपुव्वभवंतरो केवली जाओ। उवज्झाओ सह भट्टिणीए पव्वइओ। चत्तारि वि सिद्ध त्ति । उवणओ कायव्वो ।
॥ रुद्दक्खाणयं समत्तं ॥
20
जो न वि वट्टइ रागे न य दोसे दोण्ह मज्झयारम्मि । सो भण्णइ मज्झत्थो सुव्वयसाहु व्व कयपुण्णो ॥१३॥ [यो नापि वर्तते रागे न च द्वेषे द्वयोर्मध्ये ।
स भण्यते मध्यस्थः सुव्रतसाधुवत् कृतपुण्यः ॥९३॥] द्वयोर्मध्ये राग-द्वेषयोर्मध्ये वर्तते स मध्यस्थो रागद्वेषाभ्यां न स्पृश्यत इति अक्षरार्थः । भावार्थः कथानकगम्यस्तच्चेदम्
१. क. कोऽपि सज्जो । २. क. गसा । ३. ज. पंथ । ४. क. ज. भद्द । ५. क. ज. सं° ।
D:\mala.pm5\2nd proof
Page #353
--------------------------------------------------------------------------
________________
माध्यस्थ्ये सुव्रतसाधुकथा ]
[२९७ [१५०. माध्यस्थ्ये सुव्रतसाधुकथा ] सुदंसणपुरे सुलसनामो गाहावाई । सुजसा से भज्जा । ताण य जिणवयणभावियमईणं तिवग्गसारं मणुयसुहमणुहवंताण जाओ दारओ। कयं वद्धावणयं, पइट्ठियं च से नामं सुव्वइ(य) त्ति । गब्भकालाउ आरब्भ सुहंसुहेण वड्डमाणो संपत्तो जोव्वणं । जाओ विज्जाहरीणं पि पत्थणिज्जो। तहाविहथेराण समीवे साहुधम्मं सोऊण निविण्ण- 5 भवपवंचो कह कह वि गुरुयणाणुण्णाओ पूइयजिणसाहुसंघो महाविभूईए पव्वइओ एसो। गहिया दुविहा वि सिक्खा । कालेण य एकल्लविहारपडिमं पडिवज्जिऊण विहरिउमाढत्तो । तओ उवओगपुव्वयं देवपरिसागएणं भणियं पुरंदरेण-अहो ! सुव्वयसाहू न राग-दोसेहिं चालिज्जइ' त्ति । इममसद्दहंता पत्ता दोण्णि तियसा परिक्खणत्थं । एकेण भणियं-'अहो ! महाणुभावो एस मुणी कुमारबंभयारी' । दुइएण भणियं- 10 'अदट्ठव्वो एसो, जेण कुलवंसविवच्छेओ कओ' त्ति ।
अपि च-"अपुत्रस्य गति स्ति०" [ ] इति श्लोकः ।
पुणो वि दाविया जणणि-जणया विसयासत्ता विलंवंता मारिज्जमाणा य । पुणो समाढत्ता अमुकूलोवसग्गा, विउरूविया सव्वे उउणो । समोयरियाओ सुरसुंदरीयाओ। समाढत्तं नाणाविहरसहावभावकरणंगहाराइजुयं पिक्खणयं । तहा वि न राग-दोसेहिं 15 अभिभूओ त्ति । तओ उप्पण्णं केवलं, जाव संपत्तो नेव्वाणं ति ।
॥सुव्वयक्खाणयं समत्तं ॥
आलोयणाइपुव्वं आराहेंताण जायए सिद्धी । पंडवरुक्खलयाणं धिइमइणं व नरलोए ॥१४॥ [आलोचनादिपूर्वमाराधयतां जायते सिद्धिः।
पाण्डववृक्षलतयोधृति-मत्योरिव नेरलोके ॥९॥] कथमिदम् ?
१. क. ज. °ई य । २. क. ज. महाराय । ३. क. ज. सं° । ४. क. ज. धी। ५. क. ज. नवर। ६. क. ज. पं० ।
D:\mala.pm512nd proof
Page #354
--------------------------------------------------------------------------
________________
२९८]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् [१५१. आराधकसिद्धौ धृति-मतिकथा] ___ पंडमहुराए निव्विण्णकामभोगा जोगपुत्तनिक्खित्तरज्जभारा तक्कालाणुरूवनिव्वत्तियासेसकायव्वा महाविच्छड्डेणं निक्खंता जुहिट्ठिलरायाइणो पंच वि पंडवा महाविज्जा
(पहाविया) अरिहनेमिणो तित्थयरस्स सगासं। कमेण य पत्ता हत्थकप्पं । भिक्खं भमंतेहि 5 दिट्ठा सविमाणा गयणमग्गेण वोलिंता तियसा। 'किमेयं ?' ति । देवेहिं भणियं–'तेलोक्क
दिवायरोऽरिटुनेमितित्थयरो नेव्वाणं पत्तो। तस्स पूयानिमित्तं अवयरिया बत्तीसं पि सपरियरा तियसाहिवइणो। 'अहो ! अलमम्हाणं जीविएणं, तेलोक्कदिवायरम्मि अत्थमिए' भावेंता परिट्ठविऊण भिक्खं समारूढा सत्तुंजयं सेलं । ठिया पायवोवगमणेणं । तओ भावेंताण
संसारासारत्तणं, निंदमाणाण अणेगभवनिव्वत्तियपावकम्मं, पवड्डमाणसंवेगसमुच्छलिय10 जीववि(वी)रियाण, समारोवियखवगसेढीण, सुक्कज्झाणानलनिदड्ढघणघाइकम्मिधणाणं
समुप्पन्नं वितिमिरं दिव्वमणंतं लोगालोगपगासगं केवलनाणं । चलियासणा संता पत्ता तियसा। कया केवलिमहिमा । पुणो वि खविऊण भवोवग्गाहिकम्मचउक्कयं एगसमएण संपत्ता परमपदं ति । एताण वंसुब्भवस्स राइणो दोण्णि धूयाओ धिइ-मईनामाो । ताओ
पवहणारूढा समुद्दमज्झेण उज्जेंतयवंदणत्थं पयट्टाओ । वाणमंतरुप्पाएण(य) पवहणं 15 दंडाहयकुलालचक्कं व समुद्दमज्झे भमिउं पयत्तं । तओ मरणभयभीया लोगाखंदरुद्द
चंदसुगं(रि)दनागिंदाइणो विण्णविउं पयत्ता । धिइ-मईओ वि 'एस मरणकालो' त्ति आलोयणगरहणनिंदणपुव्वयं भावओ परिचत्तसयलसावज्जजोगाण पडिवण्णसामण्णाण पच्चक्खायचउव्विहाहाराण समुच्छलियसुहपरिणामाणा समारोवियसुक्कज्झाणाण समुप्पण्णं
केवलं नाणं । भिण्णे पवहणे खविऊण भवोवग्गाहिकम्मचउक्कयं पत्ताओ नेव्वाणं । एगत्थ 20 तीरे सरीराणि उच्छलियाणि । ताणं लवणसमुद्दाहिवइणा सपरियणसुरेण महिमा कया। देवुज्जोओ य जाओ। तप्पभिई तं पभासाहिहाणं तित्थं जायं ति। अओ भण्णइ-जहा ताहिं आराहियं, तहा आराहेयव्वं ।
सुयदेविपसाएणं सुयाणुसारेण पंडुतणुयाण। सिटुं विसिट्ठचरियं निसुणेंतो लहउ निव्वाणं ।।
१. क. ज. रायणो।
D:\mala.pm5\2nd proof
Page #355
--------------------------------------------------------------------------
________________
अविधिश्रामण्ये पद्मश्रीकथा]
[२९९ अविहीए सामण्णं कयं पि अप्पफलं समक्खायं । गोवालिसिस्सिणीए पउमसिरीए व्व लोगम्मि ॥१५॥ [अविधिना श्रामण्यं कृतमप्यल्पफलं समाख्यातम् ।
गोपालिशिष्यिण्या पद्मश्रियेव लोके ॥९५॥] । गोपाल्याः शिष्यिणी गोपालिशिष्यिणी तस्याः । कथमिदम् ?
[१५२. अविधिश्रामण्ये पद्मश्रीकथा] रायगिहे समोसरिओ तेलोक्कदिवायरो वद्धमाणसामी । सेणिएण पुच्छिओ'भयवं! का एसा देवया?, जा नट्ठविहिं दाऊण गया' । भगवया भणियं-वाणारसीए नयरीए भद्दसेणनाम जुण्णसेट्ठी । नंदसिरी से भारिया । ताण य कसिणभुयंगि व्व उव्वियणिज्जा. कागि व्व अणिट्रसद्दा, कवियच्छ्वेल्लि व्व अणिटुफासा, विटुरासि व्व 10 दुरहिगंधा, तालउडविसलय व्व असुंदरसा पउमसिरी नाम धूय त्ति । अवि य
जम्मंतरकयपावा रूवाइगुणेहिं वज्जिया एसा। दिट्ठा जणेइ दुक्खं कयंतमुत्ति व्व सव्वेसि ।। मयणानलसंतत्ता जं जं पत्थेइ मंगुलनरं पि ।
नरयपुढवि व्व तेण वि मणसा वि न झायए कह वि ॥ अण्णया समोसरिओ पाससामी तित्थयरो कोट्ठए चेइए । कयं समोसरणमागया देवनरिंदाइणो । पत्थुया धम्मकहा । तओ भगवओ पायमूले धम्मं सोऊण पव्वइया पउमसिरी । समप्पिया गोवालिनामाए मयहरियाए । तओ पुव्वं जहुत्तेण संजमाणुट्ठाणेण विहरिऊण, पच्छा उसण्णीहूया । सा (चो)इज्जमाणा य ठिया पुढोवसहीए । तओ एयाओ ठाणाओ अणालोइयपडिक्कंता मरिऊणोववण्णा चुल्लहिमवंते पउमद्दहे 20 सिरी देवगणिया। [ती]ए नट्टं दाइयं । अण्णे आयरिया भणंति-हत्थिणीरूवं काऊण महया सद्देण वायं मोत्तुमाढत्ता परिसाए बोहणत्थं ति ।
॥पउमसिरीक्खाणयं समत्तं ॥
१. क. ज. संम।
D:\mala.pm5\2nd proof
Page #356
--------------------------------------------------------------------------
________________
३००]
[ सविवरणं धर्मोपदेशमालाप्रकरणम् जो मरणम्मि वि पत्ते वयं न सिढिलेइ निययसत्ताओ । सो जिणदेवसरिच्छो वच्चइ अयरामरं ठाणं ॥१६॥ [यो मरणेऽपि प्राप्ते व्रतं न शिथिलयति निजसत्त्वात् ।
स जिनदेवसदृशो व्रजत्यजरामरं स्थानम् ॥९६।।] कथमिदम् ?
_[१५३. व्रतदाढ्ये जिनदेवकथा ] बारवईए वेसमणसंकासो अरहमित्तो सेट्ठी । अणुधरी से भारिया । ताण य जिणधम्माणुट्ठाणपरायणाण जाओ पुत्तो । कयं च से नामं जिणदेवो । वड्डिओ
देहोवचएणं, सम्मइंसणोवसमणाणाइगुणेहि य । संपत्तो जोव्वणं । जाओ विज्जाहरीणं 10 पि पत्थणिज्जो । अण्णया समुप्पण्णो दारुणो वाही । समु[व]ट्ठिया धन्नंतरिसरिसा
वेज्जा । समाढत्ता चउप्पगारा चिकिच्छ त्ति । अपि च- "भिषग्भेषजरोगार्तप्रतिचारकसम्पदः ।
चिकित्साऽङ्गानि चत्वारि विपरीतानि(न्य )सिद्धये" ॥[ ] न जाओ विसेसो । तओ भणिओ वेज्जेहिं-'किमेत्थ बहुणा?, जइ परं मंसरसेण 15 भुंजइ, मंसं च खायइ, तओ पउणीहोइ, णण्णह त्ति । तेण भणियं-'किमेत्थ बहुणा? अलं मे जीविएण, जं वयभंगेण हवई' त्ति ।
"वरं प्रवेष्टं ज्वलितं हुताशनं, न चापि भग्नं चिरसंचितं व्रतम् ।
वरं हि मृत्युः सुविशुद्धकर्मणो, न चापि शीलस्खलितस्य जीवितम्" ॥[ ] वेज्जेहिं भणियं–'कुमार ! को मासंभक्षणे दोषः ? । अपि च
"न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला" ॥ [ द्वा.द्वा./७/९ ] कुमारेण भणियं–'कहं पंचेंदियवहुप्पण्णेण, सव्वागमगरहिएण, असुइदेहुब्भवेण, मंसेण [ण] दोसो ? ।
मज्जं पि सारीरमाणसाणेगदोसकारणं' ति । अपि च
१. क. अण्णहा नव ।
D:\mala.pm5\2nd proof
Page #357
--------------------------------------------------------------------------
________________
व्रतत्यागे जातिकुलहीनसङ्गमानुमतिकाकथा ]
"वैरूप्यं व्याधिपिण्डः स्वजनपरिभवः कार्यकालातिपातः, विद्वेषो ज्ञाननाश: स्मृतिमतिहरणं विप्रयोगश्च सद्भिः । पारुष्यं नीचसेवा कुलबलतुलना धर्मकामार्थहानिः, कष्टं भोः ! षोडशैते निरुपचयकरा मद्यपानस्य दोषाः " ॥ [ ] मेहुणं महापुरिसगरहियं संसारनिबंधणं सुणयाईणं पि साहारणं ति । अपि च- ‘“श्वादीनामपि सामान्यं, मैथुनं यो निषेवते ।
[ ३०१
स पापो नरकं याति, बहुदुःखसमाकुलम् " ॥ [ ]
तओ अकयवेज्जवयणस्स 'मरामि' त्ति संजायनिच्छि (च्छ) यस्स भावओ पडिवण्णपवज्जस्स, हिययनिहित्तपंचनमोक्कारस्स वेयणीयखओवसमसत्थीहूयसरीरो कह कह वि गुरुयणाणुण्णाओ कयजिणसाहुसंघमहापूयाइसओ महाविच्छड्डेणं पव्वइओ 10 एसो । गहिया दुविहा सिक्खा । कालंतरेण समुप्पण्णादिव्वनाणो पत्तो निव्वाणं । ॥ जिणदेवक्खाणयं समत्तं ॥
जाईकुलपरिहीणा गहियं पि वयं पुणो वि मुंचति ।
जह संगमओ दासो अणुमइया जह य दासि त्ति ॥९७॥ [जातिकुलपरिहीना गृहीतमपि व्रतं पुनरपि मुञ्चन्ति ।
यथा सङ्गमको दासोऽनुमतिका यथा च दासीति ॥९७॥] कथमिदम् ?–
[ १५४. व्रतत्यागे जातिकुलहीनसङ्गमानुमतिकाकथा ]
उज्जेणीए नयरीए देविलासुओ राया, अणुरत्तलोयणा से भारिया । तीए य पइणो चिहुरे समारिंतीए पलियं दट्ठूण भणिओ राया——दूओ आगओ' । समच्छरं ‘कहमनिवेइओ 20 इहं पविट्ठो ?' त्ति पुलएंतो भणिओ देवीए - 'देव ! धम्मदूओ आगओ' ।
"उज्झसु विसए, परिहरसु दुण्णए, ठवसु नियमहं धम्मे ।
ठाऊण कण्णमूले इट्टं सिट्टं च(व) पलिएणं" ॥
तओ उप्पाडिऊण दावियं ससिसंकासं खोमजुवलयवेढियं सोवण्णयथाले
5
१. क. कर्मां° । २. क. ज. 'शेति । ३. क. ज. गओ । ४. क. ज. समा । ५. क. ज. संम° । ६. क. ज. दास । ७. क. ज. उग्घा । ८. क. नेहियं ।
D:\mala.pm5\2nd proof
15
Page #358
--------------------------------------------------------------------------
________________
३०२]
[सविवरणं धर्मोपदेशमालाप्रकरणम् कयपूयासक्कारं नयरे भामियं । 'अहो ! खलु अणु(ण)दिट्ठपलिएहि पुव्वपुरिसेहि पडिवण्णो वणवासो, अहं पुण ताव विसयासत्तो ठिओ, जाव जराए अभिभूओ म्हि ।
"पलियच्छलेण दूओ कण्णासण्णम्मि संठिओ भणइ ।
आगच्छइ एस जरा जं कायव्वं तयं कुणसु" ॥ 5 तओ पउमरहं पुत्तं रज्जे अहिसिंचिऊण पयट्टो असियगिरिम्मि ताव[स]तवोवणे
पत्तो। तत्त पव्वइओ सह देवीए । तयणुरागेण य पव्वइयाणि संगमओ अणुमइया दोन्नि दासरूवाणि । कालांतरेण य समुप्पण्णविसयाहिलासाणि उप्पव्व[इ] याणि । देवी य पुव्वुप्पण्णगब्भेणावूरिज्जमाणी अयसभीरू लज्जायमाणेण कह वि सारविया राइणा ।
कमेण य पसूया दारियं, सूइया दोसेण गया जममंदिरं। दारिया वि संगुत्ता सेसतावसीहिं। 10 कयं च से नाममद्धसंकासा । कमेण य वढ्ती पत्ता जोव्वणं । आपूरिया लायण्णाइ
गुणेहिं । अडवीए य आगयं जणयं संवाहेइ । तओ से सरूवजोव्वणकरफासाखित्तचित्तेण चिंतियं जणएण-'अज्जं कल्लं वा गेण्हामि' त्ति । अण्णदियहम्मि अणवेक्खिऊण इहपरलोगभयं पहाविओ संजायमयणो तीए गहणत्थं, अंतरा व(प)डिओ खड्डाए । दूमियं
सरीरं, भग्गा दंता, विणासियं वामलोयणं, खुड्डिया कण्णा, चुण्णिया नासिया। 15 अवि य- "वम्महढयराणुगओ न मुयइ नियधूयं पि पसवो व्व।।
इह य परत्थ य लोए पावइ तिव्वाणि वसणाणि" ॥ [ ] तओ समुप्पण्णवेरग्गो परिमुणियजिणधम्मो साहुणीणं दाऊण धूयं 'सव्वकामेहितो विरत्तेण होयव्वं' भावेंतो पव्वइओ एसो, दारिया य ।
॥ संगमयाणुमइयाकहाणयं समत्तं ॥
संपत्तमहावसणो धम्मं सेविज्ज तेयलिसुय व्व ।
अपमायं मा मुंडसु दिटुंतो मगहगणियाए ॥९८॥ [सम्प्राप्तमहाव्यसनो धर्म सेवेत तेय(त )लिसुतवत् ।
अप्रमादं मा मुञ्चेत् दृष्टान्तो मगधगणिकायाः ॥९८।।] कथमिदम् ?
