Book Title: Dashkarm Paddhati
Author(s): Hariprasad Bhagirath
Publisher: Hariprasad Bhagirath
Catalog link: https://jainqq.org/explore/020176/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्री जैन आत्मानन्द--ग्रंथ--रत्नमाळा. प्रकाशक-श्री जैन आत्मानंद सभा. भावनगर For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org CUVVUVVU? ॥ अथ दशकर्मपद्धतिः प्रारभ्यते ॥ NANANA For Private and Personal Use Only COLOUR Acharya Shri Kailassagarsuri Gyanmandir Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ॥ अथ दशकर्मपद्धतिग्रन्थस्थविषयानुक्रमणिका ॥ पत्रांकाः पृष्ठम् ..........१९२ ..........१९२ .......२५ १ विषयाः पत्रांकाः पृष्ठम् विषयाःअथ गर्भाधानम् .... ........ ११ अथ कर्णवेधः ... अथ पुंसवनम् .......... ...... १ २ अथोपनयनम् ........ अथ सीमंतोन्नयनम् ...... २१ अथ वेदारंभः ....... अथ जातकर्म ...... ... ६१ अथ समावर्तनम् अथ नामकर्म ... ९२ अथ सामग्रो अथ निष्क्रमणम् ... ......१.१ अथ विवाहः ........ अथान्नप्राशनम् ...........१० १ अथ कन्यादानम् अथ चूडाकर्म ....१४ १ अथ चतुर्थीकर्म ............. इति दशकर्मपद्धतिग्रन्थस्थविषयानुक्रमणिका समाप्ता ॥ ........३८२ ............३९१ ........४२१ .......५३१ For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीगणेशायनमः ॥ ॥ अथगर्भाधानम् ॥ ॥ तत्रऋतुस्नाताचतुर्थदिनेवधूः प्रातस्तूष्णीमादित्यमुपतिष्ठेत् ॥ ततस्त दिने मातृपूजाभ्युदयि के कृत्वापोडशरात्रादव शुभरात्रौ दक्षिणकरेणपतिर्वध्वाउपस्थमभिस्पृश्यजपति ॥ ॐ पूषाभगः सविता मेददातु रुद्रः कल्पयतुललामगुं ॥ विष्णुर्योनिं कल्पयतुत्वष्टरूपाणिपितु ॥ आ सिंचतुप्रजापतिर्धातागर्भेदधातुते इतिमंत्रेण ॥ अथप्राङ्मुख उपविष्टउदङ्मुखोवा एतामभिमंत्रयेदनेन ॥ ॐ गर्भधेहिसिनीवालिगर्भधेहिपृथुष्टुके ॥ गर्भते अश्विनौदे वावाधत्तांपुष्करस्रजौ इतिमंत्रेण ॥ ततः रेतोमूत्रं विजहाति योनिंप्रविशदिंद्रियं ॥ गर्भोजरायुणावत उल्यं जहातिजन्मना इति मंत्रेणरैतःस्रावणं ॥ अथत स्याहृदयमाल भेत् ॥ ॐ यत्तेसुशीमे हृदयं दिविचंद्रम सिश्रितं वेदाहंतम्मांतद्विद्यात् पश्येमशरदः शतं For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir www.kobatirth.org ॥ १ ॥ ६०० जीवेमशरदःशतशृणुयामशरदःशतमितिमंत्रेण॥ततःस्वस्थोदृष्टमनाः हृदेशेषस । पद्ध० नामनातुरांकामयमानामभग्नशय्यायांप्रदोषादूर्वश्रियमभिगछेत् सायदिगर्भन । दधातितदापतिःकृतोपवासःपुष्यनक्षत्रेश्वेतकंटकारिकामूलमुत्पाव्योदकेनपिष्टावधू | दक्षिणनासापुटेतद्रसंदद्यात् अनेनैवमंत्रेण ॥ॐ इयमोषधीत्रायमाणासहमानासर स्वती ॥ अस्या अहंबृहत्या:पुत्रःपितुरिवनामजग्रभमिति ॥ इतिगर्भाधानम् ॥ १॥ अथपुंसवनम ॥ ॥ तत्रगर्भमासापेक्षयाद्वितीयटतीययोरन्यतरस्मिन्करणीयंपुष्यपु । नर्वसुमृगशिरोहस्तमूलश्रवणान्यतमपुन्नामनक्षत्रयुतोभयचंद्रतारानुकूल दिवसम । वगत्य ततःपूर्वदिनेवधूमुपवासंकारयित्वा अग्रिमदिने तस्याः स्नातायाअहतवासो । युगपरिधानानंतरंशुचिःस्त्रातःकताचमनोमाटपूजाभ्युदयिकादिकृत्वा वटप्ररोहंवट ॥१॥ TAL For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SONODoaawdes 388899999999DNADIESARDIRANDUTKAARAMROSAURamps शृंगांश्चआचारान्कुशकंटकमपिशिशिरेणजलेनपिष्ट्वा वधूदक्षिणनासापुटेतद्रसंद । यात् ॐ हिरण्यगर्भःसमवर्तताग्रेभूतस्यजातःपतिरेकआसीत्॥ सदाधारपृथिवींया , मुतेमांकस्मैदेवायहविषाविधेम॥१॥ॐअद्भयःसंभूतःपृथिव्यैरसाच्च विश्वकर्मणःस । मवर्तताग्रे तस्यत्वष्टाविदधपमेतितन्मय॑स्यदेवत्वमाजानमग्रेइतिमंत्राभ्याम्॥इ। तिपुंसवनम्॥२॥ ॥अथसीमंतोन्नयनम्॥ ॥ तत्रगर्भमासापेक्षयाषष्ठेष्टमेवापु। नामनक्षत्रयुतेचंद्रतारानुकूलविहितदिनेमाटपूजाभ्युदयिकादिकृत्वा बहिःशाला यांकुशकंडिकांकुर्यात्॥तत्रक्रमः कुशत्रयेणहस्तपरिमितचतुरस्रभूमिपरिसमुत्य कु शानशान्यांनिःक्षिप्य गोमयोदकेनोपलिप्य सुवमूलेनस्फ्येनवोत्तरतस्त्रिरुल्लिख्योल्ले खनक्रमेणानामिकांगुष्ठाभ्यांमृदमुद्धृत्यवारिणातदेशमभिषिच्यकांस्यपात्रेणाग्निमा orse sloaCRIBERAR SSOS For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir द०० 5000men । दायतत्रप्रत्यङ्मुखंनिदध्यात्ततोब्राह्मणवरणम् अयकर्तव्यसीमंतोन्नयनहोमक ! पद्ध. मणिकताकतावेक्षणरूपब्रह्मकर्मकर्तुममुकगोत्रममुकशर्माणंबाह्मणमेभिःपुष्पचंद नतांबूलवासोभिब्रह्मत्वेनत्वामहंटणेसतोस्मीतिप्रतिवचनम् यथाविहितंकर्मकु वितिहौत्राभिहिते करवाणीतिप्रतिवचनानंतरंअग्नेर्दक्षिणतःशुद्धमासनंदत्वातदुपरि । प्रागग्रान्कुशानास्तीर्यास्मिन्सीमंतोन्नयनहोमकर्मणित्वंमेब्रह्माभवेत्यभिधाय ॐ | भवानीतितेनोक्तेअग्निप्रदक्षिणंकारयित्वाब्रह्माणंतत्रोपवेश्यप्रणीतापात्रंपुरतःकत्वा जलेनापूर्यकुशैराछायब्रह्मणोमुखमवलोक्याग्नेरुत्तरतःकुशोपरिनिदध्यात्ततःपरिस्त । रणंबर्हिषश्चतुर्थभागमादायानेयादीशानांतंब्रह्मणोग्निपर्यंतनैऋत्याद्वायव्यांतंअग्नि || तःप्रणीतापर्यंनंततोग्नेरुत्तरतःपश्चिमदिशिपवित्रछेदनार्थकुशवयंपवित्रकरणार्थसा 5 ॥ ३॥ SONGS For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir GORANSPIRINGRES PRESlavalekarin a FAAKIRODISATORORIGORB900CREASOOमरर amaa N AND ग्रमनंतर्गर्भकुशपत्रद्वयंप्रोक्षणीपात्रंआज्यस्थाली चरुस्थाली संमार्जनकुशाउपय । । मनकुशाः प्रादेशमितपालाशसमिधस्तिस्रःसुवःआज्यंषट्पंचाशदुत्तरयजमानमुष्टि । शतद्वयावछिन्नतंडुलपूर्णपात्रं तिलमुद्गमिश्रास्तंडुलाःपूर्णपात्रं एतानिपवित्रच्छेद । नकुशानांपूर्वपूर्वदिशिकमेणासादनीयानि तदुत्तरतःवीणागाथिनौप्रादेशमात्रसा ग्राश्वत्थशंकु:त्रिश्वेतशल्लकीकंटकं पीतसूत्रपूर्णस्त'ः दर्भपिंजलिकात्रयंउदुंबरयुग्म । फलसुवर्णघटितदेवकर्करादियुक्तसूत्रदोरकपुष्पबिल्वादिफलयुतवाराष्टतयादिअन्य । यथाचारपरिप्राप्तद्रव्यमासादनीयं ततःपवित्रच्छेदनार्थकुशैःप्रादेशमितपवित्रेछि । स्वासपवित्रपाणिनाप्रणीतोदकंत्रिःप्रोक्षणीपात्रेकृत्वाअनामिकांगुष्ठाभ्यामुत्तराये । पवित्रेगृहीत्वात्रिरुहिंगनं प्रणीतोदकेनप्रोक्षणीप्रोक्षणं ततःप्रोक्षणीजलेनयथासा ASYA For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द०० Parameshnemamalorescewafarid - दितद्रव्यसेचनं ततोनिप्रणीतयोर्मध्येप्रोक्षणीपात्रनिधानंततःआज्यस्थाल्यामाज्य निर्वापःचरौतुतिलतंडुलमुद्दानांप्रणीतोदकेनत्रिःप्रक्षालनंतत्रकिंचिज्जलंदत्वाप्रक्षेपः । ततः स्वयंचरुंगृहीत्वा ब्रह्मणाचाज्यंग्राहयित्वा वढेरुत्तरतश्चरुंदक्षिणतःआज्यंयुगप । निदध्यात् ततःसिद्धेचरौज्वलत्तृणंप्रदक्षिणंचामयित्वा वह्नौतत्प्रक्षेपाततःसवप्रत । पनंत्रिः ततः संमार्जनकुशानामौरंतरतोमूलैर्बात्यतः सुवंसंमृज्यप्रणीतोदकेनास्यु क्ष्यपुनस्त्रिःप्रतप्य दक्षिणतोनिदध्यात् ततःआज्यमग्नितश्वरोःपूर्वणानीयाग्रेधृत्वाआ। ज्यपश्चिमेनचरुमानीयाज्यस्योत्तरतोनिदध्यात्ततःआज्येप्रोक्षणीवदुत्पवनं अवेक्ष्य ।। सत्यपद्रव्येतन्निरसनंततःपूर्ववत्प्रोक्षण्युत्पवनंततउत्थायोपयमनकुशानादायप्रजा ॥३॥ पतिमनसाध्यात्वातूष्णीमग्नौक्षिपेत् समिधःघृताक्ताः अथोपविश्यसपवित्रप्रोक्षणी n andमार A SANAMAITRIA PRESCRETAREEKACIRCenceCTGADERDARDS 19539063RDASTRainiverV w ARCH ar For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir जलेनानिंप्रदक्षिणक्रमेणपर्युक्ष्य प्रणीतापात्रेपवित्रेधृत्वाब्रह्मणान्वारब्धःपातितद। क्षिणजानुर्जुहुयात्ततआहुतिचतुष्टयेप्रत्याहुत्यनंतरंहुतशेषस्यघृतस्यप्रोक्षणीपात्रे । प्रक्षेपाततःसमिद्धतमेग्नौ प्रजापतयेस्वाहाइदंप्रजापतये इतिमनसाइंद्रायस्वा । हा इदमिंद्राय०इत्याघारौ ॐ अग्नयेस्वाहा इदमग्नये० ॐ सोमायस्वाहा इदंसोमा || य०इत्याज्यभागौ ततोऽन्वारब्धस्थालीपाकेनहोमः प्रजापतयेस्वाहा इदंप्रजापत | ये०इतिमनसा ततोनन्वारब्धोजुहुयात् तत्तदाहुत्यनंतरसुवावस्थितहुतशेषस्यप्रोक्ष । Mण्यांप्रक्षेपःतत्रैवाज्यस्थालीपाकाभ्यांस्विष्टकहोमः अग्नयेविष्टकृतेस्वाहाइदमन || येस्विष्टकृते. भूस्वाहाइदमग्नयेनमम भुवःस्वाहा इदंवायवे०स्वारवाहा इदं सूर्याय० एतामहाव्याहृतयः ॐ त्वन्नोअग्नेवरुणस्यविद्वान्देवस्यहेडोअवयासिसी కడతలు జలములను 09840RSTIपल्लामालसाफसर For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra द०क० ॥४॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ष्ठाः यजिष्ठोवह्नितमः शोशुचानोविश्वाद्वेषा सिप्रमुमुग्ध्यस्मत्स्वाहा इदमनीवरुणा भ्यां० ॐ सत्वन्नोअग्नेवमाभवातीनेदिष्ठो अस्याउशसोव्युष्टौ अवयक्ष्वनोवरुण‍ रराणोव्वीहिम्टडीकः सुहवोन एधिस्वाहा इदमग्नीवरुणाभ्यां ० ॐ अयाश्वान्नस्यन भिशस्तिपाश्च सत्यमित्वमयाअसि अयानोयज्ञंवहास्ययानोधेहिभेषज ५ स्वाहा इ दमग्नये ० ॐ येतेशतंवरुणयेसहस्रं यज्ञियाःपाशाविततामहांतः तेभिर्नोअद्य सवितो तविष्णुर्विश्वेमं चंतु मरुतः स्वर्का: स्वाहा इदंवरुणाय सवित्रेविष्णवेविश्वेभ्योदेवेभ्योम रुद्रयः स्वर्केभ्यश्वनमम ॐ उदुत्तमं वरुणपाशमस्मदवाधमंविमध्यम श्रथाय अथा वयमादित्यव्रतेतवानागसोअदितये स्यामस्वाहाइदंवरुणाय • इतिसर्वप्रायश्चित्तम्॥ ॐ प्रजापतये स्वाहा इदंप्रजापतये ० इतिप्राजापत्यम् ॥ ॥ अथसंस्रावप्राशनम् ॥ For Private and Personal Use Only पड० ॥ ४ ॥ Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ततः आचम्य ॐ अद्यसीमंतोन्नयन होमकर्मणिकृताकृतावेक्षणरूपब्रह्मकर्मप्र तिष्ठार्थमिदं पूर्णपात्रं प्रजापतिदैवतममुकगोत्रायाऽमुकशर्मणे ब्राह्मणाय ब्रह्मणे दक्षि णांतुभ्यमहं संप्रददे ॐ स्वस्तीतिप्रतिवचनम्॥ ततो ब्रह्मग्रंथिविमोकः ततः सुमित्रिया नआप ओषधयः संतु इतिपवित्राभ्यांप्रणीताजलेन शिरःसंमृज्य दुर्मित्रियास्तस्मै संतुयोस्मान्द्वेष्टियं चवयंद्विष्मः इत्यैशान्यां प्रणीतान्युनीकरणम्॥ ततस्तरण क्रमेणव र्हिरुत्थाप्याज्येनाभिघार्य ॐ देवागातुविदोगातुंवित्वागातुमितमनसस्पतइमं देवय ज्ञःस्वाहाव्वातेधाःस्वाहा इतिमंत्रेणवर्हिर्होमः ततः पश्चादग्नेर्वधू महतवाससीपरिधा य्यमृद्वासने उपवेशयेत् ततस्त्रिश्वेतशल्लकीकंटकाश्वत्थशंकुपीततंतुत कुंदर्भपिंजूली त्रितयोदुम्बर फलयुग्मान्वितप्रादेशमितशाखाभिर्वर्तुलीकृत्य सीमंत मूर्द्धनि विनयति For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra द०क० 114 11 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐ भूर्भुवः स्वः विनयामिइतिमंत्रेणासकृत् ॐ भूर्विनयामिॐ भुवः विनयामि स्वर्वि प३० नयामि इतिमंत्रेणवारत्रयं ततः उदुंबरफलयुग्मान्वितशल्लकीकंटकादिपंचकंवधूसी मंतदक्षिणतोवेणीकृत्वापतिर्वभाति ॐ अयमूजवतोवृक्ष उर्जीव फलिनीभवइति मंत्रेण ततः उदुंबरफलादिसमन्वितसूत्रदोरकं वधूग्रीवायांअनेनैवक्रमेणवाआचारा दुनीयात् ततोबिल्वादिसमन्वितवाराष्ट्रतयेनत्रपनं ॥ ततः फलपुष्पादिकंनूतनवस्त्रेणव ध्वाप्रतीक्ष्यधर्तव्यं प्रतिस्त्रपने स्वामिपठनीयोमंत्रः ॐ अयमूर्जेतिराजानः संगायेता मितित्रैषानंतरं सोमएवनोराजेमामानुषीः प्रजाः अविमुक्तचक्रआसीरंस्तीरे तुभ्यम सौश्रीअमुकदेवीइतिगाथांवीणागाथिनौगायेतां अन्योवावीरतरः ततोयाग्राम सन्नि हितनदीतस्यानामगृह्णीयात् ततउत्थाय वधूदक्षिणकरेण सुवस्पृष्टेन फलपुष्पसमन्वि For Private and Personal Use Only 114 11 Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ECIALIST AMESHSPIREYARIRSSISRORIPOSENSIDERERATORS EACastana तघतेन मर्धानंदिवोअरतिपृथिव्यावैश्वानरमृतआजातमानिकविश्सम्राजमति || थिंजनानामासन्नापात्रंजनयंतदेवाःस्वाहाइतिमंत्रेण ॐ पूर्णादर्विपरापतसुपूर्णापु || नरापत वस्नेवविक्रीणावहाइषमूर्जशतकतोस्वाहेत्यनेनपूर्णाहुतिंदत्वोपविश्यसुवे णभस्मानीयदक्षिणकरानामिकाग्रगृहीतभस्मनाॐन्यायुषंजमदग्नेरितिललाटे ॐ कश्यपस्यत्र्यायुषमितिग्रीवायांॐयदेवेषुत्र्यायुषमितिदक्षिणबाहुमूले तन्नोअस्तु । व्यायुषमितिहदि इतिच्यायुषंकुर्यात् अनेनैवक्रमेणवध्वाअपित्र्यायुषंकुर्यात्तत्रतत्त अस्तुच्यायूषंइतिविशेषः ततोबाह्मणभोजनम् ॥ इतिसीमंतकर्म ॥३॥ अथजात कर्म ॥ तत्रप्रथमंशूलवतीमद्भिःपरिषिंचति ॐएजतुदशमास्योगजरायुणासह । यथायवायुरेजतियथासमुद्रएजति एवायंदशमास्योअस्रजरायणासह इतिमंत्रण GaoneRTERegamarapMRESSpose - For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ॥६॥ द०० । ततोवधूसमीपेपतिर्जपति ॐअवैतुपृश्निशेवल शुनेजरायत्तवेनैवमा सेनपीवरी । पद्ध० नकमिश्चनायतनमवजरायुपद्यतामिति ततःपुत्रेजातेनाभिवर्द्धनीयात्प्राक्कृताभ्यु दयिकःकुमारंदक्षिणकरस्यानामिकयास्वर्णांतर्हितयामधुघृतेएकीकृत्यघृतमेववाणा शयति ॐभस्त्वयिदधामि ॐभुवस्त्वयिदधामि ॐस्वस्त्वयिदधामि भूर्भुवःस्वः सर्वत्वयिदधामिइतिमंत्रेण॥एतच्चमेधाजननं ॥ततःकुमारस्यदक्षिणकर्णेनाभ्यांवा मुखंदत्त्वा अग्निरायुष्मान्सवनस्पतिभिरायुष्मास्तेनत्वायुषायुष्मंतंकरोमि १ ॐ सोमआयुष्मान्सओषधीभिरायुष्माँस्तेनत्वायुषायुष्मंतंकरोमिर ब्रह्मायुष्मत्तद्वा । ह्मणैरायुष्मत्तेनत्वायुषायुष्मंतंकरोमि३ॐ देवाआयुष्मंतस्तेऽमृतेनायुष्मंतस्तेनत्वा । युषायुष्मंतंकरोमिऋषयआयुष्मंतस्तेवतैरायुष्मंतस्तेनत्वायुषायुष्मंतंकरोमि । MARRASHIRIDIOGANDITORSMIRMIRRIG SSCORE amrilamuseouwelcomewheww पुERRORISSORRRAGERAGRA ॥६॥ alawesomewANIN For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir Cessoलका SAR ॐपितरआयुष्मंतस्तेस्वधाभिरायुष्मंतस्तेनत्वायुषायुष्मंतंकरोमि ६ॐ यज्ञआयु । मान्सदक्षिणाभिरायुष्मास्तेनत्वायुषायुष्मंतंकरोमि७३१ समुद्रआयुष्मान्त्सलवं । तीभिरायुष्माँस्तेनत्वायुषायुष्मंतंकरोमि ८ इतित्रिर्जपित्वा न्यायुषजमदग्नेःक । श्यपस्यव्यायुषयद्देवेषुच्यायुषं तन्नोअस्तुभ्यायुषं इतित्रिर्जपित्वा अथतस्यदीर्घमा । युःकामयमानःपुत्रमभिरपृशन्वागजपतिसचायं ॐदिवस्परिप्रथमंजज्ञेअग्निरस्य । द्वितीयंपरिजातवेदाःटतीयमप्सुनृमणाअजस्रमिंधानएनजरतेस्वाधीः १४विना ।। । तेअग्नेत्रधात्रयाणिविद्मातेधामविभूतापुरुत्रा विद्मातेनामपरमंगुहायद्वियातमुत्स। यतआजगंथसमुद्रेत्वानुमणाअप्स्वंतत्र्चमाईधेदिवोअग्नऊधतीयेत्वारज सितस्थिवा समपामुपस्थमेहिषाअवईन् ३ ॐअकंदग्निःस्तनयन्निवद्योःक्षामारे For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पद्ध द०० ॥ ७ ॥ रिहट्टीरुधःसमंजन सयोजज्ञानोविहीमिद्धोअख्यदारोदसीभाननाभात्यंतः॥ ।।श्रीणामुदारोवरुणोरयीणांमनीषाणांप्रार्पणःसोमगोपाः॥ वसुःसूनुःसहसोअप्सुरा । जाविभात्यग्रउषसामिधानः ५ ॐविश्वस्यकेतुर्भुवनस्यगर्भआरोदसीआपणाजा यमानःवीडुंचिदद्रिमभिनत्परायंजनायदग्निमयजंतपंच६ उशिक्पावकोअरतिः । सुमेधामर्तेष्वग्निरस्तोनिधायि इयतिधूममरुषभरिश्चदुच्छुकेणशोचिषायामिनक्ष । न शानोरुक्मउर्ध्याव्ययौहुर्मर्षमायुःश्रियेरुचानः अग्निरमतोअभवद्वयोभिये । देनंयौरजनयत्सुरेताः८ॐयस्ते अयकृष्णवद्भद्रशोचेपूपंदेवघृतवंतमग्ने प्रतन्नयप्रत रंवस्योअछाभिसुम्नदेवभक्तंयविष्ठ ९ ॐआतंभजसौश्रवसेष्वग्नउक्थउक्थआम जशस्यमाने प्रियःसूर्येप्रियोअग्नाभवात्युज्जातेनभिनददुजनित्व १० वामग्ने । MawRANARiswoo ॥ ७ ॥ www RECRORGADASATE For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir यजमाना अनुयूविश्वावसुदधिरेवार्याणित्वयासहद्रविणमिच्छमानावजंगोमंत मशिजोविवत्रुः ११ ततःकुमारंप्रतिदिशमेकैकंवाह्मणंमध्येपंचममूर्ध्वमवेक्षमाण मवस्थाप्यतमुद्दिश्यइममनुप्राणितेतिपिताब्यात्॥ ततस्तेषुप्राणेतिपूर्वोव्यानेतिदक्षि णोऽपानेति अपरउदानेतिउत्तरउपरिष्टादवेक्ष्यमाणःसमानेतिपंचमोबयात् एषामसं । भवेस्वयमेवतत्रतत्रोपविश्यतथैवब्रूयात् अथकुमारस्यजन्मभूमिमभिमंत्रयेवे । दतेभूमिहृदयंदिविचंद्रमसिश्रितम् वेदाहंतन्मांतद्विद्यात्पश्येमशरदः शतंजीवेमशरदः शतशृणुयामशरदःशतमित्यनेन अथकुमारमभिमशतिअश्माभवपरशुर्भवहि|| रण्यमश्रुतंभव आत्मावैपुत्रनामासित्वंजीवशरदःशतमित्यनेन तत्रकुमारमातरम । भिमंत्रयेत् इडासिमैत्रावरुणीवीरेवीरमजीजनथाःसात्वंवीरवतीभवयास्मान्वीरव । For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsur Gyanmandir पद्ध० Osmanasso ॥८॥ द०० तोकरतइत्यनेन ततःकुमारनाभिवईनेकतेतस्यादक्षिणस्तनंप्रक्ष्याल्यकुमारायप्रय । छति ॐइम स्तनमर्जस्वंतंधयापांप्रपीनमग्रेशरिरस्यमध्येउत्संजुषस्वमधुमंतमर्व । समृद्रिय सदनमाविशस्वइतिमंत्रण ततोवामस्तनंप्रक्षाल्यप्रयच्छति इमस्त नमित्यादि यस्तेस्तनःशशयोयोमयोभूयॊरत्नधावसुवियःसुदत्रः येनविश्वापुष्यसि वार्याणिसरस्वतितमिहधातवेकःइतिमंत्राभ्यां ततःप्रसवित्रीशयनीयमस्तकोपरिभ । मौवारिपूर्णभाजनंनिदध्यात् अपोदेवेषुजागृथयथादेवेषुजागृथ एवमस्यांसूतिका TI यांसपुत्रिकायांजागृथेत्यनेनमंत्रेण तच्चसूतिकोत्थापनपर्यंतंतत्रैवधर्तव्यं ततःसूति । कागृहद्वारप्रवेशेपंचभूसंस्कारान्कृत्वानरुपसमाधानं सचाग्निरुत्थानदिनपर्यंत । ॥८॥ वधर्तव्यः तत्रचाग्नौसंध्ययोःफलीकरणांस्तंडुलांस्तन्मिश्रान्सर्षपान्दशदिनानिपि || YONDUSad y For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir RaMEDISHABHARIDERESTMIDARISESEAN SAEDSMEERUTAITANDIR ता अन्योवाब्राह्मणोनित्यंहस्तेनजुहोति तत्रप्रथमाहुतौमंत्रःशंडामर्काउपवीरः ।। शौंडिकेयउलूखलः मलिम्लुचोद्रोणासन्यवनोनश्यतादितःस्वाहा इदंशंडामा | भ्यामुपवीरायमलिम्लुचायद्रोणेभ्यश्यवनाय०द्वितीयाहुतौ ॐआलिखन्ननिमिषः ।। किंवदंतउपश्रुतिहर्यक्षः कुंभीशत्रुःपात्रपाणिर्चमणिहंत्रीमुखः सर्षपारुणश्यवनोन श्यतादितःस्वाहा इदमालिखतेऽनिमिषायकिंवदद्भयउपश्रुतयेहर्यक्षायकुंभीशत्रवेपा पाणयेत्मणयेहंत्रीमुखायसर्षपायारुणाय अथयदिदशाहास्यंतरेकुमारग्रहोबा लमाविशेत्तेनाविष्टोननामयतिनरोदितिनहष्यतिनतुष्यतिचतदेतन्नैमित्तिकंकर्तव्यं तदातंबालकंजालेनप्रच्छाय उत्तरीयेणवाससाअंकमादायतंबालंपिताजपति कू। कुरस्तुकूधैर:कूधैरोबालबंधनःचेञ्चेच्छुनकसृजनमस्तेअस्तुसीसरोलपेतापव्हरसत्य For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir द०क० alemmassasumssupaa ॥९ ॥ यत्तेदेवावरमददुःसत्वंकुमारमेववारणीथाः चेच्चेच्छनकसृजनमस्तेअस्तुसीसरोल || पद्ध० पतापव्हरसत्यंयत्तेसरमामातासीसरःपिताश्यामशबलौनातरौ चेच्चेच्छुनकसृजन मस्तेअस्तुसीसरोलपेतापव्हरेतिजपः ननामयतिनरोदितिनदृष्यतिनग्लायति यत्र ।। वयंवदामायत्रचाभिमशामसि इत्यभिमशति ॥ इतिजातकर्म ॥४॥ ॥ ॥ अर्थनामकर्म ॥ अथदशमेहनिसूतिकांचोत्थाप्यैकादशेहनिविहितदिनांतरेवापिता नामकुर्यात् तत्रप्रथमंमाटपूजा युदयिकादिकृत्वाब्राह्मणान्भोजयेत् कुमारंसंस्ना । प्यअहतवासःपरिधाय्य कृतस्वस्ययनंप्राङ्मुखंदक्षिणकर्णेअमुकशर्मासीतित्रिः । श्रावयति अथआयुर्वेदात्मंत्रः अंगादंगात्संभवसिहदयादधिजायसे ॥ आत्मावै men पुत्रनामासिसजीवशरदःशतम्॥नामयक्षरंचतुरक्षरंमुखोयंशर्मातंब्राह्मणस्य वर्मा। For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtn.org Acharya Shri Kailassagarsun Gyanmandie तक्षत्रियस्य गुप्तांतवैश्यस्य दासांतशूद्रस्य ॥इतिनामकर्म॥५॥ ॥ ॥ अथनिष्क्रमणम् ॥ तत्रचतुर्थेमासिचंद्रतारानुकूलेदिनेस्त्रातमलंकृतंशिशुंगृहाइहि । रानीयपितान्योवाबाह्मणः सर्यमुदीक्ष्यति ॐ तच्चक्षुरित्यादिमंत्रेण तत्रफलपुष्पा न्वितपयसाभास्करस्यअर्घोदेयः ॥ इतिनिष्क्रमणम् ॥६॥ ॥ ॥ ॥| अथान्नप्राशनम्॥तत्रषष्ठेमासिचंद्रतारानुकूलशुभदिनेस्नातःशुचिरानांतःशुक्लविवा | साःपितासूतिकागृहएवकुशकंडिकांकुर्यात्तत्रकुशैर्हस्तपरिमितचतुरस्रभूमिपरिसमु स्यतानैशान्यांनिक्षिप्य गोमयोदकेनोपलिप्यस्फ्येनस्रवेणवाप्रादेशमात्रमुत्तरोत्तर । क्रमेणप्रागग्रंत्रिरुल्लिख्य उल्लेखनकमेणानामिकांगुष्ठाभ्यांमृदंसमुद्धृत्यवारिणातंदे शमन्युक्ष्य कांस्यपात्रस्थंवह्निप्रत्यङमुखमुपसमाधायँ अद्यर्कतव्यान्नप्राशनहो For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ०क० मकर्मणिकताकतावेक्षणरूपब्रह्मकर्मकर्तुममुकगोत्रममुकशर्माणंब्राह्मणमेभिःपुष्प ।। पद्ध० चंदनतांबूलवासोभिर्ब्रह्मत्वेनत्वामहंटणइतिब्रह्माणंटणुयात्ओंटतोऽस्मीतिप्रतिवच । "नं यथाविहितंकर्मकुर्वितियजमानेनोक्ते करवाणीतितेनोक्ते अग्नेर्दक्षिणतःशुद्ध । मासनंनिधायतदुपरिप्रागग्रान्कुशानास्तीर्यअग्निंप्रदक्षिणंकारयित्वाब्रह्माणमुदङ् | मुखंतत्रोपवेश्यास्मिन्नन्नप्राशनहोमकर्मणित्वम्मेब्रह्माभवेत्यभिधाय ॐभवानीति ।। तेनोक्तेप्रणीतापापुरतःकृत्वावारिणापरिपूर्यकुशैराच्छायब्रह्मणोमुखमवलोक्याग्ने| रुत्तरतोनिदध्यात् ततःपरिस्तरणंबहिषश्चतुर्थभागमादायाग्नेयादीशानांतंब्रह्मणोऽग्नि पर्यंतनैऋत्याद्वायव्यांतंअग्नितःप्रणीतापर्यंतम् ततोऽग्नेरुत्तरतः पश्चिमदिशिपवित्रच्छे । ॥१०॥ दिनार्थकुशवयंपवित्रकरणार्थसाग्रमनंतर्गर्भितकुशपत्रद्वयं प्रोक्षणीपात्रं आज्यस्था For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लीचरुस्थाली संमार्जनकुशाः उपयमनकुशाः प्रादेशमितपलाशसमिधस्तिस्रःस्रुवः आज्यं षट्पंचाशदुत्तरयजमानमुष्टिशतद्वयावच्छिन्नतंडुलपूर्णपात्रं चर्वर्थास्तंडुला एतानिपवित्र च्छेदन कुशानांपूर्वपूर्वदि शिक्रमेणासादनीयानिततः पवित्रच्छेदनकुशै यजमानप्रादेशमितपवित्रच्छेदनंसपवित्र करेणप्रणीतोदकंत्रिः प्रोक्षणीपात्रे निधाय द्वाभ्यामनामिकांगुष्ठाभ्यामुत्तराग्रेपवित्रे गृहीत्वात्रिरुत्पवनं ततः प्रोक्षणीपात्रं सभ्य हस्तेन गृहीत्वादक्षिणानामिकांगुष्ठाभ्यांपवित्रेगृहीत्वात्रिरुहिंगनं ततः प्रणीतोदकेन प्रोक्षणीपात्रमभ्युक्ष्यप्रोक्षणीज लेनासादितवस्तु सेचनम् अग्निप्रणीतयोर्मध्ये प्रोक्ष णीपात्रंनिध्यात् ततःआज्यस्थाल्यामाज्यं निरूप्यप्रणीतोदकेनतंडुलान्प्रक्षाल्य च | रुपात्रेप्रणीतोदकंदत्त्वातत्रतंडुलान्प्रक्षिप्य स्वयंचरुंगृहीत्वा ब्रह्माचाज्यवह्नावुत्तर For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir द.क. तश्चरुंदक्षिणतः आज्यंनिदध्यात् ततःसिद्धेचरौटणादिप्रज्वाल्यउभयोरुपरिप्रदक्षि II पड़ णधामयित्वावह्नौतत्प्रक्षेपःततस्त्रिःसुवप्रतपनं समार्जनकुशानामौरंतरतोमूलैर्वा । ॥११॥ यतःसुवंसंमृज्य प्रणीतोदकेनाभ्युक्ष्यपुनस्त्रिःप्रतप्यदक्षिणतोनिदध्यात् ततआज्य मग्नितश्चरोः पूर्वणानीयाग्रेधृत्वाआज्यपश्चिमेनचरुमानीयाज्यस्योत्तरतोनिदध्यात् ततआज्यस्यप्रोक्षणीवत्रिरुत्पवनं अवेक्ष्यसत्यपद्रव्येतन्निरसनं ततःप्रोक्षण्युत्पव नं ततउत्थायउपयमनकुशान्वामहस्तेकृत्वा प्रजापतिमनसाध्यात्वातूष्णीमग्नौघृता क्तःसमिधस्तिस्रःप्रक्षिपेत् ततउपविश्यसपवित्रप्रोक्षण्युदकेनप्रदक्षिणक्रमेणाग्निंप र्युक्ष्यप्रणीतापात्रेपवित्रेनिधाय ब्रह्मणान्वारब्धःपातितदक्षिणजानुःसमिद्धतमेऽग्नौ । ॥११॥ जुहुयात् तत्रप्रथमाहुतिचतुष्टयेतत्तदाहुत्यनंतरसुवावस्थितहुतशेषस्यप्रोक्षणीपात्रे | For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रक्षेपः प्रजापतयस्वाहा इदंप्रजापतये इतिमनसा ॐइंद्रायस्वाहाइदमिंद्रायः ! Pइत्याघारौॐअग्नयेस्वाहा इदमग्नये०ॐसोमायस्वाहा इदंसोमाय ० इत्याज्यभागी ततोनन्वारब्धेनासाधारणासाधारणाहुतिद्वयम्॥तत्रप्रथमाहुतिमंत्रः॥ॐ देवींवाच । मजनयंतदेवास्तांविश्वरूपाःपशवोवदंति सानोमंद्रेषमूर्जदुहानाधेनुवागस्मानुपसु Hष्टतैतु इदंवाचे०॥द्वितीयाहुतिस्तु ॥ ॐदेवींवाचमित्यादिमंत्रःवाजोनोअयप्रस। वातिदानंवाजोदेवा ऋतुभिः कल्पयाति वाजोहिमासर्ववीरंजजानविश्वाअशा । वाजपतिर्जयेय स्वाहा इदंवाचेवाजाय इतिमंत्राभ्यां ॥ ततःस्थालीपाकेनाहुतिच । । तुष्टयं॥प्राणेनान्नमशीयस्वाहाइदंप्राणाय.ॐ अपानेनगंधमशीयस्वाहाइदमपा । । नाय०चक्षुषारूपाण्यशीयस्वाहाइदंचसुषे ० ॐश्रोत्रेणयशोऽशीयस्वाहाइदंश्रो For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir का बाय।ततोब्रह्मणान्वारब्धकर्तृकोहोमः तत्रतत्तदाहुत्यनंतरसुवावस्थितहुतशेषद्रव्य स्यप्रोक्षणीपात्रेप्रक्षेपःतत्रैवाज्यस्थालीपाकाभ्यांस्विष्टकृतं अग्नयेस्विष्टकृतेस्वा । ॥१२॥ हाइदमनयेस्विष्टकते ततआज्येनभूःस्वाहाइदमग्नये. भुवःस्वहाइदंवायवन । स्वःस्वाहाइदंसूर्यायन०एतामहाव्याहृतयःत्वन्नोअग्नेवरुणस्यविद्वान्देवस्यहे । । डोअवयासिसीष्ठाःयजिष्ठोवह्नितमःशोशुचानोविश्वाषा:सिप्रमुमुग्ध्यस्मत्स्वाहा । इदमनीवरुणाभ्यां सस्वन्नोअग्नेवमोभवातीनेदिष्ठोअस्याउषसोव्युष्टौअवयव । नोवरुणराणोवीहिमृडीकसुहवोनएधिस्वाहाइदमनीवरुणाभ्यां० ॐअयाश्या । नस्यनभिशस्तिपाश्चसत्वमित्वमयाअसि अयानोयज्ञवहास्ययानोधेहिषजस्वा ।।। १२ ।। हा इदमग्नये०४येतेशतंवरुणयेसहसंयज्ञियाःपाशाविततामहांतःतभिर्नोअयसवि a RESERECESSAROESBLES -TALA For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तोतविष्णुर्विश्वेमुंचतुमरुतःस्वकाःस्वाहा इदंवरुणायसवित्रेविष्णवेविश्वेश्योदेवेभ्य ।। ॐ उदुत्तमंवरुणपाशमस्मदवाधर्मविमध्यमंश्रयाय अथावयमादित्यव्रतेतवाना। गसोअदितयेस्यामस्वाहा इदंवरुणाय० इतिसर्वप्रायश्चित्तं ॐ प्रजापतयेस्वाहाइ । दंप्रजापतये इतिमनसा इतिप्राजापत्यं अयसंखवप्राशनम् ततआचम्य ओम ।। यतैतदन्नप्राशनहोमकर्मणिकताकतावेक्षणरूपब्रह्मकर्मप्रतिष्ठार्थमिदंपूर्णपात्रं जापतिदैवतममुकगोत्रायामुकशर्मणेब्राह्मणायब्रह्मणे दक्षिणांतुभ्यमहसंप्रददे इति । । दक्षिणांदयान् स्वस्तीतिप्रतिवचनंततःप्रणीताविमोकःॐ सुमित्रियानआपओष । ॥धयःसंतुइतिपठिवा पवित्राभ्यांप्रणीताजलमानीयतेनशिरःसंमृज्य ॐदुर्मित्रिया । स्तस्मैसंतु योस्मान्देष्टियंचवयंद्विष्मःइत्यैशान्यांप्रणीतान्युनीकरणम्ततःस्तरणको E Raicom For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir द०० ॥१३॥ णबहिरुत्थाप्याज्येनाभिघार्यहस्तेनैवजुहुयात् देवागातुविदोगातुवित्वागातुमित । पद्ध० मनसस्पतइमदेवयज्ञश्स्वाहाव्वातेधाःस्वाहा इतिबर्हिौंमः॥ अथसर्वान्कटुमधुर । लवणादिरसान्सर्वाणिचशाल्यादीन्यन्नानि यथासंभवमुद्दत्यैकस्मिन्नुत्तमपात्रेक त्वा कृतस्नानादिरलंकारादियुतोबालस्तूष्णीं तइतिमंत्रेणवाअन्नपतेन्नस्यनोदे । त्यनमीवस्यशुष्मिणःप्रप्रदातारंतारिषउर्जन्नोधेहिद्विपदेचतुष्पदेइत्यनेनवाप्राशनी । यम् अथकुमारस्यवाक्प्रसरणकामेनभरद्वाजमांसेनअन्नायकामेनकपिंजलमांसे । नमत्स्येनजवनकामस्य आयुःकामेनककलासमांसेनब्रह्मवर्चसकामेनआटिमांस Narn१३॥ सर्वफलकामेनकथितसर्वमांसंकपिंजलःकटुआगौरतित्तिरइतिकेचित् अलाभेपिष्ट । कमयानांभरद्वाजप्रभृतीनामेकदेशःप्राशयितव्यःततआचम्योत्थायफलमूलपुष्पस For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मन्वितघृतेन स्रुवंपरिपूर्य ॐ मूर्धानंदिवोअरतिपृथिव्यावैश्वानरमृतआजातमग्निं | कवि सम्राजमतिथिंजनानामासन्नापात्रं जनयंतदेवाःस्वाहा इति मंत्रेणपूर्णाहुतिं | दद्यात्॥ ततउपविश्यभस्मानीय दक्षिणानामिकाग्र गृहीतभस्मना ॐ त्र्यायुषजमदग्ने | रितिललाटे ॐ कश्यपस्य त्र्यायुषमितिग्रीवायां ॐ यद्देवे पुण्यायुषमितिदक्षिणबाहुमू ले ॐ तन्नो अस्तुत्र्यायुषमितिहृदि अनेनैवक्रमेणकुमार ललाटादावपितन्नोइत्यत्रत |त्तेअस्त्वितिविशेषः ततो दूर्वाक्षतादिदानं ब्राह्मणानांभोजनंच॥ इत्यन्नप्राशनम् ॥७॥ ॥ अथचूडाकर्म ॥ ॥ तच्च पूर्ण वर्षे ढतीयेवा असंपूर्णे उपनीत्यासहवायथाचारं उदग यनआपूर्यमाणपक्षे शुक्रास्तादिदोषरहितरिक्तादिदोषरहित सोम गुरुबुधशुक्रान्यत मवार विहितनक्षत्रसमन्वितायतिथौ कृतनित्यक्रियोयजमानोमातृपूजाभ्युदयिका For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir द०क० ॥१४॥ Showwwss Released दिकृत्वामंडपेपरिष्कृतभूमौकुशकंडिकामारभेत्तत्रक्रमःकुशहस्तमिताभूमिपरिसमु । पद. यतानैशान्यांपरित्यज्यगोमयोदकेनोपलिप्य सुवमूलेनप्रादेशमात्रंत्रिरुल्लिख्यउल्ल।। खनक्रमेणानामिकांगुष्ठाभ्यामुद्धृत्यवारिणातदेशमभ्युक्ष्यकांस्यपात्रेणाग्निमानीय ।। प्रत्यङमुखममेरुपसमाधानंकुर्यात्ततोग्नःपश्चिमतोयजमानदक्षिणदिशिस्त्रापितम हतवास परिधाग्यकुमारमंकेनिधायमाताउपविशतिततःपुष्पचंदनतांबूलवासांस्या दाय ॐअद्यकर्तव्यचूडाकरणहोमकर्मणिकताकतावेक्षणरूपब्रह्मकर्मकर्तुममुकगो । त्रममुकशर्माणंब्राह्मणमेभिः पुष्पचंदनतांबूलवासोभिब्रह्मत्वेनत्वामहंटणेइतिब्रह्मा । णवणुयात्तोस्मीतिप्रतिवचनम् यथाविहितकर्मकुर्वितियजमानेनोक्तेक ॥