Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
GAEKWAD'S ORIENTAL SERIES. VOLUME XCV
For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Gaekwad's Oriental Series.
Published under the authority of the Government of His Highness the Maharaja Gaekwad of Baroda.
General Editor: B. BHATTACHARYYA, MA.,Ph.D.
Rajyaratna, Jnanajyoti.
No. xcv.
नरेन्द्रप्रभसूरिनिर्मितः अलङ्कारमहोदधिः। [ परिशिष्टादिपर्यलङ्कृतः]
For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Alankaramahodadhi
OF
Narendraprabha Suri
Edited critically with an introduction in Sanskrit, Indices and Appendices
By
Acharya Shri Kailassagarsuri Gyanmandir
Lalchandra Bhagawandas Gandhi Jain Pandit
1942
Oriental Institute
Baroda
For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Printed by Sheth Devchand Damji at the Anand Printing Press, Bhavnagar and Published on behalf of the Government of His Highness the Maharaja Gaekwad of Baroda by B. Bhattacharyya at the Oriental Institute, Baroda.
Price Rs. 7-8.
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
[१] अलङ्कारमहोदधि(प.)-प्रति-प्रारम्भप्रतिकृतिः।
Shri Mahavir Jain Aradhana Kendra
बाविधानावना कारण ANIकमा-बालयति शवयाचाnamलाला कातितापि ददयावन नाम: करम मसम
रासरसानिant qयविक्षिण मनपा म्यन्मनखड़ा छानविन
पनकद दवा यो नाकाबानेर चिनचनक
त्पादिन के पन
For Private And Personal Use Only
REववादिबाधिशानदालनाबाझिानादक पदयसपकायाकलनायका निमितमामा परमरहम नमनयंकल्प इमाने चिकमागुरुक मासादा RRCURa s mamtandaftargetianity
दिशासिमानामरवितीमापादियानमाRETR24980मन्याय मिथतियोमायागुतार कानितूर जवषयान जानमाल दापबारवाणायद्यानातापरमपान निवना तिनायककाता नाम मकरोनियानगमाविबाह बनवावतारयवधानपदायवक्षयाविनायवर्सन वयदिवासनः काधमा व्यवाचमलामना मालाविदयविनमानमदिनकर यादवपुरी करानमा वनतिजामानावना निमोकामानविय सायन्नाइपलाईवाने दमनदाशिकम-anaadewaवनमारबमयमयानकायबायनानखड्यानरचरसूपरवनामधाबरनदतानारदकामार मारामाराधमाकाय Runtiesबयनाननमruenefiनवासनाकलनराकainaamananemuneणायका चाकरमानवाननमुदरबारसयानमासप्रजन नासमपन्दमकमायाकामय 2nnelORष्टानाupasthaनवनिमारकवृषरारमाwिanaBARELEADARसावकामपानसमादयपदाककधानमनमुदमट्यावरगतमाशगाहा
वया-नएरकारदस्त परम्पसममानवस्कारमारमतमानमवायडयामउवातावयामकजनदायननयरबमाNिIAMERIEmaan.arianaimanamaas.matatamanian RRIAG kamwasanxie
माचवारमाRRRN
a renaaashantsanाप्राशामवाविवारGAlaaनासूनयनमधयानाथमेस्पातल्यमापनामदकाममदायमासमप्रमान Kinnamalinsahibanana
मानायला०कायनादेवraPREDEEमानापामानुजानगरल्याकपलयानकल्यावर न्यायालयावारभकारकावखरकातकनामवलगावामान AsEARविशाखालामाल
कानारावालयRotionarEnamanरकपनवलपसमावयामाग्रीमापदायकासादानदनवादानवाशस्वशिकमचनन्यमकाबीकDINMENT
सातासनाaaaविमनिamsunnindianRanaaauanीरसागारागानाखानविनमानवनयापूनानमनमाप्राणायाम पचकारवाया a uriDrathontinataman
e .adimaपदानववादमायाममनगमनालगनमानदाउमामा RAN
aantansanantmaniamonia तानश्वरमारगुरवासालनयनाpunel बामपयालयका प्रवरयकालकाविARMEE Karanारभसूदन्नननिरपति
मत्यादिनाकैपनाएलिनाtainerafaiवटाशिकावेरमपिपरेसलधानिदेवा दसहरुलाश्रीवपनाम
देनादन नवकार परमशिiaeo सामाटिरहपनि निर्वतमान (CUBधवममटीवदेदेवीमानलीबारुणनिमाद्यम्याःको बिगबिरयानवाचकामाम वन मामध्या कालातकार चालित हामी विचिचरितउत्पन या साम्यमिति । DURAधनमाहादेमकतालाकातिमामा PiaH
ARIDISATTARRINAMANकिवाणाकानन्मानमा
दादा: हमदमगिकीटक्कानना खानसाः श्रमः काविधानमा वादा रने कारण जिविस मधदालत मुनाअमदिराजिव लसकरियानाय दालनासहिदानवकादबिन्योगिक
महावदसदारापाशानन्तरियावना कायद्वारलाश विकनिया कानमा नपत्रमा जार, कम
पर मनाया PROZारम शराबगिरोयानललाइव मवमवारयामाधाश्रमदाडतिगत
शतकाधकांगायधनायदेशाध्यकत्यन्तम्भकार
म
ला
याब्सदमा न सूनfaities रहिनामानन्दामाद मनपीयूमन RAI HDE Bgm हिदीनानामिार कारणविलेवामांकपत्यणसवामितााधीक्षेनवाकराय कायीहातमागतानाचामनारा जाविसमा मासातीanth
मनन वामप4 PAIEनिमेष्टाय वायकरातranनि एकजना मानिने बादामुनामसामकिंकामपाक्षाका चाकावयापारबदरीनपारनाशनायावादारसय मतावादीकम्वत्पादनमकता amitadureuanaluanोतनयापकामयम्यता
FodfrauARATयाकादमजम्बावामानावरवारपार निविभपतनहितकापारनायवमाफम्यननमानमावाप्रवाहप्रबलनकाशामन्यादानकायबाRAयासारपसीमा सामना Pahinnframananामा
मकालवालाकानम्वरमवारपादप्रादुनाकबालनासवादमानपानमरमानापामाधानाशवरायमाझART निकालादयानरमलयमातिशयne Snanादेवनामुनयानरुवायायामगुरवमयाबमानुभकामनरमकवानागम्यतालावनारामाच्या यावयासमराटिकवीनामय यानकायप्रणवादमयकाभयानक nantoniantariomasalaसुबमाKSमरपाकापरसपरवानाकSAAfgकामरमामृतानमारमनवानामहरापातकालकाजकारमानानम्वकासालनाamarn
WHARAP
RIYपरयालिnefeaturnटिरहातारानिकतावासमानारयादमामला STATTINAMAHamataonmamerinsanामाभच्यावदायमादमावस्यामाBEERA BHAमी कामानिamita म्यापमानातल्यपुराणकालादिन्याकमप्यामन्तवलका पावरमा मसd
ai Snesiunhebanaanानसमुचाकमदनदया
1202MPUTER
.लायनकोटाकाRARTHARTHATARRASमानवकताप्रपरमानवाप नाचियदिनावल्पकाया रानमनाया कायगाalicenकाकाmmsकारवायाalasmaanायातपरकपका
त्य की या कामावर Bासतमा निमुकलREER TintenmitanaNDIAnimanकारनाममाबााक्षाकापचारAnमनाया Pranतिन पकानदायमल्याम.902aSmमिनामफनाRAazासमककरRaभाऊरम्मवाजम्यानमा
पादानानिकि भाया ALLEनवालयमा श्रीमaaninde
शानवासमकालराकानमालावनारमा >मान्यायरियादसिन्नबानशा MEHRARNieunhindaaiघसादगमावरणमाक्यानापन RDavपन्या भावनाझमाउ.न.-रायकापकाविdिmavatmailAuntaindaaajaORGavara-OGISTEGORMARCFCLEAMMAR
ARTISTERIALONTARANAकरमापायात
www.kobatirth.org
MARAaकामरमाननिमामिपनिदेवधर्माना
सामान
NIRara (RIRRO-दायातकालमा
कलाका
-बटपद्रीयप्राच्यविद्यामन्दिरीया ।
Acharya Shri Kailassagarsuri Gyanmandir
Page #7
--------------------------------------------------------------------------
________________
fice
[२]
Shri Mahavir Jain Aradhana Kendra
अलङ्कारमहोदधि( अ.)-प्रति-प्रान्तप्रतिकृतिः।
मान५०
For Private And Personal Use Only
नयलाइमाद मावविवादा विवा:अवदनननदादमलचारिक्षममिप्येवमेवादिबुलिंगले वेषिक्षमा रमेकायम रखा जयवोधन्याय चावलरामकमावलले ननिभनिन तान्द्रनारयतेम्मायरामानारतदीयविनमानमडवामिता वृतनिवेनिसमाउन्याउन मिन- स्थापनदोशनरमादानलनो स्थानमाहव्या मनवा पिनेरी तयासारखा 71 अनिका राज मावतनाचमाचत्रकायाम्यवाविनाऽभित्रिरमिनिसाहरणाकधिनप्राशासनवाट्यधामनियामादिवतादीनानारामंडल माना जाना ल्यमाभावारिधारा दिनार्थकता विचत्रिका
र अवधारणावारि मग सूर्य मंझलालि सतंयो नमन नि हास्यास्यवसानंगीकारामान वाक्यकाला दिनदनुपरह चनाक छाना र अतिथि नामका काजमायकस नावाखमा मा नायामानश्मादमिवतन त्यादौनेतनापसावमानोतिनहाय सनिकालने प्रत्ययाम उन विवशेषविविक्रमावि को नराममचिरस्फुरदं एकानाजियाजमेकरकेननमर्थ व्यता वालवावि महाल. नव ॥१न्यादालताविनाअननन विमा जमेकत्यादिखकानेदः। गंगेवदहलनेमाद वकी िवित्याादारोगावति ननुपरसद नित्याधिविधा दिनेदश्वयनाक नागरमा हरिलायवनाकासन के शनाका विधिका काधारहवक्षएमा मात्रमेय ठोः प्राणककालमत्एन्या से धनाजीवांचा विषयनवयविनाया निषियता समाविनाद्वरिपरिहाचादनिधानाराव चकादोषमा बोन्पकारामतवाला रसाए श्वा। दातामा विना छतिरन्यामपिटापश्चादिवर को केमोनहतानाशायमापकावककमतमतहासाशम्नस्यमाहामवन कुंकमवावगायनाट्य यादीधिकागलोकलामचकायमा नारीलाच नसायनाकासंकदितंठाव घाना मयेलासमणिनिरनामाश्रवणमपिनबन्धाता सन्नादितवादनाविक रूपमा नाकाचा कमवावा यानि शाम छीतरन्या माश्यास्य चमरमामयश खन्यात Bादिवाकराइरुनियोसुहासालानंदिवाचीमिवाचका। कपिणा न झारण प्रयन्नममहाजिरमांसला बारशाचेन स्वतममासीवामवनमनन्दनिधनम्नवेनुनमदिणापरिवाणाकालाक्तिगवरूपात वयमाधकिमयाददाताचा कालावतमममारय-पद्याधसमासहिमानल्यार पारवत्रतीयतयाविनायोगब्वायमानन्धुममामानमोवातावकार पूर्वमहायशिवायनाम्याला खायमानखनातानवप्रयोगासनामोनोजायकवावनिकमिकमंगावातितिम रुनिमाकटकनाकार ब्यवयव विनिततापशा मूतमानपरिग्रहालिलामदिरादिराविनिरिक विख्यामसवककनाचवितो घणमाम्यादेवनायकपीति मानियायदिनायो शिवलिना का प्रकाशिरपतिबिनाकरजोमानखक्तापवमसुननो साखपमेयपूयो शायनाविनीताल चालविळेगमेवम शकामायात रोवाया मच नारिवारिक समसामयी भाषा रोवद्यानपिन गनेरचनिमय पिनजबिना विकूमामान्धमवेमन्नामिवानाधारse मण्यम विवादमाम्गाददगम्याग स्म्यनावितीयालंकारसमर्थनाची साक्ष शव्यलंकाविचित्रासक्रमनिरोकिबवानवाढिकबोडारपानामणिमयोजनाएटवाखमाहा
मनकारी प्राणवायनिष्ट कियररोलेका तिव्यमुजनिलिनी मासस्यमवक वाकरचारपहिय समारकारसारकवावाणामडतलाको झरनगाणिनोविजनिविषालयामाराम नावनाता पवनानंकाराचतवनंत्यादेविनामबांधिवकनवाक्यतएवेत्या शनिची ययराडवाणयाम्नेकमरनिया नानातिशालिनीरमपरिखोदाम्हनम्बादमारावाला असमाधानात मीमतिनी तस्विरदयारामादरिपरेयचोहिये केरुहार इत्यलेकारसदादाताका जिकारवतानामाष्टमन रंगनाबादबबुरोपामावविश्लबमारिका मनसायनि नरमश्नरः कमलपकशियमवाटा जनिबमसूरिरमारदिशा मदक सरश्रीतिहराजाकिलाचावायनारोमा सिवाहवाचना२नस्रावननवजापानाध्यागावजव्याला
मन्तिा -यानरलिगकारकन विजय सिंहाबिनेटोनीरसरिरखपदनामनीयमा दोलनिकोविदानासार स्वभावरमयाबलानाकपा नलाय यशामरामरावजताना लाइरस्था दिलना नोमानंदन मनगवान सनिवरिः। साम्बाननं किमवियनाबिरासीमनिमनीमयदिनाबकचाबददायी
नानी दसनो खयखास्त वीरतपयनवि कोलताश्ववाणाधीन वानदार जगन्मनःकिरदज्ञानरमा श्रीमान् योनच्यकतान्हाक्षातात स्थाध्यक्षिकेदकोतिविम्वरमहतिस्ससमठामावदियानमरसतानावनामदेवेनुनसविसमाचारयादमा । साभवापायामागविक्षोधमनीबदन्तवाच ततोगणनामशिदेवतंय यंन्यमी श्रीनरवंदहरव्यदर्विविन्या कालराछमारतोविनवितावरदसवगतमतिकारक नारदमला। कारकीय जाननरावंदरियरवा वायव्यका मालिता किंचिवलदियो चमकबिरुतवत्ययेयात्मनातत्यादइयर्यकजालिलिखतहरभराजलाहमा समानायक म. कारमोदविका पता अमाण वेदानयनवमसूरक्ष्यश्व निष्पन्नाच्या प्रमाणामेतन्यायिजनियहरुमवश्यमानानुरियनजरममावस्यकामा सामान TatianRanakamuisividiADTRIPASARONImeaninandanकासमायमराजलकामकारवाहाललनाममा onlinectinusiasareasana.T4Dailantedanikamsafarmeरिकप्रसारमामाया
मास्वकाराममायामा PaintainstreatmeatNNAMONIravateeroenafsोराविरुधान्यवनाचारजन्य सरकाररत्रपटसकरारनाTET
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वटपद्रीयप्राच्यविद्यामन्दिरीया ।
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना
साहित्यामृतरसपानसतृष्णाः काव्यालङ्कारप्रियाः प्राज्ञाः !
सुप्रसन्नतां प्राप्नुवन्तु प्रातिभवन्तो भवन्तो गूर्जरेश्वरमन्त्रीश्वरवस्तुपालप्रेरणाप्रादुर्भूतस्य चौलुक्यनरेन्द्रसन्मानितनरचन्द्रसूरिशिष्यनरेन्द्रप्रभसूरिप्रतिभानिष्पन्नस्य स्वोपज्ञविवरणविभूषितस्य परिश्रमसम्पादितस्य प्रस्तुतस्यालकारमहोदधेरवलोकनावगाहनेन प्रतिभाप्रकर्षात् ।
साहित्यसमृद्धिकृद्धथै गूर्जरेश्वर-मन्त्रीश्वरादिप्रोत्साहनम् ।
साहित्यावगाहिनां सुविदितमेतत्-प्राच्यै रेश्वरैस्तन्मन्त्रीश्वरप्रभत्यधिकारिभिश्च प्रोत्साहिता जैनाचार्यप्रभृतयो नैके विद्वन्मूर्धन्या विद्वन्मनोविनोदकान् लोकोपकारकान् विविधविषयकान् नवीनान् ग्रन्थान् जग्रन्थुः, प्राचीनान् ग्रन्थांश्च व्याख्या-विवरणादिभिर्व्याचख्युः, प्राच्यसाहित्यलेखन-परिरक्षण-प्रथनादौ च विविधप्रकारेण प्रयेतिरे। गायकवाडपाच्यग्रन्थमालाप्रकाशित-पत्तन-जेसलमेरुदुर्गादिपुस्तकागारसूचिपत्रसमीक्षकानां सुज्ञानां किमिव नाम बहु विज्ञपनीयमस्मिन् विज्ञाते विषये ? दुर्लभराजरानसभायां चैत्यवासिवादिविजेत्रा जिनेश्वरसूरिणा सिद्धराजराजसभायां च दिगम्बरवादिकुमुदचन्द्रविजेत्रा वादिदेवमूरिणा तदनुयायिभिश्च विरचिता नैके ग्रन्थास्तत्रास्माभिः सूचिताः ।
सिद्धराज-कुमारपालप्रेरणा । गू रेश्वरसिद्धराज-जयसिंह-परमार्हतकुमारपालभूपालप्रार्थनाप्रेरिताः सुपसिद्ध.
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२]
अलङ्कारमहोदधिहेमचन्द्राचार्याः प्रणीतवन्तः सिद्धहेमचन्द्रशब्दानुशासन-नामलिङ्गानुशासन-काव्या. नुशासन-च्छन्दोऽनुशासन-नाममालाद्वयानेकार्थ-निघण्टु-चौलुक्यवंशयाश्रयमहाकाव्य-योगशास्त्र-वीतरागस्तव-द्वात्रिंशिकाढय-त्रिषष्टिशलाकापुरुष चरित-परिशिष्टपर्वाहन्नीतिप्रमुखान् नैकान् ग्रन्थान् । तत्पदृविभूषक-प्रबन्धशतकर्तृ-कुमारविहारशतककविरामचन्द्राचार्यादयश्च निर्मितवन्तो नाट्यदर्पण-नलविलासादीन् नाट्यशास्त्रादिनैपुण्यनिर्मापकान् ग्रन्थान् । एकाहनिष्पन्नमहाप्रबन्ध-सिद्धराजप्रतिपन्नबन्धु-कविचक्रवर्ती श्रीपालः, कुमारपालप्रीतिपात्रं तत्पुत्रः कविसिद्धपालः, भीमदेवराज्ये द्रौपदोस्वयंवरप्रणेता तत्पुत्रो विजयपालश्च प्राग्वाटवंशीया राजमान्याः सुप्रसिद्धाः कवयः । विद्वद्वत्सलतया विख्यातविद्यानुरागेभ्यो मालवेश्वर-मुञ्ज-भोजादिमहाराजेभ्यो न काऽपि न्यूनता न्यदर्शि, प्रत्युत गूर्जरगौरवं प्राकाशि मालवराजादिविजेतृभिगूर्जरेश्वरैः साहित्यप्रदेशेऽपि ।
महामात्यसम्पत्करः। लाटदेशमण्डलानुशासकेनानेनाणहिलपाटके शान्त्युत्सवदेवगृहे श्रीआदीश्वरयात्रामहोत्सवे प्रवर्तिते समुत्सुकसामन्तजनदर्शनाय कविबिल्हणेन कर्णसुन्दरीनाटिकाप्रयोगो रचित आसीत् ।
मन्त्रीश्वरपृथ्वीपाल-प्रेरणा। पृथ्वीपालप्रभृतिभिस्तत्सविवादिभिः प्रेरिताश्च हरिभद्रसूरिप्रमुखा नैके कवयो निजमति नियोजयामासुः प्रारूतापभ्रंशादिभाषामूषिते चतुर्विशतिनिनचरितादिरचने ।
सोमेश्वरः ।। वि. सं. १२१४ वर्षे आश्विनव. ७ बुधे सिद्धियोगे कुमारपालभूपालसुराज्येऽणहिल्लपाटकपत्तने राजमान्य-प्राग्वाटवंशीयसचिवकर्पूरपट्टाधिपपत्नीसीतासुपुत्रसोमेश्वरस्य प्रार्थनया चन्द्रगच्छीय-सर्वदेवसूरिसन्तानीय-देवेन्द्रसूरिशिष्येण श्रीचन्द्रसूरिणा सनकुमारराजर्षिचरितं (प्रा.) रचितम् ।
महत्तमदुर्लमराजसुत-जगद्देवः । राजमान्यप्राग्वाटवंशीयो जाहिल्लो नृपतेभीमदेवस्य व्ययकरणपदामात्य आसीत् । तदङ्गजराजपालसुत नरसिंहस्य सुतं दुर्लभराज कुमारपालभूपालो महत्तम कृतवान् । शरीरविद्या-राज(गज)तुरग-शकुनादिप्रबन्धविज्ञेन येनोपज्ञातं पुरुष -
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना ।
[३]
स्त्री- लक्षणं तस्सुतेन जगद्देवेन सुललितार्याणामष्टशत्या समर्थितं सामुद्रिकतिलकसंज्ञयोपलभ्यते । तत्कृतः स्वप्नचिन्तामणिस्तु प्रसिद्ध: ।
मन्त्री यशःपालः ।
अजयदेवस्य मन्त्रिणाऽनेन राजनीतिज्ञेन परमार्हतेन सुकविना निजप्रतिभाप्रकर्ष: प्रादर्शि मोहराजपराजयनामनि नाटके । यदत्रैव गायकवाडप्राच्यग्रन्थमालायाम् ( क्र. ९ ) प्राकाशि ।
सज्जनपौत्रः ।
दि. मुनिश्रीचन्द्रकविकृतोऽपभ्रंशभाषायां त्रिपञ्चाशत्सन्धिसङ्कलितः कथाकोशो मूलराज - धर्मस्थान गोष्ठिकप्राग्वाटवंशीय सज्जन सुत कृष्ण सन्तानेन व्याख्यापित आसीत् । मन्त्री बालकविर्जगद्देवः ।
राजमान्यस्य श्रीश्रीमालकुलीनकोशाधिपयशोधवलसूनोरस्य प्रार्थनया वि. सं. १२२५ (५२) वर्षे पत्तने मुनिरत्न सूरिर्विनिर्ममे ममस्वामिचरितम्, यत् समशोधि कुमारकविप्रभूतिराजसभ्यैः । [ पीटर्सनरि. ३, पृ. ९०-९९ ]
सोममन्त्री |
एतस्य वचनेन वि. सं. १२५५ वर्षे पूर्णभद्रसूरिणा नृपतिनीतिविवेचनाय जीर्णं विशोधितं पञ्चतन्त्रं डॉ. हर्टलद्वारा प्रसिद्धिमागतम् ।
मन्त्री जयन्त सिंहः ।
स्तम्भतीर्थ - पेटलापद्राद्यधिकारिणो मन्त्रीश्वरवस्तुपालसुपुत्रस्यास्यैव प्रेरणया सुकविना जयसिंह सूरिणा विरचितं हम्मीरमदमर्दनं नाटकम्, यदत्रैव गा. ग्रन्थमालायां ( क्र. १० ) प्रसिद्धम् । जैत्रसिंहापराभिधस्यास्यैव च मनोविनोदाय बालचन्द्रसूरिणा रचितं वसन्तविलासमहाकाव्यमत्रैव (गा. ग्रं. क्र. ७) प्रकाशितम् । एतत्पठनार्थमेका प्रबन्धावली वि. सं. १२९० वर्षे उदयप्रभसूरिशिष्येण जिनभद्रेण रचिता ज्ञायते । पद्ममन्त्री ।
विश्वल (वीसल) देव ( वि. सं. १२९८ [ १३०२]-१३१८ ) राजमान्येन वायवंशोद्भवेन राजभाण्डागाराध्यक्षेण राजविश्वासपात्राधिकारिणा पद्मनाभ्यर्थितो वायटगच्छीयामर चन्द्रकविर्जिनेन्द्रचरितं पद्मानन्दा परसंज्ञकं वीराङ्के महाकाव्यं निर्ममे, यदत्र गायकवाड प्राच्यग्रन्थमालायां ( १८ क्रमाङ्के ) प्रसिद्धम् ।
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ४ ]
अलङ्कार महोदधि
आह्लादनो दण्डनायकः ।
थारापद्र - सत्यपुर- वॅटसर सङ्गमखेटक ( संखेडा ) प्रभृतिषु जिनचैत्य - निम्बा दिधर्मकार्यकर्त्राने गल्लककुलीने नाणहि नगरे वासुपूज्यप्रभुप्रासादस्य जीर्णोद्धारोऽकारि, एतस्यैव चाम्यर्थनया नागेन्द्रगच्छोयेन वर्धमानसूरिणा वि. सं. १२९९ वर्षे १४९४ इलोकपरिमितमाह्लादनाङ्कं वासुपूज्यचरितं महाकाव्यं व्यरचि, यद भावनगरस्थया जैनधर्मप्रसार कसभया प्राकाशि।
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्री श्वरवस्तुपाल - परिचायकाः ।
""
यः स्वीयमातृ-पितृ - पुत्र - कलत्र - बन्धुपुण्यादिपुण्यजन ये जनयाञ्चकार । सद्दर्शन व्रजविकासकृते च धर्मस्थानावली - वलयिनीमवनीमशेषाम् || " - नरनारायणानन्दे [ सर्गे १६, श्लो. ३७]
" तेन भ्रातृयुगेन या प्रतिपुर - ग्रामाध्व-शैल-स्थलं
वापी- कूप - निपान- कानन - सर: - प्रासाद - सत्रादिका । धर्मस्थान - परम्परा नवतरा चक्रेऽथ जीर्णोद्धृता
तत्सङ्ख्याऽपि न बुध्यते यदि परं तद्वेदिनी मेदिनी ॥
- अर्बुदगिरो वस्तुपालान्वयप्रशस्तौ [ श्लो. ६६ ] सोमेश्वरः ।
ܕ
यस्य प्रार्थना - प्रेरणास्थालङ्कारमहोदधेः प्रणयनमजनि, तस्य सुप्रसिद्धस्य विद्वद्रवत्सलस्य गुर्जरेश्वर भीम - महाराणकवीरधवल - मन्त्रीश्वरवस्तुपालस्य सचिवतेजःपालाग्रजस्य समुज्ज्वल कीर्ति - प्रशस्तिप्रबन्धास्तत्समकालीनैरनेकैः प्रादेः कविभिरनेकैश्चानन्तरैविद्यदुभिर्विहिता अत्र तेषां नामनिर्देशमात्रेणैव सन्तुष्यते ।
नर-नारायणानन्दमहाकाव्यम् - गायकवाडप्राच्य ग्रन्थमालायामित: [क्र. २ ] प्रागेव प्रकाशिते गूर्जरेश्वर महामात्य वस्तुपालविरचितेऽस्मिन् महाकाव्ये षोडशे सर्गे तेन स्वयं निजवंश - प्रशस्तिपरिचयोऽकारि । प्रतिसर्गप्रान्तेऽन्यकविकृतप्रशंसया महा मात्यप्रतिकृत्या च साकं तत् प्रकाश आगतम् । तत्परिशिष्टादिनिरीक्षकाणां तत्कृतस्तोत्र - सूक्तादिकमपि विदितम् ।
For Private And Personal Use Only
कीर्तिकौमुदी -गुर्जरेश्वरपुरोहितेन सोमेश्वरेण सुकविना सन्दर्भिता प्रस्तुतस्य महामात्यस्य कीर्तिर्विलसति कीर्तिकौमुदीसंज्ञके नवसर्गात्मके महाकाव्ये, प्रशस्तिव
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना ।
[*]
वि. सं. १२८७, ८८ वर्षेषु अर्बुदगिरि - गिरिनारजैनमन्दिर - शिलालेखादौ, सुरथोत्सवप्रान्तसर्गे, उल्लाधराघवादौ च प्रतिसर्गप्रान्ते ।
सुकृतसङ्कीर्तनम् -कविरत्नारिसिंहेन निर्मितमेतदेकादशसर्गमयं महाकाव्यम्, यत्र च प्रतिसर्गप्रान्ते श्लोकचतुष्टयं निर्ममे तत्सहचरेण सुकविनाऽमरेण ।
वसन्त विलास महाकाव्यम् - सिद्धसारस्वताचार्यबालचन्द्रकविरचितं महामात्यस्वगैगमनादनन्तरं तत्पुत्रजयन्त(जैत्र) सिंह सचिव मनोविनोदकृते चतुर्दशसर्गात्मकमेतदपीत एव( गा. प्रा. ग्रं. क्र. ७ ) प्रकाशितम्, येन कविना वस्तुपालनिर्मितशत्रुञ्जयतीर्थेन्द्रमण्डपेsभिनया करुणावज्जायुघरूपकमपि रचितम् ।
धर्माभ्युदय महाकाव्यम् (सङ्घपतिचरितम्) - लक्ष्म्यङ्कमेतत् पण्डितपुण्डरीकेण नागेन्द्रगच्छीय विजयसेन सूरिपट्टधरेणोदयप्रभसूरिणा रचितम् । इत: प्रकाशिते प्राचीनगूर्जरकाव्यसंग्रहे ( गा. प्रा. ग्रं. १३ ) यस्य पञ्चदशः सर्गः प्रकाशितः, सम्पूर्णमिदं पुण्यविजय मुनिराज प्रयत्नादचिरात् प्रकाशतामागमिष्यति ।
सुकृतकीर्ति - कल्लोलिनी - पूर्वोक्तस्यैवोदयप्रभसूरेः कृतिरेषा अत्रैव ग्रन्थमालायां हम्मीरमदमर्दन - प्रान्ते तृतीयपरिशिष्टरूपेण प्रकाशिता ।
हम्मीरमदमर्दनं नाटकम् - मन्त्रीश्वरवस्तुपालप्रसस्त्या साकमेतत् सुकविना जयसिंह लूरिणा निर्मितं सं. १२८६ वर्षीयताडपत्र पुस्तकादित एव (गा. प्रा. ग्रं. १०) प्रकाशितम् ।
वस्तुपाल - प्रशस्ति: ( १ ) - येनास्य महामात्यस्य प्रार्थनया कथारत्नसागरों निर्मितः, येन चायमलङ्कारमहोदधिर्निजशिष्यात् कारितस्तेन नरचन्द्रसूरिणा रचितेषा प्रशस्तिरत्र चतुर्थे परिशिष्टे प्रकाश्यमाना प्रमदावहा भविष्यति ।
वस्तुपाल - प्रशस्तिद्वयम् - ( २ - ३ ) - अलङ्कारमहोदधिकर्त्राऽनेनैव ग्रन्थकारेण नरेन्द्रप्रभसूरिणैकत्र प्रशस्तौ १०४ पद्येषु मन्त्रीश्वरवस्तुपालविहितानि विविधस्थानी - यानि विविधानि सुकृत्यानि संस्मृतानि । अन्यस्यां च ३७ पद्यपरिमितायां प्रशस्तौ तदीयं सुयशः प्राकाशि । एतच्चात्र प्रान्ते परिशिष्ट ( ५ - ६ ) रूपे प्रकाशितं समुपयुक्तं ज्ञास्यते । एतदन्तर्गतानि कानिचित् पद्यानि गिरिनार गिरिशिखरस्थे वि. सं. १२८८ वर्षीये मन्त्रीश्वबन्धुकारितजिनालयप्रशस्ति - शिलालेखे नरेन्द्रसूरिनाम्नोट्टतान्यपि दृश्यन्ते ||
For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
[]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधि
अर्बुद - गिरिनारप्रभृतितीर्थ - धर्मस्थानप्रतिष्ठापक - वस्तुपाल - तेज : पालधर्माचार्यश्रीविजय सेन सूरिनिर्मितो रेवन्तगिरिरासोऽत्रैव (गा. प्रा. ग्रं. १३) प्राचीनगूर्जरकाव्यसंग्रह प्रकाशितः । तत्र निम्ननिर्दिष्टेष्वनन्तरेष्वितरेष्वपि च वस्तुपाल- संस्मरणान्युपलभ्यन्ते ।
वि. सं. १३६१ वर्षे मेरुतुङ्गसूरिणा प्रबन्धचिन्तामण ( वस्तुपाल - प्रबन्धः), पुरातनप्रबन्धसङ्ग्रहे
99
वि. सं. १३८९ वर्षे जिनप्रभसूरिणा तीर्थकल्पे ( वस्तुपाल - तेज : पाल - कल्प: ), वि. सं. १४०५ वर्षे राजशेखरसूरिणा प्रबन्धकोशे ( वस्तुपाल - प्रबन्ध: ), वि. सं. १४९७ वर्षे जिनहषंगणिना रचिते वस्तुपाल - चरितकाव्ये | वि. सं. १९०३ वर्षे पं. सोम मंगणिना उपदेशसप्ततौ । वि. सं. १९१७ वर्षे रत्नमन्दिरगणिना उपदेशतरङ्गिणीप्रभृतौ । वि. सं. १९२१ वर्षे शुभशील गणिना प्रबन्धपञ्चशती - कथाकोशे ।
वि. सं. १४८४ वर्षे हीरानन्दसूरिणा षोडश - सप्तदशाष्टादशशताब्दीसम्भवैश्वेतरैर्लक्ष्मीसागरसूरि-पाश्वेचन्द्रसूरि समयसुन्दर - मेरुविजयायनेकैः कविभिर्गुर्जराविदेशभाषायां वस्तुपाल - तेज: पालरासकाव्यानि रचितानि ।
उपर्युक्तांश्च ग्रन्थादीनाश्रित्याधुनिकेरप्यनेकैर्भिन्नभिन्नरचनाऽकारि । वि. सं. १९८२-८३ वर्षे 'जैन' साप्ताहिकपत्रे ' सिद्धराज अने जैनो ' संज्ञिकायां लेखमालायाम्, ' तेजपालनो विजय ' नामनि निबन्धेऽपि च मया किञ्चि तत्परिये सूचितम् ।
हर्षपुरीय गच्छाचार्याः |
46 राजानः प्रतिबोधिताः कति कति ग्रन्थाः स्वयं निर्मिता: ! वादीन्द्राः कति निर्जिताः कति तपांस्युग्राणि तप्तानि च ? श्रीमदहर्षपुरीयगच्छमुकुटः श्रीसरिसुत्रामभिः
सच्छिष्यैर्मुनिभिश्च वेत्ति नवरं वागीश्वरी तन्मितम् ॥ ”
- सुधाकलश: सङ्गीतोपनिषत्सारोद्धारे [ अ. ६, छो, ४८ ] प्रस्तुतालङ्कारमहोदधिकारेणात्र निजपरिचये हर्षपुरीयगच्छस्योल्लेखोऽकारि ।
तस्य प्रादुर्भावः पर्युषण कल्पसूत्र - स्थविरावल्यां निर्दिष्टात् कोटिकगण - मध्यमाशाखासम्बद्धप्रभवाहनकुलात् ज्ञायते । अजयमेरु निकटवर्ति सुभटपाट पालि त पुरतोऽस्य
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावनी ।
[७] गच्छस्य प्रसिद्धिः । मध्यमाशाखाप्रभवस्य प्रभावकस्य प्रियग्रन्थसूरेः परिचय उपलभ्यते वि. सं. १६२८ वर्षे धर्मसागरगणिविहितायां कल्पसूत्र-किरणावस्याम् (पृ. १६९), सं. १६९६ वर्षे विनयविजयगणिविरचितायां कल्पसूत्र-सुबोधिकायाम् [ पृ. १६७१६८ ] च वृत्तौ । एतद्गच्छीयजयसिंहसूरिः शाकम्भरीदेशे सन्मानित आसीत् । एवं च तदनुयायिनो गूर्जरेश्वराणां हर्षपूरका आसन् । राजमान्यैरधिकारिमान्यैः प्रजाप्रियैर्विद्वदभिः सद्गुणिभिः सच्चरितैश्चैतैराचार्यगुर्जरादिदेशेष्वपि बहूपकृतमिति तदीयग्रन्थाद्यवलोकनेन विज्ञायते । नरेन्द्रप्रभसूरिरप्यत्र तद्गच्छीयपूर्वजगुरुपरम्परां समसूचयत् । प्रमाणान्तरसंवादेनात्रैवं क्रमेण सा निर्दिश्यते--
(प्रश्नषाहनकुले) हर्षपुरीयगच्छाधिपति-सूरि-परम्परा।
जयसिंहमूरिः अभयदेवसरिः ( मलधारी) हेमचन्द्रसरिः
विजयसिंहरिः श्रीचन्द्रसूरिः
पिबुधचन्द्रसूरिः
लक्ष्मणगणी
मुनिचन्द्रसूरिः
देवभद्रसूरिः
देवानन्दसूरिः यशोभद्रसरिः देवप्रभसूरिः नरचन्द्रसूरिः
नरेन्द्रप्रभसरिः अभयदेवसूरिः ( मलधारी)। प्रश्नवाहनकुलोद्भूतहर्षपुरीयगच्छीयजयसिंहसूरेः शिष्योऽयं नि:स्पृह - निम्रन्थशिरोमणिः प्रशस्तगुणगणशाली राजमान्यः समभूत् । अलङ्कारमहोदधिकारेणात्र निरदेशि यदयं गुरुगुर्जरेश्वरकर्णराजकृतं ' मलधारी' इति नामान्तरमधारयत् । १ “ गच्छे हर्षपुरीये गुणसेवधिरमयदेवसूरिरभूत् । मलधारीत्यभिधाऽन्तरमधन यः कर्णभूपकृतम् ॥"
-~-अलङ्कारमहोदधि-प्रशस्ती (लो. १)
For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८]
अलङ्कारमहोदधिगोपगिरि( ग्वालियर )शिखरस्थितमहावीरजिनायतनस्य चिरकालमवरुद्धं द्वार येन तत्र गत्वा भुवनपालभूपालं भणित्वा प्रोघटितमकारि । यस्य सदुपदेशाद गूर्जरेश्वरः सुप्रसिद्धराजाधिराजसिद्धराजजयसिंहोऽखले खदेशे पर्युषणादितिथिषु, एकादशीमुख्य(८०)दिनेषु शासनदानपूर्वाममारिमकारयत् । येन वरणगसुतं संत्यसचिवमुपदिश्य भृगुकच्छे शकुनिकाविहारे जिनचैत्ये सुवर्णमयाः कलशाः समारोपिताः । यस्य च सन्देशकेनापि शाकम्भरीनरेन्द्रेण पृथ्वीराजेन भूभुजा रणस्तम्भपुरे (रणथंभोर )-जिनालये सुवर्णकुम्माः स्थापिताः। संयममार्गप्रकाशकेन सदुपदेशकेन येन लोको दान-तपः-पूजा-कल्याणकमहोत्सवाष्टाह्निकादिधर्मकार्येषु प्रवर्तितः तस्योपदेशात् प्रद्यम्नो राजसचिवः चतस्रः प्रियाः परित्यज्य चारित्रं प्रत्यपद्यत,
एतदनुसारि वच उपलभ्यते हर्षपुरीयगच्छ-सद्गुरुपद्धती- [ पि. रि. ५, १६ ] " हरिसउरगच्छतिलओ गुणनिलओ विहियसयलदुहविलओ।
निरिअभयदेवसूरी सुविहियचूडामणी जयउ॥ कालवणं अवहे अहिणवपहियस्स पुवसाहुपहे ।
जस्स मलहारिनाम दिन कम्मेण नरवइणा ।।" सं. १३८७ वर्षे एतदनुसरति स्म राजशेखरहिः प्राकृतव्याश्रयवृत्ति-प्रशस्तो को. . [पत्तनस्थप्राच्यजनभाण्डागारीयप्रन्यस्च्याम् २], न्यायकन्दली-वृत्ति-पत्रिकाप्रशस्तौ च
[ श्लो.५ पी. रि. ३, पृ. २४] " श्रीगजरेश्वरो दृष्ट्वा ती मलपरीषहम् । श्रीको बिरुदं यस्य मलधारीत्यघोषयत् ॥" सं. १३८०, १४०६ वर्षे सुधाकलशश्व सीतोपनिषत्सारोद्धार-प्रान्ते(पत्तनीयप्रन्यसूच्याम् २)
" तद्गच्छेऽभयदेवसूरिसुगुरोः श्रीकर्णभूपेन यः
संज्ञा सन्मलधारिणीति स्वयं निर्मिता ।" जिनप्रभसूरिणा सं. १३८९ वर्षे विरचिते तीर्थकल्पे 'मलधारि' नाम जयसिंहनरेन्द्रा बिरदेशि, किन्तु तद्गच्छीयानां पूर्वोक्तानुसारेण कर्णराजात् तत्प्रख्यातिरधिकप्रामाणिका प्रतिभाति ।
वि. सं. १७१५ वर्षे भावविजयगणिरप्यन्तरिक्षपार्श्वनाथमाहात्म्ये (लो. ८६, ८५.५८)" श्रूयतेऽभय देवाख्यः सर्पशास्त्रविशारदः । मान्यो बहुषु भूपेषु सुरिः सुरीबलान्वितः ।। गर्जरदेशियो राजा कर्णः कर्णेव विक्रमः । स ददौ श्रीमति सूरी मलधारिमहापदम् ॥
___ x x प्रतिष्ठाविधिना सूरिः प्रतिष्ठापितवांस्तदा ।। द्विचत्वारिंशदुत्तरकादशशत [११४२] विक्रमे । माषसितपञ्चम्यके मुहूर्ते विजयागते ॥ "
For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना।
[९] निर्ग्रन्थानां तिलकं लक्षावधिश्लोकविनिर्माता स हेमचन्द्रसूरिरस्य सुशिष्यः समनि । गूर्जरेन्द्रनगरेऽणहिल्लपाटकपत्तनेऽन्तिमानशनस्थितस्यास्य चाभयदेवसूरदर्शन वन्दनाद्यर्थ रामप्रभूतिजनानां ग्राम-नगर-देशनिवासिश्राद्धानां च सम्मर्दः समजनि । परभवं प्राप्तस्य च यस्य शरीरस्य श्रीखण्डविमानारोपणादि-श्मशानयात्राऽग्निसंस्कारमहोत्सवोऽपूर्वः श्रद्धा-भक्तिनिर्भरैरकारि । तत्कालीनं दृश्यं प्राकारपश्चिमाट्टालके स्थितेन जय. सिंहराजेन निनपरिजनेन सह प्रैक्षि । तस्य चितास्थानरक्षा-मृत्तिकाऽऽद्यपि लोकानां रोगादिबाधाहरमजनि । वणितमेतत् समकालीनैः साक्षिश्रीचन्द्रसूरिप्रभृतिभिः सुकविभिः।
हेमचन्द्रमरिः। पूर्वोक्तस्याभयदेवसूरेः पट्टधरोऽयमत्र(पृ.३३९) प्रान्तप्रशस्तिद्वितीयपद्ये संस्मृतः" शिष्यस्तदीयोऽजनि हेमसरिरपारविद्यार्णव-कर्णधारः ।
श्रीसिद्धराजः किल यस्य वाचं बभार शेषामिव मूर्धिन शश्वत् ॥"
एतेन भगवती जिह्वाग्रे कृताऽऽसीत, अर्धलक्षश्लोकपरिमिता मूलग्रन्थविशेषावश्यक-लक्षण-प्रमाणादिग्रन्थाश्च पठिता आसन् । राजामात्यादिबहुलायां सभायां गम्भीरध्वनिनाऽनेन उपमितभवप्रपञ्चादि भूरि भूरि व्याख्यातमासीत् ।
वि. सं. ११६४ वर्षेऽणहिलपाटके जयसिंहराज्ये एतल्लिखिता ६६२७ श्लो. कपरिमिता निजनिर्मिताया जीवसमासवृत्तेस्ताडपत्रीयपुस्तिकोपलभ्यतेऽद्यावधि स्तम्भतोर्थ(खंभात)जैनपुस्तकभाण्डागारे [ पि. रि. १, १८ ], एतेन १४००० श्लोकपरिरिमिता स्वोपज्ञोपदेशमाला-सूत्र-वृत्तिा, वि. सं. ११७० वर्षे १३००० श्लोकपरिमिता स्वोपज्ञभवभावनासूत्रवृत्तिय॑रचि,अनुयोगद्वारसूत्रस्य वृत्तिः ६०००, शतक, "त(य)स्योपदेशान्निर्मुच्य चतनश्चपलेक्षणाः । प्रद्युम्नो राजसचिवश्चारित्रं प्रत्यपद्यत ॥ श्रीहेमचन्द्र इत्यासीत् सूरिभूरिगुणः स तु । ग्रन्थलक्ष-विनिर्माता निर्मन्थानां विशेषकम् ॥ विंशत्यूनममारिपत्रलिखितं प्रत्यब्दमह्नां शतं
___ क्षोणी जात्यसुवर्णदण्ड-कलशैश्चैत्याप्रशृङगारणम् । म्याख्यानाबसरे स्वयं जिनगृहास्थामण्डपे वाचनं
श्रीसिद्धाधिपतिबंधात् स्व...मिदं यत्पादपूजापदे ॥" -प्राकृतद्वचाश्रय-वृत्ति-प्रशस्तो श्लो० ९-११ [पत्तनस्थप्राच्यजनभाण्डागारीयग्रन्थसूच्याम् २] प्रतियोध्य सिद्धभूधवमुद्दण्डैः कनकदण्डकलशैर्यः । उत्तसितवान् परितः स्वदेश-परदेशचैत्यानि । प्रतिवर्ष जीवरक्षामर्शात्यहमशीत्यहम् । यस्योपदेशात् सिद्धेशस्ताम्रपत्रेवलीलिखत् ॥”
-न्यायकन्दलीपलिकाप्रशस्तो [ श्लो. ९, १० पी. रि. ३, ६७४, २७५ ]
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१०]
अलङ्कारमहोदधि(कर्मग्रन्थ)स्य वृत्तिः ४०००, मूलावश्यकवृत्तेष्टिप्पनं ५०००, नन्दिटिप्पनकम् , तथा वि. सं. ११७५ वर्षे जयसिंहराजराज्ये २८००० श्लोकपरिमिता विशेषावश्यकसूत्र-भाष्यविवृतिरपि व्यधायि ।
___ एतस्य व्याख्यानगुणप्रसिद्धिं श्रुत्वा गूर्जरनरेन्द्रो जयसिंहः परिवारसंयुक्तः स्वयमेव जिनमन्दिरे आगत्योपयुक्तचित्तो धर्मकथां सुचिरं शृण्वन्नासीत्, कदाचित् तद्दर्शनोत्कण्ठितमानसश्च वसतांवागत्य चिरं संलापं कुर्वन्नासीत् । निजे धवलगृहे आगमनायामन्त्रितोऽयं सूरिवर्यो यदा तत्र गतस्तदा तेन महाराजेन सुवर्णभाजनस्थितार्यादिना भूरिभक्त्या पूजितः सत्कृत आसीत् ।
एतेनैव हेमचन्द्रसूरिणा जयसिंहराजमुक्त्वा तस्य सकले मण्डले जिनमन्दिरेषु मनोहरसुवर्णमयाः कलशाः समारोपिताः । धंधुक्कक-सत्यपुरप्रभृतिषु स्थानेष्वन्यतीथिभिः क्रियमाणा जिनशासनस्य पीडा सुराष्ट्रप्रभुराजखगारप्रबोधकेनानेन निवारिता, तेष्वन्यस्थानेष्वपि च रथपरिभ्रमणं कारितम् । देवदायस्य रक्षा-वृद्धिकृते सङ्घन सह शत्रुञ्जयोजयन्ततीर्थयात्रादिकते जिनशासनोन्नतये च बहु प्रयतितम् । एतस्य श्मशानयात्रायामनुगमनेनान्तिमसन्मामनं कृतमासीत् सिद्धराजेनेत्यादि ज्ञायते तत्कालीनकविना तदीयपट्टधरेण वि. सं. ११९१ वर्षे विजय सिंहसूरिणा विरचिताया धर्मोपदेशमालाविवृतेः, श्रीचन्द्रसूरिणा च वि. सं. ११९३वर्षे रचितस्य ११००० पद्यपरिमितस्य प्राकृतमुनिसुव्रतचरितस्य प्रान्तप्रशस्तितः, याऽस्माभिः पत्तनस्थप्राच्यजैनभाण्डागारग्रन्थसूच्याम् [गा. प्रा. ग्रं. ७६, पृ. ३११-३२३ ] पादर्शि*।
विजयसिंहरिः । अत्र प्रान्ते (पृ. ३३९) तृतीये पद्येऽस्य स्मरणमकारि । एतस्य कृतिरूपं १४४७१ श्लोकपरिमितं धर्मोपदेशमाला-विवरणं वि. सं. ११९१ वर्षे निष्पन्नं तत् समसूच्यस्माभिः पत्तनभां० सूच्याम् [गा. प्रा. ग्रं. ७६, पृ. ३११]
श्रीचन्द्ररिः । अत्र प्रान्ते (पृ. ३३९) चतुर्थपद्ये संस्मृतस्य संग्रहणीरत्नक्षेत्रसमासादिकर्तुरस्य ११००० श्लोकपरिमितं संवत् ११९३ वर्षे निष्पन्न प्राकृतं मुनिसुव्रतचरितं पत्तनभा० सूच्याम् [ गा. प्रा. ग्रं, ७६ पृ. ३१४ ] ऐतिहासिकाशस्त्या समं समसूच्यस्माभिः । वि. सं. ११९९ वर्षे विरचिते प्रा. सुपार्श्वनाथ.
* अत्र पीटर्सनरि. ४, ५ प्रभृतौ जातं स्खलनं 'जैन' साप्ताहिके समशोधि 'सिद्धराज अने जैनो' संजिवायां लेखमालयामस्माभिः सं. १९८२-८३ वर्षेषु ।
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रस्तावना ।
[ १ ]
चरिते लक्ष्मणगणी निजं सतीर्थ्यमेनं पूर्वावस्थायां लाटदेशमुद्रा पालकमधिकारि
पलक्षय ।
Acharya Shri Kailassagarsuri Gyanmandir
लक्ष्मणगणी । वि. सं. ११९९ वर्षे माघशु. १० गुरुवासरे मण्डलि पुर्या कुमारपालराज्ये पूर्वोक्तहेमचन्द्रसूरिशिष्येणानेन दशसहस्रश्लोकपरिमितं सप्तमतीर्थनाथस्य सुपार्श्वनाथस्य प्राकृतं चरितं रचितमासीद् यत् प्रसिद्धम् ।
मुनिचन्द्रसूरिः ।
अत्र प्रारम्भे [पृ १, श्लो. ६ ] प्रान्ते च ( पृ. ३३९ ) पञ्चमपद्य सूचितस्य नरचन्द्रसूरिगुरोरस्य पार्श्वे चौलुक्य आनलनृपः सगर्भमृग्या वधतो विषण्णोभूय प्रवब्राज इत्युलेख उपलभ्यतेऽन्यत्र । देवानन्दसूरिरस्य मुख्यः पट्टधरो ज्ञायते ।
देवभद्रसूरिः । श्रीचन्द्रसूरिशिष्येण मुनिचन्द्रसूरिभ्यो लब्धप्रतिष्ठेनानेन वि. सं. १९३३ वर्षे निजगुरुरचितस्य संग्रहणीरत्नस्य, क्षेत्रसमासस्य च वृत्ती विहिते । न्यायावतार - वृत्तिटिप्पनमप्येतेन व्यरचि ।
देवप्रभसूरिः । अलङ्कारमहोदधिकारेणात्र प्रारम्भे षष्ठे पद्ये प्रान्तेऽष्टमपद्ये चास्य प्रसादोऽस्मारि, एतदरचितं पाण्डवचरितमहाकाव्य - धर्मसारशास्त्र - मृगावती चरित्रादि प्रसिद्धम् । एतत्कृतोऽनर्घर|घवरहस्यादर्शोऽस्माभिः पत्तन - ग्रन्थसूच्यां [ पृ. ३०१] सूचितः ।
66
१" दुइओ अमुद्दविज्यासमुह संपुन पुनिमाइंदो | जिणपवयण - कुमुय वियासगो य सिरिचंद सूरि ति ॥ पालते सिरिलाडदेसमुद्दे न केवलं जेण । जिणपवयणस्स विहिया पभावणा समणमुद्दे पि ॥ जस्स य मुणिसुव्वयचरिथ-रंगसालाए विलसिया वाणी । छंद यालंकार सालिनो लेखयवहु व्व ॥
"
- तदनुयायी राजशेखरसूरिश्वेत्थं निरदिशत्श्रीश्री चन्द्रमुनीन्द्रो विबुधेन्दुमुनिश्र तस्य वंश्यौ द्वौ । लाटदेशमुद्रामुज्झित्वा जगृहतुर्दीक्षाम् ॥ "
न्यायकन्दली पञ्जिका प्रशस्तौ श्लो. ११, प्रा. द्वया. वृत्ति-प्रशस्तौ च ।
29
२" श्रीचन्द्रसूरिशिष्यो मुनिचन्द्रप्रभुः शुचिचरित्रः । चौलुक्यमानलनृपं वाग्मी प्रवाजयामास ॥ राजशेखरसूरिन्ययिकन्दली - पञ्जिका प्रशस्तौ (पि.रि. ३, २७५ ) तदन्वयेऽभून्मुनिचन्द्रसूरिर्यपादमूले चरणं प्रपेदे ।
श्री आनलः श्री चुलुवंशजन्मा सगर्भमृग्या वधतो विषण्णः ॥ "
-सं. १३८७ वर्षे प्रा. द्वयाश्रयमहाकाव्य- वृत्ति- प्रशस्तौ च ।
For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
[१२]
www.kobatirth.org
अलङ्कारमहोदधि
नरचन्द्रसूरिः । सन्माननीयोऽयं सूरिमंन्त्रीश्वरवस्तुपालप्रार्थनया समुछा सिते स्वकीये कथारत्नसागरे यत्र पद्ये स्वपरिश्वये समसूचयद हर्षपुरीयगच्छसवितृ मुनि चन्द्रसूरिशिष्यत्वम्, देवानन्दसूरिहस्तात् प्रतिष्ठोदयम् (निअं सूरिपदम् ), देवप्रभसूरिवचनाच्च प्रबोधत्वम् ; तदेव पद्यं प्रान्तांशपरिवर्तनेन समवतारयदत्रालङ्कारमहोदधि - प्रारम्भे षष्ठपद्यतया तदीयशिष्यो नरेन्द्रप्रभसूरि : ' | एवं नरचन्द्रसूरेर मृतसदृशा वाचवीलुक्यराजसभार्या सभासदां हर्षकारिण्यो बभ्रुवुरित्यादिसूचकं पद्यमपि ग्रन्थद्वयेऽपि दृश्यते । वस्तुपालविज्ञप्तिसूचकं यत् पद्यं कथारत्नसागरे प्रयुक्तं तदेवान्रालङ्कारमहो - दधावप्यवतारितमवलोक्यते ।
नरचन्द्रसूरिर्निजरचनायां निमित्तभूतां निरदिशादित्थं मन्त्रिवस्तुपालस्याम्यथेनाम्" अन्येद्युर्भक्तितो मौलौ निघाय करकुड्मलम् ।
तेन विज्ञपित: श्रीमान् नरचन्द्रो मुनीश्वरः ||
— कथारत्नसागरे [ श्लो. ८ ], अलङ्कारमहोदधौ [ श्लो. १६ ] " युष्माभिः स्वकराम्बुजस्य शिरसि न्यस्तस्य माहात्म्यतः प्राप्तं जम्भजितोऽपि दुर्लभतरं सङ्घाधिपत्यं मया । धर्मस्थानशतानि दानविधयस्ते ते च सन्तेनिरे
चेतः सम्प्रति जैनशासनकथाः श्रोतुं समुत्कण्ठते ॥ इत्यभ्यर्थनया चकुर्वस्तुपालस्य मन्त्रिणः । नरचन्द्रमुनीन्द्रास्ते श्रीकथारत्नसागरम् ॥
99
१ मरचन्द्रसूरिः कथारत्नसागरे ( श्लो. ४ )" शिष्यो हर्षपुरीयगच्छसवितुः श्रीमन्मुनीन्दुप्रभो - देवानन्दमुनीन्द्रपाणि कमलोन्मीलत्प्रतिष्ठोदयः । श्रीदेवप्रभसूरिवामय महामैषज्यशाम्यन्मन
Acharya Shri Kailassagarsuri Gyanmandir
66
"
स्तन्द्रः श्रीनरचन्द्रसूरिरुदयी प्रीणाति विश्वम्भराम् ॥ एवं च नरेन्द्रप्रभसूरिरलङ्कारमहोदधौ ( वो ६ ) -
"6
"
+ + + स्तन्द्रः श्रीतरचन्द्रसूरिश्वनीचन्द्रश्चिरं नन्दतात् ॥
२ मरचन्द्रसूरिः कथारत्नसागरे ( श्लो. ५ ), नरेन्द्रप्रभसूरिश्वालङ्कारमहोदधौ (को. ७) - पीयूषबन्धुरतरास्त ( सु )रसा निहत्य हालाहलं समदवादमयं बुधानाम् ।
चौलुक भूमिपतिसंसदि यस्य वाचः केषां न चेतसि मुद्दे म (दमु ) दयाम्बभूवुः १ ॥ "
?
For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रस्तावना |
[१३]
१४,
श्लो. ८-१० ] सूचयति स्म ।
कथारत्नसागरे [ पत्तनभ. सूच्याम् १, पृ. गूर्जरेश्वर पुरोहितकविसोमेश्वर : [ वस्तुपाल] प्रशस्तिकर्तारं कवीन्द्रमेनं मुनीन्द्रं प्रशंसति स्म कीर्तिकौमुद्याम् [ श्लो. २२ ]
" कवीन्द्रश्च मुनीन्द्रश्च नरचन्द्रो जयत्ययम् ।
"
प्रशस्तिर्यस्य काव्येषु सङ्क्रान्ता हृदयादिव || अरिसिंह कविर्वर्णयति स्म वस्तुपालतीर्थयात्रासङ्घ सहचरमेनं सुकृतसङ्कीर्तने [सं. ९, इलो. १०]--
66
Acharya Shri Kailassagarsuri Gyanmandir
अथानुचेलुर्नरचन्द्रसूरयो लसत्त्रसस्तोमविलोकनच्छलात् ।
दृशैव सिञ्चन्त इवाभुतक्लमां प्रयाति सङ्के वसुधां सुधान्तया ॥ " देवप्रभसूरिः प्रकटयति स्म पाण्डवचरिते [प्रश. इलो. ११ पि.रि. ६, १३४ ] यशोभद्रसूरिस्मरणेन सह तत्संशुद्धिकारिणीं तदीयां प्रज्ञाम् —
46 ज्ञानमय मूर्त्त (र्त्ती ) नामस्मिन् नवरसान्विते ।
श्रीनरचन्द्रसूरीणां प्रज्ञया कायितम् ॥
वि. सं. १२९१ वर्षे नागेन्द्रगच्छनायक उदयप्रभसूरिः स्वकीयमहाकाव्यसंशोधकमेनं समस्मरद धर्माभ्युदये सङ्घपतिचरिते महाकाव्ये [स. १५, श्लो. ६० - ६१] - " कि श्रीमलधारिगच्छजलधिप्रोल्लासशीतद्यते
स्तस्य श्रीनरचन्द्रसूरिगुरोर्माहात्म्यम | शास्महे । यत्पाणिस्मितपद्मवासविकसत्किज्जल्कसंवासिताः
सन्तः सन्ततमाश्रिताः किल मया भृङ्ग्ग्येव भान्ति क्षितौ || श्रीधर्माभ्युदयावयेऽत्र चरिते श्रीसभर्तुर्मया
काव्यानि सङ्घटयितुं कर्मान्तिकत्वं परम् ।
""
किन्तु श्रीनरचन्द्रसूरिभिरिदं संशोध्य चक्रे जगत्पावित्र्यक्षमपादपङ्कजरजः पुत्रैः प्रतिष्ठाऽऽस्पदम् ॥ संस्मरति स्म विबुधचन्द्रकविर्विवेकपादपे सूक्तसमुच्चये [ . ४२१; पत्तनस्थमाच्यजैनभाण्डागारीयग्रन्थसूच्याम् १, पृ. १८७ ]
“ यस्मै प्रसादविवशो दिशति स्म शास्त्र - तत्त्वामृतं स भगवान् नरचन्द्रसूरिः । सोऽयं कृती विबुधचन्द्रकविः स्वहेतो: सूक्तानि कानिचिदमूनि समुज्जगार ॥”
For Private And Personal Use Only
ܕܕ
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१४]
अलकारमहोदधिनरेन्द्रप्रभसूरिः स्वीयायामन्यत्र कृतौ विवेककलिकायामपि समस्मरद गुरुमेनम्" श्रीदेवप्रभसूरिपादकमलद्वन्द्वद्विरेफोपमा
धन्यः श्रीनरचन्द्रसूरिजलदोपास्तिक्रियाचातकः । आचार्यों मलधारिगच्छसरसीराजीवमूर्तिय॑धा
देतामात्मकृते' विवेककलिकां श्रीमन्नरेन्द्रप्रभः ॥" वि.सं. १३२४ वर्षे समरादित्यसंक्षेपे [श्लो. २३] भूरिकविकाव्यसंशोधक: प्रद्युम्न मूरिरुत्तराध्ययनवाचनादातृत्वेन विद्यागुरुबुद्दयाऽस्मै नमस्कारं प्रकटीचकार"श्रीमते नरचन्द्राय नमोऽस्तु मलधारिणे। ददे मेऽनुत्तरा येनोत्तराध्ययनवाचना ।। "
हर्षपुरीय( मलधारि )गच्छगौरवकारिणां सद्गुरूणां पद्धतौ नमनीय-वन्दनीयत्वेन संस्मरणमुपलभ्यते सूरिवर्यस्यैतस्य
" दसणनिज्जियससहरसिरीण गुणरयणरोहणगिरीण । नमिमो खंतिमहि-महाकिरीण नरचंदसूरीण ॥ लच्छीमयं च विजामयं च नीसेसगुणगणमयं च ।
चरणारविंदरेणुं वंदे नरचंदरीण ॥"
वि. सं. १३८५-१४०५ वर्षे राजशेखरसूरिनिजपूर्वजगुरु-परम्पराविभूषकमेनमित्थं परिचाययति स्म न्यायकन्दली-पञ्जिका-प्रशस्तौ [ श्लो. १४-१५ ]
" तदीयसिंहासनसार्वभौमसूरीश्वरः श्रीनरचन्द्रनामा ।
सरस्वतीलब्धवरप्रसादस्त्रविद्यमुष्टिन्धयधीर्बभूव ॥ टिप्पनमनयराघवशास्त्रे किल टिप्पनं च कन्दल्याम् ।
सारं ज्योतिषमभद् यः प्राकृतदीपिकामपि च ॥"
वि. सं. १३८०-१४०६ वर्षे वाचनाचार्यसुधाकलशो निजपूर्वनगुरुपरम्परायां संस्मरति स्म सूरिमेनं सङ्गीतोपनिषत-सारे [ अ. ६, श्लो. ४९ ]
१ 'मलधारिशीनरेन्द्रप्रभसूरीणां विवेकपादपो नाम मूक्तसमुच्चयः' इत्युसिखानन्तरं विवेककलिकायाम् [श्लो. ११०; पत्तन-सूच्याम् १, पृ. १८७ ] २ " सङ्गीतोपनिषद्ग्रन्थं खाष्टाग्नि-शशि[ १३८० ]वत्सरे । ऋतु-शून्य-युगेन्द्वन्दे [ १४०६ ] तत्सारं चापि निर्ममे ॥" ।
__-सङ्गीतोपनिषत्सारोद्धारे [ अ. ६, को. ५१ ]
For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना।
" तवंशे नरचन्द्रसरिरभवत् सच्छास्त्रसङ्गीतभृत् । __तस्माच्छीतिलकाभिधो गुरुरभूई यहत्तदीक्षस्त्वहम् ।।"
वि. सं. १४०५ वर्षे राजशेखर सूरिमन्त्रिवस्तुपालमातृपक्षगुरुत्वेन सुरत्राणसन्मानितनागपुरीयसाधुपूनडस्य वन्दनीयकुलगुरुत्वेन च सूरिमेनं समसूचयत्
" इतश्च नागपुरे साधुदेल्हासुतः साधुपूनडः श्रीमोजदीनसुरत्राणपत्नो-बीबी[चन्द्रकला]प्रतिपन्नबान्धवोऽश्वपति- गजपति-नरपतिमान्यो विजयते । तेन प्रथम शत्रुञ्जये यात्रा त्रिसप्तत्यधिकहादशशत[ १२७३ ]वर्षे बब्बेरपुराद विहिता | द्वितीया सुरत्राणादेशात् षडशीत्यधिकद्वादशशतसङ्ख्ये[१२८६] वर्षे मागपुरात् कर्तुमारब्धा । xx [ धवलक्कके ] सरस्तीरे स्थितः पूनडः कुलगुरुमलधारिश्रीनरचन्द्रमरिपावशन् ववन्दे ।"
मन्त्रीश्वरवस्तुपालस्वर्गारोहणसमयप्रकाशकस्य चैतस्य नरचन्द्रसूरेः स्वर्गगमनं वि. सं. १२८७ वर्षे सममनि, इति राजशेखरसूरिरेवेत्थं निर्दिशति स्म
" अथ विक्रमादित्यात् १२९८ * वर्ष प्राप्तम् । श्रीवस्तुपालो ज्वररुक्लेशेम पीडित: तेजःपालं सपुत्र-पौत्रं स्वपुत्रं च जयन्तसिंहमभाषत- "वत्सा:! श्रीनरचन्द्रसूरिभिर्मलधारिभिः १२८७ वर्षे भाद्रपदवदि १० दिने दिवगमनसमये वयमुक्ताः"मन्त्रिन् ! भवतां १२९८ * वर्षे स्वर्गारोहो भविष्यति । ' तेषां च वांसि न चलन्ति, गी:सिद्धिसम्पन्नत्वात् । "-प्रबन्धकोषे [ वस्तुपालप्रबन्धे ]
__ नरेन्द्रप्रभसूरिः। अलङ्कारमहोदधिविधातुरस्य स्मरणं प्राप्यतेऽन्यत्र प्राकृतभाषायां सदगुरुपद्धतौ [गा. १९-२१ पो. रि. ५, ९८] इत्थम
* किन्तु नैतद् यथास्थितं ज्ञायते, यतो मन्त्रीश्वरवस्तुपालसमकालीनमहाकविबालचन्द्रसूरिणा वस्तुपालपुत्रजयन्तसिंहमनोविनोदाय विरचिते वसन्तविलाससंज्ञके महाकाव्ये (गा. प्रा. पं.) १४ सर्ग, श्लो. ३७ मं. वस्तुपाल-स्वर्गवासो वि. सं. १२९६ वर्षे माघे शु. ५ रविवासरे हन्ध व्यावर्णि
" वर्षे हर्षनिषण्ण-पण्णवतिके श्रीविक्रमोर्चामृतः ___ कालाद् द्वादशसह यहायनशतात् मासेऽत्र माघाह्वये । पञ्चम्यां च तिथी दिनादिसमये वारे च भानोस्तवोद्
वोढुं सद्गतिमस्ति लग्नमसमं तत् स्वर्यतां स्वर्यताम् ॥"
For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१६]
अलङ्कारमहोदधि" पणमह भवभयहरणं पयकमलजयं नरिंदपहगुरुणो । जाण तव-चरणरेहा न लंघिया दुट्ठसत्तेहिं ॥ "
वि. सं. १३८५-१४०५ वर्षे राजशेखरसूरिनरेन्द्रप्रभसूरिमेतद्ग्रन्थकर्तुत्वेन संस्मरति स्म न्यायकन्दलीपञ्जिका-प्रशस्तौ [श्लो. १६,पी.रि.३,२७१ ]
" तस्य गुरोः प्रियशिष्यः प्रभुनरेन्द्रप्रमः प्रभावात्यः । योऽलङ्कारमहोदधिमकरोत् काकुत्स्थकेलिं च ॥"
इतः सप्तशत्या वर्षेभ्यः प्राक् तादृशं सन्तोषकर काव्यरहस्यनिर्णायकं कविकलासर्वस्वज्ञापकं शास्त्रमुपलभ्यमानं नासीदिति मन्त्रीश्वरवस्तुपालस्याभ्यर्थनया तत्प्रमोदाय साहित्यतत्त्वज्ञ-कविकलाविद्-गुरुनरच द्रसूरिनिदेशेन नरेन्द्रप्रभसूरिणाऽष्टतरङ्गविभक्तोऽयमलङ्कारमहोदधिनिर्ममे । प्राच्यैरलङ्कारकारैः प्रकाशितानां वचसां सारसङ्ग्रहरूपे कृतिः । स्वानि काव्यालङ्कारसूत्राणि स्वयं विकृतानि इत्यत्र स्पष्टं समसूर्वि । वि. सं. १२८२ वर्षे निष्पन्नाया अस्य वृत्तेश्च प्रमाणं सार्धचतुष्टयसहस्र
१ कथारत्नसागरे (श्लो. ८), अलङ्कारमहोदधौ च (लो. १६)" अन्येधुभक्तितो मौलौ निधाय करकुड्मलम् । तेन विज्ञपितः श्रीमान् नरचन्द्र(न्दो) मुनीश्वरः॥" " केचिद् विस्तरदुस्तरांस्तदितरे संक्षेपदुर्लक्षणाः
सन्त्यन्ये सकलाभिधेयविकलाः क्लेशावसेयाः परे । इत्थं काव्यरहस्यनिर्णयबहिभूतैः प्रभूतैरपि
प्रन्यः श्रोत्रगतः फर्थितमिदं कामं मदीयं मनः ॥ तन्मे मातिसविस्तरं कविकलासर्वस्वगर्वोद्धरं
शास्त्रं ब्रूत किमप्यनन्यसपशं बोधाय दुर्मेधसाम् । इत्यभ्यर्थनया प्रतीतमनसः श्रीवस्तुपालस्य ते
श्रीमन्तो नरचन्द्रसूरिगुरवः साहित्यतत्वं जगुः ॥ तेषां निदेशादय सद्गुरूणां श्रीवस्तुपालस्य मुदे तदेतत् । चकार लिप्यक्षरसंनिविष्टं सूरिनरेन्द्रप्रमनामधेयः ॥" काव्यालङ्कारसूत्राणि स्वानि किश्चिद् विवृण्महे । तन्मनस्तन्मयीकृत्य विभाव्यं कोविदोत्तमैः ॥ नास्ति प्राच्यैरलङ्कारकारैराविकृतं न यत् ।। कृतिस्तु तवासारसङ्ग्रहव्यसनादियम् ॥"
--अलङ्कारमहोदधि-प्रारम्भ [ ओ. १७...]
For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रस्तावना ।
[१७]
श्लोकपरिमितमित्यादि महोदधिकारेणात्र स्वयं स्फुटं निरदेशि । रचनास्थानस्य निर्देशस्तु नाकारि, गूर्जर राजधान्यां पत्तनेऽथवा वीरधवलपालिते मन्त्रीश्वरवस्तुपालप्रतिष्ठाबहुले स्थले धवलक रचना सम्भावयितुं शक्यते ।
अत्र मूले काव्य प्रयोजन - कारणस्वरूपभेदनिर्णय - शब्दवैचित्र्य-ध्वनिनिर्णयगुणीभूतव्यङ्ग्यगताथैवैचित्र्य - दोषव्यावर्णन - गुणालङ्कार - शब्दालङ्कारालङ्कारप्रति-पादकेष्वष्टसु तरङ्गेषु क्रमश: १८, ३९, ६६, ५, २४, ३२, २५, ९९ सख्याकानि ३०४ प्रमितानि सुललितानि पाठ्यानि पद्यानि विद्यन्ते । प्रतितरङ्ग प्रान्ते चैकैकं विशिष्टमुपसंहारकं पद्यं विस्तृते वृत्तेऽन्यानि चानुष्टुप्सु । विवरणे च प्राचीनमहाकविप्रयुक्तानि रसमयानि रम्याणि ९८२ परिमितानि पद्यानि विविधकाव्य- नाटकादिसाहित्य ग्रन्थेभ्य उद्धृत्योदाहृतानि साहित्य कलामर्मज्ञानामाकर्षकाणि भवेयुर्येषां मूलस्थलादिज्ञापिका सूची प्राकृतगाथानां च संस्कृतच्छाया भूरिपरिश्रमेमात्रास्माभिः सङ्कलितोपयुक्ता ज्ञास्यते । एवं ग्रन्थकद्-ग्रन्थादिनामज्ञापिकोपयुक्तानामैतिहासिकनाम्नां सूची प्रदर्शिता, विस्तरेण च विषयानुक्रमोऽपि पृथक् प्रदर्शित इति नेह विशेषेण प्रयत्यते ।
‘प्रस्तुत ग्रन्थकृत्कृतं' काकुत्स्थ केलिसंज्ञकं नाटकं १५००' परिमितं सूचितं गणिकान्तिविजयतिखितायां प्रायः शतत्रयवर्षेम्य: प्राचीनायां ग्रन्थसूच्याम् [पुरात स्वे पु. २, ४. ४२६] ग्रन्थकर्तुरन्ये प्रन्यास्तपरि ज्ञापिताः । आचार्य भावदेववरिः ।
कालिकाचार्यसन्तानीयस्य खण्डिलगछीयस्य विक्रमीयपश्ञ्चदशशताब्दी प्रारम्भ
Acharya Shri Kailassagarsuri Gyanmandir
" ततो गुणानामधिदैवतं परं जयन्त्यमी श्रीमरचन्द्रसूरयः । यद्वाचि विन्यस्तमराऽद्य भारती बिभर्ति भासुखसङ्गमं चिरात् ॥
एते काव्यकलारहस्य मतुलं शिष्यप्रकाण्डेषु यद् व्याचक्षुर्नरचन्द्रसूरिगुरवो वात्सल्य कल्लोलिताः ।
तत् किञ्चित् सुधियां चमत्कृतिकृते व्युत्पत्तये चास्मनस्तत्पादद्वय पङ्कजालिर लिखत् सूरिर्नरेन्द्रप्रभः ॥
" नयन- वसु-सूर १२८२ वर्षे निष्पन्नायाः प्रमाणमेतस्याः । अजनि सहस्रचतुष्टय मनुष्टुभामुपरि पञ्चशती ॥
ܕܕ
- अलङ्कार महोदधि प्रान्ते ( खो० ९-११ )
For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१८]
अलङ्कारमहोदधि
पत्तनादौ पार्श्वनाथचरितमहाकाव्य(वि. सं. १३(४)१२)-कालिंकाचार्यकथा(प्रा.)साधुदिनचर्यादिकर्तुरस्य विदुषः सङ्क्षिप्तोऽप्युपयोगी काव्यालङ्कारसारोऽप्यत्रालङ्कारमहोदधिपरिशिष्टे प्रकाशितो जिज्ञासूनां प्रमोदावहः सम्पत्स्यते ।
जैनसिद्धान्ते काव्यालङ्काराः। गद्य-पद्यमयप्राकृतप्रचुरेषु विशालेषु प्राचीनजैनसिद्वान्तसूत्रग्रन्थेषूपमादिविविधालङ्काराणामुपयोगः कृतो ज्ञायते । अनुयोगद्वारसूत्रे सप्तस्वराष्टवचनविभक्ति-नवकाव्यरसादिनिर्देशो वर्तते । तत्रैव च गेयगीतसूत्रनिबन्धविशेषणेषु"निदोसं सारमंतं च हेउजुत्तमलंकियं । उवणोयं सोवयारं च मिअं महुरमेव य ॥"
[-अनुयोगद्वारसूत्रे आ. समिति, ऋ. के. प्र. ] इत्यादावलङ्कतमपि समसूचि । विक्रमीयाष्टमशताब्दीतः प्राचीनर्जिनदासगणिमहत्तरहरिभद्रसूरिप्रभतिभिस्तस्य चूर्णि-व्याख्याकारैस्तत्पदम् ‘कव्वालंकारेहिं जुत्तं अलंकियं' [ काव्यालङ्कारैर्युक्तम् अलङ्कृतम् ] इति, मलधारिहेमचन्द्रसूरिणा च–'उपमाऽऽद्यलकारयुक्तम् ' इति च व्याख्यायि ।
प्राचीनैः पुष्पदन्त(दि.)प्रभूतिकविभिर्निजकवित्वे रुद्रटादीनां काव्यालङ्कारिकाणां स्मरणमकारि । वि. सं. ११६७ वर्षे स्वर्गभार जिनवल्लभगणी रुद्रटोभट-दण्डिवामन-भामहाधलङ्कारेषु निष्णात आसीदिति सुमतिगणियचो गणधरसार्धशतकबृहवृत्तितो मया समसूचि 'अपभ्रंशकाव्यत्रयो' (ग. प्रा. ग्रं.३७)-भूमिकायाम् पृ. २०
काव्यालङ्कारशास्त्रे जैनविदुषां प्रयत्नाः । अलङ्कारदर्पणकारः । यस्य प्रकटं नाम न परिज्ञातम् , तथापि तस्य प्राचीनं १ " आसीत् स्वामिसुधर्मसन्ततिभवो देवेन्द्रवन्यक्रमः
श्रीमान् कालिकसूरिरभुतगुणप्रामाभिरामः पुरा । जीयादेष तदन्वये जिनपति-प्रासाद-तुझाचल
भ्राजिष्णुर्मुनिरत्नगौरवनिधिः खण्डिल्लगच्छाम्बुधिः ॥ * * " तेषां विनयविनयी बहु भावदेवसरिः प्रसन्नजिनदेवगुरुप्रसादात् ।। श्रीपत्तनाख्यनगरे रवि-विश्व(१४१२)वर्षे पार्थप्रभोश्चरितरत्नमिदं ततान ॥"
-पार्श्वनाथचरितमहाकाव्य-प्रशस्तौ (४, १४ य. वि. पं.) २ " सिरिकालिकसूरीण सुब्भवभावदेवसूरीहिं।। संकलिया विणचरिया एसा योवमइजण(ई)जोग्गा ॥"
-यतिदिनचर्या-प्रान्ते ( गा. १५४ ) ३ " निदोषं सारखच्च हेतुयुक्तम् अलमृतम् । उपनीतं सोपचारं च मितं मधुरमेव च ।।"
For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना।
[१९] प्राकृतभाषामय संक्षिप्तमप्युपयोगि 'अलङ्कारदर्पणम् । विज्ञायते, यदस्माभिर्जेसलमेरुदुर्गभाण्डागारीय ग्रन्थसूच्याम् ( गा. ओ. सि. २१, पृ. २४, अप्रसिद्ध. पृ. ६२ ) सूचितम् ।
वाग्भटः (१) । गूर्जरेश्वरसिद्धराजजयसिंहसमकालीनस्य तत्प्रशंसकस्य सोमसूनोरस्य महामतिमहामात्यस्य कृतिः 'वाग्भटालङ्कार ' नाम्ना विख्यातिं गता सिंहदेवगणिविहितया व्याख्यया साकं प्रकाशिता (नि. सा. काव्यमालायाम् ),जिनवर्धनसूरि(ख.)-क्षेमहंसगणि--ज्ञानप्रमोदगणि(ख.)-वादिराज( दि)-राजहंसोपाध्यायसमयसुन्दरादि नविबुधैरितरैरपि च-कृष्णशर्म-गणेशादिभिस्तद्रव्याख्या विरचिता ज्ञायन्ते ।
काव्यानुशासनम् (१) हेमचन्द्राचार्यः। सिद्धहेमचन्द्रशब्दानुशासनादिस्रष्टत्वेन सुप्रसिद्धस्य गूजरेश्वरसिद्धराजजयसिंहमहारामसन्मानितस्य परमाईतकुमारपालभूपालधर्माचार्यस्यास्यालङ्कारचूडामणिवृत्ति-विवेकादिविभूषितं स्वोपज्ञमष्टाध्यायमयं काव्यानुशासनं सुप्रख्यातम् (नि. सा., महावीरजैनविद्यालयतश्च )
वाग्भटः (२)। प्रायो विक्रमीयचतुर्दशशताब्द्यां विद्यमानस्य छन्दोऽनुशासन-- ऋषभदेवचरितादिकर्तुर्महाकवेः मेदपाटादिप्रसिद्धनेमिकुमारनन्दनस्य राहडलघुबन्धोरस्य 'अलङ्कारतिलक ' व्याख्याऽलङ्कृतं काव्यानुशासन निर्णयसागरीयकाव्यमालायाम् (४३) प्रसिद्धम् ।
कविशिक्षा (१) __ जयमङ्गलाचार्यः । अद्यावधि प्रसिद्धिं नाधिगता प्रस्तुतकविकता समीचीना कविशिक्षा स्तम्भतीर्थ( खंभात )स्थाने श्रीशान्तिनाथीयप्राचीनजैनभाण्डागारे ताडपत्रीयपुस्तिकायामुपलम्यतेऽस्या आद्यन्तांशोल्लेखः पिटर्सनरिपोर्ट-प्रथमपुस्तके (पृ. ७८-८० ) समननि । गूर्जरेश्वरजयसिंहस्तुत्युदाहरणादिना विक्रमीयद्वादशशताब्दीसन्निहितः कविसमयो विज्ञायते ।
अमरचन्द्रसूरिः । वायटगच्छीय-विवेकविलासादिविधातृजिनदत्तसूरिशिष्येणानेन मन्त्रीश्वरवस्तुपाल-सुकृतसङ्कीर्तनकारकविरत्नारिसिंहात् कवितारहस्यं विज्ञाय
For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२०]
अलकारमहोदधितस्कृत-निजकृतस्त्रा काव्यकल्पलताऽऽख्या कविशिक्षा प्रतानचतुष्के स्तबकैरेकविंशत्या कल्पलता-पल्लव-विवेक-मञ्जरी-परिमलादिना च विभूषिता त्वरितकविताकामुकानां श्वेतोहराऽकारि । सं. १९४२ वर्षे काश्यां वृत्तिसहिता प्रकाशिता । प्रागस्या महाराष्ट्रीयभाषान्तरमपीतो राज्यात प्रकाशितम् । गूर्जरेश्वरवीसलदेवरानसभा -कविसभारअकेन समस्यापूरकशीघ्रकविनाऽनेनालङ्कारप्रबोधोऽप्यकारि । येन बालभारतपद्मानन्द( जिनेन्द्रचरित )महाकाव्य-स्यादिशब्दसमुच्चय-छन्दोरत्नावल्यादीनि नैकअन्धरत्नानि निष्पादितानि ।।
वि. सं. १६६५ वर्षेऽहम्मदावादे शुभविजयेन विदुषा एतत्काव्यकल्पलतावृत्तेरुपरि मकरन्दोऽपि विस्तारितः । यस्य सूचनमस्माभिः जेसलमेरुमा. ग्रन्थसूच्याम् (गा, प्रा. पं. २१, पृ. ६३, पृ. ५७) अकारि ।
(३) आचार्यविनयचन्द्रः । वप्पभट्टिगुरुवागनुसारिणी रविप्रभगणीश्वरगदितशिक्षाशतशिक्षिका विनयाताऽस्य कविशिक्षा विक्रमीयत्रयोदशशताब्दीप्रान्तसम्भवा कृतिरस्माभिः पत्तनस्थप्राच्य नभाण्डागारीयग्रन्थसूच्याम् ( गा. प्रा. पं. ७६, पृ. ४६-१० ) सूचिताऽधावधि प्रसिद्धिं न प्राप्ता ।
मन्त्रिमण्डनः। विक्रमीयपञ्चदशशताब्यां विद्यमानः श्रीमालवंशीयोऽयं ग्रन्धकारो मालवदेशीयमण्डपदुर्गवासी आलम्मसाहिराजप्रसादभाग मन्त्री। काव्यमण्डन- चम्पूमण्डन-शृङ्गारमण्डन-सङ्गीतमण्डन-सारस्वतमण्डन-कादम्बरीमण्डन(दर्पण)-चन्द्रविजयादिकाऽनेन पञ्चपरिच्छेदात्मकोऽलङ्कारमण्डनग्रन्थोऽपि व्यरचि । यदबन्धुना धनदराजेन शृङ्गार-नीति-वैराग्यधनदशतकत्रयं व्यधायि । कविमहेश्वरेण काव्यमनोहरेऽस्य मण्डनस्य प्रशस्तं चरितं रचितम् ।
जिन( ?अजित सेनः-यत्कृतः कविशिक्षाप्ररूपण-चित्रा(शब्दा)लङ्कारप्ररूपण-यमकादिवचनार्थालंकारविवरण-रसादिनिरूपणसंज्ञकपरिच्छेदपञ्चकविभक्तोऽलङ्कारचिन्तामणिरुपलभ्यते ।
____ * सोलापुर निवासि-दोसी सखाराम नेमिचन्द्रद्वारा कोल्हापुरस्थजैनेन्द्र मुद्रणालयात १८२९ शकान्देषु प्रकाशितः ।
For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रस्तावना |
रुद्रटीकाव्यालङ्कारे । ( १ )
नमिसाधुः - वि. सं. ११२५ वर्षे एतत्कृतं रुद्रटीय काव्यालङ्कारस्य टिप्पन सुप्रसिद्धम् (नि. सा. काव्यमालायाम् )
( २ )
आशाधरः । सपादलक्षदेशान्निर्गत्य मालवमण्डले धारायामुषित्वा विद्यां समुपाज्य जैतुगिदेवराज्ये वि. सं. १२९६ - १३०० वर्षेषु नलकच्छपुरे सटीकधर्मामृत( सागारानगर ) प्रभृतिविविधग्रन्थकर्त्राऽनेन विदुषा रुद्रटीय काव्यालङ्कारस्य निबन्धनं विहितमासीत् ।
काव्यप्रकाशे ।
( १ )
Acharya Shri Kailassagarsuri Gyanmandir
काव्यादर्शे ।
आचार्यश्रीवादिसिंह नामाङ्कितेन त्रिभुवनचन्द्रेण दण्डिनः काव्यालङ्कारकाव्यादर्शस्य टीका विवेचिता सहस्रद्वयश्लोक परिमिता बङ्गलिप्यामुपलभ्यते (सं. १७५८ वर्षे लि . )
[२१]
माणिक्यचन्द्रसूरिः । सुप्रसिद्धस्य मम्मटीयकाव्यप्रकाशस्य सङ्केतसंज्ञिका व्याख्याऽनेन विदुषा वि. सं. १२४ ( ? ) ६ वर्षे विरचिताऽऽसीद् या पुण्यपत्तने आनन्दाश्रमसं. ग्रन्थावस्याम् [ ९ ], मैसूरराजकीयसं, ग्रन्थमालायां (६०) च प्रसिद्धिं नीता ।
9
" रौद्रस्य व्यधात् काव्यालङ्कारस्य निबन्धनम् ।
( २ )
गुणरत्नगणी । खरतरगच्छाधीश श्रीजिनमाणिक्यसूरिशिष्यविनयसमुद्रगणिशिष्येणानेन वाचकविदुषा काव्यप्रकाशस्य दशसहस्रश्लोकपरिमिता सारदीपिकासंज्ञिका टीका विविधा टीका विलोक्य विरचिता सा चात्र प्राच्यविद्यामन्दिरे [ सं . १७४२ वर्षीय प्राचीन - नवीनप्रतिद्वये विद्यते ।
( ३ )
उ. भानुचन्द्र - सिद्धिचन्द्रौ । अकबरपातशाहिना महोपाध्याय - ' खुष्फहम '
ܕܙ
- सागारधर्मामृत ( मा. दि. नं. २, प्रशस्ती ग्लो. १४ )
For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२]
अलङ्कारमहोदधिप्रभृतिविरुदसन्मानिताभ्यामनेकोपयुक्तग्रन्थकर्तव्यकारकाभ्यां कादम्बरी-वासवदत्तावसन्तराजशकुनशास्त्र-विवेकविलास-शोभनस्तुति-जिनशतक-सप्तस्मरणादिविविधग्रन्थव्याख्यातृभ्यामेताभ्यां काव्यप्रकाश-विवृति( दूषणखण्डन )प्रणयनमपि चक्रे ।
विशेषार्थिना सिद्धिचन्द्ररचितं श्रीयुतमोहनलालदेशाईसम्पादितं सिंधीजैनग्रन्थमाला[ग्रं. १५ द्वारा प्रकाशितं भानुचन्द्रगणिचरितं द्रष्टव्यम् ।
(४) विक्रमीयाष्टादशशताब्याः प्रारम्भे सुप्रसिद्धन्यायविशारदोपाध्याययशोविजयादिकृताऽपि वृत्तिः श्रयते ।
सरस्वतीकण्ठाभरणे । आजडः । सुप्रसिद्धभोजराजकृतस्य सरस्वतीकण्ठाभरणस्य विषमपदोपनिबन्धरूपः पदप्रकाशो भाण्डशालिपार्श्वचन्द्रसूनुनाऽनेन विहितः पत्तनस्थप्राच्यजैनभाण्डागारीयग्रन्थसूच्यां (पृ. ३७-३९) सूचितोऽस्माभिरद्यावधि प्रसिद्धिं नाधिगतः ।
विदग्धमुखमण्डने । अवचूर्णि(रि)कारस्य नाम न परिज्ञातम् , जिनेन्द्रमङ्गलादि दर्शितमन्यत्र जिनप्रभसूरिरचिताऽवचूर्णिः सूच्यते (वेबर, बों. बां. री. ए. सो. पु. सूचिपत्रे भा. १, पृ. १५६) जिनप्रभसूरि अने सुलतान महम्मद । संज्ञके ग्रन्थे मया तत्परिचयोऽकारि ।
शिवचन्द्र( ख. सं. १६६९)-विनयरत्न-विनयसागर( सं. १६९९)प्रभृतिभी रचिता अप्येतदव्याख्याः श्रूयन्ते।
अलङ्कारमहोदधि-पुस्तिकात्रय-परिचयः ।
प्रकाशितस्य प्रस्तुतस्यालङ्कारमहोदधेः प्रतिः (अ.), अहम्मदावादनगरे 'डेहला' संज्ञकोपाश्रयस्थजैनग्रन्थभाण्डागारे स्थिता ३९ पत्रात्मिका, १०६x४ मनोहरसूक्ष्मवर्णनयो नागरीलिपिलिखिता प्रायः पञ्चशतवर्षप्राचीना परिपूर्णा प्रायःशुद्धा स्व.केशवलाल प्रे. मोदी बी. ए. एल्लूएल. बी. महाशयद्वारा ता. १४-५-३० वर्षे स्वल्पसमयार्थं प्राप्ताऽऽसीतू, ततः 'फोटोस्टेट ' राजकीयसाधनद्वारा शीघ्रं कारिता प्रतिकृतिरत्र विशेषेण समुपयुक्ता समजनि, पाठ-भेद-प्रदर्शनेत्र स्ला अ. संज्ञया निरदेशि । एतस्याः स्वरूपपरिज्ञानाय प्रान्तपत्रस्य प्रतिकृतिरत्र प्रारम्भे प्रदर्शिता ।
For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना।
[२३] जैनश्वे. कॉ. प्र. जैनग्रन्थावल्याम् ३१४ तमे पृष्ठे ' अर्थालङ्कारवर्णन ' नाम्नाऽसूचि सैषैव ज्ञायते ।
२ प.