१. क. संवु', ज. संपु । २. क. ज. यरं । ३. क. ज. सं° । ४. क. ज. सेवते ।
D:\mala.pm5\2nd proof
Page #359
--------------------------------------------------------------------------
________________
व्यसने धर्मसेवे तेतलिसुतकथा ]
[ १५५. व्यसने धर्मसेवे तेतलिसुतकथा ]
विज्जाहर[पुर]संकासं जणनिरंतरं सुविभत्ततियचउक्कचच्चरं छुहापंकधवलहराणुगयं तेयलिपुरं नाम नयरं । तत्थ य रिऊवणदावानलो कामिणीकुसुमसंडमयलंछणो कणगरहो राया । सुरसुंदरिविब्भमा कमलावई से भारिया । तेयलिसुओ से मंती । मूसियारसेट्ठिधूया अच्चतरूववई पोट्टिला से भारिया । सो य राय (या) विसयतण्हाओ जाए पत्ते वावाइए ( एइ) । अण्णदियहम्मि भणिओ मंती कमलावईए- 'रक्खसु एक्कं दारयं, जेण अम्हाण आवयाकाले तरणं हवइ' । तेनोक्तम्– “यदभावि न तद् भावि, भावि चेन्न तदन्यथा ।
इति चिन्ताविषघ्नोऽयमगदः किं नि (न) पीयते ?" ॥ [ ]
उक्तं च- “सुखी न जानाति परस्य दुःखं, न यौवनस्था गणयन्ति शीलम् । आपद्गता निर्गतयौवनाश्च, आर्ता नरा धर्मपरा भवन्ति ॥ [ ]
[ ३०३
I
देवीए भणियं— 'परमत्थओ एवमेव, तहा वि लोगठिई एसा' । तहाविहभवि - 10 यव्वयाए समकालं पोट्टिलि (ल) या दारियं, कमलावई दारयं पसूया । तओ दिन्नो दारओ पोट्टलया(लाए), इयरीए दारिया । राइणा पुच्छियं - 'किं जायं देवीए ?' । परियणेण सिट्ठ——बालिया' । तओ [कमेण] कयं से नामं कणगज्झओ । मरणपज्जवसाणयाए य समत्थ (त्त) सत्ताणं अण्णदियहम्मि पंचत्तीहूओ राया । चिताउण नरिंदाण देवीए परमत्थं कहेऊण अहिसित्तो कणगज्झओ । अण्णया पोट्टिला मंतिणो 15 अणिट्ठा जाया । साहुणीओ वसीकरणाणि पुच्छंतीए ताहिं साहुधम्मे पडिबोहिया तेयलिसुयं भणेइ - 'तए मुक्का करेमि पव्वज्जं' । तेण भणियं - 'पडिबोहेसु' । ‘एवं’ ति पडिवज्जिऊण कयनिक्कलंकसामण्णा उप्पन्ना सुरलोयम्मि देवत्ताए । कणगज्झओ वि जाओ महानरिंदो । भणिओ जणणीए - 'वच्छ ! ते एस जीवियदायओ मंती, एयस्स सम्मं वट्टिज्जसु' । तओ नियत्तो सव्वेसु रज्जनिबंधणेसु कायव्वेसु त्ति । एवं 20 तिवग्गसारं ‘बैहुयणपसंसणिज्जं जीवलोयसुहमणुहवंताण समइक्कंतो कोइ कालो । पोट्टिलादेवस्स बोर्हितस्स वि न मंती संबुज्झइ । तओ चिंतियं सुरेण - 'जाव आवयं न पत्तो, ताव न बुज्झइ' त्ति ।
१. ज. क. बहु' ।
D:\mala.pm5\2nd proof
5
25
Page #360
--------------------------------------------------------------------------
________________
३०४]
[सविवरणं धर्मोपदेशमालाप्रकरणम् अण्णदियहम्मि विपरिणामिओ राया, जत्तो जत्तो पाएसु पडइ, तत्तो तत्तो उप्पराहुत्तो ठाइ । गेओ गेहं । तत्थ थुडंकियमुहपरिणयं दट्ठण निक्खंतो । कालकूलं(ड) खद्धं, अमयं जायं । कंकासिणा ख(कं)धराए पहारो दिण्णो, न विवण्णो । ओलंबिओ
अप्पा रुक्खसाहुलीए, रज्जु खुडिया । जलणम्मि पविट्ठो, हिमं जायं । गिरिणो पडिओ, 5 ने दूमि[ओ] । अत्थाहजले पविट्ठो, थाहं संवुत्तं ति । अवि य
गच्छंतु संपयाओ पावे कम्मम्मि विप्फुरंतम्मि । मरणं पि मे न जायइ परिचिंतिय पट्ठिओ पंथे । तत्थ वि मत्तगइंदो पुट्ठीए एइ मग्गओ खड्डा । पासेसु सिंहवेग्घा सरा य निवडंति मज्झम्मि ।। धरिणी गयणं नीरं दिसाओ सव्वं पि झत्ति पु(प)ज्जलियं । हा पोट्टलि ! मे साहसु गयसरणो कत्थ वच्चामि ? ।। पोट्टलियरूवे सुरेण संबोहिओ इमं भणइ। 'ता भे ! मुणियं इण्हि करेमि समणत्तणं जेण ॥ अण्णिसमाणस्स तओ नरवइणो साहिओ सवुत्तंतो । मंती रण्णा ताहे पवेसिओ विभूईए । दाऊण महादाणं सिबियारूढो महाविभूईए । पूइज्जंतो रण्णा पव्वइओ सूरिपासम्मि । जह तेयलिणाए गणहरेहिं सुत्तम्मि साहियमिमस्स । निक्खमणं तह सम्मं सवित्थरं होइ नायव्वं ।। सुयदेविपसाएणं सुयाणुसारेण तेयलिसुयस्स । संखेवेणं चरियं सिटुं निसुणेह मोक्खस्स ।।
॥तेयलिसुयक्खाणयं समत्तं ॥
१. प. अदियहमि । २. प. राउ। ३. प. थुडं । ४. ज. °णायं । ५. प. उलंबिउ । ६. प. तद्वमिः । ७. प. सवुत्तं, ज. सुवु । ८. प. °उ। ९. ज. पठि । १०. प. ज. पइ । ११. प. ज. क. खुड्डा । १२. प. वधो । १३. क. प. साहुस । १४. प. पाडि । १५. प. उं । १६. प. सम° | १७. प. तउ नव । १८. क. ज. प. सअरंतत्थो । १९. प. °ए दा । २०. प. सिविय । २१. प. तेयलिय । २२. प. क. ज. सिद्धं । २३. क. ज. सं° ।
D:\mala.pm5\2nd proof
Page #361
--------------------------------------------------------------------------
________________
अप्रमादे मगधसुन्दरीकथा]
[३०५ [१५६. अप्रमादे मगधसुन्दरीकथा] __पुरंदरपुरसंकासं रायगिहं पुराणपवरं । सयलनरनाहमउडकिरणावलीमिलंतनहमयूहो तिहुयणसिरिसंकेयट्ठाणं जरासंधो महानरिंदो । तत्थ य समत्थ(त्त)वेसाण चूडामणीभूयाओ रूवाइगुणतुलियरइगोरिरूवाओ दोण्णि विलासिणीओ मगहसुंदरी मगहसिरी य। मगहसिरी चिंतइ-'जइ एसा न होज्जा, ता को मम आणं खंडेज्जा ?, राया य 5 वसवत्ती होज्जा, निम्मलजसो पाविज्जा' । तओ से छिद्दण्णेसणपरायणा चिट्ठइ । अण्णदियहम्मि मगहसुंदरीए नच्चणदिवसे विसधूवधूवियाणि सण्हसोवण्णसू(स)लायपोइयाणि नच्चणभूमीए पइण्णाणि कणियारकुसुमाणि । तओ मगहसुंदरीए मयहरियाए भमरेहिं परिहरिजंताणि दट्ठण चिंतियं-'नूणं सदोसाणि एयाणि, तेण महुयरा चूयगहणम्मि वचं(च्चं)ति' । तओ गीतियापढणछलेण वारिया सा तीए त्ति
"पत्तए वसंतमासए आमोदपमोदपवत्तयम्मि ।
मोत्तूणं कइयारए भमरा सेवन्ति चूयकुसुमाणि" ॥ तओ चिंतियं मगहसुंदरीए–'किं पुण अकंडे एसा गीइया गाइया ?, ता नूण कारणेण होयव्वं' । तओ भमरपरिहरियाए नायं जहा 'सविसाणि कणियाराणि' । तओ अप्पमत्ता नच्चिया, न य छलिया । एवं मुणिणा वि अप्पमाओ कायव्वो। 15
॥मगहसुंदरीकहाणयं समत्तं ॥
10
[महावीरगणधरसंस्तव] उसभाइजिणइंदाणं सव्वेसिं गणहरे य थेरे य । पढमाणुओगभणिया अह भणिमो वीरनाहस्स ॥१॥ नमिऊण महावीरं सह सुयदेवीए गणहरे थुणिमो। देसाओ(ऊ)जणय-जणणीकमनामत्थएण सुयविहिणा ॥२॥
१. क. प. पुवरं, ज. गुवरं । २. प. जर क. ज. सिंधो । ३. प. °उ। ४. प. सणसण । ५. प. मूला। ६. ज. प. भूय । ७. ज. प. गीतीप° । ८. प. लछिण । ९. ज. पभू', प. °य । १०. प. °णे हो । ११. क. ज. सं°।
D:\mala.pm5\2nd proof
Page #362
--------------------------------------------------------------------------
________________
३०६]
[सविवरणं धर्मोपदेशमालाप्रकरणम् [१] पुहई-वसुभूईसुओ गणहारी जयइ इंदभूइ त्ति ।
बाणउईवासाऊ गोव्वरगामुब्भवो पढमो ॥३॥ [२] पुहवी-वसुभूइसुओ गणहारी जयइ अग्गिभूइ त्ति ।
चउहत्तरिवासाऊ गोव्वरगामुब्भवो बीओ ॥४॥ [३] पुहई-वसुभूइसुओ गणहारी जयइ वाउभूइ त्ति ।
इह सत्तरिवासाऊ गोव्वरगामुब्भवो तइओ ।।५।। [४] कोल्लागसन्निवेसे उप्पण्णो जयइ गणहरचउत्थो ।
धारिणि-धणमित्तसुओ असीइवरिसाउओ वु(विय)त्तो ॥६।। [५] भदिल-धम्मिलतणओ गणहारी जयइ पंचमसुहम्मो ।
कोल्लगसन्निवेसे उप्पण्णो वरिससयजीओ ॥७।। [६] धणदेव-विजयदेवाइ नंदणो जयइ मंडिओ छट्ठो ।
तेसीईवरिसाऊ मोरियदेसुब्भवो भयवं ॥८॥ [७] मोरीए विजयदेवाए नंदणो पंचनयवरिसाऊ।
मोरियनिवेसजाओ मोरियपुत्तो त्ति सत्तमओ ॥९॥ [८] देव-जयंतीण सुओ अकंपिओ नाम अट्ठमो जयइ ।
अट्ठत्तरिवरिसाऊ मिहिलाए समुब्भवो भगवं ॥१०।। [९] नंदा-वसूण तणओ गणहारी जयइ अयलग(भा )य त्ति ।
बावत्तरिवरिसाऊ कोसलदेसुब्भवो नवमो ॥११॥ [१०] तुंगिणिदेसुप्पण्णो मेयज्जो जयइ गणहरो दसमो ।
वारुणदेवीए सुओ दत्तस्स विसट्ठिवरिसाऊ ॥१२॥ [११] अइभद्दाए बलस्स य पुत्तो चालीसवरिसओ जाओ।
रायगिहे उप्पण्णो एक्कारसमो पभासु त्ति ॥१३।। इय दियवंसुप्पण्णा समत्थ(त्त)सत्थत्थपारगा सव्वे । चरमसरीरा मोक्खं विमलगुणगणहरा दिंतु ॥१४॥
15
१. क. वरिसाउओ, प. वरिसीउ उ । २. प. वन्न । ३. प. गुणहरा वितुं, ज. दिन्नं ।
D:\mala.pm5\2nd proof
Page #363
--------------------------------------------------------------------------
________________
[३०७
ग्रन्थकारगुरुपम्पराप्रशस्तिः]
[ महावीरतीर्थश्रुतस्थविरानुकीर्तनम् (स्थविरावली)] नमिऊण महावीर सह सुयदेवीए तस्स तित्थम्मि । वंदामो सुयथेरे आगमविहिणाऽणुपुव्वीए ॥१॥ जंबु पभवं सेज्जंभवं च तत्तो नमामि जसभई । संभूय-थूलभद्दे महागिरिबलिस्सए( हे) नमिमो ॥२॥ अह अज्जनागहत्थि रेवयसीहे य खंदिलायरियं । अभिमंतं नागज्जुणसूरिं पणमामि विणएण ॥३॥ तत्तो य भूयदिन्नं लोहच्चंता उ दूसगणिसूरिं ।
अह देववायगं पि य चउवीसइमं सया नमिमो ॥४॥ इय एवमाई बहवे वोलीणे तह य वट्टमाणे य । आगामिणो य थेरे दुप्पसहं जाव पणमामि ॥५।। इय सुयरयणमहोयहिथेराणुकित्तणं दुहविणासं । विमलगुणं पढमाणो लहइ नरो सासयं ठाणं ॥६॥
[ग्रन्थकारगुरुपम्पराप्रशस्तिः] एसा थेरावलिया जा पुव्वमुणीहिं वीरजिणभणिया । सेसावलियं इण्हि अहयं भणामि तं सुणहा ॥१॥ अह देववायगाओ समइक्कंतेसु णेगसूरीसु । मिच्छत्ततिमिरसूरो वडसरो आसि खमासमणो ॥२॥ तस्स जयपायडजसो पंचविहायारसुट्ठिओ सीसो । जिणपवयणगयणससी तत्तायरिउ त्ति सुपसिद्धो ॥३॥ तस्स वि पहाणसीसो नामेणं जक्खमयहरो आसि । खट्ठउयम्मि निविटुं जिणभवणं जेण सुपसिद्धं ॥४॥
20
१. प. रं सु । २. प. ह । ३. प. क. ज. °ए । ४. क. प. दिण्णि । ५. प. उ । ६. ज. प. यणे । ७. क. प. मयरो । ८. प. द्ध ।
D:\mala.pm5\2nd proof
Page #364
--------------------------------------------------------------------------
________________
३०८]
[सविवरणं धर्मोपदेशमालाप्रकरणम् तस्स तवतेयरासी दुसमानरनाहसीसर्कयसूलो। भव्वारविंदभाणू कण्हमुणी आसि से सीसो ॥५॥ अवयरण-जम्म-निक्खमण-नाण-निव्वाणजिणवरधराओ। संघसहिएण जेणं नमियाओ भारहे बहुहा ॥६॥ इगमासिय-दोमासिय-तेमासिय-चउमासियाणि खमणाणि । कायकिलेसेण विणा कयाणि जिणकप्पिएणं व ॥७॥ सुरमणुयतिरियगहभूयरोगउवसग्गमारिरिउजणियं ।। चोराहिय(म)त्तपत्थिवदुस्सुमिणासउणविहियं च ।।८।। भत्तीय(इ) नामगहणेण जस्स पुरिसाण झत्ति खयं नेइ । तरणिकरनियरभिण्णं तमतिमिरं कत्थ संवाओ? ॥९॥ दिव्वाइबहुविहेहि य मसाणभूमीसु सव्वराईए । उवसग्गेहि महप्पा न चालिओ जो सुमेरु व्व ॥१०॥ जेण भरहम्मि वासे अन्नाणतमंधयारपडियाण । जिणवयणपईवेणं पायडिओ सिद्धपुरमग्गो ॥११।। पव्वाविया बहुविहा नरिंददियसिट्ठिणो महासत्ता । अण्णे अभयसरिच्छा ठाणे ठाणे कया सद्धा(ड्डा) ॥१२॥ कारावियाणि जिणमंदिराणि नेगाणि जेण गच्छाण । देसेसु बहुविहेसुं चउविहसिरिसंघजत्ताणि ॥१३॥ नयने(रे)सु सय(य सं)वुच्छो भुत्तुं वा जाव गुज्जरत्ताए । नागउराइसु जिणमंदिराणि जाणाणि णेगाणि ॥१४॥ आमोसहिखेलोसहिविप्पोसहिजल्लमाइचित्ताई। वाहीओ नासेंतो परमोसहिविब्भमो एसो ॥१५॥