१ ॥ रवाणीतिप्रतिवचनम् ततोयजमानोग्नेर्दक्षिणतः शुद्धमासनंदत्वातदुपरिप्रागग्रान् For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कुशानास्तीग्निंप्रदक्षिणंकारयित्वा अस्मिन्कर्मणित्वंमेब्रह्माभवेत्यभिधाय ॐभ । जवानीतितेनोक्तेब्रह्माणमुङमुदखंतत्रोपवेशप्रणीतापात्रंपुरतः कृत्वावारिणापरिपूर्य ।। । कुशैराच्छायब्रह्मणोमुखमवलोक्याग्नेरुतरतःकुशोपरिनिदध्यात्ततःपरिस्तरणंबहि । पश्चतुर्थभागमादायाग्नेयादीशांनांतंब्रह्मणोऽग्निपर्यंत नैर्ऋत्याद्वायान्यांतं अग्नितःप्र णीतापर्यंतंततोऽग्नेरुत्तरतःपश्चिमदिशिपवित्रच्छेदनार्थकुशवयं पवित्रकरणार्थसा । ग्रमनंतर्गर्भितकुशपत्रद्वयं प्रोक्षणीपात्रमाज्यस्थालीसंमार्जनकुशाः समिधस्तिसः ।। सुवः आज्यंषट्पंचाशदुत्तरयजमानमुष्टिशतद्वयावच्छिन्नतंडुलपूर्णपात्रं पवित्र । च्छेदनकुशानांपूर्वपूर्वदिशिकमेणासादनीयम् अमीषामुत्तरोत्तरतः साधारणवस्तू । न्युपकल्पनीयानि तत्रशीतोदकमुष्णोदकंघृतदधिनवनीतान्यतमस्यपिंडः विश्वेत ।। For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra द०क० ॥१५॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | शल्लकीकंटकं साग्रसप्तविंशतिकुशपात्राणि लोहक्षुरःनापितः वृषभगोमयपिंडः अन्य दप्याचारान्नलिनीदलादि ततः पवित्रच्छेदनकुशाः पवित्रे छिवास पवित्र करेणप्र णीतोदकंत्रिःप्रोक्षणीपात्रे निधाय द्वाभ्यामनामि कांगुष्ठाभ्यामुत्तराग्रेपवित्रे गृहीत्वा त्रिरुत्पवनं ततः प्रोक्षणीपात्रंवामहस्ते कृत्वाऽनामिकांगुष्ठगृहीतपवित्राभ्यांत्रोक्षणी जलं त्रिरुत्क्षिप्य प्रणीतोदकेनप्रोक्षणीपात्र मभ्युक्ष्यप्रोक्षणीज लेनासादितवस्तून्य भि षिच्याग्निप्रणीतयोर्मध्ये प्रोक्षणीपात्रंनिदध्यात् आज्यस्थाल्यामाज्यंकृत्वाधिश्रित्य ज्वलत्तृणादिकमादायाज्यस्योपरिप्रदक्षिणंभ्रामयित्वावह्नौतत्क्षिपेत् ततस्त्रिः सुवः प्रतपनं संमार्जनकुशानामग्रैरंतर तोमूलैर्बात्यतःस्रुवं संमृज्यप्रणीतोदकेनाभ्युक्ष्य पू सर्ववत्रिः प्रताप्यदक्षिणतोनिदध्यात् ततः अग्नितः प्रदक्षिणक्रमेणाज्यमवतार्याग्रतो For Private and Personal Use Only प३० ॥१५॥ Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir MARATHIANTASSI निदध्यात् ततःप्रोक्षणीवत्रिराज्योत्पवनं अवेक्ष्य सस्यपद्रव्येतन्निरसन पूर्ववत्यो । लण्युत्पवनंततउत्थायउपयमनकुशानादायवामहस्तेहत्त्वाप्रजापतिमनसाध्यात्वा । तूष्णीमग्नौघृताक्ताःसमिधस्तिस्रःप्रक्षिपेत् ततउपविश्यसपवित्रप्रोक्षण्युदकेनप्रद क्षिणक्रमेणामिंपर्युक्ष्यप्रणीतापात्रेपवित्रेकृत्वाब्रह्मणान्वारब्धःपातितदक्षिणजानुः ।। समिद्धतमेग्नौजुहुयात् तत्रप्रत्याहुत्यनंतरंखुवावस्थितहुतशेषघृतस्यप्रोक्षणीपात्रे | प्रक्षेपः ॐ प्रजापतयेस्वाहा इदंप्रजापतये०१ इतिमनसा ॐ इंद्रायस्वाहा इदमि । द्राय० १ इत्याघारौ ॐ अग्नयेस्वाहाइदमग्नये०३४ सोमायस्वाहाइदंसोमाय०४|| इत्याज्यभागी ॐ भःस्वाहाइदमग्नये०५ॐ भुवःस्वादाइदंवायवे० ६ ॐ स्वःस्वा । हा इदंसूर्याय. ७ एतामहाव्यात्दृतयः ॐ त्वन्नोअग्नेवरुणस्यविद्वान्देवस्यहेडो S TANAGGASAN SMARNDorael For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir दक० ॥१६॥ TIMOSAMPA NEMOHTASSAIRATOMERASIEXANEINDIMEDIA । अवयासिसीष्ठाः यजिष्ठोवह्नितमः शोशुचानोविश्वाषा सिप्रमुमुग्ध्यस्मत्स्वाहा ।। इदमग्नीवरुणाभ्यां० ८ ॐ सत्वन्नोअग्नेवमोभवोतिनेदिष्ठोअस्याउषसोव्युष्टौ अ वयक्ष्वनोवरुणराणोवीहिमृडीक सुहवोनएधिस्वाहा इदमनीवरुणाभ्यां० ९ ॐ अयाश्याग्नेस्यनभिशस्तिपाश्चसत्वमित्वमयाअसि अयानोयज्ञवहास्ययानोधे । हिभेषजवाहा इदमग्नये. १० ॐ येतेशतंवरुणयेसहसंयज्ञियाःपाशावितता। महांतः तेभितॊअयसवितोतविष्णुर्विश्वेमंचंतुमरुतःस्वर्गःस्वाहा इदंवरुणायसवि विष्णवेविश्वेश्योदेवेभ्योमरुद्भयःस्वर्के यश्च० ११*उदुत्तमंवरुणपाशमस्मदवा | धर्मविमध्यम श्रथाय अथावयमादित्यवतेतवानागसोअदितयेस्यामस्वाहा इदं ॥१६॥ वरुणाय० १२ इतिसर्वप्रायश्चित्तं ॐ प्रजापतयेस्वाहा इदंप्रजापतये० १३इतिम WERFORIS For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir नसा इतिप्राजापत्यम् अग्नयेस्विष्टकतेस्वाहा इदमग्नयेस्विष्टकते०१४इतिस्विष्ट । कत् अथसंसवप्राशनम् ततआचम्य ॐ अयामुष्यकुमारस्यकतैतचूडाकरणहो मकर्मणिकताकृतावेक्षणरूपब्रह्मकर्मप्रतिष्ठार्थमिदंपूर्णपात्रंप्रजापतिदैवतममुकगो त्रायाऽमुकशर्मणेबाह्मणायब्रह्मणेदक्षिणांतुभ्यमहसंप्रददे इतिब्रह्मणेदक्षिणांतुद | यात् स्वस्तीतिप्रतिवचनंततोब्रह्मग्रंथिविमोकः ततः सुमित्रियानआपओषध। यः संतुइतिपवित्राभ्यांप्रणीताजलमानीयतेनशिरःसंमृज्य दुर्मित्रियास्तस्मैसंतु । योस्मानद्वेष्टियंचवयंद्विष्मः इत्यैशान्यांत्रणीतान्युनीकरणं ततःस्तरणक्रमेणबहिरु ।। त्थाप्याज्येनाभिधार्य देवागातुविदोगातुवित्वागातुमितमनसस्पतइमंदेवयज्ञ वाहाव्वातेधाःस्वाहा इतिमंत्रणबर्हिामः अथशीतोदकमुष्णोदकेन ॐउष्णेन । For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द०क० वाय उदकेनेत्यदित केशान्वपइति मंत्रेणाभिषिच्यतक्रमिश्रितोदकेनवनीताद्यन्यतम पिंडंतूष्णींप्रक्षिप्य दक्षिणपश्चिमोत्तरक्रमेणपूर्वदिशाबद्धकुमारकेश जूटिकात्रये ॥१७॥ दक्षिणजूटिकां सवित्राप्रसूतादेव्याआपउंदंतुते तनुदीर्घायुत्वायवर्चसे इतिमंत्र पठित्वात नैवमिश्रितवारिणाप्रक्षाल्य ततोदक्षिणभागस्थित जूटिकाभागत्रयं कुर्या त् तत्र एकै कांजूटिकांप्रतिकुशपत्रत्रयसंयोजनं कुर्यात् शल्लकीकंटकेन तूष्णविवर रुत्वा भागत्रयं कुर्यात् ततः सप्तविंशतिकुशपत्रतः पत्रत्रयमानीयतत्केशमूलसल नाग्रजू टिकाप्रथमभागमध्यांतरितंकुयात् ॐ ओषधे त्रायस्वधितेमैन हि ँसीः शि बोनामासिस्वधितिस्तेपितानमस्तेअस्तुमामाहि सीः इति मंत्रेण लोह सुरंगृहीत्वाॐॐॐ निवर्तयाम्यायुषेन्नाद्यायप्रजननायरायस्पोषायसुप्रजास्त्वाय सुवीर्याय इतिमंत्रेण For Private and Personal Use Only प३० ॥१७॥ Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir जूटिकासंलग्नकुर्यात् ततःकुशपत्रत्रयसहितांजूटिकांछिनत्ति ॐयेनावपत्सविता || सुरेणसोमस्यराज्ञोवरुणस्य विद्वान् तेनब्रह्माणोवपतेदमस्यायुष्यंजरदष्टियथासत् । ॥ इतिमंत्रणपश्चिमजूटिकाछेदनकुर्यात् ततस्तान्लूनकुशपत्रत्रयसहितान् अनडु || Mदोमयपिंडोपरिउत्तरस्यांनिदध्यात् अत्रैवपूर्वप्रक्षालितपरभागद्वयेकुशपत्रत्रितयाँ | निधानादिच्छेदवर्जसर्वपूर्ववदेवच्छेदनंतूष्णीं नतःपश्चिमजूटिकायांपूर्ववत्तेनैवमं ।। त्रणप्रक्षालनंतूष्णींशल्लकीकंटकेनभागत्रयकरणकेशमूलसंलग्नानकशांतरितमध्य | । कुशपत्रत्रयधारणक्षरग्रहणतत्संयोजनानितत्तन्मंत्रेणैव तत्रप्रथमजूटिकाछेदनेम व्यायुषंजमदग्नेःकश्यपस्यन्यायुषं यद्देवेषुत्र्यायुषंतन्नोअस्तुत्र्यायुषम् इतिमंत्र । गछित्त्वाततः पूर्ववद्गोमयपिंडोपरिनिदध्यात् तत्रावशिष्टभागोकुशपत्रत्रयंकेशां For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पद्ध० ०० तनिधानादिच्छेदनवर्जसर्वपूर्ववदेवच्छेदनंतूष्णीमेवलूनकुशपत्रत्रयकेशानांगोमय || पिंडोपरिधारणंच ततउत्तरभागजूटिकायांप्रक्षालनादिक्षुरसंयोजनांतेषुपूर्ववत्तत्त । ॥१०॥ न्मत्रंप्रयोज्यप्रथमभागजूटिकायांछेदनेमंत्रः ॐयेनभूरिश्वरादिवज्याक्कपश्चाद्विसू । र्य तेनतेवपामिब्रह्मणाजीवातवेजीवनायसुश्लोक्यायस्वस्तये ततः केशान्गोमय । पिंडोपरिनिदध्यात् ततोस्वशिष्टभागद्वयकुशपत्रत्रयेकेशांतनिधानादिच्छेदनवर्जस ।। पूर्ववदेवच्छेदनंतष्णीं गोमयपिंडोपरिधारणमपि ततःसमस्तशिरःप्रक्ष्याल्यत्रिके। शोपरिसुरंप्रदक्षिणक्रमेणानुकेशान्धमयति यत्क्षुरेणमज्जपतासुपेशसाव। वावपतिकेशांछिंधिशिरोमास्यायुःप्रमोषीः इतिमंत्रेण ततस्ताभिरेवाद्भिः समस्तं । ॥१८॥ शिरःप्रक्ष्याल्य अक्षण्वन्परिवपइतिनापितायसुरंप्रयच्छती अथनापितःशिखांधू HERONTACROSSAGE For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir CateA Oceased RASHREE । त्वा समस्तशिरोवपनंयथाकुलधर्मकुर्यात् तांश्चकेशान्नूतनवस्त्रेणप्रतीक्ष्यमातादधि ।। भक्तदुग्धसमन्वितगोमयपिंडोपरिनिदध्यात् इतिसमाचारःपूर्ववत्पूर्णाहुतिः मूर्धा । नंदिवोअरतिपृथिव्यावैश्वानरमृतआजातमग्निम् कविसमाजमतिथिंजनानामा । सन्नापात्रंजनयंतदेवाःस्वाहा इतिमंत्रणपूर्णाहुतिः ततउपविश्यवेणभस्मानीयद । क्षिणानामिकाग्रग्रहीतभस्मनाच्यायुषंकुर्यात् ॐन्यायुषंजमदग्नेरितिललाटे ॐक । श्यपस्यव्यायुषमितिग्रीवायां यद्देवानांच्यायुषमितिदक्षिणबाहुमूले तन्नो । स्तुत्र्यायुषमितिहृदि अनेनैवकमेणकुमारललाटादावपि तत्रतत्तेअस्तुइतिविशेषः । ततोदूर्वाक्षतादिग्रहणम् ततस्तान्केशान्सगोमयपिंडान्गोष्ठेसरित्तीरेवाअन्यस्मि नुदकोतरेवानिदध्यात् उतआचाराद्भोज्यादिकम् ॥ ॥ इतिचूडाकरणम् ॥ ८॥ E For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir दक० CResise ॥१९॥ अथकर्णवेधः॥ ॥ तत्रतृतीयेवर्षेपंचमेवापुष्येंदुचित्राहरिरेवत्यन्यतमनक्षत्रसम । पद्ध० वितरिक्तातिरिक्ततिथिपूर्वाह्न पिताऽन्योवापूर्वाभिमुखोपविष्टः कुमारस्यमधुरंदत्त्वा । ॐ भद्रंकर्णेभिः शृणुयामदेवागद्पश्येमाक्षभिर्यजत्राः स्थिरैरंगैस्तुष्टुवा सस्तनूभि यशेमदेवहितंयदायुः इतिमंत्रेणदक्षिणकर्णममिमंत्र्य ॐ वक्ष्यंतीवेदागनीगंनिक | र्णप्रिय सखायंपरिषस्वजाना योषेवशिंक्तेवितताधिधन्वन्ज्याइयसमनेपारयंती इतिमंत्रणवामकर्णमभिमंत्रयेत् ततोमध्यंवीक्ष्यनापितद्वारावेधयेत् तस्मिन्समये । मधुरादिदानमाचारात् ततोब्राह्मणभोजनम् ॥ इतिकर्णवेधः॥९॥ ॥१९॥ श्रीगणेशायनमः ॥ अथापनयनम् ॥ ॥ तत्रशुद्धसमयेरविगुरुचंद्रतारादिशुद्धौज ।। न्मतोगर्भाष्टमेऽब्देवानुकूल्येषोडशसंवत्सराभ्यंतरेब्रह्मवर्चसकामस्यपंचमेऽप्युदग D SASHOKESTAR For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir PASSOR232Geet osdevo అక్షరుకుమారుడు MERR यनआपूर्यमाणपक्षेऽनध्यायषष्ठीरिक्तायतिरिक्तनिथौरविगुरुशुक्रान्यतमवारेमध्या । हादकुमारपित्राभ्युदयिकेरुतेतदभावेआचार्येणैवरुते ब्राह्मणान्माणवकंच । भोजयित्वासशिखरुतलौरस्नानानंतरंयथाशक्त्यलंकृत्वाबहिः शालायांतुषकेशश। रादिशून्यपरिष्कृतभूमौआचार्योऽग्निस्थापनं कुर्यात् तत्रहस्तमात्रपरिमितचतुरख । भूमिकुशकरणकसमूहनानंतरंगोमयोदकेनापलिप्य सुवमूलेनप्रागग्रप्रादेशमात्र मुत्तरोत्तरक्रमेणत्रिरुल्लिख्यउल्लेखनक्रमेणाऽनामिकांगुष्ठाभ्यांमृदमुद्धृत्यजलेनाभ्यु । क्ष्य नवीनकांस्यपात्रेणाग्निमानीयस्वाभिमुखंनिदध्यात् ततःकुमारमाचार्यः शिष्य । दाराग्ने पश्चादक्षिणपार्वेऽवस्थापयति ततःकुमारंबद्धांजलिंसंबोधयति ॐ ब्रह्मच । र्यमागामितिब्रूहि इतिप्रैषानंतरं ॐ ब्रह्मचर्यमागामितिकुमारआह ततः ॐ ब्रह्मचा For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir द०क० ॥२०॥ తమకు నాయకులు अनwwweecामाकच यसानीतिबृहीत्याचार्येणोक्ते ॐ ब्रह्मचार्यसानीतिकुमारआह अथमाणवकमा पद्ध चार्योवास परिधापयति तत्रआचार्यपठनीयोमंत्रः ॐ येनेंद्रायबृहस्पतिर्वासःपर्यद। धादमृततेनत्वापरिदधाम्यायुषेदीर्घायुत्वायबलायवर्चसे ततोमाणवकस्यद्विराचम नम् अथमाणवकस्यवेष्टनत्रयेणतप्रवरग्रंथितांमेखलामाचार्योवधाति तत्रमाणव । कपठनीयोमंत्रः इयंदुरुक्तंपरिवाधमानावणेपवित्रंपुनतीमआगात् प्राणापानाभ्यां । बलमादधानास्वसादेवीसुभगामेखलेयं ॐ युवासुवासाःपरिवीतआगात्सउश्रेया । भवतिजायमानः तंधीरासःकवयउन्नयंतिस्वाध्योमनसादेवयंतइतिवा ततआचा.... रायज्ञोपवीतसहितभांडाटतयंब्राह्मणेश्योदत्त्वा तत्सदद्यामुकगोत्रःस्वकीयोपनयन ।। कर्मविषयकसत्संस्कारप्राप्त्यर्थे इदंभांडाटतयंसयज्ञोपवीतंसदक्षिणंयथानामेति त । For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तोयज्ञोपवीतंपरिदधातिमाणवकः ॐ यज्ञोपवीतमितिमंत्रस्य परमेष्ठीऋषिर्लिंगो तादेवतात्रिष्टुपूछंदोयज्ञोपवीत परिधानेविनियोगः ॐ यज्ञोपवीतं परमं पवित्रप्रजा पतेर्यत्सहजं पुरस्तात् आयुष्यमग्र्यं प्रतिमुंचशुभ्रंयज्ञोपवीतंबलमस्तुतेजः इतिमंत्रेण ततऐणेयमजिनंतूष्णींपरिधत्तेत तोमाणवक केशपरिमितपालाश दंडमाचार्यस्तूष्णीं तस्मै प्रयच्छति तंच योमे दंड इतिप्रजापतिर्ऋषिर्दडोदेवता यजुर्दंडग्रहणे विनियोगः ॐ योमेदंडः परापतद्वैहायसोधिभूम्यां तमहंपुनराददआयुषेब्रह्मणे ब्रह्मवर्चसाय इ तिमंत्रेण माणवकोगृह्णाति ततआचर्योवारिणास्वमंजलिंपूरयित्वा कुमारस्यांज | लिंतेनैवांजलिजलेनपूरयति ॐ आपोहिष्ठामयोभुवस्तान ऊर्जेदधातन महेरणाय चक्षसे ॐ योवः शिवतमोरसस्तस्य भाजयते हनः उशतीरिवमातरः ॐ तस्मा अरं For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द०क० गमामवोयस्य क्षयायाजिन्वथ आपोजनयथाचनः इतिऋग्भिः ततः सूर्यमुदीक्षस्वे तिआचार्यप्रेषानंतरं ॐ तच्चतुर्देवहितंपुरस्ताच्छुक्रमुच्चरत् पश्येमशरदः शतंजी ॥२१॥ वेमशरदः शतम् शृणुयामशरदः शतंप्रब्रवामशरदः शतमदीनाः स्यामशरदः शतं भूय श्वशरदः शतात् इत्यनेनादित्यंपश्यति अथकुमारस्यदक्षिणांसं सहृदयं दक्षिणहस्तेन | स्पृशत्याचार्यः ॐ ममव्रतेते हृदयंदधामि ममचित्तमनुचित्तंतेअस्तु ममवाचमेकम नाजुषस्व बृहस्पतिस्त्वानियुनक्तुमत्यं इतिमंत्रेण ततः कुमारस्यदक्षिणहस्तंगृहीत्वातं पृच्छति कोनामासि श्रीअमुकशर्माहंभोः इतिकुमारआह कस्यब्रह्मचार्यसीत्याचा सूर्यः भवतइतिकुमारआह पुनराचार्यो भाषते ॐ इंद्रस्य ब्रह्मचार्यस्यग्निराचार्यस्तवाह माचार्यः श्रीअमुकशर्मन् अथमाणवकंबद्धांजलिपूर्वादिदिक्षुप्रदक्षिणमुपस्थानं For Private and Personal Use Only प३० ॥२१॥ Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir HEHOOTKasaisa उसकsar ROMANTIRINAMURANDA coalsoRSDASTRomaone R AY कारयति अथाचार्योमाणवकं भूतेश्यःपरिददाति तत्रआचार्यस्यमंत्रपाठः ॐ प्र। जापतयेत्वापरिददामीतिप्राच्यां ॐदेवायत्वासविपरिददामि इतिदक्षिणस्यांॐ अद्भयस्त्वोषधीभ्यःपरिददामि इतिप्रतीच्यांॐयावापृथिवीभ्यांत्वापरिददामि इति । उदीच्यां ॐ विश्वेश्यस्त्वादेवेभ्यःपरिददामीत्यधः ॐ सर्वेश्यस्त्वाभूतेभ्यःपरिददा । यरिष्ट्यैइत्यूचं ततोनिंप्रदक्षिणीकृत्य आचार्य दक्षिणदिशिउपविशतिमाणवकःत तः पुष्पचंदनतांबूलवासांस्यादाय ततः ॐ अद्यकर्तव्योपनयनहोमकर्मणिरुतारु तावेक्षणरूपब्रह्मकर्मकर्तुममुकगोत्रममुकशाणंब्राह्मणमेभिः पुष्पचंदनतांबूल । वासोभिब्रह्मत्वेनत्वामहंटणे इतिब्रह्माणंटणुयात् ॐ टतोऽस्मीतिवचनम् पुष्पचं दनतांबूलवस्त्राण्यादाय अयकर्तव्योपनयनकर्मणिहोटत्वकर्मकर्तुममुकगोत्रममु For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra द०क० ॥