Page #1
--------------------------------------------------------------------------
________________ Shri Mahavidin Aradhana Kendra www.kotthon Acharya Shri Kailassagarsuri Granmandir For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SPN9NEXTAMANYOOKUNTYSTERY 0979 4S Q R Sai GD. SANELOWASANTHACax 9958 memararerarmomemua // अथ चरणव्यूहव्याख्या प्रारम्भः // For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च-मा. श्रीगणेशायनमः॥अथातश्चरणव्यूयारख्यास्यामस्तत्रयदुक्तंचातुर्वेद्यं चलारोवेदाविज्ञानाभवन्तित ऋग्वेदोयजुर्वेदः सामवेदोथर्ववेदश्रति तत्रऋबेदस्वाष्टभेदाभवन्ति चर्चाश्रावकवर्चर्कःश्रवणीय पारःक्रमपारः क्रमपदःक्रमजटःक्रमदण्डवेति चतुष्यारायणमेतेषां शाखाः पञ्चभवं त्यालाय नी शाब्वायनी शाकला वाकला माण्डूकाश्चेति तेषांमध्ययन मध्यायाश्चतुःषष्मिण्डलानिदशैव तिवर्गाणांपरिसइयान सहस्रषएसरे॥२००६ सहस्तमेकंसूक्तानां निर्विशंकंविकल्पितम्॥ शसप्तसुपच्यन्ते सत्यातवैयदक्रमम्॥एक शतसहस्रबाहित्रिपञ्चाशत्सहलालमेलानि चतुर्दशवा सिष्ठानामितरेषांपञ्चाशीतिः क्रमकालेतुवेष्टयं चतुरिंशत्महरूपाणितु दिरखण्डानांसहस्त्राणा द्वात्रिंश नषोडशोत्तराचत्वारिंशत्सहस्त्राणि द्वात्रिंशतवाक्षरसहरूाणि ----ऋचान्दशसहस्त्राणि रचांपाशतानिच॥१०५८ऋचामशीतिपादयतत्पारायणमुच्यते गएकर्चएकवर्गचएकश्चनवकस्तथागोवौतुह.चौशेयौ ऋत्रयस्मशतंस्मृतम्॥१००० चतुचांपञ्चस | रामः तमधिकञ्चशतंतथा॥११५ पञ्चर्च५चद्विशद्युक्तंसहस्ररुद्रसंयुतम्॥१२११० पचचत्वार्यधिकंतुषहचा। For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शनत्रयम्॥३४५॥ सप्तर्चस्मशतंज्ञेयंविंशतिश्चाधिकास्मृता॥१२९अष्टऋचान्नुपञ्चाशत्सवाधिकंतवच ॥५॥दशाधिकहिसहस्तपञ्चशाखासुनिश्चितावर्गा:सज्जानसक्तस चत्वारश्यातमीलिनारवंपारायणेप्रो॥ तावासडरमेन न्यूनतः॥१ॐ मिसेकाक्षरंबह्मनादविन्दुकलात्मकम्॥ त्रिदेववंत्रिमात्रपतिस। नातनमासर्वजगत्से तं परमात्मानमीश्वरम्वदनारायणदेवनिरवयंनिरज्जनम्॥कृसहेपायनबन्देगु रुंवेदमहानिधिम्॥येन चरणव्यू हेपशाखावेदानितंकतातहि यशोनकगरुबेदनलोकनितम्ानलातु शाकलाचार्यतथैवंज्वाश्वलायनम्॥एवंपरंपराप्राप्तंबालरूमहागुरुम्यस्थप्रसादागारमामिचरणव्यूह सज्ञकम्॥ अथातश्चरणव्यू हव्याख्यास्यामः अघशब्दोमङ्गलेषस्तावेच अथशब्दःपूर्वमेवमन-लार्थइस मार्थः॥अतःहेत्वर्थः॥चरणमूहावेदराशेषतविभागातचरणउच्यते॥तस्सव्यूहःसमुदायःचतुर्वेदानांसम दायस्तंव्यारख्यास्यामइत्यर्थःकथमेकवेदः तदक्तमारण्यके।सबैवेदाःसर्वपोषाएकैवमाहतिःप्राणए वप्राणऋचइलेवविद्यादितिातस्यचतुर्बिभागा:रुतातथाचोक्तंभागवतेदशमस्कंषष्ठाध्याये।तेनास चतरोवेदांश्चतुर्भिर्वदनैः प्रभुः॥सव्याहृतिकान्सोंकारश्वतुहेत्रिविचक्षणः॥पुत्रानध्यापयामासब्रह्मपनि) For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir चमा बाकोविहानात्योपदे शार: स्वपनेभ्यःसमादिशन्। तपरंपरमावाशासननिष्पेईतवतः॥चतुर्यो। 2 चप्पवस्ताद्वापारादौमहाभिः दीपायु:क्षीणसत्वञ्चदुर्भपायाश्यकालतः॥ वेदान्ब्रह्मर्षयोमस्तानहदिस्या च्युतनोदिनः॥अस्मिन्नप्यन्तरेब्रह्मन्वर्गलालोकभावनः॥ ब्रह्मेशाद्येोकपालांचितोपर्मगुप्तये॥परा शरात्सत्यवत्या मंशांशकलयाविभः॥अवतीर्णोमहाभागवेदचक्रेचतुर्विधम्॥वगर्वयजामामोराशी सदसवर्गशः॥चतस्त्रःसं हिलायक्रोसूत्रेमाणिगणादवामन्त्रमणिगणादनेतिपाठान्तरम्॥तासांसचत शिष्यानुपहूयमहामतिः एके कमहिता ब्रह्म नेकैकस्ददौविभुः पैलायसंहितामाद्यांबहवालामका चहा देशपायनसंज्ञायनिमदारयजुर्गणम्साबाजामनयेाहतधान्दोगसंहिताम्॥अथर्वाङ्गिरमो नामवशिष्यायसुमन्तवइति पैसा खसंहितोमूचइन्द्रप्रमितमनिः। बाकलायचसोप्याहशिष्येय सहि तांस्तकाम्॥चूतव्यस्वाध्यायाज्ञवल्क्यायभार्गवेगपाराशरायापितस्मिन्इन्द्रप्रमितिरात्मवान॥ ध्यापयंता हितास्तामाण्डकेयमृर्षि कबिातच्छिष्योदेवमित्रासोभर्गादिभ्यऊचवान् इन्द्रप्रमिनिसनो राम: माण्डूकेयः॥माण्डूके मसुतःशाकल्सः॥शाकल्सशिष्योदेवमित्रः॥शाकल्पस्तत्तुनःस्वान्नुपचपासस्यसहि 2 For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir साम्यालयमरमशीर गोद ल्यः शिशिरेषधालाजातूकपर्यश्चतविष्यसनिरुक्तास्वसंहिताम्॥बालाय॥ ग्यवेतालबिरोद दोमुनिःयाझलिःप्रतिशारखाभ्योबालखिल्यारयसंहिताम्गचकेबालापनिर्भय काशीरशैवतांदवहन:संहिता।ताएब्रह्मर्षिभिईताः॥श्रुत्वैवछन्दसायासंसर्वपापैःप्रमुच्यतेदा तिमिस्वार्थानासातपैल:संहितोपदक्रमञ्चत्रिविधरूपंपठित्वाइन्द्रप्रमितयेन्दी इन्द्रप्रमितिःचना जटान्तच्यासंहबाबाफलादिआनिप्रमितेष शिष्येभ्यःवसन माण्ड केयाय ददाशाकल्पःसंहिता पदक्रमजदादण्यरूपंपञ्चपाव्यासंकल्यावात्पमुद्गलशारीरगोखल्पशिशिरेभ्यःदीलिपदेषुसंहिमा। त्वंइतिकरणवेटनंउदात्तस्वरितवराणां सिद्धिाएनन्दमाव्यासचिस्तारभुत्वासर्वपापैःप्रमुच्यत दसर्थः तथाचविभुपुराणे॥ब्रह्मणाचोदितोन्यासोवेदान्यस्तुपरक्रमा अशियात्सजग्राहचतुऐवेदपारगानाक ग्वेदशावकंपेलंसंजग्राहमहामतिः॥वैशंपायननामानंयजुर्वेदसचाग्रहीत्।जैमिनिसामवेदसनयुगापर्व॥ वेदवित्॥सुमन्तुस्तस्सशिष्योभूदेदव्यासस्यपीमनः। तथाचगह्मसूत्रम्॥सुमन्तुजैमिनिशंपायनपैलसत्रमा यभारतमहाभारतधर्माचार्याइतिाजानन्तिवाह विद्यारम्पमाण्डूकेयाइमापदकगणसमुदायःगरानी For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजनीत्याराशखायनमित्यन्तेन शारवायनगणः॥रतेषांकाषीतकि ब्राह्मणंआरण्यकचाएनरे यदवार भ्यआश्वलायनान्नाआश्वलायनगणेषांऐतरेयत्राह्मणंआरण्यकआश्वलायनसूत्रमित्यर्थः। तत्रया तंचातयंचत्वारोवेदाविज्ञाताभवन्ति अस्मिन्प्रन्ययटकंदातुर्वेयन्तेनचत्वारोवेदाविज्ञाताभवन्सिार ग्वेदोमवेदःसामवेदो यर्ववेदोलिाइतिस्पष्टार्यवेदाहियज्ञार्थमभित्ररत्नातथाचविसथुराणil योवेदश्यतुल्यादशसाहस्रसंमिनलतोदशगुणः कृशायनोसर्वकामधुकाअत्रान्तरेत्सतोमासअशा शतिमेन्तरे वेदमे कंचनुपादश्यतु मजाभरिदिा असायआयोवेदावेदविभागात्सूर्वकालीनोवेद चतुष्पादःऋगादिचतुझ्यसमूहरू पाशतमाहसभितः दशशतछतंदशशतानितत्साहवंतत्सर्व मित्यादिश्रुतेः अनन्तसनाका अनन्नावले दानिश्रुतिलोवेदासरत्तःकलोयंदशाणादश विषामियर पजविधानिहोत्रदर्शचूर्णमासौचातीस्थानियःसोमतिः ॥तथाचपळवाए महायताइप कम्बाब्रह्मय होदेवयज्ञः पित्तपोभूतयज्ञोमनुष्ययज्ञइति श्रुतेश्वैतानिकागार्हाम रामः दशयज्ञाः अत्रान्तरेवल्लमन्बन्लोअष्टाविंशतिनेवारर इतिशेषःमत्सुतान्यासःकालद्वैपायनश्चत 3 For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भिजत्॥ऋग्वेदादिरूपेणचतुर्थाविभक्तवान्। पाक यज्ञाःस्त्रिाविधाः अत्रगृह्यम्॥हुताअग्नौहूयमानाअन भाग्यौप्रहताब्राह्मणभोजनेन्द्रह्मणिदुताइति अत्रतिरुत्॥हुताअग्नौहुताःअग्नौद्यमानाःहविष्पस्सजुहुया दिलेवाट्योहताः॥अनग्नोक्रियमाणा:अथवलिहरणमित्येवमादयःप्रहुताः॥ब्राह्मणभोजनंयत्रास्तिब्राह्मा धाभोजयित्वेतिब्रह्मणिदताःइतिानित्याभ्यासोब्रह्मयज्ञःपारायणज्वाअनगांसूत्रमावायज्ञरखण्डेय रचोपीतेपयआहुतिभिरेवतद्देवतास्तर्पयतिमद्यजूंषिएताहतिभिर्यत्सामानिमचाहतिभिर्मदयोति-रसः। सोमाइतिपिपाह्मणानिकल्पानगाथानाराशसीरितिहासपुराणानीत्यमृताहतिभिर्यचोधीतष्यशाकल्प सरितेखाउपरान्तीतितत्रऋग्वेदस्याष्टभेदाभवन्तिास्थानानिभवन्तीतिपालान्तरम्॥