20
१. क. प. हकया । २. क. ज. प. उ । ३. प. °सा झत्ति खवे । ४. प. चलि । ५. प. वि° । ६. प. क. ज. उ। ७. प. क. ज. °हिहि ।
D:\mala.pm5\2nd proof
Page #365
--------------------------------------------------------------------------
________________
[३०९
ग्रन्थकारगुरुपम्पराप्रशस्तिः]
इय तस्स महामुणिणो गुणाणे [अं]तो न तीरए गंतुं । को वा मुणउ पमाणं गयणाभोगम्मि दव्वाण ? ॥१६॥ तस्स सुरमणुयसंथुयचलणट्ठियपंसुरेण असमेण । सीसावयवेण कयं जयसिंहायरियनामेणं ॥१७।। धम्मोवएसमालाविवरणमहियागमाणुसारेण । सुयदेविपसाएणं विमलगुणं कुसुमदामं व ॥१८।। अण्णाणरागदोसाइएहिं जं किंचि विरइयमजुत्तं । तं सुयदेवीगुणिणो खलि(मि)ऊण करिंतु सुसिलिटुं ॥१९।। आगमविहिणा भणियं सव्वमिणं नत्थि कप्पणानूणं । ता जिणवयणसयण्हा आगमभत्तीए गेण्हंतु ॥२०॥ जो सुयदेविसण्णेज्झविरइयं चिंतिऊण वाएइ । परिसाए सो जाणइ तीए संबंधमोक्खाई ॥२१॥ बंधाइ परिहरंतो मोक्खत्थम्मि हुज्जओ ससत्तीए । पुरिसत्थेहिं न मुंचइ सेसेहिं वि कणपलालं व ॥२२॥ जम्हा जिण-गणहर-चक्कवट्टि-बलदेव-वासुदेवाण । केवलि-मणोहि-पत्तयेबुद्ध-जिणकप्पियाईणं ॥२३॥ चरियं एत्थ कहिज्जइ तमणि?विघाइ चिंतियसुहं च । चिंतामणि व्व इहइं परलोए मोक्खसुहजणणं ॥२४॥ तम्हा दुरियविघाइं इह परलोगे य जं च कल्लाणं । इच्छंतो सुण इमं वाएसु य स(भ)व्वसत्ताणं ॥२५॥ वाएंतो निसुणेतो भणियाणुट्ठाणगम् वढ्तो । सिज्झइ तइयम्मि भवे अहवा सत्तट्ठमाईसु ॥२६॥ जाव इ(य) दीवसमुद्दा कुलगिरिणो चंदसूर दिवि देवा । ता पसरउ अक्खलियं मणोहरं नेमिचरियं व ॥२७॥
१. क. णतो, प. णणो । २. क. मा । ३. प. `प्पनू । ४. प. °साण° । ५. प. एसो । ६. क. प. जाणं । ७. क. प. ज. सूरि ।
D:\mala.pm5\2nd proof
Page #366
--------------------------------------------------------------------------
________________
३१०]
[सविवरणं धर्मोपदेशमालाप्रकरणम्
[विवरणरचनासमयराज्यस्थलादि] संवच्छराण नवहि सएहिं पण्णरसवासअहिएहिं । भद्दवयसुद्धपंचमिबुहवारे साइरक्खिम्मि ॥२८॥ सिरिभोजदेवरज्जे पवमाणम्मि जणमणाणंदे । नागउजिणायतणे समाणियं विवरणं एयं ॥२९।। विवरणकरणा कुसलं जं किंचि समज्जियं मए तेण । भव्वा लहंतु मोक्खं कय(इ)णा सह सासयं सोक्खं ॥३०॥ इय जयपयडकण्हमुणिसीसजयसिंहसूरिणा रयं । धम्मोवएसमालाविवरणमिह विमलगुणकलियं ॥३१॥
10
[क.ज. जयसिंहाचार्यकृतेः सद्धर्मोपदेशमालायाः। सङ्ख्याऽनुष्टुप्श्लोकैः सप्तोत्तरशतेन सङ्कलिता ॥३२॥]
सङ्कलनया चागतम् ५७७८1 धर्मोपदेशमालापुस्तकं समाप्तम् ॥
१. क. रक्खं । २. क. प. लं तु । ३. प. सोक्खं ३० ।
1. ग्रंथाग्रं ज. क. प. करकृतमपराधं क्षंतुमर्हति संतः । शुभं भवतु ।। ज. १४३ पत्रे - संवत् १६७७ वर्षे वैशाषमासे शुक्लपक्षे सप्तमी बुधवासरे पुष्यनक्षत्रे कोठारी गोडीदास लिषावितं देवचंदपुन्यार्थं ।। छ । सुभं भूयात् लेषक-पाठकस्य ॥ छ ।। श्रीः ॥
D:\mala.pm5\2nd proof
Page #367
--------------------------------------------------------------------------
________________
परिशिष्टानि
[१]
प्रथमं परिशिष्टम् धर्मोपदेशमालाप्रकरणगतमूलगाथानामकाराद्यनुक्रमः॥
पृष्ठका १८९
२४६
१७७
१९७
१०१
२४०
२८४
१८०
मूलगाथांशः अकुणंता य कुणंता अच्चंतपावभीरू अच्छउ ता परलोगो अणुकंपाकिरियाए अण्णासत्ता महिला अनिरूविऊण सम्म अपसत्थनिमित्ताओ अमुणियजिणिंदवयणा अविहीए सामण्णं अव्वोच्छित्तिनिमित्तं आलोयणाइपुव्वं इंगियचिट्ठाईहि य गुरुणो इच्छंतस्स वि पूया इह लोगम्मि वि बंधं इह लोगम्मि वि सिज्झइ उज्झियनियकायव्वो उप्पत्तियाइचउव्विहएक्कण वि मुणिवयणेण एताउ इमं लटुं कम्मवसेणं मुणिणो कयपावो वि मणूसो
पृष्ठका | मूलगाथांशः १००
कालाणुरूवकिरियं १८९ कालोवयोगि संतं २४३ कुलवहुढयराहरणं १११
| कोहानलपज्जलिया २८१ खंतीए वट्टमाणा
गाहिज्जंता नाणं गुणदोसविसेसण्णू
चेट्टो( बद्धो )त्तरमायाकूड२९९ छलसंगहियं दव्वं
जम्मंतरकयपुण्णा | जाईकुलपरिहीणा १५१ जाणतो वि तमत्थं २९० जायइ विसं पि अमयं
जाव न दुक्खं पत्तो जावयमेत्तं भणिओ
जिण-सिद्ध-सूरि-उवज्झाय २७२
जीयं( वं) अथिरं पि थिरं २११
जुवईए रागरत्तो २५९ जो न वि वट्टइ रागे
जो मरणम्मि वि पत्ते णत्थि असज्झं किंचि वि
२९७
१५९ ३०१ १७४ १८२ २५३
२१७
२१४
३
१९६
२९६ ३००
Page #368
--------------------------------------------------------------------------
________________
[सविवरणं धर्मोपदेशमालाप्रकरणम्
१००
०
० GW
m
२०८
१४६
२६७
१०
२८३
१७७
८१
३१२] तवनियमसंजमाइसु तवसोसिया वि मुणिणो तित्थयरवंदणत्थं दव्वाई लहमाणो दव्वाडवी य भावाडवी य दीहरसंसारफलो दुइयपयं सेविज्जसु देहाणुरूववीरियं दो नरपसुणो वंचइ दोसानलपज्जलिओ धम्मट्ठिया सुदूरं धम्मोवएसयाणं गुरूण नत्थि तवसो असज्झं नाणीण चरणहे निच्छंति कह वि किरियं नियसत्तिं पयडिज्जसु नीसेसगुणाहारं नरनाहं परकज्जकरणनिरया परतित्थियमज्झगओ पररिद्धिदसणाओ पावयणियउड्डाहं पावेण किलेसेण य भत्तिविणयाइएहिं देवा वि भावं विणा करेंतो भावमइएण पावइ भावसरिच्छं खु फलं भावियजिणवयणा वि य भोगे अभुंजिऊणं
१९५ १८५
२४८ मयणपरायत्ता वि हु २८६ मरणभयम्मि वि मुणिणो १७९ | मारिज्जंता वि दढं २०३ रज्जाविति ण रज्जंति
रमणीयणवेलविया १६८ रागाइविरहिएहिं १७४ रागानलपज्जलिओ १७९ रागानलसंतत्तो २६३ लहुइयसेसाहरणं २८५ विणयरहिओ न ठाणं १५३ विण्णाणस्स लवेण वि
संतं पि घरे दव्वं २५० | संदेहं संपत्तो १७८ संपत्तमहामहिमो २३७ संपत्तमहावसणो २१८ | सद्दाइसु रत्तेण वि २६८ सप्पु( सुपु )रिससंगाउ णरो २६५ सम्ममणालोएंतो २१६ | साहेइ जो हयासो १५० सिज्जंस-चंदणज्जा
सिज्झउ मज्झ वि सुयदेवि ! ७९ सीहगिरी विव सीसे
सुद्धसहावम्मि जणे १८७ सुपसत्थनाणदंसण
सुपुरिसचेटुं दटुं ७४ सुहबिंदुं इच्छंतो
| सोइंदियघाणेदिय१७५ | हिययगयं सब्भावं
३०२
२८७
२५६
११९
२००
१
१८५
१७५
११३
१९३ २६९ १७५
mala-p\2nd proof 312
Page #369
--------------------------------------------------------------------------
________________
परिशिष्टम्
[२] धर्मोपदेशमालाविवरणगतोद्धृतप्राकृतगाथानामकाराद्यनुक्रमः॥
उद्धरणांशः
ग्रन्थनाम
पृष्टङ्का
अचिलुग्गए वि सुरिए अच्छिनिमीलणमित्तं अद्धद्धं अहिवइणो अप्पा चेव दमेयव्वो अभितरया खुहिया असुइमसारमणेच्चं अहं च भोगिरायस्स अंकुसेण जहा नागो
[अ] [उ.नि./१३५] [आरा./८४६] [ ] [उव./१८५] [उ.नि./१३३]
or . 9mm2
9
or m
[द.वै./अ.२/८] [उ.२२/४६] [आ]
आणंद अंसुवायं आयप्पवायपुव्वा
२०८ २०८
[
[इ]
५
इह खलु भो ! पव्वइएणं इह लोए अत्थकामा इंदियलद्धीनेवत्तणा य
२४३
[s]
१७
ईसा-विसय-भय-कोह ईसाविसायमयकोह
२०५
उवरोह-सीलयाए
mala-p\2nd proof 313
Page #370
--------------------------------------------------------------------------
________________
[सविवरणं धर्मोपदेशमालाप्रकरणम्
[
]
१८३
३१४] उवरोहयाए कज्जं की उवरोहयाए कीरइ उवसमेण हणे कोहं
१५४ २३६
[द.वै./८/३९] [ए]
[उत्त./२३/३८] [उत्त./२३/३६] [ति.गा./१०६६]
एगम्मि महारुक्खे एगे अप्प[5 जिए एगे जिए जिया पंच एते देवणिकाया एतेसिं धायओ जो उ एवं करेंति संबुद्धा एवं चेव पमाणं एसा णो छट्ठिया जाई
W० ० ०
[द.वै./अ.२/११] [स.र./३२] [उत्त./१३/७उ.] [क]
१६९
११८
[आ.नि.भा./२०५] [
] [आ.नि./१०९]
१५९ २८४
२१
कडगा य ते कुंडला य ते करकंडू कलिंगेसु कलहकरो डमरकरो काऊण नमोक्कारं किं ताए नाणलच्छीए? कुवियस्स आउरस्स य कुसलाणुबंधे कम्मोदएण कोहो य माणो य अणिग्गहीया
१९७ १७७
३२
[द.वै./८/४०]
२३६
गंगाए नाविओ नंदो गुणदोसो णावेक्खइ गोटुंगणस्स मज्झे
२८६ २८१ १६४
घम्मा वंसा सेला
२०४
[आ.नि.भा./२०९] [ ]
[बृ.सं./२११] [च] [उत्त.३/१ गा.] [आव.नि./८३२]
२२२
चत्तारि परमंगाणि चोल्लगपासगधण्णे
५२
mala-p\2nd proof 314
Page #371
--------------------------------------------------------------------------
________________
परिशिष्टम् [ २ ]धर्मोपदेशमालाविवरणगतोद्धृतप्राकृतगाथानामकाराद्यनुक्रमः ॥ [ ३१५
[छ] छम्मासेहिं अहीयं
२०८ छुहातण्हारोगभयाउरेसु
२०५
[द.वै./अ.२/९]
[उ.नि./१३४] [उ.नि./१२७]
जइ तं काहिसि भावं जइ फुल्ला कणियारया जड़ सच्चं चिय सीहो जणणीए मणागं ति य गब्भे जत्थ तरुणो महल्लो जत्थ राया सयं चोरो जमहं दिया य राओ जरमरणरोगसोगाउराण जह उग्गए वि सूरे जह चोल्लयाइएहिं जहा लाभो तहा लोभो जं अज्जिअं चरित्तं जं अज्जियं चरितं जं अण्णाणी कम्म जं पि वत्थ व पायं वा जाव वुच्छं सुहं वत्) जेट्ठासाढेसु मासेसु जेण जीवंति सत्ताणि जेण भिक्खं बलिं देमि जेण रोहंति बीयाणि जो चंदणेण बाहुँ
२११
२३६
२५२
[उत्त./८/१७गा.] [चं.प./१५] [हि.मा./४११] [गाथा./५०७] [द.वै./६/२०] [उ.नि./१३२] [उ.नि./१३०] [उ.नि./१३१] [उ.नि./१२४] [उ.नि./१२६] [उव.मा./९२] [ ]
50worror rrrwww
११५
११५ २३६
णीया लोयमभूया य णेगाणं तु सहस्साणं
१५९ १९२
[उत्त./२३/३५] [त]
तरियव्वा य पइन्निया
mala-p\2nd proof 315
Page #372
--------------------------------------------------------------------------
________________
३१६]
तवनियमसंयमरए
तं किं पि अणण्णसमं
तं किं पि अणण्णसमं
तं किं पि अणण्णसमं
तं किं पि अणण्णसमं
तिणसंथारनिसण्णो
तिहि णाणेहिं समग्गा
तीसे सो वयणं सोच्चा
तुममेव य अम्म !