पत्तने गूर्जरदेशीयप्राचीनराजधान्यामेतद्रराज्यान्तर्गते नगरे ' फोफलियावाडा आगली शेरी ' संज्ञके स्थले तपागच्छीयग्रन्थभाण्डागारे स्थिता २१ (१७+४) पत्रात्मिका अमरकविकृतसावचूरिकस्यादिशब्दसमुच्चयसहिता द्वितीया प्रतिः ता. २२-३-३० वर्षे प्रवर्तककान्तिविजयमुनिरानद्वारा कियत्कालं प्राप्ताऽऽसीत् यदाऽहं वटपद्रराज्यपुस्तकालयपरिषत्प्रदर्शनप्रसङ्गे तत्र गत आसम्। '१०x४३' तत्पुस्तिकायां मध्ये मूलम् ,परितश्च विभागचतुष्टये सूक्ष्माक्षरलिप्यां व्याख्या वर्ततेऽन्तिमद्वादशपत्रद्वयस्य चन्यूनता। सं. १४९३ वर्षे लिखिता चैषा सूचिता सहचरे ग्रन्थे। पाठान्तरप्रदर्शनेऽत्र प. सङ्केतेनोपलक्षिता । 'फोटोस्टेट' राजकीयसाधनत एतस्या द्विगुणा बृहती( एन्लार्ज) कारिता प्रतिकृतिः प्राच्यविद्यामन्दिरेऽत्र संस्थापिता । एतस्याः स्वरूपप्रबोधो भवि. प्यत्यत्र प्रारम्भपत्रस्य प्रतिकृतेर्शनेन ।
वटपद्रीयेऽत्र प्राच्यविद्यामन्दिरे प्रागेव सङ्ग्रहीता ६२ पत्रात्मिकाऽपूर्णाऽशुद्धा च प्रतिरत्र व. संज्ञयाऽसूचि । एषा प्रतिः प्राक् सम्पादनार्थं मि. ए. पी. बान शास्त्रि. महाशयायेतः ता. १-५-२५ वर्षे प्रेषिताऽऽसीत् , किन्तु तस्माद शुद्धिबहुलादेकस्मादेवादर्शात् तत्सम्पादनं दुःशकं विचार्य तेन पश्चात् प्रेषिता ता. २४-२-२८ वर्षे ततः प्रत्यागता । तदनन्तरं प्रयत्नवता मया गवेषणातः पूर्वोक्तं प्रतिद्वयं सम्प्राप्तम् ।
___ एवं प्राचीनादर्शपुस्तकत्रयाधारेण भूरिपरिश्रमेण पाठान्तरादिभिः परिष्कृत्य यथामति यथाशक्यं सावधानतयाऽस्य महतो ग्रन्थस्य सम्पादनमकारि ।
आचार्यभावदेवीयकाव्यालङ्कारसारसङ्ग्रहस्य प्रतित्रयम् । १५. संज्ञिता पत्रत्रयात्मिका प्राचीना प्रतिरितिहाससंशोधकश्रीविनयेन्द्रसूरिणोपदीकृताऽत्र प्राच्यविद्यामन्दिरे १३७६६ क्रमाङ्के विद्यते ।
२ अ. संज्ञिता पत्रत्रयात्मिका प्रतिः सं. १९९३ वर्षेऽहम्मदावादे नूतना लेखिताऽवत्यजैनज्ञानमन्दिरात् प्रवर्तककान्तिविजयमुनिराजीयशास्त्रसमहात् (क्र. ४८ ) प्राप्ताऽऽसीद् । एषा प्रायशः पूर्वामनुकरोति ।
For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ २४ ]
अलङ्कारमहोदधि- प्रस्तावना |
३ का. संज्ञोपलक्षिता कान्तिविजय मुनिराजीयपूर्वोक्तशास्त्र सङग्रहात् (क्र. ११४९ ) पञ्चपत्रात्मिका पूर्णाऽष्टमाध्यायप्रारम्भं यावन्नूतना लेखिताऽपि प्राय: शुद्धाऽधिगताऽऽसीत् ।
एवं शुद्धाशुद्धादर्शपुस्तकत्रयाधारेण पाठान्तरादिपरिष्कारेणैतत् प्रयोजितं परिशिष्टं शिष्टानां परितुष्टिकरं प्रभविष्यतीत्याशासे ।
मन्त्रीश्वरवस्तुपालस्य प्रशस्तित्रयम् ।
अत्र चतुर्थे परिशिष्टे प्रयोजिता मलधारिनरचन्द्रसूरिकृता २६ पद्यमयी मन्त्रीश्वरवस्तुपालस्य प्रशस्तिः, तथा पचम-षष्ठपरिशिष्टयो: स्थापिते १०४+३७ पद्यपरिमिते द्वे प्रशस्ती प्रस्तुतालङ्कार महोदधि विधातुर्नरेन्द्रप्रभसूरेः कृती एतासामावश्यकेतिहासप्रकाशिकानां तिसृणामपि प्रशस्तीनां प्रतिस्तु अहम्मदावादनगरे ' डेहला ' संज्ञकोपाश्नयस्थितजैनभाण्डागारे ज्ञायते, ततो लेखिता प्रतिकृतिरस्मत्प्रार्थनया पुण्यप्रज्ञमुनिराज पुण्यविजयेन पतनात् सप्ताहकते प्रेषिताऽऽसीत्, तदाधारेणात्र सम्पादन - प्रकाशनं विशेषप्रकाशकरं संजज्ञे ।
T
Acharya Shri Kailassagarsuri Gyanmandir
अत्र कार्ये पुस्तिकादिप्रदानेन साहाय्यकर्तॄणां तेषां सर्वेषामप्युपकारमन्त्र प्रकर्ट संस्मरामि । किश्च प्रत्यन्तरपाठसम्मेलने पद्यादिसुच्यादौ चात्रान्यकार्यव्या तेनापि श्रीमदनन्तज्योतिषिक सुपुत्रेण येन प्रासङ्गिकं साहाय्यमकारि स श्रीमहादेवः स्मरणार्हः ।
श्रीमन्महाराज प्रतापसिंहगायकवाड - राज्यारोहणपुण्याई [४] सा. ७-१-४२ घटपड्रे
"}
एवं विनाऽन्यविशेषसाहाय्यं भूरिपरिश्रमेण सावधानतया सम्पादितेऽगाधे दुस्तरेऽस्मिन् नाम्ना स्वरूपेणापि च महोदधौ मदीयमतिमान्धेन प्रमादाद दृष्टिदोषाव् वा या: काश्चन स्खलनाः स्थिता जाता वा भवेयुस्ता: प्रकृतिकृपालवः परिश्रमवेदिनः शास्त्राम्नायविदः सज्जनाः संशोधयिष्यन्ति, संसूचयिष्यन्ति च माम् । अधिकारिणश्च पाठ्यपुस्तकत्वेन पठन-पाठनादौ प्रथयिष्यन्ति, संस्थापयिष्यन्ति च समुचितासु संस्थासु गुर्जरेश्वरमन्त्री श्वरप्रेरणानिष्पन्नं गूर्जरेश्वर मन्त्रीश्वर प्रोत्साहनप्रकाशितं च गुर्जरगौरवकरं सुदुर्लभमुपयुक्तमिमं ग्रन्थमित्याशास्ते
विदनुचरः गान्वीत्युपाहभगवान् श्रेष्ठितनुनः
लालचन्द्रः ।
For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधेः
विषयानुक्रमः। विषयः पृष्ठे विषयः पृष्ठे अलङ्कारमहोदधि (अ. प.) प्रति-प्रतिकृतिः। द्वितीयस्तरङ्गः (शब्दवैचित्र्यम् ) सम्पादकस्य प्रस्तावना ५-२४
पृ. १४-४५ विषयानुक्रमः
२५-४०
शब्दस्वरूपम् प्रथमस्तरङ्गः
प्रतिज्ञातनिर्वाहः काव्यस्य प्रयोजन-कारणस्वरूपमेदनिर्णयः। | मतान्तराणि
सर्वमताभ्युपगमः मङ्गलम्
१-४ काव्याङ्गं वैचित्र्यम् अभिधेयम्
शब्दस्य वैचित्र्यम् (अभिधामूलम्) शास्त्र-प्रस्तावना
प्रकृतेः प्रत्ययोद्भवं वैचित्र्यम् किम्प्रयोजनं काव्यम् ?
धातुरूपाया आख्यातप्रत्ययाद् काव्यस्य कारणम् .
" कृत्प्रत्ययाद् विशेषतः प्रतिभास्वरूपम्
नामरूपायाः स्यादिप्रत्ययाः व्युत्पत्तिः
डीप्रत्ययाद् अभ्यासः
, तद्धितप्रत्ययाद् २० शिक्षा
, अन्यप्रत्ययोद्भवम् , शिक्षाऽधिकारिणः
विशेषणस्फीत्या विशेष्यप्रतिपत्तिनम् , काव्यशरीरम्
सर्वनामादिसंस्थाप्यसंवृतिस्थापितम् २१ वैचित्र्यहेतवः
प्रातिपदिकोदाहरणम् २२ काव्यत्वादपवादः
भिन्नसङ्ख्यान-लिङ्गयोः सामानाधिकरण्ये,, ध्वनिकाव्यम्
स्त्रीलिङ्गविधिनम्
२३ गुणीभूतव्यङ्ग्यम्
अमुख्य कारके मुख्याध्यारोपाध्यासि । अवरं काव्यम्
धातुयोगे कारकान्यत्वनम् सशब्दगुणालङ्कारम् ।
उपसर्गयोगे सार्थगुणालङ्कारम्
उभययोगे ,
२
३
For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठे
अलकारमहोवर्विषयानुक्रमः । विषयः
पृष्ठे
विषयः अव्ययीभावसमासग्रथितोदयम् २५ | शब्दस्य व्यञ्जकत्वम् अलुप्समासोत्थम्
अभिधामूलम् अन्यसमासजम्
अलङ्कारध्वनिः सङ्ख्याया विपर्यासवशम्
तृतीयस्तरङ्गो ध्वनि-निर्णयः
४१-१२२ पुरुषस्य ॥
अर्थवैचित्र्यमभिधेयम् कालान्तरविभक्तिजम्
अर्थवैचित्र्यभेदाः धातुस्थाप्योपमानजम् प्रत्ययान्तेभ्यः प्रत्ययान्तरनिर्मितम्
व्यङ्ग्यार्थस्वरूपम्
मुख्याद्यर्थानां व्यञ्जकत्वम् मागमोन्मीलितम्
वक्तृवैशिष्ट्याद , समासान्तकृतम्
प्रतिपाद्यवैशिष्ट्याद् , अचेतनस्यापि चेतनव्यवहारजम्
काकुवैशिष्टयाद् , सुप्-तिङ्-व्युत्पत्तिनम्
वाक्यवैशिष्टया , बन्धनिबन्धनम्
वाच्यवैशिष्टया ,. बन्धः
अन्यसन्निधिवैशिष्ट्याद , उपचारमूलं शन्दवैचित्र्यम्
प्रस्ताववैशिष्ट्या , प्रत्यासत्तिभेदाः
देशवैशिष्टयाद " उपचारविचित्रताभेदाः
३४
कालवैशिष्ट्याद , शुद्धाया भेदद्वयम्
चेष्टावैशिष्ट्याद् , उपचारव्यापारे वाच्यार्थस्य काव्यावस्था ३६
वक्तृ-बोधव्ययों वैशिष्टयाद् , ५२ अर्थान्तरसक्रान्तस्यात्यन्ततिरस्कृतस्य ।
उपचरितार्थस्य व्यञ्जकत्वम् ,, , च वाच्यस्य विषयविभागा
वक्तृवैशिष्ट्याद् । वैपरीत्ये
व्यङ्ग्यार्थव्यञ्जकत्वम् अतिशयप्रतिपत्तिस्वरूपम्
| वक्तृवैशिष्ट्यादं । गूढः
बोद्धव्यवैशिष्ट्याद ।" " अगूढः
४१ | व्यञ्जकत्वापन्नमुख्यार्थस्य स्थितिः . ५४
३७
सादृश्ये
९२-९३
बोद्धव्यवैशिष्टया । "
For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधविषयानुक्रमः। विषय:
पृष्ठे विषयः व्यङ्मयार्थस्य द्वैविध्यम्
| (६) भयानका असंलक्षितक्रमः
(७) बीमत्सः रसस्वरूपम्
(८) अद्भुतः रसभेदाः
(९) शान्ता (१) शृङ्गारः
स्थायिभावाः सम्भोगः ।
नैसर्गिकी रतिः विप्रलम्भः ।
सांसर्गिकी , स्पृहातः
औपमानिकी , शापात्
आध्यात्मिकी , वियोगात् विप्रलम्भा
आभियोगिकी , ईर्ष्यातः
साम्प्रयोगिकी , प्रवासात्
आभिमानिकी , स्पृहानन्तरः
वैषयिकी , शापानन्तरः वियोगानन्तरः । सम्भोगः
शब्दाद् । ईर्ष्यानन्तरः
स्पर्शाद् । प्रवासानन्तरः ।
रूपाद् ? " करुणविप्रलम्भः
रसाद
गन्धाद् । (२) हास्यः (हासः)
आलम्बनविभावाः . आत्मस्थः।
उद्दीपनविभावाः
अनुभावाः (३) करुणः
साचिका भावाः [८] (४) रौद्रः
(१) स्तम्भः (५) वीरः
(२) स्वेदः दानभेदः । युद्धभेदः
(३) रोमाञ्चः धर्मभेदः ।
(४) स्वरभेदः त्रिभेदोऽपि
(५) वेपथुः
परस्थः
For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधेर्विषयानुक्रमः ।
विषयः (६) वैवर्ण्यम् (७) अश्रु
(८) प्रलयः अङ्गजाः [३]
(१) भावः (२) हावः
(३) हेला स्वाभाविकाः [१०]
(१) लीला (२) विलासः (३) विच्छित्तिः (४) विभ्रमः (५) किलिकिश्चितम् (६) मोट्टायितम् (७) कुट्टमितम् (८) विश्वोकः (९) ललितम्
(१०) विहृतम् व्यभिचारिणः [३३]
(१) हर्षः (२) ब्रीडा (३) श्रमः (४) अमर्षः (५) प्रबोधः (६) मतिः (७) उग्रता (८) अवहित्थम्
विषयः (९) अपस्मारः (१०) शङ्का (११) जाड्यम् (१२) मदः (१३) विषादः (१४) ग्लानिः (१५) आलस्यम् (१६) दैन्यम् (१७) आवेगः (१८) चापलम् (१९) उन्मादः (२०) व्याधिः (२१) औत्सुक्यम् . (२२) वितर्कः (२३) मृतिः (२४) धृतिः (२५) चिन्ता (२६) त्रासः (२७) असूया (२८) निद्रा (२९) सुप्तम् (३०) स्मृतिः (३१) निर्वेदः (३२) मोहः
(३३) गर्वः ८० | रसस्य प्रक्रियाः [७]
For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
१०८
c
00
m
अलङ्कारमहोदविषयानुक्रमः । विषय:
पृष्ठे विषयः (१) भावः ९० शब्दशक्तिमूलश्चतुर्दशभेदः पदे १०४ (२) जन्म
| असंलक्ष्यक्रमः पदे (३) अनुबन्धः ९१ | अर्थशक्तिमूले ध्वनी स्वतः सिद्ध(४) निष्पत्तिः
श्चतुर्विधः पदे (९) पुष्टिः
कविौदिनिर्मितश्चतुष्प्रकारः पदे १०७ (६) सङ्करः
अर्थशक्तिमूलः [८] (७) हासः
स्वतः सिद्धः चतुर्भेदः । अलङ्कारकृतो रसोपकारः
कविप्रौढिनिर्मितः १० रसाभासः
अर्थशक्तिमूलस्य रूपान्तरम् १ भावाभासः
रसादीनां व्यञ्जनास्पदानि सम्भोगाभासः
प्रत्ययस्य विप्रलम्भाभासः
९७-९८ वचनस्य भावाभासः
पूर्वनिपातस्य व्यभिचारिभावानामवस्थाः [] ९९
उपसर्गस्य १११-११३
विभक्तिविशेषस्य (१) स्थितिः
सर्वनामवचनादीनाम् । (२) उदय:
व्यङ्ग्यभेदानां सर्वसङ्ख्या [३९] ११३ (३) शान्तिः
वाच्ये विधिरूपे प्रतिषेधरूपम् ११६ (४) सन्धिः
निषेधे विधिरूपम् (५) शबलता
विधौ विध्यन्तररूपम् ११७ भावानां स्वरूपविशेषः
निषेधे निषेधान्तररूपम् देवविषया ।
विधावनुभयरूपम् मुनिविषयाड रतिः पुत्रविषया
निषेधेऽनुभयरूपम् व्यभिचारी
संशये निश्चयरूपम् ११८ लक्ष्यक्रमः
निन्दायां स्तुतिरूपम् शब्दार्थशक्तिमूलयोः स्वरूपम् | रसादिध्वने रसवदाद्यलङ्कारनिराकरणम्
विषयविभागः १०४ ।
१०१
For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
विषयः
पृष्ठे चतुर्थस्तरङ्गः (गुणीभूनव्यङ्ग्यगतमर्थ | दुर्वृत्तम् वैचित्रयम् ) १२३ - १२८
अगूढत्वेन गुणीभूतत्वम्
अस्फुटत्वेन
असुन्दरतया वाच्यसिद्ध्यङ्गश्वेन काक्वाक्षिप्तता सन्दिग्धप्राधान्यतया
तुल्यप्राधान्यतया वाच्यार्थस्यानुरणनरूपमगम्
ध्वनेः स्वरूपान्तरम् पश्चमस्तरङ्गो दोषव्यावर्णनः
पृ. १२९ - १८६
11
इष्टसम्बन्धवञ्चितम्
समाप्तपुनरारब्धम्
भग्नप्रक्रमम्
अक्रमम्
न्यूनम्
**
अर्घान्तस्यैकपदम्
सङ्कीर्णम
गर्भितम्
11
"
सामान्येन दोषलक्षणम् पददोषाः
"
वाक्यदोषाः
रसाद्यनुचिता क्षरम् लुप्त ध्वस्तविसर्गान्तम्
"
www.kobatirth.org
अलङ्कारमहोदधेर्विषयानुक्रमः ।
"
सन्धिविश्लेष
१२४ सन्धिकष्टत्वम्
सन्ध्यश्लीलता
अनिष्टान्यार्थम्
अस्थानसमास - पद दुःस्थितम्
पतत्प्रकर्षम्
""
१२५
11
11
19
१२६
१२७
१२९
11
१३०
१३० - १३१
१३१
11
१३२
१३३
१३५
"
१३६
19
17
Acharya Shri Kailassagarsuri Gyanmandir
विषयः
अप्रोक्तवाच्यम् त्यक्तप्रसिद्धिकम्
ग्राम्य-पद- वाक्यम्
सन्दिग्ध
ܕܙ
दुःश्रव - "
अप्रतीत
91
अयोग्यार्थ - १,
अप्रयुक्त - "
अवाचक
अश्लीलम्
For Private And Personal Use Only
"
पुनरुक्त पदन्यासम्
अतिरिक्तपदम पद - वाक्योभयदोषाः
लक्षणम्
पदम्
वाक्यम्
१४२
निहतार्थ लक्षणम् अन्यदोषाणां सामान्येन लक्षणम् १४३
"
"
""
"
पृष्ठे
१३६
१३८
99 19
11
""
१३९
19
"
१४०
""
"
"
१४१
$1
""
19
""
१४४
"
१४४ - १४५
१४५
१४५-१४६
१४६
"
जुगुप्साकृत्पद-वाक्यम् अमङ्गलकृत्पद-वाक्यम् १४६-७
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदक्षियानुक्रमः।
(६०
निर्हेतुः
"
विषयः
पृष्ठे विषयः व्रीडाकृत्पद-वाक्यम् १४७ | प्रकाशितविरुद्धः विरुद्धमतिकृत्पद-वाक्यम् १४७-१४८ दुष्टविध्यनुवादभाक् अविमृष्टविधेयांश-पद-वाक्यम् १४८-१ ४९ (१) सामान्यपरिवृत्तः क्लिष्टपद-वाक्यम् १५२-१५३ (२) विशेषपरिवृत्तः अनर्थकम्
(३) नियमपरिवृत्तः सन्दिग्धम्
(४) अनियमपरिवृत्तः दुःश्रवम्
साकाङ्क्षः अवाचकम्
ग्राम्यः नेयार्थम् निहतार्थम्
सहचरभिन्नः अर्थदोषाः
विमुक्तपुनराहतः अर्थदोषाणां सामान्यलक्षणम् "
आधिक्यदोषनिषेधः पुष्टतारहितः
सार्वत्रिकप्रसङ्गनिषेधा कष्ट:
१५६ दोषाणामपवादः दुष्क्रमः
क्वापि दोषस्यापि गुणत्वम् व्याहत:
असंस्कारस्य सन्दिग्धः
निरर्थकस्य अपदमुक्तः
भग्नक्रमस्य पुनरुक्तः अनवीकृतः
अक्रमस्य १५८
१६७ विद्याविरुद्धः
न्यूनस्य .
सङ्कीर्णस्य ) धर्मशास्त्रण .. अर्थशास्त्रेण
गभितस्य कामशास्त्रण प्रसिद्धिविरुद्धः
पतत्प्रकर्षस्य ) देशविरुद्धः
त्यस्तप्रसिद्धिकस्य , कालविरुद्धः
पुनरुक्तपदन्यासस्यानुकम्पायाम् ,,, ) कविसमयविरुद्धः
१६० लाटानुप्रासे अश्लील:
" | अर्थान्तरसङ्क्रान्तवाच्ये ध्वनौ ,, ,
१
सन्धिकष्टत्वस्य
"
For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
१७३
अलङ्कारमहोदधेषियानुक्रमः। विषयः
पृष्ठे विषयः विहितानुवादे गुणत्वम् १७० ] क्वचिददोषत्वम् अतिरिक्तपदस्य
अनुभावानां क्लेशव्यक्तिः ग्राम्यस्य
विभावानां सन्दिग्धस्य
१७.१ विभावादिप्रतीपत्वम् दुःश्रवस्य
भूयो भूयश्च दीपनम् अप्रतीतस्य
१७२ अप्रस्तावे प्रथा--च्छेदौ अयोग्यार्थस्य
क्वचिदङ्गातिविस्तृतिः अप्रयुक्त-निहितार्थयोः,
अङ्गिनोऽपि नानुसन्धानम् जुगुप्साऽश्लीलस्य ,
प्रकृतिव्यत्ययः अमङ्गलाश्लीलस्य ,
अनङ्गोपनिबन्धः संवीत-व्रीडाश्लीलस्य ,
क्वचिददोषत्वम् गुप्त -बोडाश्लीलस्य ,
विरोधपरिहारः लक्षित-व्रीडाश्लीलस्य ,
विरोधपरिहारान्तरम् १८४ विरुद्धमतितः
षष्ठस्तरङ्गो गुणालङ्कारविवेकः ।। क्लिष्टस्य
पृ. १८७-२०३ अर्थदोषाणां
गुणालङ्कारविवेका १८७-.१८९ दुष्क्रमस्य
गुणसङ्ख्या-मतभेदः पुनरुक्तस्य
माधुर्यस्य प्रसूतयः अश्लोलस्य 'ओन:परिस्पन्दः
१९१ विमुक्तपुनरादृतस्य ।
प्रसादान्तर्भावः
१९४ दोष-गुणाभाव:
दोषत्यागेन कियतामपि स्वीकारः , १९५ समाप्तपुनरारब्धस्य ,
माधुर्यस्य स्वरूपम्
१९६ न्यूनस्य "
विशेषः दुःश्रवस्य "
व्यञ्जकाः रसदोषाः
विशेषव्यक्षिका रचना रसानां स्वशब्दोक्तिः १७८ ओनोलक्षणम् स्थायिनां
ओजसः स्वरूपान्तरम् व्यभिचारिणां
, " व्यञ्जकाः
१८९
For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
विषय:
ओजोव्यञ्जको गुम्फः प्रसादविवरणम्
"
माधुर्यादीनां मतान्तरेण संज्ञान्तरम् गुणविशेषनियतवर्णादीनामपवादः २०२ वक्त्रौचित्येन, वाच्यौचित्येन प्रबन्धौचित्येन
शब्दालङ्कार प्रस्तावना
अनुप्रास - लक्षणम्
श्रुत्यनुप्रास
सप्तमस्तरङ्गः शब्दालङ्कारवर्णनः ।
[पृ. २०४ - २२७]
"
शुद्धः सङ्कीर्णः भेदाः
नागर:
छेकानुप्रासः
(१) क्रमशाली (२) विपर्यस्तः (३) वेणिका (४) गर्भितः
वृत्यनुप्रासः
(१) उपनागरिकानुप्रासः (२) परुषानुप्रासः (३) कोमलानुप्रासः
उपनागरिकानुप्रासश्चित्रः
www.kobatirth.org
विचित्र:
** 91
प्रकारान्तरेण विचित्र:
अलङ्कारमहोदधेर्विषय नुक्रमः ।
पृष्ठे
विषय:
२००
वृत्त्यनुप्रासस्य प्रभेदान्तरम्
२०१
"
२०३
२०४
19
"
- २०५–२०६
२०८
२०८ - २०९
२०९
देशना
२११
"
Acharya Shri Kailassagarsuri Gyanmandir
(१) कवर्गावृत्त्या कर्णाटी
(२) चवर्गवृत्त्या कौन्तली (३) टवर्गावृत्त्या कौङ्गी
(४) तवर्गावृत्त्या कौङ्कणी
(५) पवर्गावृत्त्या वानवासिका
लाटानुप्रासः
सम्भ्रमात्
० - २११ भक्तिप्रहृताद्याऽऽवृत्तिः
'नाम्नामा वृत्तिः
पदस्थस्य लाटानुप्रासस्य भेदाः स्वभावाद्, उपचारादावृत्तिः अभीक्ष्ण्यतः "
वीप्सया,
धातुभ्यः स्वात्मन्युपपदस्थिते
३३
पृष्ठे
२१२
For Private And Personal Use Only
"7
(६) अन्त: स्थावृत्या त्रावणी
""
(७) ऊष्मावृत्त्या माथुरी (८) द्वि- त्रिवर्गावृत्त्या मात्सी (९) एकवर्गोत्थवद्वयावृत्त्या मागधी (१०) स्वास्यसंयोगिववृत्त्या
33
२१३
तामलिप्तिका
""
(११) सरूपसंयुक्तावृत्त्या उण्ड्री (१२) असरूपसंयुक्तावृत्त्या पौण्ड्री,,
"
"
"
19
99
39
"
99
19
२१४
19
,,
२१९
यमकम्
यमकभेदाः
पादयोः
11
पादादौ पादाद्यो:, पादादिषु २१७
""
२१६
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठे
२२१
२२९
२२
अलकारमहोवधेविषयानुक्रमः । विषयः
पृष्ठे विषयः पादमध्ये, पादमध्ययोः,पादमध्येषु २१७/ अष्टमस्तरङ्ग पादान्ते, पादान्तयोः, पादान्तेषु २१८ अर्थालङ्कारवर्णनः । श्लोकार्धयोः, श्लोकयोः , [पृ. २२८-३४४] चित्रम् २१९ । अर्थालङ्कारप्रस्तावना
- २२८ खड़गरूपता, पद्मरूपता २२० [१] अतिशयोक्तिः श्लेष:
भेदेऽभेदः (१) वर्णश्लेषः
अभेदे भेदः (२) पदश्लेषः
सम्बन्धेऽसम्बन्धः (३) लिङ्गश्लेषा
असम्बन्धे सम्बन्धः (४) भाषाश्लेषः
गुणानाम् , क्रियाणाम् २३० (१) प्रकृतिश्लेषः
[२] सहोक्तिः २३२ (६) प्रत्ययश्लेषा
क्रियारूपधर्मा (७) विभक्तिश्लेषः ।
दीपकोपस्कृता (८) वचनश्लेषः ।
दीपकरहिता २३३
गुणरूपधर्मा अभङ्गश्लेषः ।
औपम्यगर्भिता वक्रोक्तिः
[३] उपमा.. २३४
(१) पूर्णा [श्रौती] २३५ (१) काक्वा ।
[१] वाक्ये [२] समासे , (२) सभङ्गश्लेषेण २२५-२२६
[३] प्रत्यये . २३६ . (३) अभङ्गश्लेषण
(१) पूर्णा [ आर्थी] . , पुनरुक्तवदाभासः
[१] वाक्ये [२] समासे , द्वयोरपि सभङ्गत्वे शब्दालङ्कारः ,
(२) लुप्ता सभङ्गामङ्गत्वे शब्दार्थालङ्कारः ,
[१] वा ये साधारणधर्म(१) स्याद्यन्तापेक्षया)
[द्योतक लोपे (२) त्याद्यन्तापेक्षया
द्विलोपे (धर्मोपमानयोर्लोपे) २३७ [२] समासे, द्विलोपे .. "
सभङ्गश्लेषः ।
२२२-२२४
२३४
२२५
२२६
२२६-२२७
For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४८
अलङ्कारमहोवधैर्विषयानुक्रमः । विषयः
विषयः त्रिलोपे (धर्मोपमान-द्योतकलोपे) २३८ / [८] भ्रान्तिमान
[३] प्रत्यये द्योतकलोपे, हिलोपे ,.. (१) अतत्त्वे तत्त्वबुद्धिः उपमाभेदाः
(२) तत्त्वेऽतत्त्वबुद्धिः धर्मस्यैकत्वम्
मालारूपा धर्मस्य पृथग् विनिर्देशः
[९] उल्लेख: २५० बिम्ब-प्रतिबिम्बमनोज्ञता
[१०] रूपकम् २५१ अनेकद्योतका, सर्वद्योतका
रूपकभेदाः द्योतकोज्झिता
(१) साङ्गं समस्तम्, असमस्तम्२५२ धातुद्योत्या
,, समस्तासमस्तम् विपर्यासवती, वैधर्म्यशालिनी , श्रौतारोपणीयस्थमेकदेशविवर्ति , नियमोपेता, अनियमोपेता २४२ आर्थारोपणीयस्थमेकदेशविवर्ति २५३ विक्रियाऽङ्किता, अतिशयाङ्किता , (२) निरङ्गम् प्रतिषेधाश्लिष्टा
[१] केवलम् अद्भुताश्लिष्टा
[२] मालागुम्फितम् श्लेषवती, उत्प्रेक्षितवती ,, २४३ (३) परम्परितम् २५४ असाधारणोपमा
[१]श्लिष्टनिबन्धनं केवलम्,, कल्पिता, धातुद्योत्या २४४ [२] ,, मालारूपम् ॥ [४] अनन्वयः
[३]अश्लिष्टशब्दनिबन्धन [५] उपमेयोपमा २४५
केवलम् २१५ [१] साधारणधर्मप्रयोगात् " [४], मालारूपम् , [२] साधारणधर्माप्रयोगात्
सालङ्कारान्तरोल्लेखं रूपकम् , [६] स्मरणम्
रूपकरूपकम् २५६ [७] संशयः
वैधाङ्कम् , (१) शुद्धः
व्यतिरेकाङ्कम् , (२) निश्चयगर्भः
रशनारूपकम् (३) निश्चयान्तः
हेतुरूपकम्
For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधेविषयानुक्रमः । विषयः
पृष्ठे विषयः [११] अपहृतिः २९७ | गुण-क्रियाभ्यां षोडशात्मिका २६४ (१) सादृश्यवती . , गुण-क्रिया-प्रयोगाप्रयोगाभ्यां [१] आरोपपूर्वापह्नवा २५८ |
द्वात्रिंशद्विधा , [२] अपह्नवपूर्वारोपा , फल-स्वरूप-हेतूनामुत्प्रेक्षणात् [३] छलादिशब्दैविषया
___षण्णवतिभेदा २६९ पह्नवा
फलोत्प्रेक्षा, स्वरूपोत्प्रेक्षा , [४] वपुरादिशब्बैर्विषया- हेतूत्प्रेक्षा
२६६ पह्नवा. .. ., निकषेऽशीतिभेदा (२) सादृश्यरहिता २५९ उत्प्रेक्षाया भेदान्तराणि २६७ [१] वाच्यापह्रोतव्या ,
उपमोत्प्रेक्षा, सापहवा , [२] प्रतीयमानापनोतव्या,, मालारूपा,श्लिष्टशब्दजन्या २६८ [१२] परिणामः
२६० [१४] तुल्ययोगिता, (१) सामानाधिकरण्येन
(१) प्रस्तुतानां तुल्यगुणयोगः ,, (२) वैयधिकरण्येन , (२) अप्रस्तुतानां " २६९ [१३] उत्प्रेक्षा
(३) प्रस्तुतानां तुल्यक्रियायोगः । उत्प्रेक्षाभेदाः
(१) वाच्या, (२) प्रतीयमाना,, [१५] दीपकम् , उत्प्रेक्षाप्रभेदाः
(१) आदिदीपकम् [१] भावे नात्युत्प्रेक्षा
(२) मध्यदीपकम् [२] , क्रियोत्प्रेक्षा
(३) अन्तदीपकम् [३] ,, गुणोत्प्रेक्षा
(४) क्रियादीपकम् [४] , द्रव्योत्प्रेक्षा
मतान्तरेण दीपकम् [६] अभावे जात्युत्प्रेक्षा
[१६] निदर्शना २७१ [६] , क्रियोत्प्रेक्षा , (१) उपमारूपा [७] ., गुणोत्प्रेक्षा
(२) उत्प्रेक्षारूपा [८], द्रव्योत्प्रेक्षा २६४ । (३) मालारूपा
२६१
(४) अप्रस्तुतानां
"
"
२६२
२६३
For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
विषय :
[१७] प्रतिवस्तूपमा मालारूपाऽपि
19
ܕ
अलङ्कार महोदधेर्विषयानुक्रमः ।
[१८ ] दृष्टान्तः (१) विशेषवती वाक्ये धारयत् २७४
(२) सामान्यवती
वैधर्म्येणापि [१९] अर्थान्तरन्यासः
(१) सामान्यं विशेषेण साधर्म्यवता
(२)
वैधर्म्यवता
$9
(३), सामान्येन साधर्म्यवता २७९
वैवा
"
(8) (९) कार्य कारणेन (६) कारणं कार्येण
(७) श्लेषाविद्धः [२० ] व्यतिरेकः (१) वाच्योपमायाम्
(२) आक्षिप्तोपमायाम् (३) श्लेषोपमायाम्
(४) श्लेषे
(५) वाच्यरूपके
(६) प्रतीयमानरूपके
(७) प्रसिद्धिविपर्यासः
(१)
www.kobatirth.org
9) 11 19
(८) सादृश्ये
(९) आक्षिप्तोपमायां हीनत्व
व्यतिरेकः
[२१] विनोक्तिः
पृष्ठे
२७३
"
99
"
19
".
२७६
"9
19
י
"
19
२७७
"9
"
3.
२७८
??
"
"
I
षय:
(२) अश्वविपर्यया
[२२] परिकरः [२३] समासोक्तिः
(१) लिष्टतया
(२) औपम्य गर्भत्वेन
**
( ९ ) शास्त्रीये लौकिकस्य
Acharya Shri Kailassagarsuri Gyanmandir
(६)
(७)
(<)
(९)
(१०)
(३) साधारण्येन
( ४ ) कार्यसाम्येन
(५) उभयसाम्येन
19
(६) लौकिके वस्तुनि लौकिकस्य वस्तुनः व्यवहारसमारोपः
"
19
(७) शास्त्रीये शास्त्रीयस्य व्यवहारसमारोपः,,
(८) लौकिके
11
9
"
For Private And Personal Use Only
"
उपमोपस्कृता, उत्प्रेक्षाऽलङ्कृता २८३ अर्थान्तरन्यासान्तर्गता [२४] अप्रस्तुतप्रशंसा
३७
पृष्ठे
२७९
""
17
19
(१) कार्ये प्रस्तुते कारणस्य
(२) कारणे कार्यस्य (३) सामान्ये, विशेषस्य
( ४ ) विशेषे सामान्यस्य
"
(५) तुल्ये प्रस्तुते तुल्याभिधानं साधर्म्येण,
वैधर्म्येण
""
$9
२८०
19
11
11
२८१
19
२८२
"
"
"
२८४
"
,
, उभयरूपम्
" अनुभयरूपम् ”
"
अप्रस्तुतप्रशंसायां वाच्यार्थ स्वरूपम्
39
,
स्तुतिरूपम् "
निन्दारूपम् २८५
ܕ
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३८
असम्भवेन
विषयः
सम्भवेन, सम्भवा सम्भवेन
[२५] पर्यायोक्तम [२६] आक्षेपः
(१) वस्तुनिषेधः
$7
(२) वस्तुकथननिषेधः वक्ष्यमाणकथननिषेधः २८९
www.kobatirth.org
अलङ्कार महोदधेःविषयानुक्रमः ।
विषयः
पृष्ठे
(२) अनुक्तनिमित्ता २९४
(३) अचिन्त्यनिमित्ता
२९५
कार्याभावस्वरूपम् विशेषोक्ते । प्रकारान्तरम्
[३२] विभावना
(१) जात्यभावे
(२) अंशोक्तावंशान्तरस्य प्रकारान्तरेण आक्षेपः
२८६
(१) सामान्योक्तौ विशेषभणनीयस्य
निषेधः
पृष्ठे
""
२८७
२८८
ܕܕ
13
79 99
२९०
श्लेषजन्मा, भिन्नविषये विरोधः
[३०] असङ्गतिः [३१] विशेषोक्तिः विशेषोक्तिभेदाः
(१) उक्तनिमित्ता
[२७] व्याजस्तुतिः
,"
(१) स्तुत्या निन्दायां गम्यता २९१ (२) निन्दया स्तुतेर्गम्यत्वम् [२८] श्लेषः
विरोधमूला अलङ्काराः [२९] विरोध: विरोधभेदाः (१) जातेर्जात्या विरोधः
"
"
२९२
"
19
99
99
(२) गुणस्य गुणेन विरोधः (३) क्रियाया: क्रियया विरोधः, (४) द्रव्यस्य द्रव्येण विरोध: २९३
"
"
२९४
"
"
Acharya Shri Kailassagarsuri Gyanmandir
(४) द्रव्याभावे नैसर्गिकसौन्दर्यविभावनम्
(२) गुणाभावे (३) क्रियाभावे
[३४] समम् [३५] अधिकम
विचित्रम्
(१) आधाराधिक्यम्
(२) आधेयाधिक्यम्
For Private And Personal Use Only
19
59
२९६
मालारूपा विभावना विभावनायाः स्वरूपान्तरम्,"
[ ३३ ] विषमम् ( १ ) २९८ गुणैः क्रिययाऽननुरूपत्वम् (२) द्वितीयम् (३) तृतीयम् २९९
19
1
(
19
17
"1
२९७
""
"
"
३००
11
11
[३६] पर्याय:
३०१
(१) असंहत एकस्मिन्नाधारे ३०१
(२) संहत
३०२
27
(३) असंहतः अनेकाधारे
13
( ४ ) संहतः [३७] बिकल्पः
"
"
13
"
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधेविषयानुक्रमः।
विषयः
विषयः पृष्ठे
. पृष्ठे [३८] व्याघाता ३०३ | [४७] यथासङ्ख्यम् ३११ व्याघातस्य लक्षणान्तरम् , (१) पदगतः शाब्दः सम्बन्धः ,, [३९] अन्योन्यम् ३०४
(२) वाक्यगतः" " " प्रतीयमानोपकारम्
(३) आर्थः सम्बन्धः ३१२ [४०] विशेषः ,
मतान्तरेण (१) आधाराभावेऽप्यवस्थानम् ३०५
[४८ ] परिवृत्तिः (२) एकस्यापि नैकत्रावस्थानम् ,,
(१) समस्य समेन (३) एकस्य सर्गेणान्यसर्गः । (२) न्यूनस्याधिकेन । शृङ्खलाक्रमालङ्कारा:
(३) अधिकस्य न्यूनेन [४१] कारणमाला ३०५ (४) व्यत्ययेऽपि [४२] सारः ३०६ (२) उभयवत्यपि
[४३] एकावली , [४९] परिसख्या , (१) स्थापनम् (२) अपोहनम् ,, परिसङ्ख्याभेदाः [४४] मालादीपकम् ३०७ (१) अप्रश्नपूर्विका शाब्द(१) पूर्वपूर्व दीपकम् ।
व्यवच्छेद्या (२) उत्तरोत्तरदीपकम् , (२) अर्थे परित्याज्या . ,,
[४५] काव्यलिङ्गम् ३ (३) प्रश्नपूर्विका शाब्दव्यवच्छेद्या,, (१) एकपदार्थों हेतुः । (४) , आर्थव्यवच्छेद्या , (२) अनेकपदार्थों ,, , [५० ] अर्थापत्तिः ३१५ (३) एको वाक्यार्थी हेतु: " (१) प्रस्तुतादर्थादर्थान्तरापातः , (४) अनेको ३०९ | (२) अप्रस्तुतादर्थादर्थान्तरापात: " [४६ ] अनुमानम् ॥
श्लेषनिर्दिष्टे ___३१५ (१) कारणात् कार्यस्य प्रतीति:३१० [५१ ] समुच्चयः ३१६ (२) कार्यात् कारणस्य , ,
(१) सदावेशात् अविनाभावेन ३११ |
(२) असदावेशात (३) वस्त्वन्तराद् वस्त्वन्तरस्य , (३) सदसदुभयावेशात् विशिष्टवाक्यसंनिवेशोपेता अलङ्कारा:- | समुच्चयस्य प्रकारान्तरम्
For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलकारमहोदधेविषयानुक्रमः। विषयः पृष्ठे विषयः
पृष्ठे (१) गुणयोः समुच्चयः ३१७ | [ ६३ ] भाविकम् ३२६ (२) क्रिययोः " , | (१) भूतार्थविषयम् ,(२)भाव्यर्थविषयम् ,, (३) गुण-क्रिययोः , " | (३) उभयार्थविषयम्
क्रियासमुच्चयः । [६४] उदात्तम् गुणसमुच्चयः
उदात्तस्य भेदान्तरम् , अङ्गगतम् , चकारद्योतित-समुच्चयः
रसवदादयोऽलङ्काराः ३२८ (१) सर्वपदस्थितेन
[६५ ]रसवद् [६६ ] प्रेयः ३२८ (२) उत्तरपदस्थेन
[६७] ऊर्जस्त्रि [६८] समाहितम् ३२९ [५२] समाधिः
[६९ ] संसृष्टिः लोकन्यायाश्रिता अलङ्काराः- "
(१) शब्दालङ्कारसंसृष्टिः ३३० [५३] प्रत्यनीक:
(२) अर्थालङ्कारसंसृष्टिः , [५४ ] प्रतीपम् ३१९
(३, उभयसंसृष्टिः . (१) उपमानग आक्षेपः । (२) उपमानोपमेयव्यत्ययः ३२०
.. [७० ] सङ्करः [५५] मीलितम्
,
सङ्करप्रकाराः (१) सहजैन धर्मेण .
(१) अङ्गाङ्गिभावः (२) औत्पत्तिकेन धर्मेण ३२१ शब्दालङ्कारसङ्करः
अर्थालङ्कारसङ्करः [५६] सामान्यम् [५७] तद्गुणः
शब्दार्थालङ्कारसङ्करः [५८] अतद्गुणः
अलङ्कारदोषाः[५९] उत्तरम् (१-२)
अनुप्रासदोषाः [६०] सूक्ष्मम्
(१) प्रसिद्ध्यभावः . " (१)आकारेण, (२)इङ्गित्तेन
(२)वैफल्यम् , (३) वृत्तिविरुद्धता , [६१ ] व्याजोक्तिः
यमकदोषाः [६२] स्वभावोक्तिः ३२९
उपमादोषाः(१)संस्थानाश्रया, (२) मुग्धाङ्गनाश्रया , (१) जातिन्यूनत्वम् , (३)तिर्यगाश्रया, (४) देशाश्रया । (२) प्रमाणन्यूनत्वम् .....,
मा
३३१
३२२
३२४
For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलकारमहोपर्विषयानुक्रमः। विषयः
पृष्ठे विषयः (३) जात्यधिकत्वम् ३३४ । (३) शब्दार्थदोषप्रकटनः (४) प्रमाणाधिकत्वम् ३३५ / (४) शब्दार्थगुणप्रकाशनः (५) धर्माधिकत्वम्
(५) शब्दालङ्कारनिर्णयः (६) धर्मन्यूनत्वम्
(६) अर्थालङ्कारद्योतनः उपमाया दूषणान्तरम्
(७) रीतिस्वरूपप्ररूपणः ३५४ (१) लिङ्गभेदा, (२) वचनभेदः । (८) भावाविर्भावनः ३९५ उपमाया दोषान्तरम्
(२) (१) असादृश्यम् , (२) असम्भवः, अलङ्कारमहोदधि-व्याख्यायामुपयुक्तानाम् दूषणान्तरानङ्गीकारः
ऐतिहासिकनाम्नां सूची ३५७-३६२ (१) कालभेदः, (२) पुरुषभेदा (३) विद्यादिभेदः
अलङ्कारमहोदधिविवरणोडाहत-गद्य-पद्यानां उत्प्रेक्षादोषः
मूलस्थलादिज्ञापिका सूची ३६३-४.. समासोक्तिः अर्थालङ्कारसमर्थनम् | नरचन्द्रमूरिरचिता मन्त्रोइवरवस्तुपालअन्यकृत्प्रयस्तिः ३३९
प्रशस्तिः (१) ४.१
(५) भलङ्कारानुक्रमवीजकम् ३४१ नरेन्द्रप्रभरिनिमिता मन्त्रीश्वरवस्तुपालपरिशिष्टम् [१-६] ३४३-४१६
प्रशस्ति:(२) ४०१ मावदेवसरिविरचितः काव्यालङ्कारसारः
(अ. १-८) ३४३-३५६ / नरेन्द्रप्रभसूरिनिमिता मन्त्रीश्वरवस्तुपाल(१) काव्यफल-हेतुस्वरूपनिरूपणः ३४३
प्रशस्ति:(३) ४१२-११६ (२) शब्दार्थस्वरूपनिरूपणः । शुद्धिपत्रकम्
४१७-४१८
३३७ ३३८
For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नरेन्द्रप्रभसूरिनिर्मितः स्वोपज्ञविवरणसमेतः
अलङ्कारमहोदधिः।
आनन्दकपदं यस्य प्रकाशो यत् प्रकाशवत् । चकास्ति विश्वतस्तस्मै परस्मै महसे नमः ॥१॥ जयन्तु कल्पद्रुमजेत्रविक्रमा गुरुक्रमाम्भोरुहरेणवश्विरम् । इहैव मर्त्यव्यतिवर्ति वैबुधं पदं तदारोप्यत मादृशोऽपि यैः ॥२॥ नन्दन्तु सौजन्यसुधापयोधयः किमप्यपूर्वस्थितयो महाशयाः । गुणोघरत्नानि तरन्ति येप्वहो ! नि म मञ्जन्ति तु दोषदारवः ॥३॥ गुणावदातेष्वपि दोषदृष्टयो न निन्दनीयाः खलु ते खला अपि । दूरेण दोषानपहाय यद्भयान्मुहुर्गुणेष्वेव जनः प्रवर्त्तते । ४॥ यदि वा दुर्जनः कश्चिन्नास्त्येव विमलात्मनाम् ।
ज्वलितोऽपि दहत्यग्निर्न नाम क्वचिदभ्रकम् ॥५॥ शिष्यो हर्षपुरीयगच्छसवितुः श्रीमन्मुनीन्द्रप्रभो
देवानन्दमुनीन्द्रपाणिकमलोन्मीलत्प्रतिष्ठोदयः । श्रीदेवप्रभसूरिवाङ्मयमहाभैषज्यशाम्यन्मन
स्तन्द्रः श्रीनरचन्द्रसूरिश्वनीचन्द्रश्चिरं नन्दतात् ॥ ६ ॥ १ व. ॐ नमः सरस्वत्यै आ०। २ प. रहसे । ३ प. तदोप्यत | ४ प. निर्नान । ५ अ. नींदुप्रभो दे०। ६ व. ०प्रभुसू० ।
For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ
'पीयूषबन्धुरतरास्तरसा निहत्य हालाहलं समदवादमयं बुधानाम् । चौलुक्यभूमिपतिसंसदि यस्य वाचः केषां न चेतसि मुदं मदयाम्बभूवुः ॥७ जाने सम्प्रति ग्रस्तनीफलभरा हा रैकवैरङ्गिका
सुधान्धसो नवसुधा गण्डूषविद्वेषिणः ।
मस्ते यत्काव्योक्तिरसोर्मिनिर्मितमुदस्तिष्ठन्ति सुष्ठुच्छ्रितप्रेमाणः सुरभिप्रभञ्जनपरीभोगे च कुम्भीनसाः ||८| इतश्वप्राग्वाटान्वयमण्डनं समजनि श्रीचण्डपो मण्डपः
श्री विश्रामकृते तदीयतनयश्चण्डप्रसादाभिधः । सोमस्तत्प्रभवोऽभवत् कुवलयानन्दाय तस्यात्मभू
राशाराज इति श्रुतः श्रुतरंहस्तवावबोधे बुधः ॥ ९ ॥ तजन्मा वस्तुपालः सचिवपतिरसौ सन्ततं धर्मकर्मा
ऽलङ्कमणैक बुद्धिर्विबुधजन चमत्कारिचारित्रपात्रम् । प्रातः सङ्घाधिपत्वं दुरितविजयिनीं सूत्रयन् सङ्घयात्रां
धर्मस्यौज्ज्वल्यमाधात् कलिसमयमयं कालिमानं विलुप्य ॥ १०॥ यस्याग्रजो मल्लदेव उतथ्य इव वाक्पतेः । उपेन्द्र इव चेन्द्रस्य तेजःपालोऽनुजः पुनः ॥ ११ ॥ त्यागाः कुड्मलयन्ति कल्पविटपित्यागक्रियापाटवं
कामं काव्यकलाsपि कोमलयति द्वैपायनीयं वचः । बुद्धिर्विकुरुते च यस्य धिषणां चाणक्यचिन्तामणेः
सोऽयं कस्य न वस्तुपालसचिवोत्तंसः प्रशंसास्पदम् १ ॥ १२ ॥ प्रासादान् दत्तवादानखिलशिखरिभिः पुण्यपाल प्रपाली
वापीः साम्भोज तापी विभवविजयिनीः स्तुत्यरूपांश्च कूपान् । आरामांश्चाभिरामान् कमलवलयितक्रोड भागांस्तडागान्
स्थाने स्थाने वितन्वन्नकृत सुकृतभूर्यः पवित्रां धरित्रीम् ॥ १३ ॥
१ प० जाने० । २ प. ०र्मिकर्मि० । ३ प. पीयूष० । ४ व. ०र० । ५ अ. सर्वक० । ६ अ द्वीपा० । ७ व ०रिपुःपु० ।
For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यस्य प्रयोजन-कारणस्वरूपभेदनिर्णयो नाम प्रथमस्तरङ्गः। ३ यः कश्चित् पाशुपूरं गणयति कणशः स्वधुनीसैकतानां
यः पाथोनाथपाथः कलयति चुलुकैरप्रपञ्चैरुदञ्चत् । यो वा हस्तैः समस्तं गगनतलगतं मानमादातुमीष्टे
सङ्ख्यानं कीर्तनानां स खलु यदि विभुर्वस्तुपालस्य कर्तुम् ॥१४॥ केचित् कांचिझलझलायितपदव्युत्पादिनः केचन
प्रत्यग्रप्रतिभावमातमणितिव्युत्पत्तिवैहासिकाः । वैदग्धीं दधते रसेष्वपि परे सर्वाभिसारोल्वण
काव्यस्याध्वनि वस्तुपालसचिवस्यैव प्रतिष्ठा पुनः ॥ १५ ॥ अन्येयुभक्तितो मौलौ निधाय करकुड्मलम् ।
तेन विज्ञपितः श्रीमान् नरचन्द्रमुनीश्वरः ॥ १६ ॥ केचिद् विस्तरदुस्तरास्तदितरे संक्षेपदुर्लक्षणा:
सन्त्यन्ये सकलाभिधेय विकलाः क्लेशावसेयाः परे । इत्थं काव्यरहस्यनिन(ण)यबहिर्भूतैः प्रभूतैरपि
ग्रन्थैः श्रोत्रगतैः कदर्थितमिदं कामं मदीयं मनः ॥ १७ ॥ तन्मे नातिसविस्तरं कविकलासर्वस्वगर्वोद्धुरं
शास्त्रं ब्रूत किमप्यनन्यसदृशं बोधाय दुर्मेधसाम् । इत्यभ्यर्थनया प्रतीतमनसः श्रीवस्तुपालस्य ते
श्रीमन्तो नरचन्द्रसूरिगुरवः साहित्यतत्वं जगुः ॥ १८ ॥ तेषां निदेशादथ सद्गुरूणां श्रीवस्तुपालस्य मुदे तदेतत् । चकार लिप्यक्षरसंनिविष्टं सूरिनरेन्द्रप्रभनामधेयः ॥ १९ ॥ काव्यालङ्कारसूत्राणि स्वानि किश्चिद् विवृण्महे । तन्मनस्तन्मयीकृत्य विमाव्यं कोविदोत्तमैः ॥ २० ॥ नास्ति प्राच्यैरलङ्कारकारैराविःक(क)तं न यत् । कृतिस्तु तद्वचःसारसङ्ग्रहम्पसनादियम् ॥ २१ ॥ १ अ. प्रांशु· । २ प. अ. दंचन् । ३ प. चिज्झ० । ४ व. ल्वणा । ५ अ. ०ण्वहे । ६ अ. विस्कृ० । ७ अ. तिस्ततः ।
For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ अथ शास्त्रारम्भे शास्त्रकारः सकलप्रत्यूहव्यूहव्यपोहाय शास्त्रस्य तत्प्रभावनिर्माप्यत्वात् समुचितामात्मनोऽभीष्टां च भगवतीं वाग्देवतां नमस्करोति
शब्दब्रह्ममयीं वन्दे देवीमानन्दकन्दलीम् । चातूरूप्यनिभाद् यस्याः कोऽपि स्तम्बादिडम्बरः ॥ १॥
शब्दब्रह्ममयीं शब्दब्रह्मशरीरां देवीं दिव्यस्वरूपां वन्दे प्रणौमि । शब्द एव ब्रह्म विश्वव्यापी कश्चित् परमज्योतिर्विवर्तः सं प्रकृतो यस्यामिति मयटि शब्दब्रह्ममयी ताम् । समर्थविशेषणमाहात्म्याच विशेष्यप्रतीतिरिति 'वाग्देवता' गम्यते । तां च कीदृशीम् ? आनन्दकन्दलीमानन्दरूपाङ्कुरप्रादुर्भावस्य कन्दली लताविशेषस्ताम् । ‘परादिमूर्तिमत्या हि भारत्याः परमानन्दोद्गमः' इत्यागमः । अत्र देव्याः कन्दलीत्वरूपणादानन्दस्याङ्कुरत्वरूपणमित्येकदेशविवाः परम्परितं रूपकम् । यस्याः कोऽप्यनिर्वचनीयः स्तम्बादिडम्बरः स्तम्ब-पत्र-पुष्पादिरूपपरिस्पन्दो 'वर्त्तते' इति क्रियाध्याहारः । कस्माचातूरूप्यनिभात् । भगवती भारती हि परा १ पश्यन्ती २ वैखरी ३ मध्यमा ४ इत्यभिधानाजात्यादिरूपत्वाद् वा चतूरूषा तस्या भावश्चातूरूप्यं तन्निभात् तच्छलादित्यर्थः । यथा हि स्तम्बादिशालिनी लता पुष्पादिप्राप्तिहेतुत्वाजनानामानन्दयित्री तापादिव्यपगमंचं करोति; तथा भगवत्यपि चातूरूप्यवती विशेषप्रतिभोल्लासहेतुत्वाल्लोकानामानन्दायत्री दुरितादिविध्वंसं च सूत्रयतांति नमस्कायवेयमिति ॥ १ ॥
अथाभिधेयमाहवाच्य-वाचकवैचित्र्यरत्नसम्भारनिर्भरः। कीर्त्यते कृतिनां सोऽयमलङ्कारमहोदधिः ॥२॥ 'सोऽयं स इत्यनिर्वाच्यस्वरूपोऽयमित्यनुभूयमानोऽलङ्कारमहोदधिरलङ्काररूपामृतस्य महोदधिः सागर इत्यन्वर्थनामा ग्रन्थविशेषः कृतिनां कोविदानां कीय॑ते कथ्यते इति । कृतिनो हि शास्त्राणामन्तस्तत्वनिकषः । स च कीदृशः ?
१ व. ०त्रपतनप्र० । २ प. शब्द एव । ३ व. देवख । ४ व. ०पीति क० । ५ व. स कृ०। ६ . ०रूपादा०। ७ व. स्वत । ८ व. पल०। ९ प. .भात् छ० । १० व. ११ प. माल्हाद० । १२ अ. सोऽयमित्य० । १३ व. काररूपा० ।
गर्म क।
For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यस्य प्रयोजन-कारणस्वरूपभेदनिर्णयो नाम प्रथमस्तरङ्गः । ५ वाच्या अर्था वाचकाः शब्दास्तेषां वैचित्र्याणि लोकोत्तरचारुताकारणानि तान्येव रत्नानि तेषां सम्भारः समूहस्तेन निर्भरः परिपूर्णः । सागरी हि रत्नपरिपूर्णो भवत्ययं ग्रन्थः शब्दार्थवैचित्र्यपूरित इत्यनयोः साम्यमिति . २॥
अथ शास्त्रप्रस्तावनामाहहेमहाङ्गणक्रीडकलभाः सुलभाः श्रियः। दुर्लभास्तद्विदानन्दकादम्बिन्यो गिरः पुनः ॥ ३ ॥ काञ्चनमन्दिराजिरविलसत्करिपोता अपि श्रियः सम्पदः सुलभाः सुप्रापा एव । गिरो वाचः पुनर्दुर्लभा दुःखसमासाद्याः । कीदृश्यः १ तद्विदां भारतीसौरभ्यवेदिनामानन्दः प्रमोदः स एव पीयूषवर्ष तस्य कादम्बिन्यो नवमेघपतयः । अत्राप्येकदेशविवति परम्परितमेव रूपकम् । यथा कादम्बिन्यः सुधावर्षिण्यो दुर्लभास्तथा तद्विदानन्ददायिन्यो गिरोऽपि । तथाविधवाग्विलासालतानामल्पीयसामेव दृश्यमानत्वात् । विश्वश्रेयःश्रियस्तु राजादयो भूयांस एव दृश्यन्ते इत्यदृशीनां गिरां दुर्लभत्वमेवेति ॥ ३॥
तत् किमित्याहताश्च सम्भाव्य भूयोभः प्राक्तनैर्भाग्यवैभवैः। काव्ये बद्धादरैर्भाव्यमजस्रमपरिश्रमैः॥ ४ ॥ ताश्च सहृदयानन्दिनीर्वाचो भूयोभिरनल्पैः प्राक्तनः प्राच्यैर्भाग्यवैभवैः पुण्याग्मारैः सम्भाव्य प्राप्य । प्रारजन्मार्जितसुकृतसम्भारमन्तरेण तादृशीनां गिरामनासाद्यत्वात् । यदुक्तम्" न नाम्नामावृत्त्या परिचयवशाच्छन्दसि न वा
न शब्दव्युत्पत्त्या निभृतमुपदेशान्न च गुरोः । अपि त्वेताः स्वैरं जगति सुकवीनां मधुमुचो
विपच्यन्ते वाचः सुकृतपरिणामेन महता ॥ १॥" १ व. ० पूर्णो भ० । २ व. ०मंदरा० । ३ प. सुप्राप्ता । ४ व. ०वर्तप० । ५ प. न्योऽमृतव० । ६ प. ०दृशां गि०। ७ प. अमन्दानन्दसन्दोहप्राप्त.८ व. प्रागसारैः संप्राप्य । ९ प. स्वाय वात् न ।
For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६
अलङ्कार महोदधौ
तत् किं कर्तव्यमित्याह -- काव्ये कविव्यापारे बद्धा दरैर्यत्नपरैर्भाव्यं भवितव्यं 'विद्वद्भिः' इति गम्यते । कथमजस्रम विश्रान्तम् । कीदृशैर्विद्वद्भिरपरिश्रमैः परिश्रमं विमुच्येत्यर्थः । तद्विधा हि वाचः काव्यव्यापृता एव साफल्यं भजन्तीति भावः ॥ ४ ॥
अथ किम्प्रयोजनं काव्यमित्याह -
अमन्दोद्गतिरानन्दस्त्रिवर्गश्च निरर्गलः । कीर्तिश्च कान्तातुल्यत्वेनोपदेशश्च तत्फलम् ॥ ५ ॥
तस्य काव्यस्य फलं प्रयोजनं यथौचित्यं कवेः सहृदयस्यै च किमित्याहसकलप्रयोजनतिलकभूता तत्कालमेव रसपीयूषपानप्रादुर्भूता कवलितवेद्यान्तरा परमब्रह्मास्त्रादसोदरा प्रीतिरानन्दः । सोऽप्यमन्दोद्द्वतिरूर्जस्वलोदयः । तथा निरर्गलः सातिशयो धर्मार्थकामरूपखिर्गः । यतो देवता - मुनिस्तुति - विशेषात् सर्वसुखसम्पत्तिहेतुर्धर्मः प्रादुर्भवत्येव । सरसकाव्यपरितोषितेभ्यः पृथिवीपतिप्रमुखेभ्योऽर्थोऽपि पुरस्सर एव । काव्यरसपरवशीभूताः कामिन्योऽपि कामं कामरसामृत निस्स्यन्दिन्यो भवन्तीति । तथा शरदिन्दुसुन्दरा कीर्तिश्च । कालिदासादीनां महाकवीनामद्य यावत् काव्यप्रकर्षादद्भुताः कीर्तयः । तथा कान्तासंमिं - ततयोपदेशश्च । काव्यमुद्रया हि शब्दार्थी गुणीकृत्य रसाविष्कारकारणं व्यापारमूरीकुर्वत्या प्रभुप्रायेभ्यः शब्दप्रधानेभ्यो वेदागमादिशास्त्रेभ्यश्च मित्रतुल्येभ्योऽर्थप्रधानेभ्यः पुराण - प्रकरणादिभ्यश्च किमप्यात्मनो वैलक्षण्यमुन्मीलयन्त्या कान्तयेव रसपारवश्याध्यारोपात् संमुखीकृत्य ' रामादिवद् 'वैर्त्तितव्यम्, न रावणादिवद्' इत्युपदेशः प्रदीयते । यदाह हृदयदर्पणकार :
“ शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग् विदुः ।
अर्थे तत्वेन युक्ते तु वदन्त्याख्यानमेतयोः || २ ||
द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यगीर्भवेद । " इति ॥ ५ ॥
६ अ ०भ्योपिय० । ७ प १० प संमत । ११ अ
१ प परिश्रान्ति । २ अ. व्य कि० । ३ प ०पा० । ४ १ ०र्थरूप स्त्रि० । ५ प ० तिरूपाद् वि० ०पि कामर० । ८ व निस्यादिनो । ९ प. ०नांहि क०, अ. ०दीनां अद्य० । ०ल्येभ्यः पु० | १२ प. वर्त्तव्यं । १३ व ०न्यतत्र । १४ व. द्वयोव्य० ।
For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यस्य प्रयोजन-कारणस्वरूपभेदनिर्णयो नाम प्रथमस्तरङ्गः ।
अथ काव्यस्य कारणमाहकारणं प्रतिभैवास्य व्युत्पत्त्यभ्यासवासिता । बीजं नवाङ्कुरस्येव काश्यपी-जलसङ्गतम् ॥ ६ ॥
अस्य काव्यस्य प्रतिभैव नवनवोल्लेखप्रेजितः प्रज्ञाविशेष एव कारणं निमित्तम् । कथम्भूता प्रतिभेत्याह-व्युत्पत्तिः शास्त्रादिप्रागल्भ्यम्, अभ्यासः पुनः पुनः प्रवृत्तिस्ताभ्यां वासिता संस्कृता। किमिव ? बीजमिव । कस्य ? नवाङ्कास्य प्रथमाकुरस्य । बीजस्थ झुत्तरोत्तरानङ्कुरान् प्रत्यकारणत्वात् । किंविशिष्टम् ? काश्यपी-जलसङ्गतं पृथिवी-पाथासमागतम् । किमुक्तं भवति ? यथा बीजमेवाडरोत्पत्तिहेतुर्भुम्यम्भसी तु तदुपष्टम्भवीजके । तथा प्रतिभैव काव्यकामधेनुर्युत्पत्यभ्यासौ तु तामेवोपस्कुरुतस्तद्वारेणैवं काव्योपकारिणौ । विद्यमानयोरपि तयोनिःप्र(निष्प्रतिभस्य काव्योत्पत्त्यनुपलम्भादिति ॥ ६ ॥
_ अथ विशेषतः प्रतिभास्वरूपमाहजगञ्चेतश्चमत्कारि कविकर्मनिबन्धनम्। काचिदप्यात्मनः शक्तिः प्रतिभेत्यभिधीयते ॥७॥ काचिदप्यशक्या निर्वस्तुमात्मनः क्षेत्रज्ञस्य शक्तिः स्फूर्तिविशेषः प्रतिभेति नाम्नाऽभिधीयते व्यपदिश्यते 'बुधैः' इति शेषः । कीदृशी ? जगचेतश्चमत्कारि विश्वमनोविस्मयोत्पादि । न पुनस्तद्विपरीतम् । यल्लोकोत्तरं कविकर्म कविन्यापारः काव्यमित्यर्थः । यदुक्तम्
" प्रज्ञा नवनवोल्लेखशालिनी प्रतिभा मता । तदनुप्राणनाजीवद्वर्णनानिपुणः कविः ॥ ३ ॥ तस्य कर्म स्मृतं काव्यम्"
इति । तस्य काव्यस्य निवन्धनं कारणम् । न खलु प्रतिभामन्तरेण काव्यमुन्मीलति। कथञ्चिदुन्मीलति चेत् तत् सर्वस्यापि हास्यपात्रता गच्छेदिति ॥ ७ ॥
१५. का०।२३. वना०।३ व. ०पाथः कि० । ४ अ..णैवोप० । ५५. .स्थ हास्यतां ।
For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ
व्युत्पत्ति व्याचष्टेलोके शब्दादिशास्त्रेषु काव्य-नाट्य-कथासु च । आगमादिषु च प्रौटिव्युत्पत्तिरिति कथ्यते । ८॥ लोके स्थावर-जङ्गमात्मनो लोकस्य वृत्ते, शब्दादिशास्त्रेषु व्याकरणच्छन्दोऽनुशासनाभिधानकोश-गजाश्वलक्षण-भरत--चाणक्य-वात्स्यायनाध्यात्मप्रभृतिग्रन्थेषु, काव्येषु रघुवंशादिषु, नाट्येष्वभिज्ञानशकुन्तलादिषु, कथासु च कादम्बरीप्रमुखासु, आगमादिषागम--श्रुति-स्मृति-पुराणेतिहासप्रभृतिषु धर्मशास्त्रेषु च प्रौढिः सम्यक्तत्ववेदित्वं व्युत्पत्तिरिति कथ्यतेऽभिधीयते इति । लोकवृत्तादिनैपुण्यसंस्कृतप्रतिभस्य हि काव्यं तदनतिक्रमेणोपनिबद्धं तद्विदावर्जकं भवतीति ।। ८ ॥
अथाभ्यासं विवृणोतिकेवलेऽथ प्रबन्धस्थे काव्ये काव्यज्ञशिक्षया पुनः पुनः प्रवृत्तिर्या सोऽभ्यासः परिकीर्तितः ॥ ९ ॥ सोऽभ्यासः परिकीर्तितः कथितः। केवले विशकलितरूपेऽथ प्रबन्धस्थे परस्परपेक्षपक्तिस्थापिते हारप्रोतमौक्तिककल्पे काव्ये या पुनः पुनर्भूयो भूयः प्रवृत्तिः प्रवर्तनम् । कथम् ? काव्यज्ञशिक्षया काव्यं कर्तुं विचारयितुं च ये जानन्ति ते काव्यज्ञाः कविसहृदयास्तेषां शिक्षयोपदेशेनेत्यर्थः । न खापदेष्टारमन्तरेण शिखण्डिताण्डवमिव स्वभ्यस्ताऽपि कला चेतनचमत्कारिणी भवति ॥ ९॥
काव्यज्ञशिक्षयेत्युक्तमिति शिक्षा लक्षयतिसतोऽप्यबन्धः कस्यापि बन्धोऽन्यस्यासतोऽपि हि । शिक्षा स्थानियमश्छायाद्यपहारादयस्तथा ॥ १० ॥ शिक्षा स्यादुपदेशो भवेत् । केयमित्याह-सतोऽप्यबन्धः कस्यापीति । कस्यापि जाति-द्रव्य-गुण-क्रियाऽऽदेः सतोऽपि विद्यमानस्याप्यबन्धो गुम्फाभावः । तत्र १५. ०त्मको। २ अ. नात्म। ३ व. ते लो० । ४ व. तद्वदा० । ५ अ. तिः क० ।
६ प. बा। ७ प. ०लु अ०। ८ अ. सतो वि०।
For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यस्य प्रयोजन - कारणस्वरूपभेदनिर्णयो नाम प्रथमस्तरङ्गः ।
जातेर्यथा - मालत्या वसन्ते, पुष्पफलस्यं चन्दनंद्रुमे, फलस्याशोके । द्रव्यस्य यथाकृष्णपक्षे सत्या अपि ज्योत्स्नायाः, शुक्लपक्षे त्वन्धकारस्य । गुणस्य यथा - कुन्दकुडलानां कामिदन्तानां च रक्तत्वस्य, कमलादीनां च हरितत्वस्य, प्रियङ्गुपुष्पाणां च पीतत्वस्य । क्रियाया यथा - दिवा नीलोत्पलानां विकाशस्य, शेफालिकाकुसुमानां विसस्य च । तथा बन्धोऽन्यस्यासतोऽपि हि । अन्यस्य जात्यादेरेवासतोऽपि ह्यविद्यमानस्यापि बन्धो गुम्फनम् । तत्र जातेर्यथा-नदीषु पद्म- नीलोत्पलादीनाम्, जलाशयमात्रेऽपि हंसादीनाम्, यत्र तत्र पर्वतेऽपि सुवर्ण - रत्नादीनां च । द्रव्यस्य यथा - तमसि मुष्टिग्राह्यत्वस्य सूचीभेद्यत्वस्य च, ज्योत्स्नायां च कुम्भोपवाह्यत्वादेः । गुणस्य यथा - यशो - हासादौ शौक्ल्यस्य, अयशः - पापादौ कार्ण्यस्य, क्रोधानुरागयो रक्तत्वस्य च । क्रियाया यथा - चकोरेषु चन्द्रिकापानस्य, चक्रवाकमिथुनेषु निशि भिन्नतटाश्रयणस्य च । नियमो जात्यादेरेवैकत्रावधारणम् । जातेर्यथा - समुद्रेष्वेव मकराः, ताम्रपर्ण्यमेव मौक्तिकानि । द्रव्यस्य यथा - मलय एव चन्दनस्थानम्, हिमवानेव भूर्जोत्पत्तिपदम् । गुणस्य यथा - सामान्योपादाने माणिक्यानां शोणतैव, पुष्पाणां शुक्लतैव, मेघानां कृष्णतैव । क्रियाया यथाकोकिलरुतं वसन्त एव, मयूराणां वर्षास्वेव विरुतं नृत्तं चेति । अथवा नियमः कविसमयः । यथा - कृष्ण - नीलयोः, कृष्ण - हरितयोः, कृष्ण - श्यामयोः, पीत - रक्तयोः, शुक्ल - गौरयोः चन्द्रे शश-मृगयोः, कामकेतने मकर - मत्स्ययोः, अत्रिनेत्र - समुद्रोत्पन्नयोश्चन्द्रयोः, द्वादशानामप्यादित्यानाम्, कमला- सम्पदोः, क्षीर- क्षारसमुद्रयोः, दैत्य - दानवासुराणां चैक्यम् । तथा चक्षुरादेरनेकवर्णोपवर्णनं बहुकालजन्मनोऽपि शिवचन्द्रमेंसो बालत्वम्, कामस्य मूर्त्तत्वममूर्त्तत्वं चेत्यादिः । छायाद्यपहारादयस्तथा । छायायाः परकाव्यात् सादृश्य मात्रस्यादिशब्दात् पद - पादादीनां चापहारः समुपजीवनम् । पुनरादिपदात् समस्यापूरणाद्या शिक्षा । तथेति समुच्चये इति ॥ १० ॥
"
अथ शिक्षाधिकारिणः कथयति
केऽप्यरोचकिनः केऽपि सतृणाभ्यवहारिणः । तेषु पूर्वे विवेकित्वादेतामर्हन्ति नापरे ॥ ११ ॥
१ व. पुष्पफलस्याशोके । २ अ. चंदने हु० । ३ व. अ. द्रव्यस्य यथा कुन्द० । ४ व. हरितत्वस्य क्रि० । ५ प. यथा, व. तथा बन्धोऽन्यस्य जा० । ६ व. ० लानां । ७ अ. ०लाय० । ८ अ. रत्नसुवर्णादी० । ९ व. ० त्वस्यापि शू० । १० अ ०पशु० । ११ व. ० चक्षु० । १२ अ. ०स्यं ० चंद्रस्य । १३ प. चेति ।
२
For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ अनारोचकि-सतृणाभ्यवहारिशब्दावुपचरितार्थों क्रमाद् विचारचतुरान् विचार-रहितांश्च लक्षयतः । तेषु द्वितयेषु मध्ये पूर्वे ये केचिदैरोचकिनस्ते विवेकित्वाद् विचारकनिष्ठत्वादेतां पूर्वोक्तां शिक्षामईन्ति तद्योग्या भवन्ति, नापरे न वितरे सतृणाभ्यवहारिणस्तद्विपरीतत्वादिति ॥ ११ ॥
अथ काव्यशरीरं निर्दिशतिकाव्यं शब्दार्थवैचित्र्ययोगः सहृदयप्रियः । यस्मिन्नदोषत्व-गुणालङ्कृति-ध्वनयः स्थिताः ॥ १२ ॥ काव्यं निपुणकविकर्म । किमित्याह शब्दार्थवैचित्र्ययोगः । शब्दो वाचकोऽर्थश्च वाच्यस्तयोर्वैचित्र्यं विच्छिचिवैशिष्ट्यं तच्च प्रत्येकमभिसम्बध्यते । शब्दवैचित्र्यमर्थवैचित्र्यं चेति तयोर्योगः सम्पर्कः । न खलु शब्दार्थावेव काव्यम् , गोरपत्यं बलीवर्द इत्यादेरापि काव्यत्वप्रसङ्गात् । नाप्येकवैचित्र्यमपि चमत्करोति, पुरो दूषयिष्यमाणत्वात् । तस्मादुभयवैचित्र्ययोग एव काव्यम् । सोऽपि सहृदयप्रियः। प्रीणातीति प्रियः सहृदयानां प्रियः सहृदयाहादक इत्यर्थः । नहि वैचित्र्ययोगेन तद्विदः प्रीयन्ते । अाभिधेयतया वैचित्र्यस्य हेतूनाह-यस्मिनित्यादिः । यस्मिन् यत्र शब्दार्थयोर्वैचित्र्येऽदोषत्वं गुणा अलङ्कतयो ध्वनिश्च वक्ष्यमाणाः स्थिताः कृतावस्थानांस्तैरेव च शब्दार्थयोवैचित्र्यमुन्मील्यत इति ॥१२॥
___ कुतस्तदुन्मील्यत इत्याहनिर्दोषः सगुणः सालङ्कतः सव्यञ्जनस्तथा।
शब्दश्चार्थश्च वैचित्र्यपात्रतां हि विगाहते ॥ १३ ॥ हिर्यस्मात् कारणानिर्दोषत्वाद्यलङ्कृत एव वाचको वाच्यश्च विचित्रता चुम्बतीति । दोषाभावादयो वैचित्र्यहेतव इति स्थितम् ॥ १३ ॥
अथ काव्यत्वादपवादमाहस्फुटालङ्कारवैचित्र्यवञ्चितोऽप्यपरत्रये ।
चमत्कारिणि काव्यत्वं न परिम्लायति कचित् ॥ १४ ॥ १. व्यति । २ अ. ०फेचना० । ३ व. वैच्छि० । ४ अ. काव्यं सोऽपि । ५ अ. व्यः सः । ६ व. प्रतीयन्ते । ७ अ. व्याधे०८ व. ०त्र्यो । ९ व. स्थानस्थरे । १० अ. स्तदित्या० । ११ प. व. •ङ्गतिः । १२ व. ०र्षस्य ।
For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यस्य प्रयोजन-कारणस्वरूपभेदनिर्णयो नाम प्रथमस्तरङ्गः। ११ स्फुटेत्यभिधानाभिरलकार नाम नास्त्येव काव्यम् । कचित् पुनः स्फुटत्वमलङ्कारस्य क्वाप्यस्फुटत्वम् । यत्राप्यस्फुटत्वं तत्रापि चमत्कारिण्यपरत्रये निर्दोपत्व-सगुणत्व-सव्यञ्जनत्वलक्षणे सति न काव्यता परिहीयते । यथा"गेयं श्रोत्रैकपेयं बकुलवलयितं मल्लिकादाम दच
प्रीतिः कर्पूरपूरः सुरयुवतिजितो वारसारङ्गनेत्राः । अस्त्येवैतत् समस्तं तदपि वसुमतीवर्णिनीकर्णपूर !
प्रेक्ष्यन्ते ते विपक्षा भृशमरतिपरीभोगदौस्थित्यमाजः ॥ ४ ॥" अत्र गेयादीनां रतिकारणानामरतिरूपविरुद्धकार्योत्पादेनारतिरूपस्य कार्यस्य गेयादिविरुद्धकारणसमावेशेन च सन्देहसङ्करे विशेषोक्ति-विमावनयोरस्फुटत्वम् ॥ १४ ॥
अथ ध्वनिकाव्यमाहवाच्यवाचकयोरन्यद् विचित्रत्वं तिरो दधत् । व्यञ्जकत्वं स्फुरेद् यत्र तत् काव्यं ध्वनिरुत्तमम् ॥१५॥
यत्र यस्मिन् शब्दार्थयोरन्यनिर्दोषत्व-सगुणत्व-सालङ्कारत्वरूपं वैचित्र्यं तिरस्कुर्वाणो व्यञ्जकीभावः प्रदीप्येत तत् काव्यमुत्तमं ध्वनिरित्युच्यते । यतः उच्चरितप्रध्वंसिनां वर्णानामर्थप्रत्यायकत्वाभावात् । संइतक्रममन्त्यबुद्धिनिग्राद्य ध्वनिसंज्ञं शब्दब्रह्मापरनामधेयं घण्टानुरणनप्रतिमं तदीयं स्वरूपमेव किश्चिदर्थप्रतीति जनयति । तच्च स्फुटत्यर्थोऽस्मादिति स्फोट इत्यभिधीयते । स च शन्देनैव व्यज्यते इति तद्व्यञ्जनक्षमः शब्दोऽप्युपचाराद् वैयाकरणैर्ध्वनिरित्युच्यते । ततस्तन्मतानुगामिभिरानन्दवर्द्धनाद्यैरपि तिरस्कृतवाच्य-वाचकमहिम्नो व्य
ग्यार्थस्य व्यञ्जनसमर्थ शब्दार्थद्वितयमपि व्यञ्जकत्वसामान्यात् ध्वनिरिति व्यपदिश्यते सर्वोत्तमत्वं च लभते । यथा" वल्मीका किमुतोद्धृतो गिरिरियन कस्य स्पृशेदाशयं ?
त्रैलोक्यं तपसा जितं यदि मदो दोष्णां किमेतावता ।
१२० त्वं य० । २ व. तथापि । ३ प. न । ४ अ. ०द्वय० । ५ व. लभ्यते । ६ व. •तोडतो ।
For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ
सर्व साध्वथवा रुणत्सि चिरहक्षामस्य रामस्य चेत् 'त्वद्दन्ताङ्कितवालिकक्षरुधिरक्लिन्नाग्रपुङ्खं शरम् ॥ ५ ॥
"
इयं रावणं प्रति रामस्योक्तिः । अत्र दन्ताङ्कितपदेन वालिनां तस्य विजयः, कक्षप्रक्षेपणं तथैव चतुरम्भोधिभ्रमणं कृपयैव च परित्यागस्तत्राप्रती कारस्तथाप्यमिमानदर्प इत्यादि । रामस्येति पदेन जगत्प्रतीतेनापि रामेण स्वयमुक्तेनानुपयुज्यमानत्वाद् बाधितस्वार्थेन पौरुषोत्कर्ष लक्षयता भार्गवप्रत्यादेशादि, येन त्वं बद्धः सोऽपि वाली मया हत इत्यादि च । विरहक्षामस्य रामस्येत्यनेन चासतां पुष्टाङ्गस्य कृशस्यापि दुर्निवारा एव मम शरा इत्यादि व्यज्यते ॥ १५ ॥ अथ गुणीभूतव्यङ्ग्यमाह -
तयोर्यत्रान्यवैचित्र्याद व्यञ्जकत्वस्य गौणता । तन्मध्यमं गुणीभूतव्यङ्ग्यं काव्यं निगद्यते ॥ १६ ॥
तत् काव्यं मध्यमं गुणीभूतव्यङ्गयमिति कथ्यते । यस्मिन् शब्दार्थयोरन्येषां निर्दोषत्वादीनां वैचित्र्याद् व्यञ्जनव्यापारस्य गुणीभावः । यथा-
*" वाणीरकुडंगोड्डीणसउण कोलाहलं सुणंतीए । घरकम्मवावडाए वहुए सीअंति अंगाई || ६ || " अत्र वाच्यादङ्गसादाद् रसविशेषपरत्वेन सुन्दरात् स सङ्केतस्थानमागच्छदहं तु न गतेति व्यङ्ग्यमसुन्दरमित्यस्य गुणीभूतत्वम् ।। १६ ।।
अथावरं काव्यमाह -
यत्र व्यञ्जनवैचित्र्यचारिमा कोऽपि नेक्ष्यते ।
Paroraft सदाऽध्वन्यैस्तत् काव्यमवरं स्मृतम् ॥१७॥
काव्यमार्गे सततपान्थैस्तत् काव्यमधममाम्नातम् । यस्मिन् व्यञ्जनव्यापाररूपविचित्रत्वसौन्दर्य किमपि नावलोक्यते । अन्यन्निर्दोषत्वादिवैचित्र्यं त्वस्त्येव । तच्च द्विविधं सशब्दगुणालङ्कारं सार्थगुणालङ्कारं चेति । तत्राद्यं यथा
* वानीरकुडङ्गोडीनशकुन कोलाहलं शृण्वत्याः । गृहकर्मव्यावृत्ताया वध्वाः सीदन्त्यङ्गानि ॥
१ अ. तद्द० । प. ०ना वि० । २ प ०क्षामस्येत्य०, अ. ०क्षामस्य चे० । ३ प ०स्यापि । ४ अ.प. सदगु० । ५ प सीयंति । ६ प कोपि नेष्यते । ७ अ श्रुतं ।
For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यस्य प्रयोजन-कारणस्वरूपभेदनिर्णयो नाम प्रथमस्तरङ्गः । १३ " अश्यद्विश्वम्भराणि भ्रमितभुवनभृत्कुम्भिकुम्भीनसानि
त्रुट्यचाराणि तुङ्गद्धरणिधरशिर श्रेणिशीर्यदृषन्दि । दिग्दीर्णोदन्वदाम्पि भ्रमदमरचमूचक्रचश्वद्वियन्ति व्यस्यन्तु व्यापदं वस्त्रिपुरविजयिनस्ताण्डवाडम्बराणि ॥ ७॥"
द्वितीयं यथा-- "प्रेङ्खद्भिश्चन्द्रपादैर्विहितपरिकरः स्फाटिकारानुकारै_ रव्याज्जूटः पुरारेः शिरसि सुरसरित्तीरदेशारषट्टः । बन्धाहेः श्वासवातैः शुषिरकवलितोद्वान्तवारि भ्रमन्ती
कापाली यत्र माला रयचलितघटीचक्रलीला तनोति ॥ ८॥" यद्यपि प्रायः शब्दार्थालङ्काराणां नान्तरीयकत्वं तथापि प्राधान्येन निर्देश इति ॥ १७ ॥
शब्दार्थवैचित्र्यसुधातरङ्गिते सरस्वतीस्रोतसि मांसलश्रियम् । करोति यः काव्यकलामृणालिनी स एव कश्चित् कविवासरेश्वरः॥
इत्यलङ्कारमहोदधौ काव्यस्य प्रयोजन-कारणस्वरूपभेदनिर्णयो नाम प्रथमस्तरङ्गः ॥ १॥
G
१व. शश्वद्ध० । २ अ. प्रेषद्भि० । ३ प. इत्यलङ्कारमहोदधौ काव्यस्य प्रयोजन-कारण-स्वरूपभेदवर्णनो नाम प्रथमस्तरमः ॥१॥ २ प. भेदाद्यस्त०, व. भेदाय नि ।
For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ द्वितीयस्तरङ्गः।
--**अथ पूर्वोक्तस्मारणपूर्वमुत्तराभिधेयमुपक्रमते-- पूर्व शब्दार्थवैचित्र्ययोगः काव्यमुदीरितम् ।
तत्र धीमञ्चमत्कारि शब्दवैचित्र्यमुच्यते ॥ १ ॥ तदेव हि वैचित्र्यं यत्र धीमन्तश्चित्रीयन्ते इति ।। १ ।।
प्रथमं तावत् शब्दस्वरूपमाह-- शब्दः स्याद् वाचकश्चौपचारिको व्यअकस्तथा । अथैर्वाच्यादिभिस्तत्र तावनिर्वच्मि वाचकम् ॥ २॥ वाच्यादिमिरथैर्वाच्योपचरित-व्यङ्ग्यहेतुभिर्वाचकश्चकारस्य भिमक्रमत्वादौपचारिकश्च तथा व्यञ्जक इति त्रयः शब्दाः। तत्र तेषु मध्ये वाचकं विचारयामीति ॥ २॥
अथ यत् प्रतिज्ञातं तबिवाहयति-- शब्दः सङ्केतितः पूर्जात्याद्यर्थचतुष्टये ।
तद्वशाद् दृश्यते तस्य चतुद्धैव प्रवर्तनम् ॥ ३॥ यद्यप्यर्थक्रियाकारितया सङ्केतयोग्या व्यक्तिरेव, तथापि व्यक्तीनामानन्त्याव प्रत्यहं नवनवोत्पादेन व्यभिचाराच्च तत्र सङ्केतः कर्तुं न युज्यते । तथा यदि व्यक्तावेव सङ्केत: स्यात् , तदा गौः शुक्लश्चलतीत्यादीनां विषयविभागो न प्रामोति । तावद्विशेषणविशिष्टाया एव गोव्यक्तेः सङ्केतपात्रीकृतत्वेनैकेनैव शब्देनाभिधीयमानत्वादन्यथा शृङ्ग-सास्नादिवैशिष्ट्येऽपि पृथक् पृथक् शब्दाभिधेयत्वं स्यात् । यदि च विषयविभागं विनाऽप्येकस्मिन्नेव विषये युगपद् भूयसा शब्दानां प्रवृत्तिा स्यात् तदानीमिन्द्रः शक्रः पुरन्दर इत्यादयोऽपि शब्दाः समकालमेकस्मिमेव विषये प्रवर्तेरन् । तस्मान व्यक्तौ सङ्केतः, किन्तु तदुपाधावेवेत्युपपन्नम् । उपाधिश्व वस्तुधर्मो वक्त्यदृच्छासनिवेशितश्च ।
१ व. ०पूर्वमुप० । २ व. शब्दरू० । ३ अ. त्यादौ वि० ।
For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः। वस्तुधर्मः सिद्धः १ साध्यश्च २ । सिद्धोऽपि पदार्थस्य प्राणप्रदो विशेषाधानहेतुश्च । प्राणप्रदो जातिः । नहि जाति विना पदार्थः सत्तामात्रमप्यासादयति । यदुक्तं वाक्यपदीये-'गौः स्वरूपेण न गौ प्यगौर्गोत्वामिसम्बन्धात् तु गौः' इति द्वितीयो गुणः शुक्लादिनाहि लब्धसत्ताकं वस्तु विशेष्यते। साध्यः पूर्वापरीभूतावयवक्रियारूपः । डित्थादिशब्दानामन्त्यबुद्धिनिग्राह्यं संदृतक्रमं खरूपं वक्त्रा यदृच्छयो डिस्थादिष्वर्थेषूपाधित्वेन संनिवेश्यत इति स संज्ञारूपयदृच्छात्मक इति । 'गौः शुक्लश्चलति डिस्थ इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिः इति महाभाष्यकारः । परमाणुत्वादीनां तु न जातित्वं पार्थिवत्वादिना परापरव्यवहारानुपपत्तेः । यदि हि परमाणुत्वं परं पार्थिवत्वमपरं तत् सर्वाऽपि पृथ्वी परमाणुरूपैव स्यात। यदि च पार्थिवत्वं परं परमाणुत्वमपरं तत् सर्वेऽपि परमाणवः पार्थिवा एव स्युरपरसामान्यव्यापकत्वात् परसामान्यस्येति । नापि गुणत्वं लब्धसत्ताकस्य वस्तुनो विशेषको गुण इति गुणलक्षणायोगात् । गुणस्य हि द्रव्यं समवायिकारणम् , गुणस्तु कार्य: । कारण-कार्ययोश्च पूर्वापरकालभावित्वं नियतमेव । तच्च नित्ययोः परमाणु-परमाणुत्वयोनोंपपद्यत एवति विशेषाधानहेतुत्वामावान गुणत्वमित्युभयभ्रंशे कणादमुनिना चतुविशतिगुणमध्येऽणु महद् दीर्घ इस्वं च परिमाणमित्यणुपरिमाणेतर्भावितत्वात् पारिभाषिकं गुणत्वम् । ननु 'नित्यमेकमनेकवृत्ति सामान्यम् ' इति सामान्यलक्षणादयं गौरयं गौरित्यवृत्तप्रत्ययाच यथा गवादीनां जातिशब्दत्वं तथा सामान्यलक्षणादयं शुक्लोऽयं शुक्ल इत्याद्यनुवृत्तप्रत्ययाच शुक्लादीनां कथं न जातिशब्दत्वम् । अत्रोच्यते -गुण-क्रिया-यदृच्छानां वस्तुत एकव्यक्तिकत्वादेकस्वरूपाणामप्याश्रयभेदाद् भेद एव लक्ष्यते, न तु वास्तवो भेदः। यथैकस्य मुखस्य खग-मुकुर-तैलाद्यालम्बनभेदादिति । सामान्यलक्षणायोगात् पूर्ववैयाकरणैर्जात्याद्यर्थचतुष्टये शब्दः सङ्केतितः, तद्वशेन शब्दस्य चतुर्की प्रवृत्तिर्दश्यते । जातिगुणः क्रिया द्रव्यं चेति ॥३॥
. अथ मतान्तराण्याहशब्दस्य जातिमेवार्थमाहुरन्ये विपश्चितः। १ व. भूतक्रि० । २ व. वक्तृयदृच्छ्योर्डि० । ३ अ. व्यापिर्डि० । ४ म. तुमा० । ५ अ. तिकागु० । ६ व. °नुप्रा० । ७ प. वृत्तिक ।
For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६
अलङ्कारमहोदषौ
हिम- पयः- शङ्खाद्याश्रितेषु तत्त्ववृत्यैव भिन्नेषु शुक्लादिषु गुड-तन्दुलादिपाकादिषु च प्रतिक्षणं भिद्यमानेषु डित्थाद्यर्थेषु बाल-वृद्ध-शुकसारिकाद्युच्चरितेषु डित्यादिशब्देषु च यद्वशादनुवृत्तप्रत्ययोत्पत्तिस्तां शुक्लत्वादिकां पाकत्वादिकां डित्थत्वादिकां च जातिमेव शब्दार्थमाहुर्मीमांसकाः ।
तथा
केचिज्जातिमतीं व्यक्तिम्
-
Acharya Shri Kailassagarsuri Gyanmandir
जातेर्वाह - दोहादावनुपयुज्यमानत्वात् केवलव्यक्तेः पूर्वमेव दूषितत्वाच जातिमतीं व्यक्तिमेव शब्दार्थं वदन्ति नैयायिकाः ।
तथा
अपोहमपरे पुनः ॥ ४ ॥
अपरे बौद्धाः पुनर्जातेर्विचारासहत्वात् व्यक्तौ तु क्षणिकत्वेन सङ्केतस्थ कर्तुमशक्यत्वाञ्चापोहमगोव्यावृत्तो गौरित्यादिरूपामितरव्यावृत्तिमेव शब्दार्थ - मिच्छन्तीति ॥ ४ ॥
अथ सर्वमताभ्युपगमेनाह -
तैरुक्तो यः स मुख्योऽर्थः शब्दस्तस्याभिधायकः । व्यापारस्त्वाभिधैवास्य तमर्थमभिधास्यतेः ॥ ५॥
तैर्महाभाष्यकारादिभिः । तमर्थेति तं मुख्यमर्थमभिधातुकामस्यास्य शब्दस्याभिधेति नाम्ना व्यापारः क्रिया । न हि क्रियां विना कर्त्ता कर्म निर्मातुम इति ॥ ५ ॥
अथ सामान्यतः शब्दस्य स्वरूपमुक्त्वा व्यतिरेकोक्तिपूर्व काव्याङ्गं वैचित्र्यमुपदिशति
किन्त्वेकार्थप्रवृत्तेषु शब्देष्वन्येषु सत्स्वपि । अभीष्टार्थाभिधायी यस्तस्य वैचित्र्यचारुता ॥ ६ ॥
१ अ. ०कां डि० । २ प ०स्यतां । ३ प शब्दस्य सा० ।
For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः ।
१७
किन्त्विति व्यतिरेके सन्त्येव तुल्यार्था भूयांसः शब्दाः । किं पुनस्तेषु मध्ये यस्य विवक्षितार्थाभिधायित्वं तस्यैव वैचित्र्यरामणीयकम् स एव च काव्याङ्गम् । यथा—
" द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥९॥
"
अत्रैकार्थाः पिनाकिप्रभृतयः शब्दाः सन्त्येव परं तानपाकृत्य कविना कपालिशब्द एवोपनिबद्ध इति विवक्षितार्थाभिधायित्वात् तस्यैव वैचित्र्यम् । शम्भुनिन्दा चात्र कविना विवक्षिता, तां चायमेव परिपूर्णा ब्रूते इति ||६|| अथ शब्दगतस्य कस्यचिद् वैचित्र्यस्यातिदेशमाह -
दोषहान - गुणाधान - भूषण न्यासनिर्मितम् । येत् तु शब्दस्य वैचित्र्यं तत् पुरः प्रथयिष्यते ॥ ७ ॥
पुर इति स्वस्व प्रस्तावे प्रथयिष्यते कथयिष्यत इति ॥ ७ ॥ अथ बहुप्रकारं शब्दस्य वैचित्र्यमाह-तस्यान्यदपि वैचित्र्यमस्ति प्रकृतिसम्भवम् ।
1
तस्य शब्दस्य प्रकृतिसम्भूतं वैचित्र्यमन्यदप्यस्ति । वैचित्र्यमित्युत्तरत्रापि सर्वत्र योज्यम् । यथा
*" रहकेलिद्दियनियर्संणकर किसलयरुद्ध नयणजुअलस्स । रुस त अनयणं पव्वइपरिचुंविअं जयइ || १० ॥
19
अत्र न नन्दतीत्याद्युक्तम्, किन्तु जयतीति इतरस्मान्नयनद्वयादुत्कर्षेण वर्तते लोकोत्तरेण प्रकारेण स्थगितत्वादिति जिरूपप्रकृतिजनितं वैचित्र्यम् ।
*रतिके लिहूत निवसना कर किसलयरुद्धनयनयुगलस्य |
रुद्रस्य तृतीयनयनं पार्वती परिचुम्बितं जयति ॥
१ प. वाध्यांगं । २ प शब्दस्य, अ. शब्दगतस्य वै० । ३ व यत् पुनः शब्दवै० । ४ व नः वष्यति । ५ अ. ते अथ । ६ अ. • अंस० ।
३
For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१८
www.kobatirth.org
Hoङ्कारमहोदधौ
यथा वा-
"क्रीडारसेन रहसि स्मितपूर्वमिन्दोर्लेखां विकृष्य विनिवध्य च मूर्ध्नि गौर्या । किं शोभिताऽहमनयेति पिनाकपाणेः पृष्टस्य पातु परिचुम्बनमुत्तरं वः ॥ ११॥”
Acharya Shri Kailassagarsuri Gyanmandir
अत्र चुम्बनादन्यन्न समर्थमुत्तरमिति चुम्बिप्रकृतेरेव वैचित्र्यावहत्वम् । तथा प्रकरणादिसहाया काचिन्नामप्रकृतिरपि वैचित्र्यकारिणी । यथा—
46
“ नाभियोक्तुमनृतं त्वमिष्यसे केस्तपस्विविशिखेषु चादरः । सन्ति भूभृति हि नः शराः परे ये पराक्रमवसूनि वज्रिणः ॥ १२ ॥ " अत्र सत्यपि वज्रे शक्रस्य त एव पराक्रमवसूनीति शराणामुत्कर्ष द्योतयन् वज्रशब्दो वैचित्र्यकृत् ।
तथा-
धातु - नामात्मनस्तस्याः किमपि प्रत्ययोद्भवम् ॥ ८ ॥
प्रकृतिर्द्विधा धातुरूपा नामरूपा च । तस्या द्विरूपाया अपि किमपि किञ्चित् प्रत्ययादुद्भवतीति । तत्र धातुरूपाया आख्यातप्रत्यया यथा
असमसमरसम्पल्लम्पटानां भटानामवधिरवधि युद्धे येन हम्मीरवीरः । सकिल सकलदूतक्षत्र नक्षत्र लक्ष्मी हरण किरणमाली कस्य न स्यान्नमस्यः १ ॥ १३ ॥
यथा वा-
" सोपवादमुपशान्तविचारं सानुतर्षमनुतर्षपदेन ।
ते मुहूर्तमथ मूर्त्तमपीप्यन् प्रेममानमवधूय वधूः स्वाः ॥ १४ ॥” अनयोर्द्वयोरपि हन्तेः पाययतेश्वाद्यतन्यां वधि - पीप्यादेशौ ।
कृत्प्रत्ययाद् यथा---
" दिशः प्रियाः स्वा इव कान्तिमद्भिरलङ्करिष्णुर्नवमौक्तिकौघैः । देव: प्रभाणामधिभूर्विवेश नीरेशितुर्मध्यमुदग्ररागः ॥ १५ ॥ "
१ अ. ०पाणिः । २ अ. यस्त० । ३ प ० शिशेषु, व. ०शेषेषु ।
For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः ।
यथा वा" समूलघातमघ्नन्तः परान् नोद्यन्ति मानिनः ।
प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥ १६ ॥" अनयोरिष्णु-णम्प्रत्ययौ।
नामरूपाया स्यादिप्रत्ययाद् यथा" पद्भ्यां गता यौवनिनश्च जाता दारैश्च संयोगमिताः प्रसूताः ।
दृष्टाः सुतास्तत्तनयप्रसूतिं द्रष्टुं पुनर्वाञ्छति मेऽन्तरात्मा ॥ १७॥" अत्र पयामिति तृतीया ।
यथा वा" आराधो मूर्द्धमिर्यत् तुहिनकरकलालङ्कृतिविंशतिर्यद्
दोष्णामुष्णांशुमित्रं भुवनपरिभवी यत्प्रतापप्ररोहः । यत् तत् कैलाश(स)शैलोद्धरणमपि मृषा तत् समस्तं तवाभूत्।
विभ्रल्लुण्टाकलीला यदपहरसि नः पङ्कजाक्षी परोक्षे ॥१८॥" अत्र दोष्णामिति षष्ठी।
डीप्रत्ययाद् यथा" कन्या काचिदिहापि कर्मणि पणः स्यादित्यस्याचलैत्
सीतापाङ्गमयूखमांसलमुखज्योत्स्नाविलुप्ती दिवम् । कुर्वाणेन रघूद्वहेन चषे नारायणीयं धनुः सन्धायाथ शरथ भार्गवगतिच्छेदादमोपीकृतः ॥ १९ ॥":
यथा च"मुनिरपि गुरुर्दिव्याखाणां बभूव दिवौकसा
मजगवधनुर्मङ्गे तावानहो ! स महोत्सवः । १ अ. रार्धमू० । २ . तिर्य० । ३ व. च यत् सीतोपां० ।
For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ रघुपतिगुणक्रीतीमेतामवेहि जगत्त्रयीं
विपरिणमते दौर्जन्यं तु प्रभुत्वपदेन नः ॥ २० ॥" अनयोर्विलुप्ती-क्रीतीति च विशेषलक्षणात् स्त्रियां डीप्रत्ययान्तौ ।
___ तद्धितप्रत्ययाद् यथा" उत्तालतालीवनसम्प्रवृत्तसमीरसीमन्तितकेतकीकाः।
आसादिरे लावणसैन्धवीनां सेनाचरैः कच्छभुवा प्रदेशाः ॥ २१ ॥" अत्र लावणसैन्धवीनामित्यत्रेदमर्थेऽण् ।
यथा वा" विन्ध्यस्य संस्तम्भयता महाद्रेनिःशेषपीतोज्झितसिन्धुनाथः ।
प्रीत्याऽश्वमेधावभृयामूर्तेः सौस्नातिको यस्य भवत्यगस्त्यः ॥२२॥" अत्र पृच्छतीत्यर्थ इकण् ॥ ८॥
एवमन्यप्रत्ययोद्भवमपि बोद्धव्यं तद् यथाकर्तृत्यागात् क्रियानिष्ठैः कृतमन्यद् विशेषणैः । तादृविच्छिन्त्यभावात् कर्तारं परिहृत्य क्रियामाश्रितैर्विशेषणैरन्यद् विहितम् ।
यथा" क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं नापेक्षते स्म निकटोपगतां करेणुम् । सस्मार वारणपतिर्विनिमीलिताक्षमिच्छाविहारवनवासमहोत्सवानाम् ॥२३॥"
पथा वा" इत्युद्गते शशिनि पेशलकान्तदूतीसंलापसंचलितलोचनमानसाभिः । अग्राहि मण्डनविधिविपरीतभूषाविन्यासहासितसखीजनमङ्गनाभिः ॥२४॥"
यथाकिश्चिद्विशेषणस्फीत्या विशेष्यप्रतिपत्तिजम् ॥ ९॥
१ प. अ.कत्समु०।२ अ. प्रीताश्व० । ३ व. न्यथा प्र०।४ प. व्यं य० ।५३. निष्ठे। ६ व.अ. ०क्षा०। ७ अ. कान्ति।
For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः ।
२१
किश्चिदन्यद्विशेषणस्य स्फीत्या सामर्थ्येन विशेष्य प्रतीतिं करोतीति । यथा -
"वि (व) शिष्टो (ष्ठो) क्तैर्मन्त्रैर्दधति जगतामाभ्युदयिकीं धुरं सम्प्रत्येते दिनकरकुलीनाः क्षितिभुजः । गृहे येषां रामादिभिरपि कलाभिश्चतसृभिः स्वयं देवो लक्ष्मीस्तन विषमवारी गजपतिः ॥ २५ ॥ "
अत्र च लक्ष्मीस्तनेत्यादिविशेषणं स्वसामर्थ्यान्नारायणप्रतीतिं तनोतीति ॥९॥
तथा
-
सर्वनामादिसंस्थाप्यसंवृतिस्थापितं परम् ।
परं किञ्चित् सर्वनाम्नाssदिशब्दात् प्रातिपदिकेन वा संस्थायावस्थापनीया याऽसौ संवृतिः संवरणं तया स्थापितं निर्मितम् । यथा
" याते द्वारवतीं तदा मधुरिपौ तद्दत्तझम्पानतां कालिन्दीतट रूढवज्जुललतामालम्ब्य सोत्कण्ठया । तद् गीतं गुरुबाष्पगद्गगगलचारस्वरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥ २६ ॥
99
Acharya Shri Kailassagarsuri Gyanmandir
अत्र राधायाः प्रेमोत्कण्ठाभरस्तच्छब्देन संवृत्य कार्यद्वारेण प्रकाशितश्वारुत्वमुन्मीलयति ।
66
यथा च
" निद्रानिमीलितदृशो मदमन्थराया नाप्यर्थवन्ति न च यानि निरर्थकानि । अद्यापि मे वरतनोर्मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति ||२७|| " अत्र स्वानुभवसंवेद्यमपि वस्तु वक्तुमशक्यमपि किमपीति पदेन संवृतं चमत्कुरुते ।
यथा वा
-
नृत्तारम्भाद् विरतरभसस्तिष्ठ तावन्मुहूर्त
यावन्मौलौ श्लथमचलतां भूषणं ते नयामि ।
१ व. ०प्रीतिं । २ प. ० प्याऽनवस्थापनीयोऽसौ । ३ अ •तनौ म० ।
For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. अलकारमहोदधौ इत्याख्याय प्रणयमधुरं कान्तया योज्यमाने
चूडाचन्द्रे जयति सुखिनः कोऽपि शर्वस्य गर्वः ॥ २८ ॥" अत्र शर्वगर्वस्य वचनागोचरोत्कर्षशालित्वं कोऽपीत्यनेन संवृतं सौन्दर्यमधिरोहति ।
प्रातिपदिकोदाहरणं यथा" दुर्वचं तदथ मा व(च)भून्मृगस्त्वय्यसौ यदकरिष्यदोजसा ।
नैनमाशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्रिणा ॥२९॥" अत्र त्वामहनिष्यदिति महापातकमिव वक्तुमयुक्तमेवेति दुर्वचपदेन संवृतं नितरां कमनीयम् ।
यथा च"तत् तादृशं कथमुदेति मनुष्यलोके तेजोऽद्भुतं निरभिसन्धि न तावदेतत् । तान्येव चास्य चरितानि दशाननस्य हा वत्स! शान्तमथवा दशकन्धरोसि ॥३०॥"
अत्र हा वत्सेत्यादिना किमप्यमङ्गलं वक्तुमारभ्य शान्तमथवेत्यादिप्रातिपदिकैः संवृतं वैचित्र्यमुन्मुद्रयति ।
सामानाधिकरण्येऽन्यद् भिन्नसङ्ख्यान-लिङ्गयोः॥१०॥
अन्यदपरं सङ्ख्यान-लिङ्गयोमिन्ने सङ्ख्याने लिङ्गे च सङ्ख्यान-लिङ्गे वा ययोः शब्दयोस्तौ तथा तयोः सामानाधिकरण्ये तुन्याधिकरणत्वे । यथा-- " द्विरुक्तिः क्षीरोदः स्फुरति पुनरुक्तं हिमगिरिः
समस्या कैलाश(स)स्तुहिनरुचिरोचींषि यमकम् । तवारातिवातद्विरदकुलशाल ! यशसा
मनुप्रासः कार्शत्रिपुरहरहासप्रभृतयः ॥ ३१ ॥" अत्र पूर्वत्रये लिङ्गयोरुत्तरद्वये तु वचनयोर्भेदः ।
१व. शनिपु० । २ प. रत्रये । ३ प. नभे० ।
For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः ।
यथा वा" ते रत्नाकरसीमभूतलमिलद्भपालमालस्थल
स्वेदक्षालितपादपबरजसस्तस्यान्ववायेऽभवन् । दुवोरासुरचक्रविक्रमकथासम्भ्रान्तजम्भान्तक
प्राणत्राणपवित्रपौरुषकलापात्रं धरित्रीभुजः ॥ ३२॥" अत्र लिङ्गसङ्ख्ययोयोरपि भेदः ॥ १० ॥
तथासम्भवेऽप्यन्यलिङ्गस्य स्त्रीलिङ्गविधिजं परम् । परं किञ्चित् सम्भवत्यप्यन्यस्मिन् लिङ्गे स्त्रीलिङ्गविधानजनितं स्त्रीति नाम्नोऽप्यानन्ददायित्वात् । यथा--
" प्रवृद्धतापाश्चिरविप्रयोगतो मुहुर्वहन्ती जनशोचनीयताम् । श्लिष्यन्ति सर्वाङ्गममी महीभृतां तटीरिदानीमुचितं पयोमुचः॥३३॥" अन सत्यपि त्रिलिङ्गत्वे तटशब्दस्य स्त्रीलिङ्गनिर्देशो नायकव्यवहारव्यञ्जकत्वाञ्चमत्कारी।
यथा च" मृग्यश्च दर्भाखरनियंपेक्षास्तवागतिझं समबोधयन् माम् ।
व्यापारयन्त्यों दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥३४॥" अत्र मृगाश्चेति सम्भवत्यपि कृपामयत्वख्यापनाय मृग्यश्चेत्युक्तम् ।
तथा-- अमुख्य कारके मुख्याध्यारोपाध्यासि किञ्चन ॥ ११ ॥ परममुख्य कारके करणादौ मुख्यस्य कर्तुरध्यारोपस्तत्त्वव्यपदेशस्तमध्यास्त इत्येवंशीलम् । यथा१५. तथा । २ प. ०ण्यस्मिन् । ३ व. ०नी श्लि०। ४ व. यन्तो दि०।
For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ " चापाचार्यत्रिपुरविजयी कार्तिकेयो विजेयः
शस्त्रव्यस्तः सदनमुदधिभूरियं हन्तकारः ।। अस्त्येवैतत् किमु कृतवता रेणुकाकण्ठवाधा बद्धस्पर्द्धस्तव परशुना लज्जते चन्द्रहासः ।। ३५ ॥"
यथा वा" याच्यादैन्यपरिग्रहप्रणयिनी नेवाकवः शिक्षिताः ...
