Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
दUnaneKC
MLA
अथचंडकौशिकनाटकमारंभः
SHRS
..MAW
AN
ANOON.
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsur Gyanmandir
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
श्रीगणेशायनमः देवगुण्यभेदात्मजनिवितनुतेसंहरत्येवलोकानस्वव्यापिनीभिस्तदभिरपिजगद्याप्तमशभिरेव वद्योना स्वनिपश्यान्मवचरणगतापातुपुष्पांजलिर्व शंभोत्यावतारेवलयफाणफणाफूल्कनौविप्रकीर्णः १ अपिच अरुणनयनंसफ्या भंगंदरसरिताधरंसतनुशशिनःलिष्टांकानिकरोतुनवाननं कृतमनुनयः कोपोज्यंते मनविनिवर्धनामितिगदिनयाश्लिष्टोदे। व्याशिवायशिवोस्तवः २ अपिच आनंद सथिता:समाधिषसरवेगोर्याविलासोल्लसाःसंघांनाःक्षणमड्ताक्षणमथस्मेरान निजेवैकते क्रूरामकृष्टशरासनेमनसिजेदग्धेरणाकूणितासत्कांतारुदिने श्रुपूरतरलाःशंभोदृश:पांनुवः ३ नातेसूत्रधारः आ लमतिविस्तरेण आदिष्टोऽस्मिअष्टामात्यबुद्धिवागराध्यासिंहरंहसाक्यूमंगलीलासमुहताशेषकंटकेनसमरसागरांतामझुजदंडा मंदराकृष्टलक्ष्मीस्वयंवरप्रणायनाश्रीमहीपालदेवेनययस्थमापुराविदम्पशास्तिगाथामुदाहरति यासोश्रत्यमकातिगहनामार्यचाणक्यनीतिजिस्वानंदानकुसमनगरंचंद्रगुप्ताजिगाय कर्णानत्वंफवमुपगतानधनानेवहांदोर्दधिः सपनरभवझीमहोपालदेवः . अज्जकिरणतणस्यणासंमादिहूं, सूत्रधारः इदमादिष्टं यथाकिलविजयप्रकोष्टमणःकवेरार्यक्षेमीश्वरस्यकातिराभिनवचंडकोशिकनामूनाटकंनादायतव्यम् सकिलकविन व्यवेदविशारदान् विद्याकलाविदोलोकज्ञानसभासदः प्रत्येकमुक्तवान् दृष्टंकिमपिलोकस्मिन्ननिषिननिर्गुणं आरणुध्वमनोदोषावित्रणुधरणानबुधाः ५ तत्पारिपार्थकाकामितिनारभयासिकुशीलवेसहसंगानं पारिपार्श्वक:- साशंकंअधोमुरवस्थिला सैणादुअज्जोनदागहोगराएजस्मादभवरस्स अजेणदारवणा१ आर्यकिंपुनस्नेनसज्ञासमादिष्टं २ शृणोत्वार्यस्नधामहोपरागेयस्पाहिजवरस्यआर्येणदक्षिणा
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Sh Kailassagarsun Gyanmandir
चं-की
|| पडिपणादासोदाणिताणामित्तंपडिकुविदोत्तिसअलौज्जेवकुशीलवजणोपज्जाउलो, सूब भयमामिनीय वितानाटयित्ता सहर्ष|| ।। मारिषअलमत्रर्याकुलनया अयमहमिदानींददामिपालयनसत्यंब्राह्मणायमतिश्रुनं हरिशंद्रइवायेदपत्रदारात्मविक्रयान् ६ नेपथ्ये-एदुरपिअवअस्सो,सूलनेपथ्याभिमुखमवलोक्य अयेकथमसोदेवोहरिश्चंदा महोत्पानसूचितानामापदांकुशलपरिणामा यपारधविविधाविधिविस्तरेणपुरोधसानिमृतोपदिष्टनियमोजागरावसानदुर्मनाःपियवयस्यबौधायनोपदिश्यमानवमीशदानमभिम स्थितएव यएषः निद्राविधेयारुणमंथराक्षापजागरक्षाममुखांबुजश्री सद्योवियोगव्याथिनोदिनांतेश्वष्टासयूथादुषसीवनाग: ७ नदेहितत्रैवगच्छावइतिनिक्रांतो प्रस्तावना ननम्पविशनिजागरखेदंनाटयनाजाविदूषकश्च विदूषकः-भोवअस्सपजाअरमंथरोहिंलोमणहिंदरुम्गिण्णमहोविमकुम्पोउम्मेसणिमेसाईकरेंनोविमर्गअणवेरवंतोअंधमूसऑविभइदोनदोपरिभमास, राजा-वयस्यनिद्राहिनाममाणिनांप्रथमामिदंशरीरधारणानिमित्तं कुतः चित्मसादयानिलाघवमादधानिमत्यंगमुज्वलपतिप्रतिभा विशेषं दोषानुदस्यतिकरोनिच्यानुसाम्यमानंदमर्पयतियोगविशेषगम्यं तन्ममापीदानीपश्यनिद्रालसंभंगमुपैतिगात्रंखेदाति भारस्तिमितंमनश्चमुहर्मुहुर्वकमुपैतिथंभांबालानपालोकसहानदृष्टिः ९वित्यिसविस्पयंकरपुनरद्यनिशामजागरमादिशतो-|| भगवतःकुलपनेराभिमायः संहत्तः अथवानविचारमहनियरुशासनानि विदूर मोवअस्सअहउणचिंतनोवासकसज्जाएदेवीए| प्रतिज्ञानासइदानीनन्निामपरिकापनइनिसकलाएक्कुशीलबजनःपर्याकुल १ एत्वेतामयवयस्य:, भोदयस्यप्रजागरमंथरैलोचनः दरोगार्णमुखइबकूर्मउन्मेषनिमेषानकुर्वन्नपिमार्गमनवेक्षन्धमूषकइतस्ततः परित्रमास, ३ मोवयस्पअहंघुनाथतयनवासकसजायादेव्याः
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
|| खंडणाणस्थादोअण्णकिंपिपेक्वामि, राजा-वयस्यालंपरिहासेन विमोनवउणएसोपरिहासोममउणअणाहवडुअस्सअणत्थोजेब, राजा-सोत्कंठंआशंकांनाटायला कयस्यकथं पुनरवगच्छसिकिंमतिपत्स्यनेदेवानि विदूत पेरिकुविदेनिनक्कैमि,रा जा-वयस्यएवमेतत्कःसंदेहानाल्पमिदंकोपकारणंदेव्याः तथाहि किंरुडासचिवेरथमणायनांगोष्ठीरसेनाहृतः किंवाकामपिवल्ल मामाभसृनोधूनॊधनायात्यसो इत्थंकोपकषायलोचनगलवाष्यांबुधौतानननिःश्वस्यमिययाशठेमायनयाकिकिन्नसंभावितं १ अपिच लीलासंमृतमंडनोसकनयानीनःप्रदोषस्तयामन्मार्गापिननेत्रयाचगमिनोयामस्तथेवापरः नायातःशठइत्यदविकलव्याधूयभूषाविधिशय्योपानविवर्तनस्थानिशाशेषत्कथंयापितः ११ चिनांनाटयित्वा अहह नूनमसोनताः अभिपततिजनेमदा गमाशाविहिनथोड़मसंयमानदानी कननिकृतपरस्परास्मिनासस्थागतमुखीसरवीषुननमासीत् १२ विद्-- सहासं भोवमस्स विगंमदिनमणसोनोअनाणंआआसेमिनाएहिनाहिंन्जेचगदुदेवीपसादेम, राजा सश्लापं सम्यगाहमवान् नदेहिनवगन च्छावइतिपरिकामतः राजा सरनेदंनिःश्वस्य इदानीं श्वावसरस्थरवेदकारणंगमनं तथाहि विच्छिन्नामनुबंधतीममकथांमन्मान गंदनेक्षणामन्यानासमरवीचलत्पपितणेमामागनंसामया नाश्लिष्शायदलाक्षनेननिधनपश्रादुपेत्यादराद्यनस्यानवनीलनीरजनिक बेकराण्यांदृशो १३:विदूर परिक्रम्यनेपथ्यामिमुरवमवलोक्य सश्लापं भौवअस्पपेरववरएसारखुदेवीउवणीदपसाहणोक्मरणाएचारुमदीएसहकिपिमैनेअंतीउवविद्याचिदाद, राजा दृष्वासहर्ष अयेकथं तन्वंग्याशरगोरयोःपरितापत्रावलीगडयोःकाता खंडनानादन्यन्नाकमापपेक्षाभि, भोनवपुनरेष परिहासोममपुनरनाथरटुकस्यानर्थएव, सपरिकुपितेतितर्कयामि,३शोधयस्यक्खिमनिकांनमनुशो | चन्नात्मानमायासयसिनदेहिनवेदगत्यादेवीप्रसादयावः, ४ मोक्यस्यपेक्षरएषारवल्लुदेवीउपनीतभसाधनोपकरणयचारुमत्यासहकिमपिमंत्रयंतीउपविष्ण
तिष्ठति।
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
को
यतयोर्नवाभृगदृशाद दृशोरंजनं व्यालोलाकबनिसर्गकुटिलाबिंधाधरोधूसरश्चित्रसेवतथापिकांनिरनघादेष्टीवयामंडनं १४ ॥ निनामविशानियथानिर्दिष्टाचिंतांनाटयंतीशैव्याचारुमनीचचारुम माहिणिएदंपसाहणोवसवणं, शैव्या सरखेदं हैजेचा-|| रुमादिएमवणेहिएदाणप्फलप्पसाहणोवअरणासनहिअाएकिनिअंदाधिमएअप्पयापरिभावितो, विदूर अहोसेगरूओहिणि वेसो, राजा-साधुदेविसाधुपरिभवस्थानमेषतेपसाधनानिनिवेशोनिसर्गमधुराणामंगानां नथाहि नाबूलरागोधरलोलुपोयबदंजा नलोचनचुंबनोत्सकं हारश्वकंठ ग्रहलालसोयत्स्वार्थःसतेषांनतभूषणने १५ विदूर मोवअसउवस्सप्पा,राजा वयस्यइन तोनहितीशृणुवस्तावदस्याविशंभजाल्पनानि इनितथास्थिती शेच्या निःश्वस्य सासं हजेंचारुमादितधासमासासिअमज्जउनो मंपिपलेभयोमरंकरदितिसबधाणमोणमोअवीससणीआणअत्तणोभाअपेआणं, राजा आयमनस्विनि जलधरपटलांतरितेयदिभानौरवंडनूंगतानालिनी नस्यानविपलमोनोपालंमोष्ययंभानोः १६, चारुमती माहिनिअलंसनाविदेणबहुवल्लहारसुरामा ॥णो, विदूर ऑन्दासीएपीएणंबहुकन्जनिभणहिकिंलिओवालंभगोअरपिअवअस्संकरोस, राजा वयस्पाअलमत्रभोधनमा नम्रयोविधिज्ञामिः सखीभिरुपहहिने धन्याःप्रयोनिकांनानांमिथ्योपालंभपावनां१७ शेव्या रोदिनि चारुमती भट्टिणिस
१ भादाणइदंप्रसाधनोपकरणं, हंजेचारुमानिअपनयेदनिष्फलप्रसाधनोपकरणासक्तहृदययाकियादिदानीमयाभात्यापारिभावितव्यः,३अहोअस्यागुरूर लिनिवेशः,४ मोवयस्यउपसावः, ५हजेचारुमतितथासमाश्यास्पआर्यपुत्रोमावित्रलंभगोचरांकरोनीनिसर्वथानमोनमविश्वसनीयोनीमात्मनौलागन मार्ग, माइनिअलंसंतापिनेनबहुवल्लभाः स्वलुराजानः,७आम्दास्थाः धियाननुकुख्यतीमणसिकिमलीकोपार्लभगोचरमपवयस्यंकरोषि, मट्टिानसन
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
मस्ससरणंअदिमेमहाणुभावदाएतुएजेवदिभूमिणादोमहाराओताजइमंपच्छसिनदोपलोअंतोषिणपलोइदरोपिअंआलनं नोविचिरंउवालंभहिरवेदइदचो, शेव्या 'किंतिदेवअणंणकरिस्संजइदिद्रुअज्जउनेएदस्साहिअअस्सपहाविस्सं, राजा सत्वरमुपसत्य पिये माययस्याःमभावलेहृदयेमत्परायणे खमात्मनोविशालाक्षिकथनमभविष्यसि १-विल सोस्थिमोदीए,उमे सनममुपतिष्ठतः शेव्या स्वगतं कधंअज्जउनोभोदुएवंदाव, प्रकाशंअदुअज्जउत्तो, चारु० साशंकमात्मगर्न धमहारामोहत्थीरसदमहाराएणजमएमनिदंभोदुएवंदाव, प्रकाशंजअदुरमहाराओ, आसनमुपनीय एवंआसणंएत्थउवाविस महाराओ, इनिसर्वेउपविशति राजा चिनियंपियनन्धियमिदानाने किमपांगवलितनारानिवर्ननेमायिवरागिनिपतंना मानः सरोजगमेचमरावपिंपासितादृष्टिः १९ आपचनगियद्यपिश्रियमाधत्तेमूषणानादरमव नथाप्यंतर्गतमन्यमयंकथयनीवमे २० शैब्या सासूयमवलोक्य, धुसोहदिअज्जउत्तोइमोहिणिद्दालसहिज्जाअरमंथरोहिंसोपालोअणेहिं इनिकोपंन्नाटयति ॥ राजा चिरनिर्वर्ण्यसानुनयंपियेप्रसीद परिलठतिललाटेभंगुरानूलताकिंमदनजयपताकाविषयमविनतीय स्फुरतिचकिमकाडेचंडिबिंबाधरोयंमृदुपवनविधूतोन्निद्रवंधूकबंधुः २१ अंजलिंबध्या डिपसीदपरिकुप्याससिधैवनाहंनथाननुयथापारशंकसेमाश्वसननुअनिमात्रमहानुभावनायास्त्वयेवातिभूमिनीतोमहाराजलद्यादिमांएच्छसिनदामलोकन्नपिनमलोकितव्यः प्रियमालपन्नापचिरमुपालंभे खेदयिनव्या, १किमितिनेवचननकरिष्यामियदिदृष्टआर्यपुत्रेएतस्यदृष्टहृदयस्थमभविष्यामि, स्वस्तिवत्ये, ३कथमार्यपुत्रः भवत्देवंतावत्, “जयतुरआर्यपुत्रः महाराजा हाधिक श्रु महाराजेनयन्यामंत्रिभवत्वेवंतावत् , जयतुर महाराजः, इदमासनमास्पलपविशतुमहाराजा साशोमतेआर्यपु-||
"नः एमिनिंद्रालसेरुज्जागरमंथरः शोणलोचनः,
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
चं को
|| मां दंडंबरांगिमयिधारययक्षमतेमनिर्णयकुलपनिर्मगवानप्रमाण २२ प्रविश्यप्रतीहारी अदुश्महाराओएसोकुलवदिसआ-|| सादीतापसोपउनो,राजाहेमपमेसादरमविलंबं प्रवेशयमतीहारी महाराओआणवेदिति तनः प्रविशनिशांत्युदकहलना पसः तापसः अहोनुखलुभोः अपर्वण्येवेंदोः किमयमुपरागः कथमयदिशांदाहोघोरः किमिनिसयेयंचलिता छिनत्कल्का दंडःकिमिनिसवितुर्मडलमहोमहोत्सानोदक कड़वपरिणामोहनविधेः २३ अथवा गुरुभिरतचित्यमानंसर्वमेवैतत्कुशलपरि|णाम शांनेःस्वस्त्ययनादानाहिमामास्वस्तिवाचनान दुःसभोत्पानशमनसनांचैवानुकीर्तनात् २४ अनएवाहकुलपनिनाभगवता प्रारब्धस्वस्त्ययनकर्मणःशेषभूनसर्वोत्सातशमनंशांत्युदकमुपनेतुराज्ञोहारशूद्रस्यशेव्यायाश्नसकाशंमहिनः प्रविश्यमनोहारी दुरभवं, इत्फपसर्पनः नापसः पमृत्य ग़जनस्वास्नभवते राजा सनममुस्थायभगवन्नभिवादये शेव्या अपणमामि, तापसः राजनविजयीभव भवतिवीरभसूयाः राजा ससंयममासनमासनंपनी आसनमुपनपनि राजा इदमासनमबोपविशनुभवानइनिसउपविशनि राजा हेमप्रमेहार्यवाहिताव मनी० जेभवआणवेदि, इनिनिक्रांना तापसः राजनधन निगृह्यनामिदंभगवनःकुलपतेराशारुिपहहितमभावनिशामजागरांसकलत्रस्यभवनोभिषेचनायस्वस्त्ययनशेषभगवनात मेषितंशात्कदकं राजा सहर्षमंजलिंबध्यामहानप्रसादः ताप मंत्री:पूतंशमिनदारतक्षत्रतेजोभियेमारयस्यमशमनवि धेरापदामुन्मुरवीनां एतत्पुण्यकिमपिपरमंतकियाशेषमभोभूयात्यवितरतमुदंब्यापदोहंतुसः २५ इत्यानिषिचनि राजा जयतु रमहाराजः एपकुलपनिसकाशानापसः प्राप्तः, श्यन्महाराजआज्ञापयनीति,३एत्वेतुभवान्, भगवान्प्रणमामि, ५ यद्भवानाज्ञापयान.