शाकल्पवाकली ऐतरेयगुह्मणायारण्यको॥ शाखायनमाण्ड को-कौषीतकीयबाह्मणारण्यकावित्यष्टभेदा:अन्यो। दाविरुलिशारखान्यभेदस्तुत्रिविधस्तथा।एथकनानाभिधानेनेव्यासेनकथितं पुराइति अाभेदेनाटोस्थाने निवाविरुतिर्लाह्या विरुतिस्तुअन्तेवक्ष्यामः॥तस्याद्ब्रह्मयज्ञार्थे पारायणार्थचऋग्वेदस्याध्ययनकर्तव्यम्॥तत चतुष्पदेनवश्पतिवर्चानावकवर्चकःश्रवणीयपारति वर्गाध्ययनम्॥तत्रऔणसूत्रेचिन्तिपृजिकथिमि For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चव्या- चर्चश्वासभ्योअड़. स्त्रियाभावादी चिन्तित्म त्यामानायापाकथिवाक्यप्रबन्धकुम्बिभाच्छादनचर्ना 4 यनेचुरादयति अष्टाध्या वस्त्राताल्वोष्टपुटव्यापारेणशब्दस्यश्रवणं क्रियतेसाच तदध्ययनस्मश्रावको गुरुःतिस्पचर्चकःशिष्यःप्रवणीयपार:श्रवणीयोवेदःतस्यपार:समातिः॥ इतिक्तुबरेनमयनंसूचितम्जा चतुष्पदेशचवारिपारायणानिसूचयतिातसारायणडिविथम् / अरुानविरुतिरूपम्काप्रकतिःकाविरु तः॥प्रकांतःसाहेतामाद्विविधारूढायोग रुदायया।अग्निमीलेपुरोहित मितियोगायथा।अग्निमीलाईले पुरोहितमितिप्रति शामे द्वितीयपटलेभाष्यकारेणयारमातम्॥अथचतुष्यारायणयथा॥क्रमपारःक्रमपदक, जयःक्रमण्डचे तिचतुष्पा रापणम्॥क्रमशब्दउभयसंहितावाच्यःसिकथम्॥अनुलोमविलोमाभ्यांत्रिवारहि|| पठेक्रमम्॥विलोमेपदवत्सन्धिरनुलोमेयथाक्रमम्॥यथाकमंयथासंहिताइत्यर्थः॥अन्यच्च॥वर्णक्रमःअक्षर समाम्नायरबेसारण्यकेकथमभिष्टयादित्यक्षरशः॥चतुरक्षरशाः॥पक्षाः॥अर्चशाः॥ शाः॥इतिब्राह्म णम्भूयासितुसमाम्नानाद्यंजनमात्रन्तुतत्तस्याभिधानभवतीतिनैरुताः॥क्रमःसंहितावाचिकणम्॥पदप्रकारामः तिःसंहिताइतिनैरुक्तवचनात्॥साक्रमरूपाइत्यर्थः॥कमपदःक्रमःसंहितातस्याःपदानि॥तिद्धे प्रकृतिपारा 4 For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विधा यणे विरुतिरूपे॥विकातिअष्टभवति।तच जटामालाशिरवालेखाजोदण्डोरथोपनःअटोविरुतयःप्रो क्ताक्रमपूर्वामहर्षिभिरिति आसांमध्येजटादण्डयोःप्राधान्यम्॥तत्कथंम्॥जटानुसारिणीशिवधादण्डानुसा रिणी मालालेखाजोरथश्च॥धनस्तुउभयानुसारित्वात् अस्याः नियमवाक्यानिव्यालीकृतजटापटलेउदा हरणानिचातित्रजटावाक्यम्॥क्रमेयथोक्तेपदजातमेवहिर पसेदुतरमेवपूर्वम्॥अभ्यस्यपूर्वञ्चतथोत्तरेपदे वसानमेव हिजटाभिधीयते अस्यार्थः॥क्रमेयशो केसत्तिक्रमोद्वाभ्यामित्याधु-संक्रमप्रकारे पदजातंपदया वाषदत्रयवाहिरभ्यसेत्ादिवारंपठेत् अभ्यासप्रकाराउत्तरमेवपूर्वम्।। कमवत्पदयंगहीत्वा पूर्वनामप्र यमंउ नरपदमभ्यसेत् ततःउत्तरपूर्वपट्योःसन्धानहाएपूर्व२हिरभ्यस्सोत्तरपदेअवसानंरवंप्रकारेणअध्यय जाभिधीयतेकथ्यताहीतिनिश्चयार्थम्।उदाहरणेनदृश्यते|अनिमीलेईलेग्निमग्निमीलाईलेपुरोहितंपुरो हितमीलईलेपुरोहितमित्यादिज्ञेयम्॥अथदण्डलक्षणम्॥क्रमव्युत्क्रमविपर्यस्सएनश्यकममुत्तरम्।।अर्घ देवम पोक्तःक्रमदण्डोभिधीयते उदाहरणम्॥अग्निमीले. ईलेग्निाअग्निमोले ईलेपुरोहितम्॥पुरोहितमीलेग्निमि त्यादिज्ञेयम्॥अथमालालक्षणम्॥द्याकमविपर्यासावर्चस्मादियोततः॥अन्तंचादिनये देवंक्रममालेतिगीय For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मायादादे कमलादण्डवंद्रपः॥ MAHET चन्या-तेमालामालेवपुष्याणांपदानांग्रन्थिरीहिता|आवर्नतेहास्यांकमन्युकांक्रमा:अयशिखालक्षणमाप दोनरंजटामेवशिवामार्याःप्रचक्षते॥अथलेखालक्षणम्॥ ॥क्रमाहित्रिचतुःपशपदक्रममुदाहरेनाध्यकश्या दाविपर्यस्यलेखामाहुःपुनःक्रमात्॥ अथवजलक्षणम्॥बूयादादेमंसम्यगान्तादुत्तारयेयादिवर्गोवा चिवायत्रपठनसम्वजःस्मतः॥अथरथलक्षणम्॥पाट्शोर्चशोवापिसहोत्यादण्डवंद्रधः। अथपनलक्ष णम्॥जटामुकाविपर्यस्पषनमाहर्मनीषिणः॥ अन्यच्चोजराशिवापन:पोक्ताक्रमपूर्वामनीपिभिः॥॥ तिविरुनिलक्षणान्युक्तानिअध्ययन।संहितापारायणम्॥पदपारायणम्जटापारायणम्॥ क्रमदण्ड पारायणाचतुष्पारायणमित्यर्थः।एतेषांशाखाः पञ्चभवन्तिारतेषांवेदपाराणानांपञ्चशाखाभ|| विन्तीत्यर्थः। ॥ताःकाः॥आश्वालायनीहरखायनीशाकलाबाकलामाण्डुकाति॥इतिप्रसिद्धाःतेषामध्ययन मातेषांआश्वलायनीपादिशारखानांसमानाध्ययनसचयति। अध्यायाःषष्ठिः अग्निमीलेअयंदेवायेसादि। 64 चतुःषष्ठिरध्यायात्यर्थः॥मण्डलानिदर्शवनाअग्निमीलेकपुंभकइत्यादिउपाकर्मणिप्रसिपानीत्यर्थःविराम: |गणांपरिसख्यातंद्वेसहस्रेषडत्तरवर्गादिआऋचान्ताःसयावालखिल्यैर्विनाज्ञेयापत्तरसहसहयवर्गः 5 For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्यर्थः।सहस्रमेकंसूक्तानांनिर्विशंकंविकल्पितमादशसप्तसुपच्यन्ते।सप्तदशाधिकसहसंसूक्तानीसर्थःn यातवैपदक्रमंएक शतसहस्रवादिपञ्चाशत्सहस्त्रार्थ मेतानिचतुर्दशवासिष्ठानामितरेषांपनाशीतिः॥ एकलक्षादिपञ्चाशत्सहस्रपञ्चशतचतुर्दशवासिहानाम्॥१५२५१४॥वासिष्ठगोत्रीयाणांदन्द्रोतिभिरेकस ततिपदात्मिकोवर्गोनास्तिादतरगोत्रीयाणांपञ्चाशीत्याधिकपदानील॥५॥अथालखिल्यसहिताप दसयाउच्यतेलिसेकंतुबिपञ्चाशत्सहस्रंशतसप्तकम्॥पदानिचाहिनवतिःप्रम.गंशाकलस्पच॥१॥एका लक्षत्रिपज्याशत्सहरसप्तशतहिनवतिश्चाधिकानिपदानीत्यर्थः॥१५३७१२॥पदानिबालखिल्मस्पर्कसं // रख्याशतानिच अधिकानितुसप्तर. 1207 वर्गाअष्टादशास्मताः॥सप्ताधिकहादशशतानिपदानीसर्थः॥१२०॥ इस्साश्वलायनानाम्॥शांखायनानांतुवालखिल्मसहितपदसल्याउयताशाकत्सदृष्टेषदलसमेकसाईन्तु वे देत्रिसहलयुक्तम्॥शतानिसप्नवतथापिकानिचत्वारित्रिंशच्चपदानिचर्चा शाकल्पोमांण्डकगणस्थः॥संहिता पदानि॥एकलक्षत्रिपञ्चासत्सहखसप्तशतचतलिंशदधिकोनिपदानीत्यर्थः॥१५३७४३॥पदानिवालखिल्यस्य रुद्रसयाशतानिच॥षट्पञ्चाशत्वापिकानिवर्गाःसप्तदशास्तथा॥एकादशशतषट्पनाशपिकवालखिल्या For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasesgarsuri Gyanmandi स्यापदानीत्यर्थः॥११४ाअष्टपचारासदात्मिकऋत्रयेस्यायमविजोवोनास्तिानतुहाविध्यान्तीयसूक्तेहेस ईमाचीवर्गेत्रिऋचानन्तरंएकरवाग्निःऋकायमविजोक्॥खिलरूपेणपठन्ति॥ज्योतिमन्तभूचाभावः॥ कृत्रयस्थतेषामन्तेपदाभावत्वात्॥अन्तेवर्गसमाप्नोयावन्मात्रमचंपठन्ति॥एवंदेसमीचीषड्रचोवर्ग:॥आश्वला यनानांचतर्जचात्मकोवर्गः॥रसाश्वलायनशाखायनशाख पोरध्ययनयोर्भेदहत्यर्थः।यस्समचस्यपदाभावःत स्यवलिकर्वसिद्धम्॥तर्हिसम्बकंरजामहेमन्त्रस्यपदाभावातस्मरबैलिकत्वंसिद्धम्॥नहिउमानागात्॥उपलेखा// याम्॥त्र्यम्बकंप्रथमभन्नःप्रजापतेऋतञ्चेतिपदक्रममिमनुमयाभिगीभूमिलिज्मयाअर्थचीन्तेपदगीतम्॥त स्मात्सदकालेक्रमकालेचपठन्तिाक्रमोपदशतिवचनात् अत्रद्वितीयपदंनास्ति अर्थचन्तसमापनात्य क्रमाभावः। तस्मात्पदकालेक्रमकालेपठनंसएवंपदक्रमत्पर्यक्रमकालेतुवेष्टगंतत्रिंशत्सहस्राणि।। पत्वेणवेचदीर्घत्वेआकारेसानुनासिके॥त्रिचतुःपञ्चक्रमेअर्थानेचवेष्टयेत्॥क्रमेणउदाहरणानिज्ञातव्या नि॥ ॥सुषुमायातम्॥मोषणः वाजेषुसासहिर्भवाओउपानस:न्याविध्यदिलीविशस्सा अगादारैगुरुसा नि रामः रुखसारमस्कतोषसम्॥अग्निमीले ऋत्विजमित्यत्विजमिति॥चनुत्रिंशत्सहस्राणीक्रमकालेतुवेष्टनानीत्यर्थः ई For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिरखण्डानांसहस्त्राणांद्वात्रिंशत्षोडशोत्तर॥षोडशोत्तरद्वात्रिंशत्सहस्राणिहिखण्डानीत्यर्थः॥चत्वारिशतंस | हस्त्राणिहात्रिंशतज्वाक्षरसहस्त्राणिचतुर्लक्षद्वात्रिंशत्सहसासराणीत्यर्थः॥द्वात्रिंशतवासरसहस्राणीत्या र्थसमाप्ले:पुनर्वचनमुक्तम्॥