ते पासे सव्वा छित्ता
सिरिं
दासा दासत्तणे आसी
दीसंति बहवो लोए
यत्ति जं न वज्झो
देवाय देवलोगम्मि देसपुररज्जधणसयण
धि धि उड्डाहकारिए !
न वि अत्थि माणुसाणं न सो परिग्गहो वुत्तो
नाइं नूण जाईसराई नयणाइं नूण जाईसराणि नरयाणलसंकासं
नव मासा कुच्छीए धारिया नारयतिरियनरामरगईसु नियरज्जमंतिणं
नो इहलागट्ठाए तवमहिट्ठिज्जा
पक्खंदे जलियं जोयं ( इं )
[ आरा. ५० ]
[
[
[
[
[
]
]
]
]
]
[आ.नि./ ११०] [द.वै./अ.२/१०] [ उ.नि./ १३६ ]
[ उत्त/ २३/४१ ]
[द]
[ सविवरणं धर्मोपदेशमालाप्रकरणम्
[ उत्त. / १३/६गा. ]
[ उत्त./२३/४०
]
IMILAI
[ उत्त/ १३ / ७पू.]
[ ध]
[न]
[वि.सा./८५६ ] [द.वै./६/२१]
[ उ.नि./ १३७ ] [ जी.क./२१]
mala-p\2nd proof 316
[ द.वै./९/४सू.]
[प]
[ द.वै./अ.२/६]
१६७
१६३
१६९
२९५
२१३
२३१
२१
३०
११७
१९२
१६५
१६९
१९२
२९३
१६९
१६६
११८
२११
२४१
२०७
१७२
२४९
११७
१६०
१६७
२९३
२४
Page #373
--------------------------------------------------------------------------
________________
परिशिष्टम् [ २ ]धर्मोपदेशमालाविवरणगतोद्धृतप्राकृतगाथानामकाराद्यनुक्रमः ॥ [ ३१७
परिचत्तसव्वसंगो
१६७
२१०
१९२
३९
पासत्थो ओसण्णो पासा य इति के पुव्वस्स उ परिमाणं
वुत्ता
बलिपविसम्म काले
बहु सुणेइ कण्णेहिं
बहुवयणेण दुवयणं बहुस्सुयं चित्तकहं
बिइओ वि य आएसो
भत्तिविभवानु( णु )रूवं
मए वि अप्पा दंतो
मागं पडुच्च सिज्जंभवेण
मा वहउ को वि गव्वं
माणुसखेत्ताई
माणोस्सखेत्तजाई
मुहमहुरं परिणइमंगुलं
?
रज्जावेंति न रज्जंति
राईसरिसवमित्ताणि
ओवण(णी) यसीहासणम्मि
ओवणीयसीहासणम्मि
रागदोसादयो तिव्वा
रूसउ वा परो मा वा
रेणुं व पडविलग्गं
लंघणपवणसमत्थो
वग्गस्स मए भीएण
[
]
[ गु.भा./१२]
[ उत्त/ २३/४२ ] [प्र.सा./१३८७]
WID
[]
[
[ द.वै./अ.८/२०]
[
[ उ.नि./ १२५ ]
[
[]
[स.र./३३ ]
[T]
[
]
[
]
[
]
[ भ.भा./ ४६८ ]
[ आव.नि./८३१]
[
]
[]
[
]
[ उ.नि./ १४० ] [स.र./ ३८ ]
[
] [उत्त./२३/४३ ]
[ श्रा. दि. / २११]
[
]
[ल]
[ उ.नि./ १२९]
[व]
[ उ.नि./ १२८]
mala-p\2nd proof 317
२१३
१८१
२०३
११५
२०८
२६
७३
२०८
२०३
१३३
५२
१८८
२००
१ १९
२८
२१३
१९३
१६७
१६५
११५
११५
Page #374
--------------------------------------------------------------------------
________________
[सविवरणं धर्मोपदेशमालाप्रकरणम्
[
]
३०२ १७
२६८
३१८] वम्महढयराणुगओ वस-रुहिर-मासवसणम्मि अणुब्बिग्गा वसणम्मि न उव्विग्गा वसभे य इंदकेऊ वसहिकहणिसेज्जिदिय वाणारसीए बडुओ वित्तीओ सुवन्नस्स वोलीणाणागयवट्टमाण
१५९
५१ २८६
[आ.नि.भा./२०६] [च.मू./१०] [ ] [स.र./३१] [आउ./२७] [स]
२५
२९४
२०८
११८
[उत्त./२३/३७] [उ.नि./१४१] [उ.नि./१३८] [इ.प./२७] [आ.नि./२०७]
११८
२१३
सच्चं निवसइ सीहो सच्चप्पवायपुव्वा सत्तू इति के वुत्ते ? समणो वि संजाओ सि सयमेव य लुक्ख लोविए सल्लं कामा विसं कामा सव्वे वि एगदूसेण संखा(ई)ए उभवे साहइ संखातीते वि भवे संभरियपुव्वजम्मा सारस्सयमाइच्चा साहु गोयम पण्णा ते साहु गोयम पण्णा ते सीहगिरिसुसीणाणं सुट्ट गाइयं सुट्ट वाइयं सुट्ठ वि जियासु सुट्ठ वि सुद्धसहावम्मि जणे सुरयसुहं खलमित्ती सेयं सुजायं सुविभत्तसिंगं सेवेमि निव्विसंका
[ति.गा./१०६५] [उत्त./२३/३४] [उत्त./२३/३९] [उप./९३]
२३१
[आ.नि.भा./२०८]
११७
mala-p\2nd proof 318
Page #375
--------------------------------------------------------------------------
________________
७१
४६
२६६ १५
२९४
२९१
१/
परिशिष्टम्
[३] धर्मोपदेशमालाविवरणगतोद्धृतसंस्कृतश्लोकानामकाराद्यनुक्रमः॥ श्लोकांशः पृष्टका । श्लोकांशः
पृष्टङ्का अज्ञानं खलु कष्टं २८५ | कामशोकभयोन्माद
२७१ अत एव मुखं
काले प्रसुप्तस्य अन्नपानैहरेद् बाला
किं चन्द्रेण महोदधेरुपकृतं अन्यथैव विचिन्त्यन्ते
२५९ | कृमिकुलचितं अन्यथैव विचिन्त्यन्ते
कोलिन्द्या दलितेन्द्रनीलशकल- २५८ अपकारफला एव
१७ कोऽर्थान् प्राप्य न गर्वितो? १४१ अपि चण्डानिलोद्भूत
क्रोधः परितापकरः
२३६ अपुत्रस्य गति स्ति
गणयन्ति न रूपाढ्यं अपुत्रस्य गतिर्नास्ति
चक्षुष्मन्तस्त एवेह अभिचन्द्रश्च नवमो
जन्म जन्म यदभ्यस्तं अर्थनाशं मनस्तापं
जले विष्णुः स्थले विष्णुः २७६ अर्थानामर्जने दुःखम्
तज्ज्ञानमेव न भवति
४५ अवधूतां च पूतां च
तपस्विनि क्षमाशीले अवश्यं यौवनस्थेन
तीरात् तीरमुपैति रौति
२७१ आदावन्त्यभ्युदयाः
त्यजन्ति भर्तृनुपकारकर्तृन् आवारो( सो) मानसानां
त्वद्वाक्यतोऽपि आसन्नमेव नृपति
४८ त्वन्मतामृतबाह्यानां उपदेशो हि मूर्खाणां
दुःखभावा यतश्चैता एष प्रयाति सार्थः
देवलोकोपमं सौख्यं कथं सम्बोध्यत स्थाणुः?
द्वीपादन्यस्मादपि मध्यादपि कश्चिद् रागी भवति
२३२ धर्माज्जन्म कुले शरीरपटुता काम ! जानामि ते मूलं
८९ | न चा( वाऽ)द्भुतमूलं काम जानामि ते मूलं
३५ | न मांसभक्षणे दोषो
९७
१५८
८
७०
०२
mala-p\2nd proof 319
Page #376
--------------------------------------------------------------------------
________________
८८
२९२
०१
३००
३२०] नाभिषेको न संस्कारः नीयमानः सुपर्णेन नेह लोके सुखं नोदन्वानर्थितामेति पादा हिमांशोललितं पैशाचिकमाख्यानं प्रकाशितं यथैकेन प्रत्यक्षेण ग्रहोऽर्थस्य प्रमाणानि प्रमाणस्थैः प्रियादर्शनमेवास्तु प्रेक्षावन्त( तां )प्रवृत्त्यर्थं ब्रिभन्मोही स्फटिकविमला भग्नाशस्य करण्डपिण्डिततनोभिषग्भेषजरोगात भ्रातुसमं पुत्रसमं मर्यादाभेदहेतुः महानुभाव सम्पर्कः मातङ्गानां मदान्धमातङ्गानां मदान्धमृगा मृगैः सङ्गममनुव्रजन्ति यं दृष्ट्वा वर्धते क्रोधः यं दृष्ट्वा वर्धते स्नेहः यच्चाशिषोऽप्यविषययदि तां चैव तां चैव
[ सविवरणं धर्मोपदेशमालाप्रकरणम् ३१ | यद्यपि निषेव्यमाना( णा):
यस्मिन् रुष्टे भयं नास्ति २७२ ४७ येन यथा भवितव्यं
२८२ २९२ रणे वने शत्रुजलाग्निमध्ये रागमेकपद एव हि
७० राजन् ! वाक्यं परस्येदं
२९३ लालनाद् बहवो दोषाः वचनेन हरन्ति
वरं प्रविष्टुं ज्वलितं ११४ वरं प्रवेष्टुं ज्वलितं वाजिवारणलोहानां
२५७ २३२ विद्योतयति वा लोकं २६९ विद्वानृजुभिरभिगम्यो ३०० वैरूप्यं व्याधिपिण्डः
३०१ श्वादीनामपि सामान्य श्वासः किं त्वरितागतात् षट् शतानि नियुज्यन्ते
२३२ षट् शतानि नियुज्यन्ते
४४ समुद्रविजयोऽक्षोभ्यः ३१ सर्वस्य हि मनो लोके १७२ सर्वे क्षयान्ता निचयाः १७२ | सुखी न जानाति परस्य दुःखं २५४
सुखी न जानाति परस्य दुःखं ३०३ २१६ | स्त्रीमुद्रां झषकेतनस्य
७०
३०१
१५४ २८३
११४
mala-p\2nd proof 320
Page #377
--------------------------------------------------------------------------
________________
परिशिष्टम्
[४] धर्मोपदेशमालाविवरणगतकथानामकाराद्यनुक्रमः॥ कथा
विषयः अङ्गारमईककथा
भावं विना मुनिचेष्टाविषये अभय-महासालकथा
राज्याऽग्रहणविषये अभयमन्त्रिकथा
धर्मस्थैर्ये आर्यरक्षितकथा
गुरुपदकर्तव्ये आर्यवैरकथा
अपवादपदविषये आषाढसूरिकथा
दूषमाप्रभावे इन्द्रदत्तसुतकथा
गुरुपरिभवे इन्द्रनागकथा
बोधविषये इलापुत्रकथा
भावविषये उदयनकथा
अनिरूपितकर्तव्ये करकण्डुप्रत्येकबुद्धकथा
निमित्ताद् बोधविषये करट-कुरुटकथा काकजङ्घकथा
युवतीनां गुह्याऽथकने कालककथा
यथास्थितप्ररूपणे कालकसूरिकथा
कुशिष्यत्यागे कूलवधुकथा
संयमप्रवृत्ती कृतपुण्यककथा
दानविषये कृष्णवासुदेवकथा
परोपकारे केशिगणधरकथा
कालोचितक्रियाविषये क्षुल्लककथा क्षुल्लककथा
विषण्णत्यागे क्षुल्लककथा
शुभमार्गादरे क्षुल्लकथा
शुभमार्गादरे गन्धर्वनागदत्तकथा
दुःखे धर्मकर्तृविषये गोष्ठामाहिलकथा
गुरुवचनाऽश्रद्धाविषये
कोपे
पृष्ठका
१८७ १८९
१९६ १४६-१४९
१७४ ११३-११९ १०१-१०४ २११-२१४ ३४-३८
२१६ १५९-१६४
२८७ २५७-२५९
४३-४५ २०१-२०३ २४६-२४७ १२३-१३३ २६५-२६७ १८९-१९३ २५०-२५२ २४८-२४९
८५-८६
८६-९१ २५३-२५६
१७७
क्षान्तौ
mala-p\2nd proof 321
Page #378
--------------------------------------------------------------------------
________________
३२२]
१७५
१७५
गौतमकथा ग्रामेयककथा घृतवस्त्र-पुष्यमित्रकथा चण्डरुद्र-स्कन्धकशिष्यकथा चन्दनार्याकथा चाणक्यकथा चित्रकरसुतकथा चित्रकरसुताकथा चिलातकथा चेटकनृपकथा जमालिकथा जम्बू-प्रभवकथा जिनदेवकथा तेतलिसुतकथा त्रिपृष्ठवासुदेवकथा दमदन्तकथा दर्दुरदेवकथा दशार्णभद्रकथा दिगम्बरश्राद्धबोधकथा दुर्मुखप्रत्येकबुद्धकथा दृढप्रहारिकथा द्विजतनयकथा धनकथा धनमित्रकथा धनसार्थवाहकथा धर्मघोष-धर्मयश:कथा धृति-मतिकथा नग्गतिप्रत्येकबुद्धकथा नन्दिषेणमुनिकथा नन्दिषेणसाधुकथा नमिप्रत्येकबुद्धकथा नवमवासुदेवकथा नागिलकथा
[सविवरणं धर्मोपदेशमालाप्रकरणम् गुरुविनयविषये
१७४ अयोग्यविषये
२१४-२१५ साधुभ्यो द्रव्यादिदानविषये
२०३ क्षान्तिविषये
१९७ दानविषये
१२२ सद्भावग्रहणे
१७६-१७७ भक्त्याऽऽराधने
१४९-१५० गर्वनिषेधे
१८५-१८७ मुनिदर्शन प्रतिबुद्धविषये देवसान्निध्यविषये
१८५ गुरुवचनाऽश्रद्धाविषये
१७७ सत्पुरुषप्रभावे व्रतदाढये
३००-३०१ व्यसने धर्मसेवे
३०३-३०४ सनिदाने तपसि
१७०-१७१ कोपनिषेधे
११०-१११ भाववन्दने
१७९ बोधविषये
१५०-१५१ विशेषज्ञताविषये
२४०-२४३ निमित्ताद् बोधविषये
१६५ तपोविषये
३१-३३ युवतिचरिते
१९७-२०० दानविषय रगे
२८९-२९० द्रव्याटव्याम्
२०९-२११ निःस्पृहपूजायाम्
२९०-२९५ आराधकसिद्धौ निमित्ताद् बोधविषये