सेवासंचलितः कदा रघुकुले मौलौ निबद्धाञ्जलिः । सर्व तद् विहितं तदप्युदधिना नैवोपरोधः कृतः
पाणिः सम्प्रति मे हठात् किमपरं प्रष्टुं धनुर्वाञ्छति १ ॥३६॥" अनयोश्चन्द्रहासस्य पाणेश्च करणभूतस्यापि कर्तृत्वाध्यारोपः ॥११॥
तथा
धातूपसर्गयोर्योगात् कारकोन्यत्वजं परम् । परं किश्चिद् धातुयोगाईंपसर्गयोगादुभययोगाच्च कारकेभ्योऽन्यः सम्बधादिस्तस्य भावस्तत्वं तस्माजातम् , यदि वा कारकस्यान्यत्वं कारकान्तरत्वं तस्माजातम् । तत्र धातुयोगे यथा
" प्रवृत्त एव स्वयमुज्झितश्रमः क्रमेण पेष्टुं भुवनद्विषामास ।
तथापि वाचालतया युनक्ति मां मियस्त्वदाभाषणलोलुपं मनः॥३७॥" .. अत्र पिषधातुयोगे कर्मत्वाभावाँद् भुवनद्विषामित्यत्र सम्बन्धे षष्ठी ।
_यथा च" मनः समाधिस्थिरतामुपेत्य किमङ्ग ! तस्याः स्मरसि प्रियायाः १ ।
एवं हि लक्ष्मी(क्ष्यी)भवसि प्रकामं स्मरस्य चापार्पितसायकस्य ॥३८॥" अत्र स्मृधातुयोगे प्रियाया इत्यत्र पूर्ववत् षष्ठी।
११. शब्दव्य० । २ भ. मूलौ निबद्धो । ३. व. मोहवान्। ४ व. स्रष्टुं । ५५. ०णान्य० । ta.०भ०। ६ अ. ०च का०। ७. वद्विषा०। ८ प. अ. •धिः स्थि. ९ अ. लक्षीभ० ।
For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः ।
___ उपसर्गयोगे यथा" भीष्मग्रीष्मप्रगुणितवपुस्तापनि पहेतो
वृक्षं वृक्षं प्रतिविनिहिता दृष्टयः पान्थसाथैः । छायाभोगात् कवलितवता चण्डरोचिःप्रचार
किन्तु ध्वस्तो वटविटपिना क्लेशलेशोऽप्यमीषाम् ॥ ३९॥" अत्र वृक्षे वृक्षे विनिहिता इत्यधिकरणप्राप्तौ प्रत्युपसर्गयोगे वीप्सायां द्वितीया। प्रतेश्चात्र योग्यतयोपसर्गत्वम् ।
उभययोगे यथा" अध्यासामासुरुत्त(तु)ङ्गहेमपीठानि यान्यमी ।
तैरूहे केसरिक्रान्तत्रिकूटशिखरोपमो ॥ ४०॥" अत्र धातूपसर्गयोगे हेमपीठानीत्याधारस्य कर्मत्वम् । एवमन्यदपि ज्ञेयम् ।
तथाकिञ्चिदप्यव्ययीभावसमासप्रथितोदयम् ॥ १२ ॥ किश्चिदप्यपरमव्ययीभावसमासेन रचितोदयम् । यथा" पारेजलं नीरनिधेरपश्यन् मुरारिरानीलपलाशराशीः। वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ॥४१॥" मध्येसौधमग्रेवणमित्याद्यप्यनुसतव्यम् ॥१२॥
तथाकिमप्यलुप्समासोत्थम्
किमप्यन्यदलुप्समासादुत्तिष्ठति । यथा" त्वं तास्ताः स्मृतवान् अचो दशतयोस्त्वत्प्रीतये यज्वभिः
स्वाहाकारमुपाहितं हविरिह त्रेतामिराचामति । त्वां क्षीरोदजलेशयं ऋतुलिहः पृथ्वीमवातीतरन्
दुर्वृत्ता दशकन्धरप्रभृतयो निग्राहितारस्त्वया ॥४२॥" १५. गुणीत । २ प. ०पमाः। ३ व. कर्मक० । ४ अ. •दप० । ५ व. किम० 1 ६ व. ०लाश ।
For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२६
www.kobatirth.org
अलङ्कार महोदधौ
एवमन्तेवासि - वनेवासि - प्रावृषिज- पश्यतोहरप्रभृतयोऽपि द्रष्टव्याः ।
तथा
wp
अन्यदन्यसमासजम् ।
अन्यत् किमप्यव्ययीभावादेरन्यस्मात् तत्पुरुषप्रमुखात् समासाज्जातम्
यथा
Acharya Shri Kailassagarsuri Gyanmandir
-
" यः क्षत्रदेहं परितक्ष्य टस्तपोमयैर्ब्राह्मणमुच्चकार । परोरजोभिः स्वगुणैरगाधः स गाधिपुत्रोऽपि गृहानुपैति ॥ ४३ ॥ " अत्र परोरजोभिरिति तत्पुरुषसमासः ।
यथा च
“ उभौ भुवनजङ्घालटेनसौ तौ रघोः कुलम् । मण्डयामासतुयोंम सूर्याचन्द्रमसाविव ॥ ४४ ॥ "
अत्र द्वन्द्वसमासे सूर्यशब्दस्यात्वम् । एवं वृषस्कन्धाविव स्कन्धौ यस्य स पस्कन्ध इति बहुसादयोऽपि बोद्धव्याः ।
तथा
विपर्यासवशं किञ्चित् सङ्ख्यायाः पुरुषस्य च ॥ १३ ॥
किश्चिदितरत् सङ्ख्यान्यथाभावस्य पुरुषान्यथाभावस्य च वशंवदम् । यथा" कपोले पत्राली करतलनिरोधेन मृदिता
निपीतो निःश्वासैरयममृतहृयोऽधररसः ।
मुहुः कण्ठे लग्नस्तरलयति बाष्पस्तनतटं
प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ।। ४५ ।। " अत्रादमिति वक्तव्ये वयमिति बहुवचनमनन्तरङ्गत्वख्यापनेन ताटस्थ्य
द्योतनार्थम् ।
पुरुषविपर्यासो यथा
“ कौशाम्बीं परिभूय नः कृपण कैर्विद्वेषिभिः स्वीकृत जानास्येव तथा प्रमादपरतां पत्युर्नयद्वेषिणः ।
१ . ० सिप्रा० । २ व. महा० । ३ अ. तृतीयास० ४ अ. ०त्रीहिप्रभृतयो । ५ ब. ०तिय० ।
For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः ।
२७ स्त्रीणां च प्रियविप्रयोगविधुरं चेतः सदैवात्र मे
वक्तुं नोत्सहते मनः परमतो जानातु देवी स्त्रयम् ।।४६॥" अत्र जानीहि त्वमिति मध्यमपुरुषे प्रयोक्तव्ये 'जानातु देवी' इति प्रथमपुरुषप्रयोगश्चमत्कारी ॥ १३ ॥
तथाकिञ्चित् काले परत्रैव कालान्तरविभक्तिजम् । किश्चिदपरं परस्मिन् काले तदन्यकालोद्भवविभक्तिसम्भवम् । यथा" स्मरस्यदो दाशरथिर्भवन् भवान, वनान्त[]द् वनिताऽपहारिणम् ।
पयोधिमाविद्धचलजलाविलं विलय लङ्क निकषा हनिष्यति ॥४७॥" अत्र स्मृधातावुपपदस्थे यच्छन्दाप्रयोगे हनिष्यतीत्यतीतकाले भविष्यन्ती ।
तथाअन्यद् विडम्बिप्रमुखधातुस्थाप्योपमानजम् ॥ १४ ॥ अन्यत् किमपि विडम्बिप्रमुखैर्धातुभिः स्थाप्यं यदुपमानं तस्माजातम् । यथा" तमेवमुक्वा मघवन्तमुन्मुखः करिष्यमाणः सशरं शरासनम् ।
अविष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः ॥ ४८ ॥" प्रमुखशब्दात् सन्धत्तेप्रभृतयोऽपि । यदुक्तम्" विडम्बयति सन्धत्ते द्रुह्यति प्रतिगर्जति ।
आक्रोशत्यवजानाति कदर्थयति निन्दति ॥ ४९ ॥ स्पर्धते जयति द्वेष्टि हसतीत्यस्यति । तस्य मुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति ॥५०॥ तेन साई विगृह्णाति तुला तेनाधिरोहति । तत्पदव्यां पदं पत्ते तस्य लक्ष्मी विगाहते ॥५१॥ तमन्वेत्यनुबध्नाति तच्छीलं च निषेवते । तस्य चानुकरोतीति धातवः साम्यसूचिनः ॥ ५२ ।।" ॥ १४ ॥
१ अ. व. वी प्र०। २ न. •षश्च । ३. यथा ।
For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मलकारमहोदधौ
र तथाअपरं प्रत्ययान्तेभ्यः प्रत्ययान्तरनिर्मितम् । अपरं किमपि प्रत्ययान्तेयः शब्देभ्यः परं यत् प्रत्ययान्तरं तेन निर्मितम् ।
यथा"लीनं वस्तुनि येन सूक्ष्मसुभगं तचं गिरा कृष्यते __निर्मातुं प्रभवेन्मनोहरमिदं वाचैव यो वा बहिः । वन्दे द्वावपि तावहं कविवरौ वन्देतरां तं पुन
यो विज्ञातपरिश्रमोऽयमनयो रावतारक्षमः ॥ ५३॥" अत्र वन्देतरामिति त्यादिप्रत्ययात् तराम्प्रत्ययः ।
यथा वा" पदं सपदि कस्य न स्फुरति शर्करापाकिम
रसालरससेकिम भणितिवैभवं कस्य न। तदेतदुभयं किमप्यमंतनिर्झरोद्गारिमै
स्तरङ्गयति यो रैसै स पुनरेक एव कचित् ॥ ५४ ॥" अत्र भावप्रत्ययान्तेभ्य इमप्रत्ययः। एवं व्यात्युक्षी-साराविणादयोऽपि ज्ञेयाः॥
तथामागमोन्मीलितं किञ्चित् किश्चिदन्यन्मागमोन्मीलितमाविष्कृतम् । यथा"जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा
दित्थम्भूतां प्रथमविरहे तामहं तयामि । वाचालं मां न खल सुभगम्मन्यभावः करोति प्रत्यक्षं ते निखिलमचिरात् भ्रातरुक्तं मया यत् ।। ५५॥"
यथा च" भुजविटपमदेन व्यर्थमन्धम्मविष्णुर्घिगपसरसि चौरकारमाक्रुश्यमानः। त्वदुरसि विदधातु स्वामपस्कारकेली कुटिलकरजकोटिकूरकर्मा जटायुः॥५६॥" 1 प. ०भ्यः परं । २ व. ०व्यस्त । ३ अ. रसः । ४ व. • प्रा० । ५ व. ०त्वाम० ।
For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः । २९ अोपस्कारेति वैचित्र्यान्तरमप्यस्ति । 'दाहोऽम्भः प्रसूति पच' इत्याधन्यदपि स्वयमेम्यूह्यम् ॥
तथा
समासान्तकृतं परम् ॥ १५॥ परं किञ्चन समासान्तेन कृतं विहितम् । यथा
" पुरुषायुषजीविन्यो निरातङ्का निरीतयः ।
यन्मदीयाः प्रजास्तत्र हेतुस्त्वब्रह्मवर्चसम् ॥ ५७॥" अत्र पुरुषायुष-ब्रह्मवर्चसशब्दयोः समासान्तः ।
यथा च"कौन्तेयादिपुराणपार्थिवकथासङ्कीर्तनप्रक्रमे
वैरश्चे सदसि त्वदीययशसि ब्रह्मर्षिभिः संस्तुते । सृष्टिं कीटसुखार्पितां लिपिमिवानदंयुगीनां तव
___ध्यात्वाऽन्तर्मनसं विभुः स मुमुदे राजेन्द्रराजो बभूः ॥५८॥" अत्र चान्तर्मनसमित्यत्र, अनैदंयुगीनामित्यपि वैचित्र्यान्तरम् ॥ १५ ॥
तथाकिमप्यचेतनस्यापि चेतनव्यवहारजम् । किमप्यपरमचेतनस्यापि वस्तुनश्चेतनव्यवहाराध्यारोपसम्भवम् । यथा"स्तनद्वन्द्वं मन्दं स्नपयति बलाद् वाष्पनिवहो
हठादन्तःकण्ठं लुठति सरसः पञ्चमरवः । शरज्ज्योत्स्नापाण्डुः पतति च कपोलः करतले न जानीमस्तस्याः क इव हि विकारव्यतिकरः ॥५९॥"
- यथा च" त्वं रक्षसा भीरु ! यतोऽपनीता तं मार्गमेताः कृपया लता मे।
अदर्शयन् वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः ॥६॥" १५. स्मार० । २ प.व. ० मूह्यम् । ३ व. किंचित् । ४ व. स्तब० । ५ व. ०षजीवयोः । ६ व. ८टमिवा।
For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ ___अनयोरचेतनानामपि वाष्पनिवहादीनां च लतानां च चेतनव्यवहाराध्यारोपाद् विरहव्यथाऽतिशयेन नायिकायाः स्वयमकिश्चित्करत्वं लतानां च कपार्द्रत्वं क्रमात् प्रतीयते ।
तथासुप्-तिव्युत्पत्तिजं किञ्चित् किश्चिदितरत् सुपा स्यादीनां तिडा त्यादीनां च या व्युत्पत्तिर्विशेषविधिरूपा तस्याः सकाशाजातम् ।
तत्र सुपां यथा" तवाहतो नांगमनेन तृप्तं मनो नियोगक्रिययोत्सुकं मे ।
अप्याज्ञया शासितुरात्मनो वा प्राप्तोऽसि सम्भावयितुं वनान्माम् ॥६१॥" अत्र नियोगक्रिययेत्युत्सुकशब्दयोगादधिकरणे तृतीया ।
तिहां यथा" पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः ।
विगृह्य चक्रे नमुचिद्विषा वशी य इत्थमस्वास्थ्यमहर्निशं दिवः ॥६२॥" अत्र चक्ररूपसामान्यार्थधातुसम्बन्धिधात्वर्थानां समुच्चयेऽतीतकाले हिप्रत्ययः।
यथा च"जहातु 'नैनं कथमर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः।
असाधुयोगा हि जयान्तरायाः प्रमाथिनीनां विपदा पदानि ।।६३॥"
अब स्थेयोपदिष्टनिर्णयवृत्तस्तिष्ठतेरात्मनेपदम् । एवमन्यापि सुप्-तिव्युत्पत्तिज़ैया ।
तथा
किञ्चिद् बन्धनिबन्धनम् ॥ १६ ॥ किश्चिदन्यद् बन्धो गुम्फविशेषः स निवन्धनं कारणं यस्य तद् बन्धनिबन्धनं शब्दस्य वैचित्र्यम् । बन्धस्वरूपं चानन्तरमेव वक्ष्यते । १६॥
१ व. नाभिगमेन । २ अ. प. हर्दिवं । ३ अ र्थानां स० । ४ प. चैनं ।
For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः ।
अथ बन्धमाह
शाणोल्लिखित माणिक्यकान्तिकेलिपदं पदम् । अर्धनारीश्वरस्पर्द्धा यत्र संघट्टनक्रमः ॥ १७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गिरां किमपि लावण्यं तरङ्गयति यः परम् । वस्तु किञ्चिदिवाभाति न किञ्चिदपि यद्वशात् ॥ १८ ॥ मज्जतीव क्षणं चेतः स्नातीव सुधया क्षणम् । माद्यतीव क्षणं यत्र विलीयत इव क्षणम् ॥१९॥
अमन्दतद्विदानन्दकन्दकन्दलनाम्बुदः । astra वाक्यविन्यासः कवेर्बन्ध इति स्मृतः ॥२०॥
१ व. कृपया ।
असौ कोऽप्यनिर्वाच्यमहिमा कवेः प्रतिभा पल्लवितवर्णनानिपुणस्य वाक्यविन्यासो वाक्यस्य पदसमुदायरूपस्य यो विन्यासो विशिष्टमितरवैलक्षण्येन न्यसनं स बन्ध इति स्मृतः पूर्वैराम्नातः । कीदृशो वाक्यविन्यासः १ अमन्देति अमन्द उल्लाघो लक्षणया स्फूर्तिमान् यस्तद्विदानन्दस्वद्विदां बन्धसौन्दर्यवेदिनामानन्दः स एव कन्दः प्रथमं स्तम्बादिकारणं । तस्य कन्दलनमकुरोद्भेदस्तस्याम्पुदः पयोदः । वाक्यविलासो हि सहृदयाह्लादक एव काव्योपकारी । पुनः कीदृश इत्याह- 'शाण' इति यत्र यस्मिन् पदं वर्तते । कीदृशं शाणायामुल्लिखितमुत्तेजितं यन्माणिक्यं प्रधानरत्नं तस्य कान्तिरौज्ज्वल्यं तस्याः केलिपदं क्रीडाssस्पदम् । काव्ये हि पदमुज्ज्वलमेव कार्यम् । तथा यत्र संघट्टनक्रमः पदसन्दर्भक्रमः । कीदृशः १ अर्धनारीश्वरस्पर्द्धा अर्धनारीश्वरेण स्पर्द्धते नितरामलक्ष्यसन्धित्वात् । पदयोजना ह्येकपदवत् प्रतिभातीव विधेया। तथा यः परं प्रकृष्टं गिरां वाचां लावण्यं कान्तिविशेषः किमप्यपूर्व तरयति पुष्णाति । तथा यद्वशाद् यत्पारतन्त्र्याद् वस्तु काव्यार्थरूपं न किश्चिदप्यकाम्यमपि किश्चिदिन काम्यमिवाभाति शोभते । यदाह
२ प. किंविशिष्टो ।
३ अ.व. ०भांतीति ।
For Private And Personal Use Only
३१
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भलारमहोदधौ " किन्त्वस्ति काचिदपराऽपि पदानुपूर्वी यस्यां न किञ्चिदपि किञ्चिदिवावभाति । आनन्दयत्यथ च कर्णपथं प्रयान्ती चेतः सताममृतदृष्टिरिव प्रकृष्टा ॥६॥"
तथा यत्र यस्मिन्नानन्दामृतकसरसि सहृदयानां मनः क्षणं मञ्जतीव मग्नमिव । क्षणं सुधया स्नातीव पीयूषारब्धस्नानमिव । क्षणं माद्यतीवात्मविस्मृत्या जातोन्मादमिव । क्षणं विलीयत इव नि:स्पन्दत्वाद् विलीनमिव भवतीत्येवम्भूतो हि कवेर्वाक्यविन्यासो बन्धशब्दाभिधेयः कवितामलङ्करोति । तदपि शब्दवैचित्र्यमेव । अत्रोदाहरणं यथा-- " नेत्रेन्दीवरिणी मुखाम्बुरुहिणी भ्रूवल्लिकल्लोलिनी
बाहुद्वन्दूमृणालिनी यदि पुनर्वापी भवेत् सा प्रिया । तल्लावण्यजलावगाहनजडैरङ्गैरनङ्गानल
ज्वालाजालमुचस्त्यजेयमसमाःप्राणच्छिदो वेदनाः॥६५॥" इति॥२०॥ एवमभिधामूलं शब्दवैचित्र्यमभिधायोपचारमूलमाहकथञ्चिल्लब्धबाधस्य तत्प्रत्यासत्तिशालिनि । मुख्यस्यार्थस्य सामान्यमन्यार्थेऽतिशयाय यत् ॥२१॥ शब्देनारोप्यते सेयमुपचारविचित्रता। रूपकादीनलङ्कारान् या प्रसूते रसोत्तरान् ॥२२॥
गङ्गायां घोष इत्यादौ गौर्वाहीक इत्यादौ च मुख्यस्यार्थस्य प्रवाहादेोपिण्डादेश्च कश्चिद् घोषायधिकरणत्वासम्भवादिना सास्नादिमस्वाद्यदर्शनाच प्रत्यक्षादिप्रमाणादिना केनापि प्रकारेण लब्धवाधस्य शब्देनाभिधातुमशक्य - त्वाद् बाधितस्वरूपस्य यत् सामान्यं गङ्गात्वादिलक्षणं गोत्वादिलक्षणं च तदन्यस्मिमर्थे तटादिरूपे वाहीकादिरूपे च शब्देन गङ्गादिना गवादिना च यदारोप्यते समुपचर्यते । कीदृशे पुनरन्यस्मिन्नर्थे तत्प्रत्यासत्तिशालिनि तस्य मुख्यस्यार्थस्य या प्रत्यासत्तिः सम्बन्धादिरूपा निकटता तया शालमाने शोभमाने। न ह्यप्रत्यासने क्वाप्युपचारः प्रवर्तते, यत्र तत्राप्युपचारप्रसङ्गात् । किमर्थमारोप्यत
१ भ. प. वृष्टिः । २ प. चतुर्भिः कुलकम् । ३ प. यामलम् । ४ प. प्रमाणेन ।
For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः ।
३३
इत्याह- अतिशयाय पावनत्वादिधर्मप्रतिपत्तिरूपं ताद्रूप्यप्रतिपत्तिरूपं च केमध्यतिशयमाविष्कर्तुम् । एतदेवोपचारस्य फलम्, न हि निष्फला प्रवृत्तिः प्रेक्षावतामिति । सेयं प्राप्तप्रसिद्धिरुपचारविचित्रता । उपचरणमन्यस्मिन्नन्यस्यारोपणग्रुपचारः स च लक्षणाऽपरपर्यायः शब्दस्य व्यापारविशेषस्तेन विचित्रता । तत्स्वरूपान्तरमाह - ' रूपकेति ' या रूपकप्रभृतीनलङ्कारान् जनयति । रूपकापह्नुत्यतिशयोक्तिप्रभृतयो ह्यलङ्कारा उपचारमूला इति । रूढिलक्षणा त्वभिधातुम्यैव, तेनात्र नोदायित इति ॥ २१-२२ ॥
44
Acharya Shri Kailassagarsuri Gyanmandir
अथ प्रत्यासत्तिभेदानाह-
अभिषेयेन सम्बन्धत् सादृश्याद् वैपरीत्यतैः 1 क्रियायोगाच्च तामाहुः प्रत्यासत्तिं चतुर्विधाम् ॥ २३ ॥
अभिधेयेन मुख्यार्थेन सम्बन्धात् समीप - समीपिभाव - धार्य-धारकभावकार्यकारण भाव - तादर्थ्य स्व-स्वामिभावादिरूपात् । यथा गङ्गायां घोष इत्यादिषु समीपसमपिभावादिसम्बन्धः । तथाऽभिधेयेनैव सादृश्याद् गुणसाम्यरूपात् । यथा गौर्वाहीक इत्यादिषु जोड्थ - मान्द्यादिगुणसाम्यम् । तथाऽभिधेयेनैव वैपरीत्यतो विपर्ययरूपात् । यथा अभद्रमुखे भद्रमुख इत्यादिषु प्रत्यक्षादिप्रमाणसिद्धं वैपरीत्यमस्त्येव । तथाऽभिधेयेनैव क्रियायोगात् संदृशव्यापारसम्बन्धात् । यथा अतक्षा तक्षा इत्यादिषु काष्ठतक्षणरूपसंदृशव्यापारसम्बन्धः ।
यथा वा
पृथुरसि गुणैर्मूर्त्या राम्रो नलो भरतो भवान् महति समरे शत्रुस्त्वं तथा जनकः स्थितेः ।
इति सुचरितैर्मूर्तीर्विभ्रश्चिरन्तनभूभृतां
कथमसि न मान्धाता देव ! त्रिलोकविजय्यपि ॥ ६६ ॥ "
अत्र पृथुप्रभृतिशब्देषु श्लेषसमुद्दीपितेन गुणसाम्यनिबन्धनेनोपचारेण वर्ण्यमानस्य पुराणभूपालरूपधारकत्वम् । शत्रुघ्न - जनकशब्दयोस्तु घात - जनन
- १व. किम० । २ व. ०न्नान्य० । ३ व शब्दः सव्या० । ४ व. रूपल० । ५ प. युगलम् । ६ अ. ०वकार्य ० । ७ पं. ०कभा० । ८ प. ० सामान्यरू० । ९ अ. मांयजा ० | १० व. सादृश्य ० । ११ व ०कस्थि० ।
For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ लक्षणसदृशव्यापारजन्येनैवोपचारेण ताद्रूष्यप्रतिपत्तिरिति सम्बन्धादिभ्यवतHस्तां पूर्वोक्तां प्रत्यासत्तिं चतुर्विधां चतुःप्रकारामाहुः कथयन्तीति ॥२३॥
अथोपचारविचित्रताभेदानाहसारोपा लक्षणाऽऽरोपेविषयारोप्यभेदभृत् ।
आरोप्यापहृतेऽन्यस्मिन् सैव साध्यवसानिका ॥ २४ ॥ . लक्षणा प्रस्तुतोपचारविचित्रता । आरोपविषयो वाहीकादिरारोप्यं च मुख्यवृत्या गोत्वादिसामान्यम् । तचाश्रयाविनाभूतत्वादाश्रयं गोपिण्डादिकमाक्षिपतीति गुणवृत्त्या स एवारोप्यस्तयोर्भेदं सामानाधिकरण्येन पृथक् पृथक् प्रयोग या बिभर्ति सा सारोपेत्युच्यते । यथा गौर्वाहीका, आयुघृतं च। तथा आरोप्येण गोत्वादिसामान्याश्रयेणापहृते निगीणेज्यस्मिन्नारोपविषये वाहीकादौ सति सैवोपचारविचित्रता साध्यवसानेति कथ्यते । यथा गौरेवायम् , आयुरेवेदम् ॥२४॥
द्विप्रकाराऽपि सादृश्याद् या सा गौणीति गीयते ।
प्रत्यासत्तेस्तु याऽन्यस्याः सा शुद्धति प्रकीर्तिता ॥२५॥ द्विप्रकाराऽपि सारोपा साध्यवसाना च या सादृश्याद् गुणसाम्याआयते सा गुणेभ्य आगतत्वाद् गौणीति गीयते कथ्यते । यथा गौर्वाहीका, गौरेवायम् । अत्र जाड्य-मान्यादिगुणसादृश्यादुपचारः। ते च स्वार्थसहचारिणो गुणा जाड्यमान्यादयो लक्ष्यमाणा अपि गोशब्दस्य पराभिधाने प्रवृत्तिनिमित्तत्वमुपयान्तीति केचित् । अत्र गोशब्दस्य गोत्वं स्वार्थस्तेन सह गोपिण्डे चरन्तीति स्वार्थसहचारिणः । तांश्च गोपिण्डगतान् गुणान् लक्षयित्वा तत्सादृश्याद वाहीकगुणान् लक्षयन् गोशब्दो वाहीकं लक्षयतीत्यर्थः । अत्र गोशब्दप्रवृश्या गोत्वसहराणां गुणानां लक्ष्यमाणत्वम् । लक्ष्यमाणानां च गोशब्दप्रवृत्तिनिमिचस्वमित्यन्योन्याश्रयमाशङ्कमानाः स्वार्थसहचारिगुंणाभेदेन परार्थगता गुणा एव लक्ष्यन्ते । न तु परार्थोऽभिधीयते' इत्यन्ये । अत्र गोशब्देनेति शेषः । तथाऽभिधीयते लक्षणाव्यापारणेति शेषः । गौणलक्षणायां गुणानां
व. भ. ०त्रभे० । २ व. ०प्यवि० । ३ ५. ०यवि० । ४ अ. क् प्र० । ५ व. दिसा। प. गौणेति । ७ व. लक्ष० । ८. चारि० । ९ व. ०णा च । १०. •रिणो भे।
For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः ।
३५
निमित्तत्वमेव, न पुनर्लक्ष्यत्वमित्यभिसन्धाय साधारणगुणाश्रयणेन परार्थ एव लक्ष्यत इत्यपरे । अस्माकमप्ययमेव पक्षः । अत्र 'भेदद्वयेऽपि क्रमात् ताद्रूष्यप्रतीतिरूपः सर्वथैवाभेदावगमरूपञ्चातिशयो व्यङ्ग्यः । या पुनर्द्विप्रकाराऽपि सादृश्यादन्यस्याः सम्बन्ध - वैपरीत्य - क्रियायोगरूपायाः प्रत्यासत्तेः प्रवर्त्तते सा शुद्धेति प्रकीर्तिता कथिता । यैथा आयुर्धृतमायुरेवेदमित्यादि । अत्र कार्यकारणमावादिलक्षणात् सम्बन्धात् शुद्धा । इह द्वयोरपि भेदयोः क्रमादन्यवैलक्षण्येनाव्यभिचारेण च कार्यकारित्वादिरतिशयो व्यङ्गयः । कचित् तादर्थ्यादुपचारो यथा- इन्द्रार्था स्थूणा इन्द्रः १ । क्वचित् स्वस्वामिभावाद् यथा - राजकीयः पुरुषो राजा २ । क्वचिदवयवावयविभावाद् यथा - अग्रहस्त इत्यत्राग्रमात्रेऽवयवे हस्तः । सर्वाऽप्येषा शुद्धा । एवं वैपरीत्य - क्रियायोगाभ्यामपि शुद्धैव || २५ | शुद्धाया एव पुनर्भेदद्वयमाह-
स्वार्थसिद्ध्यै पराक्षेपे साऽप्युपादानजा क्वचित् । परस्मै चार्पणे स्वस्य क्वापि लक्षणलक्षिता ॥ २६ ॥
साऽपि शुद्धा कुन्ताः प्रविशन्ति, यष्टयः प्रविशन्ति, मञ्चाः क्रोशन्ति, गिरिर्दत इत्यादौ कुन्तादिभिः स्वार्थसिद्ध्यै आत्मनः प्रवेशादिलक्षणस्वार्थसिद्धये परेषां स्वसंयुक्तपुरुषवृक्षादीनामाक्षेपे स्वीकारे सति क्वचिदुपादानजा, उपादानात् स्वसंयोगिग्रहणाञ्जातेत्यन्वर्थाश्रयणात् । अत्र भयङ्करत्व - मनुष्यनिचितत्व - वयेकमयत्वादिप्रतिपत्तिरतिशयः । गौरनुबन्ध्य इत्यादौ श्रुतिनोदितमनुबन्धनं कथं मे स्यादिति जात्या व्यक्तिराक्षिप्यते, न तु शब्देनोच्यते । 'विशेष्यं नाभिष गच्छेत् क्षीणशक्तिर्विशेषणे । ' इति न्यायादित्युपादानलक्षणा तँ नोदाहर्तव्या । नात्र कश्चिदतिशयः स्थाप्योऽस्ति । व्यक्त्यविनाभावित्वात् तु जात्यां व्यक्तिराक्षिप्यते । यथा क्रियतामित्यत्र कर्ता, कुर्वित्यत्र कर्म, प्रविश, पिण्डीमित्यादौ गृहं भक्षयेत्यादि च । तथा 'पीनो देवदत्तो दिवा न भुङ्क्ते ' इत्यत्र रात्रिभोजनं लक्ष्यते, तस्यार्थापत्तिविषयत्वादिति । तथा शुद्धैव गङ्गायां घोष इत्यादौ गङ्गादिशब्देन स्वस्य स्वकीयैस्य गङ्गात्वादि
१. ये भे० । २ प. शुद्धा । ३ प तथा । ४ अ. न. व्य० । ५ प ० नूव० । ६ व. ० भिग० । ७ प. ०णा नो० । ८ अ वितु । ९ व. ०त्यादिव्य० । १० अ. १. व. ०नं न ल० । ११ व. ० दिस्वश० । १२१. व्यकस्य ।
For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ सामान्यस्य परस्मै तटप्रभृतये यदर्पणं दानं तस्मिन् सति लक्षणलक्षिता लक्षणेनो. पलक्षणीभूतगङ्गादिशब्देन लक्षिता ज्ञापितेत्यन्वयात् । अनयोर्भेदयोर्लक्ष्यस्य लक्षकस्य चाभेदप्रतीतिरेव । यत् तु-'तटस्थे लक्षणो शुद्धा' इति मुकुलेनोक्तं व्याख्यातं च यथा- तटस्थे लक्षकार्थानुपरक्तत्वेन प्रतीयमाने लक्षणीये शुद्धा लक्षणा' तदसत् , यतोऽभेद एव श्रेयान् । तटादीनां हि गङ्गादिशब्दैः प्रतिपादने तत्वप्रतीतौ प्रतिपिपादयिषितातिशयसम्प्रत्ययः। भेदे तु गङ्गासम्बन्धमात्रप्रतीतौ गङ्गातटे घोष इति मुख्यशब्दाभिधानादुपचारस्य को विशेष इति । इदं च भेदद्वयं कैश्चिन्यूनगुणाधिकगुणयोरन्यस्मिन्नन्यस्य साधर्म्यप्रतिपत्यर्थमारोप उपचार इति लक्षणाक्रान्तेनोपचारेणाँमिश्रत्वादेव शुद्धमिति कथ्यते । अस्माभिः पुनरन्यस्मिनन्यस्यारोप उपचार इत्येतावदेवोपचारलक्षणमङ्गीकृतम् । स चोपचारः सर्वत्राप्यस्तीति सादृश्यात् प्रत्यासत्यन्तरेण युक्तत्वादेवास्य भेदद्वयस्य शुद्धत्वमभिहितम् । एवं च द्विभेदा गौणी चतुर्भेदा च शुद्धेति षकारोपचारविचित्रता ॥ २६ ॥
उपचारव्यापारे वाच्यार्थस्य काव्यावस्थेत्याहवाच्यार्थस्याविवक्षैव लक्षणायां भवेद् ध्रुवम् । स चार्थान्तरसङ्क्रान्तो यद्वाऽत्यन्तं तिरस्कृतः ॥२७॥ लक्षणायामुपचारवैचित्र्ये गङ्गायां घोष इत्यादौ वाच्यार्थस्य प्रवाहादेव॑वमविवक्षैव न वक्तुमिच्छा भवेत् । ततः स कथं स्यादित्याह-'स चेति' स च वाच्यो:
र्थोऽनुपयुज्यमानत्वादर्थान्तरे तटादिरूपे सङ्कामति स्वात्मानं तस्यों अर्पयती. त्यर्थः । यद्वाऽनुपयुज्यमानत्वादत्यन्तं तिरस्कृतरूप एव भवतीति ।तत्राद्यो यथा
*" ताला जायंति गुणा जाला ते सहिअएहिं धिप्पति ।
रविकिरणाणुग्गहिआई हुति कमलाई कमलाई ॥ ६७ ॥" अत्र द्वितीयकमलशब्दः पौनरुक्तयेनौनुपयुज्यमानत्वाद् बाधितस्वार्थः
* तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ।। १ व. ०क्षणे । २ व. •स्थोत क्ष० । ३ व. ०यशु० । ४ व. ०शब्दः । ५ अ. वः प्रतिपा०। ६ व, नस्य । ७ अ. ०णमिः । ८ अ. नस्य । ९ अ.०पदार्थो५० । १० व. ०न्तरसंक्रांतोत्यंततिरस्कृत एव वा । ११ अ. प. तस्यार्प० । १२ भ. हवंति। १३ व. ०ब्दैः पौनरुक्त्यैऽनु। १४ प. नाप० ।
For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः ।
३७
समाधाराधेयभावरूपात् सम्बन्धाञ्जगद्विलक्षण श्रीनिवासित्वरूपमतिशयमावि - sng स्ववाच्यं विकासकमनीयत्वे सङ्क्रमयति ।
द्वितीयो यथा
"वनश्रमरयति सहैव सहकारकाननैः सुरभिः । जागरयति कुसुमशरं सममेव च मधुकरक्वणितैः ।। ६८ ॥
"9
अत्राङ्कुरणं लतादिधर्मो जागरणं च विशिष्टचेतनधर्मस्ते च भुवनश्रियां मधुकरक्वणिते च न सम्भवत इत्यनुपयुज्यमानत्वाद् बाधितस्वार्थे छायातिशयधारित्वात् सङ्कोचपरित्यागाच्च सादृश्यानिखिलजन विलासोल्लासकत्वं जगतामप्यतिदुःसहत्वं चाँतिशयमाविष्कर्तुं प्रवृद्धिं कार्य-कारणाभिमुखत्वं च लक्षयन्ती वाच्यमत्यन्तं तिरस्कुरुतः । एवं द्विप्रकार एवोपचारः ।। २७ ।। अथार्थान्तरसङ्क्रान्तस्यात्यन्ततिरस्कृतस्य च वाच्यस्य विषयविभागमाह-
सादृश्ये वैपरीत्ये च वाच्यस्यातितिरस्क्रिया । सम्बन्धेऽन्यार्थसङ्क्रान्तिः क्रियायोगे तु तद् द्वयम् ॥२८॥ सादृश्ये गुणसाम्परूपायां वैपरीत्ये वाच्यविपर्ययरूपायां च प्रत्यासन्तौ सत्यां वाच्यस्याभिधेयस्यार्थस्यातिशयेन तिरस्कारः । तत्र सादृश्ये यथा
66
मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं
समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः । उरो मुकुलितस्तनं जघनमंसबन्धोध्धुरं
तेन्दुवदनातनौ तरुणिमो मो मोदते ।। ६९ ।। "
दलविघटनरूपस्य पुष्पधर्मस्य विकसितत्वस्य स्मिते, वशीभूतत्वस्य चेतनधर्मस्य वक्रिमणि, ऊर्ध्वलसनरूपस्य मूर्तधर्मस्य समुच्छलितत्वस्य विभ्रमेषु, मूर्त्तवस्तूचितस्यापास्तत्वस्य संस्थायाम्, अविकासरूपस्यै कलिकाधर्मस्य मुकुलितत्वस्य स्तनयोः स्कन्धबलावलिप्तत्वरूपस्य पुरुषधर्मस्यांसबन्धो धुरत्वस्यें जघने,
१ व सवा० । २ अ ० श्रिया० । ३ व ०म ४ व. ०त्रांत० । ५ व ०पपद्यमा० । ६ व. ०च्छा० । ७ व. वाचिशयमाकिः कर्तुं प्रवर्ध । ८ व ०स्य वा० । ९ व ० योग्ये । १० प तवेन्दु० । ११ व. ०पस्य स० । १२ व. ०पशक० । १३ व. स्वांधाव० । १४ व. ०स्य प्रत्यक्षो० ।
For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
___ अककारमहोदधौ इन्दुत्वस्य प्रत्यक्षतो वदनेकुरादिनवोद्भेदरूपस्योद्गमस्य तरुणिम्नि, मोदत इति क्रियावाच्यस्य चेतनधर्मस्य प्रमोदस्योद्गमे सम्भवाभावात् बाधितस्वार्थेविकसितादिशन्दै रामणीयकप्रसरणादीनां तदेकनिष्ठत्वादीनामकस्मादुल्लसनादीनां दूरव्यवहितत्वादीनामभिनवोद्भिद्यमानतादीनामुन्नतत्वानमनवृत्यादीनां नेत्रानन्दनत्व-वृत्त्वादीनामभिनवप्रभवत्वादीनामुत्कर्षवत्वादीनां च गुणानां क्रमेण सादृश्यात् स्मितादीन पदार्थान् लक्षयद्भिः स्वसामान्यं विकसितत्वादिरूपं तेष्वेव समारोप्यते । अत्र च ताप्यप्रतिपत्तिद्वारेण स्पृहणीयत्व-सुरभित्वादयः सदासमिहितत्व-निदेशतित्वादयः सविस्मयज विलोकनीयत्वादयः पुनरस्त्रीकारादयः काठिन्यत्तित्व-वर्द्धिष्णुत्व-स्मरोद्दीपनत्वादयो जगजेतृत्व-स्मरसेनापुरस्सरत्व-जनमनःक्षोभकत्वादयः सन्तापापहारित्व-जगदाह्लादकत्वादयो मनोज्ञत्व-प्रसृमरत्वादयः स्फारत्वोच्छृङ्खलत्व-स्पृहणीयत्वादयश्च क्रमादतिशया ध्वन्यन्ते । इयं च सर्वत्र विकसितस्मितमित्यारोप्यारोपविषययोरुक्तत्वात् सादृश्यनिवन्धना सारोपोपचारविचित्रता । अस्यां चोपमानवाचिनां विकसितादिशब्दानां स्वार्थोपमितस्मितादिवस्तुपरत्वाद् वाच्यस्यात्यन्ततिरस्कारः । उपमेयानां च स्मितादीनामुपमानीभूतविकसितंपुष्पाद्यर्थसारूप्यप्रतिपत्तिद्वारेण सकलतद्धर्मध्वननं फलमबसेयम् ।
वैपरीत्ये यथा" उपकृतं बहु य(त)त्र किमुच्यते सुजनता प्रथिता भवता परम् ।
विदर्धेदीदृशमेव सदा सखे ! सुखितमास्स्त्र ततः शरदां शतम् ।।७०॥" अत्र साक्षात्प्रतिकूलवर्तित्वदर्शनाद् बाधितस्वार्था उपकृतोदयः शब्दा वैपरीत्यात् ' त्वं सर्वदैवास्माकं शत्रुत्वमाचरसि ' इत्यादिप्रकाशनरूपमतिशयं द्योतयितुमपकृतादीन् लक्षयन्ति । तैरेव चामीषां वाच्यमत्यन्तं तिरस्क्रियते । सथा सम्बन्धे कार्य-कारणभावादिरूपायां प्रत्यासत्तौ सत्यां वाच्यस्यान्यार्थसक्रान्तिरर्थान्तरसङ्क्रमणम् । यथा
१३. मरूपस्य । २ प. भाव० । ३ प. आरो० । ४ प. वृतत्व० । ५ व. जनवि० । ६ अ. वर्तित्व० । ७ अ. प. ०णुता । ८ प. मितादि । ९ व. ० सितसितपु० । १० प. भवता प्र । ११३. चिरं । १२ प. धतीदृ० । १३ प. ०कृतत्वाद. । १४ अ. दास्मा० । १५ व. ०न्धेन का० ।
For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः । " ततः प्रहस्याह पुनः पुरन्दरं व्यपेतमीभूमिपुरन्दरात्मजः ।। गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघु कृती भवान् ।।७१॥"
जगत्प्रतीतस्यापि रघोः स्वनामोचारणस्थानुपयुज्यमानत्वेन मुख्यार्थबाधादाधाराधेयभावरूपाच्च सम्बन्धात् त्रिजगद्विजेतृत्वप्रतीतये रघुशब्दः पौरुपातिशयं लक्षयति । तत्रैव च स्ववाच्यं समयतीति । क्रियायोगे तु क्रियासम्बन्धरूपायां प्रत्यासत्तौ सत्यां पुनस्तत् पूर्वोक्तं द्वयं कचिदत्यन्ततिरस्कृतत्वं क्वचिदन्यार्थसङ्क्रान्तत्वमित्यर्थः । क्रियायोगे हि शब्दगतावयवशक्त्यनुसरणात् शब्दशक्तिमूलत्वं लक्ष्यमाणस्यार्थस्य । तत्र च वाच्यस्यार्थस्यात्यन्ततिरस्क्रिया। यथा पुरुषः पुरुष इति । अत्र हि द्वितीयः पुरुषशब्दः पौनरुत्याद् बाधितस्वार्थो विशिष्टजातीयं स्वमर्थमत्यन्तं तिरस्कुर्वन् क्रियायोगनिबन्धनेनोपचारेण पूरयितृत्व लक्षयति । यत्र तु निमित्तसद्भावाद् वाच्यस्यार्थस्याँपि विवक्षा स्यात् तत्रार्थान्तरसान्तत्वम् । यथा तक्षाऽयं मैत्रः । अत्र तक्षन्शब्दो मुख्यया वृत्या काष्ठतड्जातीयवाची। मैत्रस्यं च तजातीयत्वाभावाद् बाधितस्वार्थः सहशक्रियायोगात् सकलतद्धर्मप्रतिपत्तये मैत्रं लक्षयति । तत्र तक्षनशब्दो यद्यपि तक्षणक्रियाकर्तृत्वं क्रियायोगनिबन्धनया लक्षणयाऽवगमयति, तथापि काष्ठतड्जातीयं स्वार्थमप्युपमानतया प्रतिपादयतीति स्वार्थस्य विवक्षितत्वमेव । ततो यापमानस्योपमेयपरत्वाद् वाच्यस्यात्यन्ततिरस्कृतत्वं पूर्वाचार्यरुक्तम् । तथापि क्रियायोगविषये शब्दशक्तिमूलत्वेन लक्षणाप्रवृत्तौ काष्टतड्लक्षणो वाच्योऽर्थो विवक्षामपरित्यजन् विज्ञानातिशयशालित्वेऽर्थान्तरे सङ्कामतीत्यर्थान्तरसङ्क्रान्तत्वमेव । एवं 'महति समरे शत्रुध्नस्त्वम् ' इत्यादिष्यपि ज्ञेयम् ॥ २८ ॥ अथ या फलभूतः कोऽप्यतिशयः प्रोक्तस्तत्प्रतिपत्तिस्वरूपमाह
शब्दरत्रोपचारेण विषयः प्रतिपाद्यते ।
क्रियान्तरस्यासद्भावात् व्यक्त्यैवातिशयः पुनः॥२९॥ अवास्यामुपचारविचित्रतायामारोपस्य विषयस्तटादिः शब्दैगङ्गादिभिरुप
१ प. प्रविश्याह । २ . . णानु०।३ व. न २० । ४ प. स्वां वाच्यं संक्रा० । ५ व. लक्षमा । ६ व. तन वा० । ७. व. •स्य विवक्षापि । ८ अ. •स्य तज्जा०।९ व. ०क्तौ वा० । १० व. स्मृतः।
For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
છું
www.kobatirth.org
अलङ्कारमहोद
चारेणोपचाराख्यव्यापारेण प्रतिपाद्यते प्रतिपत्तिगोचरतां नीयते । पावनत्वादिधर्मप्रतीतिरूपस्त्वतिशयो व्यक्त्यैव व्यञ्जनव्यापारेणैव प्रतिपाद्यते । कुतः क्रियान्तरस्य व्यापारान्तरस्यासद्भावादसत्वात् । यतः पावित्र्यादिधर्माणां प्रतीतौ नाभिधा प्रवर्तते । गङ्गादिशब्दानां तेष्वसङ्केतितत्वात् । नाप्युपचारस्तनिमित्तानां मुख्यार्थबाध- तत्प्रत्यासत्यतिशयप्रतीतीनामभावात् । न ह्यत्र लक्षणीयं तटादि मुख्योऽर्थः । नाप्यत्र प्रवाहादिवत् कश्चिद् बाधः । न चास्य पावित्र्यादिनाऽतिशयेन काऽपि प्रत्यासत्तिः । न चाप्यतिशये लक्ष्ये किश्चिदतिशयान्तरारोपणमस्ति । नाप्यत्र तादाविव गङ्गादिशब्दाः स्खलद्गतयः, तत् कथं पावित्र्यादयो लक्ष्याः ? एवं स्थितेऽपि यद्यतिशयभृतास्ते लक्ष्यन्ते, तद् केनाप्यतिशयेन सोऽप्यतिशयान्तरेणेत्य नवस्थाप्रसङ्गः । नापि पावित्र्याद्यतिशयरूपफलयुक्तमेव तटादिलक्षणाया विषय इति युक्तं विषय- फलयोरत्यन्तं भेदात् प्रत्यक्षादेः प्रमाणस्य घटादिर्विषयः फलं त्वर्थाधिगतिः प्राकट्यं संवितिर्वा । तदेवं फलविशिष्टेषु लक्षणलक्षितानामेव फलविशिष्टत्वप्रतीतिरिति पावनत्वाद्यतिशयो गङ्गादिशब्दैरभिधोपचाराभ्यां विलक्षणेन केनापि व्यापारेण प्रतिपाद्यत इति स्थितम् । स च व्यञ्जन- ध्वननादिशब्दवाच्योऽवश्यं मन्तव्यः । तत्प्रतिपाद्यश्चातिशयोऽत्र वस्तुमात्ररूप एव न रसालङ्काररूपः । स च क्वचिद् गूढः, क्वचिदगूढः । तत्र गूढो यथा
"
Acharya Shri Kailassagarsuri Gyanmandir
66 यथा लीलामभ्यस्यति गतिरुरः स्मेरति वचोऽ यधीते वैदग्धीं परिचरति लजामपि वपुः । स्मितश्रीरप्यास्यं तिलकयति ताराऽपि च तरत्यपाङ्गाङ्के शङ्के विकसति तथाऽस्यां मनसिजः ॥ ७२ ॥
11
,
अत्र पुनः पुनः प्रवृत्तिरूपस्याभ्यासस्य चैतन्यशून्यायां गतौ पुष्पधर्मस्य दलविघटन रूपस्य स्मेरत्वस्योरसि, प्राज्ञधर्मस्याध्ययनस्य वचसि चेतनारहिती लजां प्रतिसेवारूपस्य परिचरणस्य वपुषि, निपुणकार्यस्य तिलकस्य स्मितश्रियाम्, पयसि विधेयस्य तरणस्यापाङ्गाङ्के, कमलादिधर्मस्य विकासस्य मनोज न्मनि च सम्भवाभावात् मुख्यार्थ बाँधे क्रमशस्तल्लाभवन् विशालभवने मात्
१ प. ०ता ल०, व. ०स्ते व ल० । २ व. ० विवृतिर्यार्वा । ३ अ. ०क्षणल० । ४ व्यंजनादि० । ५ व. तरामपि चर० । ६ अ. ०हितं । ७ अ. ०बाधः, व. ० बोधः ।
For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः । क्रमात् तद्ग्रहणशालित्वे मिथः सङ्गतत्वे शोभाकारित्वे तत इतः संवरणे प्रसरगे च यथाक्रम सादृश्यरूपे प्रत्यासत्तिविशेषे सत्यभ्यासादिसामान्यानां गत्यादिष्वारोपः । सम्यग्ग्रहणं सस्पृहकामिजनावलोकनमखिललोकग्राह्यत्वमाभिजात्यं झटिति कामिजनमनोवशीकरणं प्रागल्भ्यप्रकटनं क्रमात् प्रौढीभवनं चेत्याधतिशया व्यङ्गयाः । अगूढो यथा" दुर्मेधसोऽपि भूधवशरौघताण्डवनचण्डपाण्डित्यम् ।
अध्यापयति धनुस्तव विरोधिनो नतिविधीन् सहसा ॥ ७३ ॥" ...अत्र विद्वत्कार्यस्याध्यापनस्य विचेतने धनुष्यसम्भवात् मुख्यार्थबाँधे- कार्यनिर्मापकत्वे सादृश्ये चाध्यापकत्वं सामान्यं धनुष्यारोप्यते । अक्लेशेनैव ते नतिं कारिता इत्यतिशयो व्यङ्गयः। स च सद्याप्रतीतिविषयत्वादगूढ एव । काव्यद्वयेऽप्यस्मिन् सारोपा गौणी चोपचारविचित्रता । वाच्यश्चार्थः स्वोपमेयभूतलक्ष्यार्थपरत्वादत्यन्ततिरस्कृतः । तदेवं यद्यपि भेदभूयस्त्वमुपचारस्य, तथापि तन्मूलस्यातिशयध्वनेः क्रोडीकृतापरप्रभेदमर्थान्तरसक्रान्तवाच्यात्यन्ततिरस्कृतवाच्यरूपं भेदद्वयमेवेति ॥ २९ ॥
तदेवं शब्दस्यौपचारिकत्वमभिधाय व्यञ्जकत्वं स्थापयतितेन व्यञ्जनवैचित्र्यमप्यास्ते शब्दगोचरम् । विदग्धत्वं कवीन्द्राणां यस्मिन् परिसमाप्यते ॥ ३० ॥
तो व्यञ्जनेनातिशयं शब्दः प्रत्याययति। तेन कारणेन शब्दगोचरं शब्दाअयं न केवलममियोपचारवैचित्र्यं व्यञ्जनवैचित्र्यमप्यास्ते इति प्रतीयते । यस्मिन् व्यञ्जनवैचित्र्ये कवीन्द्राणां विदग्धत्वं नैपुण्यं परिसमाप्यते परां काष्ठामधिरोहति । व्यञ्जनव्यापारभूषिता हि भारती कवीनां महन्माहात्म्यमुन्मुंद्रयति । पदाह" सरस्वती स्वादु तदर्थवस्तु "निःस्यन्दमाना महतां कवीनाम् । .
अलोकसामान्यमभिव्यनक्ति परिस्फुरन्तं प्रतिभाविशेषम् ॥ ७४ ॥" : १. समत्व। २ व. ०कश्रव्यत्व०, भ. ०क अव्यकत्व० ।३ प. ०पने वि । ४ भ. व. बाधि०। ५. धारोपवि०१६ प. सोप० । ७ व. तयोर्व्यः । ८ प. भूता । ९ व. मुभिवः । १. प.व. निस्वका
For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४१
• ङ्कारमहोदधौ
अत्र तदिति प्रतीयमानम् ॥ ३० ॥
एवमुपचरान्मूलव्यङ्ग्यप्रस्तावात् शब्दस्य सामान्यतो व्यञ्जनवैचित्र्यमवस्थाप्य तदेवेदानीमभिधामूलमाह
वस्त्वलङ्कारयोर्मुख्यशब्दतो व्यञ्जनाद् ध्वनिः । शब्दशक्तिभवो द्वेधा
शब्दशक्तिभवः शब्दशक्तिसमुत्थो ध्वनिर्देषा द्विप्रकारो भवति वस्तुध्वनिरलङ्कारध्वनिश्व । कुत इत्याह- वस्त्वलङ्कारयोरित्यादि । मुख्यादनुपचारात् शब्दादू वस्तुनोऽलङ्कारस्य च व्यञ्जनात् परिभासनात् । तत्र वस्तुध्वनिर्यथा
Acharya Shri Kailassagarsuri Gyanmandir
“ शनिरशनिश्च तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र ! यस्मै त्वम् । यत्र प्रसीदसि पुनः स भात्युदारोऽनुदारश्च ।। ७५ ॥”
अत्र त्वदनुवर्त्तनाय विरुद्धावप्येकं कार्यं कुरुत इति वस्तु ध्वन्यते । अलङ्कारध्वनिर्यथा
" अमित्रक्षेत्रेषु प्रसभमसिधेनुस्तव नवं
चिरं चीर्णा भूमीतलतिलकपत्राङ्कुरवनम् । यशोदुग्धं स्निग्धं किमपि तदसूत प्रतिमुहुः प्रतेने येनायं त्रिभुवनपुटीपूरणविधिः ॥ ७६ ॥।”
अत्रैकार्थः कृपाणीवाचकोऽसिधेनुशब्दो मध्यानुप्रविष्टधेनुशब्दमाहात्म्यात् सुरम्बा सार्द्धमौपम्यं व्यनक्ति ।
यथा च-
" तिग्मरुचिरप्रतापो विधुरनिशाकुद् विभो ! मधुरलीलः । मतिमानतस्ववृत्तिः प्रतिपदपक्षाग्रणीर्विभाति भवान् ॥ ७७ ॥ "
तिग्मा रुचिरप्रतापो यस्य, विधुराणां वैरिणां निशामुपचारात् मूर्च्छान्धकारं करोति । मधुरा लीला यस्य । मतौ सद्बुद्धौ माने पूज्यपूजने तस्वे परमार्थे च वृत्तिर्यस्य । प्रतिपदं स्वपक्षेऽग्रणीः । एतेषां च पदानां द्विपदत्वे तिग्मरुचिः
१ अ. ० चारमू० । २ अ. शब्दसा० । ३ अ. ०धाय मू० । ४. अ० अनध्व० । ५अ. प्रतिभा० | ६ अ. व. व्यभ्यते । ७. माने पूजने ।
For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो माम द्वितीयस्तरङ्गः । अप्रतापः। विधुः अनिशाकृत् । मधुः अलीलः । मतिमान् अतचवृत्तिः। प्रतिपत् अपक्षाग्रणीरिति विरोधाभासो व्यङ्गयः ।
चतस्रोऽस्य भिदास्ततः ॥३१॥ ततः कारणादस्य शब्दशक्तिमूलस्य ध्वनरर्थान्तरसक्रान्तवाच्यात्यन्ततिरस्कृतवाच्यभेदाम्यां सह चत्वारो भेदाः ॥ ३१ ॥ .. ननु संयोगाबैर्नियमितादप्यनेकार्थात् शब्दाद् या काचिदर्थान्तरप्रतीतिस्तस्यां किं शब्दस्याभिधैव व्यापारः ? किं वाऽपरः कश्चिदित्याह
या च शब्दादनेकार्थात् संयोगायैर्नियन्त्रितात् । अपरार्थमतिः काचित् व्यञ्जनादेव सा मता ॥३२॥ संयोगो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य सन्निधिः ॥ ३३ ॥ सामर्थ्य मौचिती देशः कालो व्यक्तिः स्वरादयः। शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ ३४ ॥
इत्युक्तानुसारेण शब्दानामेकस्मिन्नर्थे नियमनं यथा- ... 'वनमिदमभयमिदानी यत्रास्ते लक्ष्मणान्वितो रामः ।' इति
'विना सीता रामः प्रविशति महामोहसरणिम् ।' इति च संयोगाद् विप्रयोगाच्च दाशरथौ २। 'बुधो भौमथ तस्योरनुकूलत्वमागतौ ।' इति' साहचर्याद ग्रहविशेषे ३ । 'रामार्जुनव्यतिकरः साम्प्रतं वर्तते तयोः। इति विरोधाद् भार्गव-कार्तवीर्ययोः४। 'स्थाणुं भज भवच्छिदे' इत्यर्थात् प्रयोजनादीश्वरे ५ । 'सर्व जानाति देवः' इति प्रकरणाद् युष्मदर्थे ६ । 'कोदण्डं यस्य गाण्डीवं स्पीते कस्त मर्जुनम् ।' इति लिङ्गाचिह्वात् पार्थे ७ ।
१. •ब्दस्य श० । २ प ०प्येका० । ३ प. स्यैवाभिधा । ४ प. त्रिभिः कुलकम् ।
For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४४
अलङ्कार महोदधौ
देवस्य पुरारातेः' इति शब्दान्तरसभिधानात् पशुपतौ ८ ।
"
'मधुना मत्तः कोकिलः ' इति सामर्थ्याद् वसन्ते ९ ।
' तन्व्या यत् सुरतान्तकान्तनयनं वक्त्रं रतिव्यत्यये । तत् त्वां पातु ' इत्यौचित्यात् प्रसादसाम्मुख्ये पालने १० ।
Acharya Shri Kailassagarsuri Gyanmandir
"मात्मत्र परमेश्वरः' इति राजधानीरूपाद् देशाद् राजनि ११ । 'चित्रभानुर्विभात्यत्र' इति कालविशेषाद दिने खौ, रात्रौ च बह्रौ १२ ।
'मित्रं भाति' इति ' मित्रो भाति' इति च व्यक्तिविशेषाल्लिङ्गविशेषात् सुहृदि वौ च प्रतीतिः १३ ।
उदाचादेः स्वरविशेषात् पुनर्वेद एवं विशेषार्थप्रतिपत्तिर्न काव्यमार्गे । तथाहि - 'मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो नै तमर्थमाह । स वाग्वज्जो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ।। ' इति करयटोक्तन्यायान्मिथ्या प्रयुक्तो मन्त्रः प्रयोक्तारमेव हन्ति । यथेन्द्रशत्रुरिति मन्त्रः । पूर्व हि इन्द्रस्याभिचारो वृत्रेणाब्धस्तत्रेन्द्रशत्रुर्वर्धस्वेति मन्त्र ऊहितः । तत्र चेन्द्रस्य शमयिता शातयिता वेति क्रियारूपः शत्रुशब्दः समाश्रितो न तु रूढिशब्दः । तदाश्रयणे हि बहुव्रीहितत्पुरुषयोरर्थाभेदः । ततश्चेन्द्रशत्रुरित्यन्त्योदात्ते षष्ठीतत्पुरुषे प्रयोक्तव्ये आयोदातो बहुव्रीहिर्ब्राह्मणेन प्रयुक्तैस्तेनेन्द्रस्तस्यैवं शमयिता जात इति स्वरो वेद एवोपयोगी, न काव्यमार्ग इति १४ ।
आदिशब्दादभिनयादिभ्यो यथा
इदमित्थणिया इदमिचेहिं अच्छिनत्तेहिं । इदमित्था इद्दहमितेहिं दिअहेहिं ॥ ७८ ॥
एवं संयोगादिभिर्नियन्त्रितादप्येकस्मिन्नर्थे स्थापितादप्यनेकार्थात् शब्दाद्
* एतावन्मात्रस्तनिका एतावन्मात्राभ्यामक्षिपत्राभ्याम् । एतावन्मात्रावस्था एतावन्मात्रैर्दिवसैः ॥
१. तन्या । २ अ. प. ०भातीति । ३ व. तदर्थ ० । शतियता चेति । ५ अ. ०स्ते इन्द्र० । ८ प. अ. ०थणिभा । ९ व दियए० ।
४ व. शातयिता जा०, पू. शमयति
६ अ ०व वृत्रस्य शातयिता । ७ प. इत६० ।
For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः । या काचिदपरस्यार्थस्य मतिर्बुद्धिर्भवति सा नाभिधातस्तस्या नियमितत्वात् , नाप्युपचारात् तमिमित्तानाममावादपि तु व्यञ्जनव्यापारादेव । यथा
" स सैन्यसैन्धवोठूतः पांशुभिः पूरयन् दिशः ।
न सेहे मिहिरस्यापि पृथिव्यां पततः करान् ।। ७९॥" अत्र मिहिरशब्दप्रत्यासत्तेः किरणेषु नियमितोऽपि करशब्दो दण्डरूपमर्थान्तरं व्यञ्जयन् ' एकछत्रां धरित्री स भुक्तवान्' इति वस्तु प्रकाशयति ।
तथा" यदीयोऽसिः कालः प्रतिकरटिसिन्दूररुचिभि-.
व्यंधात् सन्ध्यां मुक्तास्तदनु किल ताराः समुदगुः । यशाश्वेतज्योतिस्तदथ समभूद् येन जयिना
चिरं चक्रे राकारजनिमयमेव त्रिभुवनम् ॥ ८॥" अत्र काल-तारा-श्वेतज्योतिःशब्दा असि-मुक्ता-यशःशब्दानां सन्निधानात् कृष्णगुण-नैर्मन्य-विशदद्युतित्वेषु नियन्त्रिता अप्यनेहो-नक्षत्र-शीतांशून् व्यञ्जयन्तस्तैः सार्धमुपमानोपमेयतां वनयन्ति ॥ ३२-३४ ॥ .... न शब्दवैचित्र्यमिदं विनाऽश्नुते श्रियं कवीनां भणितिर्महत्यपि। मरीचयश्चण्डरुचो हि दर्पणे निपेतिवांसो विकसन्ति नाश्मनि ॥
इत्यलकारमहोदधौ शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः ॥२॥
-
व. •सामाना भिः । २ अ. त्वात् सस०। ३ प. दिति । ४.व. वोद्भूतैः । ५ व. पांसु.। ६ प. यथा । . प. राजा।।
For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ तृतीयस्तरङ्गः।
अथ पूर्वोक्तानुवादपूर्वमुत्तराभिधेयमुपक्रमतेइत्युक्तं शब्दवैचित्र्यमर्थवैचित्र्यमुच्यते । महाकविरिति ख्याति लभन्ते कवयो यतः ॥१॥ इति पूर्वोक्तप्रकारेण शब्दवैचित्र्यमुक्तं प्रतिपादितम् । इदानीमर्थवैचित्र्यमुच्यते । यतो यस्मादर्थवैचित्र्यात् कवयो महाकविरिति ख्याति प्रसिद्धिं लभन्ते प्राप्नुवन्ति । न ह्यनुतार्थवैचित्र्यमन्तरेण महाकवित्वलाभः ॥ १॥
अथ यत् प्रतिज्ञातं तदेवाहअक्लिष्टप्रतिभादृष्टः सौकुमार्यमनोरमः । रससंवलितानेकभङ्गीसर्वाङ्गभूषितः ॥२॥ अयोनिरपरच्छायायोनिर्वा परभागभाक् । स चेतनचमत्कारी धत्तेऽर्थः कविताङ्गताम् ॥ ३॥ अर्थोऽभिधेयं वस्तु कविताङ्गता काव्यकारणत्वं धत्ते धारयति । कीदृशः ? अक्लिष्टप्रतिभादृष्टः अक्लिष्टा कदर्थनारहिता या प्रतिमा नवनवोल्लेखशाली प्रज्ञाकि शेषस्तया दृष्टो विभावितोऽत एव सौकुमार्यमनोरमः । सुकुमारसम्भूतं हि वस्तु सुकु. मारमेव भवति । पुनः कीदृशः । रसैः शृङ्गारादिभिः संवलिता मिश्रीभावशालिनी याऽनेका भङ्गी विच्छित्तिस्तया सर्वाङ्गमामूलचूलं भूषितः समलङ्कतः । अर्थों हि रसकल्लोलिनी नवनवां विच्छित्तिमूरीकुर्वन्नेव चारिमाणमारोहँति । यथा
" आराद्धं किमु दैवतं कुवलयैस्तेपे तपश्चन्द्रमाः
किनामाऽयमिदं च काञ्चनरुचा किं भाग्यमुज्जृम्भते ? । दैवं वाँऽद्य किमानुकूलिकमभूद् बालप्रवालश्रिया
मस्याः स्मेरदृशो दधत्यवयवौपम्यं यदेतान्यपि ॥ ८१॥" १. ०दमुः । २ प. सौकर्मम । ३ ब. ०विच्छित्तिभू० । ४ ५. युगली । ५ ५. ०णतां ६. शालिप्र०, प. प्रतिभा । ७ व. ०हयति । ८ व. चाय। .
For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । .... पुनः कथम्भूतः १ अयोनिः न विद्यते योनिरुत्पत्तिभूमिर्यस्य स तथा। पूर्व कविभिरस्पृष्ट इत्यर्थः । यथा" किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः स्वयं __ वाच्यः किं माहमाऽपि यस्य हि किल द्वीपं महीति श्रुतिः । त्यागः कोऽपि स तस्य बिभ्रति जगद् यस्यार्थिनोऽप्यम्बुदाः
शक्तेः कैव कथाऽपि यस्य भवति क्षोभेण कल्पान्तरम् ॥ ८२ ॥" किमयोनिरेवायमुतास्य प्रकारान्तरमप्यस्तीत्याह-अपरच्छायायोनिर्वाऽपरस्य काव्यार्थस्य या छाया सादृश्यमानं सा योनिर्यस्य स तथा। वाऽथवार्थे । किमुक्तं भवति ? यदपूर्व एवं तावदर्थः काव्ये निवन्धनीयस्तैदसम्पत्तावपरच्छायाप्रमवोऽपि विशेष कमप्युन्मेषयन् न विरुद्धयते । अत एवोक्तं परभागभाक् पूर्वस्माद् गुणोत्कर्षवान् इति । यथा" मानिनीजनविलोचनपातानुष्णबाप्पकलुषान् प्रतिगृखन् । मन्दमन्दमुदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥ ८३॥"
अयमेवार्थः कविप्रतिभाविशेषितो यथा" क्रमादेक-द्वि-त्रिप्रभृतिपरिपाट्या प्रकटयन् ___ कलाः स्वैरं स्वैरं नवकमलकन्दाकररुचः । पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदृशां
__ कटाक्षेभ्यो विम्यन् निभृतमिव चन्द्रोऽभ्युदयते ॥४४॥" सोऽयमपरच्छायायोनिः । युग्मम् ॥ २-३ ॥
अर्थवैचित्र्यस्य कियतोऽप्यतिदेशमाहविचित्रत्वमदोषत्व-गुणालङ्कारनिर्मितम् । यदर्थस्यास्ति तत् सर्वं पुरस्तादभिधास्यते ॥४॥
१व. ०मीय० । २ प. भूमी । ३ अ. यस्य बि० ॥ ४ व. कला । ५ अ. काव्यस्य छा० । ६ प. मता। ७. एवार्थः । ८ . तदसम्भवे अप० । ९. प्रायो। १० प. विभ्रन् । ११ व. भूषिः ।
For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कार महोदधौ
यत् किमप्यर्थस्य निर्दोषत्वादिजनितं वैचित्र्यं विद्यते तत् समग्रम
वक्ष्यते इति ॥ ४ ॥
सम्प्रति यद् वक्तव्यं तदाह
यत् तु वैचित्र्यमर्थस्य व्यञ्जकत्वमुपेयुषः । व्यङ्ग्यार्थप्रत्ययाधायि तद्न्त्रैव प्रतन्यते ॥ ५ ॥
यत् पुनरर्थस्य व्यञ्जकत्वं प्राप्तवतः प्रतीयमानार्थप्रतीतिकारि विचित्रत्वं तदत्रैव प्रतन्यते विस्तरेण कथ्यते ॥ ५ ॥
अथ व्यङ्ग्यार्थस्वरूपाण्याह
यद्यप्यनेकधा व्यङ्गधं व्यअकोदिविभेदतः । तथापि वस्त्वलङ्कार - रसात्मत्वात् त्रिधैव तत् ॥ ६ ॥
यद्यपि व्यञ्जकानामादिशब्दाद् व्यञ्जनीयानामपि विभेदादनेकरूपं व्यङ्ग्यं व्यङ्ग्योऽर्थः। सामान्यविवक्षयाऽत्र नपुंसकत्वम् । तथापि वस्तु किमप्यर्थमात्रमलङ्काराश्रोपमाऽऽदयो रसाथ शृङ्गारादयस्तदात्मत्वात् तद्रूपत्वात् तद् व्यङ्गथं त्रिविधमेव, न चतुर्थः प्रकारोऽस्तीति ॥ ६॥
कथितं व्यङ्गथार्थस्वरूपम् । अथ मुख्याद्यर्थानां व्यञ्जकत्वमाहवक्तृ - बोद्धव्य- काकूनां वाक्य - वाच्यान्य सन्निधेः । प्रस्ताव- देश - कालादेवैशिष्ट्यात् प्रतिभाजुषाम् ॥ ७ ॥ मुख्योपचरित - व्यङ्गयाः कचिदर्थास्त्रयोऽप्यमी । बिभ्रति व्यञ्जकीभावं निजप्रागल्भ्यसम्पदा ॥ ८ ॥
downl
मुख्याद्यास्त्रयोऽप्यर्थाः प्रतिभाजुषां वैदग्ध्यशालिनां विदग्धान् प्रतीत्यर्थः व्यञ्जकत्वं धारयन्ति । कया ? निजप्रागल्भ्यसम्पदा । तत् किंश्चित् सन्निवेशनै
For Private And Personal Use Only
१५. यदय० । २प व्यञ्जनादि० । ३ अ. व्यजना० । ४ प. व. त्यात् व्य० । ५ प० सन्निधिः । ६ प. युगरुम् ।
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । पुण्यमुन्मीलति येन ते व्यञ्जका जायन्ते। परं कचित्, न सर्वत्र । कुत एतदित्याहवक्त्रादीनां वैशिष्ट्यादिति । किमुक्तं भवति १ यत्र वक्त्रादीनां वैशिष्ट्यं प्रागल्भ्यशालिनोऽपि त्रयोऽप्यस्तित्रैव व्यञ्जका नान्यत्र । तत्र वक्ता प्रतिपादकस्तस्य वैशिष्ट्याद् यथा* " माए ! घरोवयरणं अञ्ज हु नस्थि ति साहिअं तुमए। ..