अथपारायणेकूपरिमाणमुच्यते॥ऋचान्दशसहस्त्राणिऋचापञ्चशतानिच॥ ऋचामशीतिपादश्वपारायणंप्रकीर्तितम्॥एतत्पारायणंवालखिल्यैर्विनासङख्यातम्॥वालखिल्यानिपारा यणेनसन्ति॥तदुच्यते॥ऋग्वेदान्तर्गतवालखिल्यमेकादशसूक्तम्॥११सूक्तसहस्त्र१०.० सप्तदशाधिक 1 // मित्यत्रऋचान्दशसहस्त्राणीत्सेतत्सयाव्यतिरिक्तानिवालखिल्यानीतिप्रसिद्धिः तत्रयज्ञानुष्टानेब्राह्मणेस। त्रेचश्रूयते।वालखिल्या:शंसतिप्रागावैवालखिल्याइति अभिप्रकासुराषसमितिषडालविल्यानांसूक्ताना मितिब्राह्मणेआरण्यके॥अथवालखिल्याविहरेत्तदुक्तंबोलशिनेतिसूत्रकारःोतस्मासर्वकर्मानुष्ठानेवा। लखिल्यप्रसिद्धिःवेदपारायणेवर्जमित्यर्थः॥शौनकाचार्यवचनात्॥यथाप्रैषाध्यायकुन्तापाध्यायनिविदाध्या यसुपाध्यायश्चेतितवालविल्याध्यायइत्यर्थः।वालखिल्यसंहितासर्वानुक्रमणीयमन्त्ररूपीऋक्सख्या उच्यते॥हिपञ्चाशदधिकपाशतदशसहस्त्राणीति॥१०५५२वालविल्पयतिरिक्तऋकृसड्व्यातुपहिसप्त For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नव्या-त्यधिकचतुःशतदशसहस्त्राणीति॥१०४७२॥एतत्सडरमानिसद्विपदानमितिक हिपदासहितं उत्तापहवनामा यनाभ्यासमानासानित्यहिपदा आसांसव्याउपलेखायामातवासापरसियातिषक्तुनउरोदेवाविद्वेषांस्य यावाजमदिराआवासुम्नेतेतेदेवायरायस्कामःप्रतिनस्तोमंखायुधास:पितु पुत्रःसनोवाजेषुगावोनयूथ पवस्वसोममन्दयन्नितितिस्त्रःपरिसुवानोनभिर्येमानःप्रत्सवमर्कमनयंकुचीभिरितिद्विपदैकपदाहावि शतिस्तासांसप्तदशहिपदाएकपदाःपञ्चेतिहवनाध्ययनेविपरीतासानैमिनिक हिपदानाःआह्वर्गरूपे णापश्चानतायंदशरयिर्नदशवनेषदशश्रीणंदशशुक्रःशुभुकादशवनेमपूर्वीर्दशाग्नेवन्ननवार्यग्नेभवष प्रभुकैतुदशराजाराष्ट्रानांदशकमक्कादशबभुरेकोदशपरिप्रधन्वदशतन्तेसोतारोद्वादशेमानुकंचला यायाहिवनसाचत्वारीतिनैमित्तिकतिपदाचत्वारिंशोत्तरशतमिति॥हवनेएकैका अध्ययने॥आसांअन्सा एका उर्वरितासानित्सद्विपदा उक्तनपरिभाषायाम्॥विंशिकाद्विपदाविराजस्तदर्धमेकपदादिपिदास्तचः समामनन्तिअयुध्वंत्साहिदेवेति॥हिर्दिपदास्तचःसमामनन्ति॥यस्पसूक्तस्साहिईिपटा:समामनन्तितास्तचः रामः अध्ययनेचतुष्यदा:रुत्वेत्सर्थः।अयुदचन्साहि पदैवासूक्तस्या! युजोयानभवन्तितास्वन्यानित्याद्विपदैवा॥ 7 For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवंअध्ययनेहावर्चगेवप्राधान्यम्॥त्रीण्यर्धायाः कथम्॥तत्रापिहारचावैकाऋचाअर्थ एकाकर्तव्याul अध्ययनसंप्रदायबलात्॥अनादेशेअष्टाक्षरा:पादाश्चतुष्यदाश्चर्चइतिपरिभाषायाम्॥अध्ययनेत्रीण्यपर्चर गेवसांप्रदायोनास्ति।आसापरिमाणमाहाअग्निहोतारंपज्यसहिश?नषलयंजायतपञ्चाविश्वोविहायास्ति स्रो यन्वरथंपञ्चप्रतहोचेयंषलेन्द्रयाापनःपञ्चेमान्तेचत्वारिसनोनव्येभिर्वर्जमिन्द्रायहिद्यौसप्नात्वयावय षलवर्महएकाप्रसुज्येष्ठंषलूतीदेवानांवर्जम्॥सुषमायातन्त्रीणिप्रप्रपूणतुकमस्तुश्रौषट्चत्वारिशचीभि वर्जवषनिद्रपञ्च ये देवासोवर्जन्तवयनर्यमेकासखेसखोयमेकाच्यारुचात्रीण्येतास्त्रीणित्रीण्यपर्चाचाहll वनीयाश्रतुर्नवतिसल्याइतित्रीण्पर्धर्चऋकहवने।अध्ययनेअर्थ येनऋगेका॥अपर्चे केवऋक्दये कर्तव्यइत्यर्थः॥एकर्चस्वयंविराट् छन्दोविनाकथंभवतीत्याशक्यतत्रोच्यते॥विराट्छन्दःसर्वछन्दसि उगवर्तते।उक्तंचारण्यकेचत्वार:पुरुषाइतिबाचःशरीरपुरुषःछन्दःपुरुषोवेदपुरुषोमहापुरुषइति॥ त स्पोणिग्लोमानित्वचङ्गायत्रीविष्टपमासमनुष्ट पत्रावान्यस्थिजगतीपडितिर्मज्जाप्राणोरहतीतिायान्येतानि विरा रचतुर्थान्येवमुहै वैवंविदुषएतदहःमः छन्दोभिःप्रतिपानभवतीति।प्राप्तोभवतीत्यर्थः।। गायत्री पीश्चम For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जतिषजतिगायत्रोवैपुरुष:पाइताः पशवतिब्राह्मणम्॥अत्रोदाहरणम्॥पवस्वसोममन्ट्यान्नितितिस्रोनित्यहि पदागायत्यतिसर्वानुक्रमणी॥हिपापुरुषोवीर्यत्रिष्टाविराड्यामनयो विश्मयोईि पदयोरयंपुरुषः॥ अत्रोदाहरणम्॥आवांसम्नेव रिमन्॥प्रत्यञ्च मर्कमनयन्॥परिसुवानोगिरि०॥जगतीपादइति॥एवंसर्वव्याप्ती भवतीत्यर्थः॥छन्दांसिजजिर इतिश्रुतिः। तथाचशतपथब्राह्मणेतदाहः किछन्दा:कादेवताग्ने प्रतिष्ठेइति द्विपदाः छन्दोविमुर्दैवताप्रतिष्ठेतिायथाविस्मुःसर्वव्याप्तःतथाविराटुकुन्दस्सर्थः॥विराट्रन्दस्तुचतुष्यदा|| त्रीण्यर्षायापजनपादाकर्तव्येति॥अत्रकिंप्रमाणतच्चोयताएकपादयोद्विपदोदिचक्रमेहिपात्रिपा दमभ्येति पश्चात्॥चतुष्यादेतिहि पदामाभिस्वरेसंपश्यन्यक्तीरुपतिष्ठमानः एक पदाहिपदानित्याहि पात्रि पादमभ्येतिएकीभूताभवन्तीत्यर्थः॥अस्सोदाहरणम् अग्निहोतारंमन्ये दसम्॥याऊया रुपाअग्रेअर्ध|| रतस्यबिभाष्टिमनुवष्टि तिद्विपदा।चतुष्पदा॥पञ्चानतायुं०॥रका_विनदाएकार्थ द्विपदा एकापञ्चपदाअध्ययनेाहिईि पदास्तचःसमामनंन्तीत्यत्रसमपादग्रहणात्असमानपादाविरुद्धातहि रामः पडित छन्दो पञ्चपदाभवतितस्सद्वितीयभेदविराट्तस्मात्सवपादत्वं प्राप्तम्॥समपादावाअसमपादोविराट् For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ईदइत्यर्थः॥अश्रुतिः।।समाचिस्तौनसमविविष्टःसंमातराचिन्त्रसमदुहातइत्यनयानचापरिहारः॥दक्षिा णवामहस्तौसमौकर्तत्वाआसमानावित्सर्थः॥अथाध्ययनेक्सङ्ख्योच्यते॥षण्णवत्यधिकचतुःशतदश| सहस्राणीति॥१४॥ताःसाहितनैमितिकहिपदाश्चत्वारिंशोनेरशतसहितदशसहस्राणीति॥१०५ईसंज्ञा नमुशनावदत्तूक्तस्सपञ्चदशर्चकीरुत्यएवंपारायणेकृसङ्ख्या॥१.५॥ऋचांदशसहस्राणीतिवचनस्या सव्यापूर्णाभवतीत्यर्थः॥एकाउर्वरितासाभद्रन्नोअपिवातयमनःइतिपादाधिक्यमनुक्रमणिकारत्तावप्यु // तः।भद्रपुच्छमित्यारण्याअयसज्ञानसूक्तम्॥ ॥सज्ज्ञानमुशनावदत्मज्ञानंवरुणोवदत्॥संज्ञानामिन्द्र श्याग्निश्चसज्ज्ञानंसवितावदत्॥सज्ञानंनखेभ्यःसज्ज्ञानमरणेभ्यःसज्ज्ञानमश्विनायुवमिहारमासुनियताम गयलक्षावांसंवननंपुत्रोअङ्गिरसाभवेत्पतेननोद्यविश्वेदेवाःसंप्रियांसमजीजनन्।संवोमनांसिजानतांसमाकू|| तिर्मनामसि असोयोविमनाजनस्तंसमावर्तयामसितर्कयोराणीमदे॥१॥नई संसेनादरणंपरिणतया विः॥तेनाअमित्राणांबाहहविषाशोषयामसिापरिवान्येषामिन्द्रःपूषाचसस्तुतः॥तेषांवोजग्निदत्यागमानि मूदानामिन्द्रोहन्तुवरंवरम्।एषुनत्यरषाजिनंदरिणसपियंयथा॥परांअमित्रांरेषलर्वान्दगोरुपेजनाराया। मवितावदतासज्ञाननखानदेवाःसंप्रियांसमजीजननादरणपरिवते तर For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च-मा-विराणांपतेवसोहोतंर्वरेण्यक्रतोपतुभ्यंगायत्रममता गोकामोअन्नकामःप्रजाकामउतकश्यपः॥भूतंभविष्यत्र स्तीतिमहंब्रोकमतरंबहब्रह्मैकमक्षरम्॥यदशरंभूतक्रतोविश्वेदेवाउपासते।महर्षिमस्पगोतारंजमदग्निम कर्वत जमदग्निराण्यायतेछन्दोभिश्चतरुत्तरैःराज्ञःसोमस्यभक्षेणब्रह्मणावीर्यावताराशिवानप्रदिपादिश:म त्यान:प्रदिशोदिशः॥३॥अजोयत्तेजोदृशेशुक्रंज्योतिःपरोगुहातिदृषिःकश्यपस्तौनिससंब्राचराचरम्।।धुवा ब्रह्मचराचरम्॥व्यायुषंजमदग्नेःकश्यपस्यायुषमगरसस्पायुषम्॥यदेवानांायुषतन्मेअस्तुयायुषम्।। तईयोरारणीमहे॥४॥इतिसझानसूक्तंपवदश»त्मकम्॥अस्वग्रहणेप्रमाणमाश्वलायनसूत्रम्॥तनासमा नीवरत्येकातलंयोगवणीमहरसेकेनियतयाचशारवायनस्पकौषीतकिसूत्रम्॥