१६५-१६७ मर्यादाधारणे
१७३-१७४ देवस्तुत्ये
१५३-१५७ निमित्ताद् बोधविषये
१६५ सनिदाने तपसि
१७२-१७३ ज्ञानचेष्टिते
१७८-१७९
२९८
mala-p\2nd proof 322
Page #379
--------------------------------------------------------------------------
________________
परिशिष्टम् [४]धर्मोपदेशमालाविवरणगतकथानामकाराद्यनुक्रमः॥
[३२३
द्वेषे
नाविकनन्दकथा निम्बककथा नूपुरपण्डिताकथा पद्मश्रीकथा पिण्डोलककथा पिशाचकथा पुष्पचूलाकथा पुष्यभूतिशिष्यकथा पोट्टसालकथा प्रभव-शय्यम्भवकथा प्रभवकथा बंधुमइकथा बाहुसाहुकथा ब्रह्मदत्तचक्रिकथा भट्टिनीकथा भद्राकथा भरतकथा भरतचक्रिकथा भ्रातृद्वयकथा मगधसुन्दरीकथा मधुबिन्दुकूपनरकथा मरुदेवीकथा मल्लद्वयकथा माथुरवणिक्कथा मूलदेवकथा मेण्ठपुरुषकथा मेतार्यकथा रथनेमिकथा राजकुमारकथा राजपुरुषकथा राजसुताकथा राजीमतीकथा रुद्रकथा
विनये दोषबाहुल्ये अविधिश्रामण्ये भोगविषये नित्यप्रवृत्तौ गुरुविनये अज्ञाने अभिमानविषये ज्ञानगणाव्यवच्छित्तौ जम्बुदर्शन प्रतिबुद्धविषये स्त्रीचरित्रविषये अन्यजन्मनि भरतजीवविषये सनिदाने तपसि इङ्गितज्ञतादिना चित्तहरणे श्रोत्रेन्द्रिये भोगविषये भावविषये अर्थविषये अप्रमादे विषयसुखविषये भावविषये आलोचनानालोचने
२८५-२८६ २८३-२८४ ६५-७३
२९९
१७५ २४६-२४८
५७-६४ २८४-२८५
१७८ २०४-२०८
१७५ २६३-२६५
२०४ १६८-१६९
१५२ २७०-२७१
१७५ ३८-४२ ७९-८०
३०५ १९३-१९५
४२ २८८-२८९
८१-८३ १३८-१४६
२१५ १०५-१०९
३०
सुपुण्यपापद्रव्ये
दानविषये सम्प्राप्तनमस्कारविषये कोपनिषेधे शीलविषये घ्राणेन्द्रिये गुरुवचनकर्तव्ये शुभमार्गादरे शीलविषये दोषदाने
२७१
१००-१०१ ८४-८५ १०-३०
२९६
mala-p\2nd proof 323
Page #380
--------------------------------------------------------------------------
________________
३२४] रोहकादिकथा रोहगुप्तकथा वङ्कचूलिकथा वज्राकथा वञ्चकवणिक्कथा वणिक्जायाकथा वणिक्तनयकथा विष्णुकुमारकथा वेश्याकथा वैतरणिवैद्यकथा वैद्यादिसुतकथा शालिभद्रकथा श्रावकसुतकथा श्रेणिककथा श्रेयांसकथा सङ्गमाचार्यकथा सङ्गमानुमतिकाकथा सचिवकथा सनत्कुमारकथा समयज्ञसाधुकथा सम्ब-पालककथा सागरचन्द्र-कमलामेलाकथा सिद्धककथा सीहगिरिकथा सुकुमारिकाकथा सुन्दरीनन्दकथा सुबन्धुसचिवकथा सुभद्राकथा सुभूमचक्रिकथा सुलसाकथा सुव्रतसाधुकथा सोदासकथा
[सविवरणं धर्मोपदेशमालाप्रकरणम् औत्पत्तिकीबुद्धौ
२७२-२८१ गुरुवचनाऽश्रद्धाविषये
१७७ सत्पुरुषसङ्गे
९२-९९ दुष्टस्त्रियाम्
२८१-२८३ छलद्रव्ये
१८०-१८२ कर्तव्यकरणे
९९-१०० रागविषये
४५-५७ सङ्घगुरुकार्ये शक्तिप्रकटने २१८-२३६ इङ्गितज्ञतादिना चित्तहरणे १५१-१५२ यत्यनुकम्पाविषये
११२-११३ यत्यनुकम्पाविषये
१११-११२ दानविषये
१३३-१३८ नमस्कारप्रभावे
२४४-२४६ सन्देहपृच्छाविषये
१९५ दानविषये
११९-१२२ क्षेत्रादिसेवने
१८० व्रतत्यागे
३०१-३०२ इङ्गितज्ञतादिना चित्तहरणे १५२-१५३ निःस्पृहताविषये
२३७-२३९ बोटिकमध्यस्थितमुनिविषये २१६-२१७ भावानुरूपफले
७५ रागविषये
२६७-२६८ आत्मदमने
७३-७४ विनीतशिष्यविषये
२०० मदनातुरायाम्
२६८-२६९ विशेषज्ञताविषये
२५९-२६३ अभावचरणे
१८७-१८९ प्रवचनकलङ्कापहारे
७६-७९ पुण्यप्रभावे
१८२-१८४ देवस्तुत्ये
१५७-१५८ माध्यस्थ्ये
२९७ जिह्वेन्द्रिये
२७१
mala-p\2nd proof 324
Page #381
--------------------------------------------------------------------------
________________
विशेषनाम
परिशिष्टम्
[५] धर्मोपदेशमालाविवरणगतविशेषनाम्नामकाराद्यनुक्रमः ॥
[ अ ]
अइभद्दा [ गणहरमाया ]
अकंपिअ [ अट्ठमगणहर ]
अग्भू [द्वितीयगणहर] अग्गियओ [ दारअ ]
अच्चुय [ कप्प ] अजियसेण [ आयरिय ]
अजियसेण [ राया ]
अजियसेन [ नरिंद]
अज्जनागहत्थि [ मुणि ]
अज्जरक्खिअ [ सूरि ] अज्जसाढ |[ सूरि ]
अज्जासाढ
अट्टण [ मल्ल ]
अड्डभरह [ खित्त ]
अणंगसेणा [ गणिया ]
अनंतवीरिय [ ]
अणुधरी [ भारिया ]
अणुरत्तलोयणा [ रायभज्जा ]
पृष्ठका । विशेषनाम
३०६
३०६
३०६
१८२
११२ अरहमित्त [ सेट्ठि ]
अरिकेसरी [ राया ]
अभिमंत [ मुणि]
अयल [ सत्थाह-तिविट्टु ]
३०७
१४६
११३
८७
२९० अरिट्ठनेमि [ तित्थयर ] अरिदमण [ राया ]
२९२
अन्नियपुत्त | [ आयरिय ]
अन्नियापुत्
अभय • सेणियसुअ ]७६, ९७, १०१, अभयकुमर
१२७, १२८, १८९, १९५,
१९६, २१२, २७२, २७५, ३०८
अयलपुर [नयर ]
अयलभाया [ नवमगणहर ]
अवंती [ देस ]
२८८, २८९ | अवरविदेह [ खित्त ]
१७१ असणीवेग [ निव ] १५१
असियगिरि [ पव्वय ]
१८३ असोगवणिया [ उज्जाण ]
३००
३०१
५८, ६०
पृष्ठका ३०७ १३९, १४०, १४१, १४२, १७१
२४०
३०६
३००
२४०
अवंतिवद्धण [ रायपुत्त - राया ] अवंतिसेण [ रायपुत्त-राया ]
अंग [ जणवय ]
अंगमंदर [ सेल ]
अंगरिसि [ सीस ]
अंगा [ जणवय ]
अंजण [ पव्वय ]
अंबरसी [ बंभणो ]
mala-p\2nd proof 325
७५, ११२, २६५ २५०
२९१, २९२ २९१, २९२,
२९३, २९४ १३८
५, १२१
२३७
३०२
६७
१५३
२२४
२९६
७६, १५९
२८५, २८६ २८३, २८४
Page #382
--------------------------------------------------------------------------
________________
एरावय
२१७
३०३
३२६]
[सविवरणं धर्मोपदेशमालाप्रकरणम् [ आ]
उसभ | [तित्थयर] ९,१७,१२०, २०६, आउक्काय [ दारअ]
११५ उसह
२१९, ३०५ आसग्गीव [राया]
१७१
[ए] [इ]
एरावण | [गय] १९, २३, १५१ इत्थी [ रयण]
२२८ इला [इलाइपुत्तजणणी]
एलउर [ पुर] इलादेवी ।
[क] इलाइपुत्त | [ इलातणय] ३४, ३५,
कट्ठ [ सेट्ठि]
२८१ इलासुय
३६, ३७
कणगज्झअ[ रायपुत्तराय] इलावद्धण[नयर]
३४ कणगरह [ राया]
३०३ इंददत्त [राया]
कण्णकुज्ज [ नगर] १०१, १०२, १०४
१८३
कण्णपाल [ मेंठ] इंदनाग [ दारय ] २११, २१२, २१३, २१४
कण्ह [णवमवासुदेव] ११,७५, ११२, इंदपुर [नयर] १०१, १०२
२६५, २६६, २६७ इंदभुइ [ पढमगणहर] १९०, ३०६
कण्ह [ मुणि]
३०८,३१० [ई]
कत्तवीरिय [अणंतवीरियपुत्त] १८३, १८४ ईसाण [ देवलोग]
१२१ कमलामेला [ रायसुया] । [] कमलावइ [ रायभज्जा]
३०३
कयपुण्ण | [ भद्दासुअ] १२३, १२४, उग्गसेण [निव]
१७, १८ कयपुन्न
१२५, १२६, १२७, उज्जित | [ पव्वय] २०, २१, २९८
कयपुन्नय
१२८, १३३ कयमाल [ देव]
२२३ उज्जेंतय।
करकंडु[ पत्तेयबुद्ध] १५९, १६१, १६२, उज्जेणी [नयरी] १०५, १०६, १३८,
१६३, १६६,१६७ १४४,१४५, १९७, करड[ तवस्सि ]
२८६, २८७ २०१, २५७, २७२, २८३, कलिंग [ विसय]
१६१, २५८ २८८, २९१, २९३, २९५ कलिंगराया [ निव]
२५९ उत्तरमहुरा [नयरी] ५७, ५८,८१, ८२
कंचणपुर [ नयर]
१६१, २४७ उत्तरमाहुर[ मित्त]
कंडरिय | [ जुवराया-पुरुष] ८६, २७० उदयण| [रायपुत्त] १५०, २१६ कंडरीअ उदयन
कंपिल्ल । [नयर] १६५,१६९ उप्पत्तिया [ बुद्धि]
कंपिल्लपुर उमग्गा [ नई] २२३ | काकजंध [ पुत्त]
२५८, २५९
२६७
उज्जत
५८
२७२
mala-p\2nd proof 326
Page #383
--------------------------------------------------------------------------
________________
९८
२२६
२२७
खंतक |
१३
१७८
परिशिष्टम [५धर्मोपदेशमालाविवरणगतविशेषनाम्नामकाराद्यनक्रमः॥ [३२७ कागणि [ रयण] २२७ | कोसियज्ज [ उवज्झाय]
२९६ कामरूवग[राया]
[ख] काल [निहि]
| खग्ग [ रयण] काल । [आयरिय- ४३, ४४, ४५, खट्टउय [नयर]
३०७ कालअ ।
महरिसी] २००, २०१, २०३ खमग [ मुणि] ७७, २५०, २५२ कालक
खंडप्पवाया [गुहा]
२२५ कालग
खंत [पियासाहु] २४८, २४९ कालियज्ज । कालिंजर[वत्तिणी]
खंदय [आयरिय]
१९७ कित्तिमइ [ पवत्तिणी]
खंदिल [आयरिय]
३०७ कुणाला [नयरी] २८७ | खिइपइट्ठिय [नयर]
५,१६६ कुबेरपुर[पुर]
२८८ खुड्डय |[ मुणि] ८५,८६,८८, कुमारनंदी [ सुवण्णयार]
खोडय
९०, ९१,१७९, २५१, कुरु [ देस-नरिंद]
२१९
खोड्डय | २५२, २७५, २७६, २७७ कुरुगयपुर। [नयर] ११०,११९,
[ग] गयपुर २३०, २३९, २४४ | गंगदत्त [ सेट्ठिपुत्त]
१७२, १७३ कुरुड[ तवस्सि ]
२८६, २८७ गंगा [नई] ६३, ११३, ११५, २१४, कुसुमपुर [ नयर] १८०, २६३
२२६, २६९, २८५, २८६ कूरगड्डय [ मुणि]
गंधप्पिय [ कुमार]
२७१ केसव [ वासुदेव] १६, २६, १२४, २६६ | गंधव्वनागदत्त [ पुत्त] २५३, २५४ केसव [ सेट्टितणय]
१२१ गंधार[जणवय]
१६५ केसि [गणहर] १८९, १९०, १९१,
गुज्जरत्ता [ देस]
३०८ १९२, १९३ गुणचंद [पियदंसणापुत्त ]
१०५ कोंकण | [ विसय] ७३, २५७
गुणसिलअ [उज्जाण] १२९, २०६, २१३ कोंकणय
गोट्ठामाहिल । [ सूरि] १४८, १७७
गोष्ठमाहिल | कोक्कास [बंभणसुअ] २५७, २५८
गोपालग [ रायपुत्त]
२९१ कोट्ठ[ चेइय]
गोभद्द [ सेट्टि]
१३४,१३५ कोल्लग |[ सन्निवेस]
३०६
गोयम [गणहर] १२९,१७४, १७५, कोल्लाग कोसंबी [नयरी]
१८९, १९०, १९१, १४९, २९०, २९१, २९३, २९५
१९२, १९३, २१३
गोवाली [ मयहरिया] कोसल [ देस]
२९९ ३०६
गोविंद [ वासुदेव]
२५१
२९९
mala-p\2nd proof 327
Page #384
--------------------------------------------------------------------------
________________
३२८]
गोव्वर [ गाम ]
[च]
चक्क [ रयण ]
चम्म [ रयण ]
चंडपज्जोअ | [ राया ] पज्जोअ
चंडरुद्द [ आयरिय]
चंडवडेंसय [ राया ] चंद [ निव ]
चंद [ पंथियजुवाण ] चंदगुत्त [राया ] चंदणा [ धारिणीधूया ] चंपा [नयरी ]
चाणक्क [ बंभण ] चित्त [ मुणि] चिल्लणा | [ सेणियरण्णी ] चेल्लणा
चिल्लय |[ मुणि] चेल्लअ
चेल्लय
चेडय [ निव] चोल्लय [ दिट्टंत ]
चुलणी [ बंभभज्जा ]
चुल्लहिमवंत [ खित्त ]
चेड [ नरिंद] ]
४७, ४८, ७६, १२२, १५९, १६२, १८२, २९६ १७६, १८७, १८८
१६८, १६९ | १३५,
१९५
८५, ११४,
३०६ जयसिंह [ आयरिय ]
जरासंघ [ नरिंद]