ता भण किं करणिजं एमेव न वासरो ठाइ ॥ ८५॥" अत्र विज्ञातस्वैरिणीत्वरूपाद् वक्तृवैशिष्ट्यात् काचित् स्वैरविहारार्थिनी तटस्थेन प्रतिभावता व्यज्यते । तटस्थेनेत्यादिकं चोत्तरेष्वपि ज्ञेयम् ।
प्रतिपाद्यो बोद्धव्यस्तद्वैशिष्ट्याद् यथा+ " उन्निदं दोबल्लं चिन्ता अलसत्तणं सनीससि ।
मह मंदभाइणीए केरं सहि! तुह वि अहह ! परिहवइ ।। ८६॥" महकरं मम सम्बन्धि । तुह वि त्वामपि । अत्र इत्यास्तत्कामुकोपभोगों व्यज्यते । तथाविधतीत्वं च बो व्यस्य वैशिष्ट्यम् ।
काकुवैशिष्ट्यान् यथा" तथाभूतां दृष्ट्वा नृपसदसि पश्चालतनयां
बने व्याधैः साई सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं
गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥ ८७॥" अत्र मयीत्यत्र प्रयत्नविशेषोच्चारणे कोपोपालम्भपरत्वेन काकोर्वैशिष्ट्याद् मयि न योग्यः खेदः, कुरुषु तु योग्य इति भीमाभिप्रायः प्रतीयते । न च * मातHहोपकरणमद्य खलु नास्तीति कथितं त्वया ।
तद् भण किं करणीयमेवमेव न वासरस्तिष्ठति ॥ + औन्नियं दौर्बल्यं चिन्ताऽलसत्वं सनिःश्वसितम् ।
मम मन्दभागिन्याः सखि ! त्यामप्यहह ! परिभवति ॥ १ . •साहियं । २ प. हा स्वै० । ३ प. सहिरं, व. ०तास्वैरिणी बहुरू० । ४ प. गुरुं ।
For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
66
अलङ्कार महोदधौं
वाच्यसिद्ध्यङ्गं काकुरिति गुणीभूतव्यङ्ग्यत्वं शङ्कनीयम् भजतीत्यत्र प्रयत्नविशेषोच्चारणे काकुमात्रेणापि प्रश्नमात्रनिष्ठश्लोकार्थोपपत्तौ मयीति विशिष्टकाक्कनुसरणस्य विशिष्टव्यङ्ग्यार्थ प्रतीतिहेतुत्वात् ।
वाक्यवैशिष्ट्याद् यथा—
" प्राप्तश्रीरेष कस्मात् पुनरपि मयि तं मन्थखेदं विदध्यात् निद्रामप्यस्य पूर्वामनलसमनसो नैव सम्भावयामि |
सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयातस्त्वय्यायाते विकल्पानिति दधत इवाभाति कम्पः पयेोधेः ||८८ || " अत्र प्राप्तश्रीरित्यादीनां वाक्यानां वैशिष्ट्यान्नारायणरूपता राज्ञः प्रतीयते । वाच्यवैशिष्ट्याद् यथा
Acharya Shri Kailassagarsuri Gyanmandir
1
उद्देशोऽयं सरसकद लिश्रेणिशोभाऽतिशायी कुञ्जोत्कर्षाङ्करितरमणीविभ्रमो नर्मदायाः ।
किं चैतस्मिन् सुरतसुहृदस्तन्वि ! ते वान्ति वाता येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ॥ ८९ ॥ "
कदलीति बाहुलकाद् ह्रस्वः । अत्र कदली- कुञ्जयोर्जनालोकवारण-रविकरनिग्रहप्रकाशनं वायोः सुरतखेदच्छेदित्वं सर्वेषामपि च मदनोद्दीपनत्वं चेति रतसामग्रीप्रकाश कवाच्यार्थवैशिष्ट्यात् ' सम्भोगक्रीडार्थमत्र प्रविश ' इति युज्यते । अन्यसमिधिवैशिष्ट्याद् यथा
*" गुल्लेइ अणुलमणा अत्ता में घरभरंमि सयलम्मिँ ।
खर्णमित्तं जइ संझाइ होइ न व होइ वीसामो ॥ ९० ॥ "
अत्र कयाचित् सखीं प्रति वदन्त्या प्रच्छन्नकामुकस्य सन्ध्या सङ्केतकालो ज्ञाप्यत इति प्रतीयते । तथाविधपुरुषकृतत्वं च सन्निधिवैशिष्ट्यम् ।
* नुदत्यनार्द्रमनाः श्वश्रम गृहभरे सकले ।
क्षणमात्रं यदि सन्ध्यायां भवति न वा भवति विश्रामः ॥
For Private And Personal Use Only
१ प. वाक्य० । २ प. सरसि । ३ व. कदलि० । ४ अ. बुले० | १५ सयलं ति । ६ प ०मेतं ।
ジ
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
44
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
प्रस्ताववैशिष्ट्याद् यथा
*" सुब्बइ समागमिस्सइ तुज्झ पिओ अज पहरमित्तेण । एमे किंति चिसिता सहि ! सेजेसु करणिजं ॥ ९१ ॥
"
अत्रोपपतिं प्रत्यभिमर्तु प्रस्तुता काचिन युक्तमिति संख्या निवार्यत इति व्यज्यते । सर्वदाऽभिसरणद्वारण हेतुत्वेन प्रतीतत्वं च प्रस्तावस्य वैशिष्ट्यम् । देशवैशिष्ट्याद् यथा
अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः ! । नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोऽञ्जलिर्वः ।। ९२ ।। "
अत्र विविक्तोऽयं देशस्ततः प्रच्छन्नकामुकस्त्वया प्रस्थाप्य इति विश्वस्तां प्रति कयाचिनिवेद्यते इति ध्वन्यते । उद्देशोऽयमित्यत्र सकलस्यापि वाच्यस्य वैशिष्ट्यमिह तु सङ्केत योग्यत्वं देशमात्रस्यैवेति वाच्यवैशिश्वाद् भेदः ।
कालवैशिष्ट्याद् यथा
:" गुरुअणपरवस ! पिये । किं भणामि तुह मंदभाइणी अहयं । अज पवासं वचसि वच्च सयं चेव मुणसि करणिजं ।। ९३ ।। "
५१
अत्र मधुमये यदि व्रजसि तदहं तावन्न भवामि । तत्र तु न जानामि गतिमिति पतिं प्रति कस्याश्चिदभिप्रायः प्रतीयते । विरहिप्राणापहारित्वं च कालवैशिष्ट्यम् ।
आदिग्रहणाचेष्टादीनां परिग्रहः । तत्र चेष्टावैशिष्ट्याद् यथा-
* श्रूयते समागमिष्यति तव प्रियोऽद्य प्रहरमात्रेण ।
एवमेव किमिति तिष्ठसि १ तत् सखि ! सज्जय करणीयम् ! |
For Private And Personal Use Only
- गुरुजनपरवश ! प्रिय ! किं भणामि त्वां मन्दभागिनी अहम् । अद्य प्रवासं व्रजसि व्रज स्वयमेव जानासि करणीयम् ॥
१ अत्र. ०मेश्र० । २ अ ० अजे० । ३ अ. व. ० मरणहे० । ४ अ, पिअ । ५ अ. ० विशेषाद ।
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ " द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया
प्रोल्लास्योरुयुगं परस्परसमासक्तं समापादितम् । आनीतं पुरतः शिरोंऽशुकमधः क्षिप्ते चले लोचने
वाचस्तञ्च निवारितं प्रसरणं सोचिते दोलते ॥ ९४ ।" अत्र चेष्टाभिः प्रच्छन्नकान्तविषया सानुरागता ध्वन्यते । अनुरागकल्लोलितलजाजनितत्वं च चेष्टानां वैशिष्ट्यम् ।
एवं वक्त्रादीनां द्विकादियोगेऽपि व्यञ्जकत्वमवसेयम् । तत्र वक्त-बोदध्ययोगे यथा
*" अत्ता इत्थ णुमजइ इत्थ अहं पिय सयं पलोएसु । ___ मा पहिअ ! रत्तिअंधय ! सिजाइ महं णुमजिहसि ॥ ९५ ॥" अत्ता श्वश्रुः । णुमजइ निषीदति । महं आवयोः, ममेति व्याख्यायमाने व्यङ्ग्यप्रतीतिर्न स्यात् । अत्र स्वैरिण्यां तथाविधपुरुषं प्रति वदन्त्यां द्वयवैशिष्ट्याद् मेति निषेधेन मम शय्यायामेव त्वया समागन्तव्यमिति विधिः प्रतीयते ।
___ एवमन्यदपि द्विक-त्रिकयोगे स्वयमभ्यूह्यम् । इदानीमुपचरितार्थस्य व्यञ्जकत्वमुच्यते । तत्र वक्तृवैशिष्ट्याद् यथा" दृष्टिं हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे दास्यसि
प्रायो नास्य शिशोः पिताऽतिविरसा कौपीरपः पास्यति । एकांकिन्यपि यामि तद् वरमितः स्रोतस्तमालाकुलं
नीरन्ध्राः पुनरुल्लिखन्तु जरठच्छेदा नलग्रन्थयः ॥ ९६ ॥" अत्र स्वैरिण्याः पत्यर्थं सरसजलानयनाय तत्ववृत्या गमनं न सम्भवतीति मुख्यार्थवाधादसत्येन यामीत्यनेन वैपरीत्यप्रत्यासत्या लोकेषु सतीत्वख्यापनरूपे
* श्वश्ररत्र निमज्जत्यत्राहमपि च (प्रिय!) स्वयं (दिवस) प्रलोकय ।
मा पथिक ! रात्र्यन्धक ! शय्यायामावयोनिमयसि ॥ १ प. ०कामुक० । १ प. तजनित० । ३ प. दिय, अ. दिअ० । ४ अ. एहि र० । ५ अ. व्यक्तिवैचिच्याद्व०॥
For Private And Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । फले सति सत्यं परपुरुषान्तिकगमनं लक्ष्यते। तेन च रतोपमईजनितनखर्वातादिगोपनं ध्वन्यते । विदितस्वैरिणीत्वं चात्र वक्तुर्वैशिष्ट्यम् ।
बोद्धव्यवैशिष्ट्याद् यथा*" सोहंती सहि ! सुहयं खणे खणे दूमिओं सि मज्झ कए।
सम्भाव नेह- करणिजसरिसयं दाव विरईयं तुमए ।। ९७ ॥" साधयन्ती मदनुकूलं कुर्वती, यदि वा प्रतिपादयन्ती युक्तायुक्तं बोधयन्ती । अत्र प्रत्यक्षदृष्टप्रियोपभोगचिह्नाया दृत्याः सद्भावस्नेहरूपं मित्रत्वं न सम्भवतीति मुख्यार्थवाधे वैपरीत्यरूपायां प्रत्यासत्तौ त्वमसद्भावपरा निःस्नेहा च सदाप्यभूरिति गुप्तासत्यार्थप्रतिपादने च फले शत्रुत्वं लक्ष्यते । तेन च तस्याः स्नेहपात्रमियं सद्य एव तत्पार्थ यास्यतांति जाननपि यस्त्वां दूतीमपि कामयते तेनातिधृष्टेन किं कार्यमिति कामुकविषयं सापराधत्वं व्यज्यते । एवं काकादिवै. शिष्ट्यादपि लक्ष्यार्थव्यञ्जकत्वं ज्ञेयम् ।। अथ व्यङ्ग्यार्थव्यञ्जकत्वम् । तत्र वक्तृवैशिष्ट्याद् यथा"भम धम्मि! वीसत्थो सो सुणओ अज मारिओ तेण।
गोलाणइकच्छकुडंगवासिणा दरिअसीहेण ।। ९८ ॥" अत्र अमेत्यादिविधिना गोदावरीतीरे सिंहसद्भावाद् धार्मिकस्य भ्रमणनिषेधो व्यज्यते । तेन च तत्रोपपतिना सह निष्प्रत्यूहसुरतव्यापाराभिलाषित्वं कस्याश्चित् प्रतीयते।
बोद्धव्यवैशिष्ट्याद् यथा
* साधयन्ती सखि ! सुभगं क्षणे क्षणे दूनाऽसि मम कृते ।
सद्भाव-स्नेह-करणीयसदृशं तावद् विरचितं त्वया ॥ : भ्रम धार्मिक ! विश्वस्तः स श्वाऽद्य मारितस्तेन ।
गोदानदीकच्छकुडङ्गवासिना दृप्तसिंहेन । ११. ०क्षिता०, अ. क्षतादि ध्व० । २ अ. व. साहिती । ३ व. ०मिया । ४ अ. करिज । ५ अ. रयियं । ६ प. दिति । ७ प. सभ्या० । ८ व. •रियसी० ।
For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
अलङ्कारमहोदधौ " निःशेषच्युतचन्दनं स्तनतट निर्मुष्टरागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तथेयं तनुः । मिथ्यावादिनि ! दृति ! बान्धवजनस्याज्ञातपीडागमा
वापी स्नातुमितो गताऽसि न पुनस्तस्याधमस्यान्तिकम् ? ॥९९॥ "
अत्र न पुनरिति निषेधेन निःशेषच्युतादिपदसमूहसहायाऽधमपदबलात् तदन्तिकमेव रन्तुं गताऽसीति विधिय॑ज्यते । तथाहि-च्युतं भ्रष्टं, क्षालितमित्युक्ते तु व्यङ्ग्यार्थप्रतीतिर्न स्यात् , क्षालनस्य वाप्यामेव भावात् । नितरां मृष्टरागो न तु किश्चित् । दूरमनञ्जने, निकटे तु साञ्जने। पुलकिता तन्वीत्युभयं विधेयम् । व्यङ्ग्यपक्षे इत्येकं व्यङ्ग्यम् । तेन च त्वमिव सोऽधमस्तावत् यस्त्वां कामयते । स इव स्वमप्यधमा या प्रीतिपात्रभूताऽपि मम प्रियोपभोगं कुरुषे । तत् तेन च त्वयाऽपि च न मे कार्यमित्याधुपमेयोपमागर्भ बहु ध्वन्यते । एवं काक्वादिवैशिष्ट्यादपि व्यङ्ग्यार्थव्यञ्जकत्वमुदाहार्यम् ।। ७-८ ॥
अथ व्यञ्जकत्वमापनस्य मुख्यार्थस्य का वार्तेत्याहव्यज्यतेऽर्थान्तरं यत्र मुख्यार्थेन स्वनिहवात्। तस्मिन् विवक्षितस्यापि तस्यान्यपरता भवेत् ॥९॥ मुख्यार्थस्य हि परोपकारित्वे सति क्वाप्यविवक्षितत्वं कापि विवक्षितत्वम् । तत्राविवक्षितस्य स्वरूपमुपचारप्रस्तावे कथितमेव । विवक्षितस्य तु कथ्यते। यत्र यस्मिन् काव्ये मुख्यार्थेन स्वनिह्नवादात्मानं निनुत्य पश्चात्कृत्य किमप्यर्थान्तरं व्यज्यते तस्मिन् काव्ये तस्य मुख्यार्थस्य विवक्षितस्यापि वक्तुमिष्टस्याप्यन्यपरता व्यङ्ग्यार्थनिष्ठता भवेत् । न स्वातन्त्र्यमित्यर्थः ।। ९ ॥
कथितं मुख्यार्थस्वरूपम् । अथ व्यङ्ग्यार्थस्य भेदान् वक्तुकामः प्रथम द्वैविध्यमाह
तत्सङ्गते ध्वनौ काव्ये क्वाप्यसंलक्षितक्रमः । संलक्षितक्रमः कापि व्यङ्ग्योऽर्थः प्रकटीभवेत् ।। १० ॥
१ अ. निर्नष्ठ । २ अ. त्रापि वि० । ३ प. ०तस्व० । ४ आ. व. ८स्यान्य० ।
For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । . तत्सङ्गते व्यङ्ग्यार्थनिष्ठमुख्यार्थयुक्ते ध्वनाविति ध्वनिसंज्ञे काव्ये व्यङ्ग्योऽर्थो द्विधा स्फुटीभवति । क्वचिदसंलक्षितक्रमः न संलक्षितः सन्नपि न सम्यम् ज्ञातः क्रमो यस्य । रसादयो हि विभावानुभाव-व्यभिचारिभिः प्रथममाविर्भूतैरनन्तरमाविष्क्रियन्ते इत्यस्ति क्रमः । स चाशुभावित्वान्न लक्ष्यते, विभावादिसमकालमेव रसादीनां प्रतीयमानत्वात् । कचिच्च संलक्षितक्रमो मुख्यार्थप्रतीत्यनन्तरं हि घण्टा रणनप्रतिमः सहृदयप्रतिभासमर्पितो वस्त्वलङ्कारवपुर्व्यग्योऽर्थः प्रतिभातीति ॥ १० ॥
अथासंलक्षितक्रममाहतयोरायो रसा भावाः स्थायि-सञ्चारिमूर्तयः । तदाभासास्तथाभावस्थिति-शान्त्युदयादयः ॥११॥ तयोः पूर्वोक्तयोर्द्वयोर्मध्ये आँछः प्रथमोऽसंलक्षितक्रमः। स च किंस्वरूप इत्याह-रसाः शृङ्गारादयो भावा द्विधा स्थायि-सञ्चारिमूर्तयः स्थायि-सश्चारिरूपाः स्थायिनो रत्यादयः, संचारिणो हर्षादयश्च । तदाभासास्तेषां रसानां भावानां चाभासास्तथा भावानां स्थिति-शान्त्युदयादयोऽवस्थाविशेषा आदिशन्दात् सन्धिशबलत्वपरिग्रहः ॥ ११ ॥
अथ रसस्वरूपमाहविभावैरनुभावैश्च व्यक्तोऽथ व्यभिचारिभिः । स्थायी रत्यादिको भावो रसत्वं प्रतिपद्यते ॥ १२॥
स्थायिनां विभावानुभाव-व्यभिचारिणां च स्वरूपं वक्ष्यते । विभावै रत्यादेरुन्मीलनकारणैरनुभावैस्तस्यैव कार्यैर्व्यभिचारिभिरस्यैव सहकारिभिर्व्यक्तः प्रादुष्कृतः स्थायी सर्वेषामपि वासनात्मतया स्थितो रत्यादिको रतिप्रभृतिर्भावो रसत्वं शृङ्गारादिरसरूपता प्रतिपद्यते समाश्रयति । यदुक्तं भरतमुनिना" विभावानुभाव-व्यभिचारिसंयोगाद् रसनिष्पत्तिः" इति । तदेतट्टीकाकृतो व्याकुर्वते । तथाहि--" विभावैर्ललनोद्यानादिभिरालम्बनोद्दीपनकारणैर्जनितोऽ
१ प. यो वि०। २ . व. ०मिव । ३ प. नुसर० । ४ अ. ०द्योऽसं०। .
For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
46
www.kobatirth.org
५६
roaङ्कार महोदat
नुभावैः कटाक्ष- भुजाक्षेपप्रभूतिभिः कार्यैः प्रतीतिविषयं नीतो व्यभिचारिभिर्हर्षप्रमुखैः सहकारिभिरुपेचितः स्थायी रत्यादिको भावो मुख्यया वृध्या रामादावनुकार्ये तद्रूपताऽनुसन्धानर्तकेऽपि प्रतीयमानो रसः । " इति भट्टलोल्लटप्रभृतयः । तदिदमत्यन्तं रवीथी पृथग्भूतमेव, सामाजिकानामवलोकनागमनादिप्रयासवैयर्थ्यात् । " इति शङ्कुकोऽन्यथा व्याचष्टे ।
66
Acharya Shri Kailassagarsuri Gyanmandir
66
राम एवायमयमेव राम इति सम्यक्प्रतीतेर्न रामोऽय मित्यौत्तरकालिके बाधके रामोऽयमिति मिथ्याप्रतीते रामः स्याद् वा न वाड्यमिति संशय प्रतीते रामसदृशोऽयमिति सादृश्यप्रतीतेश्व विलक्षणया चित्रतुरगादिन्यायेन रामोऽयमिति प्रतिपच्या ग्राह्ये नटे
मुखमहह ! मृगाक्ष्याः कोऽप्यहो ! भ्रूविलासः कैटिरि ! कुच किशोरौ साधु मध्यस्य भङ्गिः । जयति जगदशेषं शेषमङ्गं पुनस्तद् ध्रुवममवदमुष्याः कश्चिदन्यो विधाता ।। १०० ।। "
इतो विपिनपङ्क्तयस्तिलकिता रसालाङ्कुरैमरुन्मलयभूरितः कलमितः पिकीनां रुतम् ।
इतश्च नवचम्पकैः सुरभिताः समन्ताद् दिश
27
स्तदध मयि तां विना भजतु घस्मरत्वं स्मरः ।। १०१ ।।
इत्यादिकाव्यानुसन्धानबलादालम्बनोद्दीपनरूपैः कारणैस्तद्विदां शिक्षया पुनः पुनरभ्यासात् सप्रेमावलोकन - स्तम्भ - स्वेद- रोमाञ्श्चादिभिः कार्यैः सतताभ्यासनिर्वर्तिततत्कार्यप्रकटनेन सहकारिभिश्च नटेनैव प्रकाशितै: कृत्रिमैरपि तथाऽनभिसंवेद्यमानैर्विभावादिशब्दव्यपदेश्यैः संयोगाद् गम्यगमकभावरूपात् सम्बन्धादनुमीयमानोऽपि वस्तुतस्तत्र नटे सच्वेन वस्तुसौन्दर्यबलाद् रसनीयत्वेन दूरमन्यनुमीयमानविलक्षणः स्थायित्वेन सम्भाव्यमानो रत्यादिर्भावः सामाजिकानां चर्च्यमाणो रसः । " इति श्रीशङ्कुकः ।
१ प. ० चरितः । २ प. रथवी० । ३ व. ०कानां ग० । ४ प ० दिपदन्या० । ५ व. कटरि ।
For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
एतदपि न समीचीनम् । रसस्य ह्यनुमीयमानत्वं युक्तिविरुद्धम्, 'त्रिरूपालिङ्गालिङ्गिविज्ञानमनुमानम्' इति वचनाद् वेद्यान्तरसम्पर्कशून्यत्वेनैव च तस्य भाव्यमानत्वाद् इति भट्टनायकोऽन्यथा व्याकुरुते - " न ताटस्थ्येन रसः प्रतीयते, स्वव्यतिरिक्ताश्रयप्रतीतौ रसनीयत्वाभावात् । नाप्यात्मगतत्वेन सीतादावपि कामित्वप्रसङ्गात् । नाप्युत्पद्यते विभावादिकारणानां निवृत्तावपि घटादिवत् तस्यावस्थानप्रसङ्गात् । न च व्यज्यते प्रदीपाद्यभिव्यङ्ग्यघटादिवत् पूर्वसिद्धत्वाभावात् । किन्तु काव्ये नादये वाऽभिधानान्तरोद्भवेन विभावादिसाधारणीकरणात्मना भावकत्वव्यापारेण भाव्यमानः स्थायी सत्वोब्रेकप्रकाशितपरमानन्द संवलित संविद्विश्रान्तिस्वरूपेण भोगेन भुज्यते ।" इति भट्टनायकः ।
५७
अत्रापि भावकव्यापारस्य व्यञ्जनव्यापारादाधिक्य ममृष्यन् श्रीमानभिनवगुप्तः प्राह - " लोके प्रमदाद्यैः कारणादिभिः स्थाय्यनुमानेऽभ्यासपाठववतां काव्ये नाट्ये च तैरेव कारकत्वादिपरिहारेण विभावनादिव्यापारवत्वादलौकिकविभावादिशब्दव्यवहार्यैर्ममैवैते परस्यैवैते न ममैते न परस्यैते इति सम्बन्धविशेषैस्वीकारपरिहारनिय मानवसायात् साधारण्येन प्रततिरभिव्यक्तः सामाजिकानां वासनाSSत्मतया स्थितः स्थायी रत्यादिकः कतिपयविदग्ध सरसप्रमातृगतत्वेन स्थितोऽपि साधारणोपायबलात् तत्कालविगलितपरिमितप्रमातृतावशा दुखसितं वेद्यान्तरसम्पर्क शून्यं प्रमातृणामपरिमितभावमनुभवता प्रमात्रा सकलसहृदय संवादमाजा साधारण्येन स्वाकार इवाभिन्नोऽपि गोचरीकृतश्चर्व्यमाणतैकप्राणो विभावादिजीविताबाधः पानकर सन्यायेन चर्वणीयः पुर इर्व परिस्फुरन् हृदयमिव प्रविशन् सर्वाङ्गीणमिवालिङ्गमन्यत् सर्वमिव तिरोदधद् ब्रह्मास्वादमिवानुभावयलौकिक चमत्कारकारी शृङ्गारादिको रसः । स च न कार्यो विभावादिविनाशेऽपि तस्य सम्भवप्रसङ्गात् नापि ज्ञाप्यः सिद्धस्य तस्याभावादपि तु प्रदीपघटापरव्यञ्जकव्यङ्ग्यवैलक्षण्येन विभावादिभिर्व्यञ्जितचर्वणीयतागोचरः । कारकज्ञापकाभ्यामन्यत् क्व दृष्टमिति चेन क्वचिद् दृष्टमित्यलौकिकत्वसिद्धेर्भूषणमेतत्र दूषणम् । चर्वणानिष्पच्या तस्य निष्पत्तिरुपचरितेति कार्योऽप्युच्यताम् । लौकिकप्रत्यक्षादिप्रमाणेभ्यः स्वात्मव्यतिरिक्तपदार्थ प्रकटनेन ताटस्थ्यावबोधशालिनः
"
For Private And Personal Use Only
१ अ. ०नि ज्ञा०, व. ०पालिङ्गिज्ञा० । २ व स्वव्यक्तिव्य० । ३ प स्यानवस्थाप्रसङ्गात् न च प्र० । ४ अ. ० ङ्गात् किं । ५ अ ०न्धिवि०, प. •न्धिविशेषिस्वी० । ६ . •व स्फु० ।
·
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
अलङ्कारमहोदधौ परिमिताद् योगिज्ञानात् तत्त्वविषयोपरागविरहान् वेद्यसंस्पर्शरहितत्वेन स्वात्ममात्रपर्यवसितात् जगद्वथापकत्वेन परिमितेतराद् योगिसंवेदनाच विलक्षणस्य लोकोत्तरसंवेदनस्य गोचर इति प्रत्य(त्ये)योऽप्यभिधीयताम् । तद्ग्राहक चे न निर्विकल्पकं विभावादिपरामर्शनप्रधानत्वात् । नापि विकल्पश्चर्यमाणस्य सदोल्लेखरहितत्वेनालौकिकानन्दमयस्य तस्य स्वसंवेदनसिद्धत्वात् । उमयामावरूपस्य चोभयात्मकत्वमपि पूर्ववल्लोकोत्तरतामवगमयति, न तु विरोधम् ।" इति श्रीमानभिनवगुप्तः।
विभावादीनां च समस्तानामेव व्यञ्जकत्वम् , न व्यस्तानां व्यभिचारात् । व्याघ्रादयो हि विभावा भयानकस्येव वीराभूत-रौद्राणाम् । अश्रुपातादयोऽनुभावाः करुणस्येव शृङ्गार-वीर-भयानकानाम् । चिन्तादयो व्यभिचारिणः शृङ्गारस्येव वीर-करुण-भयानकानाम् , यत्रापि व्यस्तानामुपादानम् । यथा" माकन्दालीमरन्दप्रसरभरनमन्मञ्जरीमन्जुलश्री.. युिर्वात्येष योषित्प्रणयकलिमिदादक्षिणो दाक्षिणात्यः । नादः श्रोत्रैकपेयः परिलुठति कुहूकण्ठकण्ठोदरेषु
ज्योत्स्ना स्वच्छन्दमिन्दोः स्फुरति च मयि तदू देवि! दासे प्रसीद ॥१०२॥" इत्यादौ विभावानामेव ।
यथा च"परिमृदितमृणालीम्लानमङ्ग प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः क्रियासु | कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मीमभिनवकरिदन्तच्छेदपाण्डुः कपोलः॥१०३" इत्यादावनुभावानामेव ।
यथा वा" एव्यत्युत्सुकमागते विवलितं सम्भाषिणि स्फारित - संश्लिष्यत्यरुणं गृहीतवसने किश्वाचितभ्रलतम् । मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्ण क्षणा
चक्षुर्जातमहो ! प्रपश्चचतुरं जातागसि प्रेयसि ॥ १०४ ॥" १. व. नात्ववि० । २ . च नि० । ३ भ. : प्रार्थना निः । ४ व. च । ५ व. विचलि।
For Private And Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
५९
इत्यादौ च औत्सुक्य-वीडी-हर्ष - कोपासूया - प्रसादानां व्यभिचारिणामेव । तत्राप्येतेषामसाधारणत्वादन्यतमद्वयांपेक्षत्वे सति न व्यभिचार इति ॥ १२ ॥
उक्तं सामान्येन रसस्वरूपमिदानीं तद्भेदानाह—
शृङ्गार - हास्य- करुणा रौद्र - वीर - भयानकाः ।
बीभत्साद्भुत - शान्ताश्च नव नाट्ये रसा अभी ॥ १३ ॥
तत्र सकलप्राणिगणप्रीणकत्वात् पूर्व शृङ्गारः । तदनुगामी च हास्यः । तद्विपरीतः करुणः । तन्निमित्तमर्थप्रधानो रौद्रः । कामार्थयोर्धर्ममूलत्वाद् धर्मप्रधानो वीरस्तस्य भीताभयप्रदायित्वात् । दुर्विनीतघातोत्थरुधिरास्थिपिच्छिलितरणाङ्गणत्वाच्च तदनन्तरं भयानक - बीभत्सौ । वीरस्य पर्यन्तफलभूतत्वादद्भुतः । ततः सर्वरसप्रतिपक्षभूतो निर्वृतिधर्मात्मकः शिवफलः शान्तः । इत्येते नवैव नादयप्रसिद्धा रसाः । ये तु कैश्चिदार्द्रतादिस्थायिनः स्नेहादयो रसाः प्रोक्तास्ते सर्वेऽपि रत्यादिष्वेवान्तर्भवन्तीति न पृथक् प्रतिपादिताः ॥ १३ ॥
अथ शृङ्गारं लक्षयति
व्यक्ता स्त्री-पुंस - माल्यादिविभावैराश्रिता रतिः । व्यभिचारिभिरालस्य- जुगुप्सौम्यविवर्जितैः ॥ १४ ॥ सम्भोगविप्रलम्भात्मा शृङ्गाराख्यो रसो भवेत् ।
श्री- पुंसाम्यां परस्परमालम्बन - विभावाभ्यां माल्यादिभिर्माल्यर्तु-शैल - हर्म्यतल -- मलयानिल कौमुदी - कानन दीर्घिका जलक्रीडाऽऽदिभिरुदीपनविभावैर्व्यक्ताव्यञ्जिता । तथा क्वचित् कैश्विदालस्य- जुगुप्सौम्यरहितैर्व्यभिचारिभिराश्रित परिवृता कामिनोः परस्परास्थावन्धात्मिका रतिः स्थायी भावश्चर्वणागोचरं गतः शृङ्गारनामा रसः । स च कीदृशः १ सम्भोग - विप्रलम्भात्मा सम्भोग - विप्रलम्भावात्मा यस्य, न त्वात्मानौ तेन नैतौ तस्य
१ अ. ० को ० । २ अ. व. व्याक्षेपकत्वे स० । ३ अ. णरौ० । ४ प. व निवृत्तिध• । ५ अ. ०व प्र० । ६.अ. ०भ्यां माल्यर्तु० । ७ व ०दीर्घि० । ८ व श्रिता का० । ९प संयो० । १० प ०त्माय० ।
For Private And Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ भेदौ किन्तु द्वयात्मकं स्वरूपमेव । ततः सम्भोगे विप्रलम्भे च ग्रामैकदेशे ग्रामशन्दवदुपचारेण शृङ्गारशब्दस्य प्रवृत्तिस्तवतो द्वयात्मकत्वमेवास्य । तथाहिसम्भोगे यदि न विरहाशङ्का तदा स्वाधीनेऽनुकूले चानादर एव स्याद् वामत्वात् कामस्य । विप्रलम्भेऽप्यनवच्छिन्न एव सम्भोगमनोरथो निराशत्वे करुण एव स्यादत एव तद्दशाद्वयमीलने सातिशयश्चमत्कारः । यथा
" एकस्मिन् शेयने पराङ्मुखतया वीतोत्तरं ताम्यतो
रन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोगौरवम् । दम्पत्योः शनकैरपाङ्गमिलनामिश्रीभवच्चक्षुषो
मैग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहम् ॥ १०५॥" अत्र व्यभिचारिपङ्क्तौ स्थायिन्या जुगुप्सायाः सनिवेशः कापि स्थायिनामपि व्यभिचारित्वख्यापनार्थो यथाऽस्या एव शान्ते, रोषस्य भयस्य च शृङ्गारे, तयोयोरप्यनुभावास्त्वनन्तरमेव पृथक् पृथग् दशाद्वयलक्षणे वक्ष्यन्ते ॥ १४ ॥
तत्र सम्भोगमाहसौख्यैकमयधृत्यादिसञ्चारी पुलकादिकृत् ॥ १५ ॥ सम्भोगः यत्र कामिन्यामिष्टानि दर्शनादीनि सम्यग् भुज्यन्ते स सम्भोगः । स च कीदृशः १ सौख्यैकमया आनन्दैकमया धृत्यादयो धृति-व्रीडा-जाड्यादयः सञ्चारिणो व्यभिचारिणो यत्र स तथा। स च पुलकादीन् पुलक-स्वेद-कम्पादीननुभावान् करोतीति । अनुभाः पुरो वक्ष्यन्ते । स च परस्परावलोकनालिङ्गानचुम्बन-पानायेनन्तभेदः । यथा: "शून्यं वासगृहं विलोक्य शयनादुत्थाय किश्चिच्छनै
निद्रान्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । ... विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थली
____ लजानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ १०६॥" १ प. • नय० । २ व. न्याम० । ३ ५. ०नन्दम० । ४ अ. ०ः पुरो वक्ष्यते ! ५ व.
For Private And Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
यथा वा
" सन्दष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती मा मा मुश्च शठेति कोपवचनैरानर्चित भ्रूलता । सीत्काराश्चितलोचना सरभसं चुम्बिता मानिनी प्राप्तं तैरमृतं श्रमाय मथितो मूढैः सुरैः सागरः || १०७ ।। अथ विप्रलम्भमाह -
""
विप्रलम्भस्तु शङ्कादिव्यभिचारिमान् । तापादिकृत् स्पृहा - शाप - वियोगेर्ष्या - प्रवासजः ॥ १६ ॥
६१
॥१५॥
सम्भोगसुखलोभेन विशेषेण प्रलभ्यते आत्माऽत्रेति विप्रलम्भः । स च पुनः शङ्कादयः शङ्कौत्सुक्य-मद- ग्लानिप्रभृतयस्ते च ते व्यभिचारिणश्च ते विद्यन्ते यस्य स तद्वान् । तापादीन् ताप - जागर- कार्श्य - प्रलापादनिनुभावान् करोतीति । स च स्पृहा - शाप - वियोगे - प्रवासेभ्यो जायते । तत्र स्पृहा प्रथमाभिलाषस्वत्सकाशाद् यथा
" स्मरनवनदीपूरेणोढा मुहुर्गुरुसेतुभि
पविता दुःखं तिष्ठन्त्यपूर्णमनोरथाः । तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा
नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ॥ १०८ ॥ "
इदं च शापतिरस्कृतायामुर्वश्यां पुरूरवसो वचनम् ।
१ . टेऽधरपल्लवे । २ प ० से जा० । ३ प ०जते० ।
For Private And Personal Use Only
शापाद् यथा
64
तिष्ठेत् कोपवशात् प्रभावपिहिता दीर्घ न सा कुप्यति स्वर्गात्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः । तां हर्तु विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्त्तिनीं
सा चात्यन्तमगोचरं नयनयोतिति कोऽयं विधिः ! ।। १०९ ।। "
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६२
अलङ्कार महोदव
वियोगाद् यथा
66
अन्यत्र व्रजतीति का खलु कथा नैवास्य तादृक् सुहृद्
यो मां नेच्छति नागतश्व स हहो ! कोऽयं विधेः प्रक्रमः ? | इत्यल्पेतर कल्पना कवलितस्वान्ता निशान्तान्तरे
बाला वृत्तविवर्तनव्यतिकरा नाप्नोति निद्रां निशि ॥ ११० ॥ " ईर्ष्यातो यथा
66
सा पत्युः प्रथमेऽपराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमाङ्गवलना- वक्रोक्तिसंसूचनम् । स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
""
बाला केवलमेव रोदिति लुठल्लोलोदकैरश्रुभिः ॥ १११ ॥ सख्युर्भावः सख्यं सौहार्द तेनोपदेशः ।
प्रवासाद् यथा
" प्रस्थानं वलयैः कृतं प्रियसखैरस्त्रैरजस्रं गतं
धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः । यातुं निश्चितचेतसि प्रियतमे सर्वैः समं प्रस्थितं
गन्तव्ये सति जीवित ! प्रियसुहुत्सार्थः किमु त्यज्यते १ ।। ११२ ।। " एवं च यद्यपि चुम्बनालिङ्गनादिभिः सम्भोगस्यानन्त्यमुक्तम् तथापि पश्चप्रकारविप्रलम्भानन्तरभावित्वात् तस्यापि पञ्चविधत्वमेव । त स्पृहानन्तरं सम्भोगो यथा -
*" लीलाइ तुलिअसेलो क्खउ वो राहियाइ थणवट्ठे । हरिणो पढमसमागमसज्झ सवसवेविरो हत्थो ॥ ११३ ॥
17
-
Acharya Shri Kailassagarsuri Gyanmandir
लीलया तुलितशैलो रक्षतु वो राधिकायाः स्तनष्पृष्ठे । हरेः प्रथम समागमसाध्वसवशवेपमानो हस्तः ॥
For Private And Personal Use Only
1
१ अ. सहसा । २ अ ० थमाप० । ३ अ ०शः तं विना । ४ व. तत्रापि । ५ व. ० लिय० ।
६ अ. १. रख० । ७ प ० आइ ।
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । शापानन्तरो यथा नियुक्त-संयुक्तयोः शकुन्तला-दुप्यन्तयोः ।
यथा वा" शापान्तो मे भुजगशयनादुत्थिते शाङ्गपाणौ
मासानेतान् गमय चतुरो लोचने मीलयित्वा । पश्चादावां विरहगुणितं तं तमात्माभिलाषं
निर्वेक्ष्याः परिणतशरचन्द्रिकासु क्षेपासु ॥ ११४ ॥" अत्र भविष्यतोऽपि सम्भोगस्य शापानन्तरत्वमेव ।
वियोगानन्तरो यथा*" रमिऊण पयं पि गओ जाहे अवगृहए पडिनियंत्तो । अहयं पउत्थवइथे ब्व तक्खणं सो पवासि ब्व ॥ ११५ ॥"
ईर्ष्यानन्तरो यथा"ग्रन्थिमुद्रथयितुं हृदयेशे वाससः स्पृशति मानधनाया। भ्रूयुगेन सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः ।। ११६ ॥"
प्रवासानन्तरो यथा" चिरविरहिणोरुत्कण्ठायां श्लथीकृतगात्रयो
नवमिव जगजातं भूयश्चिरादभिनन्दतोः । कथमपि दिने दीघे याते निशामधिरूढयो।
प्रसरति कथा बही यूनोर्यथा न तथा रतिः ॥ ११७॥" करुणविप्रलम्भस्तु करुण एव । यथा
*रत्वा पदमपि गतो यदाऽवगूइते प्रतिनिवृत्तः । अहं प्रोषितपतिकेव तत्क्षणं स प्रवासीव ॥
१५. दुष्क०, म. दुष्टं । २ प. •क्ष्यामः । ३ भ. प. क्षिपा० । ४ भ. अत्तो । ५ व. ०इय । ६. नियोगः ।
For Private And Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ " हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् ।
उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः १ ॥ ११८॥" इत्यादि रतिप्रलापेषु ॥ १६ ॥
अथ हास्यमाहव्यक्तो विकृतवेषायै सास्पन्दादिजन्मकृत् । निद्रादिव्यभिचारी च हासो हास्यत्वमाश्रयेत् ॥१७॥ देश-काल-चयो-वर्णवैपरीत्या विकृतवेषेणाद्यशब्दानर्तनान्यगत्याद्यनुकरणादिभिर्विभावैर्व्यक्तो नासौष्ठ-कपोलस्पन्दन-दृष्टिव्याकोशाकुश्चनादीनामनुभावानां जन्मकृत् । निद्राऽवहित्थ-त्रपा-ऽऽलस्यादिव्यभिचारी च हासः स्थायिभावो हास्यत्वमाश्रयेत् । स चात्मस्थः परस्थश्च । तत्राद्यो यथा
" पाणौ कङ्कणमुत्फणः फणिपतिर्ने ज्वलत्पावकं ___ कण्ठः कूटितकालकूटकुटिलो वस्त्रं गजेन्द्राजिनम् । गौरीलोचनलोभनाय सुभगो वेषो वरस्यैष मे गण्डोल्लासविभावितः पशुपतेहोस्योद्गमः पातु वः ॥ ११९ ॥"
परस्थो यथा" कनककलशस्वच्छे राधापयोधरमण्डले
नवजलधरश्यामामात्मयुति प्रतिविम्क्तिाम् । असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपन् जयति जनितव्रीडा-हासः प्रियाहसितो हरिः ॥१२०॥" ॥१७॥
अथ करुण:इष्टनाशादिभूर्दैवोपालम्भाद्यनुभावभाक् । दुःखैकमयसञ्चारी शोकः करुणतां भेजेत् ॥ १८ ॥
१. रमिदं । २ भ. ०री हा० । ३ व. गंगोला । ४ व. प्युति । ५. 4 बजेत् । ।
For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । इष्टनाशानिष्टसंयोगादिभ्यः प्रादुर्भूतो दैवोपालम्भ-निःश्वासाश्रुक्रन्दादीनामनुभावानां भजनशीलः, निर्वेद-ग्लानि-दैन्यादिदुःखैकमयव्यभिचारी शोका करुणत्वं श्रयेत् । यथा
" यस्याः कुसुमशय्याऽपि कोमलाङ्ग्या रुजाकरी । साधिशेते कथं देवी हुताशनवती चिताम् ! ॥ १२१॥" ॥१८॥
___ अथ रौद्रःस्म(स्मे)रन् दारापहाराद्यैर्नेत्ररांगादिकारणम् ।
औठ्यादिव्यभिचारी च क्रोधो रौद्ररसो भवेत् ॥ १९ ॥ दारापहार-देशादिनिन्दा-स्वभृत्याधिक्षेप-स्वोपहासादिभिर्विकसन् नेत्रराग-दृकुटीकरणौष्ठपीडनादीनां जनकः । औघ्यावेगामर्षादिव्यभिचारी च क्रोधो रौद्ररसो' भवति । यथा" अद्राक्षुर्ये नरेन्द्रा द्रुपदतनुभुवः केशपाशावकृष्टिं
चक्रुर्वाऽकारयन् वा मनसि किमपरं येऽन्वमन्यन्त मोहात् । सर्वेषामेव तेषां समरमखभुवि क्रोधवहो जुहोति द्वित्रै कारमन्त्रैरभिजनसमिधो मध्यमः पाण्डवेयः ॥१२२॥" ॥१९॥
अथ वीर:न्यायादिबोध्यः स्थैर्यादिहेतुधृत्याद्युपस्कृतः। उत्साहो दान-युध्-धर्मभेदो वीररसः स्मृतः ॥ २० ॥ प्रतिनायकस्थितन्याय-विक्रम-बलासंमोहादिजागरणीयः स्थैर्य-धैर्य-शौर्यादीनां हेतुति-स्मृत्यौग्य-गर्वादिभिः संस्कृतश्च कोऽप्युत्साहो वीरः स्मृतः । स च दान-युद्ध-धमैत्रिभेदः । तत्रै दानभेदो यथा
१ भ. प. रोगा०, व. ०कारादि० । २ प. ०रणैः। ३ अ. रसी, व. ०दो र० । ४ प. रोग। ५ व. दिभिर्व्यः । ६ प. अ. ब. रसीभ० । . प. वाद्यो य० ।
For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
६५
www.kobatirth.org
roarrariant
" पात्रे पुरोवर्त्तिनि विश्वनाथे क्षोदीयसि क्ष्मावलये च देये ।
"
व्रीडा स्मितं तस्य तदा तदासीश्चमत्कृतो येन स एव देव। ॥। १२३ ||
अत्र तस्येति बलेः ।
Acharya Shri Kailassagarsuri Gyanmandir
युद्धभेदो यथा
46 क्षुद्राः सन्त्रासमेते विजहत हरयः ! क्षुण्णशक्रेमकुम्भा युष्मद्देहेषु लजां दधति परममी सायका निष्पतन्तः । सौमित्रे ! तिष्ठ पात्रं त्वमपि न हि रुषां नन्वहं मेघनादः किश्चित्संरम्भलीला नियमितजलधिं राममन्वेषयामि ॥ १२४ ॥ " धर्मभेदो यथा
" सेयं स्वदेहार्पण निष्क्रयेण न्याय्या मया मोचयितुं भवतः । न पारणा स्याद् विहेता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः ॥ १२५ ॥ " इयमाक्रान्तनुं सिंहं प्रति दिलीपस्योक्तिः ।
त्रिभेदोऽपि यथा
-
" अजित्वा सार्णवामुमनिष्ट्वा विविधैर्मखैः ।
अदवा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् ? ।। १२६ ।। " ।। २० ।।
अथ भयानक:---
कम्पादिकारणं क्रूरस्वरश्रुत्याद्युदञ्चितम् ।
भयं भवति शङ्कादिव्यभिचारि भयानकः ॥ २१ ॥ पिशाचादिक्ररश्रवण -- तद्दर्शन - स्वजनबन्ध - बधादिभिरुदश्चित मुनासितं कम्प - स्वेद - वलनिरीक्षणादीनां कारणं शङ्काऽपस्मार - मरण - त्रासादिव्यभिचाभयं भयानको भवति । यथा
१ प. विक्र० । २ अ. व. विहि० । ३ व. ०क्रंदत० । ४ व स्वैरं स्व० । ५ व ०ल्लसि० । ६ अ. •रि भया०
For Private And Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
46
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनि निर्णयो नाम तृतीयस्तरङ्गः ।
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकामम् | शपैरधवलीढैः श्रमविवृतमुख शिभिः कीर्णवम पश्योदग्रप्लुतत्वाद् वियति बहुतरं स्तोकमुर्व्या प्रयाति ॥ १२७ ॥ २१ ॥ अथ बीभत्स:
अरम्यालोकनाद्युत्था सङ्कोचादिनिबन्धनम् ।
बीभत्सः स्याज्जुगुप्साऽपस्मारादिव्यभिचारिणी ॥ २२ ॥ अरम्याणामुद्धतादीनामालोकन - श्रवणादिम्य उत्तिष्ठन्ती गात्रसङ्कोचहुलास-नासा - मुखविकूणनादीनां निबन्धनमपस्मारौम्य - मोहम्यभिचारिणी जुगुप्सा बीभत्सः । यथा
66
उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृधूच्छोफभूयांसि मांसा - न्यंस- स्फिक्-पृष्ठ-पिण्याद्यवयवसुलभान्येन्त्रपूतीनि जग्ध्वा । आत्तस्नाय्वन्त्रनेत्रात् प्रकटितदशनः प्रेतरङ्गः करङ्का
दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥ १२८॥ १२२ ॥ अथाद्भुतः
दिव्यरूपावलोकादिस्मेरो हर्षायलङ्कृतः दूरं नेत्रविकासादिकारणं विस्मयोऽद्भुतः ॥ २३ ॥ दिव्यरूपदर्शनेप्सितप्राप्ति - रम्यकाननाद्यवलोकनादिभिः स्मेर: सविकांसो नेत्रविकास- रोमाञ्च- साधुवादादीनां कारणं हर्षावेग-जडताऽऽदिभिरलङ्कृत चित्तविस्तारात्मा विस्मयोऽद्भुतः । यथा
" कृष्णेनाम्ब ! गतेन रन्तुमधुना मृद् भक्षिता स्वेच्छया
सत्यं कृष्णक एवमाह मुशली मिथ्याऽम्ब ! पश्याननम् । व्यादेहीति विकासिते शिशुमुखे माता समग्रं जगत्
दृष्ट्वा यस्य जगाम विस्मयपदं पायात् स वः केशवः ।। १२९ ।। १२३ ।।
१ अ. ०क्व०, प. ०क्वरण० । २ व. ०न्युप्रपू० अ ०न्यंतपू० । ३ प. ०कारो ने० । ४ अ. ०तः चि० ।
For Private And Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलकारमहोदधौ
अथ शान्त:वैराग्यादिविभावोत्थो यमप्रभृतिकार्यकृत् । निर्वेदप्रमुखोर्जस्वी शमः शान्तत्वमश्नुते ॥ २४ ॥
वैराग्य-संसारमय-तत्त्वज्ञानादिविभावेभ्य उत्तिष्ठन् यम-नियमाध्यात्मशास्त्रचिन्तादिकार्यकारी निर्वेद-धृति-स्मृति-मत्यादिभिर्जस्वी वृष्णाक्षयरूप: शमः शान्तत्वमाप्नोति । यथा" गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम सुदिवसैर्येषु ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः शृङ्गकण्डूं विनेतुम् ॥ १३० ॥" २४ । ।
___ अथ स्थायिभावानाहरतिहासश्च शोकश्च क्रोधोत्साह-भयानि च । जुगुप्सा-विस्मय-शमाः स्थायिभावाः प्रकीर्तिताः ॥२५॥ कामिनोमिथस्तुन्या प्रेमबन्धो रतिः । सा च नैसर्गिक्यादिभिः प्रकारैरनेकपा शृङ्गारत्वं स्पृशति । तत्र नैसर्गिकी यथा
" इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी । .. अरूपहार्य मदनस्य निग्रहात् पिनाकपाणि पतिमाप्तुमिच्छति ॥१३१॥" भत्र जन्मान्तरवासना निसर्गः।
सांसर्गिकी यथा"भिचा सद्यः किशलयपुटान् देवदारुद्रुमाणां - ये तत्क्षीरसुतिसुरभयो देक्षिणेन प्रवृत्ताः ।
आलिङ्ग्यन्ते गुणवति ! मया ते तुषाराद्रिवाताः पूर्व स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ १३२ ॥"
-
---
१ अ, दिकारी। २ व. मण्डलेन ।
For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
अत्रोद्दीपन विभावत्वादप्रिया अपि प्रेयसीसंसर्गात् प्रिया वायवः । औपमानिकी यथा
" अपि जनकसुतायास्तच्च तच्चात्ररूपं स्फुटमिह शिशुयुग्मे नैपुणोमेयमस्ति । ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो
""
रभिनवशतपत्र श्रीमदास्यं प्रियायाः || १३३ ॥
सेयं सीताविषया रतिस्तदुपमानदर्शनेन रामं रमयति । आध्यात्मिकी यथा
,
" कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् । बलवत् तु दूयमानं प्रत्याययतीव मां चेतः ॥ १३४ ॥ अत्र शापाजातविस्मृतेर्दुष्यन्तस्य शकुन्तलायामाध्यात्मिकी रतिः । आभियोगिकी यथा
-
Acharya Shri Kailassagarsuri Gyanmandir
“ अलसलुलित-मुग्ध-स्निग्ध-निःस्पन्द-मन्दै - रधिकविकसदन्तर्विस्मै यस्मेरतारैः । हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षैरपट्टतमपविद्धं पीतमुन्मूलितं वाँ ।। १३५ ।। अत्रानुरक्तमालतीकटाक्षाभियोगात् माधवस्य रतिरतीबोद्योतते । साम्प्रयोगिकी यथा
79
----
64 उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्या ।
हु हु मुश्च म म मेति च मन्दं जल्पितं जयति मानवतीनाम् ॥ १३६|| "
अत्र मानिन्याः सम्प्रयोगे रत्युल्लासः प्रतीयते ।
आभिमानिकी यथा
" इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयोरसावस्याः स्पर्शो वपुषि बहुलचन्दनरसः ।
१ प. अ. ०त०, व. ० कंत । २ व. ० स्मित० ।
For Private And Personal Use Only
६९
३ अ. च ।
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मलद्वारमहोदधौ अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः
किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥ १३७॥" अत्र रुचिविशेषोऽभिमानः। वैषयिकी तु शब्दादिविषयोद्भवा । तत्र शब्दाद् यथा-- " विलासमसृणोल्लसन्मुसललोलदो कन्दली
परस्परपरिस्खलद्वलयनिःस्वनोइन्तुराः । हरन्ति कलहुंकृतिप्रसभकम्पितोरुस्तनत्रुटद्गमकसलाः कलमकण्डनीगीतयः ॥ १३८ । "
स्पर्शाद् यथा" मनमानेषु रोमानं कुर्वन् मनसि निर्वतिम् । नेत्रे चामीलयमेष प्रिया स्पर्शः प्रवर्धते ॥ १३९ ॥"
रूपाद् यथा"ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि । तथा हि सर्वेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ॥ १४ ॥"
रसाद यथा"कस्य नो कुरुते मुग्धे ! पिपासाकुलितं मनः ।। अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः ।। १४१ ॥"
गन्धाद् यथा"अरंधणकम्मसु निउणे ! मा जूरसु रत्तपाडलमुअंधं ।
मुंहमारु पिअन्तो धूमाइ सिही न पजला ॥ १४२॥" एवं हासादीनामपि स्मित-विहसितापहसितादयः कतिचिद् भेदाः सम्भ
* रन्धनकर्मसु निपुणे ! मा खिद्यस्व रक्तपाटकसुगन्धम् । मुखमारुतं पिबन् धूमायते शिखी न प्रज्वलति ॥
१
. ०रन्तु० ।
२ व
यरूप० । ३ अ. ०यधं ।
४ अ. व. सुह० ।
For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
वन्ति । ग्रन्थगौरवमया मोदाह्रियन्ते । स्वस्वरसादन्यत्रानभिगामित्वात् सर्वकालमात्मनः सब्रह्मचारित्वाच्च रत्यादीनां स्थायित्वम्, हर्षादीनां तु तद्विपरीतत्वाद् व्यभिचारित्वम् ॥ २५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ स्थायिनां रसत्वाभिव्यक्ति हेतू नालम्बनोद्दीपनविभावानुभावान् व्यभिचारिणश्च विभणिपुरालम्बनवि भावानाह
आलम्बनविभावाः स्युः पुंस्पुरन्ध्रिपुरःसराः ।
यानालम्ब्य क्षणाद् बद्धस्फातिर्भावो विभाव्यते ॥ २६ ॥ परस्परं पुंस्पुरन्ध्रयो नर-नार्यः पुरःसरशब्दाद् विकृतवेषेष्टनाशादयः स्था
9
यिनां प्रियागमादयश्च व्यभिचारिणामालम्बनविभावाः । कुत इत्याह- यानालम्ब्येति । यानवलम्ब्य भावः स्थायि - व्यभिचारिरूपः क्षणाद् बद्धप्रकर्षो विभाव्यते संवेद्यते ॥ २६ ॥
अथोद्दीपनविभावा:
उद्दीपनविभावास्तु कौमुदी - काननादयः ।
समृद्धिं संश्रयन् भावः काममुद्दीप्यते हि तैः ॥ २७ ॥
कौमुदी - केलिकानन - माल्यर्चु - हर्म्यतल दीर्घिका जलक्रीडाऽऽदयः पुनरुद्दीपनविभावाः । कृत इत्याह- समृद्धिमित्यादि । हि यस्मात् कारणात् भावः स्थायी सवारी वा समृद्धिमुत्कर्षमाश्रयन् काममत्यर्थं तैरुद्दीप्यते ॥ २७ ॥
१ व. ०० ।
अथानुभावit
ये कटाक्ष - भुजाक्षेप - भ्रू - मुखभ्रमणादयः । स्तम्भाद्याः सात्त्विका ये च भावलीलादयश्च ये ॥ २८ ॥ ते सर्वेऽप्यनुभावाः स्युर्येन सामाजिकाः किल । तैर्भावाननुभाव्यन्ते स्थायि - सञ्चारिसंज्ञकान् ॥ २९ ॥
For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अलङ्कार महोद
कटाक्ष - भुजाक्षेप - भूभ्रमण - मुखभ्रमण - मेखलास्खलन - श्वसित - सन्तापजागरादयो नासास्पन्दन - देवोपालम्भादयश्च ये ते सर्वेऽप्यनुभावाः स्युरित्युतरेण योगः ।। २८-२९ ॥
"
तथा
स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमधु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥
३० ॥
Acharya Shri Kailassagarsuri Gyanmandir
66
' इत्युक्तन्यायेन as सात्विका मावास्तेऽप्यनुभावाः । तत्र स्तम्भो यथा* तं ताण हयच्छायं निच्चललोअणसिहं पउत्थपयावं । आलिक्खपईवाण व निययं पयइचडुलत्तणं पि विअलिअं ।। १४३ ॥ स्वेदो यथा
"
-----
" स्नेहनिर्भरमर्दत्त वधूनामार्द्रतां वपुरसंशयमन्तः । यूनि गाढपरिरम्भिणि वस्त्रक्नोपमम्बु बवृषे यदनेन ॥ १४४ ॥ " रोमाञ्च यथा
(6
+ करिमेरि ! अयालगजिअजलयासणिपडण पडिवो एसो । पण धणुरवखिरि ! कि रोमंचं मुहा वहसि १ ॥ १४५ ॥ " अत्र कैरिमरी बन्दी । सा च स्वमोचनार्थ भर्तुरागमनाकाङ्क्षिणी । स्वरभेदो यथा
“पि पि प्रिय ! स स स्वयं मु मु मुखासवं देहि मे तत त्यज दुदु द्रुतं मम भाजनं काश्चनम् ।
* तत् तेषां हतच्छायं निश्चललोचनशिखं प्रोषितप्रतापम् । आलेख्य प्रदीपानामिव निजकं प्रकृतिचटुलत्वमपि विगलितम् ॥ + बन्दि ! अकालगर्जितजलदाशनिप्रगुणप्रतिरव एषः । पत्युर्धनूरवकाङ्क्षिण ! किं रोमाञ्चं मुधा वहसि १ ॥
१ अ. ०कास्ते । २ व. ०न धत्त । ३ अ. ०खन्नोक्नो०, व. ०क्नोपनों० । ४ अ. करमरि । ५ अ. ०कंसिर, व. ०काखिरि ६ अ. करमरी ।
For Private And Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
निनिर्णयो नाम तृतीयस्तरङ्गः ।
इति स्खलित जन्पितं मदवशात् कुरङ्गीशः प्रगे हसिततवे सहचरीमिरध्यैयत ।। १४६ ।। "
वेपथुर्यथा
Acharya Shri Kailassagarsuri Gyanmandir
44
मा गर्वमुह कपोलले चकास्ति
कान्तस्य हस्तलिखिता मम मञ्जरीति । अन्याऽपि किं नैं सखि ! भाजनमीदृशीनां वैरी न चेद् भवति वेपथुरन्तरायः ॥ १४७ ॥ "
वैवर्ण्य यथा
---
" सहि ! साहसु तेण समं अहं पि किं निग्गया पायंमि । अन चियै दीसह जेण दपणे का वि स न (सु) मुही ॥ १४८ ॥ '
अश्रु यथा
"उत्पक्ष्मणोर्नयनयोरुप रुद्धवृत्तिं वाष्पं कुरु स्थिरतया विहितानुबन्धम् । अस्मिन्नलक्षितनतोभतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ॥ १४९ ॥
प्रलयो यथा -
64 तीव्राभिषङ्गप्रभवेन वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् । अज्ञातभर्तृव्यसना मुहूर्त्त कृतोपकारेव रतिर्बभूव ॥ १५० ॥ "
99
एते" च शरीरोद्भवा एवानुभावतां भजन्ते । ये तु प्राणभूमिप्रसृतरत्यादिसंवेदनवृत्तयो बाह्यजडेंरूपभौतिकनेत्रजला दिविलक्षणों विभावेन रत्यादिगतेनैवाति
* सखि ! कथय तेन सममहमपि किं निर्गता प्रभाते ? |
अन्यैव दृश्यते येन दर्पणे काऽपि सा सुमुखी ॥
१ व. ० चले । २ अ. कांतःस्वह०, प. कांतस्व० । ३ अ. सखि न । ४ अ. पहायमि, प. पजामि । ५ अ. चिअ । ६ व. को वि, प सा मुही । ७ व ०त्पक्षिणो० । ८.व. ०ष्पांकुर० । ९ व. ० गमा० । १० ब ० मीषलानि । ११ अ एते श० । १२ व. ० जतुरू० । १३ व. क्षणवि० ।
१०
For Private And Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ चर्षणागौरवेणाईता अनुभावैश्च गम्यमानास्ते भावा एव भवन्ति । तथाहिपृथ्वीविभागप्रधाने प्राणे सङ्क्रान्तश्चित्तवृत्तिगणः स्तम्भो विष्टब्धचेतनत्वं जलप्रधाने तु वापः । तेजसस्तु प्राणनैकयादुभयथा तीव्रातीवत्वेन प्राणानुग्रह इति । स्वेदो वैवयं च तद्धेतुत्वाच्च तथा व्यवहारः । आकाशानुगतचेतनत्वं प्रलयः । वायुस्वातन्त्र्ये तु तस्य मन्दमध्योत्कृष्टावेशात् त्रिधा । रोमाश्च-वेपथु-स्वरभेदमावेन स्थितिरिति भरतविदः । तथा ये च भावादयो ये च लीलादयस्तेऽप्यनुमावास्तेषु शैशवात्ययेऽल्प-बहु-भूयोविकारात्मका भावादयो भावहाव-हेलास्त्रयोऽङ्गजाः । तत्र भावो यथा" दृष्टेः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा
श्रोत्रं प्रेषयति प्रवर्जितसखीसम्भोगवार्तास्वपि । पुंसामङ्कमपेतशकमधुना नारोहति प्राग् यथा
बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥ १५१ ॥"
हावो यथा" स्मितं किश्चिन्मुग्धं तरलमधुरो दृष्टिविभवः
परिस्पन्दो वाचामभिनवविलासोक्तिसरसः । गतीनामारम्भः किसलैंयितलीलापरिकरः स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः ॥ १५२॥"
__ हेला यथा" तरन्तीवाङ्गानि स्खलदमललावण्यजली
प्रथिम्नः प्रागल्भ्यं स्तन-जघनमुन्मुद्रयति च । दृशो लीलारम्भाः स्फुटमपवदन्ते सरलता
महो । सारङ्गाक्ष्यास्तरुणिमनि गाढा परिचयः ॥ १५३ ॥"
.
१ व. ०हता । २ व. यथा । ३ अ. अल्पबहुवि., व. • ये ब०। ४ ब. दृष्टे । ५ प्रेस., व. प्रेख०, ६ प. जीवित । . . •लयति । ८ प. निधौ ।
For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । अथ लीलाऽऽदयो दश स्वाभाविकास्तत्र प्रेम्णा प्रियंचेष्टानुकतिर्लीला यथा*" जं जं करेसि जं जं च जंपसे जह तुम नियंसेसि ।
तं तमणुसिखिरीए दीहो दियहो न संवडइ ॥ १५४ ॥" ऊर्ध्वतादिस्थानादीनां वैशिष्ट्यं विलासो यथा"अत्रान्तरे किमपि वाग्विभवातिवृत्त
वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः । तद् भूरिसात्विकविकारविशेषेरम्य
माचार्यकं विजयि मान्मथमाविरासीत् ॥ १५५॥" सौभाग्यगर्वादन्पस्य भूषणादेविन्यासो विच्छित्तिर्यथाः" अङ्गानि चन्दनरज परिधूसराणि ताम्बूलरागसुभगोऽधरपलवध। .. अच्छाञ्जने च नयने वसनं तनीयः कान्तासु भूषणमिदं विभवस्तु शेषः॥१५६।।"
विभूषणादीनामस्थानविन्यासो विश्रमो यथा" चकार काचित् सितचन्दनाङ्के काञ्चीकलापं स्तनभारपृष्ठे । प्रियं प्रति प्रेषितचित्तवृतिनितम्बबिम्बे च बबन्ध हारम् ।। १५७ ॥" स्मित-हसित--रुदित-भय-रोषादीनां सङ्करः किलिकिश्चितं यथा" रतिक्रीडायूते कथमपि समासाद्य समयं
मया लब्धे तस्याः कणितकलकण्ठामधरे । कृतभूभङ्गाऽसौ प्रकटितविलक्षार्द्धरुदित
स्मितक्रुद्धोद्धान्तं क्षणमपि विदध्यान्मयि मुखम् ।। १५८ ॥" * यद् यत् करोषि यद् यच्च जल्पप्ति यथा त्वं निवससि ।
तत् तदनुशिक्षयिया दी| दिवसो न सम्पतति ।।
vvvvvvv
१५. ०कृतानु० । २ अ निदे०। ३ प. दियहोर, अ. दीहो दीओ। ४ व. ०कारि । ५ अ. शेखरस्य। ६ अ. जयमा० । ७ प. रसःप० । ८ व ०णत्क। ९ व. ध्यामपि ।
For Private And Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
७६
www.kobatirth.org
2
अलङ्कारमहोद
'प्रियकथादौ तद्भावनोत्था चेष्टा मोडायितं यथा
स्मरदवथुनिमित्तं गूढमवेतुमस्याः
सुभग ! तव कथायां प्रस्तुतायां सखीभिः हरति तिंत पृष्ठोदग्रपीनस्तनाग्रा
Acharya Shri Kailassagarsuri Gyanmandir
ततबलयितबाहुर्जुम्भितैः साऽङ्गभङ्गैः ।। १५९ ।। "
केश-स्तनावरादिग्रहणाद् दुःखेऽपि हर्षः कुद्धमितं यथा" हीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य । अर्पितोष्ठदलमान पद्मं योषितो मुकुलिताक्षमधासीत् ॥ १६० ॥ " सौभाग्यगर्वादिष्टेऽपि वस्तुन्यनादरो विन्बोको यथा
CONTA
" निर्विशुन्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा । शैलराजतनया समीपगामाललाप विजयामहेतुकम् ।। १६१ ।।
"
सुकुमारतया कर-चरणाद्यङ्गन्यासो ललितं यथा
" सभ्रूभङ्गं करकिसलयावर्तनैरालपन्ती
सा पश्यन्ती ललितललितं लोचनस्याञ्चलेन । विन्यस्यन्ती चरणकमले लीलया स्वैरपातै
निःसङ्गीतं प्रथमवयसा नर्तिता पङ्कजाक्षी ।। १६२ ।। " वक्तव्यसमयेऽपि वचसाऽनभिलाप्य क्रियानुष्ठानं विहृतं यथा
46
पत्युः शिरश्चन्द्रकलामनेन स्पृशेति संख्या परिहासपूर्वम् । सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ॥ १६३ ॥
"
For Private And Personal Use Only
एते च भावादयोविंशतिरलङ्काराः स्त्रीणामित्युक्तमन्यैः । अस्माभिस्तु वाद्यात्रयोदश अप्राप्त सम्भोगतायामपि सम्भवन्तीत्यनुभावत्वेनापि प्रतिपा
११. नत● | २१, ०हुं जूं० । ३ व ०लप्य ।
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ध्वनि निर्णयो नाम तृतीयस्तरङ्गः ।
दिताः । शोभा-कान्ति-दीप्ति - माधुर्य- धैयौदार्य - प्रागल्भ्यनामानस्तु सप्त प्राप्तसम्भोगतायामेव भवन्तीत्यलङ्कारा एवं नानुभावतां भजन्तीति । कथमेतेऽनुभावा इत्याह येनेत्यादि । येन कारणेन तैः कटाक्षादिभिः सामाजिकाः सभ्याः स्थायिनः सञ्चारिणच भावांश्चित्तवृत्तिविशेषाननुभवन्तोऽनुभाव्यन्ते ज्ञाप्यन्ते किलेति पूर्वाचार्योक्तौ तेनानुभावा इति ॥ ३० ॥
3
अथ व्यभिचारिणः
हर्ष - व्रीडा - श्रमामर्षाः प्रबोधो मतिरुयता । अवहित्थमपस्मारः शङ्काऽथ जडता मदः ॥ ३१ ॥ विषादो ग्लानिरालस्यं दैन्यमावेग - चापले | उन्मादो व्याधिरौत्सुक्यं वितर्क - मरणे धृतिः ॥ ३२ ॥ चिन्ता त्रासस्तथाऽसूया निद्रा सुप्तमथ स्मृतिः । निर्वेद-मोहौ गर्वश्चेत्युदिता व्यभिचारिणः ॥ ३३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
इत्यमुना प्रकारेण विविधमाभिमुख्येन स्थायिधर्माणामुपजीवनेन स्वधर्माण समर्पणेन च चरन्तीति व्यभिचारिण उदिताः कथिताः ।। ३१-३३ ॥
1919
अथ तान् प्रत्येकं विभावानुभावविभूषितानाह । तत्र हर्षस्य सर्वाभिलषणीयत्वात् प्रथमं निर्देश:
66
इष्टप्राप्त्यादिभिर्जन्यो हर्षोऽङ्गपुलकादिकृत् ।
इष्टप्राप्ति - राजप्रसादादिभिर्जननीयश्चित्तप्रसादात्मको हर्षः । स चाङ्गपुलक- नयन-वदनप्रसादादीनि करोति । यथा -
tata पितुरपीन्द्रजितो निहन्तुर्वत्सस्य वत्स ! कति नाम दिनान्यमूनि । तस्याप्यपत्यमनुतिष्ठति वीरधर्मं दिष्ट्या गतं दशरथस्य कुलं प्रतिष्ठाम् ॥ १६४ ॥"
For Private And Personal Use Only
१ प. अ. ०ल्भ्यमा० । २ प. अ. भवसीत्य ० 1 ३ प. युग्मम् । ४ प. कुलकम् । ५ प. त्रिभिः कुलकम् ।
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलकारमहोदधौ
अथ वीडावैवादिकरी ब्रीडा दुष्कृत्यकरणादिजा ॥ ३४ ॥ दुष्कृत्यकरण-प्रतिज्ञाभङ्गादेर्जायमानश्चित्तसङ्कोचो व्रीडा । सा च वैवर्याधोमुखत्व-भूविलेखनादीनि करोति । यथा" अक्षत्रारिकृताभिमन्युनिधनप्रोद्भूततीव्रक्रुधः
पार्थस्याकृत शात्रवप्रतिकृतेरन्तः शुचा मुह्यतः । कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयो हा ! वत्सेति गिरः स्फुरन्ति न पुनर्निर्यान्ति कण्ठान बहिः ॥१६५॥३४।।"
अथ श्रमःव्यायामादिभवो गात्रभङ्गादिजनकैः श्रमः । व्यायाम-मार्गगत्यादिप्रभवः श्रमो मनः-शरीरखेदः। स च गात्रभङ्गमन्दक्रमणास्यविकणितादीनां जनकः । यथा" अलसललितमुग्धान्यध्वसम्पातखेदा
दशिथिलपरिरम्भैर्दत्तसंवाहनानि । मृदुमृदितमृणालीदुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥ १६६ ॥"
अथामर्षःक्षेपादिप्रभवोऽमर्षः स्वेद-कम्पादिकारणम् ॥ ३५॥ विद्यैश्चर्य-बलाधिकविहितक्षेपावमानादिजनितोऽमर्षः प्रतिचिकीर्षा । स च स्वेद-कम्प-ध्यानोपायान्वेषणादीनां कारणम् । यथा
१ अ. ब्रीडा यथा । २ प. नितः । ३ प. दिभः । ४ प. ङ्क्र० । ५ व, संप्रांत० । ६ अ. खेदशि. ।
For Private And Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । " लाक्षागृहानल-विषान-सभाप्रवेशै प्राणेषु चित्तनिचयेषु च नः प्रहृत्य । आकृष्टपाण्डववधूपरिधान-केशाः स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः॥"
अथ प्रबोधःशब्दश्रुत्यादिसजन्यः प्रबोधो जृम्भणादिकृत् ।
शब्दश्रुति-स्पर्शादि-निद्रापगमहेतुसज्जन्यश्चेतनागमः प्रबोधः । स च जृम्भणाक्षिमईनाङ्गमङ्गादीनि करोति । यथा" प्रत्यग्रोन्मेष-जिला क्षणमनभिमुखी रत्नदीपप्रमाणा
मात्मव्यापारगुर्वी जनितजललवा जृम्भणैः साङ्गभङ्गैः। नागा मोक्तुमिच्छोः शयनगुरुफणाचक्रवालोपधानं निद्राच्छेदाभिताम्रा चिरमवतु हरेदृष्टिराकेकरा वः ॥ १६८ ॥"
अथ मतिःशास्त्रचिन्तादिभूः शिष्योपदेशादिकरी मतिः ॥ ३६ ।। शास्त्रचिन्तनोहापोहादिभ्योऽर्थनिश्चयो मतिः । सा च शिष्योपदेशार्थविकल्पन-संशयच्छेदादीनि करोति । यथा" असंशयं क्षत्रपरिग्रहक्षमा यदायमस्यामभिलाषि मे मनः । सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः॥१६९॥" ३६ ।।
अथोग्रताचौर्यादिजन्मा वाग्-दण्ड-पारुष्यादिकृदुग्रता । चौर्य-द्रोहादिसम्भवं चण्डत्वमुग्रता । सा चापकारिणं प्रति वाग-दण्डपारुप्य-वधादीनि करोति । यथा"प्रणयिसखीसलीलपरिहासरसाधिगतै
ललितशिरीषपुष्पहननैरपि ताम्यति यत् । १. कादिक । २ प. प्रत्ययो । ३ अ. संदेश । ४ अ. •हासग० ।
For Private And Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
८०
www.kobatirth.org
66
अलङ्कार महोद
वपुषि वधाय तत्र तत्र शस्त्रमुपक्षिपतः
पतति शिरस्यकाण्डयमदण्ड इवैष भुजः || १७० || ”
अथावहित्थम् -
लज्जादेरवहित्थं स्यादन्यथाकथनादिकृत् ॥ ३७ ॥
लज्जा - भयादिभ्यो मुखरागाद्या कारगोपनमवहित्थम् । तच्चान्यथाकथन वलोकित-कथाभङ्ग - कृतकधैर्यादीनि करोति । यथा
Acharya Shri Kailassagarsuri Gyanmandir
" एवंवादिनि देवर्षो पार्श्वे पितुरधोमुखी । orataमलपत्राणि गणयामास पार्वती ॥ १७१ ॥
"
अथापस्मारः
ग्रहादिजन्माऽपस्मारः प्रकम्पप्रमुखावहः ।
ग्रह - भूत-पिशाच-शून्यारण्य - स्मशानसेवनादि सम्भूतिरावेशरूपोऽपस्मारः।
स च प्रकम्प - स्फुरित - श्वसित - भूमि लुठनादीन्यविहति । यथा
३७ ॥
आश्लिष्टभूमिं रसितारमुचैर्लोलद्भुजाकारबृहत्तरङ्गम् । फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥। १७२ ।। "
अथ शङ्का
चौर्यादि भूर्निजान्येभ्यः शङ्का पार्श्वेक्षणादिकृत् ॥ ३८ ॥
चौर्य- पारदार्यादिजन्या स्वकीयेभ्यः परेभ्यो वाऽनिष्टोत्प्रेक्षा शङ्का । सा च पार्श्वेक्षण - मुखौष्ठ - कण्ठशोषादीनि करोति । यथा
१ व तब शि० । २ प. •नि करोति ।
"6
दूराद् दवीयो धरणीधराभं यस्ताडकेयं तृणवद् व्यधूनोत् । हन्ता सुबाहोरपि ताडकारिः स राजपुत्रो हृदि बाधते माम् ।। १७३ ।। "
कुत्रचित् प्रियत्वेनापि जायते । यथा
For Private And Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । *" सहसा मा साहिजउ पिआगमो तीइ विरहकिसिआए । अञ्चंतपहरिसेणावि जा मया सा मय चेव ॥ १७४ ॥" ३८ ॥
- अथ जाड्यम्तूष्णीम्भावादिकृज्जाड्यमिष्टानिष्टेक्षणादिजम् । इष्टानिष्टदर्शन-श्रवण-स्मरण-व्याध्यादिजातं क्रियास्वपाटवं जाड्यम् । तच्च तूष्णीम्भावानिमिषनयननिरीक्षणादीनि करोति । यथा" शिथिलशिथिलं न्यस्य स्वैरं धनुःशिखरे शिरो
नयनसलिलैः कुर्वन् मौलितामपरामिव । अहह ! विकलः श्रुत्वा श्रुत्वा धनस्तनितध्वनि किमपि किमपि ध्यायन्नार्यों न याति न तिष्ठति ।। १७५ ॥"
अथ मद:मदो मद्यादिसम्भूतिः स्वाप-हास्यास्मृतादिकृत् ॥ ३९ ॥ मद्य-मदनादिसम्भवः सम्मोहानन्दसम्पर्करूपो मदः । स च स्वाप-हास्यास्मरणासम्बद्धप्रलाप-गीत-नृत्तादीनि करोति । यथा"घूर्णमाननयनं स्खलत्कथं स्वेदविन्दुमदकारणस्मितम् । आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ ॥ १७६ ॥ " ३९॥
____ अथ विषाद:विषादः कार्यभङ्गादेः सहायान्वेपणादिकृत् । * सहसा मा कथ्यतां प्रियागमस्तस्यै विरहकशिताये ।
अत्यन्तप्रहर्षेणापि या मृता सा मृतैव ।।
१३. प्रिया । २ व. ०सिया० । ३ म. मय चय, व. मया श्वेव । ४ प. नृत्यादी०, म. वृत्तानि ।
For Private And Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ર
www.kobatirth.org
अलङ्कारमहोदधौ
उपायाभाव - नाशादिभ्यः संजातात् कार्यभङ्गादेर्मनः पीडा विषादः । स च सहायान्वेषणोपायचिन्तनोत्साहमङ्गादीनि करोति । यथा
Acharya Shri Kailassagarsuri Gyanmandir
" व्यर्थ यत्र कपीन्द्रसख्यमपि मे क्लेशः कपीनां वृथा प्रज्ञा जाम्बवतो न यत्र न गतिः पुत्रस्य वायोरपि । मार्ग यत्र न विश्वकर्म तनयः कर्तुं नलोऽपि क्षमः सौमित्रेरपि पत्रिणामविषयस्तत्र प्रिया क्वापि मे ।। १७७ ।। " अथ ग्लानि:व्याध्यादिविहिता ग्लानिर्वैवर्ण्यप्रभृतिप्रसूः ॥ ४० ॥ व्याधि-निद्राच्छेदोपवासाध्वलङ्घनादिभिर्विहिता बलापचयरूपा ग्लानिः । सा च वैवर्ण्य - श्रामनेत्र - कपोलोक्ति-लथाङ्गत्वादीनि प्रसूते । यथा
" किसलयमिव सुग्धं बन्धनाद् विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः । ग्लपयति परिपाण्डु क्षाममस्याः शरीरं
27
शरदिज इव धर्मः केतकीगर्भपत्रम् ॥ १७८ ॥
अथालस्यम्—
निद्रादिकरमालस्यं श्रमादिरचितोदयम् ।
श्रम - सौहित्य - मदादिजनितोदयं क्रियासु शिथिलत्वमालस्यम् । तच निद्रा - सर्वकर्मविद्वेष - शयनासनादीनि करोति । यथा
४० ॥
*" घरिणिघणत्थणपेलणसुहिल्लिपडिअस्स होतपहिर्यस्स । अवसउणंगारय-वार- विट्ठदिअहा सुहायंति ॥ १७९ ॥ "
* गृहिणीघनस्तनप्रेरणसुख के लिपतितस्य भवत्पथिकस्य । अपशकुनाङ्गारक - वार - विष्टिदिवसाः सुखायन्ते ||
१ प. प्रसूयते । २ प. किशन० । ३ अ. ०गन्धप० । ४ अ ०अस्स |
For Private And Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
अथ दैन्यम्दौर्गत्यादिभवं दैन्यमसंस्कारादिकारणम् ॥ ४१ ॥ दौर्गत्य-मनस्तापादिभ्योऽनोजस्वित्वं दैन्यम् । तच्च शरीरासंस्कार-वाक्या. नुत्कषोदीनां कारणम् । यथा" अस्मान् साधु समीक्ष्य संयमधनानुः कुलं चात्मन
स्त्वय्यस्याः कथमप्यबान्धवकृतां प्रेमप्रवृत्ति च ताम् । सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्याधीनमतः परं न खलु तत् स्त्रीबन्धुमिर्याच्यते ॥१८०॥४१॥
अथावेगःविस्मयादिकृदौवेगः स्यादुत्पातादिसम्भवः । उत्पात-वात-वर्षाग्नि-प्रियाप्रियश्रवण-दर्शनादिसम्भवः सम्भ्रम आवेगः। स च विस्मयावगुण्ठन-च्छन्नश्रयण-धूमान्ध्य-पुलकविलोप-स्वराऽऽदीनि करोति । यथा" अलमलमतिमात्र साहसेनामुना ते
त्वरितमयि ! विमुश त्वं लतापाशमेनम् । चलितमिव निरोदं जीवितं जीवितेशे । क्षणमिह मम कण्ठे बाहुपाशं निषेहि ॥ १८१ ॥"
अथ चापलम्रागादेश्चापलोद्भेदः स्वात्मप्रकटनादिकृत् ॥ ४२ ॥ राग-द्वेष-मात्सर्यादिम्यश्चेतोऽनवस्थानरूपस्य चापलस्योद्भेदः । सच स्थात्मप्रकटन-निर्भर्त्सनादीनि करोति । यथा
अ. यास्यते । २ अ कृदुद्वे० । ३ प. अ. •त्पादादि । ४ व. ८तेश।
For Private And Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मलद्वारमहोदधौ " कश्चित् कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम् । रजोभिरन्तःपरिवेषबन्धि लीलारविन्दं भ्रमयाञ्चकार ॥ १८२ ॥"४२॥
अथोन्माद:उन्मादो विप्रयोगादेरनिमित्तस्मितादिसूः। इष्टविप्रयोग-धननाश-ग्रहादेश्चित्तविप्लव उन्मादः । स चानिमित्तस्मितरुदित-गीत-नृत्तासम्बद्धप्रलापादीनि सूते । यथा
" श्यामा श्यामलिमानमानयत भोः ! सान्द्रमपीकूर्चकै__ मन्त्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां श्रियम् । चन्द्रं चूर्णयत क्षणाच कणशः कृत्वा शिलापट्टके येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्त्रमुद्राङ्किताः ।। १८३ ॥"
अथ व्याधिःविरहादेर्मनस्तापो व्याधिः त्रस्ताङ्गताऽऽदिकृत् ॥४३॥ विरहाभिलाषादिभ्यो मनस्तापो व्याधिः । स च स्रस्ताङ्गता-मुखशोषगात्रविक्षेपादीनि करोति । यथा" स्थितमुरसि विशालं पमिनीपत्रमेतत्
कथयति न तथाऽन्तर्मन्मथोत्थामवस्थाम् ।। अतिशयपरितापस्तापिताभ्यां यथाऽस्याः स्तनयुगपरिणाहं मण्डलाभ्यां ब्रवीति ।। १८४ ॥" ४३ ।।
अथौत्सुक्यम्स्वरादिकरमौत्सुक्यमिष्टानुस्मरणादिजम् ।
इष्टानुस्मरण-दर्शनादेविलम्बासहत्वमौत्सुक्यम् । त्वरा-निःश्वसितोच्चसित-कार्यादीनि करोति । यथा
१ अ. व. हित । २ प. व्य भोः।
..
.
.
For Private And Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
" द्वित्रैः पाणिसरोरुहं त्रिचतुरैर्धम्मिल्लमाल्यस्रजः कण्ठान्मौक्तिकवरीस्तदनु च क्षिप्ताः पदैः पञ्चषैः । हित्वा भारपरम्परामिति जवात् त्वां देव ! संवीक्षितुं तन्वङ्गी निरपायमध्वनि मुहुः श्रोणीभरं निन्दति ॥ १८५ ॥
""
अथ वितर्क:वितर्कः संशयादिभ्यः शिरःकम्पादिकारणम् ॥ ४४ ॥
संशय-विमर्श - विप्रतिपन्यादिभ्य ऊहविशेषो वितर्कः । स च शिरःकम्पभ्रूत्क्षेपादीनां कारणम् । यथा
८५
" चित्ते निवेश्य परिकल्पित सच्च योगाद्
रूपोश्चयेन घटिता मनसा कृता नु । स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे
धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः || १८६ ।। ४४ ॥ अथ मृति:जाता व्याध्यभिघाताभ्यां कृशतादिकरी मृतिः ।
व्याधिर्ज्वरादिः, सर्प - विष - शस्त्र - गजादिसम्भवोऽभिघातस्ताभ्यां जाता मृतिर्मृत्योः प्रागवस्था; साक्षान्मृतौ त्वनुभावाभावात् । सा च व्याधिजा हिकाश्वासादीन्यभिघातजा तु कार्श्य - वेपथु- दाहादीनि करोति । तत्र व्याधिजायां न तथा चमत्कार इतीयं नोदाहृता । अभिघातजा यथा
For Private And Personal Use Only
97
“ स गतः क्षितिमुष्णशोणितार्द्रा खुरदंष्ट्रा ग्रनिपातदारिताश्मा | असुभिः क्षणमीक्षिनेन्द्रसूनुर्विहितामर्षगुरुध्वनिर्निरासे ॥ १८७ ॥ शृङ्गारे तु मरणाध्यवसाय मरणादूर्ध्व झटिति पुनर्योगो वा निबध्यते । अन्यत्र तु स्वेच्छा | तत्र मरणाध्यवसायो यथा
१ प. हत्वा । २ प ०त्र स्वे० ।
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनहारमहोदवी " सम्प्राप्तेऽवधिवासरे श्रणममुं तद्धर्मवातायनं ___ वारं वारमुपेत्य निष्क्रियतया निश्चित्य किश्चिचिरम् । सम्प्रत्येव निवेद्य केलिकुररीः साश्रुः सखीभ्यः शिशोमाधव्याः सहकारकेण करुणः पाणिग्रहो निर्मितः ।। १८८॥"
पुनर्योगो यथा" तीर्थे तोयव्यतिकरभवे जङ्गकन्या-सरय्वो
देहत्यागादमरगणनालेख्यमासाद्य सद्यः । पूर्णकाराधिकतररुचा सङ्गतः कान्तयाऽसौ लीलागारेश्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥ १८९ ॥" ४५ ॥
अथ धृति:इष्टलाभादिजनिता धृतिरव्यग्रभोगदा ॥ ४५ ॥ इष्टलाभ-ज्ञान-बाहुश्रुत्यादिमिर्जनिता ससन्तोषता धृतिः । सा च लन्धानामुपभोगेन नष्टानामननुशोचनेनं च योऽव्यग्रो भोगस्तं ददाति । यथा
" यातो विक्रमबाहुरात्मसमता प्राप्तेयमुर्वीतले ___ सारं सागरिका ससागरमहीप्राप्त्येकहेतुः प्रिया । देवी प्रीतिमुपागता च भगिनीलाभाजिताः कोशलाः किं नास्ति त्वयि सत्यमात्यवृषभे यस्मिन् करोमि स्पृहाम् ।।" ४५।।
अथ चिन्तादारियादिकृता चिन्ता सन्तापायुदयैकभूः। दारिद्येष्टवियोगैश्वर्यभ्रंशादिकृतो ध्यानविशेषश्चिन्ता । सा च स्मृतेरन्या प्रसनाददनवस् । इयं च वितर्कात् ततो वा वितर्क इति वितर्कादप्यपरैव । सा च सन्ताप--शून्यचिचत्व-कार्य-श्वासादीनामुदयकभूमिः । यथा
१ प. ०न यो०। २ रोति । ३ अ. कार्य० ।
For Private And Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । *" चिंता णियदइयसमागममि कयमन्नुआइ मरिऊण । सुबं कलहायंती सहीहिं रुषा न उण हसिआ ॥ १९१ ॥"
अथ त्रास:निर्घातादिभवस्त्रासो गात्रसङ्कोचनादिकृत् ॥ १६ ॥ निर्यात गर्जित--भू--पर्वतकम्प-विद्युत्पातादिभ्यश्चित्तचमत्काररूपस्नासो भयात् पूर्वापरविचारवतो भिन्न एव । सर्वाङ्गसङ्कोच-स्तम्भ-गद्गद-प्रलोपो. स्कम्पादीनि करोति । यथा" परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥१९२॥"४६
अथास्यापरोत्कर्षादिजाऽसूया स्यादवज्ञाऽऽदिकारिणी। परस्य सौभाग्यैश्वर्य-विद्याऽऽदिमिरुत्कर्षादपराध-मुहुद्देषादिम्यश्च जायमानाऽधमारूपाऽस्या । सा चावज्ञा-प्रकुटि-क्रोध-से?क्तिविलोकित-दोषापवर्णनादीनि करोति । यथा" वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तुं हुं वर्तते
सुन्दस्त्रीदमनेऽप्यखण्डयशसो लोके महान्ती हि ये। यानि त्रीणि कुतो मुखान्यपि पदान्यासन् खरायोधने यद्वा कौशलमिन्द्रसूनुनिघने तत्राप्यभिज्ञो जनः ।। १९३ ॥"
अथ निद्रा
*चिन्ता निजदयितसमागमे कृतमन्युकया भृत्वा । शून्यं कलहायन्ती सखीभी रुदिता न पुनह सिता ।।
१ अ. णिभदइस०, व. तामणियदय० । २ न. प्रलयो०। ३ व. ०ठन्ति । ४ क. हिते, अ. महाहितो । ५. •णि मु०।
For Private And Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
66
अलङ्कारमहोदधौ
कमायुन्मीलिता निद्रा जृम्भादीनां कृतोदया ॥ ४७ ॥
क्लम-मदालस्य-चिन्ताऽत्याहार - स्वभावादिभिरुन्मीलिता निंद्रा सकलेन्द्रियनिमीलनम् । सा च जृम्भा - शिरोलोलन - नेत्र घूर्णनोच्छ्वसित - निःश्वसिताक्षिनिमीलनादीनामुदयं करोति । यथा
Acharya Shri Kailassagarsuri Gyanmandir
*" निद्दालसपरिघुम्मिरतंस वलंतद्धता रयालोया ।
".