तच अथोपाकर्मोषधीनांपा दर्भावहस्तेनश्रवणेनवाअसतसक्तूनांधानानाञ्चदपिरत मिश्राणप्रयचंवेदेनजुद्यादितिहेकआहुःसूक्तान वाकाद्याभिरितिवाऽध्यायाःयाद्याभिरितिमाण्ड केयोऽथहस्माकौषीतकिरग्निमीले पुरोहितामित्सेकाकुटुंभकस्त दववीदावदस्त्वंशकुनेभद्मावदगुणानाजमदग्निनाधामन्तेविश्वंभुवनमामिश्रितंगन्तानोयॉयज्ञियाःसशमियो रामः नस्खोऽअरणाप्रतिचश्वविचश्याग्नेयाहिमरुत्सखायत्तेराजंकृतहविरितिहचास्तछंयोगवणीमहइत्येकाहनशे ई For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाइविषःप्राअंतीति॥पञ्चशारखानांपारायणेतईयोरावणीमहइत्यत्रसमाप्तिरेकवेदत्वात्॥उक्तनासारख्या श्वलायनोचैवमाण्डूकोबाष्कललया।बहू.चोऋषयःसर्वपञ्चैतेहोकवादिनति साख्यानामशाखायतई ॥ति॥अथपारायणेवर्गस इरमाउच्यते॥एकएकवर्गश्चएकचनवकस्तथागएकएकवर्ग:जातवेदसरत्यर्थः |नवर्चएकवर्गः॥आपोहिष्ठेति॥हौवातहचाज्ञेयौदावौहचाविसर्थः॥अग्नेत्वन्नोऽअन्तमः।आयाहिवनसा सहेतिकत्रयस्पशनस्पतम्॥तोवर्गा:शतमित्यर्थः॥उसञ्चमसंनवमित्यादि।चतुचपनसप्तस्साधिका चशतंतथा।चेतुनववर्गा: पंचसप्तत्यधिकश इत्यर्थः॥१७॥यदा-दाशुषेवमित्यादिपञ्च तुहिशतकंस हस्ररुद्रसंयुतम्॥पञ्चचंवर्गाः एकादशापिकदादेशशतानी सर्थः॥१२॥अग्निमीलइत्यादिपञ्चचत्वार्यधिक तुषचान्तशतत्रयम्॥षचवर्गापञ्चचत्वारिंशत्यधिकशतत्रयइत्यर्थः ३४५॥अधिनायज्वररिषद्त्यादिull सप्तऋचांशतंज्ञेयंविंशतिश्चाधिकास्मता सप्तर्चवर्गाःविंशत्यधिकशतइत्यर्थः॥१२०॥यचिसिसससोमपाइसा दि अष्टकचातुपञ्चाशसञ्चापिकतथैवच अष्टर्चवर्गा:पज्जाधिकपत्रंशतसर्थः॥५५॥ इन्द्रविश्वाअवीवधानि साविणदशाधिकद्विसहस्रम्॥एवंदशाधिकसहस्रयवर्गाड्यर्थः॥२०१०॥पञ्चशाखासुनिश्चिताः॥पञशारखाना For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च.या-पत्यणेनिश्चयेनत्यर्थः॥वर्माःसज्ञानसूक्तसचत्वारश्वावभीलिताःसज्ञानसत्तस्पचखारोवर्गाश्चात्रमिलित्वा 1. शारिकसहस्पमित्यर्थः। एवंषारायणेप्रोक्तानचांसंरझेनन्यूनतःएवंपूर्वोक्तप्रकारेणवर्गस्ऋन्यूनसंख्य नदशचस्सपञ्चकत्रीण्पर्धर्चस्मऋक्कमेत्यर्थःएवंचतुर्विधपारायणेपिज्ञेयम्॥समानीव इतिशाकलानां // तक्रारलिबाफलानामित्यत्रबाफलशारवाध्ययनमनुक्रमणिकारताबुक्तम्॥गौतमादाशिजःकुत्सः पारुच्छेपाहणे परः॥कत्सादीर्घतमेत्येवंबाफलाध्ययनेक्रमः॥अस्याःगौतमादौशिजःकुत्सः॥उपश्यन्तोपनासत्याभ्याम्॥अग्नि होतारमामस्तोमम्॥वेदिषदेगएषवाकलक्रमसः ॥अत्रैवमुक्तउत्तममण्डलेनवकेअनुक्रमविपर्यासः॥ तनास्वादोरभक्षिसत्तान्तेअभिप्रवःसुरापसंप्रसुश्रुतंमितिसूक्तयंपठिखा॥अग्रआयाह्यग्निभिरितिपठेत्। ततःआप्रवाध्यायेगौर्षयेत्यनुवाकोदशसूक्तात्मकोशाकलस्सापञ्चदशसूक्तात्मकोबाकलस्यातत्रोचते।गौ यतिसूक्तानन्तरंयथामनासावरणोपयथामनौविवस्वति॥उपमन्त्वाएततइन्द्राभूरीदिन्द्रस्य॥इत्यत्नानिपत्र सूक्तानिपठित्वाआवागिरोरथीरिवेतिपठेयुः॥अन्तेसंसमित्सूक्तानन्तरंपञ्चदशऋचात्मकंसज्ञानमुशनावदत्त रामः हिंयोगवणीमहइत्यन्तंवेदसमाप्तिरितिबाफलशारवाध्ययनंएवमध्ययनाभावातशाखाभावइयर्थः॥सक्तसहस्रस 10 For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्नदशाधिकात्अष्टोसूक्तानिबाफलस्याधिकानीत्यर्थः॥प्रतिते॥युवंदेवा॥यमलिजः॥दमानिवामिनिचत्वारिका लरिवल्पसूक्तानांलोपत्यर्थः॥ ॥यस्तान ग्विवेदचेवाप्यचीतेसनाकष्टंभजतेहशश्वत्॥अस्यार्थः॥याना नगर्थवित वेदततःहवनपारायणेचअधीतेस:वेदिताध्येताचनाकष्टशश्वत्सदाभजतेाहप्रसिद्धी॥ तोमुलोक मेत्युततस्मान्नप्रयवतेहीत्यर्थः॥ ॥अथपारायणफलंतदक्तमारण्यकेयस्विसन्धिविवर्नयतिनं निर्मंजस्यरूपमथयछ अक्षरेअभिव्याहरतितप्तण्णस्याग्रउएवोभयमन्तरेणोजपन्याभवत्यन्नायका मोनि यावर्गकामःप्रतणमुभयकामउभयमन्तरेणेति॥अस्पार्थः॥डयोःपदमोरक्षरयोापिसन्धिस्तस्य अविच्छे दाध्ययनंतनिर्भुजंसंहितापारायणमुच्यते।मुपदेअक्षरेवासन्धिमकुर्वतोच्चारणंतत्रतपणंपदपा रायणासंहितापदाभ्यामुभाभ्यांव्याप्तमुभयमन्तरेणक्रमपारायणमित्यर्थः॥तथाचसतित्रिभिःकृत्त्वाखरास्व रविजानातिमात्रामात्रांविभजतेसासंहितेतिएवमेतांसंहितायोवेदसन्धीयतेप्रजमापशुभिर्यशसाब्रह्मवर्च |सेनखर्गेणलोकेनसर्वमायुरेतीति।तस्माक्रमातेद्वैपदेसंहिताटैपदस्वरश्चनसिध्यतिपदेसि उत्तरा परम्भःकर्तनशक्यते॥अतश्चपादार्चऋक्सूतसिध्यर्थभगवतापाचालेनस्थापितानांपारायणाकर्मणक्र For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च-या-मपारायणंमुत्तमभवतीतिचात्रश्लोकः॥प्रगायेनपुरादानंदृष्टाद्धोमहामुनिः अर्थवसंक्रमब्रयाद्देवतायाना 11 स्वतः॥अतोऋग्यजुषांबहणंपदेःखरैश्वाध्ययनंतथात्रिभिःअस्वार्थः अतोपिअस्मादपिहेतोःक्रमःअथर्वानुभ वति॥क्रमेणरुत्वाऋग्वेदपारायणेऋचाहणसाधारणभवति।दामस्यमेवपाठइतिास्वरमात्रादिरूपेणनि चयोभवनि।तथायजुर्वेदपारायणेयजुषारहणनामसाधारणस्वरमात्रादिरूपेणइदामित्यमेवपाठतिनिश्चयो भवतीसतिदेशइसलंप्रपञ्चेन अयपारायणविधिः। अनादीकलशस्थापनायुक्तंमहार्णवतीर्थदेवालयेगे हेप्रशस्लेसुपरिकते।कलशसुदृदंतत्रसुनिर्णितंसुभूषितम्॥पुष्यपल्लवमालाभिश्चंदनैःकंकमादिभिःमिति || कायसंमिश्रवेदिमध्यन्यसेनतः॥पञ्चाशद्भिःकुशेकार्योब्रह्मापश्यान्मुखस्थितःस्लिापितःस्थापितःकंभेचन हःअतुर्मुखः॥वसजान्चारुतिवेदमुत्तराग्रेःशैःकतम्॥ब्रह्मोपचानेदुखातंततःस्वस्त्पयनंपठेत्॥प्रनिष्टकार येत्पश्चात्यूजासोमथोच्यते॥यज्ञोपवीतेनैवेद्यवस्त्रचन्दनकुंकुमैःस्त्रियूपदीपताम्बूलैरेनैयापिपितामहम्॥ ब्रह्माजज्ञानमितिवागायत्र्यावाप्रपूजयेत्।उपाध्यायसंपूज्ययथापाउंपठेततःततोहोमादिवश्यमाणविधि रामः नारुत्वापठेदित्यर्थः। तत्रैवबौधायनःस्थण्डिलंकल्पयित्वाग्निमुपसमाधायनंपरिस्तीर्याज्येनैताभ्योदेवताभ्योज 15 For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir होत्सग्नयेसोमायविश्वेभ्योदेवेभ्योब्रह्मणेऋषिभ्योभ्योयजुर्यःसामभ्यः श्रद्धायैप्रज्ञायमेधायैधारणायैश्रियैहि यसाविन्सवित्रेप्रजापतयेकाण्डऋषयेअग्नयेकाण्डऋषयेविश्वेभ्योदेवेभ्याकाण्डऋषिभ्यःसाहितीभ्योदेवता भ्यउपनिषदोयानिकीभ्योदेवताभ्यउपनिषदोवारुणीदेवताभ्यउपनिषदोहव्यवाहायविशेभ्योवरुणेभ्योऽनुम त्यविष्टकतेचश्यकस्वाहाकारेणहखामाहातिभिश्चहखापुनःपरिषिञ्चतिसमाप्नेचैतायजषातर्पयतिस्वमग्वे दस्सकाण्डऋष्य दिवर्जमाविष्टरुतस्तेषांस्थानेशतर्चिभ्योमाध्यमेभ्योगसमदायविश्वामित्रामवामदेवायात्रये भरद्वाजायजामदग्न्यायगौतमायवसिष्ठायप्रगायेभ्यःपानमानीभ्यःसुद्रसूक्तेभ्योमहासूक्तेभ्योमहानाम्मीभ्यद तिनतोवेदादिमारभ्यसन्ततमधीपीतेसाहभगवान्बोधायनः॥पुनर्महार्णवः॥ अथातःपारायणविधियारमा // स्यामआसमाप्लेनीनीयायथाशक्तिवापःपयःफलान्योदनंवाहविष्यमात्रमपभकातदाशेषमधीपीतग्रामात्रा च्यामुदीच्यावादिश्युपनितम्याग्निमुपसमाधायपरिस्तीर्यध्मंप्रज्वाल्याज्मेनैताभ्योदेवताभ्योजुहोत्यग्नयेसोमायेन्द्रा यप्रजापत्नयेहस्पतयेविश्वेभ्योदेवेभ्योब्रह्मणेत्रषिभ्योऋग्भ्योयजुर्यःसामभ्य:श्रद्धायैमेधायैप्रज्ञायैधारणायैसा सस्पतयेऽनुमतयेश्रियैहिमेसावित्रसवित्रेप्रजापतयेकाण्डऋषयेसोमायकाण्डऋषयेग्नयेकाण्डपविश्वेभ्यो For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चव्या-देवेभ्यःकाण्डऋषिभ्यःसाहितीभ्योदेवना-पठेपनिषद्मोयानिकीभ्योदेवतभ्यउपनिषदोवारुणीभ्योदेवताभ्यउप 12 |निषद्मोहयवाहायविश्वेभ्योबरुणेभ्योनुमसैस्विष्टकतेचश्यकस्वाहाकारेणहत्वासाहतिभिवपुनःपरिषिञ्चति समाप्लेचैवयजुषातर्पयतीनि अन्तेर ताग्निसोमाद्याः पजुषापदैनसहतर्पयेत्॥यहाभूस्वास्तर्पयामीत्यादिया जुषातर्पयित्वाइम्यादीस्तर्पयेदित्यर्थः।