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| स्पर्शमभिनीय अये इदंनत्क्षत्रबीजस्य मसवांकुरकारणं यस्यमसादादादित्यैर्नृपेरुच्चैर्धृनशिः २६ तापसः भवनिशेध्ये त्वया पिभगवतः कुलपतेरादेशात्सविशेषमद्यप्रवर्तयितव्यो गृहदेवतानां ब्राह्मणानांच पूजा संभारः शेल्या अंजलिबध्या जंभवं आणवेदि ||तापसः राजन् स्वस्तिभवते अहमपिप्रारब्धविविधविधिविस्तरं भगवंत कुलपतिमेवसंभावयामीतिनिवांतः शेव्या सवेलक्ष्यं अ पवार्य 'हंजेचारुमदिएभअवदाकुलवदिणासमादिठ्ठोअज्जउत्तस्मणिसापजाअरोतादुज्जणीकिदह्निइमिणादुप्पञ्चएणदुठ्ठहिअ एणभोदु एवंदाव, अंजलिं बध्वामकाशं पसीद्दुअज्जउत्तो, राजा सानुरागंग्राह्यः प्रियेयदिमयानुनयस्तवायंमिथ्यापराधकलुबीकृतचेतसापि आरोपयामिनवहारलतांसु कंठे पत्रावली विरचयामिकपोलदेशे २७ शैब्या लज्जांनाट्यति राजा नाव्येनतथाकुसर्वन् प्रिये नवसपुलकखेदोगंडः करेममवेपयुस्तदुभयविधिर्व्यर्यारंभोयेवममश्रमः अपिविनिहितः कंठे हारस्ततामतरंगितोममकरपरिषंगप्राप्तनमुंचतिवेपथुं २८ शेब्या अज्जउत्तमभवदाकुलवदिणाजधाआणतंतधा अणुचिद्विदुगमिस्सं, राजा दे विएवं क्रियतामित्कमेनिष्कांने राजा वयस्यकथं पुनरिदानीसोत्कंठमात्मानं विनोदयामि विदुः भोवअस्सतुमंदेवी संबद्धाएकधा एकीसणअत्ताणअंविष्णोदेसिअहं पिनोअणकधाएअत्ताणअंविष्णोदइस्सं, प्रविश्यवनेचरः २ जेअदुभट्टा, ऐसोखुविअडघीणग्गणिद्दलिदमुत्थत्थलीलग्गपरिमलुग्गारसरहिणीसासमारुदपरिक्खिन तंतजंतंतरदर चाक्खिज्जंतपंडरक सेरुक कर छलप्र १ यद्भवानाज्ञापयति, २ हंजे चारुमतिकें भगवता कुलपतिनासमादिष्टआर्यपुचस्यनिशामजागरस्त दुर्जनी कृतास्मि अनेनदुष्ययेनदुष्टहृदयेन भवत्येवंतावत् ३ आर्यपुत्र भगवता कुलपतिनायथाज्ञनंतया तुष्टितुं गमिष्यामि ४ भोवयस्य त्वं देवी संबन्धयाकथया कस्मान्नात्मानंविनोदद्यसिअहमपिभीजनक विनोदयामि, ५ जयतुभट्टः, ६एषरवलुविकटघोणाग्रनिर्दलितमुस्तस्थली लग्नपरिमलोद्वाररूरनिनिवासमारूनपरिक्षि
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shri Kailassagarsur Gyanmandir
इण्णपाडवक्रवजअधिटनाणअजसकरपूरिददसदिसाजिाओ. परिसंतासलासारोविअणवजलहरो.गरुअगदगंभीरघुरुपुरासहविद्याविदवणसिंहणिअररवाअण्णणामरिसउण्णमिदकण्णसनिपुडमुबहतो. विपुरंतगरुअरोसाणलासहासंदेहिज्जततरलतरजीहालदाविस्थारो.णिरंतरपरिफुरंतवणलग्गदावागलुग्गारमासरो. विअडनडिन्छडाकडारकेसरसडाकडप्पो.णिसिदकरवालविमलेंदणीलकज्जलनमालसामलो.परिपुरनपिंगाडिविच्छोहो. बहलमसीमंसलोफुलिंगसेसोविअदावाणलो.दंनंतरखंडणमअकुंडलिज्जनविसदंडभासरविअडदाढाकरालमुहमंडलो.चिरआलसंघडिदवेराणुबंधगरुअरोसम्मडकदलग्गहविरवांडनचंदमंडलच्चरंतकलाजुअलसोहासणाहोविअपलाणसातिमिरसंघाओ.ओदालिदधरावलअलीलासमस्थि दोरिअमहावराहो.उत्थिदोवराहजूधाधिवईमअवमिनाएदंसणिअभट्टापमाणं. अहपिनहिजेवगछामि, राजा सहर्ष हंतन लब्धमिदानीविनोदस्थानं विदूसरोषं भोवअस्सभरण्णचंकमणकंटअसभविमणसमविसमलंबणबुमुक्रवापिपासादोसन कार्णपतिपक्षजयविश्ननिजयशउत्करपारनदशदिशाविभागोधर्पितशिलासारइवनवजलधरोगुरुगर्वगंभीरपुरुघुराशब्दन्द्रिादिनवनासंहानिकररवाकर्णना|| मर्षोन्नमिनकर्णशक्तिपुटसुद्दहन विस्फरहुरुरोधानलाशखासदेहाचिनतरलं नराजिव्हालनाविस्तारोनिरतरपारस्फुरनलग्नदावानलोहारमालरोक्किन दताडच्छटाकडारकसरसदाकलापानाशनकरवालाA दतडिच्छटाकंडारकेसरसटाकलापोनिशिनकरवालविमलेमीलकन्जलतमालश्यामल परिस्फुरयिंगाक्षिविक्षोशीबहलमषीमासलः स्फुलिंगशेषइबदा चामलोदंतांनवरचंडनमयकुंडलायिनविसदंडमासरविकटदश करालमुखमंडलाश्चरकालसंपादनवैरानुबधगुरुराषाइटकवलग्रहावरवाडनचदमडलाच
H ESHTRIC स रोषोडटकवलग्रहविखर्डिनचंदमंडलोच बरकलायुगलशोभासनाथाइवमलयनिशानिमिरसंघानःअवतारिनपराक्लयलीलासमस्थितइमहावराहस्थिनोवराहपूथाधिपतिमृगव्यभूमि जस्मा ||५ दिदंशुलामहःप्रमाणअहमपितत्रैवगच्छामीतिनिक्रांतः,भोवयस्पअरण्यचंक्रमणकेटकशविमर्दनसमविषमलंघनेबुशक्षापिपासादोष'
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
संकुलंबहुपच्चवाअंजइमअचविणोअणोबानाकिंउणदेआआसट्टाणं विस्सदि, राजा वयस्पमृगयाहिनामशमुपकारिणी राज्ञां तथाहि खिन्नदिनोदयातमानसमातनोतिस्पर्य चलेवषिलापवमादधाति उत्साहादिजननीरणकर्मयोग्यांराज्ञांमुधैवम् गयांव्यसनंवदनि २९ तदहिनबेवगच्छावइनिनिकांनाःसर्वे इतिआर्यक्षेमीश्वरकतेचंडकोशिकनाटकेपथमोंक: १५
संकुलंबहुमत्पवाग्रंयादमृगव्यांविनोदलोपायं तात्कंपुनस्नेमावासस्थान भविष्यात,
५
५
५
५
ByYP
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Sh Kailassagarsur Gyanmandir
चं.को
ना
||श्रीगणेशायनमः नेपथ्ये मोवहारान्दषिणः एषक्षममातिपकंदलनिकमालिनीमत्तिगंद्रापरोहासारामुस्तास्थलानिस्थपुटयन निजलान्युत्कसे तानयानि पाप्तःपाप्तःमाविष्टोवनगइनमयंयातियानीनिसेन्य पश्चादन्विष्यमाण:पविशनिविषमान्काननातान्व राहः १ नदवष्यतांसमंताइनानि आस्तीर्यतांमुपानेवनहानिनिपुणेालिकेर्जालबंधामुच्यनांशृंखलाफ्याश्चंगणिररवीगहन रेसारमेयाः आकीर्यतांस्थलानिश्रमशिथिलहयः सादिभिःपाशहरूलेाधूयंतांकृतांनौरवमाहषचरैडिभिःकाननानि २ नमः॥ प्रविशतिरौद्रोज्वलदेषः संयांनोविमराटू साशंकं शंभो:समाधिसपियेनकृतांनरायोदक्षस्यचाध्वरविधिः शिवयोश्चकेलिः सो|| हंजगचयहिनव्यवसायसिद्धिविध्वंसविरमपरः परमोस्मिविभः३ तदहामिदानी विद्यावयंहरिहरात्मभुवामसाध्यमुस्तपोभिरिहसाधयनोमहर्षेः क्रीडावराहवपुरद्यसमामिलोकत्रयंहाररिवादिवराहरूपः ४ पश्चादवलोक्यसभयं अहोमेजग कल्याणपरिपंथिनःपरपोरुषांनरायरसिकस्यानपक्षिनशरीराणिसाहसानि यतः कृतांतदंतांतरवर्तिनमात्मानंमन्यमानेनकथंकथमपिशरगोचरंपरिदत्यनीननावदयंमयामहाराजहरिश्चंद्रइममरण्योद्देशनयावाश्वामित्रस्याश्रमममुपापया मि यतः नेनाकलतीवनपसाक्षात्रियब्राह्मणेनसर्गातरमथमप्रजापतिनात्रिशंकुयाजकेनोत्पत्तिस्थिनिमलयविधायिनीनां गुणत्रयमयीनांविद्यानांसिडयकिमपिदुकरमारब्धवर्तने तथाहि यतोधानाविश्वंसजनिनहरिनापिचहरोहरिप्तिालोका नवतिनविरिचिर्नचहरः यनःसंहासोहरतिहरएकत्रिभुवनंनदेकस्मिान्सकिंवजनिकथमन्यत्रानारिवलं ५विचिंत्य अन थवापरमनष्ठिकस्मिान्नसंभाव्यते किंतुसलमकोपतयामनिस्वभावानांकामक्रोधयोश्यश्रेयः परिपंथिनीहत्तिमाश्रित्ये|
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
दमुपकांनंतन्नजाने किमत्रफलिष्यतीनि नेपथ्ये गहनतरवनांतर्थानगनिनिष्ठरेकोडाधमनिष्ठ दूरंकुतूहलवशाक्षणहष्टनरमायामिवाचितवतापहनस्त्वयाहं पंथानमेषियदिमेबहशोसदानी महासिदुष्टनपुनर्नलिनीवनानि ६ विभः श्रुत्वासहर्षे अयेकथमासन्नएवायंनद्यावदितोनिर्गत्यतामेवमायामास्थायदर्शयाम्यात्यानमिनिसत्वरंपरिक्रम्यनिमांना नतःप्रविशनिग्रही तशरासनोनुसरणनादयनरथस्थोराजासारथिचरा-पूर्वोतंपठित्वा सांअग्रतोवलोक्यसहर्ष आर्यनानिदूरवर्तिनातेनका विनव्यं तथाहि प्रश्य मृणालीभिःकीर्णाकवलगलिनाभिर्वनवःसरलीरेधाराःक्षभिनजलनिष्पंदपयसांश्रमोहीणे फेनैः शबलनवशष्पाःस्थलसुवोधनासान्निश्वासैर्मरुनइहमुस्तासरायः ७ निपुणमवलोक्यसहर्ष आर्यायममोपश्य २ हेलावालातकंधर सरमसमोत्वानकंदांकुरव्यासकाकुललोलनालनलिनंवक्रांतरालेवहन् अंनढाविरुदनाभिनालनमामा सनांभोरुहाक्रीडाक्रोडइवोद्विधार्षनिसनर्दष्ट्राग्रलग्नांभुवं सानंदं कथमवलोक्यमामाभिमुखमाप लितइतिशरसंधानंना टयाति सूतः सकोतकमवलोक्यआयुष्मनपश्यर गर्वादेत्यपुनर्निहित्यतरसालक्षीकनरलक्षणंत्रासाचनमायनायचरणः पश्चार्थमाकर्षयन् श्यासोद्रेकविदीर्णहक्कविवरश्यन्मृणालांकुरोदंष्ट्रामर्पयतीवनेव्यपगनबाडाविलक्षाननः९ राजा बाणमोक्षंनादयन् उपमृत्यसमंनादवलोक्य साश्चर्य अयेकथमनवसरएवेनदाणनिरोहितस्मिन्याणमोक्षाहना तथा हि क्षणादंतर्थक्षणमथदृशोरेतिविषयंमुहुरंयानोभवनिपुनरप्यंतिकचरः पुरस्पापश्चाङ्कमतिपरितस्तत्कथममुंशु रादिद्युल्लोलंकलयनिनुलक्ष्यमममनः १० निपुणमवलोक्य दूरनोहवा सानंदकथाममामरण्यानीमनिक्रम्यप्रसन्नांशुवम
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavirlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।