जलणप्पह [ दियवर ]
[ ज ] जक्खमयहर[ तत्तसीस ] जम [ तावस ] जमदग्गि [ तावस ] जयंती [ गणहरमाया ]
जयसंधि [ सचिव ]
२२७
२२७
१५०, २१६,
२९१ | जसभद्द [ सेज्जंभवसीस ] १९७ जसभद्दा [ जुवरायभज्जा ] १०५, १०७ जंबु [ सुधम्मसीस ]
२३०, २४८, २४९,
२५०, २५१,२७५
२३७, २३८ | | [ दीव ]
२६४ जंबो
१७६, १८७ |जाण्हवीय [ नइ ] १२२ जायव [ वंस ] जाला [ पठमुत्तरभज्जा ] जिणदत्त [ इब्भ- इब्भसुअ ]
१६९ ३४, २९९
१५९
१८५
८९
[ सविवरणं धर्मोपदेशमालाप्रकरणम्
३०७
१८२
१८२, १८३, १८४
जसभद्द [ णरवइसुअ ] जसभद्द [ मुणि ]
mala-p\2nd proof 328
जिणदेव [ सेट्ठिपुत्त ] जिणभद्द [ सावग ] जियसत्तु [राया ]
३०९
३०५
१९७
९०
३०७
२०८
८६, ९० २०४, ३०७ ५, ३१, ३४,
४५, ५२, ६५, ७६ २२६ २६, २७, २८ २२०
४७, ४८, ४९,
ढड्डर [ सड्डय ]
नेमि
३००
२४४
३१, ४३, ४४, ४५, ६५, ८४, १०२, ११६, १३९, १८५, २०९, २५७, २६८, २८८
१८०, २५७
जिवारी [राया ]
जोडुजसा [वच्छवाली ] जोगं धायण [ ]
[ ढ]
मि | [ जिण ]
५५, ७६, ७७, ९८, ९९
तत्त [ आयरिअ ]
३०६ | तन्नगपाली [ ]
९०
तमाला [ अडवी ]
[ण ]
२९६
२१६
[ त ]
१४६
११, १४, १५, १६, १७, १८, २१, २४
३०७
१२३
६
Page #385
--------------------------------------------------------------------------
________________
११७
४३
३०६
परिशिष्टम [५ धर्मोपदेशमालाविवरणगतविशेषनाम्नामकाराद्यनुक्रमः॥
[३२९ तसकाय [ दारअ] ११६, ११८ | दाहिणमहुरा [ नयरी ]
५७,८१ तारा [कत्तवीरियभज्जा] १८४ | दिट्ठिवाय [गंथ]
१४७ तिमिस [गुहा] २२३ | | दुज्जोहण | [ रायपुत्त ]
११० तिंदुग [ उज्जाण]
१९० | दोज्जोहण | तिविक्कम [भट्ट]
दुप्पसह [ सूरि]
३०७ तुडिंबग [ राया]
२८४ दुब्बलिय [साहु] १४७, तुरंग [ रयण] २२८ दुब्बलियपूसमित्त
१४८ तुरुमिणि [णयरी]
दुमुह | [राया ] १६५, १६६, तुंगिणी [ देस]
३०६ दुम्मुह
१६७ तेउक्काय [ दारअ] ११५ दूइय [ रयण]
२२७ तेयलि ।[मंति] ३०२, ३०३, दूरुल्लकुतिया [गाम]
२८८ तेयलिसुय ३०४ दूसगणि [ सूरि]
३०७ तेयलिपुर [नयर]
३०३ | देव [गणहरपिया] [थ]
देवई [वसुदेवभज्जा ] ११, २६, १७३ थूलभद्द [ मुणि]
३०७ | देवदत्ता [वेसा] १३८, १३९,१४०, [द]
१४१, १४२, १४३, १४४ दढप्पहारि[बंभण]
३२, ३३ | देववायग [ वायग]
३०७ दढमित्त [बालसुही] २८९, २९० देवसम्म [ दिय] दत्त [गणहरपिया]
देविलासुअ[राया ]
३०१ दत्त [दिअ]
४३, ४४
[ध] दद्दुर[ देव]
१७९ धण [इब्भ-सत्थवाह-विज्जसुअ] ५, ७, दधिवाहण [राया] १२२, १५९, १६३
८, ९, ४७, ४८, ४९, ५०, दमग [ नर]
२७८
५१,५३,५४, ५५, १११, २०९ दमग [ मुणि] १९६ धणदेव [गणहरपिया]
३०६ दमदंत [राया-साहु] १०४, ११०,१११ धणपाल [ सेट्टि]
१२३ दसण्णपुर [ नयर]
१५० धणमित्त [गणहरपिया] दसण्णभद्द [ राया]
१५०, १५१ धणमित्त [ वणियसुअ] २८९, २९० दसपुर [ नयर] १४६, १४७ धणयपुरी [ पुरी]
२८३ दसार[समुद्दविजयाइ] १६, १७, १९, १७३ धणवद्धण[नयर]
१०० दंड [ रयण]
२२७
धणवाह [सत्थवाह] २६३, २६४ दंतचक्क [राया ]
१६० धणसिी [ वणियसुअभज्जा]
२८९ दंतपुर[नयर] १६०, २८९ धन्नंती [ देव]
१८२ दंतवक्क [ राया] २८९ | धन्नं ती[विज्ज]
११२
९५
३०६
३०६
mala-p\2nd proof 329
Page #386
--------------------------------------------------------------------------
________________
३३०]
[सविवरणं धर्मोपदेशमालाप्रकरणम् धन्ना [संगममाया] १३३ | नंदीसर[ दीव]
१७८ धम्मघोस [आयरिय] ५१, १३७ | नाइणी । [हरिनंदिभज्जा]
१८० धम्मघोस [धम्मवसुसीस]२९०, २९३, २९४ | नायणी धम्मजस [धम्मवसुसीस] २९०, २९३ नाइल [ सावग]
१७८,१७९ धम्मरुइ [ मुणि-सियवड] २४०, २८५ नाग [ अंगरक्खय]
१५३, १५७ धम्मवसु [आयरिय] २९० नाग [ देवया]
२५३ धम्मिल [गणहरपिया] ३०६ नागउर[नयर]
३०८ धयपूसमित्त [ साहु] १४७, २०३ नागदत्त [ पुत्त] २५१, २५३, २५४ धारिणी [ अजियसेणभज्जा] २९० नागज्जुण [ सूरि]
३०७ धारिणी [गणहरमाया] ३०६ नासिक्क [नयर]
२५९, २६३ धारिणी [जियसत्तुदेवी-रायपत्ती] ४५,४६, निन्नामा [ सयंपभापुव्वभव]
१२१ ५५, ६५, ८४, २७२ | निमग्गा [ नई]
२२३ धारिणी [ जुवरायभज्जा]
१७० | निव्वुइ [ रायधूया] १०१, १०३, १०४ धारिणी [ दधिवाहणभज्जा] १२२ निंबअ[बंभणपुत्तो] २८३, २८४ धारिणी [ रिद्धवद्धणभज्जा] २९१, २९२, | नेउरपंडिया [ महिला]
६४ | नेसप्प [ निहि]
२२६ धिइ [धूया ] २९७, २९८
[प] [न] पउमद्दह [ दह]
२९९ नग्गइ [राया] १६५, १६६,१६७ पउमरह [ राय-रायपुत्त] १८२,३०२ नट्टमाल [ देव]
२२५ पउमसिरी [ वणियसुअभज्जा] २८९ नमि [ उसभपुत्त]
१९१ पउमसिरी [विज्जाहरसुया ] १८४ नमि [राया ] १६५, १६६, १६७ पउमसिरी [ सेट्ठिधूया ]
२९९ नमुइ[ मंति] १६८, २३०, २३४, २३५ पउमावई [ नरिंदधूया] १५९, १६१,१६३ नरिंदपुर [नयर]
२६९ | पउमुत्तर[राया] २१९, २२२,२२९ नहसेण [ रायसुअ] २६७,२६८ पज्जुण्ण [ रायसुअ]
२६७ नंद [इब्भसुअ]
पज्जुन्न [ सेट्ठि]
१२१ नंद [ नाविक]
२८५, २८६ | पभव [ सूरि] २०४, २०६, २०८, ३०७ नंदण [वण] २९१ पभास [ एक्कारसगणहर]
३०६ नंदण [ साहु]
| पभास [तित्थ]
२२३, २९८ नंदसिरी [ सेट्ठिभज्जा] २९९ पयाग [तित्थ]
६३ नंदा [गणहरमाया]
पयावइ [राया]
१७१ नंदिसेण [ सेणियसुय-साहु] १५३, १५५, | पहासा [वंतरदेवी]
१७८,१७९ १५६, १५७, १७३ | पंचय [वच्छवालिपुत्त]
२९६
२५९
२१७
३०६
mala-p\2nd proof 330
Page #387
--------------------------------------------------------------------------
________________
परिशिष्टम् [ ५ ]धर्मोपदेशमालाविवरणगतविशेषनाम्नामकाराद्यनुक्रमः ॥
[ पव्वय ]
गणहरपिया ]
पंचसेल पंचसेलय
१७८, १७९ | पुई |[ पुहवी
पंचाल [ जणवय ] पंडमडा[नयरी ]
पंडव [ पंडुतणय ]
पंडवद्धण [नयर ]
पंडु [ राया ] पंडुअ [ निहि ]
पाडल [तलायर ] पाडलिपुत्त [नयर ]
पुप्फसाल [ गंधव्विअ ]
पुरंदरपुर [ पुर]
परोहिय [ रयण ]
पुरिमताल [ नयर ]
१६५
पुंडरीगिणी [ नयरी ]
२९८ | पुंडरीय | [ राया ] पोंडरीय
११०, २९८
२४६
पूसभूइ [ आयरिय ] समित्त [ साहु ]
२९८ | २२६ पोट्टलि [ मंतिभज्जा - देव ] ११५
१४६, १७६, १८७,
पालग[ रायपुत्त ] पालय [ किण्हसुअ ] पास [ जिण ] पियंकरिया [ चेडी ] पियदंसणा [ चंडवडेंसयभज्जा ] १०५, १०६ पिंगल [ निहि ]
२२६
पिंगलग
पुप्फभद्द [ नयर ] पुप्फवइ [ मंत्तिधूया-सयभज्जा ]
पुरिसपुर [नगर ] पुव्वविदेह [ खित्त ]
१९७, १९८, २५७
२९१
पुढविकाय [दारअ ]
पुप्फकरंड [ उज्जाण ]
पुप्फके [ राया ]
पुप्फचूला [ राजपत्ती-साहुणी ] ६१, ६२,
पोट्टलिय
पोट्टिला
११४
१७०
५९
५७, ६०, ६३, ६४ ५९ ५९, ६०,
पोट्टसाल [ परिवाय] पोयणपुर [नयर ]
७४, ७५
१९०, २९९ | फग्गुरकिखअ [ साहु ]
२२०, २५३
[ फ]
[ ब ]
mala-p\2nd proof 331
[ ३३१
३०६
१४८
फलहिमल्ल | [ मल्ल ] २८७, २८८, २८९ फलहीमल्ल
वारवइ
२७०
१०१ | बालचंद [ पियदंसणापुत्त ] बाहुबलि [ पिया ] ३०५ | बिन्नायड [ नयर ]
२२८ | बिंदुसार[ चंदगुत्तपुत्त ]
१६९
[भ]
१६५
१२१
भद्दगुत्त [ आयरिय ] भद्दसेण [ गुण्णसेट्ठि ]
१२१
८६, ९९
२८४
२८४, २८५
३०३, ३०४
बल [ गणहरपिया ]
३०६
बलदेव [ रोहिणीतणय ] ११, १५, १९, २६, २८, ११२, १७१, १७३, २६५ [ह] [ मुणि ] ३०७
बंधुई [ सत्थवाहभज्जा ] बंभ [ राया ]
बंभदत्त [ चक्कट्टी ] बारवइ | [ पुरी ]
१७७
१७१
२६३, २६४ १६९ १६९, २१४ १०, २६, ७५, ११२,
२६७, २९०, ३०१
१०५ ११९
३६
१८७, १८८
१४७
२९९
Page #388
--------------------------------------------------------------------------
________________
३३२]
भद्दा [ गोभहभज्जा ] भद्दा [ धणपालमहिलिया ]
भद्दा [ पत्थवइया ]
भहिल [ गणहरमाया ] भरह [ वासभारह | चकवट्टी मुणि ]
१२३, १२४
१३४, १३५, १३६ | महसुक्क |[ देवलोग ] महासुक महाकाल [निहि ] महागिरि[ मुणि ]
२७०, २७१
३०६
महापउम [ जालापुत्त ]
३१, ३३, ३४, ३८, ४१, ४२, ४५, ४७, ६५, ७६, १२२, १६९, २२५, २३५, २३८, २७३, २७४, २९४, ३०८ १५, ५७, ८६, १०१, ११०, १४९, २८४ १९७, १९८, २१६
३०७
२७२,
भद्ध [ खेत ]
भरुयच्छ [ नयर ] भूयदिन [ मुणि]
[म]
मइ [ धूया ]
२९७, २९८
९५
मइरापालय [ कल्लवाल ] मइसुंदर [ मंत्ती ]
१५२
मगहगणिया [ गणिया ]
३०२
मगहसी [ विलासिणी ]
३०५
मगहसुंबी [ विलासिणी ]
३०५
मच्छियमल्ल [ मल्ल ] २८७, २८८, २८९
माग [ सेज्जंभवपुत्त- सेज्जभवसीस]
२०७
मणि [ रयण ]
मणिप्पभ | [ रायपुत्त ]
मणिप्पह
मद्धसंकास [ दारिया ]
मयंग [ तीर]
मयणपडागा [ गणिया ]
मरहट्टय [ भासा ]
मरुदेवी [उसभमाया ]
मरुय [ नर ] महविदेह [ खित्त ]
२२७ २९२, २९३,
२९४
३०२
२८५, २८६
६
३३, ४२
[ सविवरणं धर्मोपदेशमालाप्रकरणम्
२८१, २८२
१११
mala-p\2nd proof 332
महापउम [ निहि ] महावीर [ तित्थयर ]
महेसरदत्त [ वाणिअ ] मंगल |[ राया ]
सुमंगल
मंजूसिया [ चेडी ]
२४६
मंडिय] [ चोर ]
१४५, १४६
मंडिय [ छट्ठगणहर]
३०६
माणवग [ निहि ]
२२६
मालुगा [ अंबरिसिभज्जा ]
२८३
माहूर [ वणिय ] ५५, ५७, ८१, ८२, २७२ मिगाकोडुअ [ कोड ]
मिगावई [ रण्णी ]
१८३ १५०, १७१ १६५, १८२, ३०६
मिहिला [ नयरी ]
मिणपुरिस [ तईयभव ]
१२१
मिंठ [ पुरुष ]
२१५
९६ | मुणिचंद [ सुदंसणापुत्त ]
१०५
मुणिसुव्वय [ जिण ]
२१६
मूलदेव [ रायपुत्त पुरुष ]१३८, १४०, १४१,
महासाल [ सेणियपुत्त ] महिंद महिंदसीह |
[[ खयरिंद ]
महुरा [ नयरी ]
१५७, १७१
२२६
३०७
२२१, २२२,
२२३, २२४
२२६
१३७, १५१,
२८७, ३०५
१८९
२३८
४५, ५५, ५७,
१०२, १४८, १७१, १९८
२४७
१००
१४२, १४३, १४४.