महार्णवःएवंद्रग्वेदिनांकाण्डऋष्यादिलेभाखिएरुतस्तेषांस्थाने ॥शतर्चिभ्यत्सादिमहानाम्नीभ्यत्यन्तंप्रारक्तातनोवेदादिमारभ्यसन्ततमधीमीतेनैतस्यान्तरानध्यायोनास्सा न्तराजननमरणेअभूचिः अशौचनेत्यर्थःानान्तरायाहरेजविरामेद्याक्तमधीपीतायावत्पर्यन्तंपठेत्तावत्पर्यन्ती नविरमेत्रान्सच्चवदेदिसर्थःपदन्तरविरमेत्रीन्प्राणानायम्पप्रणववाप्रविधापयावकालमधीयानसर्वविणे |निशान्तारंसंग्रामात्संयम्पारण्पसलिलंलोप्यपरिदध्यात्॥निशान्तरंसन्यानिशादीन्लोप्मविश्स्पासमापयेदिया र्थः।आदावन्तेचब्राह्मणभोजनंदक्षिणावदद्यादितिमहार्णबोक्तम्॥॥अथकमलाकरवायएतेनविधिनावेद मधीयीतसततःपूतोवेदोभवतिमनःशुद्धिश्वभवति।वेदरूपोभवतीसर्थःगद्वाभ्यापारायणाभ्पाऋभिश्याभो रामः जनदहाधीतेनतेभ्यःप्रमुच्यतेत्रिभिर्बहुभ्यःपतनीयपातकेभ्यःशूदायारेत सित्वागङ्गासुवन्निमज्पश्चभव 12 For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निचतुर्यः भूदान्नभोजनालनीसेवनाच्च॥पञ्चभिरयाज्ययायजनादग्राह्यग्रहणात्षद्भिाह्मणस्पलोहितकरणा | त्यशुहननात्सुवर्णस्तेयात्यतितसंयोगाच्चसप्तभिःप्राजापत्यस्सहीनचरणाद्यज्ञोपबन्धनाचाष्टभिश्चान्द्रायणगुरु तल्यगमनाद्रजस्वलागमनाच्चधनवाभि:सुरापानात्॥दशभिःपुनर्जन्मेहजन्मकतैःसर्वैःपापैःप्रमुच्यतेवगैलो कंगच्छतीतिपितृवर्गलोकंगमयति अग्निष्टोमादिक्रतुभिरिष्टंभवतिावेदाध्यायीसदेवस्यापामासत्सवाक शुचिःयंयकामयतेकामंतंतंवेदेनसाधयेत्॥असाध्यनास्तियत्किंचिह्मणोहि फलंमहत्॥ऋविधानाआदाये वतुसावित्र्याकर्मकुर्वीतशान्तये॥षष्टये पशुलाभायधनलाभायभूतयोएिषाहिसंहितादेवेसर्वब्रह्ममयीनिचत अग्रेणतपसादृशाविश्वामित्रेणधीमता॥होमाश्वजपयज्ञांश्चनिसंकतिवैतथा सर्वकामप्रसिध्यर्थपरंब्रोदम यते।एषावैप्रतिलोमोक्तापक्षःशत्रुविनाशनीअक्षरतिलोमेयमभिचारेषुशस्पते सर्वसंहितयाप्रत्यूचंहोम आज्येनतिलेना।आज्यव्यमनादेशजहोतिष विधीय इतिबालोक्तेः।सर्वपापहरोहोमलिलैसर्वत्रशस्तर तिविसुधर्मातरात्मशातातपाकलोदेमयुतत्रैववेदपारायणतथातिलहोमसहसच्चसममेनबतुष्टयम्॥ दकेवलमाअसेचान्द्रमसम्ातिकमलाकरभरकतोक्तवेदपारायणविधिःसमाप्त इतिचरणव्यूहेप्रथमरवण्ड For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चव्या-माख्यासामानाच्यारण्याचरणमूहसआयखण्डस्पतेनवै।यथामतिविरचितारुसदेवप्रसादतः॥यजुर्वेदस्य 13 षडशातिभेदाभवन्तितत्रचरकानामहादशभेदाभवन्तिचरकााहरका:कठाःप्राच्यकठाःकपिलकठाश्चाराय णीयावारायणीयावानिवेयाःश्वेता:श्वेततराऔपमन्यवःपाताण्डिनीयामैत्रायणीयाश्चेतितत्रमैत्रायणीयाना। मसप्तभेदाभवन्तिमानवादुंदुभात्रैकेयावाराहाहारिद्रवेयाश्यामाश्यामायणीयातितेषामध्ययनमोरातयः सहस्राण्यधीत्यशारखापारोभवतितान्येवाद्विगुणान्यधीत्यपदपारोभवतितान्येवत्रिगुणान्यधीत्सक्रमपारोभ वतिषडंगान्यधीत्यषडंगविवतिशिक्षाकल्पोयाकारणनिरुक्तंन्दोज्योतिषमिसंगानितत्रप्राच्यामुदीन नैऋत्यांनैर्ऋत्यास्तत्रवाजसनेयानामसप्तदशभेदाभवन्तिजाबालाबहयाःकाण्वामाध्यंदिनाःशापीयास्थापा यनीयाःकापालाःपौंड्रवत्साःआवटिकाःपरमावटिकाःपाराशर्यावैयेयावयाऔधेयागालवावेजवा कात्या मायनीयाश्चेनिप्रतिपदमनुपर्दछन्दोभाषापर्मोमिमांसान्यायस्तर्कइसुपाङ्गानिभवन्सुपज्योतिर्थसाइ-लक्षणंप्रति ज्ञानवाक्यःपरिसङ्ख्याचरणमूहःश्राद्धकल्पःप्रवराध्यापश्चशास्त्रक्रतुसङ्ख्यानुगमयज्ञपार्थानिहोत्रंकंपश रामः वोस्थानिकूर्मलक्षणमित्यष्टादशपरशिष्टानिभवन्तिद्वेसहस्रशतेन्यूनेमन्त्रेवाजसनेयकेयुक्तंपरिसङ्ख्यात 13 For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेतत्सकलंसशुक्रियम्॥ग्रन्याश्वपरिसड़ख्याताब्राह्मणचतुर्गणम्॥तत्रतैत्तिरीयकानामदिभेदाभवन्ति | औल्याकाण्डिकेयाश्चेतितत्रकाण्डिकेयानामपञ्चभेदाभवन्त्यापस्तंबाबौधायनीसत्त्वाषाढीहिरण्यकेशीमा पेयीचेतितत्रकठानान्तूपगायतु विशेषचतुश्चत्वारिंशत्युपग्रन्थानिमन्त्रब्राह्मणयोर्वेदस्त्रिगुणंयत्रपठ्यते॥ यजुर्वेदम विज्ञेयोन्येशारवान्तरास्मतास्तेषामध्ययनंप्रवचनीयानि॥२-यजुर्वेदस्यषडशीतिभेदाभवन्तिा त्रशाखाभेदोग्राह्यःषट् अशीति दास्यर्थः।तत्रचरकानामहादशभेदाभवन्तिाइतिस्पष्टार्थःगतेकेभेदाः। चरकाः॥आहरकाः॥कठाः॥प्राच्यकठाः॥कपि-लकला:आरायणीयाः॥वारायणीयाः॥वार्तान्तवेयाश्वेताः श्वेततराः॥ोपमन्यवः।मैत्रायणीयाश्चेतिदितिमैत्रायणीयशाखागणाइत्यर्थः।मैत्रायणीयस्तुयाजसनीय वेदाध्यायीमानवकर्मसूत्रम्॥तेषामध्ययनमष्टोत्तरशतंयजःसहस्राण्यधीत्यशाखापारोभवति। तेषामध्यय निदिवत्वारिसद ध्यायाः॥अष्टशताधिकसहस्त्रमन्त्रात्यर्थः॥नान्यहिगुणान्यत्य पदपारोभवतिाहिवारपटना त्य दपारायणफलंभवतीत्यर्थः॥तान्येवत्रिगुणान्यधीसक्रमपारोभवति॥त्रिवार पटनाक्रमपारायणफलंभवतीत्से र्थः॥पदक्रमाध्ययनंभवतीत्यर्थः। तत्राचाउदीच्यांनैऋत्यांनैर्ऋत्सास्तत्रवाजसनेयानांपादशभेदाभवन्ति॥ For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir चा-व्या-प्राच्योदय नेत्यानस्लोदिशामावाजसनीयवेदोत्पत्तिःअग्रेवल्यामः॥तरदेशोषुवेदशाखयोविभागउच्यते। 14 तच्चमहार्णवे॥टायच्यामध्यरेखाचनर्मदापरिकीर्तितादिक्षिणोत्तरयोर्भागेशाखाभेद श्वउच्यते॥नर्मदादक्षिणे | भागेआपस्तमाश्च लायनी॥राणायनीपिप्पलाचयज्ञकन्याविभागिनः।।माध्यंदिनीशारखायनी कौथुमीशौनकीत थानर्मदोत्तरभागेवयज्ञकन्याविभागिनः॥तुङ्गारुस्सातथागोदाससादिशिखरावधि|आआन्ध्रदेशपर्यन्तंबद। चश्चाश्वलायनी। उत्तरेगुर्जरेदेशेवेदोबदचकीर्तितः।कौषीतकीब्राह्मणवशाखाारखायनीस्थिता।आन्ध्रादिद क्षिणाग्ने यी गोदासागरआवधियजुर्वेदस्तुतैतिर्योआपस्तम्ब्रीप्रतिष्ठितासह्याद्रिपर्वतारंभादिशांनैऋत्यसाग रात्॥हिरण्यकेशीशारखाचपर्शरामस्यसंनिधौ॥मयूरपर्वताचैवयावर्जरदेशतःच्याप्लावाययदेशानुमैत्राय णीप्रतिष्ठिताअङ्गवङ्गकलिङ्गःश्वकानीनोगुर्जरस्तथा।वाजसनीयशारखाचमाध्यंदिनीप्रतिष्ठिता॥ऋषिणाया। ज्ञवल्क्येनसर्वदेशेषविस्ततावाजसनीमवेदस्यप्रथमाकाण्वसम्मकेतिामासशिष्योवैशंपायननिस्दारयो यजुर्वेदंपठित्वाशिष्यान्चकारनच्चभागवतावैशंपायनशिष्यावैचरकाप्चर्यवोभवमायचेरुर्ब्रह्महत्यायाम रामः पर्णस्वगुरोर्वतम्॥याज्ञवल्क्यतलिष्योअहाहोभगवान्कियत्ताचरिते पल्पसारेणचरिष्येहंसस्तरमाइय||१४ For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तोगुरुरप्याहकुपितोपिपलन्वया॥विप्राकमन्नाशिष्येणअपीतंतुसज वितिादेवरातसुतःसोपिविदित्वा यजुषांगणम्॥ततोगतोथमुनयोदहशुस्तान्यजुर्गणान्।यजूषीनिरीभूत्वातल्लोलुपतयाददः।तैतिरीयाइ तियजुःशवाआसंत्सुपेशलाः॥याज्ञवल्क्यस्वतोब्रह्मन्छन्दास्यधिगवेषयन्।।गुरोरवियमानानितपरतेपेक मीश्वरम्॥याज्ञवल्क्यउवाच॥ॐनमोबगवतेत्यादिाजीर्णभुक्तेउविष्टवान्तेयातयामशब्दतिनिघण्टुः॥ए वमेवार्थःयातयामयजुःकासउपसरमित्यतंन्तुष्टशवाएवमुक्तःसभगवान्बाजीरूपपरोहरिः॥यजुष्ययातया मानिमुनयेदात्रसादतः॥यजुभिरकरोकारवादशपचतथाविभुः॥जग्रहर्वाजसन्यस्ताःकाण्वामाध्यदिनादयः इत्यादिपर्यालोचनयायजुर्वेदत्यागानन्तरं देवरातसतेनअबाह्मणत्वभियासवितासूोवाजीरूपेणवाजभ्यः कैमरेभ्यःवाजेनवेगेनवासन्यस्तास्यक्ताः शाखावाजसनेयीसंज्ञाशाखारण्डबपरिहारार्थचातुर्वेयत्वसव्या संरक्षणार्थचवाजीरूपेणसूर्येणायातयामानियजूंषिमुनयेपत्तानिनैर्यजुर्मिरुपरितैःसमनिस्ताबाजसंन्यः पत्र दशशारखाअकारोत्तस्माच्चमुनेःकाण्यामाध्यदिनादयःअध्ययनंचक्रः पञ्चदशभवन्ति अथप्रसङ्गात्यज र्वेदस्वशाखाप्रणयनविचार किंचिदुच्यतेतित्रयजुर्वेदस्वप्रथमः।