धिरूटः सूतर सत्वरमेरयाश्वान वपुनरिदानीयास्यनि सूतस्तथालारथवेगमापिनीयमायुष्मनपश्यर जवान्जित्वा पश्चात्सततरजसम्पृष्ठमरुतःपुरोलक्ष्यासनित्वरितमनधाचन्मममनः अयंतेनिकंपध्वजपटपरा मृष्ठजलदोरथस्तांस्तान्देशा नभिपननितुल्यंत्वादिषभिः ११ राजा सविस्मयं तथाहि दिविव्यावलाड़िििजनपवन: स्पंदनहयैर्जवाटुक्रामार्जिलानाधमि वान्हायपतनः अहोदूराडूरंबजनिममाभिन्नांजनचयच्छविश्यामाकोडोदिनहतइवध्वांतानचयः १२ अमनोवलोक्य सखेर्दक थमिमामरण्यानीमतिक्रम्यसंपत्यस्लामिनदर्शनस्यपदपंक्तिरष्यनहिता भवतु अग्रतस्तावदिमांसस्निग्धामरण्यलेखांविचिनो |मि इनितथाकुर्वन् सानंदहनहंतनपोवनोपकंठेनानेनमवितव्यं नथाहि आमूलंकचिदत्रताक्वचिदपिच्छिन्नास्थलीबहिषामा नम्राकुसमोच्चयाच्चसदयाकृष्टायशारवालनाः एतेपूर्वविलूनवल्कलनयारूढव्रणा:शारिखनः सद्मश्छेदममीवदानसमिधामस्यदिनःपादपाः १३ समतादवलोक्यश्रुतिमामिनीय सकौतुकं आर्यपश्यनीपस्कंधकुहाराणेशका स्वागतन्याहरांतिघ्राणन ग्राहीहरनि हृदयंहव्यगंधासमीर: एनामृग्यासलिलमलिनोपांतसंसक्तदर्भपश्यत्योस्मान्सचकितरशोनिर्झरांमः पिबनि १४ नदलमिदानीमाश्रमोपशल्यचारिणानेनान्विष्टन सूतसंपनिगृहीतोदकान्विश्रामयाश्वान यावदहमपिधनुमत्रिसहायएवाश्र मपदंपविश्यमुनीनभिवादये अतिक्रांतान्यहणीयसमाजनानिकिलश्रेयसांपरिपंथानिभवति इतिरथावनरानाटयान सूतः यथादिशनिस्वामीनिनिक्रांतः राजा चिंतांनाटयित्वा सश्लायं अहोनिग्रंथिरमणीयतयानिरतिशयानिनपोवनवासिनांस रवानि कुनः मनःसंमोगेश्यास्पयतिनसंकल्पविरतवियोगेषुस्नेहान्दिदधातिनवानिर्ममतया अहंकारत्यागान्निजपरविभाग||
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
व्युपरमेपरांशांतिप्राप्ता:किमपिसधियःसंयमधनाः१५ सविनयं परिकम्यसाध्वसमभिनीय साशंकं अयेकथंसापराधस्येवसाध्वसमुपजनयंत्यपश्रयदुरालोकान्यदृष्यपूर्वनयातपोवनानि अथवासर्वामिमाविकिमप्यनभिभवनीयंतेजसामुपरिनपोमयंब्राह्मतेजः कुतः पदेपदेसाबसमावहतिप्रशांतरम्याण्यपिमेवनानि सर्वाणानेजांसिमृदूभवतिखयोनिमासाययथाग्निरंभः १६ इनिससावसंपरिकामनि नेपथ्ये परित्नाअधअज्जापरिजाअध एदाओअणवरझ्झमाणाओअणाधामोमसरणामोहुदवहेपरिक खिवियामोमंदमाइणीओनापरिजाअधमज्जापरिनाअध राजा श्रुतिमभिनीय सनम अहहड्तोनानिदूरेभयानानां योषितामिवानःमलापः श्रूयते साश्रर्य अयेनपोवनमिदंचपुनरवेशानामविनीतानांसंभवः भवतूपसामिनथाकरोनि नेपथ्य तथेवपट्यते राजा श्रुत्वासावष्टं अभयमभयंभया ना सकोथं आःकोयनपोवनविरुदमनात्मनीनंतरोनृशंसमननिष्ठनि कर्मघोरं तस्येषबाणपरिलूनाशिरोधरस्यप्रत्यंगमुज्वलारीखेज्वलनेजुहोमि इतिपरिक्रम्यनेपथ्याभिमुखमवलोक्य सविस्मयं अयेकोयंमध्येस्युपासीनेनविलपनापयार्डेनदिव्यरूपिणानारत्रयेणसहसन्निहिवहोमसाधनोग्निशालामध्याले नूनंतापसा कल्पधारिणापारवंडेनानेनभावितव्यं ततः प्रविशनिहोमनाटयनाविश्वामित्रोयथानिर्दिष्टाविद्याः संवर्मनाटयंत्यपूर्वोक्तंप टनि विश्वामित्रः साश्चर्यअहोनुरवलुभोः वहनिहविरुपांशमंत्रपूतभवति नथापिनदक्षिणाचिरग्निः किमिदमपनताःक्रिया प्रभावान्नममवाशत्वमिमाःमयांतिविद्याः १- इनिसमाधिनाटयात विद्याःपूर्वोक्तंपति राजा सत्वरमपमृत्यअभयमभयं| १परित्रायनार्याः परित्रायत एताभनपराध्यमानाअनाथाभधारणाहुनबहेपरिक्षिप्यामहेमंदाग्यास्तस्मात्सरित्रायतार्याः परित्रायत.
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
चं. कौ
✓
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| भयार्त्तानां तिष्ठरेदुरात्मन्यारखंडाधमनिष्ठकएषतेमच्छन्नराक्षसस्यमायामपंचः तथाहि वासोवल्कलमक्षसूत्रवलयीपाणिर्जटा | लंशिरः कोयंवेषपरिग्रहो गुरुतपोदानस्यशांनात्मनः केयंतेशठदुर्मतेरकरुणाबीभत्सनारीवध क्रीडापातकिनीमतिजिफलंस्व| स्त्याधुनाकर्मणः १९ विश्वामित्रः संवरणंनाटयन्सक्रोधं एषप्रातधनश्रीः श्रवणकटुतरा कोशसंघट्टजन्माक्षोभादनः समाधिव्य पगमपवनोद्दीप्यमानोरुदीप्तिः लीलामासाद्यसद्यः क्षयपवनसमुडूतकल्यांनवस्त्रैलोक्यग्रासतृष्णामपनयतुममक्रोधजोजा तवेदाः २० विद्याः सहर्ष प्रियं नः प्रियंविजयतां २ महाराजहरिश्चंद्रइतिनिष्कांनाः विश्वामित्रः श्वासकोधं अयेकथमसोदुरात्मा हरिश्चंद्रास्माकंश्रेयसामंतरायः संवृत्तः निष्ठरेक्षत्रियापसदतिष्ठ कामहरिर्भवविमूढभवायचंद्रश्चंद्रार्धमोलिरथवाहरएविभूयाः विद्याप्रणाशपरिवर्धितघोरदीप्तेः क्रोधानलस्यममनेंधननांप्रयासि २१ अपिचरेमूढ कांताके लिमयोपिभूरिकरुणा| शांताप्यसोसंयमीक्रीडारूढसमाधिभंगविकटफ्लूभंगभीमाननः दृष्ट्वाकृष्टशरासनंयदकरोत्कुद्धः पिनाकीस्मरत्वामप्यद्यदृशात ||देवकुरुते क्रोधादयंकौशिकः २२ राजा ससंाममात्मगतं अयेकथंसभगवान्कौशिकीय नाव भगवत्यो विद्याः यासांसिद्ध मप्यस्यपापोंत्तरायः संवृत्तः नूनमसमीक्ष्यकारिणामयधेनैवस्फुरच्छिरवाकलापोज्वलनएवफयामाक्रांत कौ० सक्रोधं प्रार|ब्धसाधनविधानविवृत्धमन्योः शापायधावनिकरोममदक्षिणोयं जातिस्प्रन्नपिचिरायसमुझ्झितांना सव्येतरस्तममचापमुपै तिपाणि: २३ इत्युत्तिष्ठति रा० समयमुपसृत्य भगवन्नभिवादये को० कोधनाव्यति राजा पादयोर्निपत्यभगवन्मर्षय२ स्त्रीज नार्तमलापमायाबंचितस्याविजानतो मेर्क्षतुमर्हसि को दुरात्मन् किंनामाविजानतोमेक्षंतुमर्हसि अरेरेकद्रन क्लिनाम
For Private and Personal Use Only
ना
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersun Gyanmandit
भवतोहंविदितः जानिस्वर्यग्रहणदुलीलतेक विदृप्यहसिष्ठसतकाननधूमकेतुं सर्गातराहरणमीतजगतानचंडालयाजिनम वपिनकौशिकंमा २४ राजा भगवन्यसादर नैवमवर्गतुमर्हसि अन्नक्षयादिषुनथाविहितात्महानिराजमनिग्रहपराङ्मुरवमानसं त्वां माडीबकमधनकंपितजीवलोकंकस्तेजसांचनपसांचनिधिनवेनि २० किंतुमीरुजनार्तमलापमुपश्रुत्येदमुपकांनं स्वधर्माक्षिप्तचेतसस्त्वामविजाननोमक्षतमहसीनिविज्ञापयामि कोशिन्दुरात्मन्कृययश्करनेधर्मनिराजा भयवनदानव्यरसि नव्यंचयोव्यंक्षात्रियोरति गीतःपुराणेमुनिभिरेषधर्म सनातनः २६ को किनामदातव्यामित्यादिपटतिराजा अथकिं को यद्येवं कथयकरदातव्यकश्वरक्षणीयः केनसहयोव्यं राजा भगवन श्रूयतां को कथ्यता राजाराणवड्योरि-॥ जातियोदेयंरक्ष्याभयार्दिताः अरातिभिश्वयोडव्यामिनिमनिश्चितामतिः २७ को दुरात्मन यवंमन्यसेनदादीयतामस्मा यविद्यातपोनुरूपकिचिन राजा सहर्ष नन्वनुगृहीतसहिभगवनावेवस्वतोवंश नासीदभगवन्प्रसीदनाहनिसर्वफवना न्यपिदक्षिणायैसर्वस्वदानविनिवेदनकुंठशक्तिः पूर्णधिने कुशिकनंदनतुभ्यमयहरूमामिमांवसमतीविनिवेदयामि २८ ॥ कोसाश्चर्यमात्मगर्न भवत्वेवंतावत् प्रकाशं राजन्स्वस्लिकिंतुनादाक्षणंदानमामननिनदहसिदक्षिणांदाबामदानीं रा॥ जा सबीडमात्मगतं किमत्रमतिपत्नव्यं चिराविचित्य सहर्षे भवत्वेनावर प्रकाशं भगवन समुपावत्पदास्यामिहेम्माल क्षचदक्षिणां अधमतिमेमासमवधिक्षतुमर्हसि २९ को अनुमतोयमवधिः किंतुपरिहत्यवसमतीमन्यतः समुपाहत्यदानव्यं राजा साशंकमात्मगनं कथमवमानविधेयं विचित्य संहः हंतरलब्धमतिविधानयनोस्सिाकलमगवनःश,
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
चं.को. ९
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वस्य परिग्रहः परक्षेत्रं वाराणसीतिवरूधातलभोगभिन्नां यामंतरिक्षनगरी मुनयोवदंति श्रद्धेयमागमदृशोविदुरंतरालंबालाय | भागपरिपाटिसहस्रसूक्ष्मं ३० ततआत्हृत्यदास्ये प्रकाशं भगवन्यदादिशसि आभरणान्यवतार्य भगवन् एताः श्रियोपत गवती वरूधातथेयमस्त्राण्यमूनिनृपलांच्छनमेषमोलिः तद्दर्शनादनुगृहाणमयोपनीतमेतत्पुनः कुशिक नंदनपादयोस्ते ३१ इतिपादयोर्निपत्योत्यायसहर्षमात्मगतं दिव्याफलितमिदानीमायासभूयिष्ठेनापिमेराज्यभारेण सानंद मयामुनेरयंमन्युर्योक्यइतिशंकितः सएषकुरुमापीडः पतितोमममूर्धनि ३२ भगवतिवाधरेतदियमाष्टष्टासि वैवस्वतैर्नृपतिभिः किललो कधात्रित्वं देविवीरयशसासहरक्षितासित्यक्तामयायदसि दुर्लभपात्रलोभादेकंक्षमस्वममदुर्नयमेनमंब ३३ नद्यावदयोध्यां गत्वाभगवतः प्रतिश्रुतसंपाद्यदक्षिणोपार्जनायवाराणसीमेवगच्छामि प्रकाशं भगवन्नितोयोध्यांगत्वाकृतकृत्यंनिर्वर्त्यदक्षिणो पार्जनायमामाज्ञापयितुमईसि को साश्वर्यमात्मगतं अहोदुरात्मनः स्थैर्यमहानुभावंताच दुरात्मन्नचिराद्रक्ष्यामिनेशोडीर्य | तथाहि पश्यामियावच्चलिर्तनसत्याद्राज्यादिवस्वादचिराद्भवंत लहुर्नयोद्दीपिततीव्रतेजास्तावन्ममेशांतिमुपैति मन्युः प्रका शं राजन्नेवमस्तकोदोषः इतिनिष्क्रांत इति चंडकौशिकेद्वितीयों कः २ ततः प्रविशति कृनबीभत्सवेषः पापपुरुषः पापपुरुषः विकटपरिक्रम्योच्चैर्विहस्य मुहमे समहुलमहुलेसो अविओआ हिवाहिकडुमझे बहुणलकदुःखदालुणपरिणामेषु कलेक्खुहगे पुरतोवलोक्यं सभयमुपसृत्य हमादिएउच्छो१ मुखमात्रमधुरमधुरः शोकवियोगाधिव्याधिकटुमध्यः बहुनरकदुःखदारुणपरिणामोदुकरः खल्वहम्, २. हामातृके उत्सा
६.