२२॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कशर्माणंब्राह्मणमेभिः पुष्पचंदनतांबूलवासोभिर्होटरवेनत्वामहंवणे इतिहोतारंवणु यात् ॐ स्वस्तीतिप्रतिवचनं ॐ यथाविहितं कर्म कुर्वित्याचार्येणोक्ते ॐ करवाणीति ब्राह्मणोवदेत् ततोऽग्नेर्दक्षिणतः शुद्धमासनंदत्त्वा तदुपरिप्रागग्रान्कुशानास्तीर्य ब्रा |ह्मणमग्निप्रदक्षिणं कारयित्वास्मिन्कर्मणित्वं मे ब्रह्माभवेत्यभिधाय. भवानीतितेनोक्ते तदुपरिब्राह्मणमुदङ्मुखमुपवेश्य ततः प्रणीतापात्रं पुरतः कृत्वावारिणापरिपूर्यकुशैरा उच्छ्रायब्रह्मणोमुखमवलोक्याग्नेरुत्तरतः कुशोपरिनिदध्यात् ततः परिस्तरणंबर्हिषश्व तुर्थभागमादायाग्नेयादीशानांतंब्रह्मणोऽग्निपर्यंतं नैर्ऋत्याद्वायव्यांतं अग्नितः प्रणीता पर्यतं ततोऽग्नेरुत्तरतः पश्चिमदिशिपवित्रच्छेदनार्थैकुशत्रयं पवित्रार्थसाग्रमनंतर्गर्भ कुशपत्रद्वयं प्रोक्षणीपात्रं आज्यस्थाली संमार्जनार्थैकुशाः उपयमनकुशाः समि For Private and Personal Use Only पद० ॥२२॥ Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir AIRSewaseesaasiya धस्तिस्रःनुवःआज्येषट्पंचाशदुत्तराचार्यमुष्टिशतद्वयावच्छिन्नामतंडुलपूर्णपात्रं पी वित्रच्छेदनकुशानांपूर्वपूर्वदिशिकमेणासादनीयं ततःपवित्रच्छेदनकुशैः पवित्रेछि । स्वासपवित्रकरणप्रणीतोदकंत्रिःप्रोक्षणीपात्रेनिधाय अनामिकांगुष्ठाभ्यांग्रहीतप वित्राभ्यांतज्जलंकिंचित्रिरुक्षिप्यप्रणीतोदकेन प्रोक्षणीत्रिरभिषिच्य प्रोक्षणीजले| नासादितवस्तुसेचनरुत्वाऽग्निप्रणीतयोर्मध्येप्रोक्षणीपात्रंनिदध्यात् आज्यस्थाल्या ।। माज्यनिर्वापः अधिश्रयणं ततः कुशंप्रज्वाल्याज्योपरिप्रदक्षिणंभ्रामयित्वावह्नौ । तत्प्रक्षिप्य स्वं त्रिःपरितप्यसंमार्जनकुशानामौरंतरतोमलैबांयतः खुवंसंमृज्यप्र । णीतोदकेनाभ्युक्ष्यपुननिःप्रताप्य दक्षिणतोनिदध्यात् ततआज्यमग्नेरवतार्यत्रिः ।। प्रोक्षणीवद्वत्पूयावेक्ष्यसत्यपद्रव्येतन्निरसनंकृत्वा पुनःप्रोक्षण्युत्पवनंततउत्थायो M ARImeanel ఆలయం For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द०० पयमनकुशान्वामहस्तकत्वाप्रजापतिमनसाध्यात्वा तूष्णींघृताक्तास्तिस्रःसमिधःप्र । | पद्द० क्षिपेत् उपविश्यसपवित्रप्रोक्षण्यदकेनप्रदक्षिणक्रमेणाग्निंपर्यक्ष्य प्रणीतापापवि ॥२३॥ निधायपातितदक्षिणजानुब्रह्मणान्वारब्धः समिद्धतमेऽग्नौखुवेणाज्याहुतीर्जुहोति । |तत्रतत्तदाहुत्यनंतरंखुवावस्थितघृतशेषस्यप्रोक्षणीपात्रेप्रक्षेपः प्रजापतयेस्वाहा इदंप्रजापये. इतिमनसा ॐ इंद्रायस्वाहा इदमिंद्राय० इत्याघारौ ॐ अग्नयेस्वा हा इदमग्नये० ॐ सोमायस्वाहा इदंसोमाय०इत्याज्यभागौ ॐ भूःस्वाहा इदमन । ये० ॐ भुवःस्वाहा इदंवायवे० ॐस्वःस्वाहा इदंसूर्याय एतामहाव्याहृतयःत्व । नोअग्नवरुणस्यविद्वान्देवस्यहेडोऽअवयासिसीष्ठाः यजिष्ठोवह्नितमः शोशुचानो । विश्वाद्वेषा सिप्रमुमुग्ध्यस्मत्स्वाहा इदमग्नीवरुणाभ्यां० ॐसत्वन्नोअग्नेवमोभवो । ॥२३॥ For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तीनेदिष्ठोअस्याउषसोव्युष्टौ अवयक्ष्वनोवरुण राणोवीहिमृडीक सुहवोनए । |धिस्वाहा इदमनीवरुणाभ्यां० ॐ अयाश्चाग्नेस्यनभिशस्तिपाश्वसत्वमित्वमयाअ सि अयानोयज्ञवहास्ययानोधेहिभेषजस्वाहाइदमग्नये. येतेशतंवरुणयेसह । । संयज्ञियाः पाशाविततामहांतः तेभितॊअद्यसवितोतविष्णुर्विश्वेमुंचंतुमरुतःस्व ।। काःस्वाहा इदंवरुणायसवित्रेविष्णवेविश्वेभ्योदेवेभ्योमरुद्भयःस्वर्के यश्च. ॐउदु त्तमंवरुणपाशमस्मदवाधर्मविमध्यम श्रथाय अथावयमादित्यव्रतेतवानगसो । अदितयेस्यामस्वाहा इदंवरुणाय एताःसर्वप्रायश्चित्तसंज्ञकाः ॐ प्रजापतयेस्वा । हा इदंत्रजापतये इतिमनसाप्राजापत्यं ॐअग्नयेविष्टकतेस्वाहा इदमग्नयेविष्ट । । कते. इतिस्विष्टकद्दोमः ततःसंस्रवप्राशनम् आचमनंच ततोब्रह्मणेदक्षिणादान || -- For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir B द००म् ॐ अद्यतस्मिन्नुपनयनहोमकर्मणिकताकतावेक्षणरूपब्रह्मकर्मप्रतिष्ठार्थमिदंपू । पद० पात्रंप्रजापतिदैवतममुकगोत्रायामुकशर्मणेब्राह्मणायब्रह्मणेदक्षिणांतुभ्यमहंसं | ॥२४॥ प्रददे इतिदक्षिणांदयात् ॐ स्वस्तीतिप्रतिवचनम् ततोब्रह्मग्रंथिविमोकः ततः। सुमित्रियानआपओषधयः संतु इतिपवित्राभ्यांजलमानीयतेनशिरःसंमृज्य दुर्मित्रियास्तस्मैसंतुयोऽस्मान्द्वेष्टियंचवयंद्विष्मःइत्यैश्यान्यांप्रणीतान्युनीकरणंततः ।। स्तरणकमेणबर्हिरुत्थाप्यघृतेनाभिघार्यहस्तेनैवजुहुयात् ॐ देवागातुविदोगातुवि । वागातुमित मनसस्पतइमदेवयज्ञ स्वाहावातेधाःस्वाहा इतिबर्हिोमः ततआ॥२४॥ "चार्यःकुमारस्यानुशासनंकरोति ब्रह्मचार्यसीत्याचार्यः ॐ असानीतिब्रह्मचारी || अपोशानइत्याचार्यःअशानीतिकुमारआह ॐकर्मकुवत्याचाआर्यःकर A APGANDANKLETTINESSPANASOKAR S For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir AAJTAKARIA BESTIONSARIDERNSEXSTDESISARSON वाणीतिमाणवकः ॐमादिवासुषुप्स्वइत्याचार्यःनस्वपानीतिकुमारः ॐवाचंयछ । Milइत्याचार्यःयछानीतिकुमारः ॐसमिधमाधेही याचार्यःॐआदधानीतिमाणव! कः ॐअपोशानेत्याचार्यःअशानीतिकुमारः अथाग्नेरुत्तरतः प्रत्यंङ्मुखायोपवि । टायाचार्यचरणोपसंग्रहणपूर्वकमुपसन्नायाचार्यसमीक्ष्यमाणायाचार्यः स्वयमपि समीक्षितायास्मैनिवारितशंखतूर्यादिशब्दइष्टांशकेसावित्रीमन्वाह तत्रप्रथमाटत्तौ । ॐ भूर्भुवःस्वःतत्सवितुर्वरेण्यं भर्गोदेवस्यधीमहिधियोयोनःप्रचोदयात्पुनारद्वयं । अत्रतुसहपाठोविशेषः अथमाणवकआचार्यदक्षिणदिशिअग्निपश्चिमोपविष्टोघता । तशुष्कनिषिद्धेतरेंधनेनजुहुयात् ततः ॐअग्नेसुश्रवःसुश्रवसंमांकुरु ॐयथात्वमग्ने सुश्रवाअसि ॐएवंमाश्सुश्रवःसौश्रवसंकुरु ॐयथात्वमग्नेदेवानांयज्ञस्यनिधिपा asacs For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir द०का असि ॐएवमहंमनुष्याणांवेदस्यनिधिपोभूयासं ततःप्रदक्षिणमग्निवारिणापर्युक्ष्य उत्थायस्वप्रादेशमितांघृताक्तपलाशसमिधमादाय ॐअग्नयेसमिधमाहार्षबृहनेजा। ॥२५॥ तवदसे यथात्वमग्नेसमिधासमिध्यसएवमहमायुषामेधयावर्चसाप्रजयापशुभिः । ह्मवर्चसेनसमिंधेजीवपुत्रोममाचार्योंमेधाव्यहमसान्यनिराकरीष्णुर्यशस्वीतेजस्वी ब्रह्मवर्चस्वयन्नादोभूयास्वाहाइतिमंत्रेणजुहुयातुएवंसमिदंतरद्वयंजुहुयात् ॐअग्ने । सुश्रवःसुश्रवसंमांकुरुयथात्वमग्नेसुश्रवःसुश्रवाअसिएवंमांसुश्रवःसौश्रवसंकु रु यथात्वमग्नेदेवानांयज्ञस्यनिधिपाअसि ॐएवमहंमनुष्याणांवेदस्यनिधिपोभू यासं ततःप्रदक्षिणमनिंपर्युक्ष्यतूष्णींपाणीप्रतप्यमुखंप्रतिमत्रांतेऽवमृशति तनूपा। अग्नेऽसितन्वमेपाहिआयुर्दाअग्नेस्यायुर्मेदेहि अवक़दाअग्नेऽसिव!मेदेहि अमे। 2021303 ॥२५॥ For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir Sotacommercassessme GOODURREOR यन्मेतन्वाउनं तन्मआपण मेधांमेदेवः सविताआदधातु ॐमेधांमेदेवीसरस्वती आदधातुमधामश्विनौदेवावाधत्तांपुष्करसजौ।ततःसर्वगात्राक्षिषुदक्षिणपाणिना। स्पर्शःअत्रप्रत्येकमंत्रःॐअंगानिचमआप्यायंतांइतिसर्वगात्रालंभनवावमआ। प्यायतामितिमुखालंभने प्राणश्चमआप्यायतामितिनासिकयोःचक्षुश्चमआ। प्यायतामितिचक्षुषोश्रोत्रंचमआप्यायतामितिश्रोत्रयोः यशोवलंचमआप्या। यतामितिमंत्रपाठमात्रं ततोदक्षिणकरानामिकाग्रगृहीतभस्मनाललाटेग्रीवायांद क्षिणबाहुमूलेहदिचच्यायुषंकुर्यात् तत्रयथासंख्येनमंत्रचतुष्टयम् व्यायुषंजमद। ने इतिललाटे कश्यपस्यत्र्यायुषम् इतिग्रीवायां यद्देवेषुत्र्यायुषम्इतिदक्षिणबाहु । मूले तन्नोअस्तुत्र्यायुषम् इतिहदि ततोव्यस्तपाणिभ्यांपृथिवीस्पृशन्नभिवादन SAEES 16SAMAYSMSSRAKSHAAEENSESSAADIESE.SEes ORDERACTICE For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir चल्यमस्तराम ॥२६॥ दक० कुर्यात् तत्रप्रकारःअमुकगोत्रोऽहममुकप्रवरोऽहममुकशर्माहंभोवैश्वानरत्वामभि पद्ध० वादये ततोनेनैवक्रमेणसंबोध्यवरुणमभिवायाचार्यतथैवाभिवादयेत् ततः आयु। शामान्भवसौम्येत्याचार्योब्रूयात् ततोभिक्षापात्रमादायप्रथममातुः सकाशात् ॐ| भवतिभिक्षामेदेहि इतिप्रार्थनानंतरंतदत्तांचादायाचार्यायनिवेदयेत् तथैवभिलांत । रयाचेत ततआचार्येण क्ष्वेत्यनुज्ञातोभिक्षांस्वीकुर्यात् ततःफलपुष्पचंदनघृतपूर्ण सुवेणब्रह्मचारिदक्षिणकरस्पृष्टेनाचार्य:पूर्णाहुतिंदद्यात् तत्रमंत्रः ॐमूर्धानंदिवोअ । रितिथिव्यावैश्वानरमृतआजातमग्निम् कवि सम्राजमतिथिंजनानामासनापात्रं । जनयंतदेवाः स्वाहा इदमनये. ततःसुवेणभस्मानीयदक्षिणानामिकाग्रगृहीतभ।" स्मना व्यायुषंजमदग्ने इतिललाटे ॐकश्यपस्यव्यायुषम् इतिग्रीवायां यद्देवे ।। DISASTERIODEOS RESPARKINANCIA ॥२६॥ For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org M K पुव्यायुषम् इतिदक्षिणबाहुमूले तन्नोअस्तुत्र्यायुषम् इतिहृदि इतित्र्यायुषंकुर्यात् । कुमारपक्षेतन्नोइत्यस्यस्थानेतत्तेइतिविशेषः अथक्षारलवणमधुमांसादिनित्तिः उ । पद्धृतजलस्नानदंडकृष्णाजिनधारणरक्षारोहणविषमभूमिलंघननग्नस्त्रीनिरीक्षणस्त्री || संभोगव्यसनव्यारत्तिरूपाब्रह्मचारिणोनियमाः तद्दिनेब्रह्मचारीवाग्यतोऽहशेषंस्थि । तएवगमयेत् ततः सायंसंध्यांकत्वातस्मिन्नेवाग्नौपूर्ववत्पर्युक्षणपरिसमहनेकत्वा । वाचं विसृजेत् परिसमूहनांतेशुष्कनिषिद्धेतरेधनस्याग्नौप्रक्षेपः। ततःसंध्यामुपास्यत्र । तिदिनंसायंप्रातरपिब्रह्मचारिणाकर्तव्या ॥ ॥ अथवेदारंभः॥तत्रतनित्यक्रियआ। चार्यःकुशैर्हस्तमात्रपरिमितांमूर्मिपरिसमुत्यतान्कुशानैशान्यांपरित्यज्य गोमयो । दकेनोपलिप्यनुवमूलेनउत्तरोत्तरतःप्रागग्रप्रादेशमात्रंत्रिरुल्लिख्य उल्लेखनक्रमेणा | ewsNORMPANTukaranimund OSSESAMACHALISADS For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir द०क SAIRENESo नामिकांगुष्ठाभ्यामुद्धृत्यजलेनाभ्युक्ष्य कांस्येनाग्निमानीयाभिमुखमुपसमाधाय पु पद० प्पचंदनतांबूलवस्त्राण्यादायॐ अयकर्त्तव्यवेदारंभहोमकर्मणिकताकतावेक्षणरूप ॥२७॥ "ब्रह्मकर्मकर्तुममुकगोत्रममुकशर्माणंब्राह्मणमेभिः पुष्पचंदनतांबूलवासोभिब्रह्मत्वे नत्वामहंटणे इतिब्राह्मणंवणुयात् अँतोऽस्मीतिप्रतिवचनं यथाविहितंकर्मकु ।। वित्याचार्यः ॐकरवाणीतितेनोक्ते अग्नेर्दक्षिणतःशुद्धमासनंदत्त्वा तदुपरिप्रागग्रा ।। कुशानास्तीर्य ब्रह्माणमग्निप्रदक्षिणक्रमेणचामयित्वा अस्मिन्कर्मणित्वमेब्रह्मा । भवेत्यभिधाय भवानीतितेनोक्ते ब्रह्माणमुदङ्मुखंतत्रोपवेश्य प्रणीतापात्रंपुरतः । ॥२७॥ कत्वावारिणापरिपूर्यकुशैराच्छायब्रह्मणोमुखमवलोक्याग्नेरुत्तरतः कुशोपरिनिद । ध्यात् ततःपरिस्तरणंबर्हिषश्चतुर्थभागमादाय आग्नेय्यादीशानांतंब्रह्मणोऽग्निपर्यंतं ।। Kamarp- S ely For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org PRATASTERBANSAMPARANSWARANATIOGIMAILPAINTERES नैर्ऋत्याद्वायव्यातम् अग्नितःप्रणीतापर्यंतम् ततोऽग्नरुत्तरतःपश्चिमदिशिपवित्रछेद ।। नार्थकुशवयंपवित्रकरणार्थसाग्रमनंतर्गर्भकुशपत्रद्वयं प्रोक्षणीपात्रमाज्यस्थाली ।। संमार्जनकुशाः उपयमनकुशाः समिधस्तिस्रःसुवः आज्यं पूर्णपात्रंपवित्रच्छेदनकु। शानांपूर्वपूर्वदिशिक्रमेणासादनीयं ततःपवित्रच्छेदनकुशैः पवित्रेछित्त्वासपवित्रक रणप्रणीतोदकंत्रिःप्रोक्षणीपात्रेनिधाय द्वाभ्यामनामिकांगुष्ठाभ्यामुत्तराग्रेपवित्रेय हीत्वात्रिरुत्पवनंततःप्रोक्षणीपात्रंवामहस्तेगृहीत्वादक्षिणहस्तानामिकांगुष्ठाभ्यांत्रि। रुहिंगनमततःप्रणीतोदकेनप्रोक्षणीपात्रमभ्युक्ष्यप्रोक्षणीजलेनयथासादितवस्तून्य । भिषिच्याग्निप्रणीतयोर्मध्ये प्रोक्षणीपात्रनिदध्यात्ततआज्यस्थाल्यामाज्यनिरुप्या ।। धिश्रयणम् ततःकुशंप्रज्वाल्याज्यस्याग्नेश्वोपरिप्रदक्षिणंचामयित्वा अग्नौतत्प्रक्षेपः । Maratजयर स्थ For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥२८॥ द०क० ततस्विःसुवप्रतपनं संमार्जनकुशानामग्रैरंतरतोमूलै त्यतः नुवंसंमृज्यप्रणीतोदके | पद्द० । नाभ्युक्ष्यपुननिःप्रतप्यदक्षिणतोनिदध्यात्ततआज्यमग्निप्रदक्षिणंभ्रामयित्वाऽवता । ग्रेिनिदध्यात् ततःआज्यप्रोक्षणीवदुत्पवनं अवेक्ष्यसत्यपद्रव्येतन्निरसनंततःप्रोक्ष । ण्युत्पवनं ततउत्थायोपयमनकुशानादाय प्रजापतिमनसाध्यात्वा तूष्णीमग्नौघृता । ताःसमिधस्तिस्रःक्षिपेत् ततउपविश्यसपवित्रप्रोक्षण्युदकेनप्रदक्षिणकमेणाग्निंपर्यु। क्ष्यप्रणीतापात्रेपवित्रेनिधाय ब्रह्मणान्वारब्धःपातितदक्षिणजानुःसमिद्धतमेऽग्नौजु । हुयात् तत्रप्रथमाहुतिचतुष्टयेनखुवावस्थितहुतशेषतस्यप्रोक्षणीपात्रेप्रक्षेपः ॐ जापतयेस्वाहा इदंप्रजापतये. इतिमनसा इंद्रायस्वाहा इदमिंद्राय इत्याघारौ ॥२८|| ॐअग्नयेस्वाहा इदमग्नये० सोमायस्वाहा इदंसोमाय०इत्याज्यागो ततःप्राक TALLO For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir O |तोऽनन्वारब्धकर्टकोहोमः ॐ अंतरिक्षायस्वाहा इदमंतरिक्षाय ० ॐवायवेस्वाहा इदं | वायवे ० ॐ ब्रह्मणे स्वाहा इदंब्रह्मणे ० ॐछंदोभ्यः स्वाहा इदंछंदोभ्यः ० एताः सामान्या हुतयः ॐ प्रजापतये स्वाहा इदंप्रजापतये इतिमनसा देवेभ्यः स्वाहा इदंदेवेभ्यः० | ॐ ऋषिभ्यःस्वाहा इदंऋषिभ्यः ० ॐश्रद्धायै स्वाहा इदंश्रद्धायै ० ॐ मेधायै स्वाहा इदं | मेधायै ० ॐ सदसस्पतये स्वाहा इदंसदसस्पतये ० ॐअनुमतयेस्वाहा इदमनुमत ये ततोऽन्वारब्धकर्टको होमः तत्तदाहुत्यनंतरं सुवावस्थितहुतशेषघृतस्यप्रोक्षणीपा प्रक्षेपः ॐ भूः स्वाहा इदमग्नये ० ॐ भुवः स्वाहा इदंवायवे ० आँखः स्वाहा इदंसू र्याय० एतामहाव्याहृतयः ॐत्वन्नो अग्नेवरुणस्यविद्वान्देवस्य हेडो अवयासिसी ष्ठाः यजिष्ठोवह्नितमःशोशुचानोविश्वाद्वेषा सिप्रमुमुग्ध्यस्मत्स्वाहा इदमनीवरुणा For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra द०क० ॥