कामस्स विदुव्विसहा दिट्ठिनिवाया ससिमुहीए ॥ १९४ ॥ ४७ ॥ अथ सुप्तम्
निद्रयोन्मुद्रितं सुप्तमथोत्स्वप्नायि तादिकृत् ।
अथानन्तरं निद्रयोन्मुद्रितमुन्मीलितं सुप्तं निद्राया एव गाढावस्था । तच्चोत्स्वप्नायितोच्छ्वसित - निःश्वसित - संमोहनादीनि करोति । यथा+ " ओसुयइ दिनेपडिवक्खवेयणं पसिढिलेहिं अंगेहिं । निव्वत्तिअसुरयरसाणुबंधसुहनिब्भरं सुन्हा ॥ १९५ ॥ अथ स्मृति:वस्त्वन्तरावलोकादेर्भूत्क्षेपादिकरी स्मृतिः ॥ ४८ ॥
"
वस्त्वन्तरं किञ्चिदेकं वस्तु दर्शन - स्पर्शन - श्रवणेभ्योऽभिज्ञानावलोकनप्रणिधानादिभ्यश्च पूर्वानुभूतार्थप्रतिभासः स्मृतिः । सा च भूत्क्षेप-शिरःकम्पमुखमनादीनि करोति । यथा -
" अत्रानुगोदं मृगयानिवृतस्तरङ्गवातैरपनीतखेदः ।
* निद्राऽलसपरिघूर्णमानत्र्य स्त्रवलदर्धतारकालोकाः । कामस्यापि दुर्विषा दृष्टिनिपाताः शशिमुख्याः || + उत्स्वपिति दत्तप्रतिपक्षवेदनं प्रशिथिलैरङ्गैः । निर्वर्तितसुरतरसानुबन्धसुखनिर्भरं स्नुषा ||
१ प. उसु० । २ अ. ० प्रवक्त० । ३ अ. र्थस्सु ० ।
For Private And Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । — रहस्त्वदुत्सङ्गनिषण्णमूर्द्धा स्मरामि वानीरगृहेषु सुप्तम् ॥ १९६ ॥"
अत्र वानीरगृहदर्शनाद् रामस्य पूर्वानुभूतसुप्तस्मृतिः । इहे च वस्त्वन्तरमसदृशमेव गृह्यते । सदृशदर्शनाद् वस्त्वन्तरस्मृतौ हि स्मरणालङ्कारो वक्ष्यते । प्रणिधानाद् यथा-'अहो ! कोपेऽपि कान्तं मुखम् ' इति । एवमन्यदपि ज्ञेयम् ॥ ४८ ॥
___ अथ निर्वेदःनिर्वेदस्तत्त्वबोधादिजन्यः सङ्गोज्झनादिकृत् । तत्त्वज्ञान-रोगाधिक्षेप-ताडन-दारियादिप्रसूतिनिर्वेदो मनःखेदः । स च सङ्गत्याग-निःश्वसित-रुदितादीनि करोति । यथा" जरा-मरण-दौर्गत्य-व्याधयस्तावदासताम् । मन्ये जन्मादि(पि) धीराणां भूयो भूयस्त्रपाकरम् ॥ १९७ ॥"
अथ मोहःप्रहारादिप्रसूतात्मा मोहोऽङ्गभ्रमणादिकृत् ॥ १९॥ प्रहार-मत्सर-भय-दैवोपघातादिदुःखहेतुभिः प्रियसङ्गमादिसुखहेतुभिश्च जनितस्वरूपो मोहश्चित्तस्य मूढत्वम् । स चाङ्गभ्रमण-घूर्णन-पतन-सर्वेन्द्रियप्रलयादीनि करोति । यथा.-' तीव्राभिषङ्गप्रभवेन वृत्तिम् ' इत्यादि ।
यथा वा"कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनात्
तद्वासः श्लथमेखलागुणधृतं किश्चिनितम्बे स्थितम् । एतावत् सखि ! वेनि साम्प्रतमहं तस्याङ्गसङ्गे पुन: कोऽसौ काऽस्मि रतं नु किं कथमिति स्वल्पापि मे न स्मृतिः।"
अथ गर्व:असूयादिप्रसूर्गर्वो विद्यादिविहितोन्नतिः। १ भ. इह ३० । २ प. ऽद्भुतं ।
१२
For Private And Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मलङ्कारमहोदधौ - विद्या-बल-कुलैश्चर्य-वयो-रूप-धनादिभिः कृतोन्नतिः परावज्ञा गर्वः । स चाख्याऽमर्पोपहासाधिक्षेपादीनि प्रसूते । यथा"धृतायुधो यावदेहं तावदन्यैः किमायुधैः १ । यद्वा न सिद्धमत्रेण मम तत् केन सेत्स्यति ? ॥ १९९ ॥"
अर्थतेषामुपसंहारमाहत्रयस्त्रिंशदमी भावा यथावदिह लक्षिताः ॥ ५० ॥
अमी कथितस्वरूपास्त्रयस्त्रिंशत्सङ्ख्या व्यभिचारिणो भावा यथावत् पूर्वाचार्यानतिक्रमेणास्मिन् शास्त्रे लक्षिताः कृतलक्षणव्यक्तयः ॥ ५० ॥
अथ विभावानुभाव-व्यभिचारिणां रसस्य कार्य-कारणसहकारिभूतानां स्वरूपमभिधाय तस्यैव प्रक्रियाविशेषानाह
भावो जन्मानुबन्धोऽथ निष्पत्तिः पुष्टि-सङ्करौ । झासश्चेति बुधैः सप्त रसस्य प्रक्रियाः स्मृताः ॥५१॥ इत्यमुना प्रकारेण रसस्य भावादिरूपतया सप्त प्रक्रियाः प्रपश्चाः स्मृताः कषिता बुधैः पूर्वपरिभिः । तत्र सात्त्विकाद्यनुभावान् विना कुतश्चिनिमित्तमाश्रीत् लोचनव्यापारणादे रत्यादिभावानामुन्मीलनानुमानेऽपि परिस्फुटत्वाभावाद् भावरूपतामत्यजन्तो रसा एव भावा इत्यभिधीयन्ते । यथा" हरस्तु किश्चित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः।
उमामखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥ २०॥" अत्र लोचनव्यापारेण गिरिशस्य रतिमात्रोन्मीलनानुमानेऽपि शृङ्गारस्य मावस्वमेव ।
अथ जन्म
१. परासूया। २ प. करोति । ३ प. ०दयं । ४ व. ५० थैषा० । ५५. ०था तत् | ६५. ०४०। ७, स्य रू०।८ अ.व. वात्र ०। ९. तथा । १० प. रहा।
For Private And Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
रत्यादिभावानामेव जन्मेत्युच्यते । यथा—
www.kobatirth.org
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
९१
सात्रिकाद्यनुभावैर्व्यभिचारिभिश्राविर्भावमात्रेण रसस्य
" अभूद् वरः कण्टकितप्रकोष्ठः स्विन्नाङ्गुलिः संववृते कुमारी । अस्मिन् द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन । २०१ ।। "
अत्र स्वेद - रोमोद्गमाभ्यां रत्याविर्भावेन रसस्य जन्म |
यथा वा
46
ततः सुनन्दावचनावसाने लजां मृदूकृत्य नरेन्द्रकन्या | दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत् सा वरणस्रजेव ॥ २०२ ॥ " अत्र तु प्रसाददृष्टिप्रेषणेन ।
Acharya Shri Kailassagarsuri Gyanmandir
यथा वा
" तयोरपाङ्गप्रविचारितानि किञ्चिद्वयवस्थापित संहृतानि ।
न्त्रणामान शिरे मनोज्ञामन्योन्यलोलानि विलोचनानि ॥। २०३ ।। " अत्र पुनर्बीडासमुल्लासेन ।
अथानुबन्धः
अनुभावादिना कचिदनेकेन काप्येकेन वा पुनःपुनरुत्पथेने वा स्थायि नामनुगमनमनुबन्धः । तत्रानेकेन यथा—
44
―――
"विवृण्वती शैलसुताऽपि भावमङ्गैः स्फुटद्वालकदम्बकल्पैः ।
19
माचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तंविलोचनेन ॥ २०४ ॥
अत्र पार्वत्या स्मरारौ पूर्वमुन्मीलिता रतिः पुलकावहित्थाम्यामनुवष्यमाना रसत्वाय कल्पते ।
एकेनैव पुनः पुनरुत्पन्नेन यथायान्त्या मुहुर्वलितकन्धरमाननं तदावृत्त वृन्त शतपत्रनिभं वहन्त्या ।
१५. छिना० । २ प ० चसाब० । ३ अ. तु सुप्र० । ४ अ ० मन्त्र० ५ प. व. ०न स्था० | ६ अ. रतिः पुनः पुनरुत्पन्नेन वलितक० ।
For Private And Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
९२
www.kobatirth.org
अलङ्कार महोदधौ
दिग्धोऽमृतेन च विषेण च पक्ष्मलक्ष्या
गाढं निखात इव मे हृदये कटाक्षः || २०५ । '
99
अत्र मालत्या माधवं प्रत्युल्लसिता रतिः पुनः पुनरुत्पन्नेन वलितग्रीव - कटाक्ष विक्षेपलक्षणेनानुभावेनानुबध्यमाना रसत्वमाश्रयति । माधवस्य तु मालतीं प्रति तदात्वोत्पन्ना रेति । धृति स्मृति - हर्षादिभिर्व्यभिचारिभिर्वचनरूपेणानुभावेन चानुबध्यमाना ।
अथ निष्पत्ति:
विभावादिसंयोगाद् रसस्य पर्याप्तता निष्पत्तिः । यथा
66
' तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिनिक्षेप एव पदमुद्भूतमुद्वहन्ती ।
रसस्य प्रकर्षः
Acharya Shri Kailassagarsuri Gyanmandir
-
मार्गाचलव्यतिकराकुलितेव सिन्धुः
शैलाधिराजतनया न ययौ न तस्थौ ॥ २०६ ॥ "
अत्र जन्मान्तरसंस्काराद् गिरिभुवः प्रतिकूलवर्त्तिन्यपि शूलिनि सर्वद - प्यविच्छिन्ना रतिर्दुश्चरेणापि तपसो प्रार्थनीयस्य तस्याकस्मिकदर्शनेन संध: सञ्जातस्तम्भ-स्वेद-वेपथुभिर्धृतिहर्षावेग - साध्वसादिभिश्च तत्रैव पदनिक्षेपलक्षणेन शरीरानुभावेन च संसृज्यमाना रसत्वेन निष्पद्यते । अथ पुष्टि:
7 पुष्टिः । यथा
-
" पीनश्रोणि गभीरनाभि निभृतं मध्ये भृशोचस्तनं
पायाद् वः परिरब्धमन्धिदुहितुः कान्तेन कान्तं वपुः । स्वावासानुपघात निर्वृतमनास्तत्काल मीलदृशे
यस्मै सोच्युतनाभिपद्मवसतिर्वेधाः शिवं ध्यायति ॥ २०७ ॥ " अत्र लक्ष्मीपतेर्लक्ष्मीं प्रति तैस्तैर्गुणैरुन्मीलितां तदवयवकामनीयकावलोको रतिमुद्दीपयन् ब्रह्मणः समक्षमप्यालिङ्गनलक्षणच शरीरानुभावो लज्जाप्र
१ प. ०लाक्षा | २ प. ० नाधृतिरति । ३ अ. व्न्तसं० । ४प व्दावि० ५ अ. ० सोप्रा० ।
For Private And Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । णाशलक्षणां प्रेम्णोऽष्टमीमवस्था प्रकाशयन् रसं पुष्णाति । अत्र चानुक्ता अप्यन्येऽनुभाव-व्यभिचारिणः प्रतीयन्ते । श्रियोऽपि समग्रगुणाश्रये विष्णौ तथाभूतां तदभ्यधिको वा रतिमुद्दीपयन् प्रियाऽऽलिङ्गन-नयननिमीलनाद्यनुभा. वाश्च परां रसपुष्टिं जनयन्ति ।
अथ सङ्करःस्थायिनो भावस्य रसत्वं प्रतिपद्यमानस्य रसभावमाश्रयद्भिर्भावान्तरैः संसर्गः सङ्करः । यथा" राहोश्चन्द्रकलामिवाननचरी दैवात् समासाद्य मे
दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम् । आतङ्काद् विकलं द्रुतं करुणया विक्षोमितं विस्मयात्
कोपेन ज्वलितं मुदा विकसितं चेतः कथं वर्त्तते ॥ २०८ ॥" अत्र माधवस्य मालत्या पूर्वमुन्मीलिता रतिस्तद्दीनदशाविलोकनादिभिरुदीपनविभावैरुद्दीप्यमाना मनो-बाग-बुद्धि-शरीरानुभावैरलता परां रसकाष्ठामारोहन्ती भय-शोक - विस्मय-क्रोध-हर्भावान्तरैः पृथक् पृथग विभावानुभाव-व्यभिचारिसंयोगादुत्कर्षमाश्रयद्भिः सङ्कीर्यमाणा विशेषातिशायिनी प्रतीयते । अत्र च चेतसो वैकल्यादिविभावनं मनोऽनुभावः । वाक्योच्चारणं वागनुभावः । राहोरिव दस्योश्चन्द्रकलामिव प्रेयसीमित्यादिर्बुद्ध्यनुभावः । आच्छिन्दत इत्यादिः शरीरानुभावः ।
अथ शास:रसप्रकर्षस्यापगमो ह्रासः । यथा"कोपो यत्र भ्रकुटिघटना निग्रहो यत्र मौन ___यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः । तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं
त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः ॥ २०९ ।।" १५. ०शाव० । २ प. कीर्ण० ।
For Private And Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ अत्र योषिति रोपाख्यभावान्तरतिरस्कारात् पुरुषे चान्यानुरक्तवाद रतिप्रकर्षस्य हासोऽवसीयते ॥ ५१ ।।
अथालङ्कारकृतं रसोपकारमाह - तत्परैर्नातिनियूटेनिर्वाहेऽप्यङ्गतां गतः। समये चाहतत्यक्तैरलङ्कारैः स चीयते ॥ ५२ ॥ स इति रसोऽलङ्कारैरनुप्रासोपमायैश्चीयते काममुपचेयं याति । कीदृशैस्तस्परैस्तत्परत्वेन रसोपकारकत्वेन निवेशितैर्न बाधकत्वेन नापि ताटस्थ्येन । यथा"चलापानां दृष्टिं स्पृशसि बहुशो वेपथुमती
रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकगतः । करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं
वयं तवान्वेषान्मधुकर ! हतास्त्वं तु सुकृती ॥ २१० ॥" अत्र अमरस्वभावोक्तिरलङ्कारो रसापकारकत्वेन निबद्धो रसतत्परः ।
बाधकत्वेन यथा" स्रस्तः स्रग्दामशोमा त्यजति विरचितामाकुलः केशपाशः
दीवाया नूपुरौ च द्विगुणतरमिमौ क्रन्दतः पादलग्नौ । व्यस्तैः कम्पानुबन्धादनवरतमुरो हन्ति हारोऽयमस्याः
क्रीडन्त्याः पीडयेव स्तनभरविनमन्मध्यभङ्गानपेक्षम् ॥ २११॥" अत्र पीडयेवेत्युत्प्रेक्षाऽलङ्कारस्तदनुग्राहकश्चार्थश्लेषः करुणोचितान् विमा. वानुभावानाविष्कुर्वन् बाधकत्वेन भाति ।
ताटस्थ्येन यथा" लीलावधृतपमा प्रथयन्ती पक्षपातमधिकं नः।
मानसमुपैति केयं चित्रगता राजहंसीव ॥ २१२ ॥" १ प. द्रतिरति० । २ प. ०यंतियांति । ३ व. तस्वोन्मेषा० । ४ व. च सु०, खलु कृ० । ५५. व्यक्तः । ६ व. मुपेत्य ।
For Private And Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । अत्र फलकगतसागरिकाप्रतिविम्बदर्शनाजाताभिलाषमात्रस्य वत्सराजस्य तथाविधसङ्गमेच्छाविरहात् तटस्थस्येवेयमुक्तिरिति । श्लेषानुगृहीतोपमाप्राधान्येन प्रस्तुतो रसो गुणीकृतः ।
तथा नातिनियूंढे त्यन्तं निर्वाहं गतैर्यथा"कोपात् कोमललोलबाहुलतिकापाशेन बध्ध्वा दृढं
नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः । भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एव निङ्गतिपरः प्रेयान् रुदत्या हसन् ॥ २१३ ।। " अत्र रूपकमारब्धमप्यनियंदं रसोपकाराय ।
___ न त्वेवं यथा" स्वश्चितपक्ष्मकपाटं नयनद्वारं स्वरूपताडेन ।
उद्घाद्य मे प्रविष्टा देहगृहं सा हृदयचौरी ॥ २१४ ।।" अत्र चौरी नयनद्वारमित्येतावदेव सुन्दरं न त्वैपरं रूपणम् । तथा निर्वाहेऽप्यङ्गतां गतैः अङ्गता रसपोषकत्वं प्राप्तैर्यथा" श्यामास्वङ्गं चकितहरिणीप्रेक्षिते दृष्टिपातान्
गण्डच्छायां शशिनि शिखिनां बर्हमारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भूविलासान्
हन्तैकस्थं कचिदपि न ते मीरु ! सादृश्यमस्ति ॥ २१५ ।। " अत्र तद्भावाध्यारोपॅरूपनिदर्शनानुप्राणकं सादृश्यं यथोपक्रान्तं तथा निर्वाहितमपि रसोपचयाय ।
न त्वेवं यथा" न्यश्चत्कुञ्चितमत्सुकं हसितवत् साकूतमाकेकर
व्यावृत्तं प्रसरत् प्रसादि मुकुलं सप्रेम कम्प्रं स्थिरम् । १५. कूटस्थ०, . ०स्थेवे० । २ व. चारी० । ३ प. •त्र न० । ४ भ. गतैर्यः । ५ म. दंड.। ६५. रोपनि० । .. निर्वहि ।
For Private And Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मलकारमहोदधौ उद्भः भ्रान्तमपाङ्गवृत्ति विकचं मन्जत् तरङ्गोत्तरं
- चक्षुः साश्रु च वर्तते रसवसादेकैकमन्यक्रियम् ॥ २१६ ॥" अत्र रावणनेत्रविंशतिस्वभावोक्तिर्निहिताऽपि रसाङ्गत्वेन न योजिता ।
तथाऽङ्गत्वेऽपि समये काले आइतैर्गृहीतैर्यथा" उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भा क्षणा
दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः । अद्योद्यानलतामिमा समदनां नारीमिवान्यां ध्रुवं
पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥ २१७ ।।" अत्रोपमा तदनुग्राहकश्च श्लेष ईर्ष्याविप्रलम्भस्य भाविनश्चर्षणाभिमुख्यं कुर्वन्तौ समये रसस्यारम्भदशायां निबद्धत्वादुपकारिणौ ।
आहतैरप्यवसरे त्यक्तैर्यथा" रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै
स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे ! मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः
सर्व तुल्यमशोक ! केवलमह धात्रा सशोकः कृतः ॥ २१८ ।। " अत्र प्रबन्धप्रवृत्तोऽपि श्लेषानुगृहीतोपमालङ्कारो व्यतिरेकविवक्षया त्यज्यमानो रसोपकारी ॥ ५२ ॥
अथ रसाभास-भावाभासानाहआभासा रस-भावानामनौचित्यप्रवर्तनात् ।
- १ व. ०मानात्तदहेतुमा० । २ प. त्यथै०, व. ०त्युक्त० । ३ व. सखे ना० । ४ अ. भावाभा०।
For Private And Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
भावाभासः ।
ध्वनि निर्णयो नाम तृतीयस्तरङ्गः ।
९७
रेसानां भावानां चाssभासा भवन्ति । कस्मादनौचित्येन प्रवर्तनात् परवनितादिष्वभिलापादिप्रवृत्तिरनौचित्यं तेन प्रवृत्तो रसो रसाभासो भावस्तु
www.kobatirth.org
तत्र रसाभासो यथा -
66
* पुलयं जणंति दहकंधरस्स राहवसरा सरीरंमि । जणयसुआ फंसमहग्घकरयला ड्रिअविमुक्का || २१९ ।। " भावाभासो यथा
" निर्माल्यं नयनश्रियः कुवलयं वक्त्रस्य दासः शशी कान्तिः श्राव (भ) रणं तनोर्मधुमुचो यस्याश्च वाचः किल । विंशत्या रचिताञ्जलिः करतलैस्त्वां याचते रावण
अत्रौत्सुक्यम् ।
१३
Acharya Shri Kailassagarsuri Gyanmandir
द्रष्टुं जनकात्मजां हृदय हे ! नेत्राणि मित्रीकुरु ।। २२० ।। ”
अथ प्रकारान्तरेण तानेवाह - आरोपात् तिर्यगाद्येषु वर्जितेष्विन्द्रियैरपि ॥ ५३ ॥
तिर्यगादिष्विन्द्रिय वर्जितेष्वपि च नायकत्वारोपात् रसाभास - भावामासाः | तत्र तिर्यक्षु सम्भोगाभासो यथा
१ अ. पर० ।
66
मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्त्तमानः ।
शृङ्गेण संस्पर्शनिमीलिताक्षी मृगीमकण्डूयत कृष्णसारः ॥ २२१ ॥ " विप्रलम्भाभासो यथा
* पुलकं जनयन्ति दशकन्धरस्य राघवशराः शरीरे । जनकसुतास्पर्श महार्घ करतला कृष्ट विमुक्ताः ॥
For Private And Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भलकारमहोदधौ " आपृष्टासि व्यथयति मनो दुर्बला वासरश्री
रेह्यालिङ्ग क्षपय रजनीमेकिका चक्रवाकि !। नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवायत्तस्तदिह भवतीमस्वतन्त्रस्त्यजामि ॥ २२२ ॥"
भावामासो यथा" त्वत्कटाक्षावलीलीलां विलोक्य सहसा प्रिये ।।
वनं प्रयात्यसौ वीडाजंडदृष्टिर्मगीजनः ।। २२३ ॥" अत्र ब्रीडा ।
आदिशब्दानिशा-शशिनोः सम्भोगाभासो यथा" अङ्गुलीभिरिव केशसञ्चयं सनिगृह्य तिमिरं मरीचिमिः । कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ २२४ ॥"
दिवस-सन्ध्ययोर्विप्रलम्भाभासो यथा" अनुरागवती सन्ध्या दिवसस्तत्पुरस्सर ।
अहो ! दैवगतिश्चित्रा तथापि न समागमः ॥ २२५ ॥" हीनजातिषु मनुष्येष्वपि केऽपि रसाद्याभासं मन्यन्ते । यथा* “ विकिणइ माहमासंमि पामरो बोरयं बहल्लेण ।
निधूममुंम्मुरे सामलीएं थणए निअच्छंतो ।। २२६ ॥"
____ अथेन्द्रियवर्जितेषु सम्भोगाभासो यथा" पर्याप्तंपुष्पस्तबकस्तनीभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः । लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥ २२७॥" * विक्रीणाति माघमासे पामरो बदरं बलीवर्दैन । निर्धूममुर्मुरौ श्यामायाः स्तनौ पश्यन् ॥
१. क्षिप० । २ व. ०जलदृष्टिम० । ३ . •मुम्मरे | ४ व. ०लऐ । ५ प. स्तपु० ।
For Private And Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनि निर्णयो नाम तृतीयस्तरङ्गः । विप्रलम्भाभासो यथा --
" वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः पाण्डुच्छायातटरुहतरुभ्रंशिभिः शीर्णपर्णैः । सौभाग्यं ते सुभग ! विरहावस्थया व्यञ्जयन्ती
कार्य येन त्यजति विधिना स त्वयैवोपपाद्यः || २२८ ॥ "
भावाभासो यथा --
" गुरुगर्भभरक्लान्ताः स्तनन्त्यो मेघपङ्क्तयः । अचलाधित्यकोत्सङ्गमिमाः समधिशेरते ।। २२९ ।।
"
अत्र ग्लानिः । इदं च तिर्यगादिगतमाभासत्वं शृङ्गारविषयमेव, नान्यरसविषयम्, ' ग्रीवाभङ्गाभिरामम्' इत्यादावप्याभासत्वप्रसङ्गात् ।। ५३ ।। अथ व्यभिचारिभावानामवस्था विशेषानाह
स्थितिस्तथोदयः शान्तिः सन्धिः शबलता तथा । इत्येताः सर्वभावानामवस्थाः पञ्च कीर्तिताः ॥ ५४ ॥
इत्येताः स्थित्युदय - शान्ति - सन्धि - शबलता लक्षणाः सर्वव्यभिचारिमा - चानां पश्वसङ्ख्या दशाः सूरिभिः प्रकीर्तिताः ।
तत्र स्थितिर्यथा—
' तिष्ठेत् कोपवशात् प्रभावपिहित -' इत्यादि । अत्र वितर्कस्य । उदयो यथा
९९
44 एकस्मिन् शयने विपक्षरमणीनामग्रहे मुग्धया
सद्यः कोपपराङ्मुखग्लपितया चाटूनि कुर्वन्नपि । आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणात्
मा भूत् सुप्त इवेत्यमन्दवलितग्रीवं पुनवक्षितः || २३० ॥ "
१ व. ०भिजीर्ण, प. •पत्रैः । २ अ ०रादिवि० । ३ व. ०न्यवि० ।
For Private And Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
अलङ्कारमहोदधौ अत्रौत्सुक्यस्य ।
शान्तिर्यथा" दृष्टे लोचनवन्मनाग मुकुलितं पार्थे स्थिते वक्त्रवत्
न्यग्भूतं बहिराशितं पुलकवत् स्पर्श समातन्वति । नीवीबन्धवदागतं शिथिलतां सम्भाषमाणे ततो
मानेनापसृतं हियेव सुदृशः पादस्पृशि प्रेयसि ।। २३१ ॥" अत्र ही-रोषयोः ।
सन्धिर्यथा" श्रुत्वा दाशरथी सुवेलकटके साटोपमर्दु धनु___ष्टकारैः परिपूरयन्ति ककुभः प्रोच्छन्ति कौक्षेयकान् । अभ्यस्यन्ति तथैव चित्रफलके लङ्कापतेस्तत् पुन
वैदेहीकुचपत्रवल्लिरचनाचातुर्यमद्धे कराः ।। २३२॥" अत्रावेगावहित्थयो।
शबलता यथा"काकार्य शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय मे श्रुतमहो ! कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा
चेतः! स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥२३३॥" अत्र वितर्कीत्सुक्य-मति-स्मरण-शङ्का-दैन्य-धृति-चिन्तानाम् ॥५४॥
ननु सर्वत्र रसानामेव मुख्यत्वम्, तत् किं भाव-स्थित्यादयोऽत्र मुख्यत. याऽभिहिता इत्याह
यद्यपि ध्रुवमेतेषां रसाङ्गत्वं तथापि ते। स्पृशन्ति क्वचिदङ्गित्वमङ्गभावं रसाः पुनः ॥ ५५ ॥ १ अ, वस्थि० । २ प. प्रेच्छेति । ३ प. शिशुल० । ४ व. न्याध० । ५५. व्यो मु०।
For Private And Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । एतेषां भाव-स्थित्यादीनां यद्यपि ध्रुवं निश्चितं रसान् प्रत्यङ्गत्वमनुगामित्वं तथापि क्वचित् काव्यविशेषे ते कविव्यापारवशादङ्गित्वं प्रधानत्वं स्पृशन्ति, रसाः पुनरङ्गभावमप्रधानत्वम् । यथा हि विवाहप्रवृत्तः कश्चिदत्यन्तवल्लभो भृत्यः पृथ्वीपतिनाऽप्यनुगम्यते, तथैतेऽपि रसैरिति ॥ ५५ ॥
पुनर्भावानां स्वरूपविशेषमाहरतिर्देवादिसक्रान्ता व्यभिचारी तु सर्वतः। युक्तावपि विभावाद्यैर्न भावत्वं विमुञ्चतः ॥ ५६ ॥ देवादिषु देव-मुनि-माता-पितृ-नृप-पुत्रादिषु सङ्क्रान्ता रतिय॑भिचारी पुनः सर्वत्रापि स्वैः स्वैर्विभावादिभिजितावपि भावरूपता न परित्यजतः ।
तत्र देवविषया रतिर्यथा" उदश्चन्तां वाचो मधुरिमधुरीणाः खलु न मे
न चाप्युज्जृम्भन्तां नवभणितयो भङ्गिसुभगाः । क्षणं स्तोत्रव्याजादपि यदि भवन्तं हृदि नये तदात्मा पावित्र्यं नियतमियतैवाति मम ॥ २३४ ॥"
___ मुनिविषया यथा" गृहाणि नाम तान्येव तपोराशिर्भवादशः। . पवित्रयति यान्येवं पवित्रैः पादपांशुभिः ।। २३५ ॥"
पुत्रविषया यथा-- " आलक्ष्यदन्तमुकुलाननबद्धहासानव्यक्तवर्णरमणीयवचःप्रवृत्तीन् । अङ्कागतान् प्रणयिनस्तनयान् वहन्तो धन्यास्तदङ्गरजसा पुरुषीभवन्ति ।"
व्यभिचारी यथा" जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया
मा मां संस्पृशैं पाणिनेति रुदती गन्तुं प्रवृत्ता ततः । १ व. तथा० । २ अ. भावाद्यं । ३ अ. ०री रति । ४ ५. तवाप्युः । ५ अ. चितम । ६ प. व. पावनैः सुभिः । ७ ब. ० शति, प. स्पृह ।
For Private And Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१०२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कार महोदधौ
नो यावत् परिरभ्य चाटुकशतैराश्वासयामि प्रियां
तस्तावदहं शठेन विधिना निद्रादरिद्रः कृतः ॥ २३७ ॥
"
अत्र विधिं प्रत्यया । रतिरेव कान्ताविषयतां परित्यजन्ती कैश्चित् प्रीतिरित्युच्यते, कान्तासङ्क्रान्ता तु शृङ्गारः ।। ५६ ।।
अथ पूर्वोक्तमुपसंहरन् उत्तरभणितव्यमुपक्रमते — इत्यलक्ष्यक्रमः प्रोक्तो लक्ष्यो लक्ष्यक्रमोऽधुना । शब्दार्थोभयमूलत्वात् स च त्रैविध्यमश्नुते ॥ ५७ ॥
इति प्रागभिहितप्रकारेणालक्ष्यक्रमो व्यङ्गयोऽर्थः प्रतिपादितः । साम्प्रतं लक्ष्यक्रमो लक्ष्यो लक्षणीयः क्रमो व्यञ्जकव्यङ्ग्य स्वरूपो यस्य स तथा लक्ष्यो लक्षयितव्यः । स च लक्ष्यक्रमस्त्रैविध्यं त्रिविधत्वमनुते व्याप्नोति । कस्मात् १ शब्दार्थो भय मूलत्वात् शब्दशक्तिमूलत्वादेर्थशक्तिमूलत्वादुभयशक्तिमूलत्वाच्च ।। तत्र शब्दार्थशक्तिमूलयोः स्वरूपमाह -
चतुर्द्धा शब्दवैचित्र्ये शब्द भूरुदितः पुरा । अर्थमूले पुनर्व्यव्यञ्जकोऽर्थः स्मृतो द्विधा ॥ ५८ ॥ स्वतः सिद्धः कविप्रौढिनिर्मितस्तावपि द्विधा । वस्त्वलङ्काररूपत्वात् तदेष स्याच्चतुर्विधः ॥ ५९ ॥ व्यक्ति वस्त्वलङ्कारौ स च तेनायमष्टधा ।
शब्दवैचित्र्ये शब्दवैचित्र्यकथनप्रस्तावे शब्दभूः शब्दशक्तिर्मूलो व्यङ्गयो - वर्धाः चतुष्प्रकारः पुरा पूर्वं प्रतिपादितः । सम्प्रत्यर्थशक्तिमूलो वाच्यस्तस्मिन् पुनरर्थशक्तिमूले व्यङ्गये व्यञ्जकोऽर्थो द्विधा द्विविधः स्मृतः । स्वतःसिद्धः कविप्रौढिनिर्मितश्च । तत्र स्वतः सिद्धो न केवलं भणितिमात्र निष्पन्नो
१ अत० । २ प ०तं लक्ष्यो ल० १ ३ अ. ० मो व्य० । ४ अ. ०त् च तत्राश० । ५ प. ०त्वादुभ० । ६ प ०र्थमू० । ७ अ ०पकत्वात् । अ. लो वाच्यस्तस्मिन् पुनरर्थशक्तिमूलो व्य० । ९ व. ०तुर्विधः ।
For Private And Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनि निर्णयो नाम तृतीयस्तरङ्गः ।
१०३
बहिरण्यौचित्येन सम्भाव्यमानः । कविप्रौढिनिर्मिर्तस्तु कविना प्रतिभावैभवेन बहिरसन्नपि निर्मितः कविनिबद्ध वेक्त्र (क्तृ) प्रौढिनिर्मितस्तु कविप्रौढिनिर्मितान्नातिरिच्यत इति पृथग् नोक्तः । तावपि स्वतः सिद्ध- कविप्रौढिनिर्मितावपि द्विधा । कस्मात् ? वस्त्वलङ्काररूपत्वात् । स्वतः सिद्धोऽपि वस्तुरूपोऽलङ्काररूपश्च । कविप्रौढिनिर्मितोऽप्येवमेव । तत् तस्मादेषोऽर्थशक्तिमूलश्चतुर्विधश्चतुष्प्रकारः । स च वस्तु वाऽलङ्कारं वा व्यनक्ति । तेनायमर्थशक्तिमूलो ध्वनिरष्टधा । स च पुरस्तादुदाहरिष्यते ।। ५८-५९ ।।
अथोभयशक्तिमूलमाह
एक एव भयोद्भूतस्तद्भेदास्तच्चतुर्दश ॥ ६० ॥
उभयोद्भूतशब्दार्थरूपो भयशक्तिमूलः पुनरेक एव । अत्र हि वस्तुनाऽलङ्कार एव व्यज्यते, न वस्तुमात्रम् । तत् तस्मात् कारणात् तद्भेदास्तस्य व्यङ्ग्यार्थस्य भेदाः शब्दशक्तिमूलत्वादिसङ्कलने चतुर्दश ॥ ६० ॥
ननु रसादीनां भूरिभेदत्वे कथं चतुर्दशेत्याह
एकैव हि रसादीनामगण्यत्वाद् भिदा भवेत् ।
हि यस्मात् कारणाद् रसादीनां रस-भाव- तदाभासादीनामेकैव भिदा भवेदेक एव मेदः स्यात् । कस्मादगण्यत्वात् । तथाहि - नव रसाः । तत्र शृङ्गारस्य द्वौ भेदौ सम्भोगो विप्रलम्भश्च । सम्भोगंस्यापि परस्परदर्शनालिङ्गन - परिचुम्बनादयः कुसुमोच्चय - जलकेलि-सूर्यास्तमय-चन्द्रोदय - ऋतुषट्किवर्णनादयश्च भूयांसो भेदाः । विप्रलम्भस्यापि स्पृहाऽऽदयः प्रोक्ता एव । तयोरपि विभावानुभावव्यभिचारिवैचित्र्यम् । तत्रापि नायकयोरुत्तम - मध्यमाधम प्रकृतित्वम् । तत्रापि देश - कालावस्थाभेद इत्येकस्यैव रसस्या
१ प. ०तस्तु कविप्रौ० । २ अ. वत्कृतप्रौ० । ३ अ. ०पा० । ४ अ. ०रं व्य० । ५ प ० हियते । ६ अ. व्वभ० । ७ प त्रिभिः कुलकम् । ८ प ०सानां । ९ प ०नचु० । १० अ. व. व्यर्तु० । ११ प. ०ष्ट्व० । १२ व. ० त्वं च |
For Private And Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
अलङ्कारमहोदधौ गण्यत्वम् , का गणना त्वन्येषाम् ? । अलक्ष्यक्रमत्वं तु सामान्यमाश्रित्य रसादिध्वनिरेकभेद एव गण्यते ॥
अथास्य विषयविभागमाहवाक्य एवोभयोत्थः स्याद्
उभयशक्तिमूलो वाक्य एव स्यान्न पदादिषु । यथा" अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा।
तारकातरला श्यामा साऽऽनन्दं न करोति कम् १ ॥ २३८ ॥" अत्र चन्द्रः शशी स्वर्ण च । तारका नक्षत्रं कनीनिका च । तरला भासुरा चटुला च । श्यामा रात्रिः कामिनी च । इह चन्द्रादिशब्दाः परावृत्तिं न सहन्त इति शब्दशक्तः प्राधान्यम् । समुद्दीपितमन्मथेति पदं तु सहते इत्यर्थशक्ते प्राधान्यम् इत्युभयशक्तिभूर्वनिता-रजन्योरुपमानोपमेयभावो व्यङ्गया।
___ अन्ये तु पद-वाक्ययोः ॥ ६१ ॥ अन्ये तु पुनत्रयोदश ध्वनयः पदे वाक्ये च सम्भवन्ति । तत्र शब्दशक्तिमूलश्चतुर्दशभेदः पदे यथा
" यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा ।
अनुकम्प्योऽनुकम्प्यश्च स जातः स च जीवति ॥ २३९ ॥"
अत्र द्वितीयमित्रादिशब्दैरनुपयोगित्वाद् बाधितस्वाथै राधाराधेयरूपे सम्बन्धे विश्वास्यतां नितरां यन्त्रणीयत्वं स्नेहपात्रतां च क्रमालक्षयद्भिः सर्वरहस्यप्रकाशनस्थानत्वादि निरुच्छासकरणादि सम्पत्सम्पादनादि च क्रमशो ध्वन्यते । अत्रार्थान्तरसान्तवाच्यः । + “ गयणं च मत्तमेहं धाराललिअञ्जणांई अ वणाई ।
निरहंकारमिअंका हरंति नीलाओ अनिसाओ ॥ २४० ॥" + गगनं च मत्तमेघं धारालुलिताअनानि च वनानि ।
निरहङ्कारमृगाङ्का हरन्ति नीलाश्च निशाः ॥ म. ०कर० । २ प. •त्युदय० । ३ भ. प. ०तुर्भेदः ।
For Private And Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०५
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । अत्र मत्त-निरहङ्कारशब्दो मेघ-मृगाङ्कयोरसम्भवेन बाधितस्वार्थों स्वेच्छाव्यापारवत्वे व्यापाररहितत्वे च सादृश्ये सति मेघ मृगाकं च लक्षयन्तौ प्रकर्षशालित्वं हतप्रकर्षत्वं च व्यञ्जयतः । अत्रात्यन्ततिरस्कृतवाच्यः ।
" मुक्ति-मुक्तिकृदेकान्तसमादेशन तत्परः ।
कस्य नानन्दनिस्यन्दं विदधाति सदोगमः ? ॥ २४१ ॥" मुक्तिरुद्वेगव्यापारादपि । भुक्तिः कान्तोपभोगोऽपि । एकान्तः सङ्केतस्थानमपि । सतः सुन्दरस्यागमनम् , शोभनागमश्च । काचित् सङ्केतदायिनं प्रति ससिद्धान्तविषयमर्थ मेवं मुख्यया वृत्या शंसतीति । तेन वस्तुना सदागमपदसहायेन सतः सुन्दरस्यागमनरूपं वस्तु प्रकाश्यते । x “ देव्वायत्तमि फले किं कीरउ इत्ति पुण भणामि ।
किंकिल्लिपल्लवा पल्लवाण अन्नाणे ण सरिच्छा ॥ २४२ ॥" अत्र नपनिपातपदप्रकाश्यो व्यतिरेकः ।
असंलक्ष्यक्रमः पदे यथा" मुग्धे ! मुग्धतयैव नेतुमखिलः काल: किमारभ्यते ?
मानं धत्स्व धृति बधान ऋजुतां दूरे कुरु प्रेयसि ।। सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना
नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ॥ २४३ ॥ " अत्र भीताननपदेन भयस्याकृत्रिमत्वप्रकाशनानीचशेसनविधानस्य युक्तता गम्यते ।
अथार्थशक्तिमूले ध्वनौ स्वतःसिद्धश्चतुर्विधः पदे यथा
x देवायत्ते फले किं क्रियतामियत् पुनर्भजामि ।। किकिल्लिपल्लवाः पल्लवानामन्येषां न सदृशाः ॥
१ प. निस्पन्दं, अ. निःष्पंदं व. निष्पन्न । २ प. व. समाग | ३ प. न्तः स्था० । ४ अ. ०ण सा० । ५ ब. शंस वि०, व. शंसने वि० ।
For Private And Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
अलङ्कारमहोदधौ * " तं ताण सिरिसहोअररयणाहरणंमि हिययमेकरसं ।
बिबाहरे पिआणं निवेसिअंकुसुमबाणेण ॥ २४४ ॥" अत्र कुसुमबाणेनेति पदवस्तुना कामस्य मृदूपायसौन्दर्यरूपं वस्तु व्यज्यते ।
“धी(वी)राणं रमइ घुसिणारुणमि न तहा पिआर्थणुच्छंगे ।
दिट्ठी रिउगयकुंभत्थलमि जह बहलसिंदूरे ॥ २४५ ॥" अत्र धीराणमिति पदार्थरूपं वस्तु कुचयोः कुम्भस्थलस्य चोपमालङ्कार ध्वनति । + " चूअंकुरावयंसं छणपसरमहग्घमणहरसुरामोअं।
अपणामि पि गहिरं कुसुमसरेण महुलच्छीए मुहं ॥ २४६ ।। " अत्रापणामिअमसमर्पितमपीति विरोधालङ्कारेण 'मधुमासप्रौढिम्नि भा. विनि कि भविष्यति ?' इत्येवम्भूतं वस्तु द्योत्यते । * " तुह वल्लहस्स गोसंमि आसि अहरो मिलाणकमलदलो।
इय नववहुआ सोऊण कुणइ वयणं महीसमुंह ॥ २४७ ॥" * तत् तेषां श्रीसहोदररत्नाभरणे हृदयमेकरसम् । बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ।। धी(वी)राणां रमते घुसृणारुणे न तथा प्रियास्तनोत्सङ्गे ।
दृष्टी रिपुगजकुम्भस्थले यथा बहलसिन्दूरे ॥ + चूताङ्कुरावतंसं क्षणप्रप्तरमहाघमनोहरसुरामोदम् ।
अनर्पितमपि गृहीतं कुसुमशरेण मधुलक्ष्म्या मुखम् ॥ * तव वल्लभस्य प्रातरासीदधरो म्लानकमलदलः।
इति नववधूः श्रुत्वा करोति वदनं महीसम्मुखम् ॥
१ प.०णेन । २ अ. प. ०राण | ३ प. ०यातणुच्छगे, अ. ०समुच्छंगे । ४ अ. कुंभस्य । ५ ब. भूकं. व. भूकं । ६ प. मोयं । ७ अ. इष । ८ अ. नुह, प.प. तुहं ।
For Private And Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
अत्र म्लानकमलदलमिति रूपकेण म्लानत्वान्यथानुपपतेः मुहुर्मुहुः परिचुम्बनं कृतम् ' इति काव्यलिङ्गं ध्वन्यते ।
अथ कविप्रौढिनिर्मितश्चतुष्प्रकारः पदे यथा
64
+ राईसु चंदधवलासु ललिअमप्फालिऊण जो चावं । ऐक्कच्छत्तं चिअ कुणइ भुवणरत्रं विभतो ॥ २४८ ॥
"?
"
अत्र भुवनराज्यपदसहायेन वस्तुना 'सर्वैरप्युपभोगरूपस्मरादेश परैरेव निशाऽतिवाद्यते ' इति वस्तु प्रकाश्यते ।
त्वयाऽस्य
* " सहि । नवनिहुअणसमरंमि अंकपालीसहीह निविडांए । हारो निवारिउ चिअ उब्वरयंतो तदो कह रमिअं १ ।। २४९ ॥
99
१०७
अङ्कपाली आलिङ्गनं सैव सखी । निविडा घना, अन्तरङ्गा च । उब्वरयंतो द्वयोस्तृतीयतयाऽधिकीभवन् । अत्र वस्तुना हारच्छेदादन्यतरमन्यदेव रतमवश्यमभूत् । तत् कथय कीदृगिति व्यतिरेकः कथम्पद प्रकाश्यैः ।
1
66
8 विहलं खलं तुवं सहि ! दडूण कुडेण तरलतरदिहिं ।
+ रात्रिषु चन्द्रधवलासु कलितमास्फाल्य यश्चापम् | एकच्छत्रमेव करोति भुवनराज्यं विजृम्भमाणः ||
वारप्फंसमिसेणं अप्पा गुरुउत्ति पाडिअ विभिन्नो ॥ २५० ॥
"
* सखि ! नवनिधुवन समरेऽङ्कपालीसख्या निविडया | हारो निवारित एव, उद्धरन् ततः कथं रमितम् ? ||
6
अत्र नदीकूले लतागहने कृतसङ्केतमप्राप्तं गृहप्रवेशे च तत्र गच्छन्तं दृष्ट्वा पुनर्नदीगमनाय द्वारघातव्याजेन त्वया घटः स्फोटित इति मया ज्ञातम् ।
For Private And Personal Use Only
* विह्न (फ) लांखलां त्वां सखि ! दृष्ट्वा कुटेन तरलतरदृष्टिम् । द्वार स्पर्शमिषेण आत्मा गुरुक इति पातयित्वा विभिन्नः ||
१ व. इक्क० । २ प. च्चेय । ३ अ. तो क० | ४ प. ०काशः । ५ प. खवं ।
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.. अलकारमहोदधौ तत् किमिति ताम्यसि ? व्रज समीहितसिद्धये । अहं ते अश्रूपुरस्तात् सर्व समर्थयिष्ये ' इति सखीवाक्यरूपं वस्तु द्वारस्पर्शव्याजेनेत्यपढत्या व्यज्यते । * " सो सु(मु)द्धसामलंगो धम्मिल्लो कलिअललिअनिदेहो ।।
तीए खंधाउ बलं लहिअ सरो सुरयसंगरे जयइ ।। २५१ ॥" अत्र धम्मिल्ला स्मर इति रूपकेण मुहुराकर्षणे तथा केशपाशः स्कन्धयोः प्राप्तो यथा रतिविरतावप्यनिवृत्ताभिलाषः कामुकोऽभूदिति स्कन्धपदद्योत्या विशेषोक्तिः।
अथ वाक्यप्रकाशस्त्रयोदशभेदस्तत्र शब्दवैचित्र्यप्रस्तावे शब्दशक्तिमूलस्य चत्वारो भेदाः पूर्वस्मिन्नसंलक्ष्यक्रमः पुनरिहैव तरङ्गे प्रतिपादितः । साम्प्रतं त्वर्थशक्तिमूलोऽष्टप्रकारः कथ्यते । तत्र स्वतःसिद्धश्चतुर्भेदः क्रमाद् यथा॥ ॥ अरससिरमणी धुत्ताण अग्गिमो पुत्ति ! धणसमिद्धिमओ ।
इय भणिए तणुअंगी पप्फुल्लविलोअणा जाया ॥ २५२ ॥" अत्र वस्तुना ममैव भोग्य इति वस्तु ध्वन्यते । + “ "सिहिपिच्छकण्णऊरा जाया वाहस्से नं गठिवरी भमइ ।
मुत्ताहलरईअपसाहणाण मज्झे सवत्तीण ॥ २५३ ॥" अत्र वस्तुना यदा भवतीष्वासक्तचेताः प्रेयानासीत् तदा तथाविधनिधु
* स शुद्ध(मुग्ध)श्थामाङ्गो पम्मिल्लः कलितललितनिनदेहः ।
तस्याः स्कन्धाद् बलं लब्ध्वा स्मरः सुरतसङ्गरे जयति ॥ ॥ अरसशिरोमणिपूंर्तानामग्रिमः पुत्रि ! धनसमृद्धिमयः ।
इति भणिते तन्वङ्गी प्रफुल्लविलोचना जाता ॥ + शिखिपिच्छकर्णपूरा जाया व्याधस्य नु गर्विणी भ्रमति ।
मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम् ।।
१ प. शनव्या० । २ प. निय० । ३ अ. ति ध्व० । ४ प. सहि । ५ . ०स्स ग०, प. स्स गविणी। ६ प. ०इय० ।
For Private And Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
१०९
वनव्यापाराभावाद् बलवान् करिविदारणसमर्थोऽभूत्, ततो भवत्यो मुक्ताफलभूषणाः, इदानीं तु मदेकानुरागी निरन्तररतिव्यापाराद् दुर्बलीभूतो मयूरानेव इन्तुमीश्वरस्ततो मयूरपिच्छाभरणैवाहमिति भवतीभ्यो ममैव सौभाग्यातिशय इति व्यतिरेकः प्रकाश्यते ।
64
"दर्पान्धगन्ध गर्जकुम्भकपाटकूटसङ्कान्त निघ्नघनशोणितशोणशोचिः । वीरैर्व्यलोक युधि को पकषायकान्तिः कालीकटाक्ष इव यस्य करे कृपाणः । " अत्रोपमालङ्कारेण सकलरिपुबलक्षयः क्षणात् करिष्यत इति वस्तु व्यज्यते । गाढकान्तदशनक्षतव्यथासङ्कटादविधूजनस्य यः । ओष्ठविद्रुमदलान्यमोचय निर्देशन् युधि रुषा निजाधरम् ॥ २५५ ॥ " अत्र विरोधालङ्कारेणाधरनिर्देशन समकालमेव शत्रवो व्यापादिता इति तुल्ययोगिता द्योत्यते ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ कविप्रौढिनिर्मितः" तापी नेयं नियतमथवा तानि नैतानि नूनं तीराण्यस्याः सविधविचलद्वीचिवाचालितानि । अन्यो वाऽहं किमथ नेहि तद् वारि वेल्लद्बलाकं
19
यत् तत् पल्लीपतिदुहितरि स्नातुमभ्यागतायाम् || २५६ ॥ अत्र वस्तुना स्पृहणीयजनकृतमेव भावानां सौन्दर्य, न स्वत इति वस्तु प्रकाश्यते ।
-
95
" लावण्य - कान्तिपरिपूरितदिङ्मुखेऽस्मिन् स्मेरेऽधुना तव मुखे तरलायताक्षि ।। क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः || अत्र वस्तुना मुख इत्यत्र मुखचन्द्रमसीति रूपकं ध्वन्यते ।
* " गाढालिंगणरहर्सुजयंमि दहए लहू समोसरह ।
मासिणीण माणो पीलणभीउ व्व हियँयाहिं ॥ २५८ ॥ "
* गाढालिङ्गनरभसोद्यते दयिते लघु समपसरति । मनस्विनीनां मान: पीडनभीत इव हृदयात् ॥
११. ०ज० । २ प ०न् द० । ३ प ० योग्यता । ४ व. ०यमित० । ५प निहितद्वारि । ६ अ. प. ०हस्सुज्ज० । ७ अ. हिभया० ।
For Private And Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
. महकारमहोदधौ अत्रोतोक्षया प्रत्यालिङ्गनादि तत्र जृम्भत इति वस्तु घोत्यते । " स वक्तुमखिलान् शक्तो हयग्रीवाश्रितान् गुणान् । __ योऽम्बु कुम्भैः परिच्छेदं कर्तुं शक्तो महोदधेः ॥ २५९ ॥"
अत्र निदर्शनया हयग्रीवगुणानामवर्णनीयताप्रतिपादनरूपोऽसाधारणतद्विशेषप्रकाशनपर आक्षेपः प्रकाश्यते । दीपक-रूपकादिषु या काचिदुपमाद्यलकारान्तरप्रतीतिस्तत्र न व्यङ्ग्यव्यवहारः कविव्यापारसंरम्भाभावात् । यत्र हि कविर्विशेषतः संरभते तत्र व्यङ्गयव्यपदेशः । तत्कृतश्च काव्यचारिमा दीपकादिषु पुनरुपमादीन् प्रति न कविसंरम्भो न च तत्कृतश्चारिमा, किन्तु दीपकादिकृत एव । यथा* " चंदँमऊहेहिं निसा नलिणी कमलेहि कुसुमगुच्छेहि लया ।
हंसेहिं सरयसोहा कव्वकहा सजहिं कीरइ गुरुई ।। २६० ॥" अत्र दीपकेनैव काव्यव्यवहारो नौपम्येन ॥ ६१ ॥
अथार्थशक्तिमूलस्य रूपान्तरमाहपदे वाक्ये प्रबन्धे च भवत्यर्थोद्भवः पुनः ।
अर्थोद्भवोऽर्थशक्तिमूलानुरणनरूपो ध्वनिः पदे वाक्ये प्रबन्धे च भवति । तत्र पद-वाक्ययोः पूर्वमुदाहृत एव । प्रबन्धे यथा गृध्र-गोमायुसंवादादौ । तथा च- " अलं स्थित्वा स्मशानेऽस्मिन् गृध्र-गोमायुसङ्कुले ।
न चेह जीवितः कश्चित् कालधर्ममुपागतः ।। २६१ ॥" इति दिवा प्रभवतो गृध्रस्य पुरुषविसर्जनपरमिदं वचनम् ।
* चन्द्रमयूखैनिशा नलिनी कमलैः कुसुमगुच्छलता । हंसः शरच्छोभा काव्यकथा सजनैः क्रियते गुर्वी ॥
१ अ. प. शक्तः कर्तुं । २ प. ०मनव० । ३ प. ०वाभा० । ४ प. रिंभ० । ५ प. तचारिमाय० । ६ अ. ०दनमः । ७ व. कुसुमेहिं । ८ प. ०एहिं । ९ अ. स्वरू० । १० अ. स्यात् । ११ प. दृद एव, भ. तमेव । १२ प. यथा । १३ प. प्रसादे ।
For Private And Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
"
" आदित्योऽयं स्थितो मूढाः ! स्नेहं कुरुत साम्प्रतम् । बहुविघ्नो मुहूर्त्ताऽयं जीवेदपि कदाचन ।। २६२ ॥ असं कनकवर्णाभं बालमप्राप्तयौवनम् ।
Acharya Shri Kailassagarsuri Gyanmandir
37
गृध्रवाक्यात् कथं बालास्त्यक्षेध्वमविशङ्किताः १ ।। २६३ ॥ त्यक्षध्वमित्यार्षम् । इति निशि विजृम्भमाणस्य गोमायोर्जन व्यावर्त्तननिष्ठं चेति प्रबन्धप्रतिपद्येन वस्तुना गृध्र-गोमा वोर्भक्षणाभिप्रायरूपं वस्तु व्यज्यते । एवमन्योदाहरणान्यपि ज्ञेयानि ।
अथ रसादीनां व्यञ्जनास्पदान्याह-
रसादयः पदे वाक्ये प्रबन्धेऽन्तेः पदस्य च ॥ ६२ ॥ रचनासु च वर्णेष्वप्यभिव्य अनगोचरः ।
रसादयो रस - भावादयः पदादिष्वभिव्यञ्जर्नस्य व्यजनव्यापारस्य गोचरो विषयो भवति । तत्र तेषां पद- वाक्यव्यङ्ग्यत्वं पूर्वमुदाहृतम् । प्रबन्धव्यङ्ग्यत्वं तु शकुन्तलादिप्रबन्धेषु ज्ञेयम् । पदान्तर्व्यङ्ग्यत्वे तु प्रकृतेर्व्यञ्जकत्वम् । यथा—
70
प्रत्ययस्य यथा
" लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो
१११
66
प्रेयान् सायमपाकृतः सशपथं पादानतः कान्तया
द्वित्राण्येव पदानि वास भवनाद् यावन्न यात्युन्मनाः । तावत् प्रत्युत पार्णिसेम्पुटलसभी वीनिबन्धं घृतो
धावित्वैव कृतप्रणामकमहो ! प्रेम्णो विचित्रा गतिः ! || २६४ ॥
19
अत्र पदानीति, न तु द्वारादीनि । एवं हि रसविशेषप्रतीतिर्न स्यात् ।
निराहाराः सख्यः सततरुदितोच्छूननयनाः ।
For Private And Personal Use Only
११. क्ष्यध्वमव० । २ अ व्पादन० । ३ प ०मायो । ४ अ. अत्र, व. व्यंजनादीनां रसास्पदाना० । ५ ५ व ०तः । ६ प रसना० । ७ प ० व्यंग्यन० । ८ अ ०भिव्यजनव्या० । ९ प. ०बंधादिषु । १० अ ० ते व्य० । ११ अ. सोयमुपागतः । १२ व. ० समुल्लस ० |
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ परित्यक्तं सर्व हसित-पठितं पञ्जरशुकै
स्तवावस्था चेयं विसज कठिने ! मानमधुना ॥ २६५ ॥" अत्र न लिखतीति किन्तु लिखन् प्रसादपर्यन्तमास्ते । तथाऽऽस्त इति, न त्वासितः । भूमिमिति, न तु भूमौ । न हि बुद्धिपूर्वकं रूपकं किश्चिल्लिखति, किन्तु चिन्ताशून्यतया निरभिप्रायं भूमिमेवोल्लिखतीति कर्मत्वेन प्रतीयते ।
वचनस्य यथा* " ताण गुणग्गहणाणं ताणुकंठाण तस्स पेमस्स ।
ताण भणियाण सुंदर ! एरिसयं जायमवसाणं ॥ २६६ ॥" अत्र 'ताण त्ति' तत्तद्भावगर्मितत्वेन मम प्रसिद्धानां गुणग्रहणानामुस्कण्ठानां च बहुवचनेनं बहुत्वं ' तस्स त्ति' तस्य वचनानभिधेयस्य प्रेम्णश्चैकवचनेनैकरूपत्वं रसप्रकर्षकारि द्योत्यते ।
पूर्वनिपातस्य यथा" येषां दोबलमेव दुर्वलतया ते सम्मतास्तैरपि
प्रायः केवलनीतिरीतिशरणैः कार्य किमुर्वीश्वरैः ।। ये माशक ! पुनः पराक्रम-नयस्वीकारकान्तक्रमा
स्ते स्युनैव भवादृशास्त्रिजगति द्वित्राः पवित्राः परम् ।। २६७॥" अत्र पराक्रमस्य प्राधान्यम् ।
उपसर्गस्य यथा" परिच्छेदातीतः सकलवचनानामविषयः
पुनर्जन्मन्यस्मिननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचितमहामोहगहनो
विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥ २६८ ॥ " * तेषां गुणग्रहणानां तासामुत्कण्ठानां तस्य प्रेम्णः ।
तेषां भणितानां सुन्दर ! ईदृशं जातमवसानम् ।। १ . भाण | १ . न त ।
For Private And Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अत्र प्रशब्दस्य ।
www.kobatirth.org
ध्वनि निर्णयो नाम तृतीयस्तरङ्गः ।
Acharya Shri Kailassagarsuri Gyanmandir
विभक्तिविशेषस्य यथा
" प्रधनाध्वनि धीरधनुर्ध्वनिभृति विधुरैरयोधि तव दिवसम् । दिवसेन तु नरप ! भवानयुद्ध विधिसिद्धसाधुवादपदम् ।। २६९ ।। "
११३
11
अत्र दिवसमित्यनेन सर्वं दिनमभिव्याप्य वैरिभिरयोधि, फलं तु न प्राप्तमिति । दिवसेनेत्यनेन च दिवसव्याप्तौ सत्यामपि " सिद्धौ तृतीया [ हैमश० २ । २ । ४३ ] इति तृतीयाविधानात् फलसिद्धिर्गम्यते । सर्वनाम - वचनादीनां यथा
" रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं परामस्मद्भाग्यविपर्ययाद् यदि परं देवो न जानाति तम् । बन्दीवैष यशांसि गायति मरुद् यस्यैकबाणाहति
श्रेणीभूत विशालतालविवरोद्गीर्णैः स्वरैः सप्तभिः ॥ २७० ॥ ”
अत्रासावित्येकः । वनेष्विति त्रिष्वपि जगत्सु । गुणैरित्यसङ्ख्यैर्न त्वेकेनेत्येकवचन - बहुवचनयो: । अस्मदिति सर्वेषामप्यस्मत्कुलोद्भवानां न तबैकस्य, न ममैकस्य । भाग्यविपर्ययादिति भाग्यानां विपर्ययात् क्षय हेतुत्वेनान्यथाभावरूपान्न स्वभावमात्रात् । भाग्याभावे हि प्रभुत्वं न स्यात् ननु प्रत्युत क्षयः स्यादिति सर्वनाम - प्रातिपदिकयोः । एवमन्येषामपि बोद्धव्यम् । रचनार्वर्णाभिव्यञ्जकत्वं गुणस्वरूपनिरूपणे वक्ष्यते ।
अथ व्यङ्ग्यभेदानां सर्व सख्यामाह
व्यङ्ग्यार्थस्य तदेकोनचत्वारिंशद् भिदाः स्मृताः ॥ ६३ ॥ तव तेन पूर्वोक्तप्रकारेण व्यङ्ग्यार्थस्यैकोनचत्वारिंशद् भिदा भेदाः स्मृताः
For Private And Personal Use Only
१ प. व. ०दिनव्या० । २ व. ०शालविवरोदीर्णैः । ३ प ० लोभूतानां । ४ प ०त्वान्य० । ५ अ. प्रतिपा० । ६ प ० वर्णना० । ७ प ०पवर्णने ।
१५
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११४
मकार महोदव
कथिताः । तत्र शब्दशक्तिमूलस्य ध्वनेः पद-वाक्यव्यङ्ग्यत्वेनाष्टौ मेदाः । पदवाक्य-प्रबन्धव्यङ्ग्यत्वेनार्थशक्तिमूलस्य चतुर्विंशतिः । पद- वाक्य - प्रबन्ध-पदमध्य-रचना - वर्णव्यङ्ग्यत्वेन रसादीनां च षट् । एकश्चोभयोत्थस्य । तदेवमेकोनचत्वारिंशद् भेदाः || ६३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ व्यङ्ग्यभेदानां संसृष्टि - सङ्कराभ्यां परस्परसम्पर्के शुद्धभेदमीलने च सर्वसङ्ख्यामाह -
संसृष्टेरेकरूपायास्त्रिरूपात् सङ्करादपि । सिद्धभिन्मीलनाच्च स्युस्ता विश्वार्क - रसौर्मिताः ॥ ६४ ॥
3
व्यङ्ग्यभेदानां मिथो निरपेक्षाणामेकत्र काव्येऽवस्थानं संसृष्टिस्तस्याचैतदेवैकं रूपम् । सङ्करस्य तु त्रीणि रूपाणि संशयास्पदत्वमनुग्राह्यानुग्राहकत्व मेकव्यञ्जकानुप्रवेशश्चेति । तत्र संसृष्टेरेकैको भेद एकोनचत्वारिंशता भेदैः सह संयुज्यमानः प्रत्येकमेकोनचत्वारिंशतं भेदान् लभते । ततश्चैको न चत्वारिंशदे कोनचत्वारिंशता गुणिता सत्येकविंशत्यधिक पञ्चदशशतप्रमाणा जाता १५२१ । एवं त्रिरूपात् सङ्करादपि भेदसंयोगे प्रतिरूपं तावत्येव भेदसङ्ख्या । ततश्च राशिचतुष्टयमीलने जातानि चतुरशीत्यधिकानि षट् सहस्राणि ६०८४ । तेषु च शुद्धभेदानामेकोमचत्वारिंशतो मीलनात् ता व्यङ्ग्यमिदा विश्वार्क र सैर्मितास्त्रयोविंशत्यधिकैकशितश्रमाणा ६१२३ जायन्ते । तत्र दिङ्मात्रमुदाह्रियते -
66
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका ना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु हर्द कठोरहृदयो रामोऽस्मि सर्व सहे
19
वैदेही तुं कथं सहिष्यति हहा हा ! देवि ! धीरा भव || २७१ ॥ अत्र लिप्तेति पयोदसुहृदामिति चात्यन्ततिरस्कृतवाच्ययोः संसृष्टिः । तथाहि - लिप्त - सुहृदशब्दाभ्यां कान्तेः कुङ्कुमा दिगले पसाधनत्वाभावात् मयूराणां विशिष्ट चैतन्यशून्यत्वेन मैत्री भाजनत्वाभावाच्च बाधितस्वार्थाभ्यां स्वार्थ
१ अ. व्य० । २ प. स्थानेव० । ३ अ ०दैः सं० । ४ अ. व. ०कप० । ५ प घटा । ६ प.व. ०सहो । ७ व प ति । ८ प. व. भविष्य० । ९ अ ०तन्यत्वे मै० ।
For Private And Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११५
ध्वनि निर्णबी नाम तृतीयस्तरङ्गः । गतेपत्तिरोधीयमानत्वाद् रभसोन्मुखस्वरूपाच्च सादृश्याद् नगम-मयूराम लक्ष्यन्वे । अत्र च कुकुमादिलिप्तमुखादिसारूप्यद्वारेण रामणीयक- मदनोद्दीपकत्वादिस्तुल्योत्कर्षापकर्षाश्रयत्वादिश्च क्रमादतिशय व्यङ्ग्यावनयोश्च सादृश्यहेतुः त्वेन वाच्यस्यानुपपद्यमानत्वादत्यन्ततिरस्कृतवाच्यत्वम् । ताभ्यां सह रामोऽस्मीत्यर्थान्तरसङ्क्रान्तवाच्यस्यानुग्राह्यानुग्राहकभावेन सङ्करः । तथा च रामशब्देन प्रतीतत्वाद् बाधितमुख्यार्थेनाधाराधेयरूपात् सम्बन्धात् राज्यभ्रंश - प्रवास - पितृमरण - सीताहरणादिदुः खपात्रत्वं लक्ष्यते । निःसामान्य निर्वेदादिप्रकटनमतिशयो व्यङ्ग्यः । अयं च वाच्यस्य रामरूपस्य राज्य भ्रंशादिदुः ख पार्थरूपेऽर्थान्तरे सङ्क्रान्तत्वादर्थान्तरसङ्क्रान्तवाच्य एव न स्वस्थन्ततिरस्कृतवाच्यो मुख्यार्थस्यापि कथश्चिदुपयुज्यमानत्वादिति । सोऽयमनुग्राह्यः पूर्वौ चानुग्राहकौ । तथा रामपदरूपैकव्यञ्जकन्यञ्जनीयत्वेनार्थान्तरसङ्क्रान्तवाच्य रस- वन्यो रेकव्यञ्जकत्वानुप्रवेशरूपः सङ्करः । तथा
"
+ " छणपाहुणिया देयर ! जायाए सुहय ! किं पि दे भणिआ । रुप पडोहरवलहीहरंमि अणुणिजउ वराई || २७२ ।। "
अत्र पडोहरं गृहपश्चाद्भागस्तत्र वलमी गोमय पिण्डसमूहस्तदुपलक्षिते गृहे । अत्र च स्वभार्यया कोपितत्वादनुनये लब्धेऽनुनीयतामित्यस्यानुपयुज्यमा नस्वाद बाधितार्थेन कार्य कारणभावरूपे सम्बन्धे सत्यनुनयेमोपभोगरूपमर्थान्तरं लक्षयता तोषोत्पादनादि व्यज्यत इत्यनुनयः । सुमगशब्देन दत्ताषका शे किमुपभोगरूपेऽर्थान्तरे सङ्क्रान्तः किं वाऽनुरणनन्यायेनोपभोग एव व्यङ्ग्ये व्यञ्जक इति संशयास्पदत्वेन सङ्कर इति । ननु भोः ! क एष व्यञ्जनव्यापारो नाम ? किं च तदवगम्यं व्यङ्ग्यं व्यङ्ग्यमिति कथ्यते, यदाकाशकुसुमप्रार्थ किञ्चिदङ्गीकृत्य स्ववासनासम्भावित प्रमोदभरनिर्भरैरलौ कविदग्धतामुकुलितलोचनैर्भवद्भिरुन्मचैरिव नित्यमेवं नृत्यते । यतः शब्दार्थशरीरे काव्ये केऽप्यनुप्रासादयः शब्द
+ क्षणप्राघूर्णिका देवर ! जायया सुभग 1 किमपि ते भणिता । रोदिति गृहपश्चाद्भागवलभीगृहेऽनुनीयतां वराकी ||
१ अ. ० नश्वरूपाद्, व. ०नरूपाद् । २ प ० वलिप्त० । ३ अ ०च्यरू० । ४ प. ० त्वरू० । ५ अ. ० कानुरू०, व. ०कानु० । ६ अ ०णिया । ७ अ, रुभइ । ८ प ०ई अत्र स्व० ।
For Private And Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
११६
अलङ्कार महोदधौ
मलङ्कुर्वन्तः केचिदुपमादयः पुनरर्थं माधुर्यादयश्च गुम्फधर्मा रसानुसारिणः । केचन तदात्मवृत्तयोऽप्युपनागरिकाद्याः काश्चित् प्रतीयन्ते । नान्यत् किमपि । तत् कोऽयं नूतनेः काव्यप्रभेदो ध्वनिर्नाम ? न ह्यस्य क्षोदक्षमं किमपि स्वरूपमुपलभामहे यदुक्तं केनचित् -
Acharya Shri Kailassagarsuri Gyanmandir
" यस्मिन्नस्ति न वस्तु किश्चन मनःप्रहादि सालङ्कृति व्युत्पन्नै रचितं च यन्न वचनैर्वक्रोक्तिशून्यं च यत् । काव्यं तद् ध्वनिना समन्वितमिति प्रीत्या प्रशंसन् जडो नो विद्योऽभिदधाति किं सुमतिना पृष्टः स्वरूपं ध्वनेः ॥ २७३॥ पूर्वाचार्य प्रसिद्धप्रस्थान व्यतिरेकिणश्च काव्यप्रकारस्य काव्यत्वमपि हीयेत । भूयांसश्च भणितिप्रकाराः कवीनां कविताकामनीयत्वहेतवः सम्भवन्ति । तेषां च कियतामपि पूर्वाचार्यैः कृतान्येव लक्षणानि, न सर्वेषामानन्त्यात् । ' सचेतनचमत्कारि काव्यम् ' इत्यस्मिन् काव्यलक्षणे तेषामप्यन्तर्भावात् । ततो यदि कश्चिदयमपि प्रकारलेशः सम्भवति । सोऽपि तत्रैवान्तर्भविष्यति तल्लक्षणक्रोडीकृतत्वादिति । तस्य ध्वनिरिति पृथग्नामधेयकरणमुपपन्नमेवेति । 'न किञ्चिदभिधोपचाव्यापाराभ्यामतिरिक्तं व्यञ्जनव्यापारं तदवसेयं च व्यङ्ग्यमपि न किश्चन मन्यामहे ' इति यदुक्तं कैश्चिद् देवानांप्रियैस्तदविचारितवचनमेवः यस्मात् सकल कालिदासप्रभृतिमहाकविकाव्येषु सहृदयहृदयसंवेद्यं परिस्फुरत्येव वाच्यादेंर्थादधिकं किमप्यर्थान्तरं तच्च वस्त्वलङ्कार - रसरूपत्वात् त्रिविधमपि तावन्नाभिधाव्यापारप्रकाश्यं वाच्यादर्थादत्यन्तभिन्नत्वात् । तथाहि कचिद् वाच्ये विधिरूपे प्रतिषेधरूपं वस्तु प्रतीयते । यथा - भम धम्मियं ! वीसद्धो इत्यादि गाथा । अत्र विश्रब्धो भ्रमेति विधिवाक्ये, तत्र निकुञ्जे सिंहस्तिष्ठति, त्वं च शुनोऽपि विभेषि, तस्मात् त्वया तस्मिन्न गन्तव्यमिति निषेधः प्रतीयते । कचिनिषेधे विधिरूपं यथा - : ' अत्ता इत्थ णुमर्जई ' इत्यादि गाथा । अत्र + 'मा पहि' इत्यादि निषेधे वाच्ये इमां श्वश्रूशय्यां परित्यज्य रात्रौ त्वया श्वश्रूरत्र निमज्जति । + मा पथिक ।
6
* भ्रम धार्मिक ! विश्रब्धः ।
१ अ. ०नप्र० । २ अ. व्यम० । ३ अ. व. हीयते । ४ अ. वनां कमनीयक हे ०, • ताक० । ५ अ. तत्रैवा० व. ० सोप्यत्रै० । ६ व. ०ति कि० । ७ व ०च्यादधि० । ८ अ भि० ।९ अ ०म्मिश्र । १० प ०इ गा० ।
For Private And Personal Use Only
99
व.
तं
ܕ
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । मच्छय्यायामागन्तव्यमिति विधिः प्रतीयते ।
क्वचिद् विधौ विध्यन्तररूपं यथाx “बहलतमा हयराई अन्ज पउत्थो पई घरं सुन्न ।
तह जग्गिज सयज य न जहा अम्हे मुसिज्जामो ॥ २७४ ॥" अत्र जागृहीति विध्यमिधाने त्यया निशङ्केनात्रागन्तव्यमिति विध्यन्तरं प्रतीयते ।
क्वचिनिषेधे निषेधान्तररूपं यथा* " आसाईअं अणाएण जितिरं तित्तिएण बंध दिहिं ।
ओरमसु वसह ! इण्हि रक्खिजइ गहबई छित्तं ॥ २७५ ॥" अत्रोपरमेति वृषभनिषेधे वाच्ये उपपतिनिवारणं निषेधान्तरं प्रतीयते ।
क्वचिद् विधावनुभयरूपं यथा+ "सणि वर्च किसोअरि ! पए पयत्तेण ठवसु महिवड़े।
भर्जिहिसि वित्थयत्थाणे विहिणा दुक्खेण निम्मविआ ।।२७६॥" अत्र शनैर्बजेति विध्यभिधाने न विधिर्नापि निषेधोऽपि तु वर्णनामात्रं प्रतीयते ।
___ क्वचित् निषेधेऽनुभयरूपं यथाx बहलतमा हतरात्रिरद्य प्रोषितः पतिर्गृहं शून्यम् ।
तथा जागृहि स्वपीहि च न यथा वयं मुष्यामहे ।। * आस्वादितमज्ञातेन यावत् तावता बधान धृतिम् ।
उपरम वृषभ ! इदानीं रक्ष्यते गृहपतिना क्षेत्रम् ॥ + शनैर्ब्रज कशोदरि ! पदौ प्रयत्नेन स्थापय महीपृष्ठे । भयसि विस्तृतस्थानान् विधिना दुःखेन निर्मितान् ॥
.
अहो । २ प. ० इयं।
३
. रह०।
४ प. वख । ५ प.
हसि ।
प.
१ त्थणि ।
For Private And Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
अलकारमहोदयौ x “दे आ पसि नित्तसु ग्रहससिजुण्हाबिलुत्ततमनिवहे ! ।
अहिसारिऔण विग्धं करेसि अमाण वि हयासे ! ।। २७७ ॥" अत्र निवर्तस्वेति निषेधाभिधाने न निषेधो नापि विधिरपि तु मुखेन्दुकान्तिवर्णनामात्र प्रतीयते ।
क्वचित् संशये निश्चयरूपं यथा- . " मात्सर्यमुत्सार्य विचार्य कार्यमार्याः ! समर्याददाहरन्तु । सेव्या नितम्बाः किमु भूधराणां किमु स्मरस्मेरविलासिनीनाम् ? ॥२७८॥" अत्र शान्त-शृङ्गार्यन्यतरवक्तविशेषांनिश्चयो गम्यते ।
कचिमिन्दायां स्तुतिरूपं यथा" सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे बुधैः ।
नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ २७९ ॥" अत्र त्वं सङ्ग्रामेषु न कदाचित् पराङ्मुखो भून च परस्त्रीमनसाऽपि जातुचित् कामयस इति स्तुतिर्गम्या । इत्यादौ विधि-निषेधाद्यात्मतया स्वरूपस्य पूर्व-पश्चाभावेन प्रतीते: कालस्य प्रत्यर्थिजयाय प्रस्थातुकामो देव इत्यादौ वाच्योऽर्थः सर्वान् प्रत्येकरूप एव, व्यङ्ग्यस्तु दन्तिनः सानामिकं कर्म ग्राह्यन्तामिति, सान्नाद्या वीथीषु सञ्चार्यन्तामश्वा इति, वृषभा दम्यन्तामिति, पटकुठ्यः प्रगुणीक्रियन्तामिति, स्वस्वस्वामिनां विज्ञाप्यन्तामिति, शुद्धान्तानि संवाह्यन्तामिति, वारविलासिन्यः सज्जीक्रियन्तामिति, क्रयाणकानि सगृह्यन्तामिति, शकटानि समारच्यन्तामित्यादिरनेकविध इति सङ्ख्यायाः । * " कस्स ब न होइ रोसो दट्टण पियाइ सब्बणं अहरं ।
सभमरपउमग्याईरि ! वारिआवामे ! सहसु इहि ॥ २८० ॥" x प्रार्थये तावत् प्रसीद निवर्तस्व मुखशशिज्योत्स्नाविलुप्ततमोनिवहे ! ।
मभिसारिकाणां विघ्नं करोष्यन्यासामपि हताशे ॥ * कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमघरम् ।
सभ्रमरपद्माघाणशीले ! वारितवामे ! सह(शोभ)स्वेदानीम् ।।
१ प. देसाए । २ ५. निय० । ३ प. व्याण | ४ अ. नेपि । ५ अ. ०मिदं वदंतु । ६ . ०षो ग० । ७ अ. पिआइ । ८ प, ०यरि । ९ अ. रियः ।
For Private And Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनि निर्णयो नाम तृतीयस्तरङ्गः ।
११९
|
अत्र वाच्योsर्थः सखीं प्रत्येव । व्यङ्ग्यस्तु अद्य मया समर्थितं पुनः शङ्कास्थानं त्वया रक्षणीयमिति । अयं किमपि वदति त्वं तु कुप्यसि, पश्चात् पादपतनेन प्रसाद्यसे । तत: ' सहसु ' शोभस्वति च तामेव प्रति । निरपराधैवेयमिति कान्तं प्रति । अनया विना त्वं न भवसि ततोऽपराधेऽपि मा स्माधिकं किमपि कार्षीरिति वैदग्ध्ये सति तमेव प्रति । भवताऽपि प्रकटाङ्गेषु नख- दन्तक्षतादिकं न कार्यमित्युपपतिं प्रति । प्रियाया एव व्यलीके रोषो भवति अप्रियायास्तु परित्यागवासनया प्रीतिरेव स्यादिति । मा भूद् युष्माकं मनसि तोष इति सपत्नीः प्रति । अस्याः साधु मयाऽपराधो गोपित इति तटस्थां विदग्धसखीं प्रति वेति विषयस्यापि भेदेन भिन्नमेव वाच्यात् व्यङ्ग्यं वस्तु । तदेवमपि यदि तयोरैक्यं तदा नीलानीलादौ क्वचिदपि भेदो न स्यात् । उक्तं हि - ' अयमेव हि दहेतुर्वा यद् विरुद्धधर्माध्यासः कारणभेदश्वेति । यदप्यभिधीयते -' यत् परः शब्दः स शब्दार्थस्तथाहि - ' यथा समरसीम्नि कार्मुकनिर्मुक्तपत्री तनुत्राणं भिश्वा सुमॅटलक्षणं लक्ष्यं भिनत्ति, तदर्थमेव तस्य मुक्तत्वात् तथा शब्दोऽपि मुख्यमर्थमभिधाय तदर्थान्तरमभिधास्यति, तदर्थमेव तस्य प्रयुक्तत्वादिति । तदतीव तात्पर्योक्तिपर्यालोचनशून्यमभिहितं यतः सिद्धसाध्यसमुच्चारणे सिद्धं साध्यायोपदिश्यत इति पदसमुदायमये वाक्ये कारकपदार्थाः क्रियापदार्थाच परस्परान्विता यावदसिद्धं भवति तावदर्थं प्रवर्तन्ते । यथा - ' लोहितोष्णीषा ऋत्विजः प्रचरन्तु ' इत्यत्र ऋत्विक्प्रचरणे प्रमाणान्तरसिद्धे लोहितोष्णीषत्वमात्रं विधेयम्, तस्यैवासिद्धत्वात् । दध्ना जुहोतीत्यादौ च हवनस्यान्यतः सिद्धेदेध्यादेः करणत्वमात्रं विधेयम् । तत्र हि तस्यैवासिद्धत्वम् । एवं कचिदुभयविधि, क्वचित् त्रिविधिरपि । यथा-' रक्तं पटं वय ' इत्यादावेकविधिर्द्विविधिनिविधिर्वा । ततश्व देव विधेयम्, तत्रैव पदानां तात्पर्यमिति प्रयुक्तशब्दार्थ एव तात्पर्य न प्रतीयमानमात्रे । एवं हि पूर्वो विद्वानित्यादावपराद्यर्थेऽपि तात्पर्य स्यात् । यदि च शब्दश्रुतेरनन्तरं यावानर्थः प्रतीयते तावन्तं सर्वमप्यभिधाव्यापारेणैव शब्दो वक्ति, तत् कथं प्रियाप्रियवाक्यश्रवणादुत्तरकालं हर्ष - शोकयोरपि न वाच्यत्वम् : कस्माच्च लक्षणालक्षणीयस्याप्यर्थस्याभिधाव्यापारे
१ अ. भून्म० । २ अ. ०दो हे० । ३ प ०कप० । ४ व. ०टतक्ष०, अ. ०सुतटल० । ५१. ०दप्यर्था । ६ प. व्यसिद्धिः । ७व यावदेव । ८ प. व. ०रा० । ९ प. ०र्थः ता० ।
०
For Private And Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलकारमहोदधौ णैव प्रतीतिसिद्धेरिति सिद्धं शब्दार्थव्यतिरेकिणः प्रतीयमानस्य वस्तुनोऽभि-. धातो व्यापारान्तरगम्यत्वम् ।
" भद्रात्मनो दुरधिरोहतनोविशालवंशोनतेः कृतशिलीमुखसंग्रहस्य ।
यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत् ॥" इत्यादौ त्वनेकार्थानां शब्दानां प्रकरणादिना नियमितेऽभिधाव्यापारे या काचित् कुञ्जरादेरर्थान्तरस्य तेन सार्द्धमुपाँऽऽदेरलङ्कारस्य च प्रतीतिः सा सर्वाऽपि व्यापारान्तरविषयाभिधाया नियमितत्वात् । रसादयस्तु यदि कथमपि वाच्याः स्युस्तद्विभावादिप्रयोग विनाऽपि रसादिशब्दैः शृङ्गारादिशब्दैवी प्रतिपाघेरन् , न च प्रतिपाद्यन्ते । तत्प्रयोगेऽपि रसादीनामप्रतीतेर्विभावादिप्रयोगे तु तान् विनाऽपि प्रतीतेश्चेत्यन्वय-व्यतिरेकाम्यां विभावादिविभाव्या एव रसादयोऽपि नाभिधेया इति । अथेत्थमभिधास्यते यदुपचारव्यापारेणैव तत् सर्वमपि प्रकाशयिष्यते, किं व्यञ्जनव्यापारेणेति; तदप्यश्वारूढोऽश्वमेव न पश्यतीति दृष्टान्तकवलितमेव विना व्यञ्जनव्यापारमुपचारस्याप्यभावात् । गङ्गायां घोष इत्यादौ हि तटादि लक्ष्यं पावित्र्यादयस्तु व्यञ्जनीया एवेति पूर्वप्रतिपादितमेव । अथ ' तेऽपि लक्षणाक्रोडीकृताः सन्तुं' इति मतम्, तदपि प्राक् प्रत्यादिष्टमेव अथ यद्येवमप्यभ्युपगम्यते, तथापि क्वचिदपि नोपचारप्रवेशः। तस्य हि मुख्यार्थबाधादित्रयं हेतुस्तच्च व्यङ्ग्ये न सम्भवति । यद्यपि क्वचिद् 'मम धम्मियं ' इत्यादौ विध्यादेरनुपपद्यमानत्वेन मुख्यार्थबाधो वैपरीत्यं च प्रत्यासत्तिनिषेधश्च लक्ष्यः स्वच्छन्दक्रीडा च फलं सम्भवति, तथापि न सर्वत्र निर्वाहः । यत:- अत्ता इत्थ ' इत्यादौ मुख्यार्थबाधो नास्ति । तत् कथमुपचारेणापि साध्यसिद्धिः । किं च लक्षणीयोऽर्थो नियतप्रत्यासत्तिरेव, प्रत्यासत्तिशून्यस्य लक्षयितुमशक्यत्वात् । प्रतीयमानः पुनः प्रकरणादिवि. शेषवशेन नियतप्रत्यासत्तिनियतप्रत्यासत्तिः प्रत्यासनप्रत्यासनश्चेति । तत्र 'अत्ता इत्थ' इत्यादौ नियतप्रत्यासत्तिः । 'कस्स व न होइ रोसो' इत्यादावनियतप्रत्यासत्तिः।
१ अ. •ते सि० । २ अ. प. ०र्थाव्य० । ३ प. चिदर्था० । ४ प. मालं० । ५ प. स्य प्र०।६ ५. संति म० । ७ भ. तस्या । ८ अ. 01 वी० । ९५. ० क्यमानत्वात् पुनः।
For Private And Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । * " विवरीयरए लच्छी बंभं ददृण नाहिकमलत्थं ।
हरिणो दाहिणनयणं रसाउला झत्ति ढक्केइ ॥ २८२ ॥" इत्यादौ प्रत्यासनप्रत्यासन्नः । अ हि हरिपदेन दक्षिणनयनस्य सूर्यात्मता व्यज्यते, तन्निमीलनेन सूर्यास्तमयस्तेन पद्मसङ्कोचस्ततो ब्रह्मणः स्थगनं तत्र सति गोप्याङ्गस्यादर्शनेनानियन्त्रणं निधुवनमित्यभिधोपचाररूपव्यापारद्वयातिरिक्तो व्यञ्जनव्यापारोऽवश्यमेषितव्यस्तत्प्रकाश्यं च व्यङ्ग्यमपि मन्तव्यमेवेति। व्यक्तिविवेककारस्तु व्यङ्गय-व्यञ्जकमावस्य सर्वस्याप्यनुमानान्तर्भावमाह । तथाहि-' वाच्याद्यसम्बद्धं तावत् किश्चिदपि न प्रतीयते । यतः कुतश्चिद् यस्य कस्यचिदर्थस्य प्रतीतिप्रसङ्गात् । सम्बन्धे च नियतधर्मिनिष्ठत्वेन ' त्रिरूपाल्लि. गाल्लिङ्गिनि ज्ञानमनुमानम् ' इत्येवंरूपता पर्यवस्यति । तथा च-' भम धम्मिय' इत्यत्र गृहे श्वनिवृत्या भ्रमणं विहितम् । गोदावरीतीरे सिंहोपलधेरभ्रमणमनुमापयति । तद्यथा- धार्मिकभ्रमणं भयकारणनिवृत्युपलब्धिपूर्वकम्, भीरुभ्रमणत्वात् । यद् यद् भीरुभ्रमणं तत् तद् भयकारणनित्युपलब्धिपूर्वकं दृष्टम् । यथोभयसंमतस्यादिभ्रमणम् , भीरुभ्रमणं चेदं तस्मात् तथा। गोदावरीतीरे च सिंहोपलब्ध्या व्यापकविरुद्धोपलब्धिापकं च भयकारणेत्यादि साध्यम् । यदाहुः-'साध्यं व्यापकमित्याहुाप्यो हेतुरुदाहृतः।' इति । तद्विरुद्धा च भयकारणसद्भावोपलब्धिस्तया धार्मिकाभ्रमणं सिद्धमिति । तदप्ययुक्तमेव, वाच्यस्य पुतीयमानेन तादात्म्यतदुत्पत्यभावात् । तथाहि-गोदा वरीतीरे सिंहसद्भावः । प्रत्यक्षादनुमानाद्वा न निश्चितोऽपि तु वचनात्, ने च वचनस्य प्रामाण्यमस्ति, अर्थेनाप्रतिबन्धादित्यसिद्धोऽयं हेतुः । शुनो विभ्यदपि धीरत्वेन सिंहान विभेतीति विरुद्धोऽपि । भीरुरपि गुरोःप्रभोर्वा निदेशेन प्रियानुरागेणान्येन वा केनाप्येवम्भूतेन हेतुना सत्यपि भयकारणे भ्रमतीत्यनैकान्तिकश्च । तत् कथमेवंविधान हेतोः साध्यसिद्धिरित्यायन्यत्राप्यूद्यमिति ॥ ६३ ॥
* विपरीतरते लक्ष्मीब्रह्माणं दृष्ट्वा नाभिकमलस्यम् ।
हरेर्दक्षिणनयनं रसाकुला झटिति स्थगयति ॥ १ अ. ०परीभर० । २ अ. ०त्र ह० । ३ प. तिरेको । ४ . ०नुभावान्त० । ५ प. धर्मः । ६ व. ०"युक्त० । ७ अ. ध्यप्र०, व. ०माने । ८ व. •पि ०९ . प. न व० । १० प. भेति भी० ।
For Private And Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
- अलकारमहोवधौ अथ ध्वनौ निर्णीते रसादिध्वनेः कैश्चिद् रसवदाद्यलकारत्वमुक्तं तन्निराकर्तु श्लोकद्वयमाह
शब्दार्थसौन्दर्यतनोः काव्यस्यात्मा ध्वनिर्मतः । तेनालङ्कार्य एवायं नालङ्कारत्वमर्हति ॥ ६४ ॥ स्वस्याङ्गित्वे रसायाः स्युर्न तद् रसवदादयः। यत्रैते तु गुणीभूतास्तत्र तानपि मन्महे ॥ ६५ ॥ काव्यस्य निपुणकविकर्मणो ध्वनिरात्मा जीवितव्यं मतः कथितः । यदुक्तम्-' काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वः' इति । कीदृशस्य काव्यस्य ? शब्दार्थसौन्दर्यतनोः शब्दार्थयोर्यत् सौन्दर्य रामणीयकं तदेव तनुः शरीरं यस्येति । यथा शरीरमात्मानं विना न किञ्चिदिव, तथा शब्दार्थसौन्दर्यमयमपि काव्यमकिश्चित्करमेव ध्वनि विना । तेनावसीयते ध्वनिरेवात्मा काव्यस्येति। तेन कारणेनायं ध्वनिरलङ्कार्य एव,न क्वचिदप्यलङ्कारत्वमर्हति, सर्वत्रोप्यात्मनोऽलकार्यत्वात् । तद् ततः पूर्वोक्तकारणात् स्वस्याङ्गित्वे प्राधान्ये सति रसादयो रसवदादयोऽलङ्कारा ये कैश्चिदुक्तास्ते न भवन्ति, रसादीनां ध्वनिरूपत्वात् । तत् किं सर्वत्राप्येतेषां नालङ्कारत्वमित्यपवादमाह- यत्र यस्मिन्नेते रसादयः पुनर्गुणीभूता अपराङ्गत्वेन गौणतां प्राप्तास्तत्र तस्मिन् काव्ये तानपि रसवदाबलङ्कारानपि मन्यामहे । तत्स्वरूपं चालङ्कारप्रस्तावे वक्ष्यते ॥६४-६५ ।।
इत्यर्थवैचित्र्यपवित्रवाचो न कस्य चेतः कवयो हरन्ति ? । उद्यानदेशा मधुमासबद्धसमृद्धयो विश्वमुदे भवन्ति ॥ ६६ ॥
इत्यलङ्कारमहोदधौ ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ॥ ३ ॥
१ अ. रसाय० । २ प. युगली । ३ अ. नाकि० । ४ व. ०ते चात्मा । ५ व. त्रात्म० । ६ अ. ०द्धये । ७ प. इत्य० काव्यं सुगम इ० ।
For Private And Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अथ चतुथस्तरङ्गः ।
अथ ध्वनिगर्तमर्थवैचित्र्यमभिधाय गुणीभूतव्यङ्ग्यगतमाह -
अगूढत्वास्फुटत्वाभ्यामसुन्दरतया तथो । सिद्ध्यङ्गत्वेन वाच्यस्य काक्वाक्षिप्ततयाऽपि च ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सन्दिग्धतुल्यप्राधान्यतयाऽन्याङ्गतयाऽपि च । गुणीभूतमपि व्यङ्गयं यत् किञ्चिच्चारिमास्पदम् ॥ २ ॥ याति च ध्वनिवद् भेदमीलनाद् भूरिभेदताम् । तदप्यर्थस्य वैचित्र्यं किमप्यत्र प्रचक्षते ॥ ३ ॥ *
अत्रास्मिन्नलङ्कारशास्त्रे तदप्यर्थस्याभिधेयस्य किमप्यद्भुतं वैचित्र्यं विचि तां प्रचक्षते कथयन्ति । यत् किश्चिद् गुणीभूतमप्यगूढत्वास्फुटत्वाभ्यामित्यादिहेतुभिर्गौणभावं प्राप्तमपि व्यङ्गयं चारिमास्पदं मनोज्ञतामन्दिरम् । तथाऽष्टानामपि गुणीभूतव्यङ्गयभेदानां प्रत्येकमर्थान्तरसङ्कान्तवाच्यादयः शुद्धा एकोनचत्वारिंशद् भेदाः । तेषां च संसृष्टि-सङ्करैमीलनं तस्मिंश्च शुद्धभेदप्रक्षेप इति सर्वभेदमीलनाद् ध्वनिरिव भूरिभेदतमनेकभेदत्वं याति गच्छतीति । अत्र ध्वनिकारसम्प्रदायाद् यत्र वस्तुनाऽलङ्कृतिर्व्यज्यते, तस्याः क्वापि न गुणीभूतत्वम् | यदाह
“ व्यज्यन्ते वस्तुमात्रेण यदाऽलङ्कृतयस्तदा ।
ध्रुवं ध्वन्यङ्गता तासां काव्यवृत्तेस्तदाश्रयात् || २८३ ।। " इति ।
अत्र ध्वन्यङ्गता ध्वनिरूपता ।
१ प ० तबै० । २ प यथा । ३ प ०क्ष्यते । ४ प त्रिभिः कुलकम् । ५ अ. वर्थस्य किं० । ६ अ ०तां या० । ७ प ०ङ्कारो व्य० ।
For Private And Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१२४
www.kobatirth.org
अलङ्कार महोदधौ
तत्रागूढत्वेन गुणीभूतत्वं यथा
" श्रीपरिचयाजडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् । उपदिशति कामिनीनां यौवनमद एव ललितानि । २८४ ।। "
66
Acharya Shri Kailassagarsuri Gyanmandir
अत्रोपदेशेन कलाचार्य कार्यत्वाभावाद् बाधितस्वार्थेन ज्ञापकत्वसादृश्याद् यौवनमदं लक्षयताऽनायासेन शिक्षादानं ध्वन्यते । तच्चोपदिशतीत्युक्तेऽभिषेयवत् झगित्यवगमकत्वादगूढं व्यङ्गयं च गूढं चमत्करोति नागूढम् । यदुक्तम्अनुद्धुष्टः शब्दैरथ च घटनातः स्फुटतरः पदानामर्थात्मा रमयति न तूत्तानितरसः । यथा दृश्यः किञ्चित् पवनचलचीनांशुकतया
कुचाभोगः स्त्रीणां हरति न तथोन्मुद्रितमुखः ॥ २८५ ॥ ”
अस्फुटत्वेन यथा
46 अहयं उज्जैअरूआ तस्स वि उम्मंथराई पिम्माई । सहिआणो अनिणो अलाहि कि पायराएण ? ।। २८६ ।। "
अत्र स म पुरुषायितीयार्थयते, निषेद्धुं चाहमशक्ता । तत्सख्यः प्रातः पादमुद्रयाँ तर्कयित्वा मा मां हसिषुरिति व्यङ्गयमस्फुटम् ।
असुन्दरतया यथा
" ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् ।
पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥ २८७ ॥ "
अत्र वञ्जुललतागृहे दत्तसङ्केता नागतेति व्यङ्ग्यं स्वरूपमात्र प्रकाशनपरत्वेन चमत्कारित्वाभावादसुन्दरम् । मुखच्छायामालिन्यरूपं तु वाच्यं रसविशेषप्रतीति
* अहं ऋजुरूपा तस्यापि उन्मन्थराणि प्रेमाणि । सखिकाजनश्च निपुणोऽलं किं पादरागेण ? ||
१ प. ०ढेन । २ १ ० नत्वं । ३ अ. ०मत्वा०, प ० मत्वादगूढं य० । ४ अ. व्य उज्जूअ० । ५ अ. प. व, माः । ६ अ.व. ० यितया० । ७ अ. व्या मा । ८ अ. तु र० ।
For Private And Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणीभूतव्यङ्ग्यप्रदर्शनो नाम चतुर्थस्तरङ्गः । १२५ परत्वाच्चमत्कारित्वेन कमनीयमिति व्यङ्गयात् तदेव सुन्दरम् ।
वाच्यसिद्ध्यङ्गत्वेन यथा" भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छा तमः शरीरसादम् ।
मरणं च जलद जगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥ २८८ ॥" अत्र हालाहलं व्यङ्गयं भुजगरूपणस्य वाच्यस्य सिद्धिकृत् ।
काकाक्षिप्ततया यथा" मथ्नामि कौरवशतं समरे न कोपाद् दुःशासनस्य रुधिरं न पिबाम्युरस्तः । सञ्चूर्णयामि गदया न सुयोधनोरू सन्धि करोतु भवतां नृपतिः पणेन ॥"
अत्र काकाक्षिप्तं मध्नाम्येवेत्यादि व्यङ्गचं वाच्यस्य निषेधस्यापि स्वातन्त्र्येण स्थितस्य तिरस्कारेत्वाभावात् तत्सहभावेन स्थितम् । यदि वा काळ विना व्यङ्गयमेव न स्यादिति काकुमात्राक्षिप्तत्वाद् गुणीभूतत्वम् , विशिष्टकाकाक्षिप्तत्वे तु ध्वनिरेव ।
सन्दिग्धप्राधान्यतया यथा* “ महिलासहस्सभरिए तुह हियए मुहय ! सा अमायंती ।
अणुदिणमणन्नकम्मा अंगं तणुअंपि तणुएइ ॥ २९० ॥" अत्राङ्गं तनुकमपि तनूकरोतीति वाच्यं किं वा तनूभावप्रकर्षाधिरोहेण यावदत्याहितं नाप्नोति तावदुज्झित्वों दौर्जन्यं साऽनुनीयतामिति व्यङ्गथं प्रधानमिति सन्दिग्धम् ।
तुल्यप्राधान्यतया यथा
* महिलासहस्रभृते तव हृदये सुभग ! सा अमान्ती ।
अनुदिनमनन्यकर्माऽङ्ग तनुकमपि तनयति ॥
१ प. गिनां । २ व. ०पस्य सि० । ३ अ. ०क्ष्य न । ४ अ. काक्वा म० । ५ अ. रकत्वा०, प. राभा० । ६ अ. ०अए। ७ प. यमा, प. यगा । ८ व. चा० । भ. तत्वा, प. व. ०तस्वाद् । १० प. नीता० ।
For Private And Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२६
अलङ्कार महोदधौ
" पङ्क्तौ विशन्तु गणिताः प्रतिलोमवृत्त्या पूर्वे भवेयुरियताऽप्यथवा त्रपेरन् । सन्तोऽप्यसन्त इव चेत् प्रतिभान्ति मानोर्भासावृते नभसि शीतमयूख मुख्याः"
अत्र प्राकरणिकाप्राकरणिकयोः समं प्राधान्यम् ।
तथाऽन्याङ्गतयाऽन्यस्यापरस्य रसादेर्वाच्यार्थस्य व क्रमेण रसादिरैनुरणनरूपं चाङ्गं यथा-
" अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरु - जघनस्पर्शी नीवीविखंसनः करः ।। २९२ ।। "
अत्र शृङ्गारः करुणस्याङ्गम् ।
यथा वा
66
Acharya Shri Kailassagarsuri Gyanmandir
“ कैलासालयभाललोचनरुचा निर्वर्त्तितालक्तक
व्यक्तिः पादनखद्युतिर्गिरिभुवः सा वः सदा त्रायताम् । स्पर्द्धाबद्धसमिद्धयेव सुदृढं रूढा यया नेत्रयोः
कान्तिः कोकनदानुकारसरसा सद्यः समुत्सार्यते ॥ २९३ ॥ "
अत्र स्तोतुंगतरत्याख्यभावस्य रसः ।
यथा च
अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाऽम्भोधयस्तानेतानपि विभ्रती किमपि न क्लान्ताऽसि तुभ्यं नमः आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद् भुव
स्तावद् विश्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥ २९४ ॥ "
अत्र विषयो रत्याख्यो भावो राजविषयस्य रतिभावस्य ।
वाच्यार्थस्यानुरणनरूपमङ्गं यथा
For Private And Personal Use Only
HORSES
१ अ. गुणि० । २ अ ०स्याक्र० । ३ प ०देरण० । ४ प ० बंध०, अ श्रद्धाबंध० । ५५. ०ग० । ६ अ ०भुविषये, व अविषयो । ७ प. व. ०ख्यभा० ।
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गुणीभूतव्यङ्ग्य प्रदर्शनो नाम चतुर्थस्तरङ्गः ।
" जनस्थाने भ्रान्तं कनक मृगतृष्णाऽन्धित धिया वचो वै देहीति प्रतिपदमुदश्रु प्रलपितम् । कृतालंका भर्तुर्वदनपरिपाटीपु घटना
Acharya Shri Kailassagarsuri Gyanmandir
33
मयाऽऽप्तं रामत्वं कुशलवसुता न त्वधिगता ॥ २९५ ॥
जनस्थाने ग्राम-नगरादावाश्रमविशेषे च कनकस्य मृगतृष्णाsतिलुब्धत्वम्, कनकमृगस्य च तृष्णा लिप्सा । वै इति स्फुटत्वे देहीति, वैदेहीति च। अलमत्यर्थ का भर्तुरम्प भर्तुर्लक्ङ्काभर्तुश्च वदनपरिपाटीपु वचनपङ्क्तिषु घटना सम्पादनम्, वदनपरिपाट्यामिषुघटना च । कुशलं कार्यक्षमं वसु यस्य तस्य भावः, कुश-लवौ सुतौ यस्याः सीतायाः । अत्र शब्दशक्तिमूलानुरणनमूर्तिरुपमानोपमेयभावो रामत्वमिति वाच्यस्याङ्गतां नीतः । १-३ ॥ ४
पुनर्ध्वनेः स्वरूपान्तरमाह -
अलङ्कारैर्गुणीभूतव्यङ्ग्यभेदैः पृथक् पृथक् ।
तैश्च युतः प्राग्वद् ध्वनिः स्फूर्जत्यनेकधा ॥ ४॥