तथाचविसुपुराणे॥एकरवयजुर्वेदस्तंचत For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit स्माव्यिकल्पयदिति॥यजुर्वेदःयज्ञोपयोगित्वरूपयोगात्सर्वोपिवेदोयजुर्वेदइत्युच्यते।यजुर्वेदस्पशाखाभेट्स 15 विस्तरमाहायजुर्वेदतरोःशाखाःसप्तविंशन्महामतिः॥वैशंपायननामासौन्यासशिष्पचकारवैशिष्येभ्यःप्रदेदे। ताश्चजग्रहस्तेप्यनुक्रमातायाज्ञवल्क्यस्मतस्याभूद्रह्मराजःसुतोहिजः॥शिषःपरमधर्मज्ञोगुरुत्तिरतःसदा।। कषिर्यममहामेरौसामाजेमागमिष्यति।तस्सवैसप्तरात्रन्तुब्रह्महत्याभविष्यति।पूर्वमेनमुनिगणैःसममोर्यका तोडिजावैशंपायनएकस्तुतंव्यतिक्रान्तवांस्तथापखालियबालकंसोथपदाएश्मयातयत्॥शिष्यानाहचभोशि प्याब्रह्महत्सापरावतोचरमकतेसर्वनविचार्यमिदंनथा।अपाहयाज्ञवल्कप किमेतैर्बहाभाईजैःलेशित रल्यतेजोनिश्चरिष्येहमिदंव्रतम्यततःकुद्धोगुरुःप्राहयाज्ञवल्क्यमहामुनिम्॥मुच्यतायखयाधीतंमनोविप्राच मानकः॥निस्तेजसावदस्वेतान्यस्त्वं ब्राह्मणपुङ्ग-वान्तेनशिष्येणनार्थोस्तिममाज्ञाम-कारिणा याज्ञवल्क्यस्त तःप्राहभत्त्येततेनयोदितम्॥ममाप्यतं त्वयाधीतंयन्मयानदिहिज॥श्रीपराशरउवाच॥॥इत्युकारुधिरा तानिवपाजिचयनूंष्यथादयित्वाददातस्मैययाचस्वेच्छ्यामुनिः।यजूंष्यथविसष्टानियाज्ञवल्कोनवैद्विजाः रामः जग्रहस्तिनिरोभूत्वातैत्तिर्यास्तुततःस्मताः॥ब्रह्महसाव्रतंत्रीर्णमुरुणानोदितंतुमैः।चरकाप्चर्यवस्तेतुचरणा 15 For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुनिसत्तमायाज्ञवल्कोपिमैत्रेणप्राणायामपरायणः॥तुष्टावप्रणतंसूर्यपजूंष्यमिलिषत्तमः॥अस्पार्थः॥यजुर्वे दोत्तरेरिसादिनासप्तविंशतिः यज्ञप्रधानशास्वानांसख्या॥ब्रह्माण्डपुराणोक्तषडशीतिशारवाभेदस्तुप्रति शाखाविवक्षयाताश्च शुक्लयजुः पञ्चदशकंसहेत्येकशाखाआपसंबोक्ताइतिद्रष्टव्यम्॥याज्ञवल्क्येनर्दित जुमिस्तैत्तिरीयशाखाबभूवातेयाज्ञवल्क्रयतिरिक्तावैशंपायनसशिष्याःयाज्ञवल्क्येनार्दितं विप्ररूपेणग्रही तुमनुचितमितितित्तिरपक्षिणोभूत्वायाज्ञवल्क्यविसशनियषिजगहः॥ततस्ता:शावास्तैत्तिरीयाबभूवरित्य र्थःयाज्ञवल्क्पयतिरिक्तानांचरकाचर्युसज्जानिर्वक्ति॥चकाराचर्यवस्लेवैवरणान्युनिसतमेतिावराचर्यव मितिपाठेवरणाद्यजषाग्रहणात्॥आचर्यवनकरित्यर्थःहायजूंषिवैशंपायनेनाधीतानियाज्ञवल्क्यस्ततोब्रह्म न्छन्दास्पधिगवेषयन्।।गुरोरविद्यमानानिसूपतस्पेर्कमीश्वरमितिभगवतोक्तेः। याज्ञवल्काउवाच॥नमःस वित्रेद्वारायमुक्तेरमितितेजसेऋग्यजुःसामरूपायत्रयीधामात्मनेननःपस्सेवमादिभिलेनस्तुपमानःसवैरवि गवाजीरूपधरःप्राहवजनामभिवांछितम्॥जाग्यवल्क्यस्तथाप्राहप्रणिपत्यदिवाकरम्पयजूंषितानिमे देहिया ||निसन्तिनमेगुरुः॥पाराशरउवाच॥ एवमुनोददौतस्यैयजूंषिभगवान विअयातयामसज्ञानियानिनवेतित For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यायनॅषिपेरपीनानितानिविप्रेडिजोत्तमावानिनस्तेसमाख्याताःसाश्वः सोमवयतः॥शाखाभेदस्तुतेषावेद 6 शपञ्चचवाजिनामाकाण्वायास्तुमहाभागभाज्ञवल्करप्रकीर्तिताः इतिातगुरुःवैशंपायनोयानिनवेतितेषां व्यासेनानुपदिष्टवादितिभावः॥वाजिनःसमारख्याताःवाजिरूपसूर्यप्राक्तसंहिताध्यापित्वात्।अग्निपुराणेपिण काण्वामाध्यंदिनीसनाकठीमाध्यकठीतथामैत्रायणीयसनाचनेनिरीमाभिधानका वैशंपायनिकेत्याया। शारखायाजषसन्जिता इति।आदिशब्देनएतदन्यशास्वाग्रहणम्॥तदक्तंनसिंहपराशरे। ॥प्रथमोयाज्ञव ल्क्यश्चआपस्तंबोहितीयकः॥ततीयोमूलपटकमतर्थोवाणसःस्मतः॥पञ्चमःसहवासश्चषष्ठःस्यागोत्रपण्डि ॥तारामानुजःसप्तमोक्तअष्टमश्चगयावलः॥त्रिदण्डोनवमःप्रोक्तोनवशारवा:प्रकीर्तिताःतन्मध्येसहवासस्नका मनिष्ठोहिजाग्रणी॥एवंशारखादेशभेदानवहवस्तारिजातयः॥ तत्रापिकर्मनिष्ठाग्राह्यायज्ञादिकर्मसुराहीना दिजातयःसर्वेत्याज्याःसर्वत्रकर्मसुहीनादिजातयः॥अभीरादयः॥परदेशेत्रिदण्डिनोवेषधारिणः॥सन्यासि नःस्वग्रामेपरिग्रहयुक्तास्तेत्रिदण्डिनः॥गोत्रपण्डितःवैश्ययाजका मूलघटकःनागवल्लीरोपकःनि'लाइति रामः प्रसिद्धाः॥अन्येवाणसादिप्रसिद्धाःकेचिस्पर्मशास्त्रानभिज्ञाःवानप्रस्थाज्जातावाणसाइतिवदंतितहाआरू१६ For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 // पतितपरमातदुक्तं कोर्मेवानप्रस्थाश्रमपौ।यस्तुपल्यावनं गत्वामेथुनंकामनरेन्॥ततंतस्सलुप्तप्राय श्चित्तीपतेरिजाल प्रयोजायनेगर्भोनसंस्टश्योद्विजातिभिः॥नाहि वेदेधिकारोस्पतशेय्य वमेवाहिआरूढप॥ तितःप्रोक्तोमुनिभिस्तत्वदर्शिभिरितिवाजसनीयवेदोसत्तिरित्यर्थःकाण्वा:माध्यदिना:शाबीयाःस्थापा यनीया:कापाला पोट्रवत्सा:आवटिका:परमाबटिकाःपाराशयावैपावनेया:औधेयाःगालवावेजवा:काला यिनीया ति॥पञ्चदशशारवा इत्यर्थः॥प्रतिपदमनुपदम्।अतिपरमनुपदमन्यपदकर्तव्यमिपर्यः छन्दः न्दोरत्नाकरादि।भाषाशब्देषरिभाषा॥धर्मशालमिताक्षरादि।मीमांसाप्रसिलान्यायस्तर्कः॥इतिषडंगानि॥3॥ घज्योतिषज्योतिः शास्त्रमासाङ्ग लक्षणंसामुद्रिकादि।प्रति ज्ञानुवाक्यः अनेनवानअयंसिधाता परिसं | ख्याभूगोलादिभितवरणमूहः।। प्रासकल्पः॥प्रवराध्यायनशास्त्रानुसङ्ख्याकल्पादिपज्ञातव्या अनुग मयज्ञकिया।पा निहोत्रकम्॥यज्ञक्रियाहोत्रम्॥पशवोक्यानिपभुयज्ञः।कूर्मलसणंयज्ञेप्रसिद्धम्॥इति शिशनिभवन्तिासहस्सेशतेन्यूनेमन्नेवाजसनेयके।रत्युक्तंपरिसडरव्यातमेतत्सकलसशकि यम्॥वाजसनेयके वेदेनवशताधिकसहस्त्रमन्त्रात्त्यर्थः। एतत्सकलंसशुक्रियमध्यादेशुक्लवर्णेनसूर्येणद।। For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir विज्ञेया३ चव्या-नःसशुक्रयज्ञः॥परिसस्मातमित्यर्थः वेदोपक्रमणे चतुर्दशीपौर्णिमा ग्रहणात् शक्ल यजुः प्रतिपदायुक्तपी, ११र्णिमाग्रहणात्म यजुरितिवा।ब्राह्मणज्यचतुर्गणम्॥वेदचतुर्गणंब्राह्मणमित्यर्थः यजुर्वेद नरोरासन खाएकोत्तरंशतम्॥तत्रापिशिचवाशाखादशपञ्चचवाजिनामातत्रापिमुख्याशाखायाकाण्वसन्तिकाः॥ ग्रन्था नरे। तैतिरीय कानादिभेदासवंति। भौख्याकाण्डिकेयाश्चेतिातेषामध्ययनपरिमाणम्। काण्डास्तुसप्तविते। मायाः प्रश्नाश्चाधिकवेचतुः॥चवारिंशत विज्ञे याअनुवाकाःशतानिषट्। एकपञाशदपिकसल्या पत्राशि च्यतेहिसहसंचैकशतमष्टानवतिचाधिकागलौकन्तुहिनबतिसहस्राणिप्रकीर्तिता॥पदानिनवति श्चैवत याअक्षरउच्यतेलिसहयंत्रिपञ्चाशत्सहस्राणिशताष्टकम् अष्टषध्यधिकचैवयजुर्वदप्रमाणकः॥काण्डा नि॥७॥प्रश्नः॥४४॥अनुवाकः॥५१॥पन्नाशी॥२१॥पदानि॥१ ॥अक्षराणि॥२५३पई॥शाखावा / / क्यान्ययुतानिसहस्राणिनवा निच॥चतुःशतान्यशीनिवअष्टोवाक्यानिगण्यते॥इति ब्राह्मणेअष्टौवाक्यस / या ॥१६४८॥इति तैनिरी यनिगवेदारख्यसङ्ख्याउकाइत्यर्थः।नत्रकण्ठानान्नूपगायतुचतुश्वारिंश रामः उपग्रन्थाः॥मन्त्रब्राह्मणयोर्वदलिगुणपत्रपम्यते। यजुर्वेदःसविज्ञेयअन्येशाखान्तरा:स्मताःचितुश्चत्वारिंश 11 For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 दुपग्रन्थाः अध्या या:समीपेउक्ताः चतुश्चत्वारिंशत्॥मन्त्रश्च ब्राह्मणञ्चमन्त्र ब्राह्मणेतयोः मन्नब्राह्मणयोः/ -वेदतिसज्ञातदुक्तम्॥