५
६५
For Private and Personal Use Only
ना
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
|| दिदलिवावादिदेीिइमाएदुगोजुणामधेआएदुट्ठणमसीए चिठ्ठदावइधप्पवेसेपेच्छिटुंपिणपालमिएदं नाकिंणुरखुए स्या कलईसं, संपधार्य मौदइदोएसनेमविआचि द्विसंजेणपविसनहिजणेहिजम्मनलसचिंदेपडि बनेनाणणिक्कमनाणंपुणोविपच्छाअणुलग्गिस नेपथ्ये शंभोपादानमुद्राशिरसिभगवतस्तस्यताप्रसादःपुत्रधीनिर्मवान्याः श्रुतमतनुतन थानष्ठिकंतनपोमे स्नायवस्थिग्रंथिसारंनदपिवपुरिदंजर्जरत्वनिबद्धयत्सत्यंदुर्विलंध्याभवातिपरिणति:कर्मणांपाकतानां || पुरुषः सावट ओअथिजे.बएदंजइएदाएदुखणअलीएसेलाआदुलामालेहाल चंदेणहोदि, सविस्मयं केएसेमंनेदि, कएषमंबयनि नेपथ्याभिमुखमवलोक्य केहंमअवदोविसमलोअणस्सआसंणपडिचालकेभअवमिंगीइदोएबआअच्छ। |दितातालमंअवक्कमामि, इनिनिक्रांतः ततः प्रविशतिपगिरिराटि२ शंमोरित्यादिपठति,विचिंत्य कथमन्यथाराजर्षहरि द्रस्यापिदशाविपर्ययमद्यदेवोदेव्यनिवेदितवान् यस्यानतंकथयनभरितंभवस्यरोमांचभिन्नकणभस्मघनांगयष्टेः व्यापालगन
नयनत्रयमाविरासीडेलच्छशांकशकलनपलश्चमॉलि: २ अघासाविहमवेक्ष्यतीतिसमंदेव्यादेवोमृगांकमोलिरापिपर्यसकएवतघावदहमपिभगवतःपूजानिय॑सज्जीवामीतिनिधांतःप्रवेशकः ततः प्रविशनिसचिंतोराजार दत्वैताहिजसन तमायवसधांप्रीत्याप्रसन्मनःस्मृत्वानाम्यनिदक्षिणांविधिवशाकुचीमानातिनां कर्तव्योनधनागमोस्यविषयेस्थानभवादिनोस्पिच्यापादिनोस्मिअनयादुर्गेयनामधेययादुष्टनगर्या तिष्ठतुतावदत्रप्रवेशः क्षिनुमपिनपारयाम्यतां ताकिंखल्वत्रकारिष्यामि, भवतुइतएकानेमू त्यानिष्ठामियेनमाविशार्जनेर्जन्मांतरसंचितेपरित्यक्तेनेषांनिक्रमनांपुनरपिपश्चादत्तलागष्यामि, आः अस्त्येवेतन यद्येतस्यांदुएनगसिरानादुराचान रोहारअंदीनभवान, ३ केभगवनोविषमलोचनस्यासन्नपरिचारकोभंगवानमांगरितएवागच्छनि नस्पात्वरितमपमामि.
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
चं. कौ
१०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीपतेराहुर्यन्नवसंधरेतिनदहंवाराणसीप्रस्थितः ३ चिंतांनाटयित्वादीर्घनिःश्वस्यकष्टंभोः कष्टं दाराः सूनुरयंशरीरकमिदंत्याग | वशिष्टंत्रयं संप्राप्तोवधिरद्यसत्यमपरित्याज्यंमुनिः कोपनः ब्रह्मस्वोपहतंचजीवितमिदंनत्यक्तुमप्युत्सहेकिंकर्तव्यविचारमूढमन |सः सर्वभशून्यादिशः ४ अग्रतोवलोक्य सहर्ष कथमियंवाराणसी भगवनिवाराणसिनमस्ते विचिंत्यसाश्वर्य यहांच्छंतिक्षपिततमसोब्रह्मचर्येस्तपोभिः प्रव्रज्याभिः श्रुनशमदमानाशकैर्ब्रह्मनिष्ठाः तद्देहांनेकथयतिहरस्तारकंज्ञानमसि नपुनर्जन्मनेयेनजंतुः ५ अपिच विमुच्यतेजतोरिहनिबिडसंसार निगडाः शिरस्तद्वै। स्वन्यपतदिहहस्तात्पशपतेः विमुक्तस्तत्यापादभवदविमुक्तः स भगवान्नमुक्तं तेनैतत्सहदनियाक्षेत्रमसमं ६ तत्केनोपायेनमुनेरानृण्यमुपगच्छामि सचितं किंजि त्वाधनमाहरामिधनदंत्यक्तश्रियः किंजरे ज्विादैन्यमपिद्विजातिफलनक्षत्रियाः कुर्वते वाणिज्यंधनमूलमस्तिनधननिकिं चनस्याद्यमे सर्वका मपेक्षतेविधिव लाक्षमः ७ तत्किंकरोमिमंदभाग्यः संप्रधार्य सहर्ष हंत २ तदहमिदानीं आत्मानमेवविकीयसत्यंरक्षाभिशाश्वतं तस्मिन्नरक्षितेनूनंलोकइयमरक्षितं - सावष्टंभं तद्यावदेववत्सरोहितान्वमनुपालयंनी दीर्घाध्वविश्रांतादेवी नागच्छतितावदेवाहंसत्वरमुपगम्यात्मनः समीहिनंसंपादयामि ऊर्ध्वमवलोक्यकथंमध्यम न्हः समारूढोभास्वान् तथाहि तपतितपनखंडस्तीक्ष्णं स्फुरन्निव कौशिको वहतिपरितस्तापपंथायथा मम मानसं इयमपि पुनश्छायादीनांदशांसमुपस्थिताहतविधिवशाद्देवीबाधोनिषीदतिभूरुहां ९ तदिदमासन्नमवधेः पर्यवसानं अथवाहरिचंद्रस्यैव हाहतोस्मि मंदभाग्य इत्यात्मानंपातयित्वा सहसोत्थाय सनिर्वेदं दुरात्मनहरिश्चंद्र हनक प्रतिश्रुतांसंमतिदक्षि
For Private and Personal Use Only
ना
१०
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णांमागपूरायत्वादिजसनमाय ब्रह्मस्वदग्धश्चलिनश्चसत्याइमिष्यसित्वंशठकान्प्रदेशान् १० तद्यावहाणिग्वीथीमवतीर्यपानमनु निधामि आगनमायणनेनमुनिनाभवितव्यं इनिसत्वरंपरिक्रम्येकांनस्थितः नतापविशतिनाटयनुकोशिकः प्रणाशाहिद्यानांकरतलगनानामुपचिनोनिरुद्दोर्ज नियमसणेतस्यचरिने शिवीवेगातचलितघनशधनगतोबहिर्धारासिविपिनमिवमन्युर्द हनिमा ११ सामर्ष दुरात्मनहरिश्चंद्रहंतक पश्यामियावच्चालितंनसत्याद्राज्यादिवस्वादचिराइवंनवदुर्नयोहापिननीव्रनेजालावन्न मेशानिमुपेतिमन्युः १२ दृश्वासविस्मयं अयेकथमसोप्राप्तएवदुरात्मा अथवामहात्मेव भवतूपसमितथाकृत्वा सक्रोधं आं: कथमद्यापिनसंमृतानिमेदक्षिणासुवर्णानि राजा सनम कथभगवान्कोशिका भगवन्नभिवादये धिगनार्य किमयाप्पली| कवाड्याधुरस्मान्वंचायतमिच्छसि राकोपिधाय भगवन्मर्षय को क्रोधनाटयित्वा दुरात्मन्नलीकदानसंभावनामरव्यापितमिथ्यापोरुषप्रपंचतिष्ठर पूर्णवधावपिददासिनदक्षिणांमेवाग्मिरतशकमधुराभिरुपस्थितोसि दत्तापदानकुपितेन मयाविमुक्तःशापानलस्त्वयिक्तत्वयमद्यधोरस १३ इनिशाफ्जलंगण्हानि राजा ससंम्नमं पादयोर्निपत्यभगवन्यसादमर्षय अस्तरवावसंमानेयादिनामोषिदक्षिणां शापा.वावधाहौवास्वाधीनोयंजनरलव १४ नरसीदवाणग्वीथीमवतराकः कोश शापजलमुपसंहत्यभवतुनवगत्वाप्रयच्छ नयावदहमपिहितीयंसवननिर्वागच्छामिइतिनिक्रांतः राजा सनिर्वेदमात्मग तं लोकद्दयमनिभयेकनिदानमेतद्धिकुमाणिनामृणमहोपरिणामघोरं एकसएदहिसमान्परमास्त्रलोकेड्स्य येनधानिकस्य-॥ मरवनदृष्ट १५ परिक्रम्यदृश्वासहर्षकथामियंवाणिग्वीथीशिरसितृणंदत्वासावर्षमं मोमोःसाधवः केनापिरखलुकार्येणगत्यंतरम,
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailasagarsur Gyanmandir
चको
ना
पश्यना लक्षणायसवर्णानामात्माविक्रीयनेमया १६ नइण्हंतुमामा गृढूंतु आकाशे किंबूथ किमर्समददारुणकर्मत्वया- प्रारब्धामिनि किमनेनानिनिधेन विचित्रः खल्वयंजीवलोकः पुनरन्यनोगत्वाकेनापीत्यादिपठित्वा आकाशकिब्रूथकानेशविन किंचनेकर्मकादृशंचनविज्ञानामिनि स्मित्वा यद्यदादिशतिस्वामीतत्करोम्यविचारिनं शासनास्खलनभनु त्यस्यपरमोगण:१७॥ आकर्ण्य किंबूथ भूरितरंमूल्यमुक्तवानसितत्पुनस्तावदभिधीयतामिनिसखेदं भोभोःसाधवःक्षत्रियावयनपुनःपुनराभिधातुं जानीमलहम्पनां पुनरन्यतोगत्वाकेनापीत्यादिपठनि नेपथ्ये अज्जरत्नमारसुअत्तारोहोहि तथासहसविभनममंदभाइणिकदुअसंपदंकादेसंविहाअपरंम्मुहदातापसीदमजेबइमस्सिंकज्जेआरोवेहि अवच्छिमोदाणिदेपणओ, राजा सवेल क्ष्यं यमागतेवदेवातन्नसंपन्नमभिलाषितं नतम्प्रविशतिबालकेनानुगम्यमानाचेकुव्यंनाटयंताशेव्यासकरुण नदेवपठित्वा मदंपरिक्रम्प किणधमंअज्जाकिणधइदोअध्यमुल्लेणसमअदासिं, बालक: अज्जामंपिकिणध(आर्याःमामापिक्राणन) राजा दीर्यमुष्यांचनिश्वस्यात्मगनं कष्टंभोःकष्टं धारासिक्ततृणाग्रबिंदुतरला.कामंनिरसाश्रियस्त्यक्तासहृदोश्रुदीनवद नानाश्वासितासात्मजाः दाराणांननयस्यविक्रयमहोदृश्वापियचेनसाकूरेणस्फुटिननमेयहृदयंवज्रेणमन्येनं १- शेष्या आन काशेकर्णदत्वा अज्जाभिणादकीदिसोसमओनि परमरिसपज्जवासणंपरोछिट्टमोअणंपरिहरिमसबकम्मकाराणति
आर्यपत्रमाखलुर आत्मभरोभवतथासखसावभक्तांमामंदमाग्यांकृत्वासापनकानेसंविमागपराङ्मुखना नासीदमामेवामिन्कार्यारोपय अपश्चिम इदानीनेप्रणयः, कीपातमामार्याः कीणनअर्धमूल्येनसमयदासी, ३आर्याःकिंभणयकीदृशः समयइनि परपुरुषपर्युपासनंपरोलियमोजनंपरिहत्या
सर्वकर्मकारिणीति ॥
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun
yanmandir
ईदिसोमेसमओ पुनःकर्णदत्वा किंमणधकोनुमंडामणासमयेनकिणिस्यादिति नागच्छधपसीदध किंतह्माणंइमिणापओमा णंदिअवरोदीणाणुकंपीअण्णोबाकोविसाधूमंकाणिस्सदि, ननः प्रविशत्यपाध्यायोबटुश्रवस्सकोडिन्यसत्यमेवापणेदासीन विक्रीयने बदः किंआलअंउवझ्झाओविण्णवीअदि, उपाध्यानेनहितत्रैवगच्छावः बटुः जंउबझ्झाओआणवेदि ए दुरउवझाऔएत्वेतूपाध्यायः उपाध्यायः परिक्रम्य दृश्वासाश्चर्यअहोरामणीयकंवाणिग्वीथ्याः नथाहि हेम्नामेरुवसंधरे वजलधेर्वेलेवरलारयनागे लपयोदविलमधरौध्यिस्थलीवोन्मोः इत्थंप्रार्थनमर्थिनांविदधतीदिव्यांशकोत्पल्लवासेयंकल्प लनेवकस्यविपणिलेलिंनधनेमनः १९ बुदा उवझ्झाअजाहिएसोगरुओजणसम्मदोदीसदिनाहिंनाएहोद बनिन केमि, उपस त्य अज्जाअंतरं(आर्याःअंतरमंतर) उपा-अहोनिचलवारजनसंमर्दः शेच्या सर्वेकूव्यं किणधर्मअज्जाकिणपइत्यादिपठन ति बाल: मंपीति उपा दृश्वासाश्चर्यकथामयंसाभवानि कीदृशस्लेसमयः शेष्यः परमारसेत्यादिपठान उपाध्यायःसहर्षसष्ठस्वल्वयंनेसमयः नदमनेचसमयेनास्पहहविश्राम्यतां पलीममाग्निपरिचर्यापराधीननयासम्यगृहावेक्षाक्षमानहत्यतांस वर्ण शे० सहर्षअणुगिद्दिाह्मजंअज्जोआणदि अलगृहीतास्मि यदार्यअज्ञापयनिउपा०चिरमवलोक्यसविस्मयमात्मग तं शिरोयदवयंठितंसहजरूढलज्जाननंगतंचपरिमंथरंचरणकोटिलक्ष्यदृशो वचःपरिमितंचयन्मघरमंदमंदाक्षरांनजतादियमईदृशोमेसमयः, १किंमणथकस्त्वाममुनासमयेनक्रेष्यनीति तच्छनप्रसीदनकियुष्माकमनेनपयोजनं द्विजवरोदीनजनानुकंप्यन्योचाकोपिसाधुर्मा केष्यनि, २ किमलीकमपाध्यायोचिज्ञाप्यने, ३ उपाध्याययप्रेषगुरुकोजनसंमर्दोदृश्यतेनत्रतया भवितव्यामिनिनयामि,
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
चकी
गनावदनिनूनमच्छकुलं. सचिंतं नयुक्तमस्याकृतिविशेषस्येदमवस्थांतरं नत्कयाममांदशामनुप्राप्ता भवत्वेवंतावत् आयजीव ना. निनेसशिशिरसासंज्ञांददानि राजा निश्वस्यात्मगतंकथंजीवति जीवनःकिल कलत्रस्येदमवस्थानरं उपाध्या० अपिसन्नि। हिनःस्यात् शै० सासंराजानमवलोकयनि उपान् दृष्वासविस्मयंअयेकथमस्याभाचिरनिर्वर्ण्य सखेदंषस्कंधमत्ताहरदकर पीनायनझवपुयूंढोरस्कन्ननु वनरक्षाक्षमामिदं तृणंमोलोचूडामणिसमुचिनकित्विदमहोनरंवामारंभाकिमिवनविधानामन हरानि २१ उपसृत्य सावं मोमहात्मन् स्वदुःखसंविभागिममांकर्तुमहीस तत्कच्यनांकिमर्थमेवत्वयारब्धमिनि राना विचित्य सवैकुव्यमात्मगतंनयुक्तमस्यसाधोचनमन्यथा प्रकाशं मो.साधोनविस्तारस्येदानीदेशकालोननःसमासतःकथयामिश्रूयनां ब्रह्मस्वपीडितेनेदंमयामारब्धमतःपरंनमामाननिर्बधायतुमर्हसि उ० तेनहिपनिगृह्मनांमोधनं राजाकोपिधायमोः साधोपयमवर्णवत्तिरियमतिषिडास्मादिधानांनयदिमामनुकंपनीयंमन्यसेतन्मूल्यसंबंधेनदातुमर्हसि शेससंक्रमपगम्यसविनयमंजलिंबध्या'णारिहादमपठमोवगदंमज्जोआदि कामिनाअणुगेव्हसमएसाह्मदेसरणगदा,उपा० सासंमा वति लक्षायाददंहेम्नांसवयोरेवनड्नं परस्परानुरोधेनयद्युक्तंताधिीयतां २२ इनिधनमर्पयनिशे गृहीत्वासहर्षे, दिठिआअध्यावासिदपाडण्णाभारोदाणिअज्जऊत्तोताकिदत्याही उपाध्या० स्वगतंयुक्तमिदानीमनयोर्वेकव्यमवन लोकयितामितिनिर्गतमिच्छति शे महन्तअंपाडिवालेडुअज्जोजावअनउससंदि₹करेमि उपा० भवतिएषकोंडि १२ १ नाईनिमांप्रथमोपगनामार्यानिक्रमिनस्मादनगण्हीचमामेषास्मिनेशरणागना, २दिष्ट्यार्धापासनमानज्ञाभारइदानीमार्यपुत्रस्तकृतार्थास्थि, ३सहून
प्रतिपाल यत्वार्यायावदार्यपत्रससंदृष्टंकसेमि.