१४६, २७७, २७८
Page #389
--------------------------------------------------------------------------
________________
मेय
०६
३०६
परिशिष्टम [५धर्मोपदेशमालाविवरणगतविशेषनाम्नामकाराद्यनक्रमः॥ [३३३ मेतज्ज | [ मेईपुत्त] १०७, १०८, | रोप्पिणि [ केसवभज्जा ]
१०९, १११ | रोहअ| [खुड्डअ] २७२, २७३, २७४ मेयज्ज
रोहय मेयज्ज [ दसमगणहर]
रोहिणी [ वसुदेवभज्जा] ११, २६, १७३ मेयज्ज [ महरिसी]
१०४ | रोहिया [नगरी]
२५७ मेरु [पव्वय] २२९, २३५, २६०
[ल] मेहनाअ[विज्जाहर] १८४ ललियंग [सुर]
१२१ मेहमुह [ देव] २२४ लवणसमुद्द[समुद्द]
२९८ मोरिय [ देस]
३०६ लाड[ देस] १९७, १९९, २१६ मोरियपुत्त [ सत्तमगणहर] ३०६ लोहग्गल [नयर]
१२१ मोरीअ[गणहरपिया]
[व] [र]
वइर[खुड्डय-सामी] १४७, २०० टुवद्धण [रायपुत्त-जुवाया] २९१, २९२, | वच्छगा [ तीर]
२९३, २९५ २९४
वज्जा [कट्ठभज्जा] २८१, २८२ रयण [निहि] २२६ | वडसरो [खमासमण]
३०७ रहनेमि [नेमिभाया] २४, २७, २८, वणस्सइकाअ [ दारअ]
११६ २९, ३०,६९ वत्थमित्त ।[साहु] १४७, २०३ राम [ परसुराम]
१८३, १८४ वत्थपूसमित्त रामायण [गंथ]
१२५ वद्धमाण [सामी] १२९, १५०, १९०, रायगिह [ नयी ] १०७, ११०, १२३, १३४,
१९२, १९६, २१२, २९९ १३७, १७०, १७३, १७९, वयरजंघ [ उसभबितियभव]
१२१ १९६, २०४, २०७, २१२, वयरनाभ [ उसभसत्तमभव] १२१ २१४, २९९, ३०५, ३०६ वरदाम [ तित्थ]
२२३ रायमइ [ उग्गसेणदुहिया ] ९, १७, १८, १९, वसंतउर | [नयर] ६,८, ३१, ३७,
२१, २३, २४, २७, | वसंतपुर | ४७,७२,८४, ९२, ९९, २८, २९, ३०
११६, १५२, १७२, १८०, रायललिअ[ सेट्टिपुत्त] १७२, १७३
१८२, १८५, २०९, २११, रुद्द ।[ सीस]
२९६
२५०, २५३, २६८, २७०, रुद्द
२७१, २७६, २८१ रेणु । [तावसी]
१८३ | वसंतसेणा [गणिया] १२४, १२५, १२८ रेणुगा
वसु [गणहरपिया]
३०६ रेवय [ उज्जाण] १२, २६, ७५ | वसुदेव [ दसमदसार] ११,१७३ रेवयसीह [ मुणि] ३०७ | वसुभुइ [गणहरमाया ]
३०६
Page #390
--------------------------------------------------------------------------
________________
३३४]
१८२
७३
३०३
[सविवरणं धर्मोपदेशमालाप्रकरणम् वसुमइ [धारिणीधूया ]
१२२ | वेयड्ड[ गिरि] १६४, २२४, २२७, २३८ वंकचूल | [रायपुत्त] ९२, ९३,९४, | वेयरणी [विज्ज]
११२, ११३ वंकचूलि | ९५, ९७, ९८, ९९ वेसमण [ देव]
२७४,३०० वाउक्काय [ दारअ] ११५ वेसमणनयरी [नयरी]
२८७ वाउभूइ [ तइयगणहर] ३०६ वेसमणपुर [इंदपुर]
२५७ वाणमंतर[ देव] २९८ वेसानर [ देव]
१८२ वाणारसी [नयरी] २८६, २९९ वेसाली [नयरी]
१५९, १८५ वारुणदेवी [गणहरमाया ]
३०६
1 [स] वासवदत्ता [ ] २१६ सउणियाविहार[जिणमंदिर]
२१६ वासुदेव [ देवइतणय] १९, २६, २८, ७५, सच्चभामा [ केसवभज्जा]
१६ ११२, १७१, १७३, २६५, २६६ सच्चवई [महादेवी]
२८९ वासुपुज्ज [ तित्थयर]
सज्झ [ गिरि] विजयदेवा [गणहरमाया]
३०६ सणंकुमार[चक्कवट्टी] १६८, १६९, २३७, विजया [ भट्टदारिया] १९८
२३८, २३९ विज्जाहरपुर[नयर]
| सत्तुंजय [ सेल]
२९८ विणमि [ उसभपुत्त]
१९१ सद्धड[टक्क] विण्हु [ वासुदेव] १५, २६८, २७६ सभा। [ ]
२८५, २८६ विण्हु [रायपुत्त २१८, २२०, सहा विण्हुकुमार | -मुणि] २२१, २२२, २२९, | समुद्दविजय। [दसार] ११, १६, २६
२३४, २३५ समोद्दविजय विदेहा [जणवय] १६५ सयंपभा [ देवी]
१२१ विसाहनंदी [ रायतणअ] १७०, १७१ सयंभुरमण [ समुद्द] विसाहभूई [ जुवराया]
सयाणिय | [राया] १२२, १५० विस्सनंदि[सोन्नार]
सयाणीय विस्सनंदी [राया]
१७० सव्वट्ठ [देवलोग] १२१, १२२, १३८ विस्सभूइ[धारिणीसुअ]
१७० सव्वट्ठसिद्ध | विंझ [ पव्वय-साहु] ११३,१४८ सहस्सार[ कप्प]
९८,११३ वीर[जिण] १९०, २०४, ३०५, ३०७ संख [निहि]
२२६ वेज्जसुअ[पंचमभव] १२१ | संगम [आयरिय]
१७९ वेन्नायड | [तड] १४२, १४३ संगम [धन्नापुत्त] विनायड
संगमअ[पुरुष]
३०२ वेभारगिरि [ पव्वय]
१०८ | संझावली [ सनत्कुमारपत्ती] वेमाणिय [कप्प]
२४९ | संब [किण्हसुअ]
१४२
१४
१७०
९५
७४,
mala-p\2nd proof 334
Page #391
--------------------------------------------------------------------------
________________
६६
१३३
११९
परिशिष्टम[५ धर्मोपदेशमालाविवरणगतविशेषनाम्नामकाराद्यनुक्रमः॥ [३३५ संभूय [ मुणि] १६८, १६९, १७१, ३०७ | सुकुमारिया |[ जियसत्तुदेवी] २६८, २६९ साकेय | [नयर] ८६, ९०, १०५, १४९ | सुकुमालिया | साकेत
सुजसा [गाहावइभज्जा]
२९७ सागरचंद [ रायसुअ] २६७ सुजिट्ठा [ सेणियभज्जा]
१५८ सागरचंद [ साहु] २०१, २०२, २०३ |
सुदंसण [ सत्थाहसुअ] सागरचंद [सुदंसणापुत्त] १०५, १०६,
सुदंसणपुर[नयर]
२९७ सागरमियंक
१०७
सुदंसणा [ चंडवडेंसयभज्जा] १०५ सालिगाम [नयर]
सुदंसणा [ सिंधलदुहिया ]
२१७ सालिभद्द [ भद्दापुत्त] १३४, १३५, १३६,
सुधम्म [ वीरसीस]
२०४ १३७,१३८ सावत्थी [नयरी]
सुनंदा [ सनत्कुमारपत्ती]
२३७ ८७, १५१ सिज्जंभव ।[भट्ट-सूरि] ३०, २०४, २०५,
सुबंधु [मंती]
१८७, १८८ सेज्जंभव | २०६, २०८, ३०७
सुबुद्धि [ नयरसेट्ठि] सिंघल [ निव]
२१७
सुभद्दा [जिणदत्तधूया ] ७६, ७७, ७८, ७९ सिंधु [नय]
२२३, २२४ सुभद्दा [ रणी]
१७१ सिज्जंस [जुवराया] ११९,१२०, सुभूम | [चक्कवट्टी]
१८४ सिज्जंसकुमार |
१२१, १२२
सुभोम | सिद्ध [भारवाहि]
| सुयदेवी [ देवया] ३, ९, ३०, ३३, ३८, सिद्धय ।
४२, ४५, ५७,६४,७३, सिद्धत्थ [ सत्थवाह]
२१२
७४, ७५,७९,८०,८३, सिद्धपुत्त [ ] ४७, २८०, २८२
८५, ८६,९१, १००, १०१, सिप्पा [नई]
२७३
१०४,१०९,१११,११३, ११९, सिरिकंता [इब्भघरिणी]
१२२, १३३, १३८, १४६, १४९, ९०, ९१
१५२, १६७, १८४, १८७, १९३, सिरिपुर[नयर]
१९६, २००, २०३, २०८, २११, सिरिमालि [ रायपुत्त]
१०३
२१४, २१७, २३७, २३९, २४३, सिरी [ देवगणिया]
२४६,२४७, २४९, २५२, २५६, सिववद्धण [ नगर]
२८४
२५९,२६३,२६४,२६७, २६९, सिवा [समुद्दविजयभज्जा] ११, २६
२७१, २९५, २९८, ३०४, ३०७ सिवादेवी |
सुर? [ देस-विसय]
१०,७९ सीमंधर[जिण]
१४८, २०१
सुरक्षा | सीहगिरि[आयरिय]
सुरप्पिय [ जक्ख]
१४९ सीहगिी [राया ] २८८ | सुरसुंदरी [ ]
२५०
२९९
२००
mala-p\2nd proof 335
Page #392
--------------------------------------------------------------------------
________________
३३६]
२७१
२९७ १००
[सविवरणं धर्मोपदेशमालाप्रकरणम् सुरिंददत्त | [रायपुत्त] १०१, १०४ | सोपारअ | [नयर] २५७,२८८ सुरेंददत्त
सोपारय सुलस [गाहावइ]
२९७
सोपारया
सोप्पारय सुलसा [नागभज्जा] १५३, १५७, १५८
सोमणस [ नगर] सुव्वय [मुणि-आयरिय] ९७, २२१,
सोमदेव [दियवर-भट्ट] ११६, १४६ २२९, २९६ सोमप्पभ [ दियपुत्तराया ]
१९७ सुव्वय [ सुलसपुत्त]
सोमप्पभा [ दियकन्ना]
११६ सुसेण [मंडलाहिवइ]
सोमसिी[दियभज्जा]
११६ सुसेणवई [ सेणावइ ] २२३ सोहम्म [कप्प]
१२१, २६५ सुहम्म [पंचमगणहर]
३०६
[ह] सुबी[नंदजाया]
२५९, २६३
हत्थिणठर । [नयर] १६८, १७२, १८३, सुबीनंद [इब्भसुअ] २५९, २६०, २६३
हत्थिणापुर | १८४, २१९, २२९ हयसत्तु [राया ]
९२ सेट्टि[रयण]
२२८
हरि [ वासुदेव] ११, १४, १५, १६, सेडुवअ[दिअ]
१७९
१७, १८, २६६, २६७ सेणावइ [ रयण]
२२८ हरिनंदी [ वणियअ] सेणिय [निव] १०८, १०९, १२७,
हरिवंस [ कुल] १२९, १३५, १५८, १७३, हलहर [ बलदेव]
२६५
४७,४८,४९, हारप्पहा [धूया] १८९, १९५, २९९
५०,५४, ५५ सेयणय [करिवर]
हासा [वंतरदेवी]
१७८,१७९ सोदास [राया ] २७१ | हिमवंत [पव्वय]
२२४,२४८
१८०
२७
mala-p\2nd proof 336
Page #393
--------------------------------------------------------------------------
________________
परिशिष्टम्
[६] धर्मोपदेशमालाविवरणगतनेमिजिनस्तुतीनां पादानुक्रमः ॥ श्लो . पृ.
श्लो . पृ. ईसाइ वराइलच्छिपरिमुक्क! ११/२८ | जय देवणयचलण !
६/२७ जय सूरसेलविभूसण ! १/२७ जय दढपावणिसूडण !
७/२७ जय जय इंदंकवड्डियाणंद !
१/२७
जय जय सुरसिद्धपणयकमकमल ! ७/२७ जय णिव्वत्तिय मज्जण!
१/२७
जय गयगमण ! सुरच्चिय ! ७/२७ जय जय सुरसुंदरीपणय ! १/२७ जय लोहसमुद्दगयपार!
७/२७ जय हरिचंदणचच्चिय ! २/२७ जय मयणानलजलहर!
८/२८ जय जय मणिमउडभूसियसरीर! २/२७ जय जय णेद्दलियगरुयदढमाण! ८/२८ जय सेयंबरधारय !
२/२७ | | जय सिद्ध ! सिद्धसासण ! ८/२८ जय जय सियकुसुम कयसोह!
जय जय भुवणम्मि सुपसिद्ध! ८/२८ जय इंदावलिसंथुय ! ३/२७ | जय इंदीवरविब्भम!
९/२८ जय जय जणणीप(ए)वड्डियाणंद ! ३/२७ | जय जय गुणरययसागर ! मुणिंद! ९/२८ जय बाल ! अबालविसिट्ठचेट्ट! ३/२७ | जय पाउसजलयसमाणसद्द ! ९/२८ जय जोव्वणं पत्त!
जय पउमकयचलण !
९/२८ जय रायलच्छिभूसिय !
जय गोविंदणमंसिय !
१०/२८ जयसि दसारोहणहयलमियंक !
जय जय नीसेसबंधणविमुक्क! १०/२८ जय सिवदेवीणंदण ! ४/२७ जह नाह ! णाणसागर!