२९॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भ्यां ० ॐ सत्वन्नो अग्नेवमोभवोतीनेदिष्ठो अस्याउषसोव्युष्टौ अवयक्ष्वनोवरुण५र "राणोवी हिम्टडीकमुहवोनएधिस्वाहा इदमनीवरुणाभ्यां ० ॐअयाश्वान्नेस्यनभि शस्तिपाश्वसत्वमित्वमयाअसि अयानोयज्ञंवहास्ययानोधेहिभेषजः स्वाहा इदम नये ० ॐयेतेशतंवरुणयेसहस्रंयज्ञियाः पाशाविततामहांतः तेभिर्नोअद्यसवितोत विष्णुर्विश्वेर्मुचंतु मरुतः स्वर्काः स्वाहा इदंवरुणायसवित्रे विष्णवेविश्वेभ्योदेवेभ्योम रुद्रयः स्वर्केभ्यश्व० ॐ उदुत्तमं वरुणपाशमस्मदवाधमंविमध्यमः श्रथाय अथाव वयमादित्यव्रतेतवानागसोअदितयेस्यामस्वाहा इदंवरुणाय ० इतिसर्वप्रायश्चित्त संज्ञकाः ॐ प्रजापतये स्वाहा इदंप्रजापतये ० इतिमनसा इतिप्राजापत्यं ॐ अग्नये स्विष्टकृतेस्वाहा इदमग्नयेस्विष्टकृते ० इतिस्विष्टकृद्धोमः ततः संस्रवप्राशनम् ततआ For Private and Personal Use Only प३० ॥२९॥ Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir R ERSE-सकर V चम्य अयतैतवेदारंभहोमकर्मणिकतारूतावेक्षणरूपब्रह्मकर्मप्रतिष्ठार्थ इदंपूर्ण ।। पात्रप्रजापतिदैवतममुकगोत्रायामुकशर्मणेब्राह्मणायब्रह्मणेदक्षिणांतुभ्यमहंसंप्र ददेइतिदक्षिणांदयात् ॐस्वस्तीतिप्रतिवचनं ततोब्रह्मग्रंथिविमोकः सुमित्रियान । आपओषधयःसंतुइतिपवित्राभ्यांप्रणीताजलमानीयतेनशिरःसंमृज्य दुर्मित्रिया । स्तस्मैसंतु योऽस्मान्वेष्टियंचवयंद्विष्मः इतिमंत्रेणऐशान्यांप्रणीतांन्युनीकुर्यात् तत | आस्तरणबर्हिरानीयघृतेनाभिघार्यक्रमेणहस्तेनैवजुहुयात् ॐदेवागातुविदोगातुवि ।। वागातुमितमनसस्पतइमदेवयज्ञश्स्वाहावातेधाःस्वाहा इतिबर्हि.मः ततःकाश्मी। रगमनम् ततइष्टांशकेवेदारंभंगुरु कारयेत् तत्रक्रमः भूर्भुवःस्वःतत्सवितुर्वरेण्यं ।।। भर्गोदेवस्यधीमहिधियोयोनः प्रचोदयात् इतिप्रणवांतंपठित्वापंक्तिनमस्कारंच ।। For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra द०क० 113 011 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कारयित्वा समिधाग्निंदुवस्यतघृतैर्बोधयतातिथिम् आस्मिन्हव्याजुहोतन सुस मिद्धायशोचिषे इतिकंडिकांतरंवाफक्किकांवापाठयेत् ततः सप्रणवंस्वस्तिवाचयित्वा उत्थायफलपुष्पसमन्वितब्रह्म चारिदक्षिणकरस्पृष्टेन घृतपूर्णेन पूर्णाहुतिंदद्यात् मू र्द्धानंदिवोअरतिंपक्षिव्यावैश्वानरमृतआजातमग्निं कवि सम्राजमतिथिंजनाना मासन्नापात्रं जनयंतदेवाः इतिपूर्णाहुतिःतत उपविश्यस्रुवेण भस्मानीयदक्षिणानामि कागृहीतभस्मनात्र्यायुषंजमदग्नरितिललाटेॐ कश्यपस्य त्र्यायुषमितिग्रीवायांॐ यद्देवेषुत्र्यायुषमितिदक्षिणबाहु मूले तन्नो अस्तुध्यायुषमितित्हृदि अनेनैवक्रमेणत्र ह्मचारिललाटादावपितत्रतत्ते इतिविशेषः॥ इतिवेदारंभः ॥ अथसमावर्तनं ॥ तत्रशुभे दिने प्रह्वीभूय आचार्यस्नास्यामीतिकुमार आचार्य भाषते तत्रस्त्राहीत्याचार्यः ततोब For Private and Personal Use Only पद्म० ॥३०॥ Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ह्मचारिणिआचार्यसन्निहितदक्षिणदिशिउपविष्टकृतस्नानादिराचार्यः कुशैर्हस्तमा ।। वांभूमिपरिसमुत्यतानैशान्यांपरित्यज्यगोमयोदकेनोपलिप्य सुवमूलेनोतरोत्तर क्रमेणत्रिरुल्लिख्यउल्लेखनक्रमेणोद्धृत्यजलेना युक्ष्यकांस्येनाग्निमानीयप्रत्यङ्मुखं निदध्यात्ततःपुष्पचंदनतांबूलवासांस्यादाय ॐअयामुकस्यकर्तव्यसमावर्तनहोम । कर्मणिकताकतावेक्षणरूपब्रह्मकर्मकर्तुममुकगोत्रममुकशणिंब्राह्मणमेभिः पुष्प चंदनतांबूलवासोभिब्रह्मत्वेनत्वामहंटणेटतोऽस्मीतिप्रतिवचनंयथाविहितंकर्मकुर्वि । त्यभिधाय ॐकरवाणीतितेनोक्ते अग्नेर्दक्षिणतःशुद्धमासनंदत्त्वातदुपरिप्रागग्रान । कुशानास्तीर्याऽस्मिन्कमणित्वंमेब्रह्माभवेत्यभिधाय ॐभवानीतितेनोक्ते ब्रह्माणम् । Tillदङ्मुखंतत्रोपवेश्यततः प्रणीतापापुरतःकत्वावारिणापरिपूर्यकुशैराछायब्रह्मणो ।। ARRIAERONAUTA ARENDROIND छलय KA For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ०पर ॥३०॥ मुखमवलोक्याऽग्नेरुत्तरतःकुशोपरिनिदध्यात् ततःपरिस्तरणं बर्हिषश्चतुर्थभागमादा प० याग्नेयादीशान्यतंब्रह्मणोऽग्निपर्यंत नैर्ऋत्याद्वायव्यांतंअग्नितःप्रणीतापर्यतं ततोऽग्ने । रुत्तरतःपश्चिमदिशिपवित्रच्छेदनार्थकुशवयम् पवित्रकरणाथसाग्रमनंतर्गभंकुश पत्रद्वयंप्रोक्षणीपात्रआज्यस्थालीसंमार्जनार्थकुशाः उपयमनकुशाः समिधस्तिसः सुवआज्यपूर्वपूर्वदिशिकमेणासादनीयं ततःपवित्रच्छेदनकुशैःपवित्रेयित्वासपवित्र त्रकरणप्रणीतोदकंत्रिःप्रोक्षणीपात्रेनिधायानामिकांगुष्ठाभ्यांपविगृहीत्वात्रिरुत्पू यप्रोक्षणीपात्रंवामकरेणादायाऽनामिकांगुष्ठगृहीतपवित्राभ्यांतज्जलंकिंचित्रिःn क्षिप्य प्रणीतोदकेनप्रोक्षणीमभ्युक्ष्यप्रोक्षणीजलेन यथासादितवस्तून्यभिषिच्या । ग्निप्रणीतयोर्मध्येप्रोक्षणीपात्रंनिदध्यात् ततआज्यस्थाल्यामाज्यनिर्वापः अधिश्रय ।। For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org MESSIONARIEORTEREONAGAURRHEART णम् ततस्टणंप्रज्वाल्याज्यस्याग्नेश्वोपरिप्रदक्षिणचामयित्वावगौतत्प्रक्षिप्य खुवं ।। त्रिःप्रतप्यसंमार्जनकुशानामौरंतरतोमूलबास्यतःनुवंसंमृज्यप्रणीतोदकेनाभ्युक्ष्य पुनःप्रतप्यस्वस्यदक्षिणतोनिदध्यात् ततआज्यमग्निंप्रदक्षिणंचामयित्वावतार्यत्रिः प्रोक्षणीवदुत्पूयावेक्ष्य सत्यपद्रव्येतन्निरसनरुत्वापुनः पूर्ववत्प्रोक्षण्युत्पवनं ततउ । त्यायोपयमनकुशान्वामहस्तेकत्वाप्रजापतिमनसाध्यात्वा तूष्णीमग्नौघृताक्ताः सा मिधस्तिस्रःक्षिपेत्ततउपविश्यसपवित्रप्रोक्षण्युदकेनप्रदक्षिणक्रमेणाग्निंपर्युक्ष्य प्र णीतापात्रेपवित्रेनिधाय पातितदक्षिणजानुःसमिद्धतमेऽग्नौब्रह्मणान्वारब्धःसुवेणा ।। ज्याहुतीर्जुहुयात् तत्रप्रथमाहुतिचतुष्टये प्रत्याहुत्यनंतरसुवावस्थितहुतशेषघृतस्य । प्रोक्षणीपात्रेप्रक्षेपः ॐप्रजापतयेस्वाहाइदंप्रजापतये इतिमनसा ॐइंद्रायस्वाहा । For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पड ॥३२॥ द०क० । इदमिंद्राय०इत्याघारौ ॐअग्नयेस्वाहा इदमग्नये० सोमायस्वहा इदंसोमाय. इत्याज्यभागौ ततोऽनन्वारब्धकर्तृकहोमः अंतरिक्षायस्वाहा इदमंतरिक्षाय. ॐ| २॥ वायवेस्वाहा इदंवायवे० ॐब्रह्मणेवाहा इदंब्रह्मणे० छंदोश्यःस्वाहा इदंछंदो।। यः० प्रजापतयेस्वाह इदंप्रजातये. इतिमनसा देवेभ्यः स्वाहा इदंदेवेभ्यः । ॐऋषिश्यःस्वाहा इदंऋषिभ्य० ॐश्रद्धायै स्वाहा इदंश्रद्धायै० ॐमेधायैरवाह इदं । मेधायै०ॐसदसस्पतयेस्वाहा इदंसदसस्पतये० अनुमतयेस्वाहा इदमनुमतये ततोब्रह्मणान्वारब्धोजुहुयात् अत्राहुतिदशतयेतत्तदाहुत्यनंतरसुवावस्थिताज्यस्य ।। प्रोक्षणीपात्रेप्रक्षेपः ॐ भूःस्वाहाइदमग्नये.भुवःस्वाहा इदंवायवे० स्वःस्वाहा इदंसूर्याय एतामहाव्याहृतयःस्वन्नोअग्नेवरुणस्यविद्वान्देवस्यहेडोअवयासिसी । ॥३२॥ For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir Sensess सरकaces ष्ठाः यजिष्ठोवह्नितमःशोशुचानोविश्वाद्वेषा सिप्रमुमुग्भ्यस्मत्स्वाहा इदमनीवरुणा । । भ्यां ॐसत्वन्नोअग्नेवमोभवोतीनेदिष्ठोअस्याउषसोव्युष्टौ अवयवनोवरुण ररा । णोवीहिमृडीक सुहवोनएधिस्वाहा इदमग्नीवरुणाभ्यां० *अयाश्चाग्नेस्यनभिश । स्तिपाश्वसत्वमित्वमयाअसि अयानोयज्ञवहास्ययानोधेहिभेषज स्वाहा इदमन्न । ये० ॐ येतेशतंवरुणयेसहसंयज्ञियाःपाशाविततामहांतः तेभि!अयसवितोतवि ष्णुर्विश्वमंचंतुमरुतःस्वर्गःस्वाहा इंदवरुणायसवित्रेविष्णवेविश्वेश्योदेवेश्योमरु । यःस्व यश्च०ॐउदुत्तमंवरुणपाशमस्मदवाधर्मविमध्यम श्रथाय अथावयमा । दित्यव्रतेतवानागसोअदितयेस्यामस्वाहा इदंवरुणाय० इतिसर्वप्रायश्चित्तम् ॐ जापतयेस्वाहाइदंप्रजापतये इतिमनसाइतिप्राजापत्यम्ॐअग्नयेस्विष्टकतेस्वाहा HEAKISAACARAMESHREE Sanelesalma For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पद्ध० द०० इदमग्नयेस्विष्ठकते. इतिस्विष्टकृत् ततःसंखवप्राशनं ततआचम्य अवकतैतत्स। मावर्तनहोमकर्मणि कृताकृतावेक्षणरूपब्रह्मकर्मप्रतिष्ठार्थमिदंपूर्णपात्रंप्रजापतिदै । ॥३३॥ वतममुकगोत्रायामुकशर्मणेबाह्मणायब्रह्मणेदक्षिणांतुभ्यमहंसंप्रददेइतिदक्षिणां दयात् स्वस्तीतिप्रतिवचनम् ततोब्रह्मग्रंथिविमोकः ततःपवित्राभ्यांप्रणीताजले ।। न सुमित्रियानआपऔषधयस्संतु इतिमंत्रेणशिरःसंमृज्यदुर्मित्रियास्तस्मैसं तुयोस्मानद्वेष्टियंचवयंद्विष्मःइतिमंत्रणैशान्यांप्रणीतान्युजीकरणम् ततःस्तरणक्रमे ।। । बहिरानीयघृतेनाभिघार्यहस्तेनैवजुहुयात् ॐदेवांगातुविदोगातुवित्वागातुमि । तमनसस्पतइमदेवयज्ञ स्वाहाव्वातेधाःस्वाहा इतिबर्हिामः ततोब्रह्मणान्वारब्धक। 1 टकंकर्म ततोऽग्निपश्चिमोपविष्टोब्रह्मचारीपरिसमूह कुर्यात् तत्रघृताक्तशुष्कनिषि कर For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir इतरेंधनेनपंचाहुतीर्हस्तेनैवजुहुयात् ॐअग्नेसुश्रवःसुश्रवसंमाकुरु ॐयथात्वम नेसुश्रवःसुश्रवाअसि एवंमांसुश्रवः सौश्रवसंकुरु यथात्वमग्नेदेवानांयज्ञस्य ।। निधिपाअसि एवमहंमनुष्याणांवेदस्यनिधिपोभूयासम् ततःप्रदक्षिणमग्निवारि । णापर्युक्ष्यउत्थायघृताक्तांप्रादेशमितांसमिधमादायजुहुयात्तत्रमंत्रः अग्नयेसमि धमाहार्षबृहतेजातवेदसे यथात्वमग्नेसमिधासमिध्यसएवमहमायुषामेधयावर्चसा ।। प्रजयापशुभिर्ब्रह्मवर्चसेनसमिधे जीवपुत्रोममाचार्योमेधाव्यहमसान्यनिराकरि ष्णुर्यशस्वीतेजस्वीब्रह्मवर्चस्व्यन्नादोभूयासंस्वाहाततःसमिदंतरद्वयमनेनैवक्रमेण । प्रत्येकंदुत्वा उपविश्यतेनैवक्रमेणपंचाहुतीर्घताक्तशुष्कनिषिद्धेतरेंधनेनजुहुयात् ॐ अग्नेसुश्रवःसुश्रवसंमाकुरु यथात्वमग्नेसुश्रवःसुश्रवाअसि एवंमांसुश्रवःसौ For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ॥३४॥ द००। श्रवसंकुरु यथात्वमग्नेदेवानांयज्ञस्यनिधिपाअसि एवमहंमनुष्याणावेदस्य । । निधिपोभूयासं ततःप्रदक्षिणमग्निवारिणापर्युक्ष्य तूष्णींपाणीप्रतप्यमुखप्रतिमंत्रां ।। " तेवमृशति अंतनूपाअग्नेसितन्वमेपाहि आर्युदाअग्नेस्यायुर्मेदेहि वर्षोंदाअग्ने । । सिव मेदेहि अग्नेयन्मेतन्वाउनंतन्मआपण मेधांमेदेवःसविताआदधातु मेधामदेवीसरस्वतीआदधातु मेधांमेअश्विनौदेवावाधत्तांपुष्करस्रजौ तत्रसर्वगा। त्रादिषुदक्षिणपाणिनास्पर्शः तत्रप्रत्येकमंत्रः अंगानिचमआप्यायंताम् इतिसर्व । । गात्रालंभने ॐवाङ्मआप्यायतामितिमुखालंभने प्राणश्चआप्यायतामितिना । सिकयोः ॐचक्षुश्चमआप्यायतामितिचक्षुर्दयस्पर्शः श्रोत्रंचमआप्यायतामिति ॥३॥ श्रोत्रदयस्पर्शः ॐयशोबलंचमआप्यायतामितिमंत्रपाठमात्रं ततोदक्षिणानामि || ISWASTE THAVANIREVIES MARSONSHIPESAB लाकर Bewawonary For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Acharya Shri Kalassagarsur Gyanmandie Shri Mahavir Jain Aradhana Kendra www.kobatirth.org काग्रगृहीतभस्मनाललाटे ग्रीवायांदक्षिणबाहुमूलेहृदिचव्यायुषंकुर्यात् यथासंख्ये ।। नमंत्रचतुष्टयंॐव्यायुषंजमदग्नेरितिललाटे कश्यपस्यव्यायुषमितिग्रीवायाम्। यद्देवेषुत्र्यायुषमितिदक्षिणबाहुमूले तन्नोअस्तुच्यायुषमितिहृदिततोव्यस्तपाणि । भ्यांपृथिवीस्पृशन्प्रथमवैश्वानरंसंबोध्याभिवादयेत्तत्रामुकगोत्रोहममुकप्रवरोहम है मुकशाहंभोवैश्वानरत्वामभिवादयेइतिप्रकारः ततस्तथैववरुणंसंबोध्याभिवादये। त् तथैवाचार्यचाभिवादयेत् ततःआयुष्मान्भवसौम्यइत्याचार्योव्यात् ततोग्नेरुत्तर । तः प्रागग्रान्कुशानास्तीर्य तदुपरिदक्षिणोत्तरक्रमेणासादितवारिपूर्णकलशाटतये । कलशानांपुरतःप्रागग्रेषुकुशेषुस्थित्वा एकस्मादायपल्लवेनोदकंगृहीत्वा यवंत । । रग्नयःप्रविष्टागोत्योउपगोत्योमयूषोमनोहास्खलोविरुजस्तनूषेदुषुरिंद्रियहातान्विज For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दक० ॥३५॥ हामियोरोचनस्तमिहगृह्णामि इतिमंत्रेण ततस्तेनमामभिषिचामिश्रियैयशसेब्रह्म । पद० णे ब्रह्मवर्चसाय इत्यात्मानमभिषिंचति ततोद्वितीयघटस्थमुदकंगृह्णामि ॐयेप्स्वं ।। तरनय० इतिमंत्रेणगृहीतामपल्लवेनाभिषिंचति येनाश्रियमकृणुतांयेनावमृश्य । तासुरां येनाक्ष्यावश्यषिंचतांयद्वातदश्विनायशः इतिमंत्रेण ततस्तेनैवक्रमेण पुनः ।। येप्स्वंतरग्नय०इत्यनेनटतीयकलशस्थजलमादाय ॐआपोहिष्ठामयोभुवस्तानऊ। जैदधातन महेरणायचक्षसे इतिमंत्रेणाभिषिच्यतेनैवक्रमेण येप्स्वंतरग्नयइतिमंत्रे । णचतुर्थकलशस्थजलमादाय ॐयोवः शिवतमोरसस्तस्यभाजयतेहनःउशतीरिव । मातर इतिमंत्रेणाभिषिच्यपुनः पंचमकलशस्थंजलंयेप्स्वंतरमय इतिमंत्रेणतथैवा दायतस्माअरंगमामवोयस्यक्षयायजिन्वथ आपोजनयथाचनःइतिमंत्रेणाभि ॥३५॥ For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir Marayers PARSA8 SEPORIERRIAGAR षिच्य ततोवशिष्टकलशत्रितयजलंतथैव येप्स्वंतरमय इतिमंत्रणप्रत्येकंगृहीत्वा तू || ष्णींप्रत्येकमभिषिचति ततोमेखलामोचनंशिरोभागेन *उदुत्तमंवरुणपाशमस्म || दवाधर्मविमध्यम श्रथाय अथावयमादित्यव्रतेतवानागसोअदितयेस्याम इतिम त्रण दंडरुष्णाजिनेतूष्णीभूमौनिधाय अन्यत्रंपरिधायोत्तरीयंचक्रत्वाचम्य बद्धा ।। जलिरादित्यमुपतिष्ठेत् ब्रह्मचारी उद्यन्नाजभृष्णुरिंद्रोमरुद्भिरस्थात् प्रातांच भिरस्थात्दशसनिरसिदशसनिमाकुर्वाविदन्मागमयोयन्धाजभूष्णुरिंद्रोमरुद्भिर स्थाददिवायावभिरस्थाच्छतसनिरसिशतसनिमाकुळविदन्मागमयोयनभाजभ ष्णुरिंद्रोमरुद्भिरस्थात्सायंयावभिरस्थात्सहस्रसनिरसिसहस्रसनिमाकुर्वाविदन्मा | गमय इतिमंत्रेण ततोदधितिलान्वाप्राश्याचम्य जटालोमनखादींश्छेदयित्वा Russalorialssayp apMMISTMAITERARMER RASHTRANS For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 26 पह द०० लात्वाचम्यप्रादेशमितोदुंबरकाष्ठेनदंतधावनं ओमन्नायायव्यूहध्व सोमोराजा यमागमत् समेमुखंप्रमायतेयशसाचभगेनच इतिमंत्रेण ततोदंतकाष्ठंपरित्यज्या । ॥३६॥ चम्यसुगंधिद्रव्येणोद्वर्तनानंतरंस्त्रात्वाद्विराचम्यचंदनकुंकुमादिनानासिकायामुख । । स्यालंभने प्राणापानौमेतपय ॐचक्षुर्मेतर्पय ॐ श्रोत्रंतपय इतिमंत्रणा नुलिपति ततःपाणीप्रक्षाल्यदक्षिणाभिमुखः पातितवामजानुः कृतापसव्योद्विगुण भुग्नकुशत्रयतिलजलान्यादायआस्तृतकुशत्रयोपरिपितृस्तर्पयेत् पितरःशुधव मितिमंत्रेण ततःसव्यंकृत्वा आचम्यानुलिप्यजपेत् सुचक्षाअहमक्षीभ्यांभूयास सुवर्चामुखेनसुश्रुत्कर्णाभ्यांभूयासम् इतिततोऽहतवासःपरिधानम् परिधा। स्यैयशोधास्यैदीर्घायुत्वायजरदष्टिरस्मिशतंचजीवामिशरदःपुरूचीरायरपोषमभि । SANSAROSANSAR itasawal r Sa NRITERABAD For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir संव्ययिष्येइतिमंत्रेणततोयज्ञोपवीतपरिधानम् यज्ञोपवीतंपरमंपवित्रंप्रजापतेर्य ।। सहजपुरस्तात्आयुष्यमयंप्रतिमुंचशुभ्रंयज्ञोपवीतंबलमस्तुतेजः इतिमंत्रेणदितीय। ग्रहणम् यज्ञोपवीतमितिप्रजापतिक्रषिर्यजुरुपवीतदेवतायज्ञोपवीतपरिधानेविनि । योगः यज्ञोपवीतमसियज्ञस्यत्वायज्ञोपवीतेनोपनत्यामि आचमनं अथोत्तरीयंॐ । यशसामायावापृथिवीयशसेंद्राबृहस्पती यशोभगश्चमाविदयशोमाप्रतिपद्यताम् । इतिमंत्रेण ततःपुष्पमालाग्रहणेमंत्रः ॐ याआहरज्जमदग्निःश्रद्धायैकामायेंद्रियाय । ताअहंप्रतिगृह्णामियशसाचभगेनच इतिमंत्रेणपुष्पमालाग्रहणम् ततःपुष्पमालाप । रिधानम् ॐययशोप्सरसामिंद्रश्चकारविपुलंपृथु तेनसंग्रथिताःसुमनसआबध्नामि । यशोमयि इतिमंत्रेणपुष्पमालापरिधानम् अथसुप्रतिष्ठा अथोष्णीषणशिरोवेष्टनं ।।। For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir द०क० ॥३७॥ #युवासुवासाः परिवीतआगात्सउश्रेयान्भवतिजायमानः तंधीरासःकवयउन्नयं । पद्ध० तिस्वाध्योमनसादेवयंतइतिमंत्रेण ततःकुंडलेपरिदधाति ॐअलंकरणमसिभयोलं करणंभूयात् ततोंजनम् त्रस्यासिकनीनकश्चक्षुर्दाअसिचक्षुर्मेदेहि ततआदर्श | आत्मदर्शनम् ॐरोचिष्णुरसिइतिमंत्रेण ततश्छत्रग्रहणं बृहस्पतेछदिरसिपाप्म नोमामंतर्धेहि तेजसोयशसोमामतर्धेहि इतिमंत्रेण ततःपद्यामुपानहौप्रतिगृह्णाति || ॐप्रतिष्ठेस्थोविश्वतोमापातम्इतिमंत्रेणततोवैणवदंडधारणम् विश्वाभ्योमाना, ट्रायस्परिपाहिसर्वतःइतिमंत्रेण ततःस्नातकस्यनियमाः गानवादित्रनृत्यत्यागः न। तत्रगमनं क्षेमेसतिनरात्रौग्रामांतरगमनं नधावेत् नकूपेऽवेक्षणं नरक्षारोहणं फल । ॥३७॥ त्रोटनंअमार्गेणनगच्छेत् नग्नोनस्त्रायात् नसंधिशयनम् नविषमभूमिलंघनंअश्ली ROSPENDRAISISESEGARDERAVASARDAR For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लंनोपवदेत् उदितास्तसमये सूर्यनोपपश्येत् जलमध्येसूर्य आकाशस्थंनपश्येत् देवेव तिनगच्छेत् उदकेआत्मानंनपश्येत् अजातलोम्नींप्रमत्तां पुरुषाकृतिंषंढांन गच्छेदि त्यादि ततआचार्यायवरांदक्षिणांदद्यात् ततः मूर्द्धानं दिवो अरतिपृथिव्यावैश्वानर मृत आजातमग्निं कवि सम्राजमतिथिंजनानामासन्नापात्रं जनयंतदेवाः स्वाहा इतिमंत्रेण फलपुष्पसमन्वितघृतपूर्ण स्रुवेण माणवकदक्षिण कर स्पृष्टेनोत्थायपूर्णाहु तिमाचार्य्यः कुर्य्यादिति ततउपविश्य स्रुवेणभस्मानीयदक्षिणानामिकाग्रगृहीतभ स्मना ॐ त्र्यायुषंजमदग्नेरितिललाटे कश्यपस्यत्र्यायुषमितिग्रीवायाम् ॐ यद्देवे पुत्र्यायुषमितिदक्षिणबाहुमूले ॐतन्नो अस्तुत्र्यायुषमितिदि इतित्र्यायुषं कुर्यात् अनेनैवक्रमेण कुमारललाटादावपि तत्रतन्नोइत्यस्यस्थानेत तेइतिविशेषः ततोमूर्द्धा For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ A Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir nicodear FEBSISTRIESENSEENSE द०० सतादिग्रहणम् ॥॥ इतिश्रीमहामत्तकमहासामंताधिपतिश्रीरामदत्तविरचिता वा । जसनेयिनामुपनयनकर्मपद्धतिःसमाता ॥ अथ सामग्री॥ ॥ रोली १२ मौली ७ ॥३॥ । केशर २५ बतासे ३ अट्टाचावलपुष्प १२ पुष्पमाला धूप ३ दीप १ तांबूल ७ य । ज्ञोपवीत ९ प्रणीतापात्र ३ प्रोक्षणीपात्र ३ कांस्यपात्र ६ छायापात्र १ सुवर्ण कुशा १ खुवा १ गोमय एरणेगोह पलाशसमिधा सेर ३ पूर्णपात्र ३ उपणे ५धो |तिया५।२ कुपीनी ५ मृगचर्म १ पलाशदण्ड १ गूलरशाखा १ मेखलामुंजीकी । १ सुहालीयासेर १ पुरवा ८ लोटिया ८ नारियल २ खड़ाउंजोडा १ पट्टी १ चगे । र १ लाठी ५ गुथली १ कसारु २ घृततिल ३ दधि १ सुपारी ११ आम्रपल्लव रक्षा । । दिपत्र ७ अंजन १ दर्पण १ वसु ५ मोती उपानहौ वटणश्वेत दूर्वा दोने १० अ । m For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir बीर श्वेत ६ ब्राह्मणभोजन दक्षिणा पंचरंग॥२५॥इतिसामग्री समाता ॥ ॥॥ ॥ श्रीगणेशायनमः॥अथविवाहः।तत्रकन्याहस्तेनषोडशहस्तमितंमंडपंतहक्षिणदि |शिपश्चिमांदिशमाश्रित्य मंडपसंलग्नमुत्तराभिमुखंकौतुकागारंमंडपावहिरीशान्यां दिशिजामाटचतुर्हस्तपरिमितसिकतादिपरिष्कृततुषकेशशर्करादिरहितांरम्यांवेणुनि मितांवेदिंचकारयेविवाहदिनेकतनित्यक्रियेणजामातपित्रामापूजापूर्वकमाझ्यु । दयिकश्राद्धकर्तव्यम् कन्यापितास्नातःशुचिःशुक्लांबरधरः कृतनित्यक्रियोमाटपूजा । युदयिकेकृत्वा अर्हणवेलायांमंडपेप्रत्यङ्मुखः प्राङ्मुखंवरम जानुतिष्ठंतंसंबो । ध्यततः स्वस्तिवाचनंकलशगणेशादीनांपूजनंचक्रत्वासाधुभवानास्तामितिप्रजा पतिक्रषिर्ब्रह्मादेवतायजुर्वरार्चनेविनियोगः ॐसाधुभवानास्तामर्चयिष्यामोभवंत । MarwarsawaimsrwaRSINESS TOBERSARAIYAADEATED For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir दक० Marwabar । मितिब्रूयात् अर्चयेतिवरेणोक्तेवरोपवेशनार्थेशुद्धमासनंदत्त्वाविष्टरमादाय ॐ पद० विष्टरोविष्टरोविष्टरइत्यनेनोक्ते विष्टरःप्रतिगृत्यतामितिदातावदेत् ॐविष्टरंप्रतिर । ॥३९॥ हामि इत्यभिधायवरोविष्टरंगृहीत्वा वर्लोरमीत्याथर्वणऋषिर्विष्टरोदेवतानुष्टुप्छ। दःउपवेशनेविनियोगः ॐवौस्मिसमानानामुद्यतामिवसूर्यः इमंतमभितिष्ठामि। योमाकश्वाभिदासतिइत्यनेनासनेउत्तराप्रविष्टरोपरिवरउपविशति तत्रउपविश्यय ।। जमानःपायमंजलिनादाय ॐपायंपायंपायमित्यन्येनोक्ते पायंप्रतिगृह्यतामिति । दातावदेत् ॐपायंप्रतिगृह्णामि इत्यभिधाययजमानांजलितोंजलिनापायमादायव । रविराजोदोहोसीतिप्रजापतिर्कषिरापोदेवतायजुः पादप्रक्षालनेजलग्रहणेविनियो । ॥३९॥ गः ॐविराजोदोहोसिविराजोदोहमशीयमयिपयायैविराजोदोहः इतिदक्षिणपाद । For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir लाSEELAMICRASANNAAS.93SD s ळजजाऊiseva deesto प्रक्षालयतिअनेनैवक्रमेणानेनैवमंत्रणप्रक्षालनम्। ततःपूर्ववद्विष्टरांतरंगृहीत्वाचरण योरधस्तात् उत्तराग्रंवर कुर्यात् ततोदूर्वाक्षतफलपुप्पचंदनयुतार्घपात्रंगृहीत्वायज मानः ॐअर्घोटुर्घःइत्यनेनोक्ते ॐअर्घः प्रतिगृत्यतामितिदातावदेत् ॐअर्घप्र । तिगृह्णामीत्यभिधाययजमानहस्तादर्घगृहीत्वा ॐआपस्थयुप्माभिः सर्वान्कामान वाप्नुवानीतिशिरस्यक्षतादिकंकिंचिद्दत्वा ॐसमुद्रवः प्रइणोमिस्वायोनिमभिगच्छ । त अरिष्टास्माकंवीरामापरासेचिमत्पयःइत्यर्घपात्रस्थंजलमैशान्यांदिशित्यजन्पठ| । ति ततआचमनीयमादाय ॐआचमनीयमाचमनीयमाचमनीयमित्यनेनोक्तेततो । वरः ॐआचमनीयंप्रतिगृह्णामीत्यभिधाययजमानहस्तादाचमनीयमादाय ॐआ। । मागन्यशसास सृजवर्चसा तंमाकुरुप्रियंप्रजानामधिपतिपशूनामरिष्टिंतनूनाइ S For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir L द०० । त्यनेनसलदाचामेत् इतिद्विस्तूष्णींततोयजमानःकांस्यपात्रस्थदधिमधुघृतानिकांस्य । पात्रपिहितान्यादाय ॐमधुपर्कोमधुपर्को मधुपर्कःइत्यनेनोक्ते मधुपर्क:प्रतिगृत्य । ॥४०॥ तामितिदातावदेत् मधुपर्कप्रतिगृह्णामिइतिवरोवदे मित्रस्यत्वाचक्षुषाप्रतीक्षे । इतियजमानकरस्थमेवनिरीक्ष्य देवस्यत्वासवितुःप्रसवेश्विनो हुभ्यांपूष्णोहस्ता। भ्यांप्रतिगृह्णामीत्यनेनमधुपर्कगृहीत्वा वामहस्तेकृत्वा ॐ नमःश्यावास्यायान्नशने । यत्तआविद्धतत्तेनिप्रतामीत्यनामिकयांगुष्ठेनचत्रिःप्रदक्षिणमालोड्य अनामिकां । | गुष्ठाभ्यांभूमौकिंचिन्निक्षिपेत् पुनस्तथैवविःप्रत्येकंक्षिपेत् ततोवरः ॐयन्मधुनइति कुत्सऋषिर्मधुपर्कोदेवताजगतीछंदोमधुपर्कप्राशनेविनियोगः ॐयन्मधुनोमधव्यं । परम रूपमन्नायंतेनाहंमधुनोमधव्येनपरमेणरूपेणान्नायेनपरमोमधव्योन्नादोसा ADISEASEASTRAIGERMANESAMAY కామవాంకానా వానా ॥४०॥ For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir Hastmas SatisasesungaourassODecemcace GESpermswapna निइत्यनेनवारत्रयंपधुपर्कप्राशनम् प्रतिप्राशनेचैतन्मंत्रपाठः ततोमधुपर्कशे । पमसंचरदेशेधारयेत् ततोद्विराचम्य वाङ्मआस्येस्तु ॐनसोर्मेप्राणोस्तु ॐअ| क्ष्णोर्मेचक्षुरस्तु कर्णयोर्मेश्रोत्रमस्तु ॐबाह्वोर्मेबलमस्तु उर्वोमओजोस्तु अरिष्टानिमेगानितनूस्तन्वामेसहसंतु इत्यास्यादिप्रत्येकंसर्वगात्राणिस्पष्ट्वा ॐ गौौौरित्यनेनाभिहितेयजमानेनप्रत्युक्ते ततोवरः ॐमातारुद्राणांदुहितावसूनाः ।। स्वसादित्यानाममृतस्यनाभिः अनुवोचंचिकितुषेजनायमागामनागामदितिवधिष्ट । ममचामुप्यपाप्माहतः ॐउत्सृजतटणान्यन्वितिटणंछियात्ततोवेदिकायांतुषकेश । शर्करादिरहितायांहस्तमात्रपरिमितायांचतुरस्रांभूमिंकुशैःपरिसमुद्यतान्कुशानशा | न्यांपरित्यज्यगोमयोदकेनोपलिप्यस्फ्येनस्रवेणवाप्रागग्रप्रादेशमात्रमुत्तरोत्तरक्रमे | For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra द०क० 118811 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रिरुल्लिख्य उल्लेख नक्रमेणानामि कांगुष्ठाभ्यामुपांशुउद्धृत्य जलेनाभ्युक्ष्य तत्रतू ष्णींकांस्यपात्रस्थं वह्निमग्निकोणादानीयप्रत्यङ्मुखमुपसमाधाय तद्रक्षार्थीकिंचि न्नियुज्य कौतुकागाराद्वरः कन्यामानीय मंडपे उपविश्य ॐ जरांगच्छ परिधत्स्ववासोभ वाकृष्टीनामभिशस्तिपावाशतं जीवामशरदः सुवर्चारथिंच पुत्राननुसंव्ययस्वायुष्मती दंपरिधत्स्ववासः इति पठित्वापरिधानवत्रंत स्यै ददातिवरः ततः ॐयाअकृतन्नवयंया अतन्वतायाश्च देवीस्तंतून भितो तत्थतास्त्वादेवीर्जर से संव्ययस्वायुष्मतीदंपरिधत्स्व वासः इति पठित्वोत्तरीयंददाति ततोवरः ॐ परिधास्यैयशोधास्यैदीर्घायुत्वायजरदष्टि | रस्मि शतंच जीवामिशरदः पुरुचीरायस्पोषमभिसंव्ययिष्ये इतिपठित्वा अधोवस्त्रं वरः 118311 परिधत्ते ॐ यशसामाद्यावापृथिवीयशसेंद्राबृहस्पती यशोभगश्चमाविदद्यशोमा For Private and Personal Use Only पड० Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तिपद्यताम् इतिपठित्वोत्तरीयंपरिदधातिवरः ततोवरस्यकन्यायाश्चद्विराचमनंततःक । न्याप्रदेनपरस्परंसमंजेथांइतिप्रेषणंकन्यावरयोः परस्परमभिमुखीकरणं समंजंतु विश्वेदेवाः समापोहृदयानिनौ संमातरिश्वासंधातासमुदेष्ट्रीदधातुनौइतिवरः पठति ततः कन्याप्रदकर्तृकंग्रंथिबंधनम् बंधनंकन्यावरयोः अथहस्तलेपनंशाखोच्चारणम् | अथकन्यादानम्॥ दाताशंखस्थदूर्वाक्षतफलपुष्पचंदनजलान्यादाय जामाटदक्षि णकरोपरिकन्यादक्षिणकरंनिधाय ॐदाताहंवरुणोराजाद्रव्यमादित्यदैवतंवरोसौवि । प्णुरूपेणप्रतिगृह्णात्वयंविधिः इतिपठित्वागोत्रोच्चारणंकुर्यात् ॐअयामकमासीया । मुकपक्षीयामुकतिथौअमुकवासरेअमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणःप्रपौत्रा। । यअमुकगात्रस्यामुकप्रवरस्यामुकशमण पौत्रायअमुकगोत्रस्यामुकप्रवरस्यामुक STRODOARDASRECRDODCO2000000MESTOBOARATRETIRANTEES For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir द०० । शर्मणःपुत्राय अमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः प्रपौत्रीम् अमुकगोत्ररया ।। मुकप्रवरस्यामुकशर्मणःपौत्रीम् अमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः पुत्रीम् इ । ॥४२॥ त्यनेनक्रमेणत्रिरावर्त्यपठनीयम् अमुकगोत्रायामुकप्रवराय अमुकशर्मणेवराय अमकगोत्रां अमकप्रवरां अमूकनाम्नीइमांकन्यांसालंकारांप्रजापतिदैवत्यांवर्गका मापनीत्वेनतश्यमहसंप्रददे स्वस्तीतिप्रतिवचनम् ॐद्यौस्त्वाददातुपृथिवीत्वाप्रति गृह्णातुइतिवरःपठेत् ततःकन्याप्रदः ॐअयकतैतत्कन्यादानप्रतिष्ठार्थइदंसुवर्णमग्निः । वतं अमुकगोत्रायअमुकप्रवराय अमुकशर्मणेवरायदक्षिणांतुभ्यमहंसंप्रददेइतिद ॥४२॥ क्षिणांदयात् स्वस्तीतिप्रतिवचनम्गोमिथुनंवादद्यात् ॐकोदात्कस्माअदात्कामो || दात्कामायादात् कामोदाताकामःप्रतिग्रहीताकामैतत्ते इतिवरःपठेत् ततस्तांपाणौ लिखा JEE For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir गृहीत्वा यदैषिमनसादूरंदिशोनुपवमानोवाहिरण्यपर्णोवैकर्णः सत्वामन्मनसा करोतु श्रीअमुकदेवीइतिपठन्निष्क्रामति ततोवेदिदक्षिणस्यादिशिवारिपूर्णदृढक । लिशंउर्द्धतिष्ठतोमौनिनःपुरुषस्यस्कंधेअभिषेकपर्यंतंधारयेत् ततःपरस्परंसमीक्षे । थां इतिकन्याप्रदप्रैषानंतरं ॐअघोरचक्षुरपति येधिशिवापशुभ्यःसुमनाःसुवर्चाः । वीरसूर्दैवकामास्योनाशंनोभवद्विपदेशचतुष्पदे सोमःप्रथमोविविदेगंधर्वोविविदउ । तरः ढतीयोग्निष्टेपतिस्तुरीयस्तेमनुष्यजाः सोमोददद्गंधर्वायगंधर्वोदददग्नये रयिं । चपुत्रांश्चादादग्निर्मत्यमथोइमां सानःपूषाशिवतमामेरयसानउरूउशतीविहरयस्य । मुशंतःप्रहरामशेपंयस्यामुकामाबहवोनिविष्ट्यै ४ इतिवरपठितमंत्रांतेपरस्परंनिरी क्षणं ततोनिंप्रदक्षिणीकृत्य पश्चादग्नेरहतवस्त्रवेष्टितटणपुलकेकटेवातदुपरिदक्षिणं - भवनहरूलर For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir द०क० चरणदत्त्वा वधूंदक्षिणतःकृत्वातामुपवेश्यस्वयमुपविश्यवरः पुष्पचंदनतांबूलवस्त्रा I पद्ध० Mण्यादाय ॐअद्यकर्तव्यविवाहहोमकर्मणिकतारुतावेक्षणरूपब्रह्मकर्मकर्तुममुकगो । ॥४३॥ ममुकशर्माणंब्राह्मणमेभिः पुष्पचंदनतांबलवासोभिब्रह्मत्वेनहोटत्वेनचत्वामहंट ।। Tणे इतिब्राह्मणंटणुयात् ॐवतोऽस्मीतिप्रतिवचनम् यथाविहितंकर्मकुरुइतिवरेणो | ते ॐकरवाणीतिब्राह्मणोवदेत् ततोग्नेर्दक्षिणतःशुमासनंदत्त्वातदुपरिप्रागग्रान्कु शानास्तीर्य ब्रह्माणमनिंप्रदक्षिणक्रमेणानीयात्रत्वंमेब्रह्माभवेत्यभिधायकल्पिता । ।सनेउपवेशयेत् ॐ अद्यकर्तव्यविवाहकर्मणि कृतारुतावेक्षणरूपाचार्यकर्मकर्तुम ।। । मुकगोत्रममुकशर्माणंब्राह्मणमेभिःपुष्पचंदनतांबूलवासोभिःआचार्यत्वेनत्वामहंट | ॥४३॥ सतोऽस्मीतिप्रतिवचनं ततःप्रणीतापात्रंपुरतःकृत्वावारिणापूर्यकुशैराच्छायब aasa For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsur Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SAI ह्मणोमुखमवलोक्य अग्नरुत्तरतःकुशोपरिनिदध्यात् ततःपरिस्तरणंबर्हिषश्चतुर्थभा । गमादायआग्नेयादीशानांतंब्रह्मणोऽग्निपर्यंतं नैर्ऋत्याद्वायव्यांतम् अग्नितःप्रणीताप । थतं ततोऽग्नेरुत्तरतःपश्चिमदिशिपवित्रच्छेदनार्थकुशवयंपवित्रकरणार्थ साग्रमनंत । गर्भकुशपत्रद्वयंप्रोक्षणीपात्रंआज्यस्थालीसम्मानार्थंकुशत्रयं उपयमनाथवेणीरू । पकुशत्रयंसमिधस्तिस्रःसुवआज्यंषट्रपंचाशदुत्तरमुष्टिशतद्वयावच्छिन्नतंडुलपूर्णपा पवित्रच्छेदनकुशानां पूर्वपूर्वदिशिकमेणासादनीयं अथतस्यामेवदिशिअसाधा रणवस्तून्युपकल्पनीयानि तत्रशमीपालाशमिश्रालाजाः दृषदुपलं कुमारीश्चातासू यदृढपुरुषः अन्यदपितदुपयुक्तमालेपनादिद्रव्यंततः पवित्रच्छेदनकुशैःपवित्रेछित्त्वा । ततः सपवित्रकरणप्रणीतोदकंत्रिः प्रोक्षणीपात्रेनिधायअनामिकांगुष्ठाभ्यांउत्तराये R MIRes टाकला For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir द०० पवित्रेगृहीत्वात्रिरुत्पवनं ततःप्रोक्षणीपात्रस्यसव्यहस्तेकरणं अनामिकांगुष्ठाभ्यांप पद्ध० विगृहीत्वात्रिरुबिंगनं प्रणीतोदकेनप्रोक्षणीजलेनयथासादितवस्तुसेचनं ततोऽग्नि ॥४४॥प्रणीतयोर्मध्येप्रोक्षणीपात्रनिधानम् आज्यस्थाल्यामाज्यनिर्वापः ततोऽधिश्रयणंत तोज्वलत्तृणादिनाहविर्वेष्टयित्वाप्रदक्षिणक्रमेणवह्नौतत्प्रक्षेपः पर्यग्निकरणं ततःसुव । प्रतपनरुत्वासम्मार्जनकुशानामौरंतरतोमूलैत्द्यितः सुवंसंमृज्यप्रणीतोदकेनअ श्युक्ष्यपुनःप्रतप्यसुवंदक्षिणतोनिदध्यात् ततआज्यस्याग्नेरवतारणंततआज्येप्रोक्ष णीवदुत्पवनम् अवक्ष्यसत्यपद्रव्येतन्निरसनं पुनःप्रोक्षण्युत्पवनं ततःउपयमनकुशा । । नादायउत्तिष्ठन्प्रजापतिमनसाध्यात्वा तूष्णीमग्नौघृताक्तास्तिस्रःसमिधःक्षिपेत् तत । ४ ॥ उपविश्यसपवित्रप्रोक्षण्युदकेनप्रदक्षिणक्रमेणाग्निपर्युक्षणंकृत्वा प्रणीतापात्रेपवित्रे । । For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ||निधायपातितदक्षिणजानः कुशेनब्रह्मणान्वारब्धःसमितिमेऽनौस्रवेणाज्याइतीज || होति तत्रापारादारभ्यद्वादशाहुतिषुतत्तदाहुत्यनंतरंखुवावस्थितहुतशेषघतस्यप्रोक्ष । Mणीपात्रेप्रक्षेपःप्रजापतयेस्वाहाइदंप्रजापतये इतिमनसाइंद्रायस्वाहाइदमिंद्रा । य०इत्याघारौ अग्नयेस्वाहा इदमग्नये. सोमायस्वाहा इदंसोमाय० इत्याज्य । भागौ भःस्वाहाइदमनये० ॐ भुवःस्वाहा इदंवायवे. स्वःस्वाहा इदंसूर्याय० एतामहाव्याहृतयःत्वन्नो अग्नेइतिवामदेवऋषिरग्नीवरुणौदेवतेत्रिष्टुपछंदोहोमेविनि । योग:त्वन्नोअग्नेवरुणस्यविद्वान्देवस्यहेडो अवयासिसीष्ठाःयजिष्ठोवह्नितमःशोशु । चानोविश्वाद्वेषा-सिप्रममुग्ध्यस्मस्वाहा इदमग्नीवरुणाभ्यां सत्वन्नोअग्नेवमो । भवोतीनेदिष्ठोअस्याउषसोव्युष्टौ अवयवनोवरुणरराणोव्वीहिमृडीकल सुहवो For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ॥४५॥ द०० । नएधिस्वाहाइदमग्नीवरुणाभ्यां० अयाचाग्नेइतिवामदेवऋषिरग्निर्देवतात्रिष्टुपछंदः । पद० सर्वप्रायश्चित्तहोमेविनियोगः ॐअयाश्चाग्नेऽस्यनभिशस्तिपाश्वसत्वमित्वमयाअसि ।। अयानोयज्ञवहास्ययानोधेहिभेषज स्वाहाइदमनये. ॐयेतेशतंवरुणयेसहस्रय ज्ञियाःपाशाविततामहांतः तेभि!अयसवितोतविष्णुर्विश्वेमुंचंतुमरुतः स्वःस्वा । हा इदंवरुणायसवित्रेविष्णवेविश्वेश्योदेवेश्योमरुड्यःस्वभ्यश्च० ॐउदुत्तमंवरु ।। णपाशमस्मदवाधर्मविमध्यमश्रथाय अथाव्वयमादित्यव्रतेतवानागसोअदि । तयेस्यामस्वाहा इदंवरुणाय एताःप्रायश्चित्तसंज्ञकाः ततोन्वारब्धंविनाप्रजाप । तयेस्वाहाइदंप्रजापतये. अग्नयेविष्टकतेस्वाहा इदमग्नयेस्विष्टकते.उदकोप ॥४५॥ स्पर्शनम् ॥ अथराष्ट्रभृत्यः ॐऋताषाइतधामाग्निगंधर्वःसनइदंब्रह्मक्षत्रंपातुतस्मै । SESS जसलTABATO AYER For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir MIRTY S MAHITWISTORYDperATERMELONE हावाट् इदमृतासाहेऋतधाम्नेऽग्नयगंधर्वाय० १ ॐ ऋतापाइतधामाग्निगंधर्वस्त स्यौषधयोऽप्सरसोमदोनामताभ्यःस्वाहा इदमोषधीयोप्सरोभ्योमुद्भयो० २ ॐस । हितोविश्वसामासूर्योगंधर्वः सनइदंब्रह्मक्षत्रंपातुतस्मैस्वाहावाट्इदंस हितायवि । । श्वसाम्नेसूर्यायगंधर्वाय० ३ ॐस हितोविश्वसामासूर्योगंधर्वस्तस्यमरीचयो । सरसआयुवोनामताभ्यःस्वाहा इदंमरीचिश्योप्सरोभ्यआयुश्यो० ४ ॐसुषुम्णः सूर्यरश्मिश्चंद्रमागंधर्वः सनइदंब्रह्मक्षत्रंपातुतस्मैस्वाहावाट् इदंसुषुम्णायसूर्यरश्म । । येचंद्रमसेगंधर्वाय. ५ ॐसुषुम्णःसूयरश्मिश्चंद्रमागंधर्वस्तस्यनक्षत्राण्यप्सरसो । भेकुरयोनामताभ्यःस्वाहा इदंनक्षत्रेभ्योप्सरोक्योभेकरिश्यो०६ ॐइषिरोविश्वव्य ।। चावातोगंधर्वःसनइदंब्रह्मक्षत्रपातुतस्मै स्वाहावाट इदमिषिरायविश्वव्यच For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir द०क० IT सेवातायगंधर्वाय० ७ ॐइपिरोविश्वव्यचावातोगंधर्वस्तस्यापोप्सरसउ नाम । पद ताभ्यःस्वाहाइदमभ्योऽप्सरोभ्यऊर्गयो० ८ भुज्यःसुपर्णोयज्ञोगंधर्वःसनइदं ॥४६॥ ब्रह्मक्षत्रपातुतस्मैस्वाहा वाट्इदंभुज्यवेसुपर्णाययज्ञायगंधर्वाय. ९भुज्युःसुप। जोयज्ञोगंधर्वस्तस्यदक्षिणाअप्सरसःस्तवानामताभ्यःस्वाहा इदंदक्षिणाभ्योऽप्स रोभ्यास्तवाश्यो० १० प्रजापतिर्विश्वकर्मामनोगंधर्वःसनइदंब्रह्मक्षत्रपातुतस्मै । स्वाहा वाट् इदंप्रजापतयेविश्वकर्मणेमनसेगंधर्वाय०११ प्रजापतिर्विश्वकर्माम। नोगंधर्वस्तस्यऋक्सामान्यप्सरसएश्योनामताभ्यःस्वाहा इदमुक्सामयोप्सरो । भ्यएष्टिभ्यो०१२ इतिराष्ट्रभृतः॥ अथजयाहोमः चित्तंचस्वाहा इदंचित्तायॐ ॥४६॥ चित्तिश्वस्वाहा इदंचित्यैः ॐआकूतंचस्वाहाइदमाकूताय० ॐआकूतिश्चस्वा ।। మన సనాతన MEANIYVलामएकबार For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir AAKASADHAARAMB ASHIREONAItesपरू हाइदमाकूत्यै० ॐविज्ञातंचस्वाहाइदंविज्ञाताय० ॐविज्ञातिःस्वाहा इदंविज्ञात्यै मनश्चस्वाहा इदमनसे० अंशक्करीश्चस्वाहा इदंशकरीयो० ॐदर्शश्चस्वाहा इदं । दर्शाय० ॐपौर्णमासंचस्वाहा इदंपौर्णमासाय० बृहच्चस्वाहाइदंबृहते. रथं तरंचस्वाहाइदंरथंतराय० प्रजापतिर्जयानिंद्रायटष्णेप्रायछदुनःपृतनाज्येषुत स्मैविशःसमनमंतुसर्वाःसउग्रःसइहव्योबभूवस्वाहा इदंप्रजापतयेजयानिंद्राय० इ तिजयाहोमःउदकोपस्पर्शनम्॥अथाझ्यातानहोमःअग्निभूतानामधिपतिःसमाव । त्वस्मिन्ब्रह्मण्यस्मिनक्षत्रेस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मण्यस्यांदेवहूत्या स्वाहा इदमग्नयेभूतानामधिपत० ॐइंद्रोज्येष्ठानामधिपतिःसमावत्वस्मिन्ब्रह्मण्य । स्मिन्क्षत्रेस्यामाशिष्यस्यांपुरोधायामस्मिन्कर्मण्यस्यांदेवहूत्या स्वाहा इदमिंद्राय । For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra द०क० ॥४७॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्येष्ठानामधिपतये ० ॐ यमः पृथिव्याअधिपतिः समावत्वस्मिन्ब्रह्मण्यस्मिन्क्षत्रे स्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यदेवहूत्या स्वाहा इदयमायपृथिव्या | अधिपतये ० अत्रप्रणीतोदकस्पर्शः ॐ वायुरंतरिक्षस्याधिपतिः समावत्वस्मिन्ब्रह्म |ण्यस्मिन्क्षत्रस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्य देवहूत्या स्वाहा इदं वायवेंऽतरिक्षस्याधिपतये ० ॐ सूर्योदिवोधिपतिःसमावत्वस्मिन्ब्रह्मण्यस्मिन्क्ष श्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मण्यस्यांदेवहूत्या स्वाहा इदंसूर्यायदिवोधि पतये ० ॐ चंद्रमानक्षत्राणामधिपतिः समावत्वस्मिन्ब्रह्मण्यस्मिन्क्षत्रेस्यामाशि ष्यस्यांपुरोधायामस्मिन्कर्म्मण्यस्यां देवहूत्या स्वाहा इदंचंद्रमसेनक्षत्राणाधिप तये ० ॐ बृहस्पतिर्ब्रह्मणोधिपतिःसमावत्वस्मिन्ब्रह्मण्यस्मिन्क्षत्रेस्यामाशिष्यस्यां For Private and Personal Use Only पद्ध० ॥४७॥ Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पुरोधायामस्मिन्कर्मण्यस्यांदेवहूत्या स्वाहा इदंबृहस्पतयेब्रह्मणोधिपतये 31 मित्रःसत्यानामधिपतिःसमावत्वस्मिन्ब्रह्मण्यस्मिनक्षत्रेस्यामाशिष्यस्यांपुरोधाया। मस्मिन्कर्मण्यस्यांदेवहूत्या स्वाहा इदंमित्रायसत्यानामधिपतये० ॐवरुणोपा मधिपतिःसमावत्वस्मिन्ब्रह्मण्यस्मिन्क्षत्रेस्यामाशिष्यस्याम्पुरोधायामस्मिन्कर्म Bण्यस्यांदेवहूत्या स्वाहा इदंवरुणायापामधिपतये० ॐ समुद्रःस्रोत्यानामधिपतिः समावत्वस्मिन्ब्रह्मण्यस्मिनक्षत्रेस्यामाशिष्यस्यांपुरोधायामस्मिन्कर्मण्यस्यांदेव हूत्या स्वाहा इदंसमुद्रायस्रोत्यानामधिपतये० ॐ अन्न साम्राज्यानामधिप । तिःसमावत्वस्मिन्ब्रह्मण्यस्मिन्क्षत्रेस्यामाशिष्यस्यांपुरोधायामस्मिन्कर्मण्यस्यांदे वहूत्या स्वाहा इदमन्नायसाम्राज्यानामधिपतये० ॐसोमओषधीनामधिपतिः S MITRA DSकरार For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir FRESH द०क० ॥४८॥ WEBSwedis ALSHRAM समावस्वस्मिन्ब्रह्मण्यस्मिनक्षत्रेस्यामाशिष्यस्यांपुरोधायामस्मिन्कर्मण्यस्पांदेव । पद्ध० इत्याश्स्वाहा इदंसोमायौषधीनामधिपतये० ॐ सविताप्रसवानामधिपतिःस मावत्वस्मिन्ब्रह्मण्यस्मिनक्षत्रेस्यामाशिष्यस्यांपरोधायामस्मिन्कर्मण्यस्यांदेव हत्या स्वाहा इदंसवित्रेप्रसवानामधिपतये. रुद्रःपशूनामधिपतिः समावत्व स्मिनब्रह्मण्यस्मिनक्षत्रेस्यामाशिष्यस्यांपुरोधायामस्मिन्कर्मण्यस्यांदेवहूत्या स्वा हा इदंरुद्रायपशूनामधिपतये. अत्रप्रणीतोदकस्पर्शः त्वष्टारूपाणामधिपतिःस मावत्वस्मिन्ब्रह्मण्यस्मिन्क्षत्रेस्यामाशिष्यस्यांपुरोधायामस्मिन्कर्मण्यस्यांदेवह त्यास्वाहा इदंत्वष्ट्ररूपाणामधिपतये० ॐ विष्णुःपर्वतानामधिपतिः समावत्व પાકવા स्मिन्ब्रह्मण्यस्मिन्सवेस्यामाशिष्यस्यांपुरोधायामस्मिन्कर्मण्यस्यांदेवहूत्या For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir । A RRIMARSHARE स्वाहा इदंविष्णवेपर्वतानामधिपतये० ॐ मरुतोगणानामधिपतयस्तेमावन्त्व । स्मिन्ब्रह्मण्यस्मिनक्षत्रेस्यामाशिष्यस्यांपुरोधायामस्मिन्कर्मण्यस्यांदेवहूत्याश्स्वा । हा इदंमरुभ्योगणानामधिपतिभ्यो. ॐ पितरःपितामहाःपरेवरेततास्ततामहाइ हमावन्त्वस्मिन्ब्रह्मण्यस्मिनक्षत्रेस्यामाशिष्यस्यांपुरोधायामस्मिन्कर्मण्यस्यांदेव हत्या स्वाहा इदंपिटायःपितामहेश्यःपरेश्योवरेश्यस्ततेभ्यस्ततामहेश्यो. अत्रत्र । णीतोदकोपस्पर्शनम् इत्यभ्याताननामकम् अग्निरैतुप्रथमोदेवतानाश्सोस्यै । प्रजांमुंचतुमृत्युपाशात् तदयराजावरुणोनुमन्यतांयथेय स्त्रीपौत्रमघन्नरोदा । स्वाहा इदमग्नये. इमामग्निस्त्रायतांगार्हपत्यःप्रजामस्यैनयतुदीर्घमायुः असू न्योपस्थाजीवतामस्तुमातापौत्रमानंदमभिविबुध्यतामितश्स्वाहा इदमग्नये. ॐ H -Fact For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir Normal द०० स्वस्तिनोअग्नेदिवापृथिव्याविश्वानिधेत्ययथायजत्रयदस्यां महिदिविजातंप्रशस्त । तदस्मासुद्रविणंधेहिचित्रश्स्वाहा इदमग्नये. सुगंनुपंथांप्रविशन्नएहिज्योति ॥४९॥ मद्धेत्यजन्नआयुः अपैतुमृत्युरमृतंमआगाद्वैवस्वतोनोअभयंकृणोतुस्वाहा इदंवै। वस्वताय. अत्रप्रणीतोदकस्पर्शनम् ततअंतःपटं परंमृत्योअनुपरेहिपंथांयस्ते ।। अन्यइतरोदेवयानात् चक्षुष्मतेशृण्वतेतेबवीमिमानःप्रजा रीरिषोमोववीरान् । स्वाहा इदंमृत्यवे. अत्रप्रणीतौदकोपस्पर्शनम् ततोवधूमग्रतःकृत्वा वरोवधूश्वद्वान वपिप्राङ्मुखौस्थितौभवतः ततोवरांजलिपुटोपरिसंलग्नवध्वंजलिस्थघृताभिधारि तिवधूचाटदत्तशमीपालाशमित्रैर्लाजैर्वधकर्टकोमंत्रपाठपूर्वकोहोमः तत्रमंत्राः ||॥४९॥ । र्यमणमित्याथर्वणकषिरग्निर्देवतानुष्टुप्छंदोलाजाहोमेविनियोगः अर्यमणंदेवं ।। S For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org RTOSAUSA गटारातVITHAT CAREnternama कन्याअग्निमयात सनोअर्यमादेवप्रेतोमुंचंतुमापतेस्वाहा इदमर्यम्णेदेवाय० ॐ । इदनायुपब्रूतेलाजानावपंतिका आयुष्मानस्तुमेपतिरेधंतांज्ञातयोममस्वाहा इदम ।। नये. ॐइमालाजानावपाम्यग्नोसमृद्धिकरणंतव ममतुभ्यंचसंवननंतदग्निरनुम। न्यतामियः स्वाहा इदमग्नये. ततोवरोवधूदक्षिणहस्तंसांगुष्ठंगृह्णाति ॐगृणामि । तेसौभगत्वायहस्तंमयापत्याजरदष्टियथासः भगोअर्यमासवितापुरंधिर्मत्यत्वादु गर्हिपत्यायदेवाः अमोहमस्मिसात्व सात्वमस्यमोअहंसामाहमस्मिऋक्त्वंद्यौरहं । पृथिवीत्वंतावेहिविवहावहै सहरेतोदधावहै प्रजांप्रजनयावहै पुत्रावियावहै बहूं। । तेसंतुजरदष्टयः संप्रियौरोचिष्णूसुमनस्यमानौ पश्येमशरदःशतंजीवेमशरदःशत । शृणुयामशरदःशतमितिमंत्रेण अथवधूमग्नेरुत्तरतःप्राङ्मुखःपूर्वोपकल्पितंदृष For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ॥५०॥ द०० दुपलंदक्षिणपादेनारोहयतिवरः ॐआरोहेममश्मानमश्मेवत्व स्थिराभव अभि तिष्ठपृतन्यतोववाधस्वपृतनायतः इतिमंत्रेणआरूढायामेवतस्यांवरोगाथांगायति सरस्वतीप्रेदमवसुभगेवाजिनीवती यांत्वाविश्वस्यभूतस्यप्रजायामस्याग्रतःय । स्याभूत समभवयस्यांविश्वमिदंजगत् तामयगाथांगास्यामियास्त्रीणामुत्तमं । यशः ततोग्रेवधूःपश्चाद्वरः प्रणीताब्रह्मसहितमग्निप्रदक्षिणंकुरुतः तत्रवरपठनीयो| |मंत्रः ॐतुभ्यमग्रेपर्यवहन्सूर्यावहतुनासह पुनःपतिभ्योजायांदाअग्नेप्रजयासह । ततःपश्चादग्नेः स्थित्वा लाजहोमसांगुष्ठहस्तग्रहणाश्मारोहणगाथागानानिप्रदक्षि णाः पुनरपितथैवएतेनैवलाजाहुतयःसांगुष्ठहस्तग्रहणत्रयम् गाथागानत्रयंप्रदक्षि । णत्रयंसंपद्यते ततोवशिष्टलाजैःकन्याधाटदत्तैरंजलिस्थशूर्पकोणेनवधूर्जुहोति। lasswokance idiaoker रतनsatss w NG ॥५०॥ Ram. ca For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir भगायस्वाहा इदंभगाय० चतुर्थश्चमणंतूष्णीं अग्रेवरःपश्चात्वधूःततस्तूष्णींपरिक । मणम् ततोवरःउपविश्यब्रह्मणान्वारब्धःआज्येनप्राजापत्यंजुहुयात् ॐप्रजापतये । । स्वाहा इदंप्रजापतये० इतिमनसा अत्रप्रोक्षणीपात्रेहुतशेषाज्यप्रक्षेपः ततआलेप । ननोत्तरोत्तरकृतसप्तमंडलेषुसप्तपदाकमणंवरः कारयन्वक्ष्यमाणमंत्रैः तत्रप्रथमे । । एकमिषेविष्णुस्त्वांनयतु द्वितीये।उर्जेविष्णुस्त्वांनयतुटतीयेत्रीणिरायस्पोषायवि । ॥ष्णुस्त्वांनयतुचतुर्थेचत्वारिमायोभवायविष्णुस्त्वांनयतु पंचमेपंचपशुझ्योविष्णु स्त्वांनयतुषष्ठेषड्तुभ्योविष्णुस्त्वांनयतुसतमेसखेसप्तपदाभवसामामनुव्रताभववि णुस्त्वांनयतुततोग्नेःपश्चादुपविश्यपुरुषस्यस्कंधेस्थितकुंभादामपल्लवेनजलमानीय ।। तेनचवरोवधूमेनांमूर्धन्यभिषिंचति आपःशिवाः शिवतमाः शांताःशांततमास्ता T HARASHIACINSAAMSAR For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir दक. य सार ब डी ॥५१॥ ROM समयसरसरका पस्यल Fachamasoma स्तेकण्वंतुभेषजमितिपुनस्तथैवानीतजलेनाल्मानमभिषिचति आपोहिष्ठामयोभुव ।। स्तानउर्जेदधातन महेरणायचक्षसे योवःशिवतमोरसस्तस्यभाजयतेहनःउशती ।। रिवमातरःतस्माअरंगमामवोयस्यक्षयायजिन्वथआपोजनयथाचन इतितिसृभिः । अथैनांसूर्यमुदीक्षस्वेति तच्चक्षुरित्यनेनमंत्रणवधूःसूर्यपश्यति अस्तमितेसूर्ये । ध्रुवमुदीक्षस्वेतिपतिप्रेषानंतरंध्रुवंपश्यति तत्रपठनीयोमंत्रः ॐध्रुवमसिधुवंत्वाप । यामिधुवैधिपोष्यामयिमत्यत्वादात् बृहस्पतिर्मयापत्याप्रजावतीसंजीवशरदःश। तमितिपृष्टासायंदिनपश्यति तथापिपश्यामीतिब्रूयात् ततोवरोवधूदक्षिणांसोपरि । हस्तंनीत्वातस्याहृदयमालभेत् ममवतेतेहृदयंदधामि ममचित्तमनुचित्तंतेअस्तु ॥५१॥ ममवाचमेकमनाजुषस्व प्रजापतिष्वानियुनक्तुमत्यमितिमंत्रेण अथैनामभिमंत्र CATIONEERasikar For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org SHAR हम यतिवरः सुमङ्गलीरियंवधूरिमाणसमेतपश्यत सौभाग्यमस्यैदत्त्वायाथास्तविप रतनइतिमंत्रेण अथवधूंबलवान्कश्चिद्वाह्मणउत्थायप्रागुदगवानुगुमागारेलोहिता नडुहचर्मणिप्रतिलोमास्तीर्णेउपवेशयेत्वरोवा अइहगावोनिषीदविहाश्वाइहपूरुषा होसहस्रदक्षिणोयज्ञइहपूषानिषीदत्वितिमंत्रेण अथस्विष्टकद्धोमः ॐअग्नयेस्विष्ट । तेस्वाहा इदमनयेविष्टकते नुवावशिष्टाज्यस्यप्रोक्षणीपात्रेप्रक्षेपः अयंचहोमो । ब्रह्मणान्वारब्धकर्टकः ततआचम्यसंसवप्राशनम् अथाचम्य अयकतैत ।। द्विवाहहोमकर्मप्रतिष्ठार्थमिदंपूर्णपात्रंप्रजापतिदैवतममुकगोत्रायामुकशर्मणेबा II ह्मणायदक्षिणांतुभ्यमहसंप्रददे इति ब्रह्मणेदक्षिणांदयात् स्वस्तीतिप्रतिवचनम् । ॐअयकतैतद्विवाहहोमकगणिआचार्यकर्मप्रतिष्ठार्थइदंहिरण्यमग्निदैवतद्रव्यम् । owneraDRISMauses For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ॥५२॥ द००। यथानामगात्रायाऽमुकशमणेब्राह्मणायदक्षिणांतुझ्यमहंसंप्रददे ततोब्रह्मग्रंथिवि । पद० । मोकः ॐसुमित्रियानआपओषधयःसंतु इतिपवित्रंगृहीत्वा प्रणीताजलेनशिरः । संमृज्य दुर्मित्रियास्तस्मैसंतुयोस्मानद्वेष्टियंचवयंद्विष्मः इत्यैशान्यांप्रणीतांन्युजी कुर्यात् ततआस्तरणक्रमेणबहिरुत्थाप्याज्येनाभिघार्यहस्तेनैववर्हिोमः तत्रमंत्रः। देवागातुविदोगातुवित्वागातुमितमनसस्पतइमदेवयज्ञश्वाहा व्वातेधाः स्वाहा। ततउत्थायवधूदक्षिणहस्तेनस्रुवस्पृष्टघृतपुप्पफलैःपूर्णाहुतिः तत्रमंत्रः ॐमूनिंदि । वोअरतिपृथिव्यावैश्वानरमृतआजातमग्निं कवि समाजमतिथिंजनानामासन्ना । पात्रंजनयंतदेवाःस्वाहा ततःसुवेणभस्मानीयदक्षिणानामिकाग्रगृहीतभरमना ॐ व्यायुषंजमदग्नेरितिललाटे ॐकश्यपस्यव्यायुषंइतिग्रीवायांयदेवेषुत्र्यायुषंइतिद । జాణవాయోరారంనాడు LATOकाजलकन्दरलाल ॥५२॥ For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir क्षिणांसे तन्नोअस्तुत्र्यायुषमितिहृदि एवंववाअपिकुर्यात् तन्नोइत्यस्यस्थानेत तेइतिविशेषः ततआचारात्शणशंखशमीसुवर्णप्रेरितसिंदूरकरणंवरकर्तृकम् ततो । न्यैरपिप्रतिष्ठितस्त्रीपुरुषैःसिंदूरकरणंग्राम्यवचनंवरःकुर्यात् ग्राम्या स्त्रियः अथवेदीतो मंडपमागत्यदूर्वाक्षतादिग्रहणंततस्त्रिरात्रमक्षारालवणाशिनौअधःशायिनौनिटत्त मैथुनौभवतः प्राङ्मुखौवधूवरौस्थितौभवतः ॥ इतिविवाहकर्मपद्धतिःसमाता ॥ अथचतुर्थीकर्म ततश्चतुर्थ्यामपररात्रेचतुर्थीकर्म तच्चगृहाभ्यंतरएवकार्यम् ततःउद्द।। तनादिकृत्वायुगकाष्ठमुपविश्यस्नात्वाशुद्धवस्त्रंपरिधायगृहप्रविश्यवधूवरौप्राङ्मुखौ भवतः ॐगणपत्यादिदेवतापूजनं ततःकुशकंडिकारंभःतत्रक्रमःजामाटहस्तपरिमि | तांवेदिकुशैःपरिसमुत्य तान्कुशानैशान्यांपरित्यज्य गोमयोदकेनोपलिप्यस्फ्येनखु For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra द०क० ॥५३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वेणवाप्रागग्र प्रादेशमात्रत्रिरुत्तरोत्तरक्रमेणोल्लिख्यउल्लेखनक्रमेणानामि कांगुष्ठा |भ्यांमृदमुद्धृत्य जलेनाभ्युक्ष्य तत्रतूष्णींकांस्यपात्रेणाग्निमानीय स्वाभिमुखंनिद ध्यात् ततः पुष्पचंदनतांबूल वस्त्राण्यादाय ॐ अस्यांरात्रौकर्त्तव्यचतुर्थीहोमकर्मणि कृताकृतावेक्षणरूपब्रह्मकर्मकर्तुहोतृकर्म्म कर्तुममुकगोत्रममुशर्माणं ब्राह्मण भिःपुष्पचंदनादिभिर्ब्रह्मत्वेन होटत्वेन चत्वामहंटणे इतिब्राह्मणंवणुयात् ॥ वृतोस्मिइ तिप्रतिवचनम् यथाविहितकर्म्म कुर्वितिवरेणोक्ते आँकरवाणीतिब्राह्मणोवदेत् ततो निर्दक्षिणतः शुद्धमासनंदत्त्वा तदुपरिप्रागग्रान्कुशानास्तीर्य ब्राह्मणमग्निंप्रदक्षिण क्रमेणानीय अत्रत्वंमेब्रह्माभवेत्यभिधाय भवानीतिब्राह्मणेनोक्तेकल्पितास नेउदङ्मुखं ब्राह्मणमुपवेशयेत् ततः पृथूदकपात्रमग्नेरुत्तरतः प्रतिष्ठाप्य प्रणीतापा For Private and Personal Use Only पद्ध० ॥५३॥ Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ASSISCRETA पुरतःकृत्वा वारिणापरिपूर्यकुशैराच्छाद्य ब्रह्मणोमुखमवलोक्याग्नेरुत्तरतःकुशोप ।। रिनिदध्यात् ततःपरिस्तरणंबहिषश्चतुर्थभागमादाय आग्नेयादीशानांतंब्रह्मणोग्निप । यतं नैर्ऋत्याहायव्यांतं अग्नितःप्रणीतापर्यंतं ततोग्नेस्त्तरतः पश्चिमदिशिपवित्रछेद नार्थकुशवयंपवित्रकरणार्थसाग्रमनंतर्गर्भकुशपत्रद्वयं प्रोक्षणीपात्रंआज्यस्थाली । संमार्जनार्थकुशवयंउपयमनाथवेणीरूपकुशवयं समिधस्तिस्रःसुवःआज्यंषट्पं । चाशदुत्तरवरमुष्टिशतद्वयावच्छिन्नामतंडुलपूर्णपात्रं एतानिपवित्रच्छेदनकुशानांपू पूर्वदिशिक्रमेणासादनीयानिततः पवित्रच्छेदनकुशैःपवित्रेछित्वा प्रादेशमितपवि त्रकरणंततःसपवित्रकरणप्रणीतोदकंत्रिःप्रोक्षणीपात्रेनिधाय अनामिकांगुष्ठाभ्या |मुत्तराग्रेपवित्रेधृत्वात्रिरुत्पवनंततःप्रोक्षणीपात्रस्यसव्यहस्तकरणं पवित्रगृहीत्वात्रि For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir द०क० ॥५४॥ కలువారం వారంతా నాకాంతారావు RSSCREENSHAries2030Tips रुहिंगनंप्रणीतोदकेनप्रोक्षणीप्रोक्षणं ततःप्रोक्षणीजलेनयथासादितवस्तुसेचनम् त । पद्ध तोग्निप्रणीतयोर्मध्येप्रोक्षणीपात्रंनिधाय आज्यस्थाल्यामाज्यानिपिः ततोधिश्रय पणं ततोज्वलत्तणादिनाहविर्वेष्टयित्वा प्रदक्षिणक्रमेणपर्यनिकरणं ततःस्रवंप्रतप्य संमार्जनकुशानामौरंतरतोमलै त्यतःसुवसंमार्जनं प्रणीतोदकेनाभ्युक्ष्य पुनःप्र तप्यस्रुवंदक्षिणतोनिदध्यात् ततःआज्यस्याग्नेरवतारणम् ततआज्येप्रोक्षणीवदुत्प। वनंअवेक्ष्यसत्यपद्रव्येतन्निरसनं पुनःपूर्ववत्प्रोक्षण्युत्पवनं उपयमनकुशान्वाम हस्तेनादाय उत्तिष्ठनप्रजापतिमनसाध्यात्वातूष्णीमग्नौघृताक्ता समिधस्तिस्रःक्षि। पेत् ततःउपविश्यप्रोक्षणीजलेनाग्निंप्रदक्षिणंपर्यक्ष्यपवित्रंत्रोक्षणीपात्रेधत्वाब्रह्मणा ॥५॥ न्वारब्धःपातितदक्षिणजानुर्जुहुयात् तत्रापारादारश्याहुतिचतुष्टयेतत्तदाहुत्यनंतरं । BASTIERTISGNERAIGADERSHINAGAR SARKHANDOOKTA For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir Relae r vasraelso SOHALPARAMINISGE AGE सुवावस्थिताज्यंप्रोक्षण्यांक्षिपेत् प्रजापतयेस्वाहा इदंप्रजापतये इतिमनसा इंद्रायस्वाहा इदमिंद्राय इत्याघारौ अग्नयेस्वाहा इदमग्नये० सोमायस्वाहा ॥ इदंसोमाय० इत्याज्यभागौ ततआज्याहुतिपंचतयेस्थालीपाकाहुतौचप्रत्याहुत्यनं तरंखुवावस्थितहुतशेषघृतस्यप्रोक्षणीपात्रेप्रक्षेपः ततोब्रह्मणान्वारब्धविना अन्न । येप्रायश्चित्तेत्वंदेवानांप्रायश्चित्तिरसिब्राह्मणस्त्वानाथकामउपधावामियास्यैपति । नीतनूस्तामस्यैनाशयस्वाहाइदमग्नये०ॐवायोप्रायश्चित्तेत्वंदेवानांप्रायश्चित्तिरसि । ब्राह्मणस्त्वानाथकामउपधावामियास्यैप्रजानीतनूस्तामस्यैनाशयस्वाहा इदंवा । यवे० सूर्यप्रायश्चित्तेत्वंदेवानांप्रायश्चित्तिरसिब्राह्मणस्स्वानाथकामउपधावा | मियास्यैपशुनीतनूस्तामस्यैनाशयस्वाहा इदंसूर्यायन०ॐचंद्रप्रायश्चित्तेत्वंदेवानां । For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir द००। प्रायश्चित्तिरसिब्राह्मणस्त्वानाथकामउपधावामियास्यगृहनीतनूस्तामस्यैनाशय । स्वाहा इदंचंद्रायॐगंधर्वप्रायश्चित्तेत्वंदेवानांप्रायश्चित्तिरसिब्राह्मणस्वानाथका । । मउपधावामियास्यैयशोघ्रीतनूस्तामस्यैनाशयस्वाहा इदंगंधर्वाय. चरुमभिधार्य । ततःस्थालीपाकेनजुहुयात् ॐप्रजापतयेस्वाहा इदंप्रजापतये० इतिमनसा अग्या । हुतिनवकेहुतशेषतस्यप्रोक्षणीपात्रेप्रक्षेपः अयंचहोमोब्रह्मणान्वारब्धकर्टकःततः आज्यस्थालीपाकाभ्यांविष्टकद्धोमः ॐअग्नयेरिवष्टकतेस्वाहा इदमग्नयेविष्टक || ते ततःआज्येन ॐभूःस्वाहा इदमग्नये० ॐभुवःस्वाहा इदंवायवे०स्वःस्वा । हा इदंसूर्याय०एतामहाव्यातयः ॐत्वन्नोअग्नेवरुणस्यविद्वान्देवस्यहेडोअवया ॥५५॥ सिसीष्ठाः यजिष्ठोवह्नितमःशोशुचानोविश्वाद्वेषा सिप्रमुमुग्भ्यस्मत्स्वाहा इदमनी । XINDINISTERESERHamssxesolumesaHOTSEOMATICATION SORIAL For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वरुणाभ्यांन० सत्वन्नो अग्नेवमोभवोतीनेदिष्ठो अस्याउषसोव्युष्टौ अवयक्ष्वनाव रुण राणोग्वीहिम्टडीक सुहवान एधिस्वाहा इदमनीवरुणाभ्यां ० ॐ अयाश्वाग्ने स्यनभिशस्तिपाश्च सत्वमित्वमयाअसि अयानोयज्ञंवहास्ययानोधेहिभेषज स्वा हा इदमग्नये ० येतेशतं वरुणये सहस्रं यज्ञियाःपाशाविततामहांतःतेभिर्नोअयसवि तोत्तविष्णुर्विश्वेर्मुचंतुमरुतःस्वर्काः स्वाहाइदंवरुणाय सवित्रे विष्णवे विश्वेभ्योदेवेभ्यो "मरुद्भयः स्वकैभ्यश्व ० ॐ उदुत्तमं वरुणपाशमस्मदवाधमंविमध्यम श्रथाय अथा वयमादित्यव्रतेतवानागसोअदितयेस्यामस्वा० इदंवरुणाय० एताः प्रायश्चित्तसंज्ञ काः ॐ प्रजापतये स्वाहा इदंप्रजापतये ० इतिमनसा इदंप्राजापत्यं ततः संस्रवत्राश नम् ततः आचम्य अस्यांरात्रीकृतैतच्चतुर्थीहोमकर्म्मणिकृताकृतावेक्षणरूपब्रह्म For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir दक० कर्मप्रतिष्ठार्थमिदंपूर्णपात्रंप्रजापतिदैवतम् अमुकगोत्रायाऽमुकशमणेब्रह्माणायद ।। पद्ध० क्षिणांतुझ्यमहसंप्रददे इतिदक्षिणांदयात् स्वस्तीतिप्रतिवचनम् ततोब्रह्मग्रंथिविमो कः ततःसुमित्रियानआपओषधयःसन्तु इतिपवित्राश्यांशिरःसंमृज्य दुर्मित्रिया |स्तस्मैसन्तुयोस्मानद्वेष्टियंचवयंद्विष्मः इत्यैशान्यांदिशिप्रणीतांन्युनीकुर्यात् ततस्त रणकमेणबर्हिरुत्थाप्यघृताक्तहस्तेनैवजुहुयात् देवागातुविदोगातुवित्वागातुमि | तमनसस्पतइमंदेवयज्ञ स्वाहाव्वातेधाःस्वाहा आम्रपहवेनजलमानीयमूर्ध्निव | रोवधूमभिषिंचति ॐयातेपतिघ्रीप्रजानीपशुघ्नीगृहनीयशोघ्रीनिंदितातनूजारनी ततएनांकरोमिसाजीर्यत्वंमयासह श्रीअमुकदेवा इतिमंत्रेण ततोवधंस्थालीपाकं । ॥५६ प्राशयतिवरः ॐप्राणैस्तेप्राणान्संदधामि अस्थिभिस्तेऽस्थीनिसंदधामि मां Sneamresh For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir Sandes सैस्तेमांसानिसंदधामि त्वचातेत्वचंसंदधामि इतिमंत्रचतुष्टयेनप्रतिमंत्रांतेऽन्नप्रा||| शयेत् ततोवधूहृदयस्पृष्ट्रावर पठेत् यत्तेसुशीमेहदयंदिविचंद्रमसिश्रियं वेदाहंत न्मांतद्विद्यात् पश्येमशरदःशतं जीवेमशरदःशतशृणुयामशरदःशतमिति अथकं| कणमोक्षणादीनियुतग्रंथिविमोकादीनिआचारप्राप्तानि कंकणंमोचयाम्ययरक्षा सिनकदाचन ॥ मयिरक्षांस्थिरांदत्वास्वस्थानंगच्छकंकण ॥ ततउत्थायवधदक्षि णहस्तस्पृष्टस्रवेणघृतफलपुष्पपूर्णेनपूर्णाहुतिंकुर्यात् मूर्धानंदिवोअरतिपृथिव्या वैश्वानरमृतआजातमानं कविसम्राजमतिथिंजनानामासन्नापात्रंजनयंतदेवाः/ स्वाहा इतिमंत्रणपूर्णाहुतिः ततःसुवेणभस्मानीय दक्षिणानामिकाग्रगृहीतभस्मना ॐघ्यायुषंजमदग्नेरितिललाटे ॐकश्यपस्यच्यायुषमितिग्रीवायां ॐयदेवेषुच्यायुष For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra द०क० ॥५७॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समितिदक्षिणबाहुमले तन्नो अस्तुध्यायुषमितिहृदये एवं वापित्र्यायुषं कुर्यात् तत्र तन्नोइत्यस्यस्थानेतत्तेइतिविशेषः ततआचार्यायदक्षिणांदद्यात् होत्रेचदक्षिणांदया त् भूयसींदद्यात् ॥ इतिचतुर्थी कर्म समाप्तम् ॥ इतिदशकर्मपद्धतिः समाप्ता ॥ इदं पुस्तकं मोहमय्याख्यनगर्यो भगीरथात्मजहरिप्रसादेन " गणपत कृष्णाजी " मुद्रणालये मुद्रापितम् | शकाब्दाः १८२६, संवदन्दाः १९६१. For Private and Personal Use Only पद्ध० ॥५७॥ Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir । श्रीमद्भागवत सचूर्णिक.. यह भागवत सुगमचर्णिका और टिप्पणसहित नई तरहका छपाया है जोकि L पौराणिकोंको सप्ताह करनेमें, कथा करनेमें बहुतही उपयोगी है. यह विषय पुस्तक देखनेसे स्वयं विदित होजायगा. कीमत फकत् रु०८, ट० खर्चा माफ. देवोभागवत-सटीक माहात्म्यसहित । यह पुस्तक बड़े परिश्रमसे शुद्ध करके बड़े अक्षरोंमें अति उत्तम कागजपर । । सुवाच्य टाईपका छपा हुआ तैयार है. की०रु० ६, ८०रु० १. । For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org हरिवंशसटीक माहात्म्यसहित. || यह पुस्तक शुद्ध करके उत्तम कागजपर सुंदर टाईपसे छपवाया है. की. टपालखर्चासह रु० ६ है. पुस्तक मिलनेका ठिकाना. हरिप्रसाद भगीरथजीका पुस्तकालय. हनुमानदास बजवल्लभजीका । कालकादेवी रोड रामवाड़ी, पुस्तकालय, मुंबईमें चौक, कानपूरमें. A DUINDESAIGNOSTRA Prepromowolor HAAN For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कर्मकाण्डग्रन्थाः। नाम. की. डा. म. नाम. की, डा.म. उपाकर्मपद्धति-यजुर्वेदो श्रावणी... .-८०-२ गायत्रीपञ्चाङ्ग सपुरश्चरण रेशमीपुढेकाप्रेतमजरो भाषाटोका ... ... .-५ ०-१ " " रफ कागज .... ०-१००-२ विवाहपद्धति बड़ा अक्षर देवऋषिपितृतर्पण.... ........ .-१०-॥ (पंजाबियों के लिये) ... .... .-५ ०-१ लम्बोदरीहोमपद्धति ... .... -४ -१ पञ्चमहायज्ञविधि भाषाटीका ... .-४०-१ वासिष्ठीहवनपद्धति पार्वणश्राद्ध मूल .... .... श्राद्धविवेक (इसमें सर्वश्राद्धोंकी विपार्वण श्राद्ध भापाटीका ... .... .- .-१ धिका निर्णय है) ........ .-१२ -२ हरिप्रसाद भगीरथजी, कालबादेवीरोड़ रामवाड़ी-मुंबई. For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org * ॥ इति दशकर्मपद्धतिः समाप्ता ॥ * For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir For Private and Personal Use Only