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
रक्ष्या प्राणाबालक
२४ आरममावाधावाभावना
न्यनिष्ठतीनिनिक्रांतः शे. राज्ञः पटेधनंबध्या अंणमण्णुदुमेएदस्सदिअवरस्सदासीनणंअज्नउत्तो, राजा. सवैकूव्यं नन्चनुमनमेवप्रमवनोविधेः सोपालंभमात्मगनं आकाशे ननुभोहतविधे देवाभावनात्वापरगृहपरिचारिकाकृतायादयं नदिदंचूडार लंचरणाभरणवमुपनीतं २३ सविशेषकरुणंभोः कष्टं ममाविधिनिहतस्यमंदबुखर्धचममनासनदारविक्रयेण निजकुलपारवादनम्रमूर्तेरापिसविनुमलिनीकृतामुरवश्री: २४ आत्मानंसंतश्यमंकाशं पिये आराध्योयंबाह्मणस्तेसशिष्यः पत्नीचास्यमी निदायोपचर्या रक्ष्या पाणाबालकः पालनीयोयद्यद्देवंशास्तिननादधेयं २५ शैजअज्जोआणवेदितिनिर्गतुमिच्छनीराजानमवलोक्यवेक्लव्यंनादयति बदुः सकोपं ओअच्छमोदीआअच्छदूरंगदोउअझ्झाओ, शे० सानुनयं महेनअंपडियालेसमजावअहंअग्नउत्तस्समुहंसाँदटेंकरोमि, राजा वेलव्यंनाटयित्वा पियविरम्यतांदुःखमालेबाह्मणः शैल राजानमवलोकयंतीशनः परिकामति बालक: आबुकआहिंअंबागच्छनिभाबुककुत्रांबागच्छनि राजा सरवेदं यत्रतापितुकलत्रंभूलागम्यते बालकः अडेवडुअकाहिंतुमंअंबंणेदुमिच्छसि अरेबदुककुत्रत्वमंबानेतुमिच्छसि इनिमातुः पटांतंधारयति बुदुः सकोपं अबेहिगमन दासरअपेहिगर्मदास) इनिक्षित्वापानयानि बालकः साधरमांगपिनरोपश्यति उभोसासमालोकयतः राजा गोब्राह्मणानपराइकिलशेशवंतन्नाह स्वकर्तु बालकमुत्थाप्याशिरस्याघ्रायालिंग्यच सवैलव्यं किंवत्समन्युफारबिस्फुरिताधरोष्ठः पापस्य१ अनुमन्यनामेएतस्यहिज बरस्यदासीन्दमार्यपत्रः, २ भागमचतिआगच्छदूरंगनउपाध्यायः, ३ महूर्नपतिषालयदयावदहमा उत्रस्थमुरवस दृष्टंकरोमि.
दुः सकोपं औमायदेवंशास्तिननाइयेयं च शशभिये आराध्योयबाह्मणाक
छमोदीआअयावरम्यतांदुःख
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiran.org
Acharya Shn Kailassagarsuri Gyanmandir
चंको
पश्यसिमुखममानर्षणस्ययेषांपियानशिशवःपिशिनाशनानांतेषामापपियनमावनिनानिरश्यां २६ नाकमांचांडालमनुगच्छासि मातरमेवानुगच्छ इतिवैकुव्यंनाटयति शेच्या. अज्जउनकिममंदभाइणिअणुसोअंनोमहसिणोकजसिटिलेसि, इनिबालको गृहीत्वा परिकामानि बालक: आबुकपरि नाहिर इतिनिक्रांतः राजा चिरमवलोक्यहाहनोस्मीतिपातयत्यात्मानं नतम्प्रविश तिकौशिकः आःकथमद्याधुनापिनमेसंभृतानिदक्षिणासवर्णानि राजा श्रुत्वाससंफामंउत्यायभगवनगृह्यतांतावर्धको आकृतमनयादमनिश्रुतमवश्यंदेयंमन्यते भवान्नान्निःशेषमेवप्रयच्छ नेपथ्ये धिक्तपोधिग्वनामिदधिरज्ञानांधिग्बहुश्रुतं नीतवानसियसन्हारश्चंद्रमिमांदशां२७ कोशिका श्रुत्वासकोथं आम्केपनरमीधिशब्देनमांगहयति ऊर्ध्वमवलोक्य अन येकथममीविमानचारिणोविश्वेदेवाः क्रोधनादायित्वा कमंडलुवारिणोपस्पश्य शापजलंगृहीत्वाधिगनात्मज्ञाअरेरेक्षक्षत्रियपक्षपानिनः पंचानामपियोजन्मक्षत्रयोनो भविष्यनि तत्रापिब्राह्मणोद्रोणिःकुमारान्वोहनिष्यति २८ पुनरूलमवलो क्य सहर्षअयेकथममीमदृष्टिपानभयकंपितलोलघंटाटंकारपूरिनवियत्वलनोविमानात बलगवजांशकविदष्टकिरीटको टिप्रनष्टकुंडलमवाङ्मुखमापनि २९ राजा ऊर्ध्वमवलोक्य सभयं अहोपभावस्नपसांस्थानेखलाकश्यनिहरिश्चंदाभ गवन्नलमन्यथासंभावितेनगृह्यतामार्जिनमिदंभार्यातनयविक्रयात् शेषस्यार्थेकरिष्यामिचांडालेप्यात्मविश्यं ३० कौशिक सक्रोधकतमन नन्वशेषमेवदीयतां राजा मोःसाधवः केनापीत्यादिपठति ननःप्रविशनिचांडालवेषः सानुचरोधमः ||
१आर्यपुत्र किमामंदभाग्यामनुशोचयन्महर्षेः काशिथिलयास.
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वगतं मयाधियंनेभुवनान्यमुनिसत्यंचमानत्साहिन बिमार्ति परीक्षितुंसत्यमनोस्यरातःकृनोमयाजानिपरिग्रहोयं ३१ चिरंध्यान लासाश्चर्य प्रणिधाननोप्यहं पश्यन्नस्यराजर्षेहरिश्चंदस्यतुल्यंनपश्यामि भवतु तत्सकाशमेवगच्छामि परिक्रम्य प्रकाशं अन डेसालमेअकागोहदेतुएअत्यपेद्वालके अनुचर महद्दलआतिएसवण्णागालेकादचेआडसूलपादबे धर्मः अडेनवाकिंइन मिणासणिदेण, इतिपरिकामानि राजा केनापीत्यादिपठति लक्षार्धेनेत्यादिच सर्वतोवलोक्य सरवेदं कथंमयामंदाग्येननकश्चिदर्थी हाहतोस्पीतिमूर्छितःपनति धर्मः आकर्यदृवावगनं कथमसोमहासत्वोमोहमुपगतस्तिष्ठति भवत्वेवंतावत् ससंक्रममुपगम्य प्रकाशं अंडेउत्यहिमहकेतुएमसीतागण्हएदंजधाप चिदंसवण्णं राजा सहर्षमुत्थायमो.साधोउपनीयतांदृष्यासविषाद भद्रावानर्थी धर्मः बाटाहकेतुएमथ्या अहंतवार्थी राजा नकोसवान धर्मः सच्चमसाणाधिवइगुम्म द्वाधिआडपच्चइदबहुडाणाणिउच्चंडालमहतत्तल्लेहके, राजा सावेगमपसृत्य कोशिकस्यपादयोर्निपत्यागवनमसीदप्रसीद तवैवदासतांगत्वावरमानण्यमस्तमे नदृष्टानश्रुनानेब्रह्मश्चंडालदासना ३२ कोशक: घिड्यूर्ख स्वयंदासालपस्त्रि नस्तत्वियादासेनमेकियने राजा सानुनयं भगवन्यदादिशासितत्करिष्ये कोशृण्वंतविश्वेदेवांग्यदादिशामितत्करोषि | राजाबादकरोमि को यद्येवमास्मिन्नेवाणिनिविक्रीयात्मानमयच्छ मेदक्षिणासवर्णानि राजा सवैकूव्यमात्मगर्न अहहका१ अरेसारमेयकगृहीनस्त्वयार्थपेडालकः, २ अरेनवकिमनेनश्रुनेन, असेउनिष्ठाहत्वयार्थीननगृहाणेदंयथापार्थिनसवर्ण, ४ सर्वश्मशानाधिप निर्गल्मस्थानाधिकारमत्यायिनबहुस्थाननियुक्त अंडालोहं,
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Sh Kailassagarsur Gyanmandir
चं.को.