ध्वनिरनेकधा विशेषतो बहुधा स्फूर्जति । कीदृशोऽलङ्कारैर्गुणीभूतव्यङ्ग्यभेदैश्च सह पृथक् पृथक् प्रत्येकं प्राग्वत् पूर्ववत् संसृष्टि- सङ्कराभ्यां युतः संयुक्तो न केवलं पृथक् पृथक् सङ्गतैवालङ्कार-गुणीभूतव्यङ्गमेदेर्मिथो मिलितैश्च समं युक्तः । यदाह
" स गुणीभूतव्यङ्गयैः सालङ्कारैः सह प्रभेदैः स्वैः | सङ्कर- संसृष्टिभ्यां पुनरप्युद्योतते बहुधा ।। २९६ | "
१२७
तत्र दिङ्मात्रमुदाह्रियते यथा
" नेत्राम्भोरुहविभ्रमेषु पवनप्रेङ्गोलि नीलोत्पलं कादम्बा गतिडम्बरेषु कबरीभङ्गे तरङ्गावलिः ।
For Private And Personal Use Only
१ अ. ०ने न० । २ अ.व. ० ति च । ३ प ० चन० । ४ प. त्रिभिः कुलकम् । ५ प. संयुतैश्च य० । ६ अ. स्फुरति । ७ व संयु० ।
८ अ. व. सङ्गे ।
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
अलकारमहोदधौ दीर्घाक्ष्या गृहदीर्घिकामनु मुहुः सङ्गीतकारम्भिणी
भृङ्गाली कलकाकलीषु च किमप्याचार्यकं पुष्प(य)ति ॥ २९७॥" अत्राचार्यकं पुष्प(व्य)तीत्यसम्बन्धे सम्बन्ध इत्यतिशयोक्याऽनुग्राह्यानुग्राहकस्वेन रसध्वनेः सङ्कः।
यथा च" कर्त्ता घृतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी
कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः । राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं
कास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः ।।२९८॥" अत्र कर्ता घूतच्छलानामित्यादिपदानामस्योपहासादिना व्यङ्गथेन गूढत्वाभावाद् गुणीभूतेन पूर्ववद् वीररसस्य सङ्करः।
__ यथा च“दीकुर्वन् पटु मदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः। २९९ ॥" अत्र मैत्रीशब्देन चेतनविषयाभावाद् बाधितस्वार्थेन नैकव्यसम्बन्धात् संश्लेषं लक्षयता उपकार्योपकारकत्वादि ध्वन्यते । तेन मैत्रीफलभूतकषायपदसभिधेरगूढत्वाद् गुणीभूतेन प्राग्वद् रसध्वनेः सङ्कर । प्रियतम इवेत्युपमाऽलङ्कारेण संसृष्टिः । एवमन्येऽपि भेदाः स्वयमुत्प्रेक्षणीयाः ॥ ४ ॥ व्यङ्ग्यं गुणीभूतमपत्थिमन्वहं यः काव्यवीथीपथिको निषेवते । तस्यापि विश्वे कविसंकथाविधौ महाकवित्वं न पराङ्मुखं कचित् इत्यलङ्कारमहोदधौ गुणीभूतव्यङ्ग्यप्रदर्शनो नाम चतुर्थस्तरङ्गः ॥ ४ ॥ १. व. ०न्धिसं०, ०न्धे ३० । २ प. स्फटिकक० । ३ प. व. ०ण तु ।
४
. .त्यं यः।
For Private And Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ पञ्चमस्तरङ्गः ।
अथ निर्दोषत्वादिना शब्दार्थवैचित्र्यमिति प्रथमं दोषानभिषित्सुः सामान्येन दोषलक्षणमाह
वैचित्र्यव्याहतिर्दोषः सा च भूम्ना रसक्षतेः । तद् ध्रुवं रस एवैष भक्त्या शब्दार्थयोः पुनः॥१॥ वैचित्र्यस्य सहृदयानन्दिनः सौन्दर्यविशेषस्य या व्याहतिर्विलोपः सैव दोषः । सा च कथं भवेदित्याह-सा चेत्यादि । सा च वैचित्र्यव्याहतिर्भूम्ना बाहुल्येन रसक्षते रसहानेः सकाशाजायते । ततः किं सिद्धमित्याह-तध्रुवमित्यादि। तत् तस्मात् कारणाद् ध्रुवं निश्चितमेष दोषः केवलं रस एव नान्यत्र । यतोऽन्वय-- व्यतिरेकाभ्यां रसधर्मा एव गुणदोषास्तथाहि-यत्रैव दोषास्तत्रैव गुणा रसविशेषे च दोषा न तु शब्दार्थयोः । यदि हि तयोर्भवेयुस्तदा शृङ्गारादिष्विव बीभत्सादिषु कष्टत्वादयो गुणो न भवेयुहास्यादौ वाऽxलीलत्वादयः । शब्दार्थयोस्तत्रापि भूतत्वात् । ततो यस्याङ्गिनः शृङ्गारादेस्ते दोषास्तदभावे न दोषास्तभावे तु दोषा इत्यन्वय-व्यतिरेकाभ्यां गुण-दोषयो रस एवाश्रयस्तदुपकारिणोः शब्दार्थयोः पुनर्भक्त्या उपचारेण न तु मुख्यया वृत्त्येति ॥ १ ॥
अथ पददोषानाहदुष्टं पदमसंस्कारमसमर्थमनर्थकम् । पदं दुष्टं भवति । कथम्भूतमसंस्कारादिकम् । तत्रासंस्कारं व्याकरणसंस्काररहितम् । यथा" भूरिभारभराक्रान्त ! बाधति स्कन्ध एष ते । न तथा बाधते स्कन्धो याँ बाधति बाधते ।। ३००॥"
म. •दि त० । २ . ०णा हा० । ३ प. ०वे दो० । ४ अ. बा० यथा ।
For Private And Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ अत्र बाधतिरात्मनेपदी, न तु परस्मैपदी ।
अथासमर्थ यत्रार्थे प्रयुक्तं तं वक्तुं नास्य शक्तिः । यथा" तीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतः ।
सुरस्रोतस्विनीमेष हन्ति सम्प्रति सादरम् ॥ ३०१॥" अत्र हन्तीति गत्यर्थ वक्तुमशक्तम् ।
अथानर्थकं पादपूरणायैव यत् प्रयुज्यते । यथा"बिभर्ति यश्च देहाधै प्रियाममुं(मिन्दं) हि मूर्धनि ।
स वै देवः खलु त्वां तु पुनातु मदनान्तकः ॥ ३०२॥" अत्र च हि वै खलु तु इत्येतानि पादपूरणार्थान्येव ।
अथ वाक्यदोषानाहवाक्यमप्युदितं तद्वद् रसायनुचिताक्षरम् ॥ २॥ लुप्त-ध्वस्त-विसर्गान्तमिष्टसम्बन्धवञ्चितम् । समाप्तपुनरारब्धं भग्नप्रक्रममक्रमम् ॥ ३॥ न्यूनमर्द्धान्तरस्थैकपदं सङ्कीर्ण-गर्भिते । दुर्वृत्तं सन्धिविश्लेष-कष्टत्वाश्लीलतास्पदम् ॥ ४॥ अनिष्टान्यार्थमस्थानसमास-पददुःस्थितम् । पतत्प्रकर्षमप्रोक्तवाच्यं त्यक्तप्रसिद्धिकम् ॥ ५॥ पुनरुक्तपदन्यासमतिरिक्तपदं तथा । वाक्यमपि तद्वद् दुष्टमुदितं कथितम् । किंविशिष्टं ? रसायनुचिताक्षरादि ।
१
. ०
इ० । १ . ताप० ।
३ अ. 6ष्टं क० ।
For Private And Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । तत्र रसायनुचिताक्षरं रसायनुगुणत्वमक्षराणां वक्ष्यते, तद्विपरीताक्षरं वाक्यं दुष्टम् । यथा“ अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि ! माम् ।
कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥ ३०३ ॥" अत्र टवर्गस्य शृङ्गाराननुगुणत्वम् ।
रौद्रे यथा" देशः सोऽयमरातिशोणितजलैयस्मिन् इदाः पूरिताः
क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । तान्येवाहितशस्त्रघस्मरगुरुण्यस्त्राणि भास्वन्ति नो
यद् रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥ ३०४॥" रौद्रे हि विकटवर्णत्वं दीर्घसमासत्वं च कथितं तदत्र नास्ति ।
अथ लुप्तध्वस्तविसर्गान्तं लुप्तः सत्वात् त्याजितो ध्वस्तो वा उच्चारादिना रूपान्तरं प्रापितो विसर्गों येषां ते तथा तादृशा अन्ताः पदान्ता यंत्र । यथा
" यस्य भृत्या बलोसिक्ता भक्ता बुद्धिप्रभाविताः।
वीरो विनीतो निपुणो वराकारो नृपोऽत्र सः ॥ ३०५ ॥" अथेष्टसम्बन्धवश्चितमिष्टोऽभिमतो यः सम्बन्धः परस्परं पदार्थानामन्वयस्तेन वञ्चितं रहितम् । यथा" येषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्ममि -
लीलापानभुवश्च नन्दनतरुच्छायासु यैः कल्पिताः। येषां हुंकृतयः कृतामरपतिक्षोभाः क्षपाचारिणां
तैः किं त्वत्परितोषकारि विहितं किश्चित् प्रवादोचितम् १ ॥३०६॥"
१ प. ०कुंडो०, व. अकंठो० । २ अ. •तघ० । ३ व. अत्र । ४ प. चन्द्र० ।
For Private And Personal Use Only
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३१
बलकारमहोदो अत्र मुणप्रधानयोरेव सम्बन्धो न पुनः परस्परं मुणानां समकक्षत्वादिति । यच्छब्दनिर्देश्यानां गुणभूतानामनामन्योन्यमसम्बन्धे यैरित्यत्र विशेष्यस्याप्रतीतेरनिष्टः सम्बन्धः । क्षपाचारिभिरिति पाठे सर्वेषामपि यदर्थानां तच्छन्दाथेन समन्वयादिष्ट एव सम्बन्धः स्यादिति ।
यथा च" त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः
कलानां सीमान्तं परमिह युवामेव भजथः । अयि ! द्वन्द्वं दिष्ट्या तदिह सुभगे । संवदति वा
मतः शेषं यत् स्याजितमिह तदानीं गुणितया ॥ ३०७ ॥" अत्र यदिति पदं तदिति पदमपेक्षते, तदानीमिति पदं च यदेति पदम्। तच्च नास्तीत्यनिष्टः सम्बन्धः । 'चेत् स्यात्' इति पाठे पुनरिष्ट एव स्यात् ।
यथा च
" चत्वारो वयमृत्विजः स भगवान् कर्मोपदेष्टा हरिः
सङ्ग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतवता। कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलं
राजन्योपनिमन्त्रणाय रसति स्फीतं यशोदुन्दुभिः ॥ ३०८॥" अत्राध्वरशब्दः समासे न्यग्भूत इति तदर्थः सर्वैर्न संयुज्यत इति सम्बन्धानिष्टत्वम् ।
अथ समाप्तपुनरारब्धं यत् समाप्य पुनरारभ्यते । यथा" ज्योत्स्ना लिम्पति चन्दनेन स पुमान् सिञ्चत्यसौ मालती
मालां गन्धजलैर्मधूनि कुरुते स्वादून्यसौ फाणितैः । यस्तस्य प्रथितान गुणान् प्रथयति श्रीवीरचूडामणे
स्तारत्वं स च शाणया मृगयते मुक्ताफलानामपि ॥ ३०९ ॥"
अ. सक० । २ अ. स्यात् । ३ अ. यथा । ४ प. न युः ।
For Private And Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । अत्र श्रीवीरचूडामणरित्यत्र वाक्यं समाप्य तारत्वमित्यादि पुच्छप्रायं पुनरुपात्तं न चमत्करोति ।
अर्थ भग्नप्रक्रम भग्ना प्रक्रमः प्रक्रान्तत्वं यत्र । यथा" उदन्वच्छिन्ना भूः स च निधिरपां योजनशते
सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः
सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥ ३१०॥" अत्र पर्यायान्यत्वेन क्रमभङ्गः 'मिता भूः पत्याऽपां स च पतिरपां योजनशतम्' इति तु युक्तम् । ननु 'नैकं पदं द्विः प्रयोज्यं प्रायेण' इत्यन्यत्र, 'पुनरुक्तपदन्यासं वाक्यं दुष्टम् ' इति चात्रैवाभिहितत्वात् कथमेकस्य पदस्य द्विः प्रयोगः१। युक्तमुक्तम् , किं पुनरुद्देश्य-प्रतिनिर्देश्यव्यतिरिक्त विषये द्विर्न प्रयोक्तव्यमेकं पदम् । तद्वति तु विषये प्रत्युत तस्यैव पदस्य सर्वनाम्नो वा प्रयोग विना दोषः । तथाहि
" उदेति सविता ताम्रस्ताम्र एवास्तमेति च ।
सम्पत्तौ च विपत्तौ च महतामेकरूपता ।। ३११॥" अत्र रक्त एवास्तमेतीति यदि क्रियेत तत्पदान्तरप्रतिपादितः स एवार्थोऽर्थान्तरतयेव प्रतिभासमानः प्रतीति स्थगयति ।
यथा वा
"धैर्येण विश्वास्यतया महर्षेस्तीत्रादरातिप्रभवाच्च मन्यो।
वीर्यं च विद्वत्सु सुते मघोनः स तेषु न स्थानमबाप शोकः ।।३१२।।" अत्र सुपव्यत्ययेन । ' तीव्रण विद्वेषिभुवाऽऽगसा च ' इति तु युक्तम् ।
यथा च
१. अत्र । २ व. ०तो । ३ अ. व. सुते । ४ व. वेति
।
For Private And Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
अलङ्कारमहोदधौ " माहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं
छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विश्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षितिः पल्वले
विश्रान्ति लभतामिदं च शिथिलज्यावन्धमस्मद्धनुः ॥ ३१३ ॥" अत्र कारकोक्तत्वपरावृत्या ' विश्रब्धाः कलयन्तु सूकरवराः' इत्यदुष्टम् ।
यथा वा
" सस्नुः पयः पपुरनेनिजुरम्बराणि जक्षुर्विसं धृतविकासिविसप्रसूनाः। सैन्याः श्रियामनुपभोगनिरर्थकत्वदोषप्रवादममृजन् वननिम्नगानाम् ॥" अत्र तिप्रत्ययाभावेन । ' विकचमस्य दधुः प्रसूनम् ' इति तु युक्तम् ।
यथा वा" यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसङ्ख्यामतिवर्तितुं वा । निरुत्सुकानामभियोगभाजां समुत्सुकेवाकमुपैति सिद्धिः ॥ ३१५ ॥" अत्र तुम्प्रत्ययत्यागेन । ' सुखमीहितुं च ' इति तु युक्तम् । " बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखरश्रीः ।
उपान्तभागेषु च रोचनाङ्कः सिंहाजिनस्यैव दुकूलभावः ॥ ३१६॥" अत्र यथाऽऽरब्धरूपकानिर्वाहेण । ' मृगेन्द्रचर्मैव दुकूलमस्य' इति युक्तम् । " तरङ्गय दृशोऽङ्गणे( ने ! ) पततु चित्रमिन्दीवरं
स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम् । क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिका
मुदश्चय मनाग् मुखं भवतु च द्विचन्द्रं नमः ॥ ३१७ ॥" अत्रोपमेयानामतिशयं वक्तुमुपमानानां निन्दा प्रारब्धा, सा च चतुर्थपादे
१ अ. ०मान्य० । २ व. ०क्षतिः । ३ प. शूक० । ४ अ. अपाङ्ग । ५ प. ०लं ।
For Private And Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
"
सादृश्यमात्राभिधाने न निर्व्यूढेति भग्नप्रक्रमत्वम् । नमः ' इति तुं युक्तम् ।
अथाक्रमं न विद्यते क्रमो यत्र । यथा
46
' तुरङ्गमथ मातङ्गं प्रयच्छास्मै मदालसम् । कान्ति-प्रतापौ भवतः सूर्याचन्द्रमसोः समौ ॥ ३१८ ।।
39
Acharya Shri Kailassagarsuri Gyanmandir
अत्र ' मातङ्गमथ तुरङ्गम् ' इति वक्तव्ये ' कान्ति - प्रतापौ भवतः समौ चन्द्र - विवस्वतो:' इति च वाच्ये विपरीतमुक्तम् ।
6"
१३५
भवतु तद् द्विचन्द्रं
6
यथा
'चे- द्वयं गतं सम्प्रति शोचनीयताम्' इत्यादि ।
अत्र त्वंशब्दादनन्तरश्च कारो युक्तः, स च न कृत इति क्रमलोपः ।
यथा च-
" शक्तिर्निस्त्रिशजेयं तव भुजयुगले नाथ ! दोषाकरश्रीder पार्श्वे तथैषा प्रतिवसति महाकुट्टिनी खगयष्टिः । आज्ञेयं सर्वगा ते विलसति च पुनः किं मया वृद्धया ते १
प्रोच्येवेथं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम् ||३१९ ॥
27
अत्रेत्थंशब्दः प्रोच्येवेत्यस्मात् पूर्व वाच्यो न तु पुरस्तादिति क्रमत्यागः । अथ न्यूनमवश्य वाच्यैपदस्यानभिधाने न्यूनम् । यथा
नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न नाम शरासनम् । अयमपि पटुर्धारासारो न वाणपरम्परा
For Private And Personal Use Only
कनकनिकषस्निग्धा विद्युत् प्रिया न ममोर्वशी ॥ ३२० ॥ '
39
अत्र जलधरादिपदानामिव विद्युतोऽपि ध्रुवमिदेपदपरामर्शो वाच्यः ।
१ प ० ति यु० । २ व. वा । ३ व. ० दिः । ४ प ० तेत्थं । ५ प ०च्यस्य प० ।
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ ___ अथार्धान्तरस्थैकपदमर्धान्तरे द्वितीयस्मिन्नः स्थितमेकं पूर्वार्द्धसम्बद्ध पदं यत्र । यथा
" यावदर्थपैदां वाचमेवमादाय माधवः ।
विरराम महीयांसः प्रकृत्या मितभाषिणः ॥ ३२१॥" अत्र विररामेति पदं पूर्वार्द्ध निवेशयितुमुचितम् , ' नाट्टै किश्चिदसमाप्तवाक्यम्' इति हि कविसमयः। अथ सङ्कीर्ण यत्र वाक्यान्तरपदानि वाक्यान्तरे प्रविशन्ति । यथा" किमिति न पश्यसि कोपं पादगतं बहुगुणं गृहाणैनम् ।
ननु मुश्च हृदयनाथं कण्ठे मनसस्तमोरूपम् ।। ३२२ ॥" अत्र पादगतं बहुगुणं हृदयनाथं किमिति न पश्यसि ? एनं कण्ठे गृहाण । मनसः कोपं तमोरूपं मुश्चेत्यन्वयः । एकवाक्यतायां तु श्लिष्टमिति तस्मादस्य भेदः।
अथ गर्मितं यत्र वाक्यस्य मध्ये समग्रं वाक्यान्तरमनुप्रविशति । यथा. " योग्यो यस्ते पुत्रः सोऽयं दशवदन ! लक्ष्मणेन मया ।
रक्षनं यदि शक्तिर्मृत्युवशं नीयते विवशः ॥ ३२३ ॥"
अत्र रक्षनं यदि शक्तिरिति वाक्यान्तरं सोऽयं दशवदनेत्यादिवाक्ये प्रविष्टम् ।
अथ दुर्वृत्तं दुष्टं लक्षणच्युतं यतिभ्रष्टं च लक्षणानुसरणेऽप्यश्रव्यं चाप्राप्तगुरुभावान्तलघु च रसाननुगुणं च वृत्तं यत्र । यथा
" अयि ! पश्यसि सौधमाश्रितामविरलसुमनोमालभारिणीम् ।"
अत्र वैतालीययुग्मपदे लघ्वक्षराणां षण्णां नैरन्तयं निषिद्धमिति लक्षणच्युतम् । यथा च एतासां राजति सुमनसां दाम कण्ठावलम्बि'
१ प. ०द्धं य० । २ ५. ० १० । ३ अ. ०ति क० । ४ प. ०वाच्य० । ५ व. विशेत् ।
For Private And Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । अत्र चतुर्थवर्णान्ते यतिर्न कृतेति यतिभ्रष्टम् ।
यथा वा
" अमृतममृतं कः सन्देहो मधून्यपि नान्यथा
मधुरमथ किं चूतस्यापि प्रसन्नरसं फलम् । सकृदपि पुनर्मध्यस्थः सन् रसान्तरविजनो
वदतु यदिहान्यत् स्वादु स्यात् प्रियादशनच्छदात् ॥ ३२५॥" अत्र यदिहान्यत् स्वादु स्यादित्यश्रव्यम् ।
यथा च
" विकसितसहकारतारहारिपरिमलपुञ्जितगुञ्जितद्विरेफः ।
नवकिसलयचारुचामरश्रीहरति मुनेरपि मानसं वसन्तः ॥ ३२६ ॥" अत्र हारीत्यत्र पादान्ते गुरुन कृतः । हारिप्रमुदितसौरभेति तु पाठो युक्ता ।
यथा वा
" अन्यास्ता गुणरत्नरोहणभुवः कन्यां मृदन्यैव सा
सम्भाराः खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा । श्रीमत्कान्तिजुषां द्विषां करतलात् स्त्रीणां नितम्बस्थलात्
दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च ॥ ३२७ ।।" अत्र वस्त्राण्यपीति पाठे लघोरपि गुरुवद्भावः पाश्चात्यस्य महाप्राणत्वात् ।
यथा च
१ अ. व. किश० । २ अ. पदा० । ३ प. ति पा. ।
For Private And Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
अलङ्कारमहोदधौ " हा नृप ! हा बुध ! हा कविवन्धो ! विप्रसहस्रसमाश्रय देव !।
मुग्धविदग्धसभान्तररत्न ! क्वासि गतः क्व वयं च तवैते ॥ ३२८ ॥" इदं हास्यरसानुरूपं वृत्तं करुणाऽननुगुणम् ।
अथ सन्धिविश्लेष-कष्टत्वाश्लीलताऽऽस्पदं सन्धेः स्वरसंहितारूपस्य विश्लेषः स्वराणां स्वावस्थायामेव स्थापनं स च द्विधा लाक्षणिको यादृच्छिकश्च । तत्र लाक्षणिकोऽसद्विहितो दोषः । यादृच्छिकस्तु सकृदपि दोष एव 'संहिता ोकपदवत् पादेष्वर्द्धान्तवर्ज कार्या' इति काव्यसमयः । तथा सन्धे
य॑ञ्जनानां मिथः सम्पर्करूपस्य कष्टत्वमश्रव्यत्वम् । तथा सन्धेर्व्यञ्जनसम्पर्करूपस्य पदप्रत्यासत्तिरूपस्य चौश्लीलता ब्रीडादिरूपा तासामास्पदम् ।
तत्र सन्धिविश्लेषो यथा" कमले इव लोचने इमे अनुबध्नाति विलासपद्धतिः।"
यथा वा" तत उदित उदारहारहारिद्युतिरुच्चैरुदयाचलादिवेन्दुः ।
निजवंश उदात्तकान्तकान्तिर्वत मुक्तामणिवच्चकास्त्यनयः ॥ ३३०॥" अत्रोभयत्रापि लाक्षणिको विश्लेषः ।
यथा वा" मेघानिलेन अमुना एतस्मिन्नद्रिकानने ।
मञ्जयुद्गमगर्भाऽसौ तन्युिर्वी विधूयते ॥ ३३१ ॥" अत्र पूर्वार्द्ध यादृच्छिकः सन्धिविश्लेषा, उत्तरार्द्ध तु सन्धिकष्टत्वम् ।
सन्ध्यश्लीलता यथा"वेगादुड्डीय गगने चलण्डामरचेष्टितः। अयमुत्तपते पत्री ततोऽत्रैव रुचिकरु ॥ ३३२ ॥"
. अ. धिर्व्यः । १ अ. व, वा० । ३ अ. लंडा० ।
For Private And Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
यथा वा
" चकासे पनसप्रायैः पुरी खण्डमहाद्रुमैः ।
27
Acharya Shri Kailassagarsuri Gyanmandir
46
लग्नः केलिकचग्रहश्लथजटालम्बेन निद्रान्तरे
अत्र 'चल डामर' इत्यत्र व्यञ्जनसम्पर्के ' रुचि कुरु चकासे पनस-पुरीखण्डशब्देषु तु पदप्रत्यासत्तौ व्रीडा - जुगुप्सयोः स्मरणादश्लीलता ।
अथानिष्टान्यार्थमनिष्टः प्रकृतविरुद्धोऽन्योऽर्थो यत्र । यथा—
" राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ ३३४ ॥ "
अत्र प्रकृते बीभत्सर से विरुद्वस्य शृङ्गारस्य व्यञ्जकोऽपरोऽर्थः । अथास्थानसमासपददुः स्थितमस्थाने समासेन पदेन च दुःस्थितम् । यथा“ अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि
स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः । प्रोद्यद्दूरतर प्रसारितकरः कर्षत्यसौ तत्क्षणात्
फुल्ल कैरवकोश निस्सरदलिश्रेणीकृपाणं शशी ।। ३३५ ॥ ̈
अत्र क्रुद्धस्योक्तौ समासो न कृतः, कवेरुक्तौ तु कृत इत्यस्थानसमासः ।
मुद्राङ्कः शितिकन्धरेन्दुशकलेनान्तः कपोलस्थलम् । पार्वत्या नखलक्ष्मशङ्कितसखीनमस्मितही तया
97
प्रोन्मृष्टः करपल्लवेन कुटिलाऽऽताम्रच्छविः पातु वः ।। ३३६ ।।
अत्र नखलक्ष्मेति पदात् कुटिलाऽऽताम्रेति पदं वाच्यम् ।
अथ पतत्प्रकर्ष पतन् प्रकर्षो यत्र । यथा
For Private And Personal Use Only
१३९
--
१ अ. लंडा । २ प ०कः प० । ३ प ० ये । अ. ०न् दू० । ६ प ०ने स० । ७प०म० । ८ प ०र्षो यथा ।
५ प ० स० ।
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१४०
अलङ्कारमहोदधौ
46
'कस्कः कुत्र न घुघुरायितधुरीघोरो घुरेच्छ्रकरः
कस्कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः ? | के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहस्नेहविलासबद्धवसतिः पश्चाननो वर्त्तते ॥ ३३७ ॥
+3
अत्र यथोत्तरमनुप्रासः प्राप्तप्रौढिनिबन्धनीयः पतत्प्रौढिस्तु निबद्धः । अथाप्रोक्तवाच्यमप्रोक्तमनभिहितं वाच्यमवश्यवक्तव्यं यत्र । यथा
अप्राकृतस्य चरितातिशयैश्च दृष्टैरत्यद्भुतैर्मम हृतस्य तथाप्यनास्था । कोsप्येष बीर शिशुका कृतिरप्रमेयमाहात्म्य सारसमुदाय मयः पदार्थः । ३३८ ॥ " अत्र मम हृतस्येत्यत्रापहृतोऽस्मीति विधिर्वाच्यः । तथापीत्यस्य द्वितीयवाक्यगतत्वेनैवोपपत्तेः ।
अथ त्यक्तप्रसिद्धिकं त्यक्ता प्रसिद्धिर्येन । यथा—
“ रणन्ति पक्षिणः क्ष्वेडं च
।
27
इदं बृंहितमश्वानां ककुद्मानेष हेषते ।। ३३२ ॥
"
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अत्र मञ्जीरादिषु रणितप्रायं पक्षिषु च कूजितप्रभृति स्वनित मणितादि सुरते मेघादिषु गर्जितप्रमुखमित्यादि प्रसिद्ध्यतिक्रान्तत्वात् त्यक्तप्रसिद्धिकम् ।
44
अथ पुनरुक्त पदन्यासं पुनरुक्तः पदन्यासो यत्र । यथा
" अधिकरतलतल्पं कल्पितस्वापलीला परिमलननिमीलत्पाण्डिमा गण्डपाली । सुतनु ! कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् ॥”
अत्र लीलेति पुनरुक्तम् ।
अथातिरिक्तपदमतिरिक्तमधिकं पदं यत्र । यथा—
इदमनुचितमक्रमश्च पुंसां यदिह जरस्यपि मान्मथा विकाराः । यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ॥ ३४१ ॥ "
१ व. क्ष्वेडां । २ व. ०षु कु० । ३ व स्तनि० ।
For Private And Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
१४१
अत्र कृतमित्यधिकम्, तदेतत् कृतं प्रत्युत प्रक्रमभङ्गमावहति । यथा च, यदपि च न कुरङ्गलोचनानामिति पाठे निराकाचैव प्रतिपत्तिः ।
यथा वा-
" स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भिततापया । अनुमानपरिग्रहया स्थितं रुचिरया चिरयाऽपि निश्रिया || ३४२ ॥ " अत्र समासोक्तिवशादेव निदाघदिन श्रियः प्रतिनायिकात्वे प्रतीते देवितयेवेत्यधिकम् ।
"
जगाद मधुरां वाचं विशदाक्षरशालिनीम् । " इत्यादौ तु जगादेत्यादि क्रिययैव वाक्शब्दार्थेऽभिहितेऽपि विशेषणदानार्थं वाक्शब्दप्रयोग इत्यस्य नाधिक्यमित्यनुचितं क्रियाविशेषणत्वेनैव वाञ्छितार्थसिद्धेः । यदि वा विशेषणदानार्थं विशेष्यं प्रयोक्तव्यमिति मतं तथापि 'चरणत्रपरित्राणरहिताभ्यामपि द्रुतं पादाभ्यां दूरमध्वानं व्रजन्नपि न खिद्यते । ' इत्युदाहार्यम् ।
अथ पैद-वाक्ययोः प्रत्येकं दोषानभिधायोभयदोषानाह - अथ द्वयमिदं दुष्टं ग्राम्यं सन्दिग्ध - दुःश्रवे ॥ ६ ॥
अप्रतीतमयोग्यार्थमप्रयुक्तमवाचकम् । जुगुप्साऽमङ्गल-व्रीडाकृदश्लीलं भवेत् त्रिधा ॥ ७ ॥ नेयार्थं निहतार्थं च विरुद्धमतिकृत् पुनः । अविमृष्टविधेयांशं संक्लिष्टं स्यात् समासगम् ॥ ८ ॥ तेषु नेयार्थ लक्षणमाह
यत् कल्पनाप्रणीतार्थं नेयार्थमिति तद् विदुः ।
१ अ. यथा । २ ५. व. यदि तयेव । ३ व. ० चितवि० । ४ अ. प्रत्येकं प० । ५ अ. निहि० । ६ अ. क्लिष्टं च । ७ प च गमं ।
For Private And Personal Use Only
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
अलङ्कारमहोदधौ कल्पनया स्वप्रक्लृप्तसङ्केतेन प्रणीतो निर्मितोऽर्थो यस्य तोयामिति विदुः जानन्ति । तच्च पदं यथा
" तवाननमिदं पूर्ण हरिद्राजीवितेश्वरम् ।
किङ्करीकुरुते तन्धि ! किमन्यद् वर्णयामि ते ? ॥ ३४४ ॥" अत्र हरिद्रा रजनी तया च निशोपलक्ष्यते । तस्या जीवितेश्वरश्चन्द्रः ।
वाक्यं यथा" मुखांशवन्तमास्थाय विमुक्तपशुपतिना।
पकत्यनकगनामधृत्तुका जित उलूकजित् ।। ३४५ ॥" अत्र पङ्क्तिरित्यनेन दशसङ्ख्या अनेकगा द्वन्द्वपराश्चक्रास्तेषां नाम यस्य तच्चक्रं रथाङ्गं तद् धरति यः स रथः पतयो दश रथा यस्येति दशरथः । तत्तुक् लक्ष्मणः। तेन जित् उलूकजित् कौशिकजिदिन्द्रजिदित्यर्थः । किं कृत्वा ? आस्थाय। के मुखांशवन्तं हनूमन्तम् । किम्भूतेन ? विमुक्तपशुपतिना मुक्तेषुपद्धतिनास्त्र पशुशन्देन गोशब्दो लक्ष्यते । तेनेषवः । तदिदं स्वसङ्केतेन कल्पितार्थ नेयार्थमुच्यते ।
___ अथ निहतार्थलक्षणमाहनिहतार्थं पुनद्वयर्थमप्रसिद्धार्थगुम्फितम् ॥ ९॥ द्वयर्थमुभयार्थ सद् यदप्रसिद्धेऽर्थे गुम्फितं निबद्धं तनिहतार्थ पदम् । यथा" यावंकरसार्द्रपादप्रहारशोणितकचेन दयितेन ।
मुग्धा साध्वसतरला विलोक्य परिचुम्बिता सहसा ॥ ३४६ ॥" अत्र शोणितशब्दस्यारुणीकृतरूपोऽर्थो रुधिरलक्षणेनार्थेन व्यवधीयते । एवं वाक्यमपि ज्ञेयम् ॥ ९॥"
१ अ. निहि० । २ व. ०वर० । ३ व. अ. रिरभ्य चु० ।
For Private And Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
अथान्यदोषाणां सामान्येन लक्षणमाहशेषाः पुनरमी दोषाः स्वनामार्थंकलक्षणाः । शेषा लक्षितदोषद्वयादतिरिक्ता ये पुनरमी ग्राम्यादयो दोषास्ते सर्वेऽपि स्वनाम्नः स्वसंज्ञाया यः कश्चिदर्थः स एवैक लक्षणं येषाम् । तत्र ग्राम्यं यत् केवले लोके स्थितम् । तच्च पदं यथा
" राकाविभावरीकान्तसङ्क्रान्तद्युति ते मुखम् ।
तपनीयशिलाशोभा कटिश्च हरते मनः ॥ ३४७ ॥" अत्र कटिरिति ग्राम्यम् ।
वाक्यं यथा" ताम्बूलभृतगल्लोऽयं भल्लं जल्पति मानुषः ।
करोति खादनं पानं सदैव तु यथा तथा ॥ ३४८॥" अत्र गल्लादयः शब्दा ग्राम्याः । अथ सन्दिग्धं यस्मिन्नर्थनिश्चयो नास्ति तत्पदं यथा
" नीललोहितमूर्तिर्यो दहत्यन्ते जगन्त्यपि ।
स एष हि महादेवस्त्रिषु लोकेषु पूज्यते ॥ ३४९ ॥" अत्र वहिरकः शिवो वेति न निश्चीयते ।
वाक्यं यथा" सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः ।
मार्गणप्रवणो भास्वद्भतिरेष विलोक्यताम् ॥ ३५० ॥" अत्र किं सुरादिशब्दा देव-सेना-और-विभूत्यर्थाः १, किं मदिराद्यर्थी इति सन्देहः।
१ अ. •षा ना० । २ प. षां य० । ३ व. यथा । ४ व. ये दहन्यते जगत्यपि । ५ व..निलो० । ६ .प. सुर० ।
For Private And Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
अलङ्कारमहोदधौ
अथ दुःश्रवं श्रुतिकटु तत्पदं यथा" अनङ्गमङ्गलगृहापाङ्ग भङ्गितरङ्गिते( तैः )।
आलिङ्गितः स तन्वङ्गया कार्ताक्षं लभते तदा ।। ३५१॥" अत्र कार्यमिति दुःश्रवम् ।
वाक्यं यथा" सोऽध्यैष्ट वेदांत्रिदशीनयष्ट पितृनताप्र्सीत् समर्मस्त बन्धून् ।
व्यजेष्ट षड्वर्गमरंस्त नीतौ समूलघातं न्यवधीदरीश्च ।। ३५२ ॥" अत्राध्यैष्टादीनि क्रियापदानि दुःश्रवाणि । अथाप्रतीतं यत् केवले शास्त्रे प्रसिद्धम् । तत्पदं यथा" सम्यग्ज्ञान महोज्योतिर्दलिताशयताजुषः । विधीयमानमप्येतन भवेत् कर्म बन्धकम् ॥ ३५३ ॥" अत्राशयशब्दो वासनापर्यायो योगशास्त्रादावेव प्रयुक्तः ।
वाक्यं यथा" किं भाषितेन बहुना रूपस्कन्धस्य सन्ति मे न गुणाः।
गुणनान्तरीयकं च प्रेमेति न तेऽस्त्युपालम्भः ॥ ३५४ ॥" अत्र रूपस्कन्ध-नान्तरीयकशब्दौ शास्त्रमात्रप्रसिद्धत्वादप्रतीतौ । अथायोग्यार्थमयोग्योऽनुचितोऽर्थो यस्य तत्पदं यथा" तपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिमिरिभ्यते च या।
प्रयान्ति तामाशु गतिं यशस्विनो रणाश्वमेधे पशुतामुपागताः ।।३५५॥" अत्र पशुपदं कातरतामभिव्यनक्तीत्ययोग्यार्थम् ।
१ अ. भग०, व. सन्त० । २ व. प. कदा । ३ व. कांतार्थ्य | ४ व. नयेषु । ५ व. ०हज्ज्यो० ।६ प. बंधनं । ७ व. यथा । ८ व. ० रेष्य० ।
For Private And Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
वाक्यं यथा"कुविन्दस्त्वं तावत् पटयसि गुणग्रामममितो
यशो गायन्त्येते दिशि दिशि वनस्थास्तव विभो । ज(श)रज्ज्योत्स्नागौर ! स्फुटविकटसर्वाङ्गसुभगा
तथापि त्वत्कीर्तिभ्रमति विगताच्छादनमिह ॥ ३५६ ॥" अत्र कुं पृथ्वी विन्दति प्राप्नोतीति कुविन्दो राजाऽभिधानकोशोक्तत्वात् तन्तुवायश्च । पटयसीति पटुं पटं च करोषि गुणानां शौर्यादीनां तन्तूनां च प्रामम् । वनस्थास्तपस्विनः पुलिन्दादयश्च । विगताच्छादनं गततिरस्कारं वस्त्ररहितं चेति । तन्तुवायाधर्थाः स्तूयमानस्य तिरस्कारजनकत्वादनुचिताः । अथाप्रयुक्तं शास्त्रप्रतीतमपि कविभिर्यम प्रयुज्यते तत् पदं यथा" यथाऽयं दारुणाचार: सर्वदैव विभाव्यते ।
तथा मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथवा ।। ३५७ ॥" अत्र दैवतशब्दः पुनपुंसकलिङ्गोऽपि कविभिः पुल्लिङ्गे न प्रयुक्तः।
वाक्यं यथा" स रातु वो दुश्च्यवनो भावुकानो परम्पराम् ।
अनेलमूकताऽऽद्यैश्च धतु दोषैरसम्मतान् ।। ३५८ ॥" . अत्र रातु ददातु, दुश्च्यवनः शक्रः, भावुकानां मङ्गलानाम, अनेलमको मूकबधिर इत्येते शब्दाः प्रायः केनापि न प्रयुज्यन्ते ।
अथावाचकं विवक्षितमर्थ यन्न वक्ति तत् पदं यथा" अवन्ध्यकोपस्य निहन्तुरापा भवन्ति वश्याः स्वयमेव देहिनः । अमर्षशून्येन जनस्य जन्तुना न जातु(त)हार्देन न विद्विषाऽऽदरः ॥३५९॥"
१ अ. मयति । २ व. प. प्नोति । ३ अ. नं च ग० । ४ भ. प. न यु० ।
For Private And Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ अत्र जन्तुपदमदातर्यर्थे विवक्षितं तस्य च नाभिधायकम् ।
वाक्यं यथा"प्रानभ्राड् विष्णुधामाप्य विषमाश्वः करोत्ययम् ।
निद्रां सहस्रपर्णानां पलायनपरायणाम् ।। ३६० ॥" अत्र प्राभ्र-विष्णुधाम-विषमाश्व-निद्रा-पर्णशब्दाः प्रकृष्टजलद-गगनसप्ताश्व-सङ्कोच-पत्राणामवाचकाः ।
अथाश्लीलं तच्च जुगुप्साऽमङ्गल-ब्रीडाकारित्वात् त्रिधा भवति । तत्र जुगुप्साकृत् पदं यथा" लीलातामरसाहतोऽन्यवनितानि शङ्कदष्टाधरः
कश्चित् केसरक्षितेक्षण इव व्यामीन्य नेत्रे स्थितः। . मुग्धा कुड्मलिताननेन ददती वायुं स्थिता तस्य सा'
भ्रान्त्या धूर्ततयाऽथ वा नतिमते तेनानिशं चुम्बिता ॥ ३६१ ॥" अत्र वायुपदमधोवातं स्म(स्मा)रयति ।
वाक्यं यथा" तेऽज्यैर्वान्तं समश्नन्ति परोत्सर्ग च भुञ्जते ।
इतरार्थग्रहे येषां कवीनां स्यात् प्रवर्तनम् ॥ ३६२ ॥" अत्र वान्तोत्सर्ग-प्रवर्तनशब्दा जुगुप्साकारिणः ।
अमङ्गलकत् पदं यथा"मृदुपवनविभिन्नो मत्प्रियाया विनाशा घनरुचिरकलापो निःसपत्नोऽस्य जातः। रतिविलुलितबन्धे केशपाशे सुकेश्याः सति कुसुमंसनाथे कं हरेदेष वीं ? ॥" . अत्र विनाशपदम् ।
. १ प. ०धृते । २ व. वातं । ३ व. नोऽस्य । ४ म. ममना ।
For Private And Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
अत्र
रित्वम् ।
अत्र साधनशब्दः ।
पदं यथा
"6
www.kobatirth.org
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
वाक्यं यथा
" प्रवासयति यो कान्तं वसन्ते गृहसंस्थितम् । विनाशपथदानेन पिशाची सा न साङ्गना ।। ३६४ ॥
"
प्रवासयात - संस्थित- विनाशपथ-पिशाच्यादिशब्दानाममङ्गलका
व्रीडाकृत् पदं यथा-
" साधनं सुमहद् यस्य यन्नान्यस्य विलोक्यते ।
तस्य धीशालिनः कोऽन्यः सहेतारालितां ध्रुवम् १ ।। ३६५ ।। ”.
--
44
Acharya Shri Kailassagarsuri Gyanmandir
अत्रोपसर्पण - प्रहणन - मोहनशब्दा व्रीडाकारिणः ।
विरुद्धमतिदादित्रयं पुनः समासस्थितमेव भवति । तत्र विरुद्धमतिकृत्
वाक्यं यथा
भूपतेरुपसर्पन्ती कम्पना वामलोचना |
29
तत्तत्प्रहेण नोत्साहवती मोहनमादधौ ॥ ३६६ ॥
सहस्राक्षैरङ्गैर्न मसितरि नीलोत्पलमयी
मिवात्मानं मालाम्मुपनयति पत्यौ दिविषदाम् । जिघृक्षौ च क्रीडारभसिनि कुमारे सह गणै
१४७
ईसन् वो भद्राणि द्रढयतु मृडानीपरिवृढः || ३६७ ।।
99
अत्र मृडानीपरिवृढ इति पदं मृडान्याः पत्यन्तरे प्रीति करोति । सह गणैरित्येतदपि जुगुप्साऽश्लीलम् ।
For Private And Personal Use Only
१ प. वा । २ व. पेशा० । ३ व. ०हते० । ४ व. भुवं । ५ प व्हरण० । ६ अ ० मनसि० । ७ व. क्षेत्र । ८ व वै । ९ प. प्रतीति ।
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
पकारमहोदयौ
वाक्यं यथा" अनुत्तमानुभावस्य परैरपिहितौजसः ।
अकार्यसुहृदोऽस्माकमपूर्वास्तव कीर्तयः ॥ ३६८ ॥" अत्र अनुत्तम उत्कृष्टोऽपकृष्टोऽपि । अपिहितमनाच्छादितमाच्छादिवं च । अकार्यसुहृत् कार्य विना सुहृदकार्ये वा सुहृत् । अपूर्वा अद्भुताः कीर्तयोकीतयश्चेति द्वितीयो वाक्यार्थो विरुद्धमतिकृत् ।। ___ अथाविसृष्टविधेयांशम् । अविमृष्टः प्राधान्येन निर्दिष्टो विधेयोऽशो यत्र तत् पदं यथा_ " सस्ता नितम्बादवलम्बमानां पुनः पुनः केसरपुष्पकाश्चीम् ।
न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्यकस्य ।। ३६९ ॥" अत्र मौर्वी द्वितीयामिति युक्तः पाठो द्वितीयांत्वमात्रस्यैवोत्प्रेक्षणीयत्वात् ।
__ यथा वा" वपुर्विरूपाक्षमलक्ष्यजन्मताँ दिगम्वरत्वेन निवेदितं वसु । वरेषु यद् बालमृगाक्षि! मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ? ॥३७०॥"
अत्रालक्षितं जनुरिति वाच्यं जन्मनोऽलक्ष(क्ष्योत्वस्यैव प्राधान्येन निर्देष्टुमिष्टत्वात् ।
यथा वा" आनन्दसिन्धुरतिचापलशालिचित्तसन्दाननैकसदनं क्षणमप्यमुक्ता। या सर्वदैव भवता तदुदन्तचिन्तातान्ति तनोति तव सम्प्रति धिर धिगस्मान् ॥" अत्रे ' न मुक्ता' इति निषेधो विधेयः ।
१ व. ०ष्टो पिहि० । २ व, यथा अवि० । ३ व. ०यांशो । ४ व. तत्र प० । ५ व. •चलमा० । ६ व. ०मा० । ७ अ. ०क्षज०, व. जन्मना । ८ व. प्रियोचने । १. मशक्यत्वात् । १० व. ०ताति । ११ व. स्मात् । १२ ३. ०३ मु० ।
For Private And Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
यथा
थतां नीतः ।
www.kobatirth.org
दोषव्यावर्णनो नाम पचमस्तरङ्गः ।
१४९
नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः ' इत्यत्र निषेधो विधे
Acharya Shri Kailassagarsuri Gyanmandir
यत्र तु निषेध विधेयो न भवति, किन्तु तदनुवादेन किमप्यन्यद् विधी - यते तस्मिवमपि प्रयुज्यते । यथा
" जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः । अगृधनुराददे सोऽर्थानसक्तः सुखमन्वभूत् || ३७२ ।
99
अत्रात्रस्तताऽऽद्यनुवादेनात्मनो गोपनादि विधेयम् ।
वायं यथा---
" किं लोभेन विलङ्घितः स भरतो येनैतदेवं कृतं ? मात्रा स्त्रीलघुतां गता किमथवा मातैव मे मध्यमा १ । मिथ्यैतन्मम चिन्तितं द्वितयमध्यार्यानुजोऽसौ गुरु
"
र्माता तात कलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ॥ ३७३ ॥ '
अत्रार्यस्येति तातस्येति च वाच्यम्, न त्वनयोः समासेन गुणीभावः कार्यः ।
यथा वा
46
शय्या शाङ्खलमासनं शुचिशिला सच द्रुमाणामधः
शीतं निर्झरवारिपानमशनं कन्दाः सहाया मृगाः । इत्यै प्रार्थितलभ्य सर्वविभवे दोषोऽयमेको बने
दुष्प्रापानि यत् परार्थघटनावन्ध्यैर्वृथा स्थीयते ॥ ३७४ ॥ "
अत्र शालाद्यनुवादेन शय्याऽऽदीनि विधेयानि । ततश्च शब्दरचना विपरीता कृतेति वाक्यस्यैव दोषो नै तु वाक्यार्थस्य ।
एवं हि विध्यनुवादौ कर्तव्यौ । यथा
१ व ० प्र० । २ व. ०ति च० । ३ प ० ननं ४ व. ० त्यन्यप्रा० । ५ व, वेषो ।
६ अ. व. न वा० ।
For Private And Personal Use Only
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलकारमहोदधौ " त्वक् तारवी निवसनं मृगचर्म शय्या कुञ्जो गृहं विपुलपत्रपुटा घटान । मूलं दलं च कुसुमं च फलं च मोज्यं पुत्रस्य जातमटवीगृहमेधिनस्ते ॥३७॥" " संरम्भः करिकीटमेघसकलोद्देशेन सिंहस्य यः
सर्वस्यापि स जातिमात्रविहितो हेबाकलेशः किल । इत्याशाद्विरदक्षयाम्बुदघटावन्धेऽप्यसंरब्धवान्
- योऽसौ कुत्र चमत्कृतेरतिशयं यात्वम्बिकाकेसरी ? ॥ ३७६ ॥" इत्यत्र तु न संरब्धवानिति निषेधो विधेयः, स च समासेन स्थगित एव । योऽसाविति पदद्वयं चास्मिन्ननुवाद्यविधेयार्थतया विवक्षितमनुवाद्येमात्रप्रतीति छन् । यच्छन्दप्रत्यासच्याऽदःशब्दस्य निगीर्णत्वात् । तथाहि- यत्-तदोरेकतरनिर्देशेनोपक्रमस्तत्र तदितरेणोपसंहारो न्याय्यस्तयोः परस्परापेक्षया नित्यसम्बन्धशालित्वात् । यदाहुः-'यत्तदोर्नित्यमभिसम्बन्धः' इति । स चायमनयोरुपक्रमो द्विविधः शाब्द आर्थश्चेति । तत्र द्वयोरुपादाने सति शाब्दो यथा
" यदुवाच न तन्मिथ्या यद् ददौ न जहार तत् ।
सोऽभूद् भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन् ॥ ३७७ ॥" एकतरोपादाने स्वार्थस्तदितरस्यार्थसामर्थेनाक्षिप्यमाणत्वात् । यत्र तु प्रक्रान्तप्रसिद्धानुभूतार्थविषयतया केवलस्यैव तच्छब्दस्योपादानं तत्र यच्छन्द प्रति सापेक्षत्वाभावात् न शाब्दो नाप्यार्थः । यथा
" कातर्य केवला नीतिः शौर्य श्वापदचेष्टितम् ।
अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः ॥ ३७८ ॥" अत्र प्रक्रमे तच्छब्दः। 'द्वयं गतं सम्प्रति ' इत्यादि । अत्र तु प्रसिद्धार्थः । " उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती । क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनन न वीक्षिताऽसि ।।"
१ व. ०कलाशेकुल । २ प. ०द्यप्र० । ३ व. ०तिविकृत् । ४ व. ०श्यादेः श० । ५ व. प्रक्रीत० । ६ व. यथा उत्क० ।
For Private And Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । अत्र पुनरनुभूतार्थः।
यत्र पुनरुत्तरवाक्यगतत्वेन यच्छब्दः प्रयुज्यते; तत्रार्थसामर्थ्याधिगतस्य तच्छब्दस्योपादानं नापेक्षते । यथा
" साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताऽधिके ।
उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ॥ ३८० ॥" . पूर्ववाक्योपात्तस्तु यच्छन्दस्तच्छन्दोपादानं विना साकासः । यथाऽत्रैव श्लोके पूर्वार्द्धपादद्वयव्यत्यासे ।
क्वचिदनुपात्तमपि सामर्थ्याद् द्वयमपि गम्यते । यथा"ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान् प्रति नैष यत्नः ।
उत्पत्स्यते तु मम कोऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी ।।" ... अत्र यः कोऽप्युत्पत्स्यते तमेव प्रति ममैष यत्न इत्युभयोरप्यर्थाद् गम्यत्वम् । एवं च स्थिते ' संरम्भः करिकीट-' इति लोके तच्छब्दोपादानं विना यच्छब्दस्य साकासत्वम् ।
न चासाविति पदं तच्छब्दार्थमभिधत्ते । यतः" असौ मरुच्चुम्बितचारुकेसरः प्रसनताराधिपमण्डलाग्रणी।
वियुक्तरामाऽऽतुरदृष्टिवीक्षितो वसन्तकालो हेनुमानिवागतः ॥३८२॥" इत्यत्रापि तच्छब्दार्थप्रतीतिः स्यात्, न चास्ति ।
यद्यदःशब्दोऽपि तच्छब्दार्थप्रतीतिं कुर्यात् तदा" यस्य प्रकोपशिखिना परिदीपितोऽभूदुत्फुल्लकिंशुकतरुपतिमी मनोभूः । - योऽसौ जगत्रयलय-स्थिति-सर्गहेतुः पायात् स वः शशिकलाकलितावतंसः।" ___इत्यादिषु तच्छब्दस्य पौनरुक्त्यं भवेत् ।
१. रभू० । २ व. जयत्ति ।। व. ०मुखीः । ४ व. ०नं नापेक्षते यथा वि० । ५ प. हिमवानिः । ६ व. ०तिगो ।
For Private And Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
अलङ्कारमहोदधौ
अथेदमुच्यते" योऽविकम्पमिदमर्थमंण्डलं पश्यतीश ! निखिलं भवपुः ।
स्वात्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ? ॥३८४॥" इत्यादिग्विदंशब्द इवादःशब्दोऽपि तच्छब्दार्थमभिधात्येवेति साधूक्तम् , किं पुनरत्रेवं व्यवहितस्यैव तस्योपादानं न्याय्यमव्यवहितस्तु प्रसिद्धिमेवायं पासवति ।
" यत् तदुर्जितमत्युग्रं क्षात्रं तेजोऽस्य भूपतेः।
दीव्यताऽक्षैस्तदाऽनेन नूनं तदपि हारितम् ॥ ३८५ ॥" इत्यादौ हि यच्छब्दनिकटस्थस्य तच्छब्दस्यापि प्रसिद्धियोतकत्वं किं पुनरदाशब्दस्य ?।
' अथ स्मृतिभूः 'स्मृतिभूर्विहितो येनासौ रक्षतात् क्षताद् युष्मान् ' इत्यादावण्यवहितोऽपि दृश्यते । सत्यमत्रेव यच्छन्देन भिनविभक्तिकस्तर्हि कार्यः ।
अथ क्लिष्टं यस्मिमर्थप्रतीतिर्व्यवहिता तव पदं यथा" अत्रिलोचनसम्भूतज्योतिरुद्गममासिमिः।
सदृशं शोभतेऽत्यर्थ भूपाल ! तव चेष्टितम् ॥ ३८६ ॥" अत्रात्रिलोचनसम्भूतं ज्योतिश्चन्द्रस्तदुद्गमभासिभिः कुलदैः ।
वाक्यं यथा" दण्डे चुम्बति पअिन्या हंसः कर्कशकण्टेके । मुखं वन्गुरवं कुर्वस्तुण्डेनाङ्गानि घट्टयन् ।। ३८७ ॥"
१ अ. यौ । २ प. मंग० । ३ व. शिखि० । ४ प. भूरि०, भ. ०क्षपूरि० । ५ व. •स्य सु० । ६ व. ०त्रेव । ७ अ. •मित्यु०। ८ व. ०ब्दस्यापि । ९ भ. प. रक्षितात् कृता. । १. प. शिलष्टं । ११ व. के ६० ।
For Private And Personal Use Only
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
१५३ ___ अत्र कर्कशकण्टके दण्डेऽङ्गानि घट्टयन तुण्डेन चल्गुरवं कुर्वन् हंसः पशिन्या मुखं चुम्बतीति वक्तव्ये यथोक्तपदविन्यासेन क्लिष्टत्वम् । समासगतत्वं चैषां प्रायः पदापेक्षयैव, न वाक्यापेक्षया । पदैकदेशोऽपि पदमेव, तत्रानर्थकं यथा" आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासित
प्रोत्सर्पद्विरहानलेन च ततः सन्तापितानां दृशाम् । सम्प्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो
भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥ ३८८ ॥" अत्र दृशामिति बहुवचनमनर्थकम् , कुरङ्गेक्षणाया एकस्या एवोपादानात् । न च" अलसचलितैः प्रेमानैर्मुहुर्मुकुलीकृतैः
क्षणमभिमुखैलजालोलैनिमेषपराङ्मुखैः । हृदयनिहितं भावाकृतं वमद्भिरिवेक्षणैः
कथय सुकृती कोऽयं मुग्धे ! त्वयाऽद्य विलोक्यते ? ॥ ३८९ ॥" इत्यादिवद् व्यापारभेदाद् बहुत्वं व्यापाराणामनुपात्तत्वात् न च व्यापारेत्र दृक्शब्दो वर्ततेऽत्रैव कुरुते इत्यात्मनेपदमनर्थकम् , तस्या विरहिणीत्वेन कर्मभिप्रायक्रियाफलाभावात् ।
सन्दिग्धं यों" कॅस्मिन् कर्मणि सामर्थ्यमस्य नोत्तपतेतराम् ।।
अयं साधुचरस्तस्मादञ्जलिर्बध्यतामिह ॥ ३९० ॥" अत्र किं पूर्व साधुरुत साधुषु चरतीति सन्देहः ।
दुःश्रवं यथा
१ व. कुण्डे० । २ अ. सोनि० । ३ व. ०वलि० । ४ अ. ०था अलम० । ५ प. कस्य । ६ व. वं साधुषु ।
For Private And Personal Use Only
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
अलङ्कारमहोदधौ " अलमतिचपलत्वात् स्वप्नमायोपमत्वात्
परिणतिविरसत्वात् सङ्गमेन प्रियायाः । इति यदि शतकृत्वस्तत्त्वमालोचयाम
स्तदपि न हरिणाक्षी विस्मरत्यन्तरात्मा ।। ३९१ ॥" अत्र त्वादिति दुःश्रवम् ।
अवाचकं यथा" चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः
शस्त्रव्यस्तः सदनमुदधिभूरियं हन्तकारः । अस्त्येवैतत् किमु कृतवता रेणुकाकण्ठबाधां
बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥ ३९२ ॥" अत्र विजेय इत्यत्र कृत्यप्रत्ययः क्तप्रत्ययार्थेऽवाचकः ।
नेयार्थ यथा"किमुच्यतेऽस्य भृपालमौलिमालाशिरोमणेः ।
सुदुर्लभं वचोबाणैस्तेजो यस्य विभाव्यते ॥ ३९३ ॥" अत्र वचःशब्देन गीःशब्दो लक्ष्यते । अत्र न केवलं पूर्वपदं यावदुत्तरपदमपि पर्यायपरिवर्तनं न क्षमते । जलध्यादौ तूत्तरपदमेव, वडवानलादौ च पूर्वपदमेव ।
निहतार्थ यथा" यश्चाप्सरोविभ्रममण्डनानां सम्पादयित्रीं शिखरैर्बिभर्ति ।
बलाहकच्छेदविभक्तरागामकालसन्ध्यामिव धातुमत्ताम् ।। ३९४ ॥"
अत्र मत्ताशब्दः क्षीवार्थेन तिरोधीयते । एवमन्यदपि पदैकदेशे बोद्धव्यमिति।
१ प. नाङ्गनायाः । २ व. सप्तकृत्वमा० । ३ अ. पशु० । ४ व. कृत्प्र० ।
For Private And Personal Use Only
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
१५५ अथार्थदोषानाहअथ धीमद्भिरर्थोऽपि दुष्टोऽयमभिधीयते ॥ १०॥ अथ पद-वाक्योभयदोषकथनानन्तरमयं वक्ष्यमाणोऽर्थोऽपि धीमद्भिः सहृदयैर्दुष्टो दोषवानभिधीयते ॥१०॥
अथ कीदृशोऽर्थो दुष्ट इत्याहपुष्टतारहितः कष्टो दुष्कम-व्याहतावपि । सन्दिग्धोऽपदमुक्तश्च पुनरुक्तोऽनवीकृतः ॥ ११ ॥ विद्यया च प्रसिद्ध्या च विरुद्धोऽश्लील एव च । प्रकाशितविरुद्धश्च दुष्टविध्यनुवादभाक् ॥ १२॥ सैसामान्यविशेषाच्च नियमानियमद्वयात् । परिवृत्तोऽथ साकाङ्क्ष-ग्राम्य-निर्हेतवोऽपि च ॥ १३ ॥ भिन्नः सहचरेभ्योऽथ विमुक्तपुनरादृतः ।
अथैषां सामान्यलक्षणमाहएतेषामपि विज्ञेयं निर्जनामैव लक्षणम् ॥ १४ ॥
एतेषामपि पुष्टतारहितादीनामपि निजनामैव स्वकीयसंझैव लक्षणं विजेयम् । तत्र पुष्टतारहितः प्रकृतोपयोगित्वमर्थस्य पुष्टता तया रहिनो यथा
" तमालश्यामलं क्षारमत्यच्छमति फेनिलम् । फालेन लङ्घयामास हनूमानेष सागरम् ।। ३९५ ।।"
. १ . ०र्थो दु० । २ अ. सामा०, प. समासान्य० । ३ प. ०थ मुक्त-पु० । ४ व. एषा० । ५ व. जानामे कल० । ६ प. त्रयोदशभिः कुलकं । ७ व. ०मेव । ८ प. ०मपि फे० ।
For Private And Personal Use Only
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६
अलङ्कारमहोदधौ अत्र तमालश्यामलत्वादयोऽर्थी अनुपादानेऽपि प्रकृतमर्थ न बाधन्त इत्यपुष्टैः ॥ १॥
अथ कष्टः कष्टावगम्यो यथा-- " सदा मध्ये यासामियममृतनिःस्यन्दसरसं
सरस्वत्युद्दामा वहति बहुमार्गा परिमलम् । प्रसादं ता एता धनपरिचयाः केन महतां
महाकाव्यव्योम्नि स्फुरितमधुरा यान्तु रुचयः ।। ३९६ ॥" अत्र यासां कविरुचीनां कविप्रतिभाविशेषाणां मध्ये बहुमार्गा सुकुमारविचित्र-मध्यमात्मक-त्रिमार्गा सरस्वती भारत्यमृतनि:स्यन्दसरसं पीयूषद्रवसुभगं परिमलं चमत्कारं वहति ता धनपरिचया निविडाभ्यासशालिन्यो महाकाव्ये कथमितरकाव्यवत् प्रसन्ना भवन्तु । यासामादित्यप्रभाणां च मध्ये बहुमार्गा सरस्वती गङ्गा जलनि:स्यन्दसुन्दरं चमत्कारं व्योम्नि वहति ता मेघपरिचिताः कथं प्रसन्ना भवन्तु इति दुरधिगमार्थद्वयाचित्वात् कष्टत्वम् ॥२॥
अथ दुष्क्रमो दुष्टो विपरीतक्रमो यत्रं यथा* " काराविऊण खउरं गामउडो मजिओ अ जिमिओ अ।
नक्खत्तं तिहि-वारे जोइसिअं पुच्छिउं चलिओ ।। ३९७॥" अत्र नक्षत्रादिप्रश्नानन्तरं क्षुरकर्मेति क्रमः, स चात्र विपरीतः ॥ ३ ॥
अथ व्याहतः पूर्वापरयोविरोधो यत्र यथा
* कारयित्वा क्षौरं ग्रामकूट: स्नातश्च निमितश्च ।
नक्षत्रं तिथि-वारौ ज्योतिषिकं प्रष्टुं चलितः ॥
१ व. लाद०, प. ०र्थानु० । २ अ. •ने प्र. | ३ अ. • पुष्टाः । ४ अ. निःपंद० । ५ अ. व. ०यां कु० । ६ अ. ०त्र का० ।
For Private And Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । " जगति जयिनस्ते ते भावा नवेन्दुकलाऽऽदयः
प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये । मम तु यदियं याता लोके विलोचनचन्द्रिका ___ नयनविषयं जन्मन्येकः स एव महोत्सवः ॥ ३९८ ॥"
अत्रेन्दुकलाऽऽदयो यं प्रत्यवस्तुभृताः स एवोत्कर्षार्थ चन्द्रिकात्वमारोपयतीति व्याहतत्वम् ॥ ४॥
अथ सन्दिग्धो यः संशयस्य हेतुर्यथा" मनोरथप्रियालोकरसलोलेक्षणे सखि ! ।
आराद् धृतिरियं माता न क्षमा द्रष्टुमीदृशम् ॥ ३९९ ॥ " अत्राराच्छब्दस्य दूरान्तिकवाचित्वात् न क्षमा द्रष्टुमीदृशमिति किं न द्रक्ष्यति, किं वा तवेवृशं चेष्टितं न सहिष्यत इति सन्दिग्धत्वम् ॥ ५ ॥
अथापदमुक्तोऽपदेऽस्थाने मुक्तो यथा" आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं
भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी। उत्पत्तिद्रुहिणान्वये च तदहो ! नेदृग् वरो लभ्यते
स्याचेदेष न रावणः क नु पुनः सर्वत्र सर्वे गुणाः । ॥ ४०॥" अत्र — स्याचेदेष न रावणः' इत्यत्रैव समाप्तियुक्ता, अर्थान्तरानुसन्धान तु धर्मवीरस्य जनस्य प्रत्युत म्लानिमुन्मीलयति ।। ६ ।।
अथ पुनरुक्तो यत्स एवार्थः पुनरुच्यते । यथा" अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे ..
सेनानाथे स्थितेऽस्मिन् मम पितरि गुरौ सर्वधन्वश्विराणाम् । कर्णालं सम्भ्रमेण व्रज कृप ! समरं मुश्च हार्दिक्य ! शङ्का
ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः १ ॥४०१॥" १ व. व्याहृतं । २ व. ०थक्रियार० । ३ १, ०क्ष्यसि । ४ अ. व. ०नकस्य ।
For Private And Personal Use Only
Page #207
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
१५८
मलकारमहोदधौ अत्र चतुर्थपदवाक्यार्थः पुनरुक्तः।
___ यथा वा." पायात् स शीतकिरणाभरणो भवो वः ॥ ४०२ ॥ अत्र विशेषणाद् विशेष्यप्रतीतौ भवशब्दः ।
यत्र तु विशेषणान्न विशेष्यमात्रस्य प्रतीतिरपि तु तद्विशेषस्य । तत्र न पौनरुक्यम् । यथा
" तव प्रसादात् कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा ।
कुर्या हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये ॥४०३॥"
अत्र पिनाकपाणेरित्यस्य पिनाकसानिध्यख्यापकत्वात् न हरशब्दस्य पौनरुक्त्यम् ॥ ७॥
अथानवीकृतो यः परावृत्या नवतां न नीयते । यथा" प्राप्ताः श्रियः सकलकामदुधास्ततः किं ?
दत्तं पदं शिरसि विद्विषतां ततः किम् । सन्तर्पिता: प्रणयिनो विभवैस्ततः किं
____ कन्पं स्थितं तनुभृतां तनुभिस्ततः किम् ? ॥ ४०४ ॥" अत्र ततः किमिति न नवतां नीतम् ।। ८ ॥
नवीकृतं तु यथा
" यदि दहत्यनलोऽत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः ।
लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता ॥ ४०५॥" अथ विद्याविरुद्धो विद्यया शास्त्रेण विरुद्धः । तत्र धर्मशास्त्रण यथा
१ व. अवि० । २ अ. तु तत्र । ३ व. पुनरौ० । ४ व. ते । ५ प. (न्यैः । ६ . अ, अथ न० । ७ अ. किमत्र तदद्भुतं । ८ अ. महांबुधेः ।
For Private And Personal Use Only
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
#6
www.kobatirth.org
अत्रानुपनीतस्य वेदाध्ययनं विरुद्धम् । अर्थशास्त्रेण यथा
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
असावनुपनीतोऽपि वेदानधिजगे गुरोः ।
स्वभावशुद्धः स्फटिको न संस्कारमपेक्षते ॥ ४०६ || "
(1 कामोपभोग साफेन्यफलो राज्ञां महीजयः ।
"
अहङ्कारेण जीयन्ते द्विषन्तः किं नयश्रियो ? ॥। ४०७ ॥
44
अत्र महीजयस्य धर्मफलस्य कामोपभोग फलत्वेनाननुमतत्वात् । विपक्षविजये चाहङ्कारस्य हेतुत्वाभावादर्थशास्त्रविरोधः ।
कामशास्त्रेण यथा
" विधाय दूरे केयूरमनङ्गाङ्गनमङ्गना ।
बमार कान्तेन कृतां करजोल्लेखमालिकाम् || ४०८ ॥ "
Acharya Shri Kailassagarsuri Gyanmandir
---
अत्र केयूरपैदेन नखक्षतं न क्वापि भणितम् ॥ ९ ॥
अर्थं प्रसिद्धिविरुद्धः प्रसिद्ध्या देश-काल-कविसमयादिजनितया विरुद्धः । तत्र देशविरुद्धो यथा
सुराष्ट्रवस्ति नगरी मथुरा नाम विश्रुता । अक्षोट - नालिकेराङ्की यदुपान्ताद्विभूमयः ॥ ४०९ ॥ "
**
कालविरुद्धो यथा
१५९
अत्र सुराष्ट्रेषु मथुरायोस्तत्पर्यन्ताद्रिषु चाक्षोटादीनामभावाद् देशवि
रुद्धः ।
---
" पद्मिनी नक्तमुनिद्रा स्फुटत्यह्निकुमुद्वती । मधुस्फुल्ल निचुलो निदाघो मेघदुर्दिनः ॥ ४१० ॥ "
For Private And Personal Use Only
१ अ. ०साकल्य० । २ व. व्यः । ३ अ. ०गत्वेनाननु० । ४ व ०क्षज० । ५ व. ०दे नख० । ६ व. अत्र । ७ व ०ष्ट्रेस्ति । ८ व ०र्शता । ९ व व्यास्ततः प० ।
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ अत्र पग्रिन्या नक्तं कुमुद्वत्या अह्नि मधौ निचुलानामुनिद्रताऽऽद्यभाषानिदाघस्य मेघदुर्दिनत्वाभावाच्च कालविरुद्धः ।
कविसमयविरुद्धो यथा" इदं ते केनोक्तं कथय कमलातङ्कवदने । ____ यदेतस्मिन् हेम्नः कटकमिति धत्से खलु धियम् । इदं तद् दुःसाधाक्रमणपरमास्त्रं स्मृतिभुवा
तव प्रीत्या चक्र करकमलमूले विनिहितम् ।। ४११ ॥" अत्र कामस्यास्त्रं चक्रं कविसमये न प्रसिद्धम् ॥ १० ॥
अथाश्लीलो यो ब्रीडाऽऽदीनि व्यनक्ति । यथा" उद्यतस्य परं हन्तुं स्तब्धस्य विवरैषिणः । ___ पतनं जायतेऽवश्यं कृच्छ्रेण पुनरुन्नतिः ।। ४१२ ॥"
अत्र पुंच्यञ्जनस्यापि प्रतीतिः ॥ ११ ॥ अथ प्रकाशितविरुद्धः प्रकाशितं व्यञ्जितं विरुद्धं येन । यथा--
" लग्नं रागावृताङ्गथा सुदृढमिह ययैवासियष्ट्याऽरिकण्ठे
मातङ्गानामपीहोपरि परपुरुषर्या च दृष्टो पतन्ती । तत्सक्तोऽयं न किश्चिद् गणयति विदितं तेऽस्तु तेनास्मि दत्ता
भृत्येभ्यः श्रीनियोगाद् गदितुमिव गतेत्यम्बुधि तस्य कीर्तिः॥" अत्र विदितं तेऽस्त्वित्यनेन श्रीस्तस्मादपसर्तुकामेति विरुद्धं प्रकाश्यते । अनेनैव वाक्यस्य गर्मितत्वमप्यस्ति । इति श्रीनियोगादिति वाच्ये गतेत्यस्मिनितिशब्दस्यास्थानपदत्वं च ॥ १२ ॥
१व. तु । २ व. •ष्ट्वा ।.३ व. अवि० । ४ व. श्रीयो० ।
For Private And Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । अथ दुष्टविध्यनुवादभाग् यो दुष्टौ विध्यनुवादौ भजते । यथा" प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा
मकेशवमपाण्डवं भुवनमद्य निःसोमकम् । इयं परिसमाप्यते रणकथाऽद्य दो शालिना
मेपैतु रिपुकाननातिगुरुरद्य भारो भुवः ॥ ४१४ ॥" अत्र ‘शयितः स्तुतिभिः प्रयत्नेन बोध्यसे' इति शयनानुवादेन बोधो विधेयस्ततश्चानुवादो विधिश्चात्र वैपरीत्येन कृतौ ।
- अथ परिवृत्तः संसामान्यविशेषात् सामान्येन विशेषेण च सहितानियमानियमद्वाँनियमादनियमाच परिवृत्तो विनियमितस्ततश्च सामान्यपरिवृत्तो विशेषपरिवृत्तो नियमपरिवृत्तोऽनियमपरिवृत्तश्चेति चतुर्धा । तत्राद्यो यथा" कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकराकर ! माऽवमंस्थाः । किं कौस्तुभेन विहितो भवतो न नाम यांच्याप्रसारितकरः पुरुषोत्तमोऽपि ॥"
अत्रैकेन किं न विहितो भवतः स नामेति सामान्ये वाच्ये कौस्तुभेनेति विशेष उक्तः।
द्वितीयो यथा" श्यामा श्यामलिमानमानयत भोः ! सान्द्रैमषीकूर्चक
मन्त्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां स्मितम् । चन्द्रं चूर्णयंत क्षणाच्च कणशः कृत्वा शिलापट्टके।
येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्त्रमुद्राङ्किताः ॥ ४१६ ॥" अंत्र ज्योत्स्नीमिति विशेषे वाच्ये सामान्यमुक्तम् ।
तृतीयो यथा
१ अ. न...निः० । २ व. ०मपि तु । ३ व. ०त्तश्चेति, प. समासान्य० । ४ प. द्वयावनि० । ५ अ. यात्रा० । ६ व. ०लिमानय० । ७ व. ०न्त्रं प्र० । ८ व. ०यतत्क्ष. ।
व. ०द्वख० । १० व. यत्र।
For Private And Personal Use Only
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६२
अलङ्कारमहोदध
"मैत्रानुल्लिखिताक्षमेव निखिलं निर्माणमेतद् विधेरुत्कर्षप्रतियोगि कल्पनमपि न्यत्कौरकोटिः परा । याताः प्राणभृतां मनोरथगतीरुल्लङ्घय यत्सम्पदस्तस्याभासमणीकृतौ श्मसुम रश्मत्वमेवोचितम् ॥ ४१७ ॥ "
Acharya Shri Kailassagarsuri Gyanmandir
अत्र छायामात्र मणीकृताश्म सुमणे स्तस्याश्म तैवोचितेति नियमे वाच्ये तस्याभासेत्यनियम उक्तः ।
चतुर्थो यथा
" वक्त्राम्भोजं सरस्वत्यधिवसति सदा शोण एवाधरस्ते बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः । वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं स्वच्छेऽन्तर्मान सेऽस्मिन् कथमवनिपते । तेऽम्बुपानाभिलाषः १ ।। "
अत्र शोण इत्यनियमे वाच्ये शोण एवेति नियम उक्तः । अथ साकाङ्क्षो यः पदान्तरसापेक्षः । यथा
-
" अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत दुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया । उत्कर्ष च परस्य मान - यशसोर्विस्रंसनं चात्मनः
स्त्रीरत्नं च जगत्पतिदेशमुखो देवः कथं मृष्यति ? ॥। ४१९ ॥ " अत्र स्त्रीरत्नमिति कर्मपदमुपेक्षितुमिति क्रियापदसापेक्षम् । अथ ग्राम्यो वैदग्ध्यवश्चितो यथा
46 स्वपिति यावदयं निकटो जनः स्वपिमि तावदहं किमपैति ते' ? | तयि ! साम्प्रतमाहर रूपकं ( कूर्परं) त्वरितमूरुमुदश्चय कुश्चितम् ॥
"
१व अत्रा० । २ व. ०व निर्मा०
३ व. ०र्षयो० । ४ व. ०त्कानको० । ५ व.
ताश्मत्वमेवाद्भुतं । ६ प. स्तरम० । ७ व ०० । ८ व. अर्थत्वाप्र० ९ भ. ते
त्व० । १० व. ०दपि ।
For Private And Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
अथ निर्हेतुर्यस्य हेतुर्निमित्तं नास्ति । यथा
46
गृहीतं येनासीः परिभवभयान्नाचितमपि
प्रभावाद् यस्याभून्न खलु तत्र कश्चिन्न विषयः । . परित्यक्तं तेन त्वमसि सुतशोकान्न तु भयाद्
"
विमोक्ष्ये शस्त्र ! त्वामहमपि यतः स्वस्ति भवते ।। ४२१ ।। अत्र स्वयं शस्त्रमोचने हेतुर्नोपात्त:, यत इति च तत इत्यर्थे ।
अथ सहचरभिन्नो योग्य सहचारिभ्यः पृथग्भूतः । यथा -
" श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा । निशा शशाङ्केन धृतिः समाधिना नयेन चालकियते नरेन्द्रता ||४२२ || "
१६३
अत्र श्रुत-बुद्ध्यादिभ्यः प्रकृष्टेभ्यः सहचारिभ्यो व्यसन - मूर्खतयोरप कृष्टत्वाद् भिन्नत्वम् ।
अथ विमुक्त पुनरादृतः । यो विमुच्य पुनराद्रियते । यथा - ' लग्नं रागावृताङ्ग्या' इत्यादि । अत्र 'विदितं तेऽस्तु' इत्युपसंहृतोऽपि तेनेत्यादिना पुनरुपात्तः । यत्रैको दोषस्तत्र दोषान्तराण्यपि सन्ति तथापि तेषामप्रकृतत्वात् तत्र प्रका शनं न कृतम् ॥ ११-१४ ॥
अर्थं कियतामपि शब्दानामाधिक्यदोषं निषेद्धुमाह
कर्णादिश्रुतयः कर्णावतंसादिपदस्थिताः । सन्निधानादि जल्पन्त्यो वैचित्रीं तन्त्रते पराम् ॥ १५ ॥
कर्णावतंसादिषु पदेषु स्थिताः कर्णादि [श्रुतयः ] शब्दः सन्निधानादि प्रत्यासभ्यादिकं जल्पन्त्यो ब्रुवाणाः काव्ये परां वैचित्रीं सौन्दर्यं तन्वते विस्तारयन्ति ।
For Private And Personal Use Only
१ व ० रिभया० । २ व यतः । ३ अ. ०ति त० । ४ प र्व्य सेन । ५ व. ० योप० । ६ व. ०ण्यपि तेषामकृ० । ७ व. अत्र । ८ व परां वै० । ९ अ, जल्तो ।
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
अलङ्कारमहोदधौ अवतंसादीनि हि कर्णाद्याभरणान्येव तत्र कर्णादिप्रयोगो नौचिती चुम्बत्वाधिक्यदोषात् । सन्निधानादिकं तु ब्रुवाणः प्रत्युत वैचित्र्यावह एव । यथा
" अस्याः कर्णावतंसेन जितं सर्व विभूषणम् । तथैव शोभतेऽत्यन्तमस्याः श्रवणकुण्डलम् ॥ ४२३ ।।"
यथा वा" अपूर्वमधुरामोदेप्रमोदितदिशस्ततः ।
आययुभृङ्गमुखराः शिरशेखरशालिन। ॥ ४२४ ॥" अनयोः कर्ण-श्रवण-शिरःशब्दाः सन्निधानप्रतीत्यर्थाः ।
___ यथा च" विदीर्णाभिमुखारातिकराले सङ्गरान्तरे ।
धनुाकिणचिह्वेन दोष्णा विस्फुरितं तव ।। ४२५ ॥" अत्र धनुःशब्द ऑरूढत्वप्रतीतिकृत् ।
यथा वा" प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः ।
मुक्ताहारेण लेसता हसतीव स्तनद्वयम् ॥ ४२६ ॥" अत्र मुक्तानामन्यरत्नामिश्रितत्वबोधकृत मुक्ताशब्दः ।
यथा च" सौन्दर्यसम्पत् तारुण्यं यस्यास्तत् ते च विभ्रमाः ।
पद्पदान पुष्पमालेव कान् नाकर्षति सा सखे ! ॥ ४२७॥" अत्र मालाशब्दः पुष्पदामन्येव सङ्केतित इत्युत्कृष्टपुष्पप्रतीत्यर्थ पुष्पशब्दः । तर्हि कथं रत्नमालेत्यादि, तत्रोपचारात् तत्प्रयोगः ।
१ अ. इति । २ व. ०मोदाः प्र० । ३ व. वा । ४ अ. ०ब्द रू० । ५ प. ०हस । ६ अ. प. कांता क., व. कां क० ।
For Private And Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
१६५ पथा वा-' त्यज करिकलभ ! त्वं प्रेमबन्धं करिण्या।' अत्र करिशब्दस्ताद्प्यप्रतीतिकृत् ।
यत्रं तु न सन्निधानादिप्रतिपत्तिर्यथा" ज्याबन्धनिःस्पन्दभुजेन यस्य विनिःश्वसद्वक्त्रपरम्परेण । कारागृहे निर्जितवासवेन दशाननेनोषितमाप्रसादात् ।। ४२८ ॥"
तथा" पाण्ड्योऽयमंसार्पितलम्बहारः क्लुप्ताङ्गरागो हरिचन्दनेन ।
आमाति बालातपरक्तसानुः सनिझरोद्गारमिवाद्रिराजः ॥ ४२९ ॥" इत्यादिः । तत्र केवला एव ज्यादिशब्दाः प्रयुज्यन्ते ॥ १५ ॥
अथानन्तरोक्तस्यार्थस्य सार्वत्रिकप्रसङ्गनिषेधार्थमाह
समर्थनमिदं किन्तु स्थितेष्वेवापरेषु नो । किन्तु किं पुनरिदं पूर्वोक्तं समर्थनं स्थितेष्वेव प्राचीनकविनिबद्धेष्वेव, नापरेषु नितम्ब-कावी-उष्ट्र-करभप्रभृतिषु, तेषां प्राकविभिरनादृतत्वात् ।
अथोक्तदोषाणां किश्चिदपवादमाहप्रसिद्धिस्पर्शिनः क्वापि निर्हेतोरप्यदुष्टता ॥ १६ ॥ हेतुरहितस्याप्यर्थस्य क्वाप्यदुष्टता । कथम्भूतस्य ? प्रसिद्धिस्पर्शिनः प्रसि. द्धस्येत्यर्थः । यथा" चन्द्रं गता पद्मगुणान्न मुझे पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ।। ४३० ॥"
१ व. अत्र । २ व. संधिना० । ३ अ. ०वक्षप० । ४ प. नेन । ५ व. किंतु किं पु० । ६ अ. भुंक्तं ।
For Private And Personal Use Only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६
अलकारमहोदधौ अत्र रात्रौ पासकोचो दिवा चन्द्रमसश्च निष्प्रभत्वं लोकप्रसिद्धमिति 'न भुते' इति पदं हेतुं नापेक्षते ॥ १६ ॥
अन्यस्याप्यनुकारे तु अनुकारे त्वनुकरणे पुनर्न केवलं निर्हेतोरन्यस्याप्यसंस्कारत्वादिदोषस्यादुष्टता दोषत्वाभावः । यथा" पश्यतैष गवित्याह सुत्रामाणं यजेति च ।
मृगचक्षुषमद्राक्षीद् इत्यादि च वदत्ययम् ॥ ४३१ ॥" अत्रासंस्कारप्रयुक्तः । दुःश्रवाणामदोषत्वम् ।
वक्त्रायौचित्यतः पुनः। दोषोऽपि स्याद् गुणः क्वापि वक्त्रादीनां वक्त-प्रतिपाद्य-व्यङ्ग्य-वाच्य-प्रकरणादीनांमौचित्यात् परिस्पन्दविशेषात् पुनरसंस्कारत्वादिर्दोषोऽपि क्वापि काव्ये गुणो भवेत् । तत्रासंस्कारस्य गुणत्वं पदे यथा" उनमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्या ।
हुं हु मुश्च म म मेति च मन्दं जन्पितं जयति मानवतीनाम् ।।४३२।।" अत्र हुं हु म म मेति पदद्वयं सकोपस्त्रीरूपवक्तृविशेषादसंस्कारमपि गुणत्वं भजते ।
निरर्थकस्य यथा" योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम् ।
क्षोभमाशु हृदयं नयनां रागवृद्धिमकरोन्न यदूनाम् ॥ ४३३ ॥" अत्र खलुशब्दस्य निरर्थकत्वेऽपि यमकत्वाद् गुणत्वम् ।
भग्नक्रमस्य यथा
१ व, प्रकारा• । २ प. नामनौ० । ३ ५. ०र्थस्य ।
For Private And Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । " अभिनववधूरोषस्वादुः करीपतनूनपा
दसरलजनाश्लेषक्रूरस्तुषारसमीरणः । गलितविभवस्याज्ञवाद्य द्युतिर्मसृणा रवे
विरहिवनितावक्त्रक्लैब्यं बिभर्ति निशाकरः ॥ ४३४ ॥" अत्र ' उपमानं सामान्यैः ' [ हैम ३ । १ । १०८] इति समासविशेषस्य प्रक्रान्तस्याज्ञवेत्यस्मिन्निवशब्दप्रयोगात् क्लैब्यमित्यत्र तद्धितप्रयोगांच्चानिवाहेऽपि भणितिविच्छित्युत्कर्षाद् गुणत्वम् ।
अक्रमस्य यथा" जुगुप्सत स्मैनमदुष्टांव मैवं भवानक्षतसाधुवृत्तः ।
इतीव वाचो निगृहीतकण्ठैः प्राणैररुध्यन्त महर्षिसूनोः ।। ४३५ ॥"
अत्र ' मा स्म जुगुप्सत' इति वक्तव्ये ' जुगुप्सत. स्मैनमदुष्टभावं मा' इति क्रमलोपस्यापि व्यस्तेऽपीच्छन्ति केचिदिति विशेषलक्षणत्वाद् गुणत्वम् ।
न्यूनस्य यथा" मा भवन्तमनला पवनो वा वारणो मदकलः परशुर्वा ।
वाहिनीजलभरः कुलिशं वा स्वस्ति तेऽस्तु लतया सह वृक्षः ॥४३६॥"
अत्र दहत्वित्यादिभिः क्रियाभियुनस्याप्यतिप्रसिद्ध्या तासां प्रतीयमानत्वाद् गुणत्वम् ।
सङ्कीर्णस्य यथा"बाले ! नाथ ! विमुश्च मानिनि ! रुषं रोषान्मया किं कृतम् ?
खेदोऽस्मासु, न मेऽपराध्यति भवान् , सर्वेऽपराधा मयि । तत् किं रोदिषि गद्गदेन वचसा ?, कस्याग्रतो रुद्यते ?
नन्वतन्मम का तवास्मि ! दयिता, नास्मीत्यतो रुद्यते ।। ४३७॥"
१ व. ०धूदोष० । २ व. क्रांताशे० । ३ व. वेत० । ४ व. ०गानि० । ५ प. ऽति । । व. ०वं माति० । ७ व. न्यूनसाप्यविप्रः । ८ अ. स्याति० । ९ अ. ते पत्र ।
For Private And Personal Use Only
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८
अलङ्कारमहोदधौ अत्र यूनोरुक्ति-प्रत्युक्तौ वाक्यसङ्करस्यापि गुणत्वम् ।
गर्मितस्य गथा" दिग्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते
सिद्धा सा च वदन्त एव हि वयं रोमाश्चिताः पश्यत । विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो
यस्मादाविरभूत् कथाऽद्भतमिदं यत्रैव चास्तं गतम् ।। ४३८ ॥"
अत्र यथोक्ता मही साध्यते, सिद्धा सा च विप्राय प्रतिपाद्यते इत्यस्य वाक्यस्य वीराद्भुतरसवशात् प्रवृत्तेन वदन्त एव हीत्यादिवाक्यान्तरेण गर्भितस्यापि गुणत्वम् ।
सन्धिकष्टत्वस्य यथा" जयन्ति वर्षास्वैिव भर्ग-दुर्गयोः सुदुर्वचा दुर्वचकप्रयुक्तयः ।
अभेद्ग्वगेड्जे ! खमपोग्रभोग्ररुग्द्रुडभ्रमब्रुण्मुखि! सध्यगेधि नः॥४३९॥" अनोत्तरार्द्धव्याख्या तत्र शम्भुराह-हे अगेड्जे ! अगानां पर्वतानामिष्टे यः सोऽयमगेट शैलराजा तस्माजाता अगेड्जा पार्वती तस्याः सम्बोधनम् । खं नमो वर्त्तते कीदृशम् ? अभेड्गु ने विद्यन्ते भेषश्चन्द्रस्य गावः किरणान्यत्र मेघाच्छादितत्वात् तदभेड्गु । अपकृष्टात्युग्रभस्य तरणेयाश्चण्डा या रुचस्ताभ्यो ब्रह्यन्तीत्येवम्भूतानि चाभ्राणि यत्र तत् तथा । अप्सु रोहतीत्यवद् कमलं तद्वन्मुखं यस्यास्तस्याः सम्बोधनमब्रुण्मुखि ! । अथ गौरी प्राह-यद्येवं तर्हि नोsस्माकं सध्यगेधि सहचरो भव । अत्र
" शुक-स्त्री-बाल-मूर्खाणां मुखसंस्कारसिद्धये । प्रहासाय च गोष्ठीषु वाच्या दुर्वचकादयः ।। ४४० ॥"
१ प. व. थोदा० । २ व, साधिक ० । ३ अ. प. ०थतं ५०, व. स्विति, गर्भ०, अ. स्वति । ४ व. व्युक्तः । ५ व. ०गुण । ६ व. ०णा य० । ७ व. ०घि च० । ८ अ. सप्र० ।
For Private And Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । इत्युक्तद(दि)शा दुर्वचके सन्धिकष्टत्वस्य गुणत्वम् ।
पतत्प्रकर्षस्य यथा" प्रागप्राप्तनिशुम्भशाम्भवधनुर्बेधाविधाऽऽविर्भवत्
क्रोधप्रेरित भीम-भार्गवभुजस्तम्भापविद्धः क्षणम् । उज्ज्वालः परशुर्भवत्वशिथिलस्त्वत्कण्ठपीठातिथि
घुनानेन जगत्सु खण्डपरशुर्देवो हरा ख्याप्यते ।। ४४१॥ " अत्रान्त्यपादे क्रोधाभावाद् बन्धदाईयस्य पतत्प्रकर्षत्वमपि गुणः ।
त्यक्तप्रसिद्धिकस्य यथा" आशु लञ्चित्तवतीष्टकराग्रे नीवीमर्द्धमुकुलीकृतदृष्ट्या ।
रक्तवैणिकहताधरतन्त्री मण्डलकणितचारु चुकूजे ॥ ४४२ ॥" अत्र कूजितस्य पक्षिम्योऽन्यत्राप्रसिद्धत्वेऽपि कामशास्त्रेऽनुमतत्वाद् गुणत्वम् ।
पुनरुक्तपदन्यासस्थानुकम्पायां यथा"हन्यतें सा वरारोहा स्मरेणाकाण्डवैरिणा।। हन्यते चारसर्वाङ्गी हन्यते मजुभाषिणी ॥ ४४३॥"
लाटानुप्रासे यथा" जयति क्षुग्णतिमिरस्तिमिरान्धैकवल्लमः । वल्लभीकृतपूर्वाशः पूर्वाशातिलको रविः ॥ ४४४ ॥"
अर्थान्तरसङ्क्रान्तवाच्ये ध्वनौ यथा
१ प. ०दृष्ट्वा । २ . भुक्तजे । । व. ०रणेका० ।
For Private And Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०
अलकारमहोदधौ ___ * " ताला जायंति गुणा जाला ते सहियएहिं धिप्पंति । रविकिरणाणुग्गहियाई हुंति कमलाई कमलाई ॥ ४४५ ॥"
विहितानुवादे यथा" जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षों विनयादवाप्यते । गुणप्रकर्षण जनोऽनुरज्यते जनानुरागैप्रभवा हि सम्पदः ॥ ४४६ ॥"
अतिरिक्तपदस्य यथा" यद्वश्चनाहितमतिहुचाटुगर्भ कार्योन्मुखः खलजनः कृतकं ब्रवीति । तत् साधवो न न विदन्ति विदन्ति किन्तु कर्तु वृथा प्रणयमस्य न पारयन्ति" अत्र विदन्तीति द्वितीयमन्ययोगव्यवच्छेदपरम् । " वद वद जितः स शत्रुर्न हतो जन्पंश्च तव तवास्मीति ।
चित्रं चित्रमरोदीद् हा हेति परं मृते पुत्रे ॥ ४४८ ॥" इत्येवमादौ हर्ष-भयादियुक्ते वक्तरि द्विरुक्तौ पदाधिक्यमपि गुणः ।
ग्राम्यस्य यथा- " फुल्लकर कलमकूरसंमं वहन्ति जे सिन्दुवारविडवा मम वल्लहा ते ।
जे गालिदस्स महिसीदहिणो सरिच्छा ते किं च मुद्धवियइल्लपसूणपुंजा ॥",
* तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥ - पुष्पोत्करं कलमकूरसमं वहन्ति ये सिन्दुवारविटपिनो मम वल्लभास्ते ।
ये गालितस्य महिषीदनः सदृशास्ते किं च मुग्धविचकिलप्रसूनपुआः १ ॥
, अ. हिए. । २ अ. हिमाइं । ३ व. विनियम्य । ४ व. ०गः प्रवहि । ५ व. अरि० । ६ म. •मति ब. । ७ व. कल० । ८ व. ०तेषु । ९ व. ०दौ भ.। १.व. ०कूवस । ११ व.
For Private And Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पश्चमस्तरङ्गः ।
१७१ अत्र विदुषकोक्तत्वात् कलमकूर-महिषीदधिशब्दानां ग्राम्याणामपि गुणत्वम् ।
सन्दिग्धस्य यथा" पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव ।।
विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम् ।। ४५० ॥" अत्र सन्दिग्धत्वमपि व्याजस्तुतिपर्यवसायित्वाद् गुणः ।
दुःश्रवस्य यथा" दीधी-वेवीङ्समः कश्चिद् गुण-वृद्ध्योरभाजनम् । उत्प्रत्ययनिमः कश्चिद् यत्र सनिहिते न ते ॥ ४५१ ॥"
यथा च
" यदा त्वामहमद्राक्षं पद्यविद्याविशारद ।।
उपाध्यायं तदाऽस्मार्ष समस्त्राक्षं च सम्मदम् ॥ ४५२ ॥" इत्यादौ वक्त-बोद्धव्ययोवैयाकरणत्वाद् गुणत्वम् ।
यथा वा
" अन्त्रप्रोतवृहत्कपाल लकक्रूरक्कणकरण
प्रायप्रेलितभूरिभूषणरवैराघोषयन्त्यम्बरम् । पीतच्छदितरक्तकर्दमघनप्राम्भारपोरोल्ललद्
व्यालोलस्तनभारभैरववपुर्दपोंर्द्रत धावति ॥ ४५३ ॥" अत्रं तु रौद्ररसाश्रयित्वात् ।
यथा च
१ प. गुणत्वम् । २ व. प. जित्प्र०।३ व. यथा । ४ अ. नर० । ५ प. प्रापं । ६ व. ०प्राधार० । ७. ०३पु द० । ८ प. द्धरं । ९ प. ०१ रौ० ।
For Private And Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
मलङ्कारमहोदधौ .. "रक्ताशोक ! कुशोदरी क नु गता त्यक्त्वाऽनुरक्तं जनं
नो दृष्टेऽपि मुधैव धूवयसि किं वाताभिभूतं शिरा । उत्कण्ठाघेटमानषट्पदघटासङ्घट्टदष्टच्छद
स्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः १ ॥ ४५४ ॥" अत्र पुनरुत्तरार्द्ध वकुः प्रकुपितत्वात् ।
अप्रतीतस्य यथा" सर्वकार्यशरीरेषु मुक्त्वाऽनस्कन्धपश्चकम् । सौगतानामिवात्माऽन्यो नास्ति मन्त्रो महीभृताम् ।।४५५॥"
यथा वा" आत्मारामा विहितरतयो निर्विकल्पे समाधौ
ज्ञानोत्सेकाद् विघटिततमोग्रन्थयः सचनिष्ठाः । यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्तात्
तं मोहान्धः कथमयममुं वेत्ति देवं पुराणम् १ ॥ ४५६ ॥" अनयोः शास्त्रमात्रप्रसिद्धस्याप्यर्थस्य तद्विद्यसंवादे गुणत्वम् ।
अयोग्यार्थस्य यथा" चतुरसखीजनवचनैरतिवाहितवासरा विनोदेन ।
निशि चण्डाल इवायं मारयति वियोगिनीश्चन्द्रः ॥ ४५७ ॥" अत्र चन्द्रस्यानुचितमपि चण्डालोपमानं निन्दायां गुणः ।
___अप्रयुक्त-निहितार्थयोर्यथा"येन धस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
यश्चौद्धत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरों हर इति स्तुत्यं च नामामराः ।
पायात् स स्वयमन्धकक्षयकरस्त्वां सर्वदो माधवः ॥ ४५८॥" १ प. ०ष्टेति । २ व. ०घन० । ३ व. किम० । ४ अ. न मनमा । ५ ५. स्मात् । ६ व. ०Zर्थतः । . अ. निहता० । ८ प. ०द्धत० । ९ व, रोह । १० व. व नामा
नराः । ११ व. ०क्षपक्षक० ।
For Private And Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । व्याख्या-स त्वां सर्वदा नित्यमुमाधवः शङ्करः मायादन्धकस्य दैत्यविशे. षस्य क्षयं विनाशं करोतीति । येन वस्तमनोभवेन क्षपितस्मरेण बलिजितः कृष्णस्य कायः पुरा पूर्व कुवेता त्रिपुरदाहमस्त्रीकृतो बाणीकृतः। यश्च दुष्टभोगिहारवलयो यश्च गङ्गां सुरसिन्धुमधारयत् । यस्य शिर शशिमन्मृगाङ्कयुक्तं हर इति च नाम स्तुत्यं स्तोतव्यममरा आहुः कथयन्ति । माधवोऽपि पायात् । सर्वदः सर्वप्रदस्तथाऽन्धकेषु वृष्णिषु क्षयं निवासं करोतीति । येनाभवेन संसारमुक्तेन ध्वस्तं भग्नमनः शकटं बलिजित् स्वकीयः कायश्च पुरा मुरवधे स्वीकृतो नारीत्वं प्रापितः । यचोद्धत्तभुजङ्गहा कालिकाख्यं नागं हतवान् । खलयो खे शब्दब्रह्मणि लयो लीनता यस्य तथाऽगं पर्वतं गोवर्द्धनाख्यं गां पृथिवीं च कूर्मादिरूपेण यो धृतवान् । यस्य च शशिर्मच्छिरोहर इति शशिनं मनातीति शशिमत् सैहिकेयस्तस्य शिरो हरतीत्येवं नाम सुरा आहुः । अत्र माधवपक्षे शशिमत्-क्षयशब्दावप्रयुक्त-निहतार्थों श्लेषाश्रयेण गुणभूती ।
जुगुप्साऽश्लीलस्य यथा"पमान्यांशुनिष्ठ्युताः पीत्वा पावकविप्रुषः ।
भूयो वमन्तीच मुखैरुद्गीर्णारुणरेणुमिः ।। ४५९॥" अत्र निष्ठ्यूतोद्गीर्ण-वान्तीना जुगुप्साहेतूनामप्युपचाराश्रयणाद् गुणत्वम् ।
यथा वा" उत्तानोच्छूनमण्डूकपाटितोदरसन्निभे।
क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते ॥ ४६० ॥" अत्र वक्तुः शमैकनिष्ठत्वाद् गुणत्वम् । .
___ अमङ्गलाश्लीलस्य यथा
अ. ०य क० । २ अ. ०तः का० । ३ व. शिशिरमृन्मृ० । ४ प. विनाश । ५ व. रोति । ६ व. रा 40, प. पुरा मरु० । ७ व. नल० । ८ व. ०मस्थिरोह । ९ क. न्युनि० | १० म. हिता० । ११ व. ०णभूतो ।
For Private And Personal Use Only
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७४
अलङ्कारमहोदमौ
44
भद्रे ! मारि ! प्रशस्तं वद सदसि मुदा नृत्य कृत्ये ! मुहूर्त मृत्यो ! रेत्नैश्चतुष्कं विरचय रचयारात्रिकं कालरात्रि ! चामुण्डे ! मुण्डमालामुपनय विनय स्वायतां भैरवीर्ष्या
1
मेवं देवे भवानीं वहति परिजनव्याहृतिस्त्रायतां चः || ४६१ ।। ” अत्र मारी - कृत्यादीनां पदानाममङ्गलानामप्यखिलमङ्गलाश्रयस्य देव - स्य पुरारेः सम्बन्धित्वेनोक्तत्वाद् गुणस्वम् ।
Acharya Shri Kailassagarsuri Gyanmandir
संवीत - गुप्त - लक्षितस्य व्रीडाऽश्लीलस्यापि गुणत्वम् । तत्र संवीतं लोकर्मवृत्तम् । गुप्तं तु यस्योभयार्थस्य प्रसिद्धेनार्थनाप्रसिद्धोऽसभ्योऽर्थस्तिरोधीयते । लक्षितं पुनर्यलक्षणया सम्यार्थं न तु मुख्यया वृथ्या । तेषु संवीतं यथा
" तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व । योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मवोपदिष्टम् ॥ ४६२ ॥ " अत्र तद्वीर्यनिषेकभूमिरित्यस्य संवर्तत्वाद् गुणत्वम् ।
यथा वा
" ब्रह्माण्डकारणं योऽप्सु निदधे वीर्यमात्मनः ।
उपस्थानं करोम्येष तस्मै शेषा हिशायिने ।। ४६३ ॥
"
तथा-
66
'से तेऽनुनेयः सुभगोऽभिमानी भगिन्ययं नः प्रथमोऽभिसन्धिः ॥ ४६४ || " अत्र पूर्वस्मिन् श्लोकेऽपरस्मिन् वृत्तार्द्धे च ब्रह्माण्डोपस्थान- सुभग-भगिनीशब्दानामेकदेशेनास म्यार्थस्मृतिहेतुत्वेऽपि संवीतत्वाद् गुणत्वम् । यदाह
" संवीतस्य हि लोकेन न दोषान्वेषणं कृतम् । शिवलिङ्गस्य संस्थाने कस्यासभ्यत्वभावनम् ? ।। ४६५ ।। "
१ प. रात्ते० । २ व. ०त्वं तत्र । ३ व. ०तलो० । ४ व न मु० । ६ व. ०मार्थे । ७ व याता० । ८ प ० तस्य । ९ व १० व. ० मो न स० ।
For Private And Personal Use Only
०द्धो नार्थमाप्र० । ५ व.
सुते, अ. स तेन ने० ।
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
"
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
गुप्तं यथा
1 अत्र
गजैरसंम्बाधमयाम्बभूवे । ' सम्बाधः सङ्कटे भगेऽप्युक्तः ' इति वचनादुभयार्थस्य सम्बाधशब्दस्यासभ्योऽर्थः प्रसिद्धेन सङ्कटार्थेन तिरोहितः ।
4
लक्षितं यथा
सुदुस्त्यजा यद्यपि जन्मभूमि: । ' अत्र जन्मभूमिशन्दस्य प्रतीयमानोऽसभ्योऽर्थोऽलाक्षणिक इत्यसम्यस्मारकत्वेऽपि न दोषत्वम् । एवं दोहदाभिप्रेतकुमारीप्रभृतिशब्देष्वपि ज्ञेयम् ।
विरुद्धमतितो यथा—
www.kobatirth.org
" अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः ।
भवर्तोऽभिमॅनाः सर्म।हते सँरुषः कर्तुमुपेत्य माननाम् ।। ४६६ ।।
"
Acharya Shri Kailassagarsuri Gyanmandir
अत्र विपक्षदृतोक्तिः प्रथमं सन्धिविषयाऽपि द्वयर्थत्वात् पर्यन्ते विरुद्धस्य विग्रहस्य मतिं करोतीति वक्तृवैदग्ध्य प्रकाशकत्वात् तस्या गुणत्वम् ।
क्लिष्टस्यै गुणत्वं यथा
अत्र गुणत्वम् ।
66 अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः । रत्नाकरं वीक्ष्य मिथः सजायं रामाभिधानो हरिरित्युवाच ||४६७ || "
अत्र शब्दगुणमात्मनः पदमित्यनेन झगित्याकाशप्रतीतौ गुणत्वम् । अथार्थदोषाणां गुणत्वमाह । तत्र दुष्क्रमस्य यथा -
"
६ अ स पुरु०
प. • दीये ।
१७५
पश्चात् पर्यस्य किरणानुदीर्णं चन्द्रमण्डलम् ।
"
प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः || ४६८ ।।
-
कारण कार्ययोः पौर्वापर्यक्रम अंशस्यातिशयोक्तिपर्यवसायित्वाद्
१ अ. ना० य० । २ व. संबोध० । ३ अ. ०मत० । ४ व व्वोभि० । ५ अ. ० मानाः | ७. व. ०स्य य० । ८ अ व प. ०जायां । ९ व ०र्ययस्य । १०
For Private And Personal Use Only
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलकारमहोदधौ
पुनरुक्तस्य यथा" असारं संसार परिमषितरत्नं त्रिभुवनं
निरालोकं लोकं मरणशरणं बान्धवजनम् । अदर्प कन्दर्प जननयननिर्माणमफलं
जगजीारण्यं कथमसि विधातुं व्यवसितः १ ॥ ४६९ ॥" अत्रासारं संसारमित्यस्यैव प्रकारान्तराऽभिहितः शेषेष्वप्यर्थ इत्यर्थपौनरुक्त्यस्यापि वक्तुः शोकरसाक्षिप्तत्वेन गुणत्वम् । अत्रै च 'मरणशरणं बान्धवजनम् ' इति वाक्यं सुन्दरत्वादन्यवाक्यपऊरनर्ह इति सहचरभिन्नत्वं 'विधिमाप विपनाद्भुतविधिम् ' इति तु युक्तः पाठः ।
___ अश्लीलस्य यथा" अद्यापि तत् कनककुण्डलघृष्टैगण्ड___ मास्यं स्मरामि विपरीतरताभियोगे। अन्दोलनश्रमजलस्फुटसान्द्रबिन्दु
मुक्ताफलप्रकरविच्छुरितं प्रियायाः ॥ ४७० ॥" अत्राश्लीलस्वाप्यर्थस्य कविमिरादृतत्वाद् गुणत्वम् ।
विमुक्तपुनरादृतस्य यथा" शीतांशोरमृतच्छटा यदि कराः कस्मान्मनो मे भृशं __ संप्लुष्यन्त्यैथ कालकूटपटलीसंवाससंक्षिताः । किं प्राणान् न हरन्स्युत प्रियतमाः संन्पमन्त्राक्षरै
रक्षन्ते किमु मोहमेमि हहहा! नो वेषि का मे गतिः ॥ ४७१ ॥" - अत्र सन्देहालङ्कारस्य त्यच्चा त्यक्त्वा पुनरुपातस्य रसपोषकत्वाद् गुणत्वम् ।
१ अ. वक्तुं । २ . ०३ म० । ३ व. घृटमा०। ४ प. साम्यं । ५ व. अ. त्यथ । प. कुल्प. | ७ भ. रक्ष्य० । ८. मह० । पससन्देहालस्य । १० व. •तर० ।
For Private And Personal Use Only
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । न दोषो न गुणः क्वचित् ॥ १७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
क्वापि काव्ये पुनरसंस्कारादीनां न दोषत्वं न गुणत्वम् । तत्र समाप्तपुनरारब्धस्य यथा- प्रागप्राप्तनिशुम्भशाम्भव -' इत्यादि । यत्र हि विशेषणमात्रं तच्छब्दालङ्कृतं वाक्यान्तरं वा पुनरुपादीयते तत्र दुष्टत्वम् । यत्र तु यच्छब्देन स्वरूपमात्रकथनाय पुनर्वाक्यान्तरमारभ्यते तत्र न दोषो नापि गुणः कश्चित् ।
न्यूनस्य यथा
'
तिष्ठेत् कोपवशात् प्रभावपिहित - ' इत्यादि । अत्र ' पिहित ' इति पदाद् ' भवेद्' इति पदाच्चानन्तरं नैतद् यते ' इत्येतैः पदैर्न्यनैर्विशेषबुद्धेरकरणान्न गुणः । ' पूर्वां प्रतिपत्तिमुत्तरा प्रतिपत्तिर्वाधते ' इति न दोषः ।
दुःश्रवस्य यथा—
" शीर्णघ्राणांहि - पाणीन् घृणिभिरपघनै घर्घराव्यक्तघोषोन् दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः । घर्माशोस्तस्य वोऽन्तर्द्विगुण घन घृणा निघ्ननिर्विघ्नवृत्ते
१७७
दत्ताः सिद्धसङ्घैर्विदधतु घृणयः शीघ्रमहोविघातम् ॥ ४७२ ॥
"
१ व ०त या १ २ प. व. ०घोरान् ।
१३
अत्र नीरसत्वादेव दोष - गुणत्वाभावः ॥ १७ ॥
अथ रसदोषानाह
रसादीनां स्वशब्दोक्तिर्विना सञ्चारिभिः क्वचित् । या च क्लेशकृता व्यक्तिरनुभाव-विभावयोः ॥ १८ ॥ विभावादिप्रतीपत्वं भूयो भूयश्च दीपनम् । अप्रस्तावे प्रथा - च्छेदौ कचिदङ्गातिविस्तृतिः ॥ १९ ॥
For Private And Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ नागिन्नोऽप्यनुसन्धान प्रकृतिव्यत्ययस्तथा ।
अनङ्गोपनिबन्धश्च दोषा इत्यादयो रसे ॥ २० ॥ इत्यादयः स्वशब्दोक्त्यादयो रसे रसाश्रया दोषाः । तेषु रसादीनां स्वशब्दोक्तिः । रसादीनां रस-स्थायि-व्यभिचारिणां स्वशब्देनोक्तिः कथनम् । तत्र रसस्य स्वशब्देन शृङ्गारादिशब्देन वाऽभिधेयत्वम् । यथा
" शृङ्गारी गिरिजानने सकरुणो रत्या प्रवीरः स्मरे ___ बीभत्सोऽस्थिभिरुत्फणी च भयकन्मूर्त्याऽद्भुतस्तुङ्गया । रौद्रो दक्षविमर्दने च हसनग्नः प्रशान्तश्चिरा
दित्थं सर्वरसात्मकः पशुपतिर्भूयात् सतां भूतये ।। ४७३ ।।" अत्र रैसशब्दस्य शृङ्गारादिशब्दानां च प्रयोगः ।
__ स्थायिनां यथा" सम्प्रहारे प्रहरणैः प्रहाराणां परस्परम् ।
टणत्कारैः श्रुतिगतैरुत्साहस्तस्य कोऽप्यभूत् ।। ४७४ ।।" अत्रोत्साहस्य यत्रापि स्वशब्देनाभिधानमस्ति, तत्रापि विभावादिप्रतिपादनमुखेनैव रसादीनां प्रतीतिः । स्वशब्देन तु सा केवलमनूद्यते । यथा-'याते द्वारवतीम् ' इत्यादि ।
अत्र विभावानुभावबलादेवोत्कण्ठा गम्यते । सोत्कण्ठशब्दस्त्वनुवादक एव । उक्तमित्यस्यावकाशदानाय च सोत्कण्ठशब्दप्रयोग इत्यनुवादस्यापि नान.
धक्यम् ।
व्यभिचारिणां यथा" सबीडा दयितानने सकरुणा मातङ्गचर्माम्बरे
सत्रासा भुजगे सविस्मयरसा चन्द्रे सुधास्यन्दिनि ।
१५. ०दोक्तिः । २ प. रागि० । ३ व. ०क्व र० । ४ व. सश०। ५. सहा । ६ प. मत्रा० ७ . विभावकः । ८ व. . ०ब्द इ. ।
For Private And Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
१७९ सेा जह्वसुताऽवलोकनविधौ दीना कपालोदरे
पार्वत्या नवसङ्गमप्रणयिनी दृष्टिः शिवायास्तु वः ॥ ४७५ ॥"
अत्र व्रीडादीनां 'व्यानम्रा दयितानने मुकुलिता मातङ्गचर्माम्बरे सोत्कम्पा भुजगे निमेषरहिता चन्द्रे सुधास्यन्दिनि । मीलद्भः सुरसिन्धुदर्शनविधौ म्लाना कपालोदरे' इत्यादिपाठो युक्तः ।
विना सञ्चारिभिः कचित् इति वचनात् क्वचिन दोषः । यथा" औत्सुक्येन कृतत्वरा सहभुवा ब्यावर्तमाना हिया .
तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताऽऽभिमुख्यं पुनः । दृष्ट्राग्रे वरमात्तसाध्वसरसा गौरी नवे सङ्गमे
संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥ ४७६ ॥" अत्रौत्सुक्यशब्द इव तदनुभावो न तथा प्रतीतिकृत् ।
अत एव 'एष्यत्युत्सुकमागते विचलितम् ' इत्यादौ ग्रीडाद्यनुभावानां विचलितत्त्वादीनामिवोत्सुकत्वानुभावस्य सहसा प्रसरणादिरूपस्य तथाप्रतीतिकारित्वाभावादुत्सुकमिति कृतम् ।
या च क्लेशकता व्यक्तिरनुभाव-विभावयोः। तत्रानुभावानां यथा“ कर्पूरधूलिधवलद्युतिपूरधौतदिग्मण्डले शिशिररोचिषि तस्य यूनः ।
लीलाशिरोंऽशुकनिवेशविशेषक्लृप्तिव्यक्तस्तनोन्नतिरभून्नयनावतंसा ॥" अत्रोद्दीपनालम्बनरूपाः शृङ्गारयोग्या विभावा अनुभावापर्यवसायिनः स्थिता इत्यनुभावानां क्लेशव्यक्तिः ।
१ अ. ०ता च० । २ प. द्वः । ३ अ. व. ०चर० । ४ प. हसिता, व. सहसा । ५ प. ०वौत्सुक्य० । ६ व. ०वनौ सा । ७ प. स्थायि० । ८ व. ०वानां य० । ९ प. व. व्यक्तिः ।
For Private And Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
अलङ्कारमहोदधौ
विभावानां यथा" परिहरति रति मतिं लुनीते स्खलतितरां परिवर्तते च भूयः ।
इति चत विषमा दशाऽस्य देहं परिभवति प्रसमं किमत्र कुर्मः १ ॥"
अत्र रतिपरिहारादीनामनुभावादीनां करुणादावपि सम्भवात् कामिनी. रूपो विभावो यत्नप्रतिपाद्यः ।
विभावादिप्रतीपत्वं प्रातिकूल्यं यथा" प्रसादे वर्तस्व प्रकटय मुंदं सन्त्यज रुषं
प्रिये ! शुष्यन्त्यङ्गान्यमृतमिव ते सिश्चतु वचः। निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं
न मुग्धे ! प्रत्येतुं प्रभवति गतः कालहरिणः ।। ४७९ ॥" अत्र कालो हरिण इव शीघ्रं गच्छति, न च पुननिवर्तत इत्यनित्यताप्रकाशनरूपः शृङ्गारप्रतिकूलस्य शान्तस्य विभाव इति विभावप्रतीपत्वं तत्प्रकाशितो निर्वेदश्च स्वदत इति व्यभिचारिप्रतीपत्वं च । एवं शृङ्गार-बीभत्सयोर्वीर-भयानकयोः शान्त-रौद्रयोरप्युदाहार्यम् ।
भूयो भूयश्च दीपनम् । यथा कुमारसम्भवे रतिप्रलापेषु । रसो हि स्वसामग्रीलब्धपरिपोषः पुनः पुनः परामृश्यमानः परिम्लानकुसुमकल्प: कल्पत इति ।
____अप्रस्तावे प्रथा-च्छेदौ । तत्राकाण्डे प्रथा प्रथनम् । यथा वेणीसंहारे द्वितीयेऽङ्के वीरलक्षक्षयकारिणि समरसंरम्भे प्रवृत्ते वीरोद्धतस्यापि दुर्योधनस्य भानुमत्याँ सह शृङ्गारवर्णने ।
१ अ. लुनाति । २ व. रिहर त० । ३ प. यत्र । ४ व. सुदं त्य० । ५ अ. वीणासं० । ६ व. ०त्याह । ७ व. ०वर्णान् ।
For Private And Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
१८१ अकाण्डे च्छेदो यथा वीरचरिते द्वितीयेऽङ्के राघव-भार्गवयोर्धाराधिरुढे वीररसे कङ्कणमोचनाय गच्छामीति राघवस्योक्तौ ।
कचिदङ्गातिविस्तृतिः । क्काप्यङ्गस्याप्रधानस्यातिविस्तरेण वर्णनम् । यथा हयग्रीववधे हयग्रीवस्य । यथा वा शिशुपालवधे शिशुपालं हन्तुं सर्वाभिसारेणाभ्युद्यतस्य हरेर्वीररसानुबन्धेऽपि तदनगभूतानामपि ऋतूपवनविहार-पुप्पावचयादीनां तदित्थमप्रस्तुतवस्तुविस्तृतिः प्रस्तुततिरस्कारिण्यपि महाकविलक्ष्य भूयसा दृश्यते इति तत्त्वं त एव जानन्ति ।
नाङ्गिनोऽप्यनुसन्धानम् । अङ्गिनोऽपि प्रधानस्यापि नानुसन्धानं न स्मरणम् । यथा रत्नावल्यां चतुर्थेऽके बाभ्रव्यागमने सागरिकाया विस्मृतिः ।
प्रकृतिव्यत्ययस्तथा । प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश्च । वीररौद्र-शृङ्गार-शान्तरसप्रधाना धीरोदात्त-धीरोद्धत-धीरललित-धीरप्रशान्ता उत्तमाधम-मध्यमाश्च । तत्र रति-हास-शोकाद्भुता अदिव्योत्तमप्रकृतिवद् दिव्ये. ध्वपि वर्णनीयाः; किन्तु रतिः सम्भोगशृङ्गाररूपा उत्तमदेवताविषया न वर्णनीया । तद्वर्णनं हि पित्रोः सम्भोगवर्णनमिवात्यन्तमनुचितम् । क्रोधोऽपि भ्रुकुख्यादिविकारवर्जितः सद्यःफलदो निबन्धनीयः । यथा"क्रोधं प्रभो ! संहर संहरेति यावत् गिरः खे मरुतां चरन्ति ।
तावत् स वह्निर्भवनेत्रजन्मा भस्मावशेष मदनं चकार ।। ४८० ॥"
स्वः-पातालगमन-समुद्रोल्लङ्घनादावुत्साहश्च दिव्येष्वेव । अदिव्येषु तु यावदवदानं प्रसिद्धमुचितं वा तावदेवोपनिबन्धव्यम् । अधिकं तु निबध्यमानमसत्यं प्रतिभासेत । नायकवद् वर्तितव्यम् , न प्रतिनायकवद् इत्युपदेशेनं च पर्यवस्येत् । दिव्यादिव्येषु तूमयथापि । एवमुक्तौचित्यानां दिव्यादीनों धीरोदात्तादीनां च प्रकृतीनामन्यथा वर्णनं व्यत्ययः । तत्र भवन्भगवमित्युत्तमेन नाधमेन, मुनिप्रभृतौ न राजादौ, भट्टारकेति न राजादौ, परमेश्वरेति न मुनिप्र
१ व. प्राधान्यस्या० । २ व, ०वस्य । ३ व. पिक. । ४ प. ०क्ष्ये भू० । ५ व. नं स्म०।६ व. अथ । ७व.व्यो दिव्यादि० । ८. न प० । ९व. नां च । १० व. ०ति प्र.. ।
For Private And Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
मलकारमहोदधौ मृतौ प्रकृतिव्यत्ययापत्तेर्वाच्यमेवं देश-काल-वयो- जात्यादीनामुचितमेव वेषव्यवहारादिकमुपनिबन्धव्यम् । ____ अनङ्गोपनिवन्धश्चानङ्गस्य रसानुपकारकस्योपनिबन्धो वर्णनम् । यथा कर्पूरमञ्जयाँ नायिकया स्वात्मा च वसन्तवर्णनमनादृत्य बन्दिवर्णितस्य तस्य राज्ञा प्रशंसनमित्यादयः । इत्यादिशब्दानायिकापादप्रहारादिना नायककोपादिवर्णनं ग्राह्यमनुचितत्वेन तस्य रसभङ्गकारित्वात् । यदुक्तं ध्वनिकृता
" अनौचित्याद् ऋते नान्यद् रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत् परा ।।४८१॥" इति ॥१८-२०॥
अथामीषां क्वचिददोषत्वमाहविरुद्धस्यापि सञ्चारिप्रमुखस्य कचिद् गुणः । बाध्यत्वेनाभिधानं यत् तदत्यन्तमनोहरम् ॥ २१ ॥
कचित् पुनर्विरुद्धस्यापि व्यभिचारिप्रभृतेर्यदन्यवाध्यत्वेनामिधानं तम केवलं न दोषः, प्रत्युतात्यन्तमनोहरं प्रकृतरसपरिपोषकारित्वात् । यथा
'काकार्य शशलक्ष्मणः क च कुलम् ' इत्यादौ ।
अत्र वितकौत्सुक्य-मति-स्मरण-शङ्का-दैन्य-धृति-चिन्तानामुत्तरोत्तरखाध्यत्वेनोपात्तानामपि पर्यन्ते चिन्तायामेव विश्रान्तिरिति तद्बाध्यत्वेन तेषां प्रकृतरसपरिपोषकत्वम् । " पाण्डुक्षामं वक्त्रं हृदयं सरसं तवालसं च वपुः ।
आवेदयति नितान्त क्षेत्रियरोगं सखि ! हृदन्तः ।। ४८२ ॥" इत्यादौ तु पाण्डुताऽऽदीनी साधारणत्वेन प्रतिकूलत्वमिति द्वयोरपि सखिपरिहासाङ्गत्वमिति वा न विरुद्धत्वम् ।
१ व. नायिकायाः स्वात्मना । २ व. ०र्णितस्य रा० ! ३ अ. व. चित् पुनः । ४ प. नंत्यम० । ५ प. क्षत्रि० । ६ प. नां तु । ७ व. •त्वं प्र० । ८ व. ०ति स० ।
For Private And Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । अत्र क्षेत्रियो राजयक्ष्मा उपपतिश्च ।
"सत्यं मनोरमा रोमाः सत्यं रम्या विभूतयः।
किन्तु मत्ताङ्गनापाङ्गमङ्गलोलं हि जीवितम् ॥ ४८३ ॥” । अत्राद्यमद्धे बाध्यत्वेनैवोक्तं द्वितीयं तु प्रसिद्धास्थिरत्वापाङ्गभङ्गोपमानेनापि जीवितस्यास्थिरत्वं प्रतिपाद यद् बाधकत्वेनोपात्तं शान्तमेव पुष्णाति; न पुनः शृङ्गारस्यात्र प्रतीतिस्तदङ्गानामप्रतिपत्तेः । ध्वनिकारस्तु
" विनेयानुन्मुखीकर्तु काव्यशोभार्थमेव वा ।
तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति ॥ ४८४ ॥" इति विरोधपरिहारमाह । तदयुक्तम् , शान्त-शृङ्गारयो रन्तर्यस्याभावात् । काव्यशोभा तु रसान्तराद् अनुप्रासमात्राद् वा स्यादेवेति ॥ २१ ।।
भिन्नाश्रयत्वं कर्तव्यमाश्रयैक्ये विरुद्धयोः। नैरन्तर्ये तु रसयोरन्तः कार्य रसान्तरम् ॥ २२ ॥
आश्रयैक्येऽभिन्नाश्रयत्वे सति विरुद्धयो रसोर्मिनाश्रयत्वं कर्तव्यम् । तथाहि-वीर-मयानकयोरेकाश्रयत्वे विरोध इति प्रतिपक्षगतत्वेन भयानको. निवेशयितव्यः । यथार्जुनचीरते
" समुत्थिते भयावहे धनुर्ध्वनौ किरीटिनः । ___ महानुपप्लवोऽभवत् पुरे पुरन्दरद्विषाम् ॥ ४८५ ॥" एकस्मिन्नेवाश्रये विरुद्धयो रसयोनिरन्तरत्वे पुनरन्तमध्ये रसान्तरं कार्यम् । यथा नागानन्दे शान्तरसैकमयस्य जीमूतवाहनस्य ' अहो ! गीतमहो ! वादितम् ' इत्यद्भतमन्तरे निवेश्य मलयवतीं प्रति शृङ्गारो निबद्धः । न केवलं प्रबन्धे यावदेकस्मिन्नपि वाक्ये रसान्तरव्यवधानेन विरोधो निवर्तते । यथा
१ व. क्षत्रीयो । २ अ. व. कामा । ३ अ. लोला । ४ व. ० द्विर० । ५ भ. व. नेन जी०।६ १.०दानाना० । ७ प..रित्रे । ८ व..रं का.।
For Private And Personal Use Only
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
अलङ्कारमहोदधौ भूरेष(णु)दिग्धान् नवपारिजातमौलारजोवासितबाहुमध्याः । गाढं शिवाभिः परिरम्यमाणान् सुराङ्गनाश्लिष्टभुजान्तरालाः ॥ ४८६ ॥ " संशोणितैः क्रव्य भुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान् । संवीजिताश्चन्दनवारिसेकेः सुगन्धिभिः कल्पलतादुकूलैः ।। ४८७ ।। विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् ।। निर्दिश्यमानाँल्ललना ङ्गुलीभिर्वीराः स्वदेहान् पतितानपश्यन् ॥ ४८८ ॥"
अत्र बीभत्स-शृङ्गारयोरन्तरे वीरा इत्यनेनाविष्कृतस्य वीररस्य निवेशान विरोधः । कर्तृकारकस्य च स्वातन्त्र्येण सकलवाक्यव्यापकत्वमिति प्रान्ते स्थितमपि वीरा इत्येतत् पदमादौ मध्ये च द्रष्टव्यम् । स्वदेहानित्यनेनैकत्वाभिमानादाश्रयैक्यम् ।। २२ ॥
विरोधपरिहारान्तरमाहविरुद्धोऽपि स्मृति प्राप्तो वक्तुं साम्येन वा मतः ।
अङ्गिन्यङ्गत्वमायातौ न विरुद्धौ रसौ मिथः ॥ २३ ॥ प्रकृतरसविरुद्धोऽपि रसः स्मृतिमारोहेन विरुद्धो यथा
" अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । ___ नाम्यूरु-जघनस्पर्शी नीवीविप्रेसनः करः ॥ ४८९ ॥" इदं भूरिश्रवसः समरभुवि पतितं हस्तमालोक्य तद्वधूनामनुशोचनम् । अत्र करस्य पूर्वावस्थास्मरणं शृङ्गाराङ्गमपि करुणं पुष्णाति । प्रकृतिरम्या हि पदार्थाः शोच्या दशां गताः स्मर्यमाणपूर्वस्वरूपाः कामं शोकावेगमुन्मीलयन्ति ।
तथा साम्येन वकुमिष्टोऽपि न विरुद्धः । यथा" दन्तक्षतानि करजैश्च विपाटितानि प्रोनिसान्द्रपुलके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि॥४९०।"
१ व. भूतेषु दि० । २ प. दग्धान् । ३ अ. मलोर० । ४ अ. सुशो० । ५ अ. ०मपवी०।६ प. यन्त• । ७ व, वीरस्य । ८ प. निदे०।९ प. हयन्न । १० व. ०कृता० ।
For Private And Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दोषव्यावर्णनो नाम पश्चमस्तरङ्गः ।
अत्र यथा कस्यचिन्मनोरथेशत प्रार्थित प्रेयसी सम्भोगावसरे पुलको जायते, तथा तवापि परार्थसम्पादनाय स्वशरीरदानावसर इति साम्यविवक्षा ।
64
Acharya Shri Kailassagarsuri Gyanmandir
तथा कस्मिन्नप्यङ्गिन्यैङ्गभावं प्राप्तौ रसौ मिथः परस्परं नै विरुद्धौ । यथा-
कामन्त्यः क्षेतकोमलाङ्गुलिगलद्रक्तैः सदर्भाः स्थली :
पादैः पातितया व कैर (रि) व पतबाप्पाम्बुधौताननाः । भीता भर्तृकरावलम्बित करास्त्वच्छत्रुनार्योऽधुना
दावाग्नि परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव ॥ ४९१ ॥
"
अत्र राजविषयाया रतेः करुण इव शृङ्गारोऽप्यनमिति न विरोधः ।
पराङ्गत्वेऽपि विरोधिनोः कथं न विरुद्धत्वमिति चेत्, उच्यते-विधौ विरुद्धसमावेशस्य दुष्टत्वं नानुवादे । यथा
(4
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥ ४९२ ॥
"
नत्र तदैव एहि, तदैव गच्छेति विधिः, किं पुनरेहीति क्रीडन्ति, गच्छेति क्रीडन्तीत्यागमन - गमनानुवादेनं क्रीडैव विधेयेति क्रीडाऽङ्गयोस्तयोर्न विरोधः । एवं रसेष्वपि द्रष्टव्यम् । यथा वा
" क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण । आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥४९३ ॥ " अत्र त्रिपुररिपुप्रभावातिशयस्य करुणोऽङ्गम्, तस्यापि शृङ्गारः, तथापि न
१ प. ०थप्रा० । २ प ० प्यक० । ३ व. ०रं वि० । ४ व. कृत० । ५ व ०षया र० । ६ व. ०ङ्गमपि । ७ व ०दे की० । ८ प तस्यापि ।
२४
For Private And Personal Use Only
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९८६
अलङ्कारमहोदधौ
करुणे विश्रान्तिरित्यस्य शम्भुप्रभावातिशयं प्रत्यङ्गतैव । यदि वा प्रागू यथा कामुकस्तास्वाचरति स्म तथेदानीं शराग्निरिति स्मर्यमाणेन शृङ्गारेण परिपोषितः करुणोऽङ्गतामाश्रयन् सुतरामीश्वरप्रभावातिशयमुपचिनोति । यदुक्तम्
Acharya Shri Kailassagarsuri Gyanmandir
" गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते । प्रधानस्योपकारे' हि तथा भूयसि वर्तते ।। ।। ४९४ || "
१५. कारो
इति न कश्चिद् विरोध इति ॥ २३ ॥ इत्युक्तदोषाहिविषोर्मिविक्लवां सरस्वतीं स्वैस्थतनूं तनोति यः । स एव धत्ते कविमण्डले ध्रुवं जगश्चमत्कार करीं नरेन्द्रताम् ||२४|| इत्यलङ्कारमहोदधौ दोषव्यावर्णनो नाम पश्चमस्तरङ्गः ॥ ५ ॥
२ ब. ०ति कश्चिन । ३ प. स्वच्छ० । ४ प. •रेंद्र: ।
For Private And Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ षष्ठस्तरङः ।
अथ गुणालङ्कारविवेकमाहशौर्यादय इवात्मानं रसमेव श्रयन्ति ये । गुणास्ते सहजाः काव्ये नित्यवैचित्र्यकारिणः ॥ १॥ यथा शौर्य-स्थैर्य-सच्चादयो गुणा आत्मानमेव श्रयन्ति, नाकारं तथा माधुदियोऽपि रसमेव श्रयन्ति रसस्यैव धर्मा न वर्णसनिवेशस्य ते गुणा इत्यलक्कारेभ्यो भेदः। कचित् पुनर्यथा शौर्योचितस्याकारमहत्त्वादेर्दर्शनात् कचिदशूरेऽपि शूर इति । क्वचित् तु मूर्तिलाघवदर्शनात् शूरेऽप्यशूर इत्यतत्वदर्शिनां व्यवहारस्त. द्वन्मधुर-रसोचितसुकुमारवर्णश्रवणात् क्वाप्यमाधुर्येऽपि माधुर्यमिति, चित् तु माधुर्येऽप्य सुकुमारवर्णश्रवणादमाधुर्यमिति या व्यवहृतिः सा रसपर्यन्तविश्रान्तिज्ञानशून्यानामेव । अत एव माधुर्यादयो रसधर्माः समुचितैर्वर्णैर्व्यज्यन्ते, न तु वर्णमात्रैस्तच्च पुरो वक्ष्यते । कीदृशाः सहजा अनाहार्यस्वरूपाः । अत एव काव्ये नित्यं सदालस्थितं वैचित्र्यमुत्कर्ष कुर्वन्ति । तान् विना हि सालकारस्यापि काव्यस्य काव्यत्वहानिर्यदाह - - " यदि भवति वचञ्युतं गुणेभ्यो वपुरपि यौवनवन्ध्यमङ्गनाया।
अपि जनदयितानि दुर्भगत्वं नियतमलङ्करणानि संश्रयन्ते ॥ ४९५ ॥" श्रयन्तोऽपि रसं सन्तं जातु तेभ्यो विपर्ययम् । ये तु बिभ्रत्यलङ्कारास्तेऽनुप्रासोपमादयः॥२॥ ये पुनस्तेभ्यो गुणेभ्यो विपर्ययं विपरीततां विभ्रति, तेऽनुप्रासोपमादयोऽलङ्काराः । गुणा हि शौर्यादिवत् सहजा नित्यवैचित्र्यकारिणश्च । अलङ्कारास्तु हारादिवदाहार्याः । अत एव नित्यं वैचित्र्यं न कुर्वते । कदाचित् तेषामभावेऽपि गुणैकशोभिनः काव्यस्य दर्शनादिति गुणेभ्योऽलङ्काराणां वैपरीत्यमयमेव च भेदः ।
१ प. म. पुषि यौ० ।
-
-
-
For Private And Personal Use Only
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८
अलङ्कारमहोदधौ कीदृशाः सन्तो गुणेभ्यो वैपरीत्यं विभ्रतीत्याह- सन्तं विद्यमानं रसं जात कदाचित् अयन्तोऽपि । यथा"अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ।।
अलमलमालि ! मृणालैरिति वदति दिवानिशं बाला ॥ ४९६ ॥" अत्रानुप्रासो रसपर्यवसायी।
__ यथा वा" मनोरागस्तीवं विषमिव विसर्पत्यविरत
प्रमाथी निधूमं ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यङ्ग ज्वर इव बलीयानित इतो
न मां तातस्त्रातुं प्रभवति न चाम्बा न भवती ॥ ४९७ ॥ " अत्र मालोपमा रसैकनिष्ठा । आत्विति वचनात् कदाचित् सन्तमपि न श्रयन्ति । यथा+ “चित्ते चहुट्टदि न खुट्टदि सा गुणेसु
सेन्जाइ लुढदि विसढदि दिग्मुहेसुं । बोल्डंमि वदि पयदि कव्वबंधे
माणे न तुदि चिरं तरुणी तरु(र)ट्टी ॥ ४९८ ॥" इत्यादौ शब्दमेवानुप्रासः श्रयति, न तु विधमानमपि रसम् ।
+ चित्ते श्लिष्यति न क्षीणाति सा गुणेषु
शय्यायां लुठति विसर्प (कस)ति दिङ्मुखेषु । वचने वर्तते प्रवर्तते काव्यबन्धे
ध्याने न त्रुट्यति चिरं तरुणी प्रगल्भा ।।
१५. ०वर० । २ अ. वस० ।
For Private And Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणनिर्णयो नाम षष्ठस्तरङ्गः । " मित्रे क्वापि गते सरोरुहवने बद्धानने ताम्यति
क्रन्दत्सु भ्रमरेषु वीक्ष्य दयितासमा पुर। सारसीम् । चक्राङ्क(गे)न वियोगिना विसलता नास्वादिता नोज्झिता ___ वक्त्रे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥ ४९९ ॥"
इत्यादौ त्वर्थमेवोपमालङ्कारः । बिसलता जीवस्य सूक्ष्मत्वात् त निरोढुं न क्षमते इति प्रकृताननुगुणोपमा ।
सन्तमिति वचनाच्च यत्र नास्ति रसस्तत्र शब्दार्थवैचित्र्यमापर्यवसायिनोऽलङ्कारास्तच्च प्रथमतरङ्गे दर्शितमेव । एवं च यथा समवायवृत्या शौर्यादयः संयोगवृत्या तु हारादयस्तथैव माधुर्यादयोऽनुप्रासोपमादयश्चेत्यस्तु गुणालङ्कारविवेकः । यत् पुनरुक्तम्-"काव्यशोभायाः कर्त्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलङ्काराः" इति तन्न युक्तम् । यतः किं समस्तैगुणैः काव्यव्यवहाररा?, किं वा कतिपयैः। न तावत् समस्तैरसमस्तगुणाया गौडीयाया: पाश्चान्याश्च रीते काव्यात्मकत्वभावात् । अथ कतिपयैः' अदावत्र प्रज्वलत्यग्निरुचैः प्राज्यः प्रोद्यन्नुल्लसत्येष धूमः' इत्यादावप्योजःप्रभृतिषु गुणेषु सत्सु काव्यव्यवहारप्राप्तः ।
किंच" स्वर्गप्राप्तिरनेनैव देहेन वरवर्णिनी ।
अस्या रदच्छदरसो न्यत्करोतितरां सुधाम् ॥ ५० ॥" इत्यादौ तु विशेषोक्ति-व्यतिरेको गुणनिरपेक्षावपि कान्यव्यवहारमात्र प्रवर्तयतः । अत्र तथाविधव्यञ्जकवर्णाभावाद् गुणरहितत्वमिति ॥ २ ॥
अथ गुणालङ्कारविवेकं कृत्वा गुणसङ्ख्यामाहगुणांश्चान्ये जगुः शब्दगतान् दश दशार्थगान् । माधुर्योजः-प्रसादास्तु संमतास्त्रय एव नः ॥ ३ ॥
प, चके केन । २ व. प. ०त्मत्वा० ।
For Private And Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मलकारमहोदधौ अन्ये वामनादयः केचिदाचार्या दश शन्दगतानर्थगतांश्च दश गुणान् जगुरूचिरे । नोऽस्माकं माधुर्योजः-प्रसादास्त्रय एव गुणाः सम्मता अमिमताः
कुत इत्याहयतः पृथक्पदन्यासमूर्ति माधुर्यमत्र यत् । क्रोधादावप्यतीवत्वरूपं यच्चैतदिष्यते ॥ ४ ॥ बन्धस्याजरठत्वं यत् सौकुमार्यामिति स्मृतम् । यच्च वाचामपारुष्यं सौकुमार्यमुदीर्यते ॥ ५ ॥ यः कश्चिदर्थदृष्ट्याऽऽत्मा समाधिरभिधीयते । अर्थस्य घटनारूपो यश्च श्लेषः प्रकीर्तितः ॥६॥ तान्यग्रे वक्तुमिष्टस्य माधुर्यस्य प्रसूतयः। यतो यस्मादत्रैतेषु विंशतौ गुणेषु यत् पृथक्पदन्यासमूर्ति असमासाल्पसमास-पदनिवेशशरीरं माधुर्यं वर्तते । यथा--- " अस्त्युत्तरस्यां दिशि देवताऽऽत्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वैगाह्य स्थितः पृथिव्या इव मानदण्डः ॥ ५०१ ॥" यञ्चैतन्माधुर्य क्रोधादावपि हेतौ सत्यचण्डत्वस्वरूपमिष्यते । यथा"भूभेदे सहसोद्गतेऽपि वदनं नीतं परां नम्रता
मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम् । अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं
कोपश्च प्रकटीकृतो दयितया मुक्तश्च न प्रश्रयः ॥ ५०२ ॥" बन्धस्य पदगुम्फस्याजरठत्वमनिष्ठुरत्वं सौकुमार्यमिति यत् स्मृतं यथा
१. पृथक्पृथक । १ प. विगा।
For Private And Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणनिर्णयो नाम षष्ठस्तरङ्गः। " मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः ।
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥ ५०३ ॥" वाचां वाणीनामपारुष्यमकठोरत्वं यत् सौकुमार्यमुदीर्यते कथ्यते । यथा 'मृतं यशःशेषमित्याहुः । एकाकिनं देवताद्वितीयमिति, गच्छेति साधयेति ।
अर्थदृष्ट्याऽऽत्मा यः कश्चिदर्थदर्शनस्वरूपः समाधिरभिधीयते कथ्यते । यथा'आश्वपेहि मम सीधुभाजनाद् यावदग्रदशनने दश्यसे । चन्द्र ! मद्दशनमण्डलाङ्कितः खं न यास्यसि हि रोहिणीभयात् ।। ५०४ ॥"
अर्थस्याभिधेयस्य कौटिल्यानुन्बणत्वोपपत्तियोगमूर्तिर्या घटना सैव रूपं यस्य तादृग्विधो यः श्लेषः प्रकीर्तितः कथितो यथा___" हेष्वैकासनसस्थिते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने निमीन्य विहितक्रीडानुबन्धच्छला ।
ईषद्वक्रितकन्धरः सपुलक[:] स्वेदोल्लसन्मानसा___मन्तोसलसत्कपोलफलका धूर्तोऽपरां चुम्बति ॥ ५०५ ॥"
अत्र पश्चादागमनादेः क्रमस्य कौटिन्यस्य वैदग्भ्यस्य चानुल्बणत्वेनाग्राम्यत्वेनोपपत्तियोगोऽस्ति ॥ ६ ॥ ___तानि माधुर्यादीनि सर्वाण्यप्यग्रे पुरतो वकुमिष्टस्यास्माभिर्विवक्षितस्य माधुर्यस्य प्रसूतयोऽपत्यानि तत्परतन्त्राण्येवेत्यर्थः ॥
__ अथौजापरिस्पन्दमाहबन्धगाढवमोजो यदर्थप्रौढिमयं च यत् ॥ ७॥ श्लेषो यश्चैकवद्भावः पदानां भूयसामपि । समाधिर्योऽयमारोहावरोहकमलक्षण: ॥ ८॥
१ अ. नात्मकः । २ अ. दृष्टैका० । ३ अ. संगते । ४ व. वर्तितः । ५. प्रेमोज ।
For Private And Personal Use Only
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ या च प्रकटिताबन्धविकटत्वमुदारता । बन्धौज्ज्वल्यं च या कान्तिः प्रदीप्तरसता च याः ॥९॥ पुरोऽभिधास्यमानस्य परिस्पन्दोऽयमौजसः।
बन्धगाढत्वं गुम्फनिविडत्वं यदोजो यथा"जयति भुजगरज्जुग्रन्थिनिष्पीडितेन्दुस्रवदमृतनिवृत्तप्रेतभावः कपालैः । विरचितनुतिबन्धो मूर्ध्नि सद्यः पुरा परिणतबहुकम्पब्रह्मणां ब्रह्मघोषः॥५०६॥"
अर्थस्य प्रौढिरुत्कर्षो यदाह" पदार्थे वाक्यवचनं वाक्यार्थे च पदार्थता । प्रौढिास-समासौ च साभिप्रायत्वमस्य च ॥ ५०७ ॥"
तन्मयं यदोजस्तत्र पदार्थवाक्यवचनं यथा" अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः सुरसरिदिव तेजो वह्निनिष्ठयूतमैशम् । नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी गुरुभिरभिनिविष्टं लोकपालानुभावैः ।।५०८॥" अत्र चन्द्रपदवाच्येऽर्थे नयनसमुत्थं ज्योतिरत्रेरिति वाक्यमुक्तम् ।
वाक्यार्थे पदार्थता यथादिव्येयं न भवति किन्तु मानुषीति वक्तव्ये निमिषतीत्याह । एवं व्यासादयोऽप्यम्यूह्याः । न चैतेषु वैचित्र्यमन्तरेणातिप्रसङ्गः कार्यों वैचित्र्यैकजीवितत्वाद् गुणानाम् ।
____ बहूनामपि पदानामेकपदवद्भावो यश्च श्लेषो यथा" उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनो(तदो)पमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ ५०९ ॥"
आरोहावरोहपरिपाटीरूपो योऽयं समाधिर्यथा“निरानन्दः कौन्दे मधुनि विधुरो बालबकुले
न साले सालम्बो लवमपि लवङ्गे न रमते ।
For Private And Personal Use Only
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गुणनिर्णयो नाम षष्ठस्तरङ्गः ।
प्रियङ्गौ नासङ्गं रचयति न चूते विचरति स्मरलक्ष्मीलीला कमलमधुपानं मधुकरः ॥ ५११ || " अन्ये पुनरन्यधर्माणामन्यत्राधिरोपणं समाधे (धि) रित्याहुः । यथा" प्रतीच्छत्याशोक किशलय परावृत्तिमधरः
कपोलः पाण्डुत्वादवतरति ताडीपरिणतिम् ।
Acharya Shri Kailassagarsuri Gyanmandir
“ आरोहत्यवनीरुहः प्रविशति श्वभ्रं नगैः स्पर्द्धते
परिम्लानप्रायामनुवदति दृष्टि: कमलिनी
मितीयं माधुर्यं स्पृशति च तनुत्वं च भजते ।। ५१२ ॥ ” अस्मन्मते त्वपमुपचारविचित्रतैव ।
बन्धविकटत्वं यत्र पदानि नृत्यन्तीवेति प्रतीतिस्तद्रूपा या चेयमुदारता
प्रकटिता । यथा
खं व्यालेढि विचेष्टते क्षितितले कुञ्जोदरे लीयते ।
१९३
अन्तर्भ्राम्यति कोटरस्य विरसत्यालम्बते वीरुधः
किं तद् यन करोति मारुतवश्चं यातः कृशानुर्वने ॥ ५९३ ॥ " या च बन्धौज्ज्वल्यलक्षणा कान्तिर्या विना पौराणी छायेत्युच्यते । यथा" ग्रामैरक्रमलूयमान कलमे गोठैररण्योदरे
द्रोणीकोणवितन्यमानतिभिः सार्थैस्त्वरावाहिभिः । दुर्गेरर्गलगोपुराङ्गघटना निर्विण्णविज्ञानिक
**
यात्रासमयं वदन्ति परितः प्रत्यर्थिनां भूमयः || ५१४ ॥ या च प्रदीप्तरसतरूपा कान्तिर्यथा -
" उत्तिष्ठन्त्या रतान्ते भरमुरगपती पाणिनैकेन कृत्वा
धृत्वा चान्येन वासो विग (लु) लितकबरीभारमंसं वहन्त्याः । भूयस्तत्कार्यं कान्तिद्विगुणितसुरतप्रीतिना सौरिणा वः
शय्यामा लिङ्गय नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥ ५१५ || "
१ व त्विय० । २ अ. दरे० । ३ व. से व० । व ०त्कालका० ।
२५
For Private And Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१९४
अलङ्कार महोदधौ
एवं रसान्तरेष्वप्युदाहार्यम् । अयं बन्धगाढत्वमोज इत्यादिकः सर्वोऽपि पुरोऽस्माभिरभिधास्यमानस्योजस एव परिस्पन्दो विस्फूर्जितम् ।
अथ प्रासादान्तर्भावमाह-
ओजोमिश्रश्लथत्वात्मा यः प्रसाद इति स्मृतः ॥ १० ॥ यश्चायमर्थवैमल्यवपुषा विदुषां मतः । या झगित्यर्थसंवित्तिरर्थव्यक्तिरुदाहृता ॥ ११ ॥
यथा
W
Acharya Shri Kailassagarsuri Gyanmandir
वस्तुस्वभावस्फुटतारूपा या चेयमुच्यते । तेऽस्मत्प्रसादप्रासादकक्षालक्ष्मीविडम्बिनः ॥ १२ ॥
ओजोमिश्रं त्वमात्मा यस्य स यः कश्चित् प्रसाद इति स्मृतो यथा
T
44
अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे
नृपतिककुदं दवा यूने सितातपत्रारणम् । मुनिवनतरुच्छायां देव्या तया सह शिश्रिये
गलितवयसामिक्ष्वाकूणामिदं हि कुलवतम् || ५१६ ।। " प्रसादोऽर्थवैमल्यवपुषार्थस्फुटतारूपेण शरीरेण विदुषां कोविदानां
मतोऽभिमतो यथा
" अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम् । विरहविधुरको द्वन्द्वबन्धुर्विभिन्दन कुपितकपिकपोल कोडताम्रस्तर्मासि || " वाक्यस्य सम्पूर्णत्वात् झगित्यर्थसंवित्तिरूपा याऽर्थव्यक्तिरुदाहृता कथिता ।
१ व झटित्य० ।
" वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वती - परमेश्वरौ ॥ ५१८ ।। "
For Private And Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणनिर्णयो नाम षष्ठस्तरङ्गः ।
१९५
tai Harai स्वभावस्य सूक्ष्मस्वरूपस्य या स्फुटता व्यक्तिस्तद्रूपा तदात्मिका या चेयमर्थव्यक्तिरुच्यते । यथा
" स्पृष्टेषु शहखशकलच्छविषु छदानां राजीभिरङ्कितमलक्तकलोहिनीभिः । गोरोचनाहरितवस्तु बहिः पलाशमामोदते कुमुदमम्भसि पल्वलस्य ॥ ५१९ || " प्रसादादयो गुणा अस्मत्प्रसादोऽस्माभिवक्तुमीष्टो यः प्रसादः स एव प्रासादस्तस्य कक्षालक्ष्मीविडम्बिनः प्रदेश विशेषसम्पदनुकारिणस्तदन्तर्भूता इत्यर्थः ।। १०-१२ ॥
अथ कियतामपि दोषत्यागेन स्वीकारमाह
या तु मार्गपरित्यागस्वरूपा समता मता । या च सा प्रक्रमाभेदरूपा वैषम्यविग्रहा ॥ १३ ॥ अग्राम्यत्वशरीरा च या काऽपि स्यादुदारता । ता भग्नप्रक्रम - ग्राम्यदोषत्यागक्रियात्मिकाः ॥ १४ ॥ मार्गापरित्यागः प्रक्रान्तपदबन्धवत्परिहारः स्वरूपं यस्यास्तादृशी या च समताऽभीष्टा । यथा
" यच्चन्द्रकोटिकर कोरकभारभाजि बभ्राम बभ्रुणि जटापटले हरस्य । तद् वः पुनातु हिमशैलशिला निकुञ्जझात्कारडम्बरविराजिसुरापगाऽम्भः ।। " अत्रारम्भादापरिसमाप्ति पदबन्धस्यैकरूपतानिर्वाहात् समता ।
प्रक्रमाभेद एव रूपं यस्य तदेवंविधं यद् वैषम्यं तद्विग्रहः शरीरं यस्यास्तादृशी याच सौ मता । यथा
" अग्रे स्त्रीनखपाटलं कुरंबकं श्यामं द्वयोर्भागयोलाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति ।
१ अ. ०सक० । २ अ ० चंद्रकर० । ३ ब. सा सम० । ४ अ. ०ब० । ५ अ. ०मपो० ।
For Private And Personal Use Only
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९६
अलङ्कारमहोदधौ ईषद्धरजःकणाग्रकपिशा चूते नवा मञ्जरी
मुग्धत्वस्य च यौवनस्य च सखे ! मध्ये मधुश्रीः स्थिता ॥५२१॥"
अत्र मधुश्रियो मौग्ध्यत्याग-यौवनारम्भकृतानां विशेषणनामारम्भनिर्वाहः।
न पुनरेवं यथा" च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा
मलयमरुतः सर्पन्तीमे वियुक्तधृतिच्छिदः । अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो
न च जरठतामालम्बन्ते क्रमोदयदायिनीम् ॥ ५२२॥" अत्र ऋतुसन्धिवर्णने मलयमरुतामुमयसाधारणत्वाभावात प्रक्रमभेदः ।
अग्राम्यत्वं ग्राम्यत्वाभावः शरीरं यस्यास्तथाविधा या काऽप्युदारता स्यात् । यथा
" त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः ___कलानां सीमान्तं परमिह युवामेव भजथः ।
अगि ! द्वन्द्वं दिष्ट्या तर्दति सुभगे ! संवदति वा___ मनः(तः) शेषं चेत् स्याज्जितमथ तदानीं गुणितया ॥ ५२३॥"
तास्तिस्रोऽपि भग्नप्रक्रम-ग्राम्ययोर्दोषयोर्या त्यागक्रिया परिहारविधिस्तदामिकास्तत्स्वरूपास्ततश्च माधुयौजा-प्रसादास्त्रय एव गुणाः । ये च कैश्चिञ्चतुविशत्यादयोऽप्युक्तास्तेऽप्येष्वेवान्तर्मवन्तीति ॥ १३-१४ ॥
अथ माधुर्यस्वरूपमाह - सर्वप्रहलादि माधुर्यं चेतसो द्रुतिकारणम् ।
मूलायतनमतस्य शृङ्गारः स्मरजीवितम् ॥ १५ ॥ सर्वेषामवला-बाल-गोपालादीनाभान्दकारि माधुर्य माधुर्याख्यो गुणः । कृत १ व. •षाणामा० । २ अ. जठर० । ३ व. अपि । ४ व. तदिति ।
For Private And Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणनिर्णयो नाम षष्ठस्तरङ्गः ।
१९७ इत्याह-चेतसो मनसो द्रुतिकारणं गलितत्वहेतुरयं च विशेषणद्वारेण हेतुरुक्तः । एतस्य माधुर्यस्य शृङ्गारोऽर्थाद् भोगरूपो मूलायतनं कुलभवनम् । कीदृशः स्मरजीवित शृङ्गारप्रसक्त्या हि पश्चेषुर्जीवति । हास्याद्भुतादयस्तु शृङ्गाराङ्गत्वादेवास्यास्पदानीति पृथग् नोक्ताः ॥ १५ ॥
अथास्य विशेषमाहशान्ते सातिशयं विप्रलम्भे च करुणे च तत् । तन्माधुर्यं शान्ते विप्रलम्भे च सातिशयमत्यन्तद्रुतिहेतुत्वात् ।
___ अथास्य व्यञ्जकानाहतत्र वर्गा निजैरन्त्यैराकान्तशिरसः स्मृताः ॥ १६ ॥ टवर्गपरिहारश्च इस्वव्यवहितौ रणौ। असमासः पदन्यासः समासाल्पवानथ ॥ १७ ॥
तत्र माधुर्ये माधुर्यव्यञ्जका इत्यर्थः । वर्गाः कवर्गादयो निजैरन्त्यैर्डकाराद्यैराक्रान्तशिरसोऽधिष्ठितमु नः स्मृताः कथिताः । यथा" अनङ्गरङ्गप्रतिमं तदङ्ग भङ्गीभिरङ्गीकृतमानताङ्ग्याः । कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तनानि ॥५२४॥"
टवर्गस्य परिहारस्त्यागो न पुनरेवं यथा" अर्कुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि ! माम् । कम्बुकण्ट्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥ ५२५ ॥"
___ तथा रेफ-णकारौ ह्रस्वान्तरितौ" दारुणरणे रणन्तं करिदारणकारणं कृपाणं ते ।
रमणकृते रणरणकी पश्यति तरुणीजनो दिव्यः ॥ ५२६ ॥" १ अ, ०ते क० । २ अ. ०र्गा नि० । ३. व. भकंठो । ४ व, कलं ।
For Private And Personal Use Only
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८
अलङ्कारमहोदधौ समासरहितः स्वल्पसमासो वा पदन्यासो यथा" मनीषिताः सन्ति गृहेऽपि देवतास्तपः क वत्से ! क च तावकं वपुः ।। पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ।। ५२७ ॥"
न त्वेवं यथा"बाले । मालेयमुन भवति गगनव्यापिनी नीरदाना
किं त्वं पक्ष्मान्तवान्तर्मलिनयसि मुधा वक्त्रमथुप्रवाहैः। एषा प्रोत्तमत्तद्विपकटकषणक्षुण्णविन्थ्योपलामा
दावागेोम्नि लग्ना मलिनयति दिशा मण्डलं धूमरेखा ॥५२८॥" अत्र दीर्घः समासः स च विप्रलम्भानुंचितः ॥ १६-१७ ॥
अथास्मिन् विशेषव्यञ्जिकां रचनामाहसहजप्रातिभोन्मीलद्वाच्य-वाचकचारिमा। अक्लेशकल्पितस्वल्पतद्विदाह्रादिभूषणा ॥ १८ ॥ भावस्वाभाविकौदार्यतर्जिताहार्यकौशला । अमन्दरसनिःस्यन्दसुधोद्गारतरङ्गिता ॥ १९ ॥ कविकमैकमर्मज्ञमनस्ताण्डवनाट्यभूः । अलक्ष्यावयवा तस्मिन् रचना काचिदीशी ॥ २० ॥
सहजं स्वाभाविकं यत् प्रातिभं प्रतिगैव तेनोन्मीलनाविभवन वाच्य-वाच. कयोरर्थ-शब्दयोश्चारिमा हृदाह्लादीनि सहृदयचमत्कारीणि भूषणान्यलङ्कारा यस्यां सा । तथा भावानां पदार्थानां स्वाभाविकं यदौदार्य परिस्पन्दविशेषस्तेन तर्जितं न्यत्कृतमाहार्य कृतकं कौशलं कविवैदग्ध्यं यस्यां सा । तथा अमन्दः स्तोकेतरो यो रसनिःस्यन्दः स एव सुधोद्वारः पीयूषोल्लासस्तेन तरङ्गिता रसामृतकल्लोलमयीत्यर्थः । कविकर्मणः काव्यस्य यदेकमद्वितीय मर्म रहस्यं तद् ये जा
१ व. नुप्रासोचि० ।
For Private And Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९९
गुणनिर्णयो नाम षष्ठस्तरङ्गः। नन्ति तेषां मनसो यत् ताण्डवमानन्दनृत्यं तस्य नाट्यभूर्नाट्यागारमलक्ष्यावयवा गुम्फविशेषवशादविज्ञातपदविभागा काचिदीदृशी रचना बन्धविच्छित्तिस्तस्मिन्निति तस्य माधुर्यस्य व्यञ्जिकेत्यर्थः ॥ १८-२०॥
अौजो लक्षयतिदीप्तत्वेनात्मविस्तारहेतुरोजो निगद्यते । वीरो नाम रसस्तस्य केलिचक्रममकुटिमम् ॥ २१ ॥
दीप्तत्वेन दीप्तरूपतया योऽयमात्मनश्चित्तस्य विस्तारस्तस्य हेतुरोजो निगद्यते कथ्यते । तस्य वीरो नाम वीराख्यो रसः केलिचक्रमस्य लीलाविहारस्य कुट्टिमं स्फटिकादिवद्धा भूमिस्तत्रेदं विलसतीत्यर्थः ॥ २१ ॥
___ अस्य स्वरूपान्तरमाह - आधिक्यं तस्य पूर्वस्मात् क्रमाद बीभत्स-रौद्रयोः।
तस्यौजसः पूर्वस्माद् वीररसाद बीभत्स-रौद्रयोः क्रमादाधिक्यम् । वीराद् बीमत्से ततोऽपि रौद्रे तेषामङ्गभूतेऽप्यधिकमोजः कार्यमित्यर्थः ।
___ अथास्य व्यञ्जकानाहतत्र योगस्तदाद्याभ्यां स्याद् द्वितीय-चतुर्थयोः ॥२२॥ यस्य कस्यापि रेफेण मिथश्च सदृशोयुतिः। कार्यों श-पौ टवर्गश्च तथा दीर्घसमासता ॥ २३ ॥
तत्र तस्मिनोजसि द्वितीय-चतुर्थयोर्वर्गाक्षरयोस्तदा द्वा(घा)भ्यां प्रथम-नृतीयाभ्यां योगः शिरसि सम्बन्धस्तथा यस्य कस्यापि वर्णस्याथ उपरि उभयत्र वा रेफेण युतिस्तथा सदृशोरेकरूपयोर्वर्णयोश्च युतिस्तथा शकार-पकारौ कायौँ टवर्गवार्थाण्णकारवर्जः कार्यः । तथा दीर्घः समासश्च व्यञ्जकः कार्य इति ॥२३॥
अथास्य व्यञ्जकं गुम्फमाह
१ अ. अथ ध्य० । २ व. ०कगु० ।
For Private And Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२००
www.kobatirth.org
अलङ्कारमहोदधौ
परस्परं परिस्यूत पदद्रढिमबन्धुरः । व्युत्पन्नप्रतिभोत्पन्नवाच्यवैचित्र्य चुम्बितः ॥ २४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
उल्लसन्नवलावण्यभगिकल्लोललालितः । सूत्रयन् नवतामुच्चैरनवस्यापि वस्तुनः ॥ २५ ॥ वितन्वन् मनसः कामं दीप्तिसंवलितां मुदम् । निसर्गकलितौद्धत्यस्तत्र गुम्फः किलोदितः || २६ ।। त्रिभिर्विशेषकम् ।
परस्परं मिथः परिस्तान्यलक्ष्यसन्धिबन्धानि यानि पदानि तेषां द्रढिम्ना निविडत्वेन बन्धुरो रमणीयः । व्युत्पन्ना विदग्धा या प्रतिभा तया यदुत्पन्नं वाच्यवैचित्र्यमभिधेयप्रागल्भ्यं तेन चुम्बितः स्पृष्टः ! उल्लसन्ती नवा नूतना या लावण्यमङ्गिः कान्तिविच्छित्तिस्तस्याः कल्लोलास्तरङ्गास्तैर्लालितः खेलितः । अनवस्यापि पूर्वकविस्पृष्टस्यापि वस्तुनः काव्यार्थस्योच्चैरतिशयेनं नवतामचुम्बितत्वं सूत्रयन् कुर्वन् । तथा मनसश्चेतसो 'रसिकानामिति गम्यम् ' दीप्तिसंवलितामुत्साह करम्बितां मुदं प्रीर्ति वितन्वन् विस्तारयन् । निसर्गेण स्वभावेन कलितौद्धत्यः सहजोद्भूतस्तत्र तस्मिन् ओजसि गुम्फा पदबन्धः कलेति पूर्वाचायैरुदितो व्यञ्जकत्वेन कथितः । यथा वा
66
“ यस्या( अद्या )वस्कन्दलीला चलितबलपरिस्पन्दखर्गीकृतोवींसंरम्भोत्तम्मनाग्रो (यो) न्नमितभर [ नमत्र ] कन्धरासन्धिरासीत् । शेषो विस्कारफुल्लस्फुट पृथुलफणास्फूत्कृताग्निस्फुलिङ्गस्फूर्जा[जैत) सन्दोहसन्देहित विकट शिखामण्डली रत्नखण्डः ।। ५२९ ।। "
न पुनरेवं यथा - ' देशः सोऽयमरातिशोणितजलैः ' इत्यादि । अत्र यथोक्तवर्णाभावोऽनुद्धतो गुम्फः समासदैर्ध्याभावश्च विरुद्धः ॥ २३ ॥
१ अ. २५० । ६ अ. ये नव० ।
For Private And Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणनिर्णयो नाम षष्ठस्तरङ्गः ।
अथ प्रसादं विवृणुतेशब्दश्रवणमात्रेण दुर्विगाहगभीरिमा । रसपर्यन्तविश्रान्ति नाऽऽकूतमनोरमः ॥२७॥ विद्वदाह्लादको यत्र झगित्यर्थः प्रतीयते ।
सर्वसाधारणात्मानं तं प्रसादं गुणं विदुः ॥ २८ ॥ यत्र यस्मिन् सति शब्दश्रवणमात्रेणार्थोऽभिधेयो विमर्शमन्तरेणापि झगित्येव प्रतीयते । किम्भृतोऽर्थः १ दुर्विगाहो दुःखविज्ञेयो गभीरिमाऽगाधत्वं यस्य स तथा । रस एव पर्यन्ते निक विश्रान्तिरवस्थानं यस्य स तथा । नानाकृतमनोरमो विविधाभिप्रायसुन्दरः । सर्वत्राप्यपिशब्दो द्रष्टव्यः । अत एव विद्वदाबादका सचेतनचमत्कारी तं सर्वेषां रस-समास-गुम्फानां साधारणात्मानं सामान्यखरूपं प्रसादं नाम गुणं विदुः कथयन्ति । यथा
" परिम्लानं पीनस्तन-जघनसङ्गादुभयत____ स्तनोमध्यस्यान्तः परिमलनमप्राप्य हरितम् । इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः
कृशाङ्गयाः सन्तापं वदति बिसिनीपत्रशयनम् ॥ ५३० ॥" ___ अथ माधुर्यादीनां मतान्तरेण संज्ञान्तरमाहमाधुर्यं सुकुमाराख्यं मार्ग केऽप्यवदन बुधाः । विचित्रमोजस्तन्मिश्रीभावजं मध्यमं पुनः ॥ २९ ॥
उपनागरिकां वृत्तिं परुषां कोमलां परे। .. . रीति केचित् तु वैदर्भी गौड-पञ्चालजे अपि ॥ ३० ॥ माधुर्य सुकुमाराभिधमोजो विचित्राभिधं तदुभयमित्रत्वसम्भवं मध्यम नाम मार्ग केऽपि बुधाः कुत्तु(च)कादयोऽवदन् उक्तवन्तः । यदाहुः
१६. ०णात्मना । २ अ. ० त० ।
For Private And Personal Use Only
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२
अलङ्कारमहोदधौ " सन्ति तत्र त्रयो मार्गाः कविप्रस्थानहेतवः ।
सुकुमारो विचित्रश्च मध्यमश्चोभयात्मकः ॥ ५३१ ॥" परे केचिदुपनागरिकां परुषां कोमलां च वृत्तिमवदन् । यदूचुः
" माधुर्यव्यञ्जकैर्वर्णरुपनागरिकेष्यते । . ओजःप्रकाशकैस्तैस्तु परुषा कोमला परैः ।। ५३२ ॥" केचित् पुनर्वैदर्भी गौड-पश्चालजे अपीति गौडीयां पाश्चाली च रीतिमवदन् । यदूचिरे'वैदर्भी गौडीया पाञ्चालीति रीतयस्तिस्रः' इति ।। ३० ॥
अथ गुणविशेषनियतवर्णादीनामपवादमाहवक्तृ-वाच्य-प्रबन्धानामौचित्येन क्वचित् पुनः। वर्ण-सङ्घटनाऽऽदीनां वैपरीत्यं न दोषकृत् ॥ ३१ ॥
कचित पुनर्वक्तृवाच्यस्य प्रबन्धस्य वौचित्येन वर्णानामक्षराणां सङ्घटनानां गुम्फानामादिशब्दाद् वृत्तीनां च वैपरीत्यमन्यथात्वं न दोषकत् न दुष्टमित्यर्थः ।
___ तत्र वनौचित्येन यथा" मन्थायस्तार्णवाम्भाप्रतिकुहरचलन्मन्दरध्यानधीरः
कोणाघातेषु गर्जत्प्रलयघनघटाऽन्योन्यसङ्घट्टचण्डः । कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः
केनास्मत्सिहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ॥५३३॥" अत्र यद्यपि न वाच्यं कोपादिव्यञ्जकं काव्यं चाभिनेयं तथापि भीमसेनस्य वक्तुरौचित्यादुद्धता वर्णादयः ।
वाच्यौचित्येन यथा
१ अ. नां वैष० । २ अ. ०फादि० । ३ व. वाच्यं ।
For Private And Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणनिर्णयो नाम षष्ठस्तरङ्गः । "प्रौढच्छेदानुरूपोच्छल नरयभवत्सँहिकेयोपघात
त्रासाकृष्टाश्वतिर्यग्वलितरविरथेनारुणनेक्ष्यमाणम् । कुर्वत् काकुत्स्थवीर्यस्तुतिमिव मरुतां कन्धरारन्ध्रभाजां ___ भाकारैर्मीममेतन्निपतति वियतः कुम्भकर्णोत्तमाङ्गम् ।। ५३४ ॥" अत्र वक्तप्रबन्धानपेक्षं वाच्यमेवोद्धतं तदनुरूपा वर्णादयः ।
प्रबन्धौचित्येन यथा-आख्यायिकायां शृङ्गारेऽपि न मसृणा वर्णादयः कथायां नात्यन्तमुद्धताः। नाटकादौ रौद्रेऽपि न दीर्घसमासादयः । एवमन्यदप्यौचित्यमनुसर्तव्यमिति ॥ ३१ ॥ गिरो गुणरित्यधिको विचित्रतां दधत्यलङ्कारविवर्जिता अपि । हरन्ति हारप्रमुखैविभूषणैर्विनाऽपि सौभाग्यजुषो हि योषितः॥
इत्यलङ्कारमहोदधौ गुणनिर्णयो नाम षष्ठस्तरङ्गः ॥ ६॥ ..
-
-
१व, ०पेक्ष्य । २ प. षोपि ।
For Private And Personal Use Only
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ
अथ सप्तमस्तरङ्गः ।
अथ शब्दालङ्कारानभिधित्सुस्तत्प्रस्तावनामाहनिर्दोषोऽपि गुणाढ्योऽपि शब्दो नालङ्कति विना ।
वैचित्र्यमश्नुते ताहक् तच्छब्दालङ्कतीर्बुवे ॥ १॥ निर्दोषोऽप्यसंस्कारत्वादिदोषरहितोऽपि गुणाढ्योऽपि माधुर्यादिगुणस्फीतोऽपि शब्दो वाचकोऽलङ्कति विनाऽलङ्कारमन्तरेण न नैव ताहक् चेतनचमस्कारि वैचित्र्यं विचित्रतामश्नुते प्राप्नोति । यदुक्तम्
"युवतेरिव रूपमङ्गकाव्यं स्वदते शुद्धगुणं तदप्यतीव ।
विहितप्रणयं निरन्तराभिः सदलङ्कारविकल्पकल्पनाभिः ॥ ५३५ ॥" तत् तस्मात् कारणात् शब्दालतीः शब्दनिष्ठालङ्कारान् ब्रुवे वच्मीति ॥१॥
अथादौ तावत् सकलकविकुलाराध्यमनुप्रासं लक्षयतिअनुप्रासोऽक्षरावृत्तिर्नातिदूरान्तरस्थिता। स चतुर्धा श्रुति-च्छेक-वृत्ति-लाटानुवृत्तिभिः ॥२॥ अक्षराणां वर्णानां सस्वरत्वासस्वरत्वनियमरहितानामावृत्तिस्तेषामेव पुनयसनमनुप्रासाख्योऽलङ्कारः । साँच कीदृशी ? न नैवातिशयेन दूरान्तरस्थिता प्रकृष्टव्यवधानवर्तिनी", किन्तु वर्णान्तरेण स्वल्पव्यवधानवर्तिनी । यतो निरन्तरा दूरान्तरा च न तादृक् सौन्दर्यावहा । स चानुप्रासः श्रुतेः श्रवणस्य च्छेकानां विदग्धानां वृत्तीनामुपनागरिकाऽऽदीनां लाटानां देशविशेषोद्भवनराणां चानुवृत्तिभिरनुसृतिभिश्चतुर्धा चतुर्विधो भवतीति ॥ २ ॥
अथ श्रुत्यनुप्रासलक्षणमाह
१ भ. विकार० । २ ५. दौ स. । ३ प. स । ४ प. शो । ५ अ. नी य० ।
For Private And Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शब्दालङ्कारवर्णनो नाम सप्तमस्तरङ्गः ।
तुल्यस्थान भवैर्वर्णेरावृत्तैः श्रुतिहारिभिः । विश्रुतः श्रुत्यनुप्रासः सर्वस्वं कविकर्मणः ॥ ३ ॥ तुम्यमेकमेव स्थानमुत्पतिक्षेत्रमुरः- कण्ठादि । यदुक्तम्" अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ।। ५३६ ॥
"
Acharya Shri Kailassagarsuri Gyanmandir
तद्भवैस्तदुत्पन्नैः श्रुतिहारिभिः श्रवणानन्दिभिर्वर्णैरावृत्तैः पुनरुच्चारितैः श्रुत्यनुप्रासो नामानुप्रासो विश्रुतः प्रथितः । स च कीदृश इत्याह- कविकर्मणः काव्यस्य सर्वस्वं रहस्यम् । यदुक्तम्
" निवेशयति वाग्देवी प्रतिभानवतः कवेः । goryप्रासं सुसमाधिनि चेतसि ॥ ५३७ || " ॥ ३ ॥ अथास्य भेदानाह—
स एष त्रिविधः शुद्धः सेङ्कीर्णो नागरस्तथा ।
तत्र शुद्धस्य स्वरूपमाह -
शुद्धस्तत्रोदितः पूर्वैः शुद्धपूर्वोक्तलक्षणः ॥ ४ ॥
पूर्वैः पूर्वसूरिभिः शुद्धं केवलं पूर्वोक्तं तुल्यस्थानेत्यादि सूत्रभणितं लक्षणं
यस्य । यथा
44 एष राजा यदा लक्ष्मी प्राप्तवान् ब्राह्मणप्रियः । तदा प्रभृति धर्मस्य लोकेऽस्मिन्नुत्सवोऽभवत् || ५३८ ॥ "
२०५
१ अ ०: पु० । २ प. प्रकीर्तितः ।
अत्र प्रथम- तृतीययोः पादयोर्मूर्धन्य तालव्य - दन्त्यौष्ट्यवर्णानां निरन्त राऽऽवृतिर्द्वितीय - चतुर्थयोस्तु सान्तरा ॥ ४ ॥
अथ सङ्कीर्णमाह
For Private And Personal Use Only
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
अलङ्कारमहोदधौ ज्ञेयोऽन्तरान्तरा हृद्यछेकानुप्रासलाञ्छितः। सङ्कीर्णः पाटलाबन्धकाम्यस्त्रग्दामसोदरः ॥ ५॥ श्रुत्यनुप्रास एवान्तरान्तरा मध्ये मध्ये हृद्येन मनोझेन वक्ष्यमाणेन छेकानुप्रासेन लाञ्छितोऽङ्कितः सङ्कीर्णनामा ज्ञेयः । स च कीदृशः १ पाटलाबन्धेन पाटलायाः पुष्पविशेषस्य बन्धेनं निवेशेन काम्यं यत् स्रग्दाम तस्य सोदरस्तद्वत् कमनीय इत्यर्थः । यथा" स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः । वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदविन्दवः ॥५३२॥"
अत्र दन्त्यौ मूर्धन्यावोष्ठ्यौ ड-लयोरेक्येन दन्त्यपञ्च मूर्धन्य इत्यादिना क्रमेण पूर्ववद् आवृत्तिस्तत्र च क्षणं पक्ष्मीं धराः पयोधरा वली स्खलिताः दिरे चिरेणदबिन्दवः । इति छेकानुप्रासप्रवेशः ।
यथा वा" विमुच्य साहारमहार्यनिश्चया विलोलदृष्टिः प्रविलुप्तचन्दनम् । बबन्ध बालाऽरुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहतिः ॥ ५४०॥" अत्रापि सर्व पूर्ववत् ॥ ५॥
अथ नागरमाहभेदेऽप्येकमतौ भेदबुद्धावैक्येऽपि जायते। ड-लयोरैक्यमित्यादिवाक्यरैक्ये च नागरः ॥६॥
भेदेऽपि कथञ्चिदेकत्वबुद्धावेको नागराख्यः श्रुत्यनुप्रासो जायते । तथा कश्चिदैक्येऽपि भेदबुद्धौ द्वितीयः । तथा ड-लयोरैक्यमित्यादिवाक्यैरेकत्वे सति च तृतीयः । तत्राद्यस्तुल्यस्थानानां यथा
१ अ, मध्ये। २ अ. न का।३ अ. च प० । ४ प. ०सु धराधरो प० । ५ प. चरण द० । ६ प. प्रविशेषः । ७ व. यथा।८ अ.च सति ।
For Private And Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७
.
...
शब्दालङ्कारवर्णनो नाम सप्तमस्तरङ्गः । " हरे चित्तधर्माशुन्योंम्नि दीपेण रहसः ।
बलिबन्धनघोरांड्रिंहःसङ्घ निहन्तु वः ॥ ५४१॥" अत्र वैस दृश्याद् भेदेऽपि तुल्यस्थानाना हकार-घकाराणां तुल्यश्रुतित्वादेकत्वबुद्धिः ।
अतुल्यस्थानानां यथा--- " उच्छलन्मत्स्यपुच्छापदण्डपातहतार्णसि ।
जगदुद्यानमम्भोधावुन्ममज ममज च ।। ५४२ ॥" अत्र स्यकारस्य च्छकाराभ्यां सह तुल्यस्थानत्वाभावाद् भेदेऽपि तुल्यश्रुतित्वादैक्यामिति ।
द्वितीयो यथा"क्रोडे मा डिम्भमादाय चण्डि ! पीडय वक्षसा ।
कर्णे ब्रूहि वयस्याया युवा यदयमुच्यते ॥ ५४३॥" अत्र डकार-वकार-यकाराणामेकत्वेऽपीपस्पृष्टताऽऽदिभिर्मेदावभासः ।
तृतीयो यथा" शयने यस्य शेषाहिः सनीडे वडवानलः ।
महासाहसिनामय्यं तमीडे जलशायिनम् ॥ ५४४ ॥" अत्र ड-लयोरैक्येनानुप्रासः।
न-णयोरैक्येन यथा" बाणैः क्षुण्णेषु सैन्येषु त्वया देव ! रणाङ्गणे ।
हतशेषाः श्रयन्तीमे शून्यारण्यानि विद्विषः ।। ५४५ ॥" अत्र क्षुण्णेषु सैन्येषु शून्यारण्यानीति न-णयोरैक्यम् ।
र-लयोरैक्येन यथा
For Private And Personal Use Only
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०८
अलङ्कारमहोदधौ
" विभिन्नवर्णा गरुडाग्रंजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
"
रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥ ५४६ ॥ अत्र करीरनीलैरिति र लयोरैक्येन पादचतुष्टयेऽप्यनुप्रासनिर्वाहः । एवं दन्त्य - तालव्यादिभेदेऽप्यैक्येन नागरो विज्ञेयः || ६ ॥
अथ छेकानुप्रासमाह — यत्रावृत्तिरनेकस्य वर्णस्य सकृदीक्ष्यते ।
सकानामनुप्रासश्चतस्रस्तद्भिदास्त्विमाः ॥ ७ ॥
यत्र यस्मिन्ननेकस्य द्विप्रभृतेर्वर्णस्य सकृदेकवारमावृत्तिरिक्ष्यते स छेकानामनुप्रासस्तदभीष्टत्वादिमास्तु वक्ष्यमाणाश्चतस्रस्तद्भिदाश्चत्वारस्तद्भेदाः ||७||
Acharya Shri Kailassagarsuri Gyanmandir
ता एवाह-
कर्मशाली विपर्यस्तो वेणिका गर्भितस्तथा ।
(C
तत्र क्रमशालिनमाह—
कमशाली क्रमोपेतः
यथापूर्वमुत्तरो वर्णनिवेशः क्रमस्तेन युक्तः क्रमशाली । यथा
नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन । चकार सा मतचकोरनेत्रा लज्जावती लाजविमोक्षमग्नौ ॥ ५४७ ॥
गुर्वी गुरुणेत्यादिवर्णानां क्रमावृत्तिः ।
यथा वा
" ततोऽरुण परिस्पन्दमन्दीकृतरुचिः शशी ।
दो कामपरिक्षाम कामिनीगण्डपाण्डुताम् ।। ५४८ ॥ "
विपर्यस्तमाह
१. ०त्मजे० । २१. ०तिव० । ३ व ०धानप्र० । ४ अ ०स्पंदीकृ० | ५ अ. गंडु० ।
For Private And Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दालारवर्णनो नाम सप्तमस्तरङ्गः ।
२०१ विपर्यस्तः क्रमात्ययी ॥ ८॥
क्रमालही विपर्यस्तो यथा"प्रणवः प्रवणो यत्र प्रथमः प्रमथेषु यः।
रणवान् वारणमुखः स वः पातु विनायकः ।। ५४९ ॥" अत्र क्रमाभावो व्यक्त एव ॥८॥
अथ वेणिकामाहआवाक्यान्तगतानेकवर्णावृत्तिस्तु वेणिका ।
आवाक्यान्तं वाक्यपरिसमाप्ति यावद् गता स्थिताज्नेका भूयसी वर्णावृधिर्यस्यां सा वेणिका । यथा
"विद्राणे रुद्रधुन्दे सवितरि तरले वजिणि ध्वस्तवजे ___ जाताशके शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे । वैकुण्ठे कुण्ठितास्त्रे महिषमतिरुषं पौरुषोपघ्ननिम्नं निर्विघ्नं निघ्नती वः शमयत दुरितं भरिमावा भवानी ॥५५०॥"
अथ गर्मितमाहगर्मितस्त्वपरो वर्णस्तोमो यत्रान्यगर्भितः ॥ ९ ॥ अपरो वर्णसमुदायो यत्रान्येन वर्णेन गर्मितः स्यात् स गर्मितः । यथा
" कालं कपालमालाइमेकमन्धकसूदनम् । ___ वन्दे वरदमीशानं शासनं पुष्पधन्वनः ।। ५५१ ॥" अत्र कालं कपालेत्यादिषु द्वितीयो वर्णस्तोमा पकारादिमिर्गमितः ॥९॥
___ अथ वृत्यनुप्रासमाह
१५. कमात्ययी क० । २ व. प्रणवो । ३ व. ०यमे० ।
२७
For Private And Personal Use Only
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ उपनागरिकाऽऽदीनां वृत्तीनामनुरोधतः । वैविध्यजुषि वर्णानामकताऽनेकतावताम् ॥ १० ॥ यस्मिन्नसकृदावृत्तिदृश्यते तं विपश्चितः। वृत्त्यनुप्रासमिच्छन्ति त्रिविधोऽपि द्विधा च सः ॥ ११॥' उपनागरिकाऽऽदयस्तिस्रो वृत्तयः पूर्वमुक्तास्तासामनुरोधात् त्रैविध्यजुषि त्रिविधत्वभाजि यत्र यस्मिन्बलङ्कारविषये कचिदेकत्वमाजां कचिदनेकत्वमाजां वा वर्णानामसकदैनेकवारमावृत्तिदृश्यते, तमलकारं विपधितो विद्वांसो पृश्यनुप्रासाख्यमिच्छन्ति मन्यन्ते वृच्याऽऽश्रितत्वात् ।
तत्रोपनागरिकाऽनुप्रासो यथा" न मालतीदाम विमईयोग्यं न प्रेम नव्यं सहतेऽपराधान् । म्लानाऽपि न म्लायति केसरस्रक देवी न खण्यप्रणया कथश्चित् ।। ५५२॥" अत्र प्रथमपादे मकारस्यासकदावृत्तिः ।
परुषानुप्रासो यथा-- " नीते निर्व्याजदीर्घामघवति मघवद्वज्रलज्जानिदाने ___ निद्रा द्रागेव देवद्विषि मुषितरुषः संस्मरन्त्याः स्वभावम् । देव्या ग्भ्यस्तिसभ्यस्त्रय इव गलिता राशयो रक्तताया। : रक्षन्तु त्वां त्रिशूलक्षैतिकहरभुवो लोहिताम्मासमुद्राः ॥ ५५३ ।। " अत्र दीर्घामघवदित्यादिरसकूदनेकवर्णावृत्तिः ।
कोमलानुप्रासो यथा" लोलल्लवङ्ग-लवलीवलया निकुञ्जकूजत्कपिञ्जलकुला वंकुलावनद्धाः । अध्यूपिरे कनकचम्पकराजिकान्ता येनापरान्तविजये जलधेरुपान्ताः ।।५५४॥'
।
१५. युग्मं । २ अ. त्रिधात्व० । ३ . ०कृदा०, व. ०दे२० । ४ अ. व. दिग्भ्यः ५ अ.व. क्षितिः । ६ प. देकवर्ण० । ७ ५. वन० ।
For Private And Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
"
www.kobatirth.org
अत्र स्फुटैव यमकच्छाया ।
46
शब्दालङ्कारवर्णनो नाम सप्तमस्तरङ्गः ।
यथा वा
अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ? | अलमलमालि ! मृणालैरिति वदति दिवानिशं बाला ।। ५५५ ।। "
Acharya Shri Kailassagarsuri Gyanmandir
स चैवं त्रिविधोऽपि प्रत्येकं द्विप्रकारश्च भवति ।। १०-११ ॥ तावेव प्रकाशवाई -
चित्रो विचित्रश्च तयोराद्यो यमकसन्निभः । द्वितीयस्त्वाय एवानुप्रासान्तरतरङ्गितः ॥ १२ ॥ व्यक्त एव श्लोकार्थः । तत्रोपनागरिकानुप्रासश्चित्रो यथा - " सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धकुधि
क्षामक्ष्मारुहि मन्दमुन्मधुलिहि स्वच्छन्दकुन्दइदि ( दुहि ) | शुष्यत्स्रोतसि तप्तभूरिरजसि ज्वालायमानाम्भसि
ग्रीष्मे मासि ततार्कतेजसि कथं पान्थ ! व्रजन् जीवसि ? ॥ ५५६ ॥ "
२११
विचित्रो यथा
उद्यद्बर्हिषि दुर्दुरारखपुषि प्रक्षीणपान्थार्युषि इच्योतद्विषि चन्द्ररुषि सखे ! इंसद्विषि प्रावृषि । मा मुश्वोच्चकुचान्तसन्ततगलद्वाष्पाकुलां बालिकां
99
काले कालकरालनीलजलदव्या लुप्तभास्वविषि ।। ५५७ ॥
अत्र मा मुञ्चोच्चकुचान्तेत्याद्यनुप्रासान्तरानुप्रवेशः । एवं पैरुष - कोमला - नुप्रासावपि द्रष्टव्यौ ॥ १२ ॥
अथ प्रकारान्तरेण विचित्रमाह
For Private And Personal Use Only
१५. युग्मम् । २ प ०कारमा० । ३ प ०ईषि दुर्दराव० । ४ प ०जुषि । ५ अ.
० मुखि । ६ अ ० बाकु० । ७ प ० प्रासप्र० ८ अ व पुरु० ।
1
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२१२
www.kobatirth.org
coङ्कार महोदधौ
आवृत्तेरेकवर्णाया वाक्यव्यापकता जुषः । यद् वर्णान्तरवैचित्र्यं तं विचित्रं वदन्ति वा ॥ १३ ॥
एक एव वर्णो यस्यां सा तथा तस्याः समग्रवाक्यव्यापकता भाज आवृत्तेर्यदन्तरान्तरा वर्णान्तरवैचित्र्यं तं वा विचित्राख्यं वृभ्यनुप्रासं वदन्ति । अत्र वाशन्दोऽथवार्थे । यथा
Acharya Shri Kailassagarsuri Gyanmandir
44 चश्चत्काश्चनकान्तयो लयचलचेलाश्चलैरश्चितावारीसञ्चरणैकचारुचरणाः सिश्चन्ति चित्तं मम ।
लीलाचचुरचश्चरीकरुचिभिश्चूडाल कैश्वचिताः
किश्चिच्चन्दन-चन्द्र- चम्पकरुचां चौर्यो मृगीलोचनाः ।। ५५८ ।।" अत्र समग्रेऽपि वाक्ये ककारादिवर्णान्तरिता चकारावृतिः ॥ १३ ॥ अथास्यैव प्रभेदान्तरमाह
यदि वा यत्र वग्र्याणां वयैरावर्त्तनं निजैः । वृत्त्यनुप्रासमिच्छन्ति तं कवित्वैकजीवितम् ॥ १४ ॥
यदि वेति प्रकारान्तर सूचनार्थः । यत्र यस्मिन् वर्याणां कवर्गादिवर्गाच राणां निजैरेव वर्णाक्षरे वर्त्तनं पृतीनां कार्णाटीप्रभृतीनामनुप्रास तं कविताया एक चैतन्यभूतमिच्छन्ति । तत्र कवर्गावृक्ष्या कार्णाटी यथा
“ कान्ते ! कुटिलमालोक्य कर्णकण्ट्यनेन किम् १ |
कामं कथय कल्याणि ! किङ्करः करवाणि यत् ।। ५५९ ॥ "
44
चवर्गाच्या कौन्तली यथा
-
ज्वलञ्जटिलदीपार्चिरञ्जनोच्चयचारवः ।
चम्पकेषु चकोराक्षि ! चश्वरीकाचकासति ॥ ५६० ॥ " टवर्गावृष्या कौड़ी यथा
१ प. ०जश्चा० । २ प. ०चुंचु० । ३ अ. कर्णा० १४ अ. एकं चै० । ५ अ. कर्णा० ।
For Private And Personal Use Only
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शब्दालङ्कारवर्णनो नाम सप्तमस्तरङ्गः ।
66
“ कुम्भकूटाडकुड्डा केकुटिलोत्कटपाणिरुद् ।
हरि करटिपेटेन न द्रष्टुमपि चेष्टयते ॥ ५६१ || ” वर्गाश्या कौङ्कणी यथा
“ मधुर्मधूनि गान्धर्व मन्दिरं मदिरेक्षणा ।
66
Acharya Shri Kailassagarsuri Gyanmandir
-
17
इन्दुरैन्दीवरं दाम काममानन्दयन्ति नः || ५६२ ।।
एवं पवर्गाच्या वानवासिका । अन्तःस्थावस्था श्रावणी । ऊष्मावृष्या माथुरी | द्वित्रिवर्गावृष्या मात्सी । एकवर्गोत्थवर्ग्यद्वयावृत्या मागधी । स्वान्त्यसंयोगिवैर्ग्यावृश्या तामलिप्तिका । संरूपसंयुक्ता वृच्या ऊंड्री । असरू पसंयुक्ताच्या पौण्ड्री वृत्तिरिति द्वादशधा वृभ्यनुप्रासः ॥ १४ ॥
-X
अथ लाटानुप्रासमाह -
एकवृत्ति - पृथवृत्ति - वृत्त्यवृतिस्थितिस्पृशाम् ।
२१३
भूयः साम्येऽपि तात्पर्यमात्रतो भेदशालिनाम् ॥ १५ ॥ नाम्नां यदियमावृत्तिर्वृत्तिवर्ज पदस्य च । पदानां च स लाटानामनुप्रासः प्रकीर्त्यते ॥ १६ ॥
एकस्मिन् समासे पृथग् विभिन्ने समासे समासासमासे वा स्थितिमतां भूयो बाहुल्येन साम्पेऽपि तात्पर्यमात्रते ऐदम्पर्यमात्राद् भेदवती नाम्नां तथा समासं विना पदस्य विभक्त्यन्तस्य पदानां च तादृशानामेव यदियमावृत्तिः स लाटानां देशविशेषसम्भूतनराणामनुप्रासस्तदभीष्टत्वात् प्रकीर्त्यते कथ्यते । तत्र क्रमेण नाम्नां यथा
" सितकर कररुचिरविभा विभाकराकार ! धरणिधव ! कीर्तिः । पौरुषकमला कमला सापि तत्रैवास्ति नान्यस्य ॥ ५६३ ॥ "
For Private And Personal Use Only
अत्र सितकर करेत्येकः समासः, विभा विभाकरेति पृथक् समासः । कमलाकमलेति समासासमासः” । १५-१६ ॥
१ प. च. ०कः कु० । २ प नष्टु० । ३ पं.व. ०रिंदी० । ४ अ ० त्रिप० । ५ व वर्णावु । ६ अ स्वरू० उ० । ७प०म्येन । ८ अ ०नां स । ९ अ ०त्र ऐ० । १० प ०तां त० । 1 ११ प. युगली ।
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१५
मलकारमहोदधौ
अथ पदस्थस्यास्य भेदानाहस्वभावादुपचाराच्च वीप्सयाऽऽभीक्ष्ण्यतोऽपि वा। कषादिभ्यश्च धातुभ्यः स्वात्मन्युपपदस्थिते ॥ १७ ॥ आवृत्तिदृश्यते या च या च काचन सम्भ्रमात् । अनुप्रासं तमप्याहुलाटीयं कविपुङ्गवाः ॥१८॥ या च कानिदावृत्तिः स्वभावात् निसर्गात् दृश्यते । यथा"कुर्वन्तोऽमी कलकलं मारुतेन चलाचलाः ।
मातर्मुलेगुलायन्ते गजा इव घनाघनाः ॥ ५६४ ॥" अत्र स्वामाविकी सर्वाऽप्यावृत्तिः ।
या चोपचाराद् यथा" अमृतममृतं चन्द्रश्चन्द्रस्तथाऽम्बुजमम्बुजं
रतिरपि रतिः कामः कामो मधूनि मधून्यपि । इति न भजते वस्तु प्रायः परस्परसङ्करं
तदियमवला धत्ते लक्ष्मी कथं सकलात्मिकाम् ॥ ५६५ ॥" अत्रार्थान्तरसङ्क्रान्तवाच्य उपचारः ।
या च वीप्सया यथा"शैले शैले न माणिक्यं मौक्तिकं न गजे गजे ।
देशे देशे न विद्वांसश्चन्दनं न वने वने ॥ ५६६ ॥" अत्र वीप्सया द्विरुक्तिः।
यथा वाऽऽभीक्ष्ण्यतो यथा
.
प. मुनिपु० । २ अ. व. ०र्गुलु० । ३ व. दिशि दिशि । ४ अ. व. या चाभी० ।
For Private And Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दालारवर्णनो नाम सप्तमस्तरङ्गः । २१५ " से श्लेषं मृगदृशा दत्तमानन-पङ्कजम् ।
मया मुकुलिताक्षेण पायं पायमदृश्यत ।। ५६८ ॥" अत्रामीण्यतो द्विरुक्तिः।
तथा कपादिभ्यो धातुभ्यः सकाशात् तेषामेव धातूनां स्वात्मन्येवोपपदस्थिते प्रत्यासत्तिस्थे या च काचिदावत्तिर्यथा" निमूलकाप कषति स्वान्तमन्तःस्मरज्वरे । लाजस्फोटं स्फुटन्त्यस्या हृदये हारयष्टयः । ५६८ ॥"
या च सम्भ्रमाद् यथा" अस्थीन्यस्थीन्यजिनमजिनं भस्म भस्मेन्दुरिन्दु
गेगा गणोरग उरग इत्याकुलाः सम्भ्रमेण । भूषा-वेषोपकरणगणप्रापणव्यापूतानां
नृतारम्भप्रणयिनि शिवे पान्तु वाचो गणानाम् ॥ ५६९ ॥" एवं भक्तिप्रहताधा पत्तिरपि गृह्यते । यथा" जयति जयति देवः श्यामकण्ठः पिनाकी
जयति जयति देवी लोकमाता भवानी । जयति जयति धन्यः कोऽपि भक्तस्तयोर्यः
किमपरमिह बन्धं वन्धमेतावदेव ।। ५७० ॥" तमप्यनुप्रासं लाटीयं लाटसम्बन्धिनमा वते कविपुङ्गवाः कवीश्वराः । एवं गजोऽयमागच्छतीत्यादिवाक्येषु पदानामपि द्रष्टव्यः ॥ १७-१८ ॥
अथावृत्तिसापाद् यमकमाहसत्यर्थे पृथगर्थानां वर्णानां सस्वरात्मनाम् । पुनरावर्तनं स्थाननियमे यमकं विदुः ॥ १९ ॥
1. ०६षये । २. व. सोपि धन्यस्तः । ३ ५. कवींदा: । ४ प. युग्मं ।
For Private And Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१९
मलकारमहोदधौ वर्णानां पुनरावर्तनं यमक विदुः । स्थाननियमाभावे सस्वरनियमामाचे चा. नुप्रास एव स्यात् , तद्व्यवच्छेदार्थमाइ-स्थाननियमे इति, सस्वरात्मनामिति च । इह च कचिदुभयत्रापि सार्थकत्वम् । क्वचिदेकत्र सार्थकत्वम् , अपरत्र निरर्थकत्वम् । कचिदुभयत्राप्यनर्थकत्वम् । यथा
" नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् ।
मृदुलतातलतांतमलोकयन स सुरभि सुरमि सुमनोमरैः ॥ ५७१ ॥" अत्र प्रथमपादे उभयत्रापि सार्थकत्वम् । द्वितीय-तृतीयपादयोरेका सार्थकत्वमपरवानर्थकत्वम् । चतुर्थपादे सुरभिं सुरमि स्वित्यत्रोभयोरप्यनर्थकत्वमित्याह-सत्यर्थे पृथगर्थानां यद्यर्थों भवति तदा भिमार्थानामेवावृतिरामावे स्वन्यथापि ॥ १९ ॥
अर्थतस्य भेदानाहपाद-पादादि-मध्यान्त-श्लोकार्प-श्लोकवर्तिनीम् । मनोज्ञां दधदावृत्तिं भियते तदनेकधा ॥ २० ॥ तद् यमकमनेकधा बहुमिः प्रकारेभिद्यते। कीदृशं सदित्याह-पादयोःलोके तुर्य भागयो। समग्रयोः पादानां चा सर्वेषां पादादौ पादायोः पादादिषु च पादमध्ये पादमध्ययोः पादमध्येषु च । पादान्ते पादान्तयोः पादान्तेषु च । लोकायोः श्लोकयोश्च समायोर्वर्तमानां मनोज्ञामावृत्तिं दधत् धारयदिति ।
तत्र पादयोर्यथा" या विमति कलवल्लकीगुणस्वानमानमति कालिमालया।
नात्र कान्तमपगीतया तया स्वानमानमतिकालि मालया ।। ५७२ ।।" एवं प्रथमादिपादानामपि द्वितीयादिपादेषु चतुर्णा वा मिथो यमनं ज्ञेयम् ।
१५. भयो । २.
तु०-३ व. च । ४. यति ।
For Private And Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शब्दालङ्कारवर्णनो नाम सप्तमस्तरङ्गः । पादादौ यथा
" राजीवराजीवशलोलसृतं मुष्णन्तमुष्णं तातीभिस्तरूणाम् । कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षोभितमुद्वहन्तम् ॥ ५७३ ॥ " पादाद्योर्यथा
Acharya Shri Kailassagarsuri Gyanmandir
" उच्चारणशोऽथ गिरां दधानमुच्चारणत्पचिगणास्तटीस्तस् । उत्कन्धरं द्रष्टुमवेक्ष्य शौरिमुत्कन्धरं दारुक इत्युवाच ॥ ५७४ ॥ पादादिषु यथा
39
.
46
66 काश्चिप्रतोलीमनु कामिनीनां काश्चिस्रवन्तीवनमातरिश्वा । कार्श्विप्रभृत्याभरणोज्झिनीनां काचिन्लुनीते सुरतश्रमार्तिम् || ५७५ || " पादमध्ये यथा
२१७
61 दधतमाकरिभिः करिभिः क्षतैः समवतारसमैरसमैस्तटैः । विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः ||५७६ ॥ " पादमध्ययोर्यथा-
वसुर्वसन्ते रमणीषु विभ्रमं "विनिद्रयन्त्यो रमणीयतागुणैः । जगजिगीषोः सहकारितां गताः सङ्कल्पसूतेः सहकारपङ्क्तयः ||५७७|| " पादमध्येषु यथा
मदनदारुण उत्थित उच्छिखो मधुमदारुणहूणिमुखच्छविः । तरुणि ! दारुणं एष दिशः समं मम हृदारुणदाश्रवणा नलः ।। ५७८ ।।" पादान्ते यथा
" व्यथितसिन्धुमनीरशनैः शनैरमरलोकवधूंजघनैर्घनैः । फणभृतामभितो विततं ततं प्रियलवङ्गलता - बकुलैः कुलैः ॥ ५७९ ॥ "
१५. सौ० । २ प. कांति० । ३ प. ०म - वार० । ४ अ. प. व. नदी । निर्मि०, व न नि० । ६ अ ०रुणि । ७ प नान० । ८ अ. प. व. ० धूर्ज० ।
१८
For Private And Personal Use Only
५ प.
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ
पादान्तयोर्यथा" इह मुहुर्सदितैः कलमै रवः प्रतिदिशं क्रियते कलभैरवः । . स्फुरति चानुवनं चमरीचयः कनकरत्नभुवां च मरीचयः ॥ ५८०॥"
पादान्तेषु यथा" तव प्रिया सच्चरिताप्रमच ! या विभूषणं धार्यमिहांशुमत्तया।
रतोत्सवामोदविशेषमत्तया न मे फलं किश्चन कान्तिमत्तयां ॥५८१॥" व्याख्याऽस्य यथा-काचिद् विभूषणार्पणे गोत्रस्खलितं प्रियमेवमाह-हे सच्चरिताप्रमत्त ! हे सदाचारनिपुण ! या काचित् तव प्रियो इह तया रतोत्सवामोदविशेषमत्तया अंशुमत् कान्तियुक्तं विभूषणं धार्यम् । मम पुनस्तव प्रसादबहिष्कृताया विभूषणसमुद्भवया कान्तिमत्तया न किश्चन फलमिति सम्बन्धः । अत्रामोदो हर्षः ॥ १० ॥
श्लोकार्द्धयोर्यथा" अयशोभिदुरालोके कोपधामरणाद् ऋते । अयशोमिदुरालोके कोपधा मरणाद् ऋते १ ॥५८२॥"
श्लोकयोर्यथा" स त्वारंभव(र)तोऽवश्यमवलंबिततारवम् । सर्वदा रणमानषीदवानलसमस्थितः ॥ ५८३ ॥ सच्चारम्भव(र)तोवश्यमवलम्बिततारवम् ।
सर्वदारणमानैषी दवानलसमस्थितः ॥ ५८४ ॥" एवमाद्यन्त-मध्यावंशानां मिथो यमने भूयांसो यमकप्रकारों स्युः। ते च प्रायः काव्यस्य व्याधिभूता इति साकल्येन नोदाहृताः, दिमात्रं तु दर्शितमेवेति ॥ २०॥
१ प. च्या का० । २ अ. ०या त० । ३ प. ०रुणः । ४ प. युग्मम् । ५ प. ०स्ते ।
For Private And Personal Use Only
Page #268
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दालक्कारवर्णनो नाम सप्तमस्तरङ्गाः ।
२१९ अर्थ चित्रमाहलिप्यक्षराणां विन्यासे खड्ग-पद्मादिरूपता । यस्मिन्नालोक्यते चित्रा तच्चित्रमिति गीयते ॥ २१ ॥ यस्मिन् यत्र लिप्यक्षराणां लिपिवर्णानां न तूचार्यमाणानां, जिह्वापाटनादिप्रसङ्गात् विन्यासे पत्रादिलेखने सति खड्ग-पनादिरूपता खड्ग-पद्यादीनामाकृतिश्चित्राऽवलोक्यते । तचित्रमित्यलङ्कारो गीयते ।
तत्र खड्गरूपता यथा" मारारिशक्ररामेभमुखैरासाररंहसा । सारारब्धस्तवा नित्यं तदतिहरणक्षमा ॥ ५८५ ॥" माता नतानां संघट्टः श्रिया बाधितसम्भ्रमा। मान्याथ सीमा रामाणां शं मे दिश्यादुमाऽऽदिजा ॥५८६ ॥"
स्थापना चेयम्[ खड्गबन्धः।]
मे दिश्यादु
(श्रिया बाधितसंभ्र
मा
क्ष
रहति द त त्यं नि वा स्तब्ध र रा
-IP
रामाणां शं)
॥
६
तानतानां संघः
१व, पत्र । २ व. द्रिजा । प. युग्मम् ।
For Private And Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मलकारमहोदधौ
पद्मरूपता यथा" या श्रिता पावनतया यातनच्छिदनीचया।
याचनीया धिया मायायामायासं श्रिता श्रिया ॥ ५८७॥" यातने पीडा छिनत्तीति विपि यातनच्छित् । मायाया अविधाया आयामो देयं तस्यायासं विनाशमनीचया धिया याचनीयेति देवीस्तुतिः ।
स्थापना चेयम्[पद्मवन्धः ।]
মায়া
.
-
धिया
आदिशब्दान्मुरज-चक्रादिरूपता गृह्यते । सा च शिशुपालवध-रुद्रटादिष्वालोकनीया। शक्तिमात्रप्रकाशनफलैवेयं कविता न भूम्बा महाकविमिरादृता रसवीथीबहिष्कृतत्वादिति ज्ञापनाय न प्रपञ्च्यते ॥२१॥
. अथ श्लेषमाहशब्दानां भिन्नवाच्यानां भङ्गाभङ्गाविधिस्पृशाम् । एकप्रयत्नोच्चार्यत्वं श्लेषो वर्णादिरष्टधा ॥ २२ ॥ भिन्नवाच्यानां पृथगानां भऑविधिचुम्बिनामभङ्गविधिचुम्बिना चे शब्दानां यदेकेनैव प्रयत्नेन तान्योष्ठपुटादिव्यापारेण तुल्यकालमुच्चारणीयत्वं स श्लेषालङ्कारः।
१ अ. ०च्छद० । २ अ. यथा । ३ प. भिन्नवि० । ४ प, च य० ।
For Private And Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दालकारवर्णनो नाम सप्तमस्तरङ्गः । २२१ संच वर्णादिःवर्ण-पद-लिङ्ग-भाषा-प्रकृति-प्रत्यय-विभक्ति-वनमयोऽष्टचा भवति । सत्र वर्णश्लेषो यथा" अलङ्कारः शङ्काकरनरकपालं परिजनो
विशीर्णाङ्गो भृङ्गी वसु च वृष एको गतवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो
विधौ वक्रे मूनि स्थितवति वयं के पुनरमी ? ॥ ५८८ ॥" अत्र विधावियत्र वर्णश्लेषो विधोविघेश्च व्यवस्थापकः ॥ १ ॥
पदश्लेषो यथा"दोषाकरेण सम्बध्नन् नक्षत्रपैथवर्तिना । राज्ञा प्रदोषो मामित्थमप्रियं किं न बाधते ? ॥ ५८९ ॥"
लिङ्गश्लेषो यथा" भक्तिप्रहविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी
ध्यानालम्बनतां समाधिनिरतैीते हितप्राप्तये । लावण्यस्य महानिधी रसिकता लक्ष्मीदृशोस्तन्वती
युष्माकं कुरुतां भवार्निशमनं नेत्रे तनुर्वा हरेः ॥ ५९० ॥" वचनश्लेषोऽप्येष एव ॥ ४ ॥
भाषाश्लेषो यथा" महदेसुरसंधमे तमवसमासंगमागमाहरणे ।
हरबहुसरणं तं चित्तमोहमवहरेउमे सहसा ॥ ५९१ ॥" अत्र संस्कृत-प्राकृतयोः श्लेषः । एतद्वयाख्या यथा-महदे उत्सवादे सुरैः सह सन्धानं यस्य तं समासङ्गं मे ममाव पालय आगमाहरणे आम्नायग्राह्ये बहुसरणं भूरिसरणं तं प्रसिद्ध चित्तमोहमवसर
१ व. बहुव० । २ अ. यत्राम० । ३ ५. व. विधिश्च । ४ प. ०पद० । ५ प. सर० ।
व,
For Private And Personal Use Only
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
अलङ्कारमहोदधौ
काले हरापनय हे उमे ! गौरि ! सहसा बलेन । तथा मह मम धमे धर्मे रसमासक्ति देसु देहि । गमागमात् संसारात् तमोवशामाशां णे नोऽस्माकं हर । हे हरवधु -! त्वं शरणं मे मम चित्तमोहोऽपसरतु सहसा झगिति । मोहमित्यत्र नपुंसकत्वं प्राकृतत्वात् । एवं भाषान्तराणामपि बोद्धव्यः ॥ ५॥
प्रकृति श्लेषो यथा
" अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति । सामर्थ्यदमित्राणां मित्राणां च नृपात्मजः || ५९२ ।। "
प्रत्ययश्लेषो यथा
" रजनिरमणमालेः पादपद्मावलोकक्षणसमयपराप्तापूर्व सम्पत्सहस्रम् | प्रमेथनिवहमध्ये जातुचित् तत्प्रसादादहमुचितरुचिः स्यानन्दिता सा तथा मे"
अत्राहमुचितरुचिः सन्नन्दिता प्रमोदवान् स्याम्, तथा तेन प्रकारेण मे मम सा नन्दिता नन्दिकेश्वरत्वं स्यादिति प्रत्ययश्लेषः ।
विभक्तिश्लेषो यथा
" विषं निजगले येन बधे च भुजगप्रभुः । देहे येनाङ्गजो दधे जाया च स जयत्यजः
५९४ ॥
अत्र येन विषं निजगले गिलितं भुजगश्च निजगले कण्ठे बने धृतः । अनङ्गो देहे दग्धः । जाया च देहे वपुषि दधे धृतेति । त्यादि - स्याद्योर्विभक्त्योः श्लेषः । सर्वेष्वप्येषु सभङ्गश्लेषोऽयम् । अभङ्गश्लेषोऽप्यष्टधैव यथासम्भवं ज्ञेयः । अत्र केचिदभङ्गश्लेपैरवमिच्छन्ति । एकस्मिन् वृन्ते फलद्वयवदेकस्मिन् शब्देऽर्थद्वितीयस्यावलग्नत्वात् । तदयुक्तम् । दोष- गुणालङ्काराणां हि शब्दार्थाश्रयत्वेऽन्वयव्यतिरेकावेव व्यवस्थापकौ । यो यस्यान्वयं व्यतिरेकं वाड (चा) नुविधत्ते स तदीय इति व्यवस्था । ततश्च
१ अ. व. प्रा० न० । २ प. प्रथम० । ३ प ० चित्तप्र० । ४ अ. ०षु भङ्गश्लेषोऽप्य० । ५ अ ० षस्यार्थश्लेषत्व०, प. ०षस्य इ० ।
For Private And Personal Use Only
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
66
www.kobatirth.org
46
Acharya Shri Kailassagarsuri Gyanmandir
शब्दालङ्कारवर्णनो नाम सप्तमस्तरङ्गः ।
असावुदयमारूढः कान्तिमान् रक्तमण्डलः । राजा हरति लोकस्य हृदयं मृदुभिः करैः ।। ५९५ ।। "
इत्यादावभङ्गश्लेषोऽपि सभङ्गश्लेष इव शब्दपरावृत्तौ न भवत्येवेत्ययमपि शब्दालङ्कार एव । स पुनरर्थश्लेषस्य विषयो यत्र शब्दपरावर्तनेऽपि न श्लेषत्वहानिः । यथा -
" स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।
अहो ! सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च ॥ ५९६ ॥ "
श्लेषामप्राप्तो विधीयते इति निश्वकाशत्वादलङ्कारान्तराणां बाधक इति ने वाच्यमलङ्कारान्तरविविक्तविषयस्याप्यस्य दर्शनात् । यथा
योsसकृत् परगोत्राणां पक्षच्छेदक्षणक्षमः ।
"
शतकोटितां विभ्रद् विबुधेन्द्रः स राजते ॥ ५९७ ॥
२२३
यत्राप्यलङ्कारान्तरसहचरस्तत्रापि न खलु स एव तत्प्रतिभोत्पत्तिहेतुः । किन्तु तान्येवास्य प्रतिभोत्पत्तिहेतव इति तद्वयपदेशेनैव व्यवहारः । सौन्दर्य - स्य तेष्वेव विश्रान्तत्वात् । सौन्दर्यं चालङ्कारः । तथाहि
" सकलकल पुरमेतजातं सम्प्रति सितांशुविम्बमिव ।
अत्र श्लेषप्रतिमोत्पत्तिहेतुरुपमैव ।
नन्वर्थौलङ्कारत्वमेवोपमायास्तत् कथं शब्दसाम्येऽप्येषैव तस्मादुपमा प्रतिमोत्पत्तिहेतुरत्र श्लेष इत्युच्यताम् । साधूक्तम्, किन्तु पूर्वाचार्यैरस्याः कापि शब्दालङ्कारत्वमप्यङ्गीकृतम् । यदुक्तम् —
" स्फुटमर्थालङ्कारावेतावुपमा - समुच्चयौं किन्तु ।
आश्रित्य शब्दमात्रं सामान्यमिहापि सम्भवतः ॥ ५९९ ॥ " इति ।
एवं च
For Private And Personal Use Only
१ प ०नुप्रासो । २ अ. न च । ३ अ. ० व्यद० । ४ प तत्र व्य० । ५अ प ० तं सि० । ६ अ ०षोत्प० । ७ प ०क्व० ।
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
(
२२४
अलङ्कारमहोदधौ
"
" अविन्दुसुन्दरी नित्यं गलल्लावण्यविन्दुका सशमुक्तामणिः' इत्यादावेकदेशविवर्त्ति रूपकम् । श्लोको देव ! महान् भवान् । ' इत्यादौ व्यतिरेकः ।
64
46
www.kobatirth.org
अनुरागवती सन्ध्या दिवसस्तत्पुरःसरः ।
अहो ! दैवगतिचित्रा तथापि न समागमः ।। ६०३ ॥
"
इत्यादौ समासोक्तिः ।
46
Acharya Shri Kailassagarsuri Gyanmandir
46
1.
इत्यादौ विरोधः । नाल्पकषिरिव स्वल्प
आदाय चापमचलं कृत्वा हनिं गुणं विषमदृष्टिः । चित्रमच्युतशेरो लक्ष्यैमभाङ्क्षीनमस्तस्मै ।। ६०४ ॥
इत्यादौ विरोधश्व श्लेपप्रतिभोत्पत्तिहेतुरिति बोद्धव्यम् । एष च श्लेषः 'प्राकरणिकयोरप्राकरणिकयोर्वा विशेषण- विशेष्यसाम्ये सत्येव भवति' इति यदुक्तं केनचित् तनातिसमीचीनं प्राकरणिकयोस्तावदुभयथाऽपि दर्शनात् । तथाहि
ܐܙ
मधुरागविवर्द्धिन्यः कोमलाः कोकिला गिरः ।
आकर्ण्यन्ते मदकलाः श्लिष्यन्ते वा (चा) सितेक्षणाः । ६०५ ॥ "
अत्रासिते अन्तःप्रमोदानुभवानिश्चलीकृते ईक्षणे यकाभिः लोकानां ताः कोकिलागिर आकर्ण्यन्ते । तथा कोकिलातुल्य गिरोऽसितेक्षणाः श्लिष्यन्ते इति विशेष्यसाम्यम् । विशेषणसाम्यं तु स्फुटमेवात्र ।
तथा
For Private And Personal Use Only
स्वभावमधुराः स्निग्धाः शंसन्त्यो रागमुल्बणम् ।
eat दूत्यच कर्षन्ति कान्ताभिः प्रेषिताः प्रियान् ॥ ६०६ ।। "
अत्र दृशां दूतीनां च प्राकरणिकानामपि विशेष्याणां साम्यं नास्ति । एवमप्राकरणिकयोरपि कापि द्रष्टव्यम् । प्राकरणिकाप्राकरणिके तु विशेषणविशेष्यसाम्ये यत्र प्रकरणादिनियमनं तत्र ध्वनेर्विषयः । यथा
१ अ. ०वि० । २ प ०शिरो । ३ अ. लक्ष० । ४ अ. ०कत्वे । ५ प. प्राकरणिकादि० ।
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
6
www.kobatirth.org
शब्दालङ्कारवर्णनो नाम सप्तमस्तरङ्गः
२२५
असावुदय मारूढः ' इत्यादि । अत्र प्रकरणादिनियमिता राजादिशब्दा ध्वनिनैव चन्द्राद्यर्थान्तरं प्रतिपादयन्ति । केवलं विशेषणसाम्ये पुनरस्यैव विषयः । यथा
Acharya Shri Kailassagarsuri Gyanmandir
" स्वेच्छोपजातविषयोऽपि न याति वकुं देहीति मार्गणशतैश्च ददाति दुःखम् । मोहात् समाक्षिपति जीवनमप्यकाण्डे कष्टो मनोभव इवेश्वर दुर्विदग्धः ॥ ६०७ || अथ वक्रोक्तिमाह
वाक्यं यत्रान्यथैवोक्तमन्यो व्याकुरुतेऽन्यथा ।
काक्का श्लेषेण वा तस्मात् सा वक्रोक्तिर्द्विधा मता ॥२३॥
"
यत्र यस्यामन्यथैव प्रकारान्तरेणैव केनचिद् वाक्यमुक्तम् । अन्यः कश्चिदन्यथा पूर्वस्मात् प्रकारान्तरेण व्याकुरुते समर्थयति । कया हेतुभूतया ? काका ध्वनिविशेषेणाथवा श्लेषेण सभङ्गाभङ्गात्मना । तस्मात् काकु - श्लेषलक्षणहेतुद्वयात् सा वक्रोक्तिनामाऽलङ्कृतिर्द्विधा मता । तत्र काका यथा
गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिले लेलिते नैष्यति सखि । सुरभिसमयेऽसौ ॥ ६०८ || "
एतद् वाक्यं नायिकया पत्युरागमननिषेधपरत्वेनोक्तम् । तत्सख्या नव्शब्दस्थितका कुप्रयोगेण विधिपर्यन्ततां प्रापितम् ।
सभङ्गश्लेषेण यथा
" त्वं हालाहलभृत् करोषि सहसा मूर्छा समालिङ्गितो
हालां नैव विभर्मि नैव च हलं मुग्धे ! कथं हालिकः ? | सत्यं हालिकतैव ते समुचिता संक्तस्य गोवाहने
वक्रोक्त्येति जितो हिमाद्रिसुतया स्मेरोऽवताद् वः शिवः ||६०९ || "
१ अ. लवि०, व. विशेष्य० । २ प ० लल०, व. ०ललिते । ३ अ. यत्क०, व. स्यकि० ।
૨૯
For Private And Personal Use Only
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
अलङ्कारमहोदधौ
अभङ्गम्लेषेण यथा"अहो ! केनेशी बुद्धिर्दारुणा तव निर्मिता ? ।
त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ।। ६१० ॥" अत्र दारुणेति प्रथमान्तं प्रक्रान्तं श्लेषेण तृतीयान्तं सम्पादितमिति ॥२३॥
अथ पुनरुक्तवदाभासमाहशब्दानामामुखे यस्मिन्नेकार्थत्वावभासनम् । पुनरुक्तवदाभासं शब्द-शब्दार्थगामि तत् ॥ २४ ॥ यस्मिन् यत्र शब्दानामेकार्थत्वेनावभासनमेकार्था इव शब्दाः प्रतिमासन्ते इत्यर्थः । क ? आमुखे प्रथमप्रतिपत्तौ न तु पर्यवसानेऽपि दोषप्रसङ्गेनालङ्कारवामावात् तत् पुनरुक्तवदाभासनामाऽलङ्कारः । नपुंसकत्वेन संस्कारो लौकिकालकारवैलःण्येन काव्यालङ्काराणामलङ्कार्यपारतन्त्र्यध्वननार्थः। तच्च किम्भूतम् ? शब्द-शब्दार्थगामि शब्दगामि शब्दार्थगामि च शब्दालङ्कारः शब्दार्थालङ्कारश्रेत्यर्थः । तत् द्वयोरपि सभङ्गत्वे शब्दालङ्कारो यथा" अरिवधदेहशरीरः सहसा रथिसूततुरगपादातः। भाति सदानत्यागः स्थिरतायामवनितलतिलकः ॥ ६११ ॥"
सभङ्गामङ्गत्वे शब्दार्थालङ्कारो यथा" अहीनभुजगाधीशवपुर्वलयकङ्कणम् ।
शैलादिनन्दिचरितं क्षतकन्दर्पदर्पकम् ।। ६१२ ॥ वृषपुङ्गवलक्ष्माणं शिखिपावकलोचनम् ।
स सर्वमङ्गलं नौमि पार्वतीसखमीश्वरम् ॥ ६१३ ॥ युगली" इदं स्याद्यन्तापेक्षया ।
१ . अथ भ० । २ प. पु. । ३ व. ०न्दा भा०। ४ प. ०भा० । ५ प. ०क्ष्येन । ६ व. तत्र । . प. । भ. प. रं.।
For Private And Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शब्दालङ्कारवर्णनो नाम सप्तमस्तरङ्गः
त्याद्यन्तापेक्षया यथा—
“ भुजङ्गकुण्डली व्यक्तेः शशिशुभ्रांशुशीतगुः । जगन्त्यपि सदा पायादव्याचे तोहरः शिवः ।। ६१४ ॥ "
Acharya Shri Kailassagarsuri Gyanmandir
इत्यादावेकस्मिन् पदे परिवर्तिते नालङ्कार इति शब्दनिष्ठोऽपरस्मिंस्तु परिवर्तितेऽप्यलङ्कारं इत्यर्थाश्रय इत्युभयालङ्कारोऽयम् । अत एव शब्दालङ्का राणामर्थालङ्काराणां चान्तराले निवेशित इति ॥ २४ ॥
१ प. ०क्तश० । २ १ ० इत्यु० ।
२२७
इति शब्दगतामलङ्कृतिं दधती भात्यरसापि भारती । कटकादिविभूषणाङ्किता हरते कृत्रिमपुत्रिकाऽप्यलम् ॥ इत्यलङ्कार महोदधौ शब्दालङ्कारवर्णनो नाम सप्तमस्तरङ्गः ॥ ७ ॥
For Private And Personal Use Only
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथाष्टमस्तरङ्गः ।
2006
अथार्थालङ्कारप्रस्तावनामाहशब्दालङ्कृतिभिः कामं सरस्वत्येककुण्डला । द्वितीयकुण्डलार्थं तद् बमोऽर्थालङ्कृतीरिमाः ॥ १॥ .. .. शब्दालकृतिभिः पूर्वप्रतिपादितः शब्दनिविष्टालङ्कारैरेककुण्डलैव देवी सरस्वती । तादृश्याश्च तस्यास्तथाविधं न शोभाशालित्वम् । तत् तस्मात् कारणाद् द्वितीयकुण्डलार्थ द्वितीयताडङ्कहेतोरिमा वक्ष्यमाणस्वरूपा अर्थालङ्कृती. रावस्थितालङ्कारान् ब्रूमः कथयाम इति ॥ १॥
अथ सर्वालङ्कारचैतन्यभूतत्वात् प्रथममतिशयोक्ति विशेषतो लक्षयतिभेदे वा सत्यभेदे वा प्रस्तुताप्रस्तुतात्मनाम् । सम्बन्धे वाऽप्यसम्बन्धे यो भवेत् तद्विपर्ययः ॥ २॥ गुणानां च क्रियाणां च लोकसीमातिवर्तिनी । प्रेगल्भप्रतिभोल्लासादुत्कर्षभणितिश्च या ॥३॥ पौर्वापर्यविपर्यासो यश्च कारण-कार्ययोः । वदन्त्यतिशयोक्तिं तां सर्वालङ्कारजीवितम् ॥ ४ ॥ प्रस्तुतानि वर्ण्यमानवस्तूनि अप्रस्तुतानि तत्प्रतियोगीनि आत्मशब्दोऽत्र स्वरूपवाची । तेषां भेदे मिथः पृथक्त्वे सति यस्तद्विपर्ययः कश्चिदंभेदो निबद्धो भवति । यथा
१३. शब्दनिष्ठा० । २ प. ०लीव । ३ प. ०मः । ४ ष. व. •क्ति ल० । ५ व. प्रागल्भ्यः । ६ प. वदत्य० । ७ व. मानानि व० । ८ प. अतिः । ९ प. ०द् भे० । १० प. व. बकुलब।
For Private And Personal Use Only
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२९
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः " कमलमनम्मसि कमले , कुवलये तानि कनकलतिकायाम् ।
सा च सुकुमारसुभगत्युत्पातपरम्परा केयम् ? ॥ ६१५ ॥"
अत्र मुखादीनां कमलाद्यैर्मेदेऽप्यभेदाध्यवसायः । इयं चातिशयोक्तिः साध्यवसानोपचारमूलेति ।
तथाऽभेदे वस्त्वैक्येऽपि तद्विपर्ययो भेदमणनम् । अथा*" असं लडहत्तणयं अन्न चिअ (य) का वि वत्तणच्छाया ।
सामा सामनपयावइस्स रेह चिअ न होइ ।। ६१६॥" अत्र लटभत्वादीनामभेदेऽप्यन्यत्वेन भेदः ।
यथा वा+ " नारायणो त्ति परिणयवयाहि सिरिवल्लहो ति तरुणीहि ।
बालाहिं पुण कोऊहलेण एमेव सच्चविओ ॥ ६१७ ॥" अत्र विष्णोरेकस्यैव विषयविभागाद् भेदेनोपनिबन्धः । तथा सम्बन्धे योगेऽपि तद्विपर्ययोऽसम्बन्धनिबन्धो यथा" अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तद्युतिः
शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ ६१८ ॥" अत्र पुराणप्रजापतिनिर्माणसम्बन्धेऽप्यसम्बन्धो निबद्धः । तथाऽसम्बन्धे योगाभावेऽपि सति तद्विपर्ययः सम्बन्धो यथा" उभौ यदि व्योग्नि पृथक् प्रवाहावाकाशगङ्गापयसः पतेताम् ।
तेनोपर्मायेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ ६१९ ॥"
* अन्यत् लदभत्वमन्या काऽपि वर्त (द)नच्छाया।
श्यामा सामान्यप्रजापते रेखैव न भवति ॥ + नारायण इति परिणतवयस्काभिः श्रीवल्लभ इति तरुणीभिः । बालामिः पुनः कुतूहलेनैवमेव दृष्टः ॥
For Private And Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२३०
www.kobatirth.org
अलङ्कारमहोदधौ
अत्र व्योम्नो गङ्गाप्रवाहद्वयस्य च सम्भावितः सम्बन्धः ।
यथा वा
16 चन्द्रास्तत्र चलन्ति खेलति यतस्तन्ध्या मुखं चेष्टते दृष्टिर्यत्र ततोsपि कन्दलयति प्रस्तारमिन्दीवरम् । यत्रोन्मीलति दन्तदीधितिरितोऽध्यामोदते कौमुदी
Acharya Shri Kailassagarsuri Gyanmandir
यस्मिन् बाहुलताsपि वन्गति ततो वेलन्ति कल्यः ॥ ६२० ।।
अत्र मुखादिखेलनस्थानानां चन्द्रभूयस्त्वादिभिरसम्बन्धे सम्बन्धारोपः । तथा गुणानां क्रियाणां च लोकंमर्यादोल्लङ्घिनी सातिशयप्रतिभोन्मीलनाद् या काचिदुत्कर्षभणितिरतिप्रौढिख्यापनम् ।
तत्र गुणानां यथा
" निपीतः पातालैः पशुपति कपालैः कवलितः समन्तादाचान्तस्तु द्दिन गिरिपर्यन्तकुहरेः । निमग्नो दिनागश्रुतिषु च तनोति स्म तदपि
प्रभो ! शब्दाद्वैतं जगति तव कीर्तेः कलकलः ॥ ६२१ ।। " अत्र कीर्ति कोलाहलमहस्वस्योत्कर्षः ।
यथा व
-
" स्तनयोर्जघनस्यापि मध्ये मध्यं प्रिये ! तव ।
अस्ति नास्तीति सन्देहो न मेऽद्यापि निवर्तते ॥ ६२२ ॥
27
अत्र तु मध्यतानवस्य ।
यथा वा-
“अत्युच्चाः परितः स्फुरन्ति गिरयः " इत्यादि । अत्र पुनर्भूपाल भुजबलस्य । क्रियाणां यथा
64
अतः ! कोक ! विमुञ्च शोकमसमं कान्तावियोगोद्भवं यश्यागप्रणयी तथाऽयमभवद् देवश्चुलुक्येश्वरः ।
१ अ. ० के म० । २ प ०भिरिति । ३ प. ०घु त० । ४ अ. च, प तथा च ।
For Private And Personal Use Only
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः शैला सोऽपि यथा हिरण्मयवपुः स्मर्तव्यतामेष्यति ___ व्यक्तं तन चिराद् भविष्यति दिनाद्वैतावदातं जगत् ॥६२४॥" अत्र त्यागक्रियोत्कर्षः । तत्र कारणस्य प्राकालभावित्वं कार्यस्य चोचरकालभावित्वमित्यस्ति पौर्वापर्यक्रमनियमस्तस्य च यो विपर्यासः कालव्यत्यासात् तुल्यकालत्वाद् वा विध्वंसो यथा" हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन ।
चरमं रमणीवल्लभ ! लोचनविषयं त्वया भजता ॥ ६२५ ।।" अत्र कामुकाधिष्ठानस्य कारणस्य कामबाणाधिष्ठानस्य च कार्यस्य पूर्वा. परकालव्यत्यासः।
यथा वा" सममेव समाकान्तं द्वयं द्विरदगामिना ।
तेन सिंहासनं पैञ्यमखिलं चारिमण्डलम् ।। ६२६ ॥" अत्र सिंहासनाक्रमणस्य कारणस्यारिचक्राक्रमणस्य॑ कार्यस्य च कालतुन्यत्वमुक्तम् ।
वामेतां सर्वामप्यतिशयोक्तिं वदन्ति विद्वांसो ब्रुवते । कीदृशीम् ? सर्वालङ्कारजीवितम् । अलङ्कारा हि सर्वेऽप्यनयैव स्फुरद्रूपाः क्रियन्ते । एतां विना तु प्रमीतकन्पा एव । अत एवोक्तं केनापि" सैषा सर्वाऽपि वक्रोक्तिरनयाँऽर्थो विभाव्यते । यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ? ॥ ६२७ ॥"
अपरोऽप्याह" अलङ्कारान्तराणामप्याहुरेकं परायणम् ।
वागीशमहितामुक्तिमिमामतिशयाह्वयाम् ॥ ६२८ ॥" अत एवास्याः सर्वेभ्यः प्रथमं लक्षणारम्भः । देवता-मुनि-मन्त्रादिप्रभावोस्कर्षोऽपि गुणोत्कर्ष एवेति । त्रिभिर्विशेषकम् ।। २-४ ॥
१ प. हरिम० । २ प. •स्य यो । ३ प. •त्वाद् वि० । ४ प. •स्य का०। ५
प. कारख्याच कार्यस्य का०; प. .स्य काल . प. ज्या वि। ८ प. कपन
For Private And Personal Use Only
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
अलङ्कारमहोदधौ __ अथातिशयोक्तिसब्रह्मचारिणी सहोक्तिमाहसहायोगे या मुख्यामुख्ययोरेकधर्मता । क्रोडस्थातिशयोक्तिः सा सहोक्तिरिति विश्रुता ॥ ५ ॥ सहार्थानां सह साकं साधं प्रभृतिशब्दाना योगे सम्बन्धे सति मुख्यं वर्ण्यमानत्वेन प्रधानकारणभूतममुख्यं तु तदनुगामितया वर्ण्यमानत्वादप्रधान कार्यभूतं तयोर्या काचिदेकधर्मता एकः क्रियारूपो गुणरूपो वा धर्मों ययोस्तौ तथा तयोर्भावः। या चेयमेकधर्मता सा सहोक्तिरिति विश्रुता विख्याता । तत्र क्रियारूपधर्मो यथा" कोकिलालापमधुराः सुगन्धिवनवायवः ।
यान्ति साई जनानन्दैवृद्धिं सुरभिवासराः ॥ ६२९ ॥" अत्र वासराणां जनानन्दानां च कर्तृभूतानां वृद्धि यान्तीति क्रियारूपमेकधर्मत्वम् । धर्मसम्बन्धश्च वासराणां शाब्दो जनानन्दानां पुनरार्थः ।
यथा वा*" उज्झसि पियाइ समयं तह वि अरे ! भणसि कीस किसिति ।
उँ अरिभरेण अयाणुअ ! मुंयइ बहल्लो वि अंगाई ॥ ६३० ॥" अत्रापि युष्मदर्थप्रिययोः कर्मभूतयोरुह्यस इति क्रियारूपं धर्मैक्यम् । मालारूपा त्लेका दीपकोपस्कृता तद्रहिता च दृश्यते । यथा+" धीरेण समं जामा हिअएण समं अणिद्विआ उबएसा ।
उत्सा(च्छा)हेण सह भुआ वाहेण समं गलंति से उल्लावा ॥६३१॥" * उघसे प्रियया समदं तथापि अरे ! भणसि कथं कृशितेति ।
पश्यारिभरेणाझ ! मुन्चति बलीवर्दोऽप्यङ्गानि ॥ + धैर्येण समं यामा हृदयेन सममनिष्ठिता उपदेशाः ।
ससाहेन समं सुजौ बाष्पेण समं गलन्ति तस्य उल्लापाः ।। १ व. स्मृता । २ प. ०ह सार्था० । ३ प. व. ०ने का० । ४ प. रावमः । ५ प. यत्ति । ६ प. ओ। . अ. •णु मु० । व. मुअइ । ८ अ.व, पं त्वे०। ९ प. जन्मो। १०
प.उपए.11११. भुया, द. सम।
For Private And Personal Use Only
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः।
२३३ अत्र गलन्तीति क्रियारूपं सर्वान् प्रत्येकधर्मत्वमिदमेव दीपकं च ।
तद्रहिता च यथा" उत्क्षिप्तं सह कौशिकस्य पुलकैः साकं मुखैनामितं
भूपानां जनकस्य संशयधिया साधं समास्फालितम् । वैदेहीमनसा समं च सहसा कुष्टं ततो भार्गवप्रौढाईकृतिकन्दलेन च समं भग्नं तदैशं धनुः ॥ ६३२॥"
गुणरूपधर्मा यथा'' सह दीर्घा मम श्वासैरिमाः सम्प्रति रात्रयः ।
पाण्डुराश्च ममैवाङ्गैः सह ताश्चन्द्रभूषणाः ॥ ६३३ ॥" अत्र रात्रीणां श्वासाङ्गानां च दैर्ध्वगुणेन पाण्डुरत्वगुणेन चैकधर्मस्वम् । इयं च सहोक्तिः प्रायः क्रोडस्थातिशयोक्तिरेवोपनिबद्धव्या । यथाऽत्रैव कोकिलालापेत्यादौ । अत्र हि वासरवृद्धिः कारणम् , जनानन्दवृद्धिश्च कार्यम् । तयोः समकालोक्ती पौर्वापर्यविध्वंसेनातिशयोक्तिः स्फुरन्ती प्रतिभातीत्वेयं सर्वत्र विचार्यम् । तत्परिमलमन्तरेण पुन:
— अनेन सार्द्ध विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु ।' इत्यादावपि सहोक्तिप्रसङ्गः । 'अस्तं भास्वान् प्रयातः सह रिपुभिरयं सहियन्तां बलानि ।'
इत्यत्र पुनरस्तं प्रयात इत्यस्तैकक्रियायोगोऽस्ति च भेदेऽप्य भेद इत्येवं. रूपातिशयोक्तिरस्तमित्यस्योभयार्थत्वादिति ॥ ५ ॥
अर्थतस्या एव स्वरूपान्तरमाह.. सहार्थानां परित्यागादिवादीनां परिग्रहे ।
गर्भीकृतोपमारूपा सेयमौपम्यगर्भिता ॥ ६ ॥ १ अ. च उ०। २ व. ०क्तिः स्फु० । ३ प. स्त्ये ।
For Private And Personal Use Only
Page #283
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३४
अलङ्कारमहोदधौ
सहार्थान् परित्यज्यवादीनां परिग्रहे सत्युपमारूपं गर्भे कुर्वाणा सहोक्तिरे
वौपम्यगर्भिता इत्युच्यते । यथा
Acharya Shri Kailassagarsuri Gyanmandir
" धत्ते पत्युः प्रमाणां नलिनवनमिव ज्योतिरुजीगरत्वं भर्तुर्वारान्तरङ्गा इव तुहिन रुचेरंसवः सङ्कुचन्ति । रामाणां कामलीला इव च कुमुदिनीसम्पदः सेम्प्रियन्ते
शोकः कोकाङ्गनानामिव तिमिरभरः स्तोकतां च प्रयाति ||६३६ || " अत्र नलिनवनादिभिर्ज्योतिरादीनामिवशब्देनौपम्यं द्योत्यते । सहार्थस्तु वाक्यार्थसामध्येंनैव लभ्यते ॥ ६ ॥
अथातिशयोक्तिसौरभतरङ्गितामेव सकलालङ्कारवीजभूतामुपम लक्षयतियदुत्कर्षवताऽन्येन तत्स्वरूपप्रतीतिकृत् । भेदाभेदे मनोहारि साधर्म्यं वर्ण्यवस्तुनः ॥ ७ ॥ सर्वालङ्कृत्युपादानकारणं सोपमा स्मृता ।
वर्ण्य वस्तुनो वर्ण्यमानस्य प्रकृतस्योपमेयभूतस्य वस्तुनोऽन्येन प्रकृतेनोपमानभूतेन वस्तुना यत् साधर्म्यं समानधर्मत्वं सा उपमानामालङ्कृतिः स्मृता पूर्वाचार्यैः कथिता । कथम्भूतेनाप्रकृतेन वस्तुनोत्कर्षवता ऽत्यन्तमुत्कर्षशालिना । न कर्षघर्षितेोपमानेन किमप्युपमेये सौन्दर्यमाधीयते । अत एवोक्तं तत्स्वरूपप्रतीतिकृद् इति । तस्योपमानस्य यत् स्वरूपं परिस्पन्दविशेषस्तस्य प्रतीति करोति यत् साधर्म्यम् । उपमेये पमान स्वरूपप्रतीतौ कोऽपि सातिशयः प्रकर्षः । तत एवोक्तं भेदाभेदे इति । व्यतिरेके हि भेदप्राधान्यम् । रूपके चाभेदप्राधान्यम् । अस्यां पुनर्भेदाभेदप्राधान्यम् । यदाहुः - 'यत्र किञ्चित् सामान्यं कचिच्च विशेषः स विषयः सदृशतायाः' इति उपमानोपमेययोर्हि कारणभेदेन भेदः । समानधर्माध्यासात् पुनरभेदः । किञ्चिदभेदप्रतीतौ पमान स्वरूपस्योपमेय गतत्वेनाध्यवसायादौपम्यं प्रकृष्यते । पुनः कीदृशं साधर्म्य मनोहारि सचेतनचेतश्चम
१ प. ०ज्जारकत्वं । २. प. व संनिय० । ३ ब द्योतयति । ४ अ र्घ्यं च वस्तु० । ५ अ. नाप्र० । ६ अ ०नाल०, प. माल० ७ व प. ह्यनुत्क० !
For Private And Personal Use Only
Page #284
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
२३५
त्कारि तेन सख-ज्ञेयत्व - प्रमेयत्व वृत्तत्वादिमात्रसाधर्म्येनोपमा यथा कुम्भ इव मुखमित्यादि । शृङ्गारादौ हास्यादौ तु न दोष इति । उपमायाः स्वरूपविशेक्षणमाह- सर्वालङ्कृतीत्यादि । सर्वासां रूपकाद्यलङ्कृतीनामियमेवोपादानकारणं समवायिकारणभूतेत्यर्थः । अत एव ताभ्यः प्रथममुपदिष्टेति ।
तद्भेदानाह - इयं च पूर्णा लुप्तेति बिभर्ति द्विप्रकारताम् ॥ ८ ॥ इयं चोपमा पूर्णा लुप्ता चेति द्विप्रकारतां विभर्ति धारयतीति ॥ ८ ॥ अथ पूर्णामाह
सामान्यस्योपमानोपमेययोद्यतकस्य च ।
प्रयोगे प्रथमा वाक्ये समासे प्रत्ययेऽपि च ॥ ९ ॥
सामान्यस्य साधारणधर्मस्योपमानोपमेययोश्च द्योतकस्य चोपमाप्रकाशकस्य इव - वा- यथाऽऽदेः सम-सदृश - सन्निमादेश्व शब्दस्य समस्तानामध्येषां प्रयोगे प्रथमा पूर्णोपमा । सा चक्क भवतीत्याह-वाक्ये समासे प्रत्ययेऽपि च । तत्र वाक्ये यथा
11
" कमलमिव चारु वदनं मृणालैमिव कोमलं भुजायुगलम् | अलिमालेव च नीला तवैव मदिरेक्षणे ! कबरी ।। ६३७ ॥ समासे यथा
" अत्यायतैर्नियमकारिभिरुद्वतानां दिव्यैः प्रभाभिरनपाय मयैरुपायैः । शौरिर्भुजैरिव चतुर्भिरदः सदा यो लक्ष्मीविलास भवनैर्भुवनं बभार ॥ ६३८ ॥
अत्र भुजैरिवेत्पत्र कैश्चिदिवेन सह विभक्त्यलोपे नित्यसमासो मन्यते । तन्मतानुसारेणेयं समासे पूर्णोपमा ।
१ प. युगली । २ अ, देति । ३ प ०लकमि० । ४ प. ०रुदारैः ।
For Private And Personal Use Only
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६
अलङ्कारमहोदधौ
प्रत्यये यथा" गाम्भीर्यगरिमा तस्य सत्यं गङ्गाभुजङ्गवत् ।
दुरालोकः स समरे निदाघाम्बररत्नवत् ।। ६३९ ॥" एवमादाविवादिद्योतकशब्देभ्य एव साक्षादौपम्यप्रतीतिरिति श्रौती पूर्णोपमा ।
आर्थी वाक्ये यथा-- " चकितहरिणलोललोचनायाः क्रुधि तरुणारुणतारहारिकान्ति । सरिसजमिदमाननं च तस्याः सममिति चेतसि संमंदं विधत्ते॥ ६४० ॥
__ समासे यथा-- " अवितथमनोरथपथप्रथनेषु प्रगुणगरिमगीतश्रीः ।
सुरतरुसदृशः स भवानमिलषणीयः क्षितीश्वर ! न कस्य ? ॥६४१॥" इत्यादिषु तु समादिद्योतकशब्द सद्भावेऽपि तात्पर्यार्थपर्यालोचनेनौपम्यप्रतीतिरित्यार्थी पूर्णोपमा ।। ९ ॥
___ अथ लुप्तामाहलुसैकद्वित्रिलोपे स्यात् तद्वद् धर्मादिषु स्थिते । धर्मादिषु धर्मोपमानोपमेयद्योतकेष्वेकस्य द्वयोस्त्रयाणां वा लोपे स्थिते सञ्जाते सति लुप्ता नामोपमा । साऽपि तद्वत् पूर्णोपमावद् वाक्ये समासे प्रत्ययेऽपि च भवति ।
तत्र वाक्ये यथा" राजीवमिव ते वक्त्रं नेत्रे नीलोत्पले इव । रम्भास्तम्भाविवोरू च करिकुम्भाविव स्तनौ ।। ६४२ ॥"
१ अ. ०णहा० । २ व. विदं ध० । ३ प. भगवा० ।
For Private And Personal Use Only
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । अत्र साधारणधर्मलोपः।
यथा वा" त्वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी ।
कोमलापाटलौ तन्वि ! पल्लवश्चाधरश्च ते ॥ ६४३ ॥" अत्र द्योतकलोपः।
द्विलोपे यथा" *दुंदुल्लंतु मरीहिसि कंटयकलिआई केअईअवणाई ।
मालइकुसुमेण समं भमर ! भमंतो न पाविहिसि ॥ ६४४॥" अत्र धर्मोपमानयोर्लोपः।
समासे यथा" मुखमिन्दुसुन्दरं ते बिसकिसलयकोमले भुजालतिके ।
जघनस्थली च सुन्दरि ! तव शैलशिलाविशालेति ॥ ६४५ ॥" अत्र द्योतकलोपः।
द्विलोपे यथा-- ' ढुंढुल्लंतु मरीहसि ' इत्यादि गाथायां ' मालइकुसुमसरिच्छं' इति समासे कृते धर्मोपमानयोलोपः।
त्रिलोपे यथा" तरुणिमनि कृतावलोकना ललितविलासविलब्धविग्रहा । स्मरशरविशरारितान्तरा मृगनयना नयते मुनेमनः । ६४६ ॥"
* गवेषयन् मरिष्यसि कण्ट ककलितानि केतकीवनानि ।
मालतीकुसुमेन समं भ्रमर ! भ्रमन् न प्राप्स्यसि ।।
१ अ. मिरी० । २ अ, ०इवः ।
For Private And Personal Use Only
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३८
अलङ्कार महोद
अत्र मृगनयने इव नयने यस्या इति समासे धर्मोपमानद्योतकानां लोपः । प्रत्यये यथा
Acharya Shri Kailassagarsuri Gyanmandir
" सूर्ययति सुधारश्मिमनाथति मृतायते ।
मृतस्तु कान्ताविरहे स्वर्गेऽपि नरकायते ।। ६४७ ।।
अत्र द्योतकलोपः । अनाथतीत्यत्र तु द्योतकसामान्ययोर्द्वयोर्लोपः ।
यथा वा---
66
हंसो ध्वाङ्क्षविरावी स्यादुष्ट्रक्रोशी च कोकिलः ।
खरनादी मयूरोऽपि त्वं चेद् वदसि वाग्मिनि ! || ६४८ ॥
7)
अत्रापि ' कर्तुर्णिन् ' [ हैम ५ | १ | १५३ ] इति णिनि प्रत्यये द्योतक लोपः।
यथा वा
अत्र द्योतकलोपः ।
" मृधे निदाघधर्मांशुदर्श पश्यन्ति तं परे ।
स पुनः पार्थसञ्चारं सञ्चरत्यवनीपतिः || ६४९ | "
यथा वा
पूर्णेन्द्र कल्पवदना मृणालीदेश्य दोलता ।
चक्रदेशीयजघना सा स्वप्नेऽपि न दृश्यते ।। ६५० ।।
97
अत्र धर्मलोपो द्योतकार्थस्तु कल्पत्वादिभिः साक्षादभिहितः । ईषदपरिसमाप्तः पूर्णेन्दुरिति पूर्णेन्दुसदृशमित्यर्थः । न तु पूर्णेन्दुरेवेति रूपकं नाशङ्कनीयम् ।
द्विलोपे यथा
" गङ्गीयत्यसितापगा फणिगणः शेषीयति श्रीपतिः
श्रीकण्ठयति कैरवयति दलनीलोत्पलानां वनम् ।
१ व ०तकलो० । २ प. मृगाय० । ३ अ च । ४ प सा न स्व० । ५ प दीपकं ।
For Private And Personal Use Only
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । २३९ करीयति कजलं पिककुलं लीलामरालीयति
स्वाकुम्भीयति कुम्मिनामपि घटा यत्कीर्तिसम्पर्कतः ॥६५१॥" अत्र गङ्गामिवात्मानमाचरत्यसितापगेत्यांदिष्वात्मनो द्योतकस्य च लोपः । इयं लुप्तोपमाऽपि यथायोगं श्रौती चार्थी च ज्ञातव्या ।
अथोपमाया एव मेदानाहधर्मस्य तस्यामेकत्वं सर्वानुगतया क्वचित् ॥ १० ॥ तस्यामुपमायां क्वचित् कस्मिंश्चित् कविप्रौढिनिर्मिते काव्ये सर्वानुगतया सर्वोपमानानामुपमेयस्य चानुगामित्वेन धर्मस्यैकत्वमेकरूपत्वम् । यथा
" प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः ।
संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ।। ६५२ ॥"
अत्र पूतश्च विभूषितश्चेत्येक एव धर्मः सर्वाननुगच्छति । इयमेव मालोपमा ॥ १० ॥
तथा---
क्वचित् पृथग्विनिर्देशः प्रतिवस्तृपमानवत् । यथा प्रतिवस्तूपमायां तथा क्वचित् कस्यांचित् उपमायामुपमाने उपमेये च धर्मस्य पृथक् पृथग् निर्देशः । यथा
" यान्त्या मुहुर्वलितकन्धरमाननं त--
दावृत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्धोऽमृतेन च विषेण च पक्षमलाक्ष्या
गाढं निखात इव मे हृदये कटाक्षः ।। ६५३॥" अत्र बलितव्यावृत्तत्वे द्वयोरप्युपमानोपमेययोरेकार्थों पृथक् पृथग्धौं निबद्धौ।
१ प. पगामिः । २ प. च्यात्म० । ३ व. कस्मिश्चि०। ४ प. ०तत्वावृ०
For Private And Personal Use Only
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४०
अलङ्कार महोदधौ
तथा
दृष्टान्तवत् क्वचिद बिम्ब- प्रतिबिम्बमनोज्ञता ॥११॥
यथा दृश्यन्ते तथा कस्मिंश्चिदुपमाभेदे द्वयोरप्युपमानोपमेययोर्धर्मद्वयस्य विम्बप्रतिबिम्बमनोहरत्वम् । यथा
Acharya Shri Kailassagarsuri Gyanmandir
19
" पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन । आभाति बालातपरक्तसानुः सनिर्झरोद्वार इवाद्रिराजः ।। ६५४ ॥ अत्र हाराङ्गरागयोर्धर्मयोर्निर्झर - बालातपौ प्रतिबिम्बत्वेन निबद्ध ||११|| पुन: कांश्चिदुपमाभेदानाह-
साऽनेक द्योतका सर्वद्योतका द्योनकोज्झिता । धातुद्योत्या विपर्यासवती वैधर्म्यशालिनी ॥ १२ ॥ नियमानिय मोरेता विक्रयातिशयाङ्किता ।
R
प्रतिषेधाद्भुता श्लिष्टा श्लेषोत्प्रेषितवत्यपि ॥ १३ ॥'
अनेकं द्विप्रभृतिद्योतकं पदं यस्यां सा । यथा-
66
दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा । पुपोष लावण्यमयान् विशेषान् ज्योत्स्नान्तराणीव कलान्तराणि ॥ ६५५ || " अत्रैवाक्येऽपि द्योतकद्वयस्य प्रयोगः ।
तथा सर्वं सर्वोपमानगतं द्योतकं यस्यां सा । यथा
" अलिवलयैरलकैरिव कुसुमस्तवकैः स्तनैरिव वसन्ते ।
भान्ति लता ललना इव पाणिभिरिव किसलयैरधिकम् ॥ ६५६ ।। " अ सर्वोपमानेषु द्योतकनिवेशः ।
तथा द्योतकेनोज्झिता त्यक्ता । यथा
१ प ०हार० । २ प यामलम् । ३ प. ०ति प० । ४ व. तथा । ५ व. तथा ।
For Private And Personal Use Only
Page #290
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
" दिवो जागर्ति रक्षायै पुलोमारिर्भुवो भवान् । असुरास्तेन हन्यन्ते सावलेपा नृपास्त्वया ।। ६५७ ॥
"1
Acharya Shri Kailassagarsuri Gyanmandir
तथा धातुना द्योतकीभूतेन द्योत्यते या सा । यथा
44 पूर्णेन्दोस्तव संवादि वदनं वनजेक्षणे ! |
पुष्णाति पुष्पचापस्य जगत्रयजिगीषुताम् ।। ६५८ ।। "
यथा वा
------
" निपीयमानस्तबका शिलीमुखैरशोकयष्टिश्चलबालपल्लवा । विडम्बयन्ती ददृशे वधूजनैरमन्ददष्टौष्टकराव धूननम् || ६५९ ।।” तथोपमानोपमेययोर्विपर्यासो व्यत्ययो यस्यां सा । यथा
"
यत् त्वनेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये ! तव मुखच्छायाऽनुकारी शशी । येsपि त्वद्गमनानुकारिगतयस्ते राजहंसा गता
स्त्वत्सादृश्य विनोद मात्रमपि मे दैवेन न क्षम्यते ॥ ६६० ।। "
१ प. अ. ०भिरामः | २ अ ०नानि । ३ प. तथा ।
३१
अत्रेन्दीवरादीनां नेत्रादीन्युपमनानीति विपर्यासः । न चात्र वक्ष्यमाणप्रतीपालङ्कारशङ्का कार्या विपर्यासस्योपमान तिरस्कार हेतुत्वाभावात् ।
तथा साधर्म्यविपक्षभूतं वैधम्र्म्यं तेन शालते या सा । यथा
"
" प्रहितः प्रधनाय माधवानहमाकारयितुं महीभुजा । न परेषु महौजसश्छलाद पकुर्वन्ति मलिम्लुचा इव ।। ६६१ ।। अत्रापकुर्वन्तीत्यस्य विपक्षभूतं नापकुर्वन्तीति वैधर्म्यम् । नियमो ऽन्य साम्यनिवृत्तिस्तेनोपेता । यथा
For Private And Personal Use Only
२४१
Page #291
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
২४
(6
अलङ्कार महोद
16
मुखं ते शशिनैवेदं तुल्यं नान्येन केनचित् ।
मृगाक्षि ! समतामेति सुधयैव वचः पुनः ॥ ६६२ ।।
44
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
46
ܕܕ
अनियमस्तद्विपर्ययस्तदुपेता । यथा
मुखमम्भोरुहं तावत् तवान्वेति कृशोदरि ! |
दन्यदप्यस्ति तदप्यायातु तुन्यताम् ।। ६६३ ।।
,
विक्रिया वस्तुविकारस्तदङ्किता । यथा
19
इन्दुबिम्बादिवोत्कीर्ण पद्मगर्भादिवोद्धृतम् । वदनं तव तन्वति ! विमृशद्भिर्विभाव्यते ॥ ६६४ । अतिशयः प्रकर्षस्तदङ्किता । यथा-
“ स्वय्येव त्वन्मुखं दृष्टं दृश्यते दिवि चन्द्रमाः । इयानेवानयोर्भेदो मृगशावाक्षि ! नापरः । ६६५ ॥
"
प्रतिषेध औपम्यनिषेधस्तेनाश्लिष्टा । यथा—
" कलङ्किनः प्रिये ! दोषाकरस्य च जडस्य च । न जातु शक्तिरिन्दोस्ते मुखेन प्रतिगर्जितम् । ६६६ ॥
"
अद्भुतमाश्वर्यं तेनाश्लिष्टा । यथा
""
यदि किञ्चिद् भवेत् पद्ममुक्षु विभ्रान्तलोचनम् । तत् ते मुखश्रियं धर्तुमिदमुत्सहतां प्रिये ! ।। ६६७ ।।
"
अर्थानामेकशब्दप्रतिपाद्यत्वं श्लेषस्तद्वती । यथा -
For Private And Personal Use Only
शिशिरांशु प्रतिद्वन्द्वि श्रीमत् सुरभिगन्धि च । अम्भोमिव रम्भोरु ! विभाति वदनं तव ।। ६६८ ।। "
Page #292
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । यत् किश्चिदसद् वितर्यते तदुत्प्रेक्षितं तद्वती । यथा" मय्येवास्या मुखश्रीरित्यलमिन्दोर्विकत्थनः । विकस्वरे सरोजेऽपि यत् सत्येव साऽन्वहम् ॥ ६६९ ।।
एवमन्याऽपि"चन्द्रारविन्दयोः कक्षामतिक्रम्य मुखं तव ।।
आत्मनैव कुरङ्गाक्षि ! तुल्यतां कलयत्यदः ॥ ६७० ॥" इत्यसाधारणोपमाऽऽदयः कविभणितिभङ्गयः सम्भवन्ति । तास्त्वनन्तत्वादुदाहर्तुं न शक्यन्ते इति ।। १२-१३ ।।
अथोपमाया एव वास्तवं स्वरूपमाहएषा च लौकिकी लोकप्रसिद्धरनुरोधतः ।
एषा च सर्वाऽप्युपमा लोकप्रसिद्धरनुरोधाल्लौकिकी कोऽर्थो लोकप्रसिद्धमुपमानं लोकप्रसिद्धमुपमेयं च यस्यां सा लौकिकी । यथा--' कमलमिव मुखम्' इत्यादि । न पुनः 'कुमुदमिव मुखम् ' इत्यादि। यदि वा लोकाचरिता लौकिकी । यथा
" स्थितः स्थितामुच्चलितः प्रयातां निपदुषीमासनबन्धधीरः । जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ॥ ६७१ ॥"
अथ कल्पितामाहया कविप्रतिभोन्मेषकल्पिता कल्पिता तु सा ॥ १४ ॥
सा पुनः कल्पिता या कवेः प्रतिभोन्मेषेण नवनवोल्लेखशालिप्रज्ञाविशेषोल्लासेन कल्पिता निष्पादिता । यथा" हंसानां निनदेषु यः कवलितैरासाद्यते कूजवा
मन्यः कोऽपि कषायकण्ठलुठनादाघर्षरो विभ्रमः। १ व. ०बद्ध० । २ प. यः ।
For Private And Personal Use Only
Page #293
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
अलङ्कारमहोदधौ
ते सम्प्रत्यकठोरवारणवधूदन्ताङ्करस्पर्द्धिनो नियोताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः ॥ ६७२॥"
अत्र धातुद्योत्यापि । यथा च" सम्बन्धी रघुभूभुजां मनसिजव्यापारदीक्षागुरु
गौराङ्गीवदनोपमापरिचितस्तारावधूवल्लभः । सद्योमार्जितदाक्षिणात्यतरुणीदन्तावदातद्युति___श्चन्द्रः सुन्दरि ! दृश्यतामयमितश्चण्डीशचूडामणिः ॥ ६७३ ।।"
यथा वा" उद्गर्भहणतरुणीरमणोपमर्दभग्नोन्नतिस्तननिवेशनिभं हिमांशोः । विम्ब कठोरविसकाण्डकडारगौरैर्विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति ॥६७४॥"
यथा वो–'सद्योण्डितमत्तहूणचिबुकप्रस्पर्द्धि नारङ्गकम् । इति ।
एवमुक्तानुसारेणान्यापि काचिद् रसनोपमाप्रभृतिरुपमा स्वयमम्यूह्या । अत्र सर्वत्राप्यसम्बन्धे सम्बन्ध इत्यादिरूपः कोऽप्यतिशयोक्तिपरिमलो विद्यत एषेति ॥ १४ ॥
अथौपम्यप्रस्तावादनन्वयमाह
एकस्यैवोपमानोपमेयत्वे स्यादनन्वयः । एकस्यैव प्रकृतस्यैवोत्कर्षदानाय सदृशवस्त्वन्तरनिवृत्यर्थ यदुपमानत्वमु. पमेयत्वं च कल्प्यते । तस्मिन् सति द्वितीयसदृशानुगमाभावादनन्वयः स्यात् । यथा
" त्वन्मुखं त्वन्मुखमिव त्वदृशौ त्वदृशाविव ।। त्वन्मूर्तिरिव मूर्तिस्ते त्वमिव त्वं कृशोदरि ! ॥ ६७६ ॥"
१ प. गोष्मधर्म० । २ प. च । ३ अ. व, मुद्रिः
।
For Private And Personal Use Only
Page #294
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः। २४५ अत्र त्वमेवेशी नापरेत्यनन्वयेन प्रकाश्यते । इहाभेदे भेद इत्येवंरूपाऽतिशयोक्तिद्रष्टव्या । एवमुत्तरत्रापि सर्वत्र यथासम्भवं कचित् कदाचिदतिशयोक्तिज्ञातव्या।
__ अथोपमेयोपमामाहउपमेयोपमा भिन्नवाक्यस्थे व्यत्यये तयोः ॥ १५ ॥ तयोरुपमानोपमेययोयत्यये विपर्यये भिन्नवाक्यस्थे द्वितीयवाक्यस्थिते . सत्युपमेयोपमा । इयं साधारणधर्मस्य प्रयोगादप्रयोगाच्च द्विषा। तत्राद्या यथा
" सच्छायाम्भोजवदनाः सच्छायवदनाम्बुजाः ।
वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाः ।। ६७७ ।।" अत्र सच्छायेति साधारणधर्मः।
द्वितीया यथा" खमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः ।
कुमुदाकारास्तारास्ताराऽऽकाराणि कुमुदानि ॥ ६७८ ॥" अत्र भिन्नवाक्यत्वभणनादेकवाक्यत्वं पूर्वस्मिन्नन्वये सिद्धमेव ॥ १५ ॥
अथ सादृश्यप्रस्तावादेव स्मरणमाहस्मरणं या स्मृतिस्तुल्यदर्शनात् प्रतिवस्तुनः । तुल्यदर्शनात् सदृशावलोकनात् प्रतिवस्तुनोऽनुभूतवस्त्वन्तरस्य या स्मृतिस्तत् स्मरणम् । यथा
" अदृश्यन्त पुरस्तेन खेलाः खञ्जनपतयः ।
अस्मर्यन्त विनिःश्वस्य प्रियानयनविभ्रमाः ॥ ६७९॥"
१ प. द्रष्टव्या । २ व. ०पर्यासे । ३ प. गत्वाच । ४ अ. वा ।
For Private And Personal Use Only
Page #295
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
अलकारमहोदधौ सदृशावलोकनं विना तु स्मृति यमलङ्कारः । यथा" अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः ।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तम् ॥ ६८० ॥" इत्यादौ प्रागुदाहृते व्यभिचारिणि अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वे स्मर्तुर्दशाभावित्वमसमीचीनमिति ।
अथ सादृश्यहेतुकत्वेनैव स्मरणानुयायिनं संशयमाह
संशयः स तु सन्दिह्यमानत्वं प्रकृतस्य यत् ॥ १६ ॥
स पुनः संशयाख्योऽलङ्कारो यत् प्रकृतस्य वर्ण्यमानस्य सदृशप्रस्तावादप्र. कृतेन केनापि सदृशवस्तुना सन्दिह्यमानत्वं सन्देहविषयत्वं स च संशयः शुद्धो निश्चयगर्भो निश्चयान्तश्च ।
तत्र शुद्धो यत्र संशय एव पर्यवसानम् । यथा" सेयं किं कालरात्रिः किमुत पितृपतिप्रजिह्वालतेयं
किंवा कालीकटाक्षद्युतिरियमथवा देहिनी दुर्दशेयम् । इत्थं सङ्ग्रामरङ्गाङ्गणभुवि नटनापाटवं नाटयन्ती
दृष्ट्वा यस्यासियष्टिं प्रतिनृपतिभटैः स्वैरमूहाम्बभूवे ॥ ६८१ ॥" अत्र रूपकृतं सादृश्यम् ।
यथा वा" आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा
नासाग्रे नयनं यदेतदपरं यच्चैकनिष्ठं मनः । मौनं चेदमिदं च शून्यमखिलं यद् विश्वमाभाति ते
तेद् ब्रूयाः सखि ! योगिनी किमसि भोः ! किंवा वियोगिन्यसि ? ॥६८२॥"
१ प. शालो० । २ अ. ०ना स्मृ० । ३ प. तैरपनी । ४ प. अत्रादौ । ५ अ. यद् ।
For Private And Personal Use Only
Page #296
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः। अत्रार्थसादृश्यम् ।
निश्चयगर्भो यथा" अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः
कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान् प्रतिभटाः ॥ ६८३ ।"
निश्चयान्तो यथा" मैनाकः किमयं रुणद्धि गमने मन्मार्गमव्याहतं
शक्तिस्तस्य कुतः स वज्रपतनाद् भीतो महेन्द्रादपि । तायः सोऽपि समं निजेन विभुना जानाति मां रावणं
आ! ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति ॥ ६८४ ॥" अत्रे च कविप्रतिभोन्मीलितः संशयो ग्राह्यो न पुनः स्थाणुर्वा पुरुषो वेति । सादृश्यव्यतिरित्तविषयं तु सन्देहं वितर्काख्यमलङ्कारान्तरमन्ये मन्यन्तेऽस्मन्मते तु विना सादृश्याधिकारमनेनैव सङ्गहीतत्वान्न पृथग् लक्षणारम्भः । तथाहि-यत् प्रकारान्तरेणापि प्रकृतिविषयं सन्दिह्यमानत्वं स संशय इति । यथा अस्याः सर्गविधौ प्रजापतिरभूत्' इत्यादिः। अत्रातिशयोक्या संशयस्य संकरः।
यथा - " अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना । समधिरूढमनेन तु जिष्णुना स्यादिति वेगवशान्मुमुहे गणैः ।। ६८५ ॥"
कचिदारोप्यमाणानां भिन्नाश्रयत्वेनापि दृश्यते । यथा-- " रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु ? । पूरिता नु विषमेषु धरित्री संहृता नु ककुंभस्तिमिरेण ॥ ६८६ ॥"
१ व. नैव । २ अ. गगने । ३ प. सन्मा० । ४ व. ०प० । ५ अ, त्र क० । ६ व. वा । ७ अ.व. कु०, प, न ।
For Private And Personal Use Only
Page #297
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४८
अलङ्कार महोदधौ
अत्रारोपविषये तिमिरे सत्यपि रागादिकं तर्वादिभिन्नाश्रयत्वेनारोपितम् । केचित् तु तिरस्कृतत्वरूपविषय निगरणेनेमं सन्देहभेद मतिशयोक्तिप्रकारमाहुः । अन्ये तु नुशब्दस्य सम्भावनाद्योतकत्वं मत्वोत्प्रेक्षाप्रकारमिममाचक्षते || १६|| अथ सादृश्याश्रयत्वादेव भ्रान्तिमन्तमाह
Acharya Shri Kailassagarsuri Gyanmandir
भ्रान्तिमान् वैपरीत्येनाप्रतीतिः सदृशेक्षणात् ।
सवस्त्वन्तरदर्शनात् वैपरीत्येन विपर्ययेण या प्रतीतिः स आन्तिमान् भ्रान्तिर्विद्यते यत्रेति कृत्वा । सा च भ्रान्तिरतत्त्वे तच्चबुद्धिस्तश्वेऽप्यतत्वबुद्धिवति द्विविधा | तत्रातचे तत्त्वबुद्धिर्यथा
“ कपाले मार्जारः पय इति करान् लेढि शशिनस्तरुच्छिद्रप्रतान् विसमिति कैरी सङ्कलयति । रतान्ते तन्पस्थान् हरति दयिताऽप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो ! विभ्रमयति
अत्रेन्दुमरीचिषु क्षीरप्रभृतिभ्रान्तिः ।
यथा वा
* " हसियं सहत्थयालं सुक्कवडं आगएहिं पहिएहिं । पत्त - फलसारिच्छे उड्डीणे पूसवंदमि || ६८८ ॥
"
अत्र दूरस्थानां न्यग्रोधस्थे शुक्रवृन्दे पत्र - फलभ्रान्तिः । तवे ऽप्य तत्वबुद्धिर्यथा-
॥ ६८७ ।। "
* हसितं सहस्ततालं शुष्कवटमागतैः पथिकः | पत्र - फलसदृशे उड्डीने शुकवृन्दे ||
For Private And Personal Use Only
१ प २पविरोपवि० । २ प. व्यगतत्वे । ३ व करान् । ४ व पल्ल० ।
Page #298
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
२४९
"समर्थये यत् प्रथम प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा ! अतो विनिद्रे सहसा विलोचने करोमि न स्पर्शविभावितप्रियः ॥६८९॥"
अत्र प्राप्तलतारूपोर्वशीपरिष्वङ्गसुखनिमीलिताक्षस्य पुरूरवसः शापान्ताविर्भूतसत्यरूपायामपि तस्यां वस्त्वन्तरभ्रान्तिः ।
यथा वा+" सो मुद्धमओ मायण्हिाहिं तह दूमिओ हयासाहि ।
जह सब्भावमईण वि नईण वि परंमुहो जाओ ॥ ६९० ॥ " अत्र सत्यनदीष्वपि मृगतृष्णाभ्रान्तिः ।
___ मालारूपोऽप्येष यथा" नीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्ध्याऽधरे
पाणौ पबधिया मधूककुसुमभ्रान्त्या तथा गण्डयोः । लीयन्ते कबरीषु बान्धवकुलव्यामोहजातस्पृहा
दुर्वारा मधुपाः कियन्ति भवती स्थानानि रक्षिष्यति ? ॥६९१॥" अत्र युवत्यवयवेषु नयनादिषु मधुपानां नीलोत्पलादिम्रान्तिः । गाढमर्मप्रहारादिना तु भ्रान्ति स्य विषयः । यथा" दामोदरकराघातचूर्णिताशेषवक्षसा ।
दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ।। ६९.२ ।। " सादृश्यहेतुकाऽपि भ्रान्तिर्विच्छित्यर्थ कविप्रतिमोत्थापितैय गृह्यते, नापराशुक्तिकायां रजतभ्रान्तिवत् ।
+ स मुग्धमृगो मृगतृष्णिकाभिस्तथा दूनो हताशाभिः । यथा सद्भाववतीभ्योऽपि नदीभ्योऽपि परामुखो जातः ।
१ अ.. आएहिं । २ प. ०धुराः । ३ अ. ध्यते ।
For Private And Personal Use Only
Page #299
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
अलकारमहोदधौ अथैकस्याप्यनेकरूपताऽऽरोपाद् भ्रान्तिमत्सब्रह्मचारिणमुल्लेखमाहउल्लेखो विविधाद् हेतोरेकस्यानेकधा ग्रहः ॥ १७ ॥ विविधादनेकरूपाद् हेतोः कारणात यः कश्चिदेकस्यानेकधा बहुप्रकारो ग्रहणं स एष रूपबाहुल्योल्लेखनादुल्लेखः । अत्र च रुच्यर्थित्व-व्युत्पत्तयो यथासम्भवं हेतवः । यदुक्तम्“ यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते ।
आमासोऽप्यर्थ एकस्मिन्ननुसन्धानसाधितः ॥ ६९३ ॥" अत्रोदाहरणं यथा श्रीहर्षचरिते श्रीकण्ठजनपदवर्णने यस्तपोवनमिति मुनिभिा, कामायतनमिति वेश्यामिा, सङ्गीतशालेति लासकैरित्यादि । अत्रैक एव श्रीकण्ठस्तत्तद्गुणयोगात् तपोवनाद्यनेकरूपतया निरूपितः । नन्वतन्मध्य एव वज्रपञ्जरमिति शरणागतैः, असुरविचरमिति वातिकरित्यादौ रूपकयोग एवास्ति; तदिहापि स एवास्तु, किमुल्लेखमणनेनेत्यत्रोच्यते-अस्ति तावद् यस्तपोवनमित्यादौ रूपकादुल्लेखस्य विविक्तो विषयो यत्र धार्मिकर्जनाकीर्णवादिना वस्तुकृत्यैव जनपदस्य तपोवनादिरूपतायाः सम्भवः । यत्र पुनर्वपञ्जरमित्यादावतद्रूपस्य तद्रूपताऽऽरोपाद् रूपकस्यातादृशस्य तारशत्वप्रतीतेओन्तिमतश्च सम्भवस्तत्राप्येषा भङ्गिः सम्भवत्येव । ततस्ताभ्यामस्तु सङ्करः। सर्वथाऽप्यस्याभावे वस्तु न शक्यते वकुमेवमभेदरूपायामतिशयोक्तावप्येष नान्तर्भवत्यनेकधात्वोट्टङ्कनस्याधिकृतत्वात् । सङ्करस्तु तयाऽप्यस्त्येव। यथा'नारायणु त्ति परिणयवयाहि ' इत्यादौ । 'गुरुर्वचसि पृथुरुरसि, अर्जुनो यशसि' इत्यादौ तु रूपकप्रतिमोत्पत्तिहेतुः श्लेष एव बहुधोकनमात्रात् । पुनर्यद् यस्यापि [क ]श्चिदंशः सम्भवति, तदनेनापि सङ्करोऽस्तु । ' युधिष्ठिरः सत्यवचसि' इत्यादौ रूपकमेवेति ॥ १७ ॥
अथ सादृश्यप्रक्रमे भेदप्रधानानलङ्कारानभिधायामेदप्रधानानभिषित्सुः प्रथमं रूपकमाह
. प. .र्थत्वं । २ प. वृत्ताकी ० । ३ प, भावस्तु । ४ अ. ०दभेद । ५ अ. ०धिक० ।
For Private And Personal Use Only
Page #300
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।। भेदाभावेऽप्यसम्पन्नापडूनवे विषये निजम् । रूपमारोपयेद् यत्र विषयी रूपकं तु तत् ॥ १८ ॥
रूपकं पुनस्तद् यत्र मुखेन्दुरित्यादौ मुखमिन्दुरित्यादौ च शब्दप्रयोगे विषयी चन्द्रादिरारोपणीयो निजं स्वकीयं रूपं सर्वाकारं परिस्पन्दविशेष विषये आरोपाधारे मुखादावारोपयेनिवेशयेत् । कीदृशे विषये भेदाभावेऽप्यभेदप्राधान्येऽपि सत्यसम्पापडूनवेऽसञ्जातापलापे । यदि हि भेदप्राधान्य स्यात् तदा विषयिणः सौन्दर्यातिशयादयो धर्मा विषये न प्रतीयेरन् । तदर्थं च रूपकस्य प्रवृत्तत्वाद, यदि च विषयापह्नवोऽपि स्यात्, तदाऽतिशयोक्त्यपहनुत्यायलङ्कारान्तरमाविर्भवेत् । तस्मादभेदप्राधान्ये विषयापहवे वाऽयमलङ्कारः ॥ १८॥
अथास्य भेदानाहसाङ्गं निरहं च परम्परितं चेति तत् त्रिधा ।
तत्र साङ्गमाहसमस्तवस्तुविषयं श्रौतारोप्यस्थमादिमम् ॥ १९ ॥ श्रौता आरोपविषया इव श्रुत्या शब्देनोपात्ता ये आरोप्या आरोपयोग्याः समस्ता अप्यर्थाः तेषु यत् तिष्ठति तत् समस्तवस्तुविषयं नामादिमं साङ्गं रूपकम् । तदपि समस्तमसमस्तं समस्तासमस्तं चेति विधा।
तत्र समस्तं यथा" ज्योत्स्नाभस्मच्छरणधवला विभ्रती तारकास्थी
न्यन्तर्धानव्यसनरसिका रात्रि-कापालिकीयम् । द्वीपाद् द्वीपं भ्रमति दधती चन्द्रमुद्रां कपाले,
न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ॥ ६९४ ॥"
For Private And Personal Use Only
Page #301
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२५२
अलङ्कार महोदधौ
इह परिमलो त्रिमर्द्दनम् । अत्र पादत्रय आरोपविषयारोप्ययोः समासस्थितत्वात् समस्तं रूपकम् । अन्त्यपादे त्वपनुतिः । अन्तर्धानरसिकत्वं च कापालिक्या एव धर्मो न रात्रेरचेतनत्वेन रसिकत्वाभावादतस्तेन रूपकमेव साध्यते, नोपमेति सन्देहसङ्कराशङ्का न कार्या ।
असमस्तं यथा
www.kobatirth.org
66
अङ्गुल्यः पल्लवान्यासन् कुसुमानि नखार्चिषः । बाहू लते वसन्तश्रीस्त्वं नः प्रत्यक्षचारिणी ।। ६९५ ।। "
अत्र द्वयोरप्यसमासस्थितत्वम् ।
Acharya Shri Kailassagarsuri Gyanmandir
66
समस्तासमस्तं यथा -
" स्मितं मुखेन्दौ ज्योत्स्ना ते प्रभाऽम्बु कुचकुम्भयोः । दोलता - पल्लवे पाणी पुष्पं सखि ! नखार्चिषः ।। ६९६ ।।
"
अत्र मुखेन्दावित्यादौ समासः, स्मितं ज्योत्स्नेत्यादौ त्वसमासः ।
यथा वा
नमस्तुङ्ग शिरचुम्बिचन्द्रचामरचारवे । त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे ।। ६९७ ।। "
अथ साङ्गस्यैव भेदान्तरमाहश्रौतार्थारोपणीयस्थ मेकदेशविवर्ति च ।
श्रोता: केचित् शब्दोपात्ताः केचिदप्याथ अर्थसामर्थ्यलभ्या ये आरोपणीयास्तेषु तिष्ठति यत् तदेकस्मात् कस्मादप्यारोपविषयाद् विवर्त्तते व्यावर्तते यदि वाऽन्यान् परित्यज्यैकस्मिन्नप्यारोपविषये विशेषेण वर्तते इति एकदेशविवर्ति च साङ्गं रूपकं भवति । तत्रास्याद्यो मेदो यथा
1
" अकस्मादेव ते चण्डि ! स्फुरिताधरपल्लवम् ।
मुखं मुक्ताचो धत्ते धर्माम्भःकण - मञ्जरी ।। ६९८ ।।
17
१ अ. अत्रा० । २ अ ०रुचं ।
For Private And Personal Use Only
Page #302
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५३
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । अत्र मुखस्य लतादित्वेन रूपणं नास्ति ।
यथा वा" विद्युद्वलयकक्षाणां बलाकामालभारिणाम् ।
पयोमुचा ध्वनि/रो दुनोति मम मानसम् ॥ ६९५ ॥" अत्र पयोमुचो दन्तित्वेन रूपिताः । अवयवरूपकमप्येतद् ।
द्वितीयो यथा" उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद् गलितं न लक्षितम् ॥७००॥" अत्र तिमिरस्यैवांशुकत्वेन रूपणम् । शेष रूपणं त्वर्थ सामर्थ्यगम्यम् ॥१९॥
अथ निरङ्गमाहनिरङ्ग केवलं मालागुम्फितं चेति तद् द्विधा ॥ २० ॥ निरङ्ग नाम रूपकं केवलमसहायं मालागुम्फितं चेति द्विविधम् । तत्र केवलं यथा" कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत्
सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् । अनिद्रं यच्चान्तः स्वपिति तदहो ! वेयभिनवां प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ।। ७०१ ॥"
यथा वा" बल्गितच गलधर्मजलमालोहितेक्षणम् ।
विवृणोति मदावस्थामिदं वदनपङ्कजम् ।। ७०२ ॥" इदमवयविरूपकमपि ।
मालागुम्फितम् । यथा
१ अ. अवचय० । २ प. ०मित्येतत् ।
For Private And Personal Use Only
Page #303
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४
अलङ्कारमहोदधौ
" ध्वान्तानां दण्डधारः कुमुदपरिषदां जागराकेलिकारः
शृङ्गारस्याङ्गरक्षः सरसिरुहवनीसम्पदा स्थूललक्षः । प्रस्थास्नोदिग्जयाय स्मर-धरणिपतेर्मङ्गलारम्भकुम्भः संरम्भः सिन्धुवारामयमुदयगिरेमौलिमारोहतीन्दुः ।। ७०३ ॥"
अथ परम्परितमाहद्वे परम्परिते श्लिष्टाश्लिष्टशब्दनिबन्धने । केवले मालया दृब्धे चेति ते द्वे अपि द्विधा ॥ २१ ॥ श्लिष्टशब्दनिवन्धनमश्लिष्टशब्दनिबन्धनं चेति द्वे परम्परिते । एकस्य रूपणादन्यस्य रूपणमिति परम्परया जातत्वात् । ते च द्वे अपि केवलत्वेन मालागुम्फितत्वेन च प्रत्येकं द्विविधे । तत्र श्लिष्टनिवन्धनं केवलं यथा" किं पनस्य रुचि न हन्ति नयनानन्दं विधत्ते न कि ?
वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् ।। वक्त्रेन्दौ तव सत्ययं यदपः शीतांशुरभ्युद्गतो
दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥ ७०४ ॥" अत्र वक्त्रस्येन्दुत्वेन रूपणादधरामृतस्य पीयूषपर्यायामृतत्वेन रूपणम् ।
मालारूपं यथा" विद्वन्मानसहंस ! वैरिकमलासङ्कोचदीप्तद्युते !
दुर्गामार्गणनीललोहितसमित्स्वीकारवैश्वानर !। सत्यप्रीतिविधान-दक्षविजयप्राग्भावभीम ! प्रभो!
साम्राज्यं वरवीर ! वत्सरशतं वैरश्चमुच्चैः क्रियाः ॥ ७०५ ॥" अत्र मानसमेव मानसम् । कमलायाः सङ्कोच एव कमलानामसङ्कोचः । दुर्गाणाममार्गणमेव दुर्गाया मार्गणम् । समितां स्वीकार एव समिधा स्वीकारः । सत्ये प्रीतिरेत्र सत्यामप्रीतिः । विजयः परपराभव एव विजयोऽर्जुनः । एवमाघारोपणं हंसाधारोपणपूर्वकमिति श्लिष्टशब्दं मालापरम्परितम् ।
१ अ. प. वा । २ अ. नात्र लो० ।
For Private And Personal Use Only
Page #304
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
“ यामि मनो- वाक्- कायैः शरणं जन्म - जरा - मरणार्णवतरण तरण्डं
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
अश्लिष्टशब्दनिबन्धनं केवलं यथा
Acharya Shri Kailassagarsuri Gyanmandir
मालारूपं यथा
" ज्योत्स्नावल्लिनवाङ्कुरः स्मरमहाभूपाललीलालताशृङ्गारडुममञ्जरी प्रियतमामान द्विपेन्द्राङ्कुशः ।
करुणात्मकं जगन्नाथम् । हरांहियुगम् ॥ ७०६ ।।
66
भास्वत्कामुकमुक्तवारुणं ककुष्कान्तानखाङ्कः स्फुट:
यथा
" आलानं जयकुञ्जरस्य दृषदां सेतुर्विपद् - वारिधेः पूर्वाद्रिः करवालचण्डमहसो लीलोपधानं श्रियः । सङ्ग्रामामृतसागरप्रमथनक्रीडाविधौ मन्दरो
कस्यैषः
पः प्रतिपत्तुषारकिरणस्तोषाय नो जायते ? || ७०७ ।।
"
राजन् ! राजति वीरैवैरिवनिता वैधव्यदस्ते भुजः ॥ ७०८ ॥
अथास्य कतिचिद् भेदान्तराण्याह-
सालङ्कारान्तरोल्लेखं तथा रूपकरूपकम् । वैधर्म्यव्यतिरेकाङ्कं रसनारूपकं च तत् ॥ २२ ॥
१ अ. ०रण० । २ प
"
अत्र त्रिष्वपि तरण्डाङ्कुरालानाद्यारोपणपूर्वकमर्णव- वल्ली - कुञ्जराद्यागे पणम् ।। २१ ।।
२५५
तद् रूपकं क्वचित् सहालङ्कारान्तरस्योत्प्रेक्षा-संशयादेरुल्लेखेन परिस्फुरणेन वर्त्तते यत् तत् । यथा—
निर्मोकमुक्तिमिव गगनोरुगस्य लीलाललाटिकामिव त्रिविष्टपविटस्य " इत्यादि ।
For Private And Personal Use Only
ܕܕ
यथा आ । ३ ५. वैरिवीर ४ प तथा । ५ प ०रिव ।
Page #305
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
अलङ्कारमहोदधौ
अत्र ' मुखमिन्दुः ' इत्यादिवत् तथाविधप्रसिद्धरभावात् कविमिन निष्कम्पतया रूपकमेवं व्यवहर्तुं शक्यते, इत्युत्प्रेक्षा सहायीकृत्य निबद्धम् ।
यथा वा" किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी ? ।
लीलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः १ । उद्गाढोत्कलिकावतां स्वसमयोपन्यासविश्रम्भिणः
किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः १ ।। ७१०॥" अत्राप्यनेनैव न्यायेन ससंशयमुपनिबद्धम् ।
रूपकरूपकं यथा" मुख-पङ्कज-रङ्गेऽस्मिन् भू-लता-नर्तकी तव ।
लीला-नाव्यामृतं दृष्टौ सखि ! यूनां निषिञ्चति ।। ७११ ॥" अत्र मुखमेव पङ्कजं तदेव रङ्गः । भूरेव लता सैव नर्तकी । लीलैच ना तदेवामृतमिति रूपकस्यापि रूपणेन रूपकरूपकम् ।
वैधाकं यथा" सौजन्याम्बुमरुस्थली सुचरितालेख्ययुभित्तिर्गुण___ ज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्च पुच्छच्छटा । यैरेषाऽपि दुराशया कलियुगे राजावली सेविता
तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत् कौशलम् ॥ ७१२ ॥" अत्राम्बुप्रभृतीनां मरुस्थन्यादावसम्भवाद् वैधय॑म् ।
व्यतिरेकाङ्कं यथा" अनाघातं पुष्पं किसलयमलूनं कररुहै
रनामुकं रत्नं मधु नवमनास्त्रादितरसम् । १ व. • भिनिः । २ व. ०मेक । ३ प. मंजरी । ४ व. इव । ५ व. ०खद्युतिनिर्गः । ६ अ. .येकं ।
For Private And Personal Use Only
Page #306
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
२५७
अखण्डं पुण्यानां फलमपि च तद्रूपमनघं
न जाने भोक्तारं कमिव समुपस्थास्यति भुवि १ ॥ ७१३ ॥" अत्र पुष्पादीनामनाघ्रातत्त्वादिभिरितराघातपुष्पादिव्यतिरेकेण स्थितत्वाद् व्यतिरेकाङ्कम् ।
रर्शनारूपकं यथा-- "किसलयकरैलतानां करकमलैमगदृशां जगञ्जयति ।
नलिनीनां कमल-मुखैमुखेन्दुभिर्योषितां मदनः ॥ ७१४ ॥" अत्र किसलय-करैः कर-कमलैरित्यादिपदेषु करादिशब्दानां शृङ्खलाक्रमेण स्थितत्वाद् रशनारूपकम् ।
एवम्" गाम्भीर्येण समुद्रोऽसि गौरवेणासि पर्वतः ।।
कामदत्वाच लोकानामसि त्वं कल्पपादपः ॥ ७१५ ॥" इति हेतुरूपकादयो भूयांसो रूपकप्रकाराः परेऽपि सम्भवन्ति, ग्रन्थगौरवभयात् तु नोदाहियन्ते । रूपके चात्र यद्यप्यारोप्यमाणस्य मुख्यत्वादाविष्टलिङ्गसङ्ख्यत्वम्, तथापि क्वचित् स्वतः सङ्ख्या-योगासम्भवे प्रत्येकमारोपाद् विषयसङ्ख्यत्वम् । यथा
कचिजटावकलावलम्बिनः कपिला दावाग्नयः' इत्यादि ॥ २२ ॥ अथाभेदप्राधान्येऽप्यपह्नवालङ्कृतत्वेन रूपकपृथग्भूतामपनुतिं लक्षयति
विषयेऽपहनुतिं नीते तदन्येन त्वपनुतिः । विषये प्रस्तुतवस्तुनि तदन्येन विषयिणाऽप्रस्तुतेनारोप्यमाणेनापह्नुतिमपलापं नीते प्रापिते सत्यपहनुतारूपाऽलङ्कृतिः । सा च सादृश्यवती सादृश्यरहिता चेति द्विविधा । तत्रारोपपूर्वोऽपह्नवोऽपहवपूर्वश्वारोप इति
अ. .पण्य० । २ प. रसना०।
३ प. विक्र० ।
For Private And Personal Use Only
Page #307
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ ही भेदौ । च्छल-