१०/२८ जय दावियकण्हणियवीरिय ! ४/२७ जय पणयासेसवरफलय ! १०/२८ जय अकयदारसंगह! ५/२७ | जय तवलच्छिसुसंगय!
११/२८ जय जय उज्जेंतगहियसामन्न !
५/२७ जय सिद्धत्थनरामर!
११/२८ जय देवदूसधारय !
५/२७ जय जय कोवाहिवरमंत! ११/२८ जय जय सुरमणुयणयचलण! ५/२७ | जय सिद्ध ! बुद्ध ! गुणणिहि ! १२/२८ जय चउणाणिमुणीसर! ६/२७ | जयसि दयालुमहागुण !
१२/२८ जय जय उवसग्गदलणमुणिचंद !
पसत्थकल्लाणमंगलाययण ! १२/२८ जय केवललच्छीवरियवरय ! ६/२७ | पुरिसोत्तमपुरिसकयपूय !
१२/२८
.
.
mala-p\2nd proof 337
Page #394
--------------------------------------------------------------------------
________________
परिशिष्टम्
[७] धर्मोपदेशमालाविवरणगतमन्त्राक्षरस्तुतीनामकाराद्यनुक्रमः ॥
अकारः प्रथमं तत्त्वं अकारादिहकारान्ता इदमाद्यं भवेद् यस्य एकैकमक्षरं तस्याः एतदेव समाश्रित्य त्रीण्यक्षराणि बिन्दुश्च दीप्तपावकसंकाशं निर्गुणः सगुणश्चैव पृथिव्यादिषु भूतेषु प्रशम्य तत्त्वकर्तारं मन्त्रतन्त्रादियागेषु मूर्तो ह्येष अमूर्तश्च यस्य देवाभिधानस्य यस्य देवाभिधानस्य व्योमवद् व्यापिरूपेण शब्दादिसर्वशास्त्रेषु शान्ताय गुरुभक्ताय सर्वात्मानं सर्वगतं सर्वेषामपि भूतानां सर्वेषामपि वर्णानां सर्वेषामपि सत्त्वानां हकारो हि महाप्राणः हकारोपरि यो बिन्दुः
श्लो./पृष्ठाङ्कम् ५/२४१ ३/२४१ १२/२४२
४/२४१ २१/२४३ २०/२४३ १३/२४२ २३/२४३ ८/२४२ १/२४१ ९/२४२ २२/२४३ १४/२४२ १७/२४२ ११/२४२ १०/२४२
२/२४१ ६/२४२ १५/२४२
७/२४२ १८/२४३ १६/२४२ १९/२४३
Page #395
--------------------------------------------------------------------------
________________
परिशिष्टम् [८] धर्मोपदेशमालाविवरणगतजयशब्दकुसुममालानां पादानुक्रमः ॥
श्लो. / पृष्ठ.
५ / २६१
२६ / २६२
१/२६०
उसभाई वीरजिणचरिमे कुसुममालं धरेइ जो कंठे चिंतामणिकामधेणुमाहप्प ! जय अजियजिणिंद ! सुरनमिय ! जय उसभजिणिंद ! जयनाह ! जय कयजयहरिस ! जिणकुंथु ! जय खवियकम्मदढमल ! जय खुडियवियदढकम्मपास ! जय गुणरयणमहोअहि !
२६/२६२ १८ / २६२ ३/२६० २/ २६० १८ / २६२ १४ / २६१
२४ / २६२
जय जंबूणयविब्भम ! जय जणणीसेसतिहुयणाणंद ! जय जय कुलजलहिपुण्णिमाइंद ! ४ / २६१
४ / २६१ २५/२६२ ३/२६०
जय जय जरमरणरोगरयरहिय ! जय जय तिसलाए वड्डियाणंद ! जय जय तेलोक्कदिट्ठदट्ठव ! जय जय तेलोक्कनहयलमियंक ! जय जय दिव्वारविंदकयचलण ! जय जय दुट्ठट्ठकम्मघणपवण ! जय जय नियकंतिदलियघणतिमिर ! १५/२६१ जय जय नीसेसपावलमलरहिय ! ११ / २६१ जय जय नीसेसलक्खणणुक्किन्न ! १३ / २६१ जय जय पप्फुल्लपंकयदलच्छ ! २२/२६२
२/ २६०
पाद
अहिनंदण ! सुजय जयणाह ! इय जिणवरिंदजयसद्द
१९ / २६२ २५ / २६२
१० / २६१
१४ / २६१
७ / २६१
पाद
जय जय पसत्थवरज्झाण !
जय जय पियंगुसंकास ! जय जय भुवणम्मि सुपसिद्ध ! जय जय मुणिंदनयचलण ! जय जय विजियपरीसहजय जय ससिकुंदहारसंकास ! जय जय सिद्धिवहूपिययम ! जय जय सुमइजिणइंद ! जय जय सुरिंदनयचलण ! जय जयकंदोट्टवण्णसंकास ! जय जयसु अणंतजिणइंद ! जय जयसु अरिट्ठवरनेमि ! जय जयसु जयनाह !
जय जयसु जिणधम्म ! जय जयसु जिणविमल ! जय जयसु सुपासजिणचंद ! जय जयहि जिणिंद ! सेयस ! जय जयहि वसुपुज्ज ! जय जायवकुलमंडण ! जय तवतावियकलिमल ! जय तवलच्छिसुसंग ! जय तिहुयणनाह ! जिणवीर ! जय तिहुयणपणय ! अरणाह ! जय तिहुयणसरवररायहंस !
mala-p\2nd proof 339
श्लो. / पृष्ठ.
१६ / २६२ २४/२६२
७ / २६१
१२ / २६१ २५/२६२
९ / २६१
१० / २६१
६ / २६१
६ / २६१
२३/२६२ १५ / २६१
२३/२६२ ९/ २६१ १६/२६२ १४ / २६१ ८/ २६१
१२ / २६१
१३ / २६१ २३/२६२
१२ / २६१
५/२६१
२५/२६२ १९ / २६२ २०/२६२
Page #396
--------------------------------------------------------------------------
________________
३४०]
[सविवरणं धर्मोपदेशमालाप्रकरणम् जय तिहुयणसिरिसेविय ! ११/२६१ | जय विजयदुजयवम्मह ! ३/२६० जय तिहुयणेक्कसामिय! ९/२६१ | जय विजियदुजणधणघाइकम्म ! २२/२६२ जय दुट्ठरागकरिहरि!
१५/२६१ | जय संतिजिणिंद ! सुरनमिय! १७/२६२ जय दुरियजलणजलहर ! १७/२६२ | जय संभव ! जणियजयहरिस ! ४/२६१ जय नाणलच्छिलंछिय ! १३/२६१ जय संसारजलहिवरपोय ! ५/२६१ जय नाणलच्छिसेविय ! ८/२६१ जय सद्दविजियजलहर ! १५/२६१ जय पउमप्पहसामिय! ७/२६१ जय समत्थगुणनिहस !
८/२६१ जयपणमियपणय! मुर्णिदपणय! १६/२६२ जय समवसरणभूसण! १८/२६२ जय पणयपायपंकय ! २२/२६२ जय सयलभुवणभूसण ! ११/२६१ जय पत्तदिव्वकेवल ! १०/२६१ जय सिद्धिवहुविसेसय !
३/२६० जय पयडियपायडसाहुधम्म ! १६/२६२ जय सीतलनाह ! नयचलण! ११/२६१ जय बत्तीससुराहिवकयमज्जण! २४/२६२ जय सुविहिजिणिंद ! गयराग! १०/२६१ जय भवभयनिण्णासण ! २३/२६२| जयकित्तिमहानयदिव्वसेल ! ८/२६१ जय भवियकमलदिणयर ! २/२६० जयकोवमहोरगसिद्धमंत ! ६/२६१ जय भुवणगेहमंगलपईव! १२/२६१| जयतुलियकप्पपायव
१८/२६२ जय मयणानलजलहर!
२/२६० | जयपणयतियसकामिणि- १७/२६२ जय मल्लिजिणइंद!
२०/२६२ जयविजयभुवणडामर- २०/२६२ जय माणमहातरुगंधवाह ! ६/२६१ जयसद्दकुसुममालाए
१/२६० जय मायाकवडकुडंगिजलण! १४/२६१ जयसु जिणपास !
२४/२६२ जय मुणिगणहरसंथुय ! २१/२६२ धम्मेल्लुब्वेलकुसुमकयसोह ! १७/२६२ जय मेरुसिंहरभूसण !
५/२६१ नमिऊण जिणे सुयदेवयं च १/२६० जय मोक्खमग्गदेसय ! चंदप्पह ! ९/२६१ | पूएमि जिणवरिंदे
१/२६० जय मोहतिमिरदिणयर! ४/२६१ | भव्वमहाकुमुयसंडनिसिनाह ! २१/२६२ जय रइअरइविमद्दण !
१९/२६२ | महल्लजममल्ललद्धजयसद्द ! २०/२६२ जय रागरोसवज्जिय!
१९/२६२ | मुणिनमिय ! नयचलण ! २२/२६२ जय रायलच्छिपूइय !
७/२६१ | मुणिसुव्वय ! सुजय जयनाह ! २१/२६२ जय वयणकिरबोहिय२१/२६२ | विमलगुणं सो पावइ
२६/२६२ जय वसुहावासवपणयचलण! १३/२६१ | सासयसोक्खं सया मोक्खं २६/२६२
mala-p\2nd proof 340
Page #397
--------------------------------------------------------------------------
________________
परिशिष्टम्
[९] धर्मोपदेशमालाविवरणगतमहावीरगणधरसंस्तवानामकाराद्यनुक्रमः॥ पद्यांशः
श्लो./पृष्ठ अइभद्दाए बलस्स
१३/३०६ इय दियवंसुप्पण्णा
१४/३०६ उसभाइजिणइंदाणं
१/३०५ कोल्लागसन्निवेसे
६/३०६ तुंगिणिदेसुप्पण्णो
१२/३०६ देव-जयंतीण सुओ
१०/३०६ धणदेव-विजयदेवाइ
८/३०६ नमिऊण महावीरं
२/३०५ नंदा-वसूण तणओ
११/३०६ पुहई-वसुभूईसुओ
३/३०६ पुहई-वसुभूइसुओ
५/३०६ पुहवी-वसुभूइसुओ
४/३०६ भद्दिल-धम्मिलतणओ
७/३०६ मोरीए विजयदेवाए
९/३०६
mala-p\2nd proof 341
Page #398
--------------------------------------------------------------------------
________________
परिशिष्टम्
[१०]
धर्मोपदेशमालाविवरणगतस्थविरावलीनामकाराद्यनुक्रमः ॥
पद्यांशः
अह अज्जनागहत्थि
इय एवमाइ बहवे
इय सुयरयणमहोयहि
जंबुं पभवं सेज्जंभवं
तत्तो य भूयदिन्नं नमिऊण महावीर
:
श्लो. / पृष्ठ
३/३०७
५/३०७
६/३०७
२/ ३०७
४/३०७
१/३०७
Page #399
--------------------------------------------------------------------------
________________
परिशिष्टम्
[ ११ ] धर्मोपदेशमालाविवरणगतग्रंथकारगुरुपरम्पराप्रशस्तीनामकाराद्यनुक्रमः ॥
अण्णाणरागदोसाइएहिं
अवयरण- जम्म- निक्खमण
अह देववायगाओ आगमविहिणा भणियं
आमोसहिखेलोसहि
इगमासिय-दोमासिय
इय जयपयडकण्हमुणि
इय तस्स महामुणिणो एसा थेरावलिया
कारावियाणि जिणमंदिराणि
चरियं एत्थ कहिज्जइ
जम्हा जिण - गणहर-चक्कवट्टि जयसिंहाचार्यकृतेः
जाव इ(य) दीवसमुद्दा
जेण भरहम्मि वासे
जो सुयदेविसण्णेज्झविरइयं
श्लो. / पृष्ठ
१९ / ३०९
म्हा दुरियविघा
६/३०८
तस्स जयपायडजसो
२/३०७
तस्स वि पहाणसीसो
२० / ३०९
तस्स तवतेयरासी
१५/३०८
तस्स सुरमणुयसंथुय ७/३०८ | दिव्वाइबहुविहेहि य
३१/३१० | धम्मोवएसमालाविवरण
१६ / ३०९ | नयने ( रे )सु सय (य सं ) वुच्छो पव्वाविया बहुविहा
१/३०७
बंधाइ परिहरंतो मोक्खत्थम्मि भक्त इ) नामगहणेण
१३/३०८
२४/३०९
२३ / ३०९ | वाएंतो निसुर्णेतो
३२ / ३१०
२७/३०९
११ / ३०८
२१ / ३०९ | सुरमयतिरियगहभूय
विवरणकरणा कुसलं संवच्छराण नवहि सएहिं सिरिभोजदेवरज्जे
...
mala-p\2nd proof 343
श्लो. / पृष्ठ.
२५/३०९
३/३०७
४/३०७
५/३०८
१७/३०९
१० / ३०८
१८/३०९
१४ / ३०८
१२ / ३०८
२२ / ३०९
९/३०८
२६/३०९
३० / ३१०
२८/३१०
२९ / ३१०
८/३०८
Page #400
--------------------------------------------------------------------------
________________
परिशिष्टम्
[१२] धर्मोपदेशमालाविवरणगत-ग्रन्थ-ग्रन्थकारनाम्नामकाराद्यनुक्रमः ॥
पृष्ठाङ्कम् | ग्रन्थनाम
१७७
पृष्ठाङ्कम्
२०७
१४७ १४८, १७४, १७९, २०४,
२४१ २०८
ग्रन्थनाम आयप्पवायपुव्व
२०८
दसवेयालिय आयारकप्प
दिट्ठिवाय आवश्यक
दुमुणिचरिय उत्तरज्झयण
१९३ दुमुणियचरिय उवएसमाला
१०९, ११२,१३८, द्विमुनिचरित उवएसमालावक्खाण १५०, १५८, १७१, दुवालसंग उवएसमालाविवरण | १७५, १७७, १७९, धम्मोवएसमाला
१८०, १८५, १८७, नीईसत्थ १९७, २००, २१४, नेमिचरिय
२१६, २६८ पढमाणुओग कण्हजणयहिंडि
वन्दिकाचार्य कम्मप्पवायपुव्व
२०८ ववहार जयसद्दकुसुममाला
२६०-२६२ वाचकमुख्य जयसिंहाचार्य
३०९, ३१० सच्चप्पवायपुव्व दसकप्प
| सिद्धसेनदिवाकर दसकालिय
२०८ | सूयगड
३, ३१०
२९३
१२१
Page #401
--------------------------------------------------------------------------
Page #402
--------------------------------------------------------------------------
Page #403
--------------------------------------------------------------------------
Page #404
--------------------------------------------------------------------------
Page #405
--------------------------------------------------------------------------
Page #406
--------------------------------------------------------------------------
Page #407
--------------------------------------------------------------------------
________________
mala-p\2nd proof 351
Page #408
--------------------------------------------------------------------------
Page #409
--------------------------------------------------------------------------
________________
mala-p\2nd proof 353
Page #410
--------------------------------------------------------------------------
Page #411
--------------------------------------------------------------------------
________________
mala-p\2nd proof 355
Page #412
--------------------------------------------------------------------------
Page #413
--------------------------------------------------------------------------
Page #414
--------------------------------------------------------------------------
Page #415
--------------------------------------------------------------------------
Page #416
--------------------------------------------------------------------------
Page #417
--------------------------------------------------------------------------
Page #418
--------------------------------------------------------------------------
_