मन्त्रब्राह्मणयोदइतिनामषेयमित्यक्शारवीयप्राति शास्वीयभाष्यका रेणआपस्तंबसामान्यसूत्रभाष्यकारेणकपर्दिनापूर्तस्वामिनाचमन्त्रनामसंहितामन्त्रस्तारमन्त्ररूप संहिनायाःतन्मध्येएवतदग्रेब्राह्मणवेनपठनमित्युभययापिसंहिताखेनपदखेनक्रमलेनचपठेनंत्रिगुण पठनमितिसमन्त्रब्राह्मणयोर्वेदत्रिगुणमत्रपतसस्यार्थः। एतादृशपठनंशाखायाअध्ययनसयजुर्वे। दस्तच्चतैतिरीपणाखायामेवास्तिातियाहिसंपश्यामिप्रजाअहमिडप्रजसोमानवारितिसंहितामन्त्रः।एतसे ब्राह्मणसं हिनायामेवतद्ग्रएवसंपश्यामिप्रजाअहमित्याहयौवन्नएवेतिब्राह्मणमित्युभयोरपिसंहितालेन पदत्वेनक्रमत्वेनपठनंत्रिगुणितपठनंभवतिाएतारशमदाहरणान्तरमाहामामरणशनामृतस्यपूर्व भामुषिविदर्भपितिसंहितामन्त्रः एतस्वब्राह्मणंसंहितायामेवतदएबसंहितारूपेणवर्तते।तत्कथन त्यपेक्षायामाहामामगंभ्णनशनामतस्पेत्यश्वाभिधानीमादत्तइतिब्राह्मणम्॥अनमोरपित्रियुणवेनप म्॥उदानश्शानदानशखरितश्चस्वरास्त्रायइतित्रिगुणेनपठनंभवतिाएतेत्रिगुणा:कस्साअपिशाखायांनभन For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चव्या न्निाकिंतगाथायन्यत्वाताएवमन्यानिबहून्यपिवाक्यानिसन्नितानिविस्तरभयानोक्तानिमितःकारणात्। १न्येशारखान्नरास्मताः॥ तेषामध्ययनंप्रवचनीमाश्चेतिएतेषांशारखानांअध्ययनंप्रवचनीयाःप्रतिवचनीयलेन समाप्तमित्यर्थः॥२॥ इतिचरणमूहेहितीयखण्यास्मासमानासामवेदस्पखिलसहस्त्रभेदाभासीदलच्या येषधीयानास्लेवजेणशक्रेणाभिहनाःप्रनया:शेषाप्रवस्याम्यासुरायणीयावासुरायणीयाःप्रान्जलदिन। भिषा:प्राचीनयोग्यानयोग्या चेतितत्रराणायनीयानामनवभेदाभवन्तिराणायनीयाःशास्यायनीयाःसास मुदलाःखल्वलामहाखल्बलालीगलागीथुमागौनमाजेमिनीयातितेषामध्ययनमष्टादशानिदशतिदश सप्तसुवालखिल्या:सुपर्ण:प्रेस्यएतत्सामगणंस्म नम्॥३॥आसाषोडशशारखानांमध्येतिनःसारखावियन्ता ताश्वगर्जर देशकोय मी प्रतिस्थागकर्नाटकेजैमिनी प्रसिद्धा।महाराष्ट्र देशेराणायनीयाचे तिाएषामध्या यनम्॥अष्टौसामसहस्राणिकन्दोगार्चिकसंहिता।गानानितस्पवक्ष्यामिसहस्त्राणिचतुर्दशा अटीशता निज्ञयानिशोत्तरास्तथैवर॥ब्राह्मण चोपनिषदसहस्त्रत्रितयंतथा॥३॥ // अथवंदस्युनवभेदाभवन्तिारा पैप्पलादान्ताःप्रदान्तास्तोताऔताब्रह्मदापलाशोनकी वेददशीचरणमूहविद्याश्चेतितेषामध्ययनपत्र 1 For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandit सामवेददतिकिलेतिप्रसिद्धीसहस्रभेदाआसीत्मसहस्रभेटमध्येशकेगवजणाभिहनाअनशः अन्ध्यायेची याना:नीमन्तेविद्यताखलइति शेषान्महतान्शारखापाठकान्याख्यास्यामः आसुरायणीयावासुरापीमा वार्तान्तरायापालजग्वैन विधाः प्राचीनयोग्याराणायनीयातिाराणायनीयानांनभेदाभवंतिराणायनी या:शायायनीयाः सत्यसमुहूतःखल्बलामहाखल्वलालाङ्ग-गलाः कौथुमीगौतमीजैमिनीयानिातेषामध्यय नंअशसामसहस्त्राणिसामानिचचतुर्दशान्याशतानिदशानिर्दशसप्तसुवालखिल्पःसुपर्णःप्रेसमेतत्सामगण स्मतमाअथप्रकारान्तरेणाहातवरणायुयानांसप्तभेदाभवन्तिाराणायनीयाासाससमग्राः।कालेया महाकाले यालाङ्ग लावनाः शशार्दूलाः॥कौथुमाश्रेनितिकौथुमानांषट्भेदाभवन्तिाकौयमाः॥आसुरायणाः॥२॥बाना मनाः॥३॥प्रानलिदैनभूतः॥४॥प्राचीनयोग्या:॥५मनेगमीयाः९॥इतितेषांकौथुमादीनामध्ययनम्॥अशीनि शतमाग्नेयंयावमानंचतःशम्॥ऐइंतुषद्धिंशतिमानिःगायन्तिसामगास्तानिसूतानिअपीसेचण्डाउत्कृष्टाने चण्डतरा:अत्युत्कृष्टाभवन्तिशिष्टानियतिरिक्तानिअधीसपठित्वाशिष्टाविंशतिकोभवन्तिशिशपामाणिकान्। भाविंशतिशिष्टेषुवाशिष्टभागाःप्रवेशयोग्या:शिशअशाविंशतिगणानांपूरका:सर्वश्रेष्टशभवतीत्यर्थः। तत्रसक्तेष Vलाः॥ कौथुमानासतभेदाभवानालासुवालखिल्पः सुपर्णः Tuenाचीनयोग्यकीयमानावट दाभवाननीयाः।सासलमाः For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नमः केचिन्मत्रतंत्रारतिमचातुर्थाविधीयते आचार्य:तदाहाजक्तन्नम्॥१॥सामनवम्॥२॥सज्ञालक्षणम्॥३॥पान 14 तुलक्षणमितिमाइदानींसामसभामाहाअष्टौसामसहस्राणिसामानिचरदर्दशाअष्टौशतानिनपतिर्विशतिची लखिल्यकम्।सरहसंससुयर्याप्रेसतत्सामर्यणम्॥सारण्यकानितोपर्णादिस्तसामगजस्मतम्॥अशीतिश तमाग्नेयम्॥१८मायावमानम्॥१०॥ऐन्द्रन्तु॥२६॥शिशारामणापूरकाःअशसामसहस्त्राणिसामाविच चतुर्दशाशेशतानिनवतिर्विशतिवालविल्यकम्।अस्थार्थः॥ अंडतोज्ञातमःअन्यशास्खासक्रमा महानवतीतिसुपर्याप्रेतःकत्रिच्छाखाभेदः तेनसहवर्तमानःससुपर्याप्रेस:सुपर्याप्रेक्षेमासहितोवालारिख लासारखाभेदोनवतिःनवतिस-याका दृशदशतयोयस्मिन्सनवनिदशतिः॥शतिरितिदशसस्मास झादशगुणानवतिरिसर्थः॥अड-तोपि॥॥सारण्यकानिआरण्यकानिआरण्यकेनोपनिषदागेनसहस्त्र बनानानिसार्माणिसूर्यदैवतानिमुक्तानि।तत्रवालखिल्मशाखायामेवा आरण्यकंसर्यसक्तंसुवर्णप्रेसवाल खिल्यानिमिलित्वानवशतानिीत्सर्थ: निगमयनिएतदितिएततूपूर्वोक्तसामसमूहःस्मतंकथितम्॥गणशब्दस वलीयस्त्वं छान्दसीराणायनीसात्यमग्रीदुर्वासाअथभागुरीगौरुण्डीगोगुंजवीभगवानौयमन्यवादारालोगा For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandit पसावीवर्षम्पश्चतेदशाकुथुमिशालिहोत्रजैमिनित्रयोदशाइत्तेसामगाचाया:स्वस्तिकर्वन्तुतर्षिताइति ॥२॥इतिचरणामूहभापत्तीयः खण्डः॥अथर्ववेदसनवभेदाभवन्तियैप्पलादान्ताप्रदातांस्ता औताब्रह्मादायश शौनकीवेददर्शीचरणविद्यातितेपामध्ययनंपञकल्पातिभवन्तिाकल्पोपञ्चशतैरपिनक्षत्रकसोविधानको चिपिविधानकल्पिासंहिताताकत्साशान्तिकल्पनिासर्वेषामेववेदानामुपवेदाभवन्तिाजग्वेदसायुर्वेदापवेदो यजुर्वेदसधनुर्वेदउपवेदोसामवेदस्सगापर्ववेदउपवेदोथर्ववेदस्पशाशास्त्राणिभवन्तिाऋग्वेदसान्निगोत्रंत्र हारैवसंगायत्रंछन्दो।यजुर्वेदस्वभारद्वाजगोत्रविसुदैवसंत्रैष्टभन्द।सामवेदस्यकाश्ययमोनरुदैवसंजागतं लन्दोडपर्ववेदस्सपैतानगोत्रमिन्द्रदेवसमानुभन्दः ऋग्वेदोरुपवर्ण: पद्मपत्रापनासःसुविभक्तग्रीवः कुचि तकेश:श्मश्रुपिगासप्रमाणेनडिरलिमात्रोयजुर्वेदः। दीर्ष:कंपोलस्ताम्रवर्णोकांचननयनंआदिसवर्णेनर्ष चारलिमात्रःसामवेदोनिसंरग्वीशुचिःवासशमीदान्नोशमीदण्डाकांचननयनश्वेतवर्णेनषउत्रिमात्रोऽपर्ववेदस्त स्मश्रण्ड:कामःकामरूपीसुरकर्माश्वेतसाध्यवशीसजलमूर्ड निगालव:सदारजुष्टःपरलिपान्यपरनिपत दंदैवतरूपंगोत्रप्रमाणन्दोवोवर्णमन्निाजमजन्मनिवेदयारोभवन्तिजन्मजन्मनिवेदधारोभवन्तिअप्रहितः For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च.न्यू हितोभवतिअवतोवतीभवत्सब्रह्मचारीब्रह्मचारीभवतिजातिम्मरोजायतेनमःशौनक यनमः शौनका रनमःपरमः 2. रमऋषिभ्योनम.परमऋषिभ्यः॥यदचरणमूहं पर्वसुश्रावयेहिनःधिौतयाभाशचि विप्रोब्रह्मभूपायकल्स पदंचरण मूथाडकालेसदापठेत्।असय्यंतङ्कवेच्छाईपितश्चैवोपतिष्ठति॥२॥रदंचरणमूहंगविण्याशी गुतेलियःपुनामांसंजनयेसुत्रसर्वशंवेदपारगम्॥३॥योधीतेचरणमूहंसविप्रःपद्धि पावनातारपसखिलान्यूर्वा नपुरुषान्स प्रसप्तचायोनामानिपुरावेदाअमृतवंचगच्छतिलोकातीतंमहाशान्तममृतवंचगच्छतिलोकाती महाशन्तममतत्वंचगकृत्योंनमःइसाहभगवान्यासःपाराशर्य:नमःपरमऋषिभ्यानमःपरमऋषिभ्यःनिवेद शास्त्रपरिनिभितशुद्धयुडिंचावरंसुरमुनींद्रन-कवीद्रम्॥कलाहि कंकनकपिङ्ग-जयाकलायंमासनमामिशिर सातिलंकमुनीनाम्॥५॥इतिचरणयू हेचतुर्थःखण्डअयप्रकान्तरमाह॥अथर्ववेदस्पनवभेदाभवन्तिपिप्प ला।शौनकाादामोदातोतापनााजावाला।ब्रह्मपलाशकनखी। देवदर्शी।