गनिरिदानी प्रकाशं भगवन्यदादिशासि चंडालमुपगम्य मोःस्वजातिमहतरसमयेनमाकेतुमहीस चंडा अधकादिसेदे | शमएरअथकीदृशस्नेसमय) राजा श्रूयतां मैक्ष्याशीदूरनास्लष्ठनथ्यांबरपरिच्छदः यद्यदादिशतिस्वामीनत्करोम्पदिचा रयन् ३३ उमौसपरितोषं अडेस द्वएसेतेसमए गेण्हएदसवणं, इनिरादर्पयनि राजा गृहीत्वासहर्ष अनृणस्यममे| दानीमशप्तस्यहिजातिना अपरिफ्लष्टसत्यस्यश्लाघ्याचंडालदासना ३४ कोशिकंपनिसानुनयं भगवनमनिगृह्यतामिद मशेषंधनं को सवेलक्ष्यं दास्यसि राजा सानुनयं भगवन्गृह्यनां कोः परिगृह्य स्वगतं किमनः परनिबंधनभवत गच्छामि सबैलक्ष्यंनथाकरोनि राजा सविनयमंजलिंबवा भगवन्कालक्षेपकृतस्त्वपराधोमांपनिमर्षणीयः कोक्षानमितिनिकांनः राजा चंडालमुपगम्य मोः स्वजातिमहत्तरकइत्यक्तिमुखमाणोति मोःस्वामिनाज्ञापयाकिंमयादासेन कर्तव्यं धर्मः सपरितोषमात्मगतं यन्नदृष्टपूर्वनवाश्रुनेपूर्वेकर्म प्रकाशम् अडेदक्षिणमसाणंगदुआमिडमचीडहाडकेणभविअअहोल नंजग्गिदबंअहपिस्सपावणंजेबगच्छामि राजा यथाज्ञापयातिस्वामीइतिनिफ्रांता:सर्वे इनि-1 आर्यक्षेमीश्वरकृतेचंडकोशिकनाटकेतृतीयोंकः३. ५ ...५ ५ ५ ५ ५ तनापविशनिचंडालाभ्यामनुगम्यमानः सचिनोराजा चंडालो ओशलघमज्जामोशलधणहोइएशेवझ्झेनाकिएथ१ अरेसष्टेषनेसमयः गृहाणेदंसवर्ण, २ अरेदक्षिणस्मशानंगत्वामृनकचीरहारकेणमूत्वाहोरात्रंजागर्तव्यंभहमपिसभवनमेवगच्छामि, ३अप
सरतार्याः अपसरननभवत्येषवध्यस्तकिमत्रपश्यथ,
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
%
पेक्रवध आकर्ष्याकाशे अज्जाकिंभणधकेएशेकहिंवाणीअदिति एशकिलनवश्शीशामिणोमहदलश्शशआशादेवहुदलंशवण णमंगेण्हिअदाशत्तर्णपाडवपणेतालवणाणमिनंदक्सिणमसाणंणीअदि,राजा निश्वस्यात्मगनंकटमनवाधिरपंययोत्तरदारू णोमेव्यसनपरंपरापातः तथाहि इदमस्यममश्वपाकदास्यंवसनियरितरंमहाश्मशानं सनकंबलहारिनाचकर्मपारिशांतव्यसनेधहो नदेवं १ सोत्सत्यं सारवाल्वदमुच्यते दुःखंदुःखोस्नरोधायनहानि यनोदक्षिणानृण्यानिवृत्तमामिदानीनस्यिशोकोबाधते । वैकल्यंनारयित्वा किंशोचामिमदेकबांधवनयासमत्यनाथाः प्रजाः किंबंधूननिवत्सलानशरणान्विंतांश्वभृत्यानह किंदासीदिनस|| अनिमियनमांवत्संचकिंचाशिशंकिंचंडालमुनिष्यतामुपगतःपापोनिजंजीवितं २ स्मृतिमभिनीय सखेदंदुराराध्येतस्मिन्परम || तपसांधामनितदामनोविश्वामित्रकथमपियदानृपयमभवन नदाक्षिप्तदृनामरुदिनमुसंबालतनयंतदंनःशल्यमांत्रणामिवविरुद-|| ग्लपयनि३ चांडालो अनलदेवपठनः राजा विचिंत्यसरवेदमात्मगनं अहहर्टपाडयनिमांसंपतिनद्यत्तदा त्वरयनिगरो भनयातस्मिनदिजन्मनिरोषणेरुदानचतदाक्षिप्तेबालेपटांननिरोधिनि वितरिश्तेर्बाष्योत्पीडेडीकतनारकाकथमपितया|| करेदृष्टिश्विरान्मयिसंहना ४ सवैकुव्यंहादेवि यादिनपनकुलोचितावधूस्त्वंयादिविमलेशशिनः कुलेमसूनामयिविनिपतितासिमस्मराशोसततहताहतिबनदाकथन ५ अपिच राजपुषि उपनतनवमालिकामसूरजमापियापारविद्यसेसृजती परिजनबनितोचितानिकर्माण्यपरिचितानिकथंविधास्यसित्वं चंडालो अडेगादिदूरेदविणमसाोनातुलिअंआअच्छ, आर्याःकिंभणयकएपकुत्रवानीपतइति एषकिलतपस्वीस्वामिनोमहत्तरस्यसकाशादहनरंसवर्णगृहीत्वादासांपनिपन्नः तस्माद्रक्षणनिमिनंदक्षिणसाशाननीया
ते, २ अरेनानिदूरंदक्षिणस्मशानंतस्मात्तरितमाग
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चं.को
राजा दृप्त्वा सावष्टंभ अयकथामिदंतनाहास्मशानं तथाहि विदूरादायसेर्वियतिबहशोमंडलशनेरुदंचत्युच्छाग्रस्तिमिनविन पक्षतिपुटों पनंत्येनेग्धाःशवपिशितलोलामनगुहागलल्लालाकैदस्थगितानिजचंचूभयपुटाः ७ नेपथ्येकलकल: राजा कर्णदत्वा अवलोक्यच अहोबीभत्सरोद्रनामहास्मशानस्य तथाहि इमामूर्छत्यंतःमनिरवतःकर्णकटवः शिवारादेराशेवपदहाडंबन ररवाः ज्वलंत्येतेनापस्फुटिननृकरोदीपुटदरीलसन्मासिकाताःश मिनजाटिलण्याहुतभुजः - अग्रतोवलोक्य सलाधं अहोबी मत्समपिस्टहणीयमिदंवर्नते भद्रकुणपसर्वस्वग्राहिभिप्रणयिभिःश्वश्वापदगणेर्यथेष्टमुपभुज्यमानोधन्यस्त्वमासे तथाहि मिनत्यक्ष्णोर्मुद्रांसिसिचरणोन्यस्यकरदःशिवासकोपांनेग्रसतिरसनायक्लिठिन छिनतिश्वामेंद्रप्रथयातिचराधोयविधर यथेष्टब्यापारास्वायकुणापायनश्वापदगणाः ९ अहोनिःसारनाशरीराणां तन्मध्यंतदुरसदेववदनतेलोचनेनेनुवोजानंसर्वमा
मेध्यशोणितवसामांसास्थिलालामयंभीरुणामयदंत्रपास्पदमिदंविद्याविनीतात्मनांतनमूट क्रियतेस्थाविषायामिक्षद्रोभिमानग्रहः | चंडालयोरेकःअग्रतोदृवा अंडेपडवेह्मएदतगतलासहडवासिणिभअवदिचंडकच्चाइणिं, अपर ऐवंकलेस, नथाक
वाणिम्महिअचंडमास्नएमहिशमहाशडामण्णगनिएकच्चाइणिगजच्चम्मवारतएलस्वसमंचंडसूडइथिए,राजा सर्वतो वलोक्य सविस्मयंअहोबीभत्सोपचारापयत्वंकात्यायन्याः तथाहिजरान्नर्माल्यादयामृतमहिषगोकंठलुटिनाःपलंबतेघंटा श्रा ॥ अरेमणवावः एनांगतरुशिरवरचासिनीभगवनींचंडकात्यायनीम्, २एवंकुर्वः ३ निर्माथतचंडमनकेमाहिषमहासरामिन्नगात्रकेकात्याय निगजचर्मवस्त्रंरक्षमाचंद्रचूडास्त्र,
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वणकटुटंकारपटवः तरुस्तंभेदेव्याः कृतरुधिरपंचांगुलितलेरटत्येतेयस्मिन्प्रकृतिबलिलोलाबलिभुजः ११ सप्रणाममंजलिंबध्वा भ भगवतिचिडिमेनेप्रेतविमानमियेलसोते मेनास्थिरौद्ररूपेप्रेनाशिनिभेरविनमस्ते १२ नेपथ्ये कलकलः राजा आकर्ण्य अहोना नादिगंतपातिनांखनीडपर्युत्सकानां दिवसावसानशंसिनां रावणंविहंगानां प्रतीचीहवा नकस्यचिन्नामनदुरतिक्रमादेवपरिपा टी तथाहि अयमसोगगणनांगणदीपकस्तरलकालभुजंगशिरवामणिः क्षणविडंबितवाडवविग्रहः पततिवारिनिधोविधुरोरविः १३ | समंतादवलोक्य सविस्मयं संध्यावत्यास्त्रशोणंतनुदहून चितांगार मंदार्कबिंबंतारानारास्थिकीर्णविशदनरकरंकायमाणोज्जलेंदु हृष्यन्नक्तंचरोघघनतिमिरमहाधृ तुकारंजातंलीलास्मशानंजगदखिल महोकालकापालिकस्य १४ चंडालों दृष्ट्वा क धं (कथं अस्तंगच्छदिसूलेवड गंगदेजधावझे, एसेनमसंघाडे चंडालकुलं व ओखरेदि, राजा सर्वतोवलोक्य सावष्टं भं अहो अतिगभीरभीषणाः संप्रतिवर्तते स्मशानशाखिनः तथाहि आस्कंधादुत्पन्नः ष्टथुकुहरगृहद्वारिकूजंत्युलूकाधुन्वंतःपक्षपालीः प्रबलकिलकिलामूर्ध्निगृधाः पतति शाखाग्रालंविशीर्यत्कुणपघनवसागंधमाघ्रायरोदकंदनः स्फारयनिस्फुरदनल शिखाः फेरवः फेल्कृतानि १५ एकः जनांतिकं अडेविविधवेनाडसंकुडेएसेदक्खिणमसाणेतासिघ्यं गच्छन, अन्यः एवं कलेस, उभौ प्रकाशं अंडेमहद्दडअस्सआण्णा एएदंमशाणं आहिंडतेन अहो र तंतु एअप्पमत्तेणचिठ्ठिदव्वं राजा सहर्ष १ अस्तं गच्छतिसूयेविध्यस्थानंगतोयथावध्यः एषतमः संहारखंडाल कुटुंब कोवतरति २ अरेविविधवेतालसंकुल एषदक्षिण स्मशान स्माच्छीयं गच्छा वः, ३ एवंकुर्वः, ४ अरेमहत्तरस्याज्ञयेतत् स्मशानमाहिंडमानेना होरावया अममन्तेनस्थातव्यम्,
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
चं. कौ
१६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| एवंयदादिशतिस्वामी नेपथ्ये कलकलः चांडालों समयं होमादिकेसमुत्थिदेनिशाकडेनासिघ्यं २पडाअल, इतिनिधांतों रा | जा सावष्टमं परिक्रम्प दृष्ट्वा अहो बीभत्स दर्शनाः कौणपनिकायाः तथाहि जरत्कूपाकारैर्नयनपरिवेषेस्तनुशिराकरालोच्चैर्घो |णाः कुटिलरदनाः क्रूरवदनाः अमी नाडीजंघाद्रुमकुहरनिम्मोदर भुवोघनस्नायुच्छन्नंस्थपुटघुटन बिकातिवपुः १६ सकौतुकम | वलोक्य अहोकी डाकलहकोशलंपिशाचानां तथाहि पिबत्येकोन्यस्माद्धनरुधिरमाच्छिद्य चषकंज्वलज्जिब्होवागलिनमपरो लेटिपिबतः ततस्त्यानान्कचिडविनिपतितांच्छोणितकणान्क्षणादुच्चेर्य वोरसयतिलसद्दीर्घरसनः १७ सकौतुकमवलोक्य स स्मितं अहोनुखलु भोः परिहासवदुर्विदग्धानांके लिरपिसांतरमालंबतेयातुधानानां तथाहि क्रम्यः संभोगोमृदुमधुरचेष्ट लितः कटाक्षाः क्वान्योन्यंप्रलयविततोल्काद्युतिभृतः कदंष्ट्रा संघट्टज्वलितदहनचुंबनविधिर्घनाश्लेषः क्वायंप्रतिरसदुरः पंजररवः १८ सूटणमवलोक्य धिगतिबीभत्समेतत् चिताग्नेराकृष्टंनलकशिखरमोनमसक्तस्फुरद्भिर्निर्वाप्यमबलपवनैः फूत्कृतशनैः शि रोनारंप्रेतः कवलयतित वशललत्करालास्यः पुष्यद्ददनकुहरस्तूहिरतिच १९ स्मृतिमभिनीय अलममीषांदर्शनकुतूहलितया तद्यावत्स्वाम्यादेशमनुतिष्ठन्परितः श्मशानमेवपर्यटामि परिक्रम्य दृष्टिमभिनीय अहोगभीरतानिशीथिन्याः तथाहि मुष्टिग्राह्यंतिमिरमभितो निन्हुने दिग्विभागंपादन्यासः स्खलतिविषमेनिष्फलादृष्टिपाताः धाराभिन्नांजनगिरिसहलुप्तव ंतर | त्वालुब्धाद्वैतः स्फुरतिपरितोनीलिमेवेकतानः २० भवत्तच्चैस्तावद्याहरामि ककोत्रभोः श्रूयतांममश्मशानाधिपतेः स्वाभि .१ हा मातृकेसमुत्थितोनिशोकरस्तस्माच्छीघ्रं २ पलायावः,
For Private and Personal Use Only
४
१६.
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नोव्याहारः अकृत्वामसारज्ञानमदत्वामृतकंबलं प्रवर्तनीयाः केनापिनश्मशानोचिनाःक्रियाः २९नदद्यपति एतनधान करणीयमिहाप्रमत्तैराज्ञाव्यतिक्रमसहा किलनास्मिाः ब्रह्मेदवायुवरुणपतिमोपियास्यानस्याप्ययंप्रतिभोतमुजोमदीयः २२ कथंकश्चिन्नव्याहरान भवत्वन्यनोव्याहरामि परिक्रम्य काकोत्रभोः नेपथ्ये अहमहं नोः राजा सावष्टंभ कथंपतिव्या हारः भवतु शब्दानुसारेणोपगम्यनिपुणमवधारयामि, कोयामनि परिक्रम्य नेपथ्याभिमुखमवलोक्यच सविस्मयं अथको यं खटांगगनस्पकतांगरागोनरास्थिभूषोज्वलरम्यकातिः कपालपाणिप्रेकरंकमोटिरामातिसाक्षादिवभूतनाथः २३ ननम्मा विशनिकापालिकवेषोधर्मः अहमहंगो: अयाचिनोपस्थितमेक्ष्यहाननिहनपंचेंद्रियनितरंगः व्यतीत्यसंसारमहाश्मशानंचरा म्यतीमत्समिदंशमशानं २४ विचिंत्य स्थानेखलुसरुद्रोसगवान्महाव्रतंचचार परुकिलायंप्रकषीकामचारिणां किंतु मेक्ष्याइने
नपोइतक्रियाइतंचतत्परंसलसंसर्वमेवैतदात्माइनंनुदुर्ल २५ समंनादवलोक्य साशंकमात्मगनं मयाधियंतेमुवनान्य मूनिसत्यंचमांतत्सहिनविभर्निपरीक्षितसत्यमनोस्पराज्ञाकनोमयादेषपरिग्रहोयं २५ विचित्य साश्चर्यमात्यगनं आश्चर्य दुखिपरंपरावशोचमानस्यराजर्षेहरिश्चंद्रस्यचारनं अथवामहातरियमहात्मनां कुतःसखंवादुःसंवाकिमिवाहिजगत्यारित नियतविवेकमध्वंसाइवानसरखारवव्यातकर: मनोहनिःपुंसांजगनिजायनीकापिमहनांययादुःखंदुरवंसखमापिसरवंवा नभवनि २७ भवतुतत्सकाशमेवगच्छामिपरिक्रम्यदृश्वासलापं अयेअयमसोमहात्मा तदुपसपीमि तथारुत्वा भोःराजनासहिभाजनमूगाः राजाखागतंमहाबतचारिणोनधिकस्य कापालिका मोराजनार्थभोवयंभव
Far Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
चं-को
नसुपागताः राजा लज्जांनाटयानकापासअलंबीडया योगचक्षषोहिवयांवदिनदनांनाएवम्भवतः तथाप्येवमवस्थस्यापिनेननःसमीहिनदानेदारिन्छ तथाहि परेषामुपकारायनकथंचिन्नसाधवः कुहूमापसमासाद्यधिनीतीदुर्वनस्पतीन २नदवधत्ताभवानं राजा अवहिनोस्मि कापावेनालवनराटिकांजनपादलेपदेत्यौगनाविधिरसायनधातुवादाः तचित्यनांकन रनलोपगनाममैनेवि पटरिषयथानतिरास्क्रियते २९ तदादिश्यतांविषमत्यूहइति राजा भो साधकयोगबलाज्जानात्येव भवानस्वाधीनमिदंन्नःशरीरकंतत्स्वाम्याविरोधनःप्रयतिष्ये का. भोराजन्कुनोत्रस्वाम्यर्थविरोधः नन्दाज्ञामावसंपायंनासमीहिनंभवतः नदिनोनातिदूरेसिद्धरससन्निधानमस्ति नद्यदास्माभिरारंमणीयमान भवनापुनरिहस्थेनेवविधमत्यूह प्रतिसावधानेनभविनव्यं इनिनिक्रांतः राजा सावष्टंभसर्वन परिक्रम्य प्रोत्सरतरविमा सर्वथामनिहतोवःप्रसरः नेपथ्ये रा जनयथाआज्ञापयसि श्रेयांसिवितहाराण्यद्यविद्याः स्वयंवराः सियाकामचारिण्यास्त्वदाज्ञांकोतिवर्नेने ३० राजा स्मृत्लास हर्ष दिध्यानयोनिप्रतिपन्नमस्मदचनावगैः पियनर नतः प्रविशंनिविमानचारियोविद्याः सहसोपसृत्य राजन्हरिश्चंद्रादिश्यावसेनथाहि पश्य त्वय्यचेष्टतराजन्यकुत्योयद्दारुणोमुनिः विद्यास्त्वहिपदांमूलंगावयंसमुपस्थिताः ३१ राजा दृश्वासाश्वर्यमामगतं कथमिमास्ताभगवत्योविद्याः यासभगवतोविश्वामित्रस्यापिनीवेलपोभिरवसन्नंप्रकाशं अंजलिंवधानमास्त्रिलो कविजयिनीयोविद्याम्पः विद्याः राजन् त्वदायत्नावयंअनस्त्वंशाधिनः राजा यदिमामनुग्राह्यंभवत्योनुमन्यने नतोभगन वनकोशिकमपनिष्ठध्वं ननोनपराइमनेरात्मानसमर्थयामि विद्याः सविस्मयंपरस्परमवलोक्य राजन् एवमस्त इनिनि
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
क्रांनाः ततः प्रविशनिस्कंधारोपितनिधानेनवेतालेनानुगम्यमानः कापालिकः सहसोपसृत्य राजनादष्ट्यावर्धसेससिद्धरसस्थास्य महानिधानस्यलाभाफ्युदयेनतदुपयुज्यनांभगवानसेंद्रः यस्योपयोगावधूयमृत्फमासाद्यसयोमरलोकमार्ग आरूदकल्पद्रुममंजरीणिशिरांसिमेरोविहरतिसिद्धाः ३३ राजा ननुदासभावविरुङ्मेतत् एवंकिलवंचितःस्वामीस्यात् कापासाश्चर्यमात्म गतं भवत्वेवंतावत् प्रकाशं यद्येवंगृह्यनांसकलत्रस्यात्मनोनिक्रयायैतन्महानिधानं राजा कथमेवं भविष्यनि यतोधनंदासमावं मन्यते स्वाम्यार्थनरूनेदप्रत्यारव्यानमहति इत्यनुमतएवायंभवतःसंकल्पः नाप्यतास्वामिनोनिभृतसवीमदमहानिधानं कान साश्चर्यमात्मगतं अहोधैर्यमहोज्ञानमहोमहानुभावताच अथवा चलांतगिरयाकामंयुगांतपवनाहताः कृच्छ्रोपनचलत्येवधाराणांनिश्चलंमनः ३३ तन्ममापिकिमनिनिधन प्रकाशं वेतालंप्रतिभद्रगम्यतांक्रियतामस्थराज्ञः समीहितंवेनालः सपणामंजसा धओआणवेदि इनिनिक्रांतः कापासमंतादवलोक्य भोराजन्मभातपायावर्ननविभावरी नत्साधयिष्यामसावत् राजा मोसाधकस्मतव्यावयंडास्थनकथास कापा. राजन्देवनास्वांस्मरिष्यंनानिनिक्रांतः राजा मान्चीमवलोक्यसपसादं अयेक थनमोनिर्भिधगहनसंध्यारुणपुरस्सर अनुग्रहायलोकानामुदत्ययमहपतिः ३४ तद्यावदहमपिभगवतीभागीरथीनीरमप गम्यस्साम्पादेशमनतिष्ठामि इनिनिक्रांता:सर्वे इतिआर्यक्षेमीकृतेचंडशिकनास्के श्मशानचरितनामचतुर्योक ४ ५ ननः प्रविशतिविकतमालिनवेषोराजा सनिर्वेदं निश्वस्यकष्टमोरकष्टं यद्देरंमुनिसत्तमस्यसहदांत्यागस्तथाविक्रयोदाराणांनंना यस्यन्चेदमपरंचांडालदास्यंचयत् दुर्वाराणिमयाकठोरहृदयेनातानिमूदात्मनायस्येतानिफलानिदुरुनमहोकिंनामनदारुणं, यत्साधब आज्ञापयनि
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun Gyanmandir
चंकी
१८
सवैकुव्यं अहोबलवतीभवितव्यना कुना मामानमशिरोधरंमभवताकुडेनराज्याश्रयायविश्लेषचनापिनेनमुनिनानिःशेषि नस्वयं नत्रापिव्यसनापयेणविधिनारत्ननथानिष्ठरयेनात्माननयः कलत्रमापेमेसर्वविलुप्तक्षणान २.चिंतांनारयिलादीर्घच निश्वस्य सबैकुव्यं अहहशोचंतीरजनीषदेन्यविधुरॉनूनकशांगीमयाकर्तव्यकिलचिंतयंत्यनुदिनंसानिक्रयंचेनसा प्राणानामय लंबनंचकुरुतयोपिमेसंगमेहाकष्टयदिमांदशामुपगतपापंनसावेत्तिमां३निश्वस्य हावत्सरोहिनावा धात्रीजनांकशनदुर्ल-1 लितःकनुभूमोचिरंलुठासिवत्सविरूढानवालामद्यपार्थिवशनेरभिनांदताज्ञमाज्ञापयनिबटवा शुनदुर्गरूढाः ४चिरविचित्य सकरुणं सज्जामौलिरयंपतंतविपदस्तासांकनस्वागतयत्सत्यंकनहत्यसस्थमनसांतुल्याविपत्संपदा वत्सत्वंन्दुनोषिमेयहद-1 यंयेनांकशय्योचिनःक्रूरेणाकृतकत्यएवसहसादशोसिदेवाहिना ५ साशंकं शांनंपापंमनिहतमर्मगलंवत्सस्य कूरेणाकृतक त्यएवगमिनोदेवेनकष्टादशा वामाक्षिस्पंदनंसूचयित्वा दक्षिणशुजस्फुरणंच सहर्ष स्पंदनेवामनयनंबाहुःस्फुरनिदक्षिणः व्यसनाश्यदयोपाप्ताचिदंकथयतीचमे विचिंत्याथवाकिमद्यापिव्यसनोदयचिंतया पर्याप्तरवलदुरात्माहारश्चंद्रहनका तथा हि अनःपरंयहासननूनमायुदयोहिसः पापस्याश्युदयद्वारमिदानीमरणाहमे७ मविश्यापटाक्षेपेणचांडालः२ अडेसदस्स, राजा साशंकं भद्रसितस्य चंडाला अडेएवंमणामिजधासधस्सवल्लभस्सपासपाडवनिणीइथिआकलुणंकलुणंगेअंती चिट्ठदिनानुडिदंगदुअगेण्हसेसडकंबलं अहंपिशामिणोशकासंगच्छामि, इनिनिळांना राजा परिकामानि नेपथ्ये अरेसनस्य,अरेएवंमणामि यथासतस्पवल्लभस्यपार्श्वपरिवर्तिनीस्वीककर्णकरुणरुदतीनिष्ठनितस्मात्त्वरितंवारनंगवागृहाणास्या शतकंबलं अहमपिस्वा |
मिनः सकाशंगच्छामि, ||॥
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandir
हाजादकहिासदेहिमेपडिवअणं, राजा श्रुत्वासकरुणं अहहदारुणःप्रलापः ततः प्रविशनियथानिर्दिष्टावकुष्यं नाटयंनी शैव्या२ हाजादकहिासदेहिमेपडिवअणं इनिस्तंभनारयित्वाचिरंसंज्ञालवासासं होनादणजुनंदाणिंपिणाविदेज धापरिचनानधातुमपिमंमंदभाइणिपरिच्चयसी, इनिमोहनाट्यनि राजाश्रुत्वाअवलोक्यचसबैलव्यं कथामियमपिनपस्थि नीभत्रीपरित्यक्तासर्वथासर्वत्रनिकरुणताहतविधेः शेष्या ससंश्चममुत्थायसव्यामोह किंखुएदवईकहिंगदामेश्नओ, दृश्वापरिधज्य पुनककिनिमणालबसि एआइणीभाआमिक्रनुअहणिपेक्वासएदंभासणेमहामसाणं, सोन्माद किंभ णसि उबझ्झाअस्सकालणादोकुसमाइंअवाचणंनो कोडरादोणिकमिअकण्हाहिणादवमिति, ससंश्चम कैदिकदिमोक पहाहिकिनिमंणदसेदि,समंनादवलोक्य आलअंजलीअंकुदोएत्यकण्हाहीहाजादउन्थेहि उवणेहिदावउवझ्याअस्मसरय दिदाइंमालूरवनाइंतिलच्छेत्तसंभवाइंदपांकुराइंआदिकामदिसे होमवेलापडिणिअनादाणिसच्चेबह्मआरिणाहुनिस्संति, स्थापयितुमिच्छनीसावेगं कधंसच्चकंजेचममंदभाइणिंसमुझिझअदूरंगदोसि हाहदमिमंदभाइणी, इनिमूच्छनिारयनि १ हाजानकुत्रासिदेहिमेप्रतिवचनम्, हाजाननयुक्तमिदानीयत्पित्रापिनेयथापरित्यक्तानथात्वमपिमामदभाग्यांपरित्यजासि, खिल्वेतहनते कुत्रगतीमेपत्रकः, ४ पुत्रकाकामिनिमांनालपसि एकाकिनीविमिरवल्वहम्, किनपश्यसिइमाषणमहाश्मशान, ५किमणस्यपाध्यायस्यकार: णाकुसमानिअपचिम्चनुकोटरान्धिकम्यरुष्णाहिनादवोस्पीति, कत्रकुत्रासौरुष्णाहिः किमिनिमानदशानि, अलीकमलीककुनोत्र कृष्णाहिः उपविश्य सकरुणं जानोनिमोनिष्ठउपनयतावदुपाध्यायस्पाखंडिनानिमालूरपत्राणिनिलक्षेत्रसंभवानिदर्भाकुराणिआनिक्रामस्पस्यहोमवता मन निनियुक्ताः इदानीमईब्रह्मचारिणोमविष्यति, न्कयंसत्यमेवमामंदभाग्यांसमुझिझत्यदूरंगतोसिहाहतासियमदभाग्या,
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
चं. को०
१९
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| राजा सवैक्लव्यं कष्टमकरुणस्यापितस्यविधेरमीरूदुश्रवाव्याहाराः शेन्या संज्ञालब्धा सोपालंभं 'हाअज्जउत्तपेवदा अिंकदुल्लहस्सपुत्तअस्ससंपदंअवतरं सङ्घधाणिचिवकाहिंदाणिंवीसत्यहि अओचिठ्ठसि अण्णंच तुएअहंसमादिद्वाजंपअत्तदोपालणीओएसोदेवालओ नचमएपापसीलाएनधाणपरिवण्णं, राजा सविशेषकरुणं अहोमर्मस्टशिपरिदेविता नि शैव्या सतस्यप्रत्यंगमवलोक्य पुत्तकएदंखमुद्धमिअंकमा रंनिडालवई इमेससिणिपाले पज्जतपाडले सिणिध्ध | धवलेलो अणे अअंचहडिदद्विबंधोकठिणवित्थिष्णवन्चयलोताकिंएत्यसरीरेअलखूखणंसंदिक अंतहृद |इसंधस्सअज्जतसमममंदभाइणीएचरितेपमादो सबधाअआरणोधम्मोअप्पमाणेचलरखणं अविवाइणो विण्णा दृणोचक्कु वत्ती सोपुनओदेभविस्सदिति ता मममंदभाएणीएभाअधेएसिडसन, राजा साशंकं कथंसंवादिनी कथावर्तते निपुणमवलोक्य साखं अये कथं छत्राकारमिदंशिरः एथुललाटां तं विशालक्षणं चक्रांको चरणो करो वाजानुलंबो जो क्षामंमध्यमुरो विशाल मुदरंतु १ आर्यपुत्रपश्येदानीमंकदुर्लभस्यपुत्रस्य सांप्रतमवस्थांतरं सर्वथा निष्पकुत्रेदानीविश्वस्त हृदयस्तिष्ठसि अन्यच्च त्वयाहंसमादिष्टायत्य यत्नतः पालनीय बनेबालकः तच मयापापशीलयातथानमतिपन्नं, २ पुत्रैतनुखलुतेमुग्धमृगांक फासरंनिटिलपट्टे इमेनिग्धपक्ष्मलेपर्यंत पटलेस स्निग्धयवलेली चने अयंचरूघटितास्थिबंधः कुठिणविस्तीर्ण वक्षस्थलः तत्किमत्रशरीर अलक्षणसंदृकृतांतहत केन तथासत्यसंधस्यार्यपुत्रस्य मममंदभाग्यायाश्व रितेप्रमादः सर्वथा अकारणोधर्मोअप्रमाणंच लक्षणं अलीकवादिनोविज्ञानचिंतकाः यतोबहुशीदृष्टप्रत्ययः समादिष्टास्मि बहविचक्षणेर्यथा वंशवर्धनचक्रवसोपुत्रक सेमविष्यतीतितदभावामागे संहतम्.
णइतका जदोबहुसोदिपञ्चएहिंसमादिलबहुविअरखणेहिंजध
For Private and Personal Use Only
न
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun Gyanmandir
कटिपीवरानूनंभूपकुलांकुर:शिशरयंसाम्राज्यचिन्हांकिनः- स्मृतिमाभिनीय सर्वेकुव्यं कष्टामियनाकालेनवत्सोमेरोहिना श्वोनूनमस्यामेववयोवस्थायांवननेतदभिशंकनेमेहृदयं अथवामनिहतममंगलंवत्सस्य शेव्या सोपालंभमाकाशे अवां कोसिआकदत्थोदाणिसि, राजा सावेगं कथंभगवंतकौशिकमुपालभते सर्वथानकिंचिदिसंवदति तदलंपरपरिग्रहशंकया। शेव्येयं चिरमवलोक्य सकूरुणंकनमद्यापिसंदेहेनकुतः सावाणीकरुणाननादविकलाप्यामंदतंत्रीखनातचामीरमरोय नीलकुटिला-पर्याकुलामूर्घजाः नान्यंगानिकृशान्यमूनिसहसादुष्प्रत्यभिज्ञानिमेकांनिसेवपुराणचित्रमालिनारेवाभिरुनीयते ९ हावत्सरोहिताश्व कासिदेहिमेपतिवचनं इनिमूर्छिनः पतनि संज्ञालब्धारोहिताश्वस्यमुरयमवलोक्य अनुविद्यमानदशनांकुरस्यस्मरामिशेशवमंदभाग्यः प्रथितमंगलगुरगलकल्पितमतनुलोलजदावलिमंडितमधुपलचितमुग्धस रोरुहद्युतिमुखतदिदनविराजते १० हावत्सरोहिताश्वहातपनकुलबालप्रवालहाहरिश्चंद्रहृदयानंदनहाकुपितकोशिकदाक्षिणानृण्यप्रधानपण्य नेष्टंनदत्तनकुलोचिनानिसखान्यवाप्तानियशोनकीर्णन्यग्रोधुबीजांकुरसूपरस्यविडंबयन्वन सदिवंगनोसि ११ अपिच वत्स मूर्धाभिषेकपयसानपविधिनस्लेदाने करोनचरणावारमौलिपानः जातीधनुर्गुणकिणांकयरोनबाहूलब्धोदयःप्रतिपदिदरिवासिनष्टः १२ तत्कथामिहोपमृत्यविलपत्यादेव्याः कथयाम्यात्मानं अथवानस तमिमांतनयशौकदत्यमानांतपस्विनीखदशाविपर्ययेणापरेणोट्टायतुं आत्मानमवलोक्य दुरात्मनहरिश्चंद्रहनककथ4 भगवनकौशिककनार्थइदानीमसि,
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चंकी
मद्यापिनम्रियसे किमनःपरंद्रक्ष्यसीनिमूच्छनिारयति शनेरुन्मील्यदुरात्मन्हरिश्चंदहनक यदेतानिदानीमपिहतपाणानपरित्यजसि नलिमात्मघातिनोलोकादात्मानंपरित्रातुमिच्छसि धिमूर्ख वरमद्येवनिर्मज्जन्नधेतमसिदारुणे जाननेंदुरहितानपुनर्वीक्षितादृशः १३ अपिच अंधतमःक्रकचौरवपूयवीचीचंडासिपत्रवनरोरवशाल्मलीषु नेतेषुसंनिनरकेष्वपियाननास्तादुःखेनयातनयविक्कुवजेनतुल्या: १४ तदलविलंबेन भवतुभागीरथीनटोपांतेषुशोकाग्निदद्यमानमात्माननिर्वापयामि इतिमंदंपरिक्रम्य स्मृतिमभिनीय ससंत्रमं अहहमनाक्पराधीनमात्मानविस्मृतोस्मि वि|| चिंत्य सर्वेक्लव्यं कष्टंभोःकष्ट मरणान्निर्हतियांनिधन्याः स्वाधीनतनयः आत्मविक्रायणः पापाप्राणत्यागेप्यनीश्वराः १५ वेलव्यंनादायित्वा नदस्मादपिमनोरथाद्यशस्मिमंदभाग्यः कुतः दारुणस्यास्यदुःखस्यधेर्यमस्त्येवभेषजंदु वारविनिपानोयार्तुराज्ञाव्यतिक्रमः १६ सावष्टंभ तद्यावदिदानामसह्यशोकाग्निदह्यमानमात्मा विवेकचारिणासंस्तश्यभर्तुराज्ञांप्रमाणीकरोमि यतःमध्येव्यक्तमनादिविनमवशादव्यक्तमाद्यंतयोः पंचत्वंप्रकतिः किलास्यजगत स्तपंचधासंमृनं संसारार्णववीचिमंगवलयेर्योगावियोगे:समास्तन्मोहादपरंनवयिविद्वषांशोकस्ययत्कारणं १७ शेव्या संज्ञालब्धा कधएदंहदजीविदंणमंपरिचअदिनाकिंणुखुएत्थकरणिज्नं,अश्रूणिपमृज्य मोदुएदस्सिंमसाणपादवेअनान, णअंउबंधिअवावादइस, राजा दृष्वाससंघमं अहहइदमपरमापति जीवितव्यसनफलं नाकंकरोमिमंदभाग्यः विचि १ कथमेनड्नजीवितनमांपरित्यजति नकिन्नुखल्वकरणीयं भवतुएनास्मनश्मशानपादपेआत्मानमुद्दध्यव्यापादयिष्यामि, इनिपाशंरचयति,
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
त्य भवत्वेवंतावत् इत्यन्यतोगत्वा मरणानिनियांनिइत्यादिपठति उच्चैः स्वकर्मवेचित्र्यविपाकविक्रमविरुदमार्गा:परलो कभूमयः विहायजायामवशस्यभूरियविहस्यतेसाकिलपारलौकिकै १७ शेळ्या आकर्ण्यससंमत्रमं पाशमत्सृज्य 'हसीन हस्सीमरणमहसवासत्ताहअआएपराधीणजीविदाएदासनणपिमएविसमरिदं अण्णस्सिपिजम्मनरेइमादोदासभावादो। णविमुक्कामविस्सं, ऊर्ध्वमवलोक्य दीर्घनिःश्वस्य अवंदेवमरिदुंपिणलपमदि भअवदोसआसादो नाहदाहीमदभाइणी, इत्यात्मानंपातयिला सहसोत्थाय अश्रूणिममृज्य किनिअंदाणिअप्पदीआरदालुणेदसाविसंवादेपरिदेवीरवंना कालोचिदकिदअदासिनणसमुचिदाएसस्सूसाएदिअवरंआराधनीच्चदोचनासणिअमेहिंअत्ताणअंपरिसोसइस्संजा धाणइमसिंमगुस्सलोएषुणोविसंभाविसमंदभाइणी, इतिचिनारचयनि राजा दृश्वासकरुणं अयेआरब्धमनयाकालो चितानं साधुदेविसाधु नास्यामप्यवस्थायामानिकांनमाभिजात्यंनदहमिदानींमुपसृत्यातुराज्ञांप्रमाणीकरोमिनथाकृत्वा सवैक्तव्यसवैलक्ष्यंचं देवीनिअक्तिमुखमाणोनि महाभागेअरुत्वामत्परिज्ञानमदत्वामृतकंबलं प्रवर्तनीयाः केना। पिनश्मशानोचिताः क्रियाः १७ तदुपनीयतामृतकंबलः इनिसबाष्पसंभंकरपसारयात शैव्या भयनाटयंती महदूरदोचिट
हाधिक्मरणमहोत्स्वासक्तहृदययापराधीनजीविनयादासत्वमपिमयाविस्मृत अन्यस्मिन्नपिजन्मांतरेस्माहासभावान्नविमुकाभविष्यामि, भग | वन्देवमर्नुमापिनलषयनेभवतः सेकाशात् नहुनासिममंदभाग्या, ३कियदिदानीमपनीकारदारुणेशाविसंवादेपरिदेविनय नत्कालोचिनकत्वादा।। सीत्वसमुचिनयाशुश्रूषयाहिजवरमाराधयंतीवतोपवासानियमेरात्मानंशोपयिष्ये यथानेतस्मिनानुष्यलोके पुनरपिसंभाविष्यामिमंदमाग्या',
भद्रसरबदूरनस्तिष्ठ
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Slui Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
चंकी
अहंदेउवनइस्सं,राजाब्रीडांनाटयनि शेरोहिताश्वस्थशारीरासटमारुष्यार्पयंनीहसंसमालोक्यसविस्मयमात्मगतंकनका || वत्तिलच्छणसणाहोविअपाणीइमस्सवाचारस्सउवणीदो, अपमृत्यशनैःप्रत्यंगमालोक्पसमत्यभिज्ञानं धज्जउनो ससंत्रमहा अजउनपरिताहिपरित्नाहि, इत्यात्मानंपातयनि राजा अपमृत्यदेविनमांपाकदास्यपि स्यएमहास तत्समाश्वासहिर शेव्या समाश्वस्य हरि किण्णेदं, राजा कर्मणांविपाकः तदलंपरिदेविनेः उपनीयतामेन शेरे सवैलव्यमर्पयाति आकाशात्पुष्पष्टिः उमौसविस्मयमालोकयनः राजा कथमाकाशात्पुष्पहाटः नेपथ्ये अहोदानमहो शीलमहोधैर्यमहोक्षमा अहोसत्यमहोज्ञानहरिश्चंद्रस्यधीमनः१- शैव्या श्रुत्वासलापं अंणोकोदाणिएसोअज्जन उत्तमगुणसलाहापहिअअंमेसमास्सासेदि अहवाअलंगुणकधाएअज्जउनोजदिणामइमअवत्यंतरंअणुमोदिनि सब धाअआरणो धम्पोअरण्णरुदिदंसबंअंधारणच्चिदंसबंविण्णाणं, तनापविशतिधर्मः महापनिबनेमहाराजहरिश्चंद्रकथा महमकारणोनाम तथाह पश्य अन्येषायेदुर्लभाः पार्थिवानांसत्येनैसर्जित कर्मणिश्च नानेवाहंबह्मलोक्यस्यपूनाना प्राघोदातशाश्वतानद्यलोकान् १९ नदलंविषादेन वत्सरोहिताश्वसमाचासहि२ राजा दृष्लासहर्षे कथं भगवान अहंनेउपनयिष्यामि, १ कथंचक्रवर्तिलक्षणसनायोप्यर्यपाणिरस्यव्यापारस्योपनीनः, २ कथंआर्यपुत्रः हाआर्यपुत्रपरिभायखूपरिभायख, | ३किमेनन्, ४ अन्यः कइदानीमेषआर्यपुत्रस्यगुणश्लाघयाहृदयमेसमाश्वासयनि अथवाअलंगणकथयाआर्यपुत्रोयादनामेनदयस्थांनरमनुभवति इतिसर्वथाअकारणोधर्मोरण्यरुदितंसर्वअंधकारनर्तिसविज्ञानम्,
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
पनि राजा उपसत्यनारायंचनने राजनरायनत्वचामा इनोभव पुरुषः एषमानमान्याव्यवेषमा
धर्मः भगवनप्रणमामि शेव्या अपणमामि रोहिनाश्वाशनैशनेरुन्मीलयति धर्मः समाश्चासहिवत्सवपिनाधर्मेणपा लिना गतप्रत्यागने प्राणोश्चिरंपालायितुंग्रजाः२० रोहिताश्वासहसोत्याय कयमंबानकेनपुनरिम देशमानीनासि शे ब्या जादअनणोभाअधेएहि, धर्मः वत्सायंब्रह्मलोकातिथि: पिनापुरतएव रोहिताश्वः नानपरित्रायवर इत्यात्मानपान यति राजा उपसृत्यनमांश्वपाकदास्यदूषितस्माष्टमर्हसि धर्मः राजन्नलमिदानीकपणालापेनयाहि केनायोस्याब्राह्मण लेसदारोयअंडालोयत्रराज्यंचनने राजनगुह्यतत्वनोज्ञातुमेतदिव्यंचक्षःसांपतंददामि २१ करकोचपरिचारकाणांविमानं पविश्य पुरुषः आज्ञापयतुधर्मो भगवान् धर्मः इनोभव पुरुषः एषोऽस्मिधर्म:महाराजविमानमधिरुह्यदिव्येनचक्षषाविलोक्यतां यथेदंसमिति राजा यथादिशतिभगवानिनिदिव्यविमानमारुह्यरुच्यवेषमास्थायथ्याननाटयन विकपमाद विद्योपस्थानपरितोषिनेनागवताकोशिकेनसचिवेषुनोराज्यंगनिमुक्तं धर्मःराजनभवत्सत्याजिज्ञासयेनासोमानिस्तथाकतवान् नतुराज्यार्थिनयानदलंसंत्रमेण विशुद्धमालोक्यतांतदिदंसर्व राजा पुननिंनादायित्वा सस्मि नंदेविदिश्यावर्धसेकेनासनेपक्रतिकारुणिकोहिजन्माजायासखोनशिवोकिलदंपतीतो केनाममापिरवलुयोभगवान्स धर्मसेनांधुनामनसिशल्यमपेनिशांतिम् २२ धर्मः तेनह्याभिषिच्यताएथिवीराज्येवत्सोरोहिताश्वः राजा भगवन्यदादि। शसि धर्मःआसनर छत्रचामरंभंगारस पुरुषः एतसिंहासनमुपनतंदीप्तमाणिस्यचित्रचैनत्परिणतशरचंद्रबि.. भगवन्प्रणमामि आत्मनोभागधेयः,
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
चं को
||चानुकारि एनेज्योत्स्नापसरूपवलेचामरेहेमदंडेशृंगारोंभस्तादिदमाभनःसंभृतंसागरेफ्यः २३ धर्महरिअंदोरोहिताश्वस्याभिषेकनाटयनः धर्मः ऊर्ध्वमवलोक्य दिध्याविमानचारिणीभिर्देवताभिराभनंद्यतेवत्सस्यरोहिताश्वस्याभिषेकमहोत्सन व तथाहिएतानद्योदधतिकलशानसंभृतांस्तीर्थतोयैःसांदस्निग्धःस्थगयतिदिशोदुंदुभीनांनिनादर नृत्यत्येनाःसरयुवनयो मुक्तमंदारवर्षावे स्वैरंशेरपनिममीलोकपालामजने २४ तत्कृतंकरणीयामदानीब्रह्मलोकमभिपतिष्ठव राजा भगवन कुइनर्जनतत्परेखलुगतानदायरेकोशिकेनायेनान क्वविहायगच्छसिनपास्मानप्यनाथानिति प्रत्ययागनबाष्पदीनबद निरुक्तीस्मियेस्तान्कयंत्यतात्मभरिरस्युपेमिभवतालोकान्मदिष्टानहं २५. धर्मः राजन्वकर्मवेचियोच्चावचस्वभावानांमा जानांकनरेतावनिभागधेयानि राजा क्षणक्षणासहताभिरेवलोकान्यजाभिहिरामिनांस्नान ममेववापुण्यलवेनना सांभवंतुलोकाभवतापदिशः २६ धर्मः सविस्मयं अहोलोकोत्तरंचरितमस्यराजर्षे राजन्ननेननेपुण्यदानसंभाविनेनाप रेणपुण्यसंभारेणमजानामात्मनश्रोपार्जिना शाश्वतालोकाः तदुच्यनांकितभूयःपियमुपकरोमि राजा भगवन्ननः परमपि पियमालि नथाहि विद्यालामान्मुनिरपिमायित्यक्तमिथ्याश्यसूयोलब्धःपाणानयमपिशिशश्चावर्तित्वमाम हटासाक्षा स्वमपिनगवन्ब्रह्मसालोक्यमाप्तकिंवानत्स्याघदपरमनोयत्मियंभाथयिष्ये २७ तथापीदमस्त प्रमुदिनसजनासमृदस स्याभवतुमही विजयीचभूमिपालः कावनिरुपहिनानिजमबंधेगणकणिकाप्यनगृह्यनागुण २- अपिच येनादिश्यमयोगधनपुलकभृतानाटकस्यास्यहर्षाखालंकारहेम्नांमतिदिनमशाराशयसंपदत्ताः तस्यक्षत्रमसूर्यमतुजग
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दियंकार्तिकेयस्य कीर्तिः पारेक्षीराख्यसिंधोरपिकवियशसासार्धमप्रेसरेण २९ इतिनिष्कांताः सर्वे इतिश्री आर्यसमीश्वर कृते चंडकौशिकनाटकेपंचमकः समाप्तिमगमत् ५ श्रीसीतारामचंद्रोजयतितराम् ५ ५
५
५
५ ६
६५
५
६५ ५ ५ ५
५
॥ हें पुस्तक मुंबई कृष्णशास्त्री गुर्जर यांणी आपल्या ग्रथप्रकाशकछापखान्यांत छापिलेंशके १७८३
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir ENTI R प्रसाCOM MPात R इतिचंडकोशिकनाटकंसमासम् HAIRTXll 52 SAN For Private and Personal Use Only