चारणविद्याश्चेति तेषामध्ययनंदादशवसहा खाणि पञ्जकल्पानिभवन्तिाकल्पेकसेपञ्चशतानिभवन्तिानक्षत्रकल्पोविधानकपःसंहिताविधिरभिचारक रामः ल्प:शान्तिकल्मतितित्रवेदानामयवेदाभवन्तिनम्वेदस्यायुर्वेदउपवेदोयजुर्वेन्सपनुर्वेदउपवेदःसामवेदस्यार्थ। For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रास्रेत्याहमनवान्यासः कंपोचाप बेटायलारस्तेषामे कैकस्वकीदशरू' वर्णविपोमतोऋग्वेदः पद्मपत्रास सुविभकपीवकुंचितकेशश्मश्रुःश्वेतरोरणेनतुकीर्तितप्रमाणंतावनिष्टन्चितस्ती:पनायजुर्वेदःपिडातःक शमध्यस्थूलगलकपोलस्लामवर्ण:रुसवर्णोवाधादेशमात्रं षड दीर्घवेनसामवेदोनिसंसग्वीसुपतःमुचिर्वासाःथा मीदान्तोवहछरीरःशमीदण्डीकातरनयनादित्यवर्णावर्णेननवारलिमात्रोथर्ववेदस्तीण:प्रचण्ड:काम रूपोवात्माविस्ताकर्ताक्षद्रकीस्वशारवाध्यायीप्राज्ञश्चमहानीलोत्पलवर्णोवर्णेनदशारलिमात्रंऋग्वेदस्यात्रेय ॥सगोत्रसोमदैवत्सङ्गायत्रछन्दोयजुर्वेदस्सकाश्यपसगोत्रमिदैवसं त्रिष्टपच्छन्दः।मामवेदस्वभारद्वाजसगोत्रं रुद्रदेवयं जगतीचन्दोथर्ववेदस्यावतानसगोत्रंब्रह्मदेवर्ल्समनुष्एच्छन्दः।यहमेवेदानानानामरुयगोत्रं प्रमाण हंन्दोदेवतंवर्णवर्णयति अवियोलभतेविद्यांजातिस्परोपजायतेोजन्मजन्मवेदपारगोभवत्यवतीव्रतीभवस्यव्रह्मा चारीब्रह्मचारीभवतिानमःशौनकायनमःशौनकाय॥४ायदंचरणज्यूहंगर्भिणीश्रादपोलियम्॥पुमांसंजनमेन्ट मषिर्वेदपारगैः॥मचरणमूहंश्राद्धकालेपठेटूिजाअक्षतवेछाडाम्पिौवोपतितिापदंचरणमू हंपठेत्सुः पडिपावनः।तारयेमुभूतीन्मुत्रान्सुरुषःसप्तसन्ततिःपदंचरणमूहंपठेत्सर्वसुषर्वसुविधूतयामास अप For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इ.यू. स्वर्गीब्रह्मभूयापगच्छतिव्रह्मभूयायगतिराणायनीसात्यामनिदर्वासा यामागुरीगौरुण्डीगोलजाभगवानो। 21 पमन्यवादारालोगार्पसावर्णवर्षगण्यवतेश कुथुमिश्रशालिहोत्रजैमिनिश्यत्रयोदशरसेतेसामगाचा स्वस्तिकर्वन्तुतमिसाः अथर्ववेदति अथर्ववेदसनवभेदाभवन्तिानशाखाभवतीत्यर्थः। तानाहापैमतादालाला औतावहादाएशशौनकीवेददीचरणविभोश्चेति तेषामध्ययनंदादशैवसहस्राणि अत्रबहुवचनं तेवह वायत्रए विलचसएकएकतेषामध्ययनंसखायोचतेहादशसहस्त्राणिमन्त्राणाम्॥कीदृशाति॥पञ्चकल्पानिभवन्तिरकरिम नकल्सेकल्पञ्चशतानिमन्त्राणाम्॥कल्पान्याहानसत्रकल्पः॥विधानकल्पः॥२॥संहिताविधिकल्मः॥३॥ भिचारकल्पः॥४॥शान्तिकल्पः॥इतिपयकल्पाः।तत्रवेदानांचत्वारस्यवेदाभवन्तिायजुर्वेदस्थपनुरायुर्वेदः। चिकित्साशास्त्रमाऋग्वेदस्सोयवेदः॥१॥धनुर्वेदोयुद्धशालयजुर्वेदस्योपवेदःगान्धर्ववेदःसङ्गीतारूं सामवेद // स्पोपवेदः॥३॥सामवेदस्यगाथर्ववेदपवेदःऋग्वेदस्यायुर्वेद उपवेदःअपनवेदस्पशास्त्रं चेत्याहअर्थशास्त्रानीति शशास्त्रविश्वकर्मादिशिल्पिशा अथर्ववेदस्योपवेदः॥४॥भगवान्मासःस्कंदकुमारोवाइनिायरमेचता रामः रोवेराउक्तास्तेषांमध्येराकैकस्सकीदृशंरूपंआकारातत्तासिदासितादिनःविधकाप्रकारशोमतेऋिग्वे 21 For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दस्वरूपमाहाऋग्वेदः पापनायताक्षः॥पयपत्रंकमलदलन्तदूदक्षिणानेत्रेयस्ससः॥सविभक्तग्रीवः विभतारेखामांकिताग्रीवायरससः किंचित्केशश्मश्रुः कुंचिताःवलीमन्नः केशाः शिरसिजाः श्मश्रणिमुर रोमाणियस्पसचेतवर्णोवणेनतुकेकवर्णोनश्वेतवर्याःतोवर्णीयस्ससःकीर्तितंप्रमाणन्तबत्तिष्टन्वितस्ती:५ तावत्साकल्पेनपावितस्तान्भवतिनिहतत्रमाणऋग्वेदस्वकीर्तितं उक्तम्॥वितात्मशब्दोविलिदान पारनामाईवस्तरयप्रमाणमित्यायजुर्वेदखरूपमाह॥यजुर्वेदःपिङ्गोपीनेअक्षिणीयस्पसः॥रुशंमध्या शमध्येकरिप्रदेशेयस्पसः॥स्थूलगलकपोलःस्सूलौगलकपोलीयस्यसः ताम्रपीतवर्ण:ताम्रपीतरताम्र वटारितोरक्तोवर्णो यस्पसायदाकस्वर्णः॥सवर्णोपस्ससः॥प्रादेशमात्रंषदीर्घवेने दीपखेनौश्चलेन / षट प्रादेशमात्रः॥षट्प्रादेशप्रमाणपस्सस॥प्रमाणेमात्रस्सेत्सर्थः॥प्रादेशस्तपदेशस्तप्रदेशिन्येत्यभिधानो। अरेष्ठप्रदेशिन्योर्विहितवात्॥प्रमाणप्रादेगेदाङ्गलः॥तारण:पप्रादेशा:प्रमाणम्॥षस्याङ्ग-लसाईट यहस्तमित्यर्थः॥२॥सामवेदस्वरूपमाहासाश्वेदोनिसंलग्नी स्त्रजोअसिसनीतिस्त्रग्बी अस्मायाभधारजा। विति निसंपुष्यामालाधारी|समयतनियमवान्सुप्रयतः शुचिः पवित्रःशुचिर्वासः शुचिडेबासोद्रन यस For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चन्यू: शुद्धवस्त्रपारी॥शमीशमः॥शातिरस्सास्तीतिमीशानमनाः।दीनःनियनवाहद्रियः॥रहरीरःरहत्महत 22 शरीरं यससः॥सामीदण्डी शमीनरोर्दण्टेपस्यसः॥कानरनयनईसन नयनेनेत्रेयस्ससावर्णेनआदित्यव। पणः। आदित्यस्यभानोवर्णवव!यस्सरः॥नवारलिमात्रः॥नवअरविप्रमाणंयस्ससःसाईचतुष्टयहस्तदीर्घ इत्यर्थः। अथर्ववेदस्वरूपमाहाअथावेदः॥चपुनः तीक्ष्णः॥उग्रः॥प्रचण्डः क्रोधीरकामरूपोकामेनस ॥पाणियस्पसः॥स्वेच्छारूपधारीविभत्मिाविश्वस्मात्माविश्वस्पकर्तुःत्रिशचड़पनिषदाहल्यानासुद्रकमारु द्राणिकर्माणियससः॥आभिचाररुत्साप्रपोजकमन्त्रवाहल्यानवशास्वाध्यापी॥अथर्वणिविशेषःप्राज्ञश्चमहा| नीलोत्पलवर्णनउत्सलंश्यामकमतथास्ववर्णोयसश्यामसुन्दरः॥दशारलिमात्रःदशअरत्नयःप्रमाणं यस्म पचहस्तप्रमाणइसर्थःअथर्वेदानांगोत्रदेवतानांकन्दास्थाहाऋग्वेदमात्रेपसगोत्रम्॥आत्रेयाःसगोत्रा:समा |गोत्रायस्पतत्पअत्रिगोत्रऋग्वेदासर्थः।सोमदैवतंसोमदैवसंपरसतत्॥गायत्रीछन्दःगायत्रीछन्दोयम। तास्वमग्रेपिमाख्यातन्यम्॥अथयजुर्वेदस्वरूप।काश्यपगोत्रइन्द्रदेवयंत्रिष्टुप्छन्दः॥कश्यपगोत्रंइन रामः सत्रिष्टुपन्दस्कोयजुर्वेदइत्यर्थः॥अथसामवेदस्वरूपंम्॥भरद्वाजगोत्रर.दैवसंजगनीछन्दः॥अर्थदा For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmar म्यवैनानगोत्रब्रह्मदैवयंअनुपन्दः॥४॥अथचतुर्वेदस्य फलस्तुतिमाहयामितिः यःपुमान् इदंवेदाना नामरूपगोत्रंप्रमाणन्दोदेवत्यवर्णवर्णयतिानामादीनांहून्दैकवद्धावानामऋग्वेदादि॥१॥रूपंपद्मपत्रा सादिरागोत्रंआत्रेयादि।राप्रमाणपञ्चवितस्त्यादि॥४॥छन्दोगायत्र्यादि।।दैवतंसोमादि॥॥वर्णश्वनादिच आइत्यादियो जानानिसमवियोविद्याहीनःसन विद्यालभतेपोप्रोति॥जातिस्मरोथजायने अथजन्मानरोजाति जीयने पूर्वजानिस्मरतिजन्मनिजन्मनिप्रतिजन्मवेदपारगोवेदपाठीभवति अवतीव्रतीभवति अवनीवन महीनोपितनवान् भवति॥वतफलमानोति।अब्रह्मचारीब्रह्मचारीभवति।ब्रह्मचर्यहीनोपिब्रह्मचर्यफलप्राप्नोती त्यर्थः॥शौनकाचापायनमः॥पदावतिः ग्रन्यसमाशर्थः॥श्रवणपठनफलमाहापदामितियःपुमान्दचरया न्यू हंगर्भिणी स्त्रियंत्रावयेत्सास्त्रीपुमासंपरुषलक्षणोयेतंपत्रंजनयेत्॥यदंचरणज्यूहंश्राडकालेपठेत्ततश्रा डपितनपामोनितर्पयतीत्यर्थः॥पइंदंचरणमूहंप्रत्यहं पटेत्सपद्धि पावनोभवति।यस्पाहिजाः पशावास्तेता सर्वाषनातीत्यर्थः॥सचपुत्रान्प्रभृतीनपत्रादिकान्सप्तरपुनःसप्तवान्जायादीपित्रादींश्चात्मानचैवयं दिशपुरुषान्तारमतिायनित्यशःपर्वसुपर्वमुअक्ष्मीभूतदर्शपौर्णमासीसंक्रान्तिषुचपठतिसतपामाधूतो For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च-व्यू दरीव तोया मायापंपेयेनसरवशुचिः पवित्रःसन्ब्रह्मभूयायब्रह्मभावायगच्छति।कर्मणिचेतिचतुर्थीब्रह्मभाव 23 मामोतीत्यर्थः॥४॥ इतिचरणमूहभाव्येचतुर्थः खण्डः॥त्रिदशांगयरामि तेगतेदेमधुमासेदशमीतियो सधीशौसमहिदासपोपरोपकत्रीचरणमूहमिदंव्यकारिकाश्याम्॥१॥ विद्भिःप्रार्थितेनायंमहिदासद्धि जन्मनाचरणव्यूहरतिश्वविहिनोहमयाकता॥२॥ // इतिचरणव्यूहः समाप्तः // // // रामः For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10139 ॥श्रीदशाश्रुतस्कन्ध-मूल-नियुक्ति-चूर्णिः॥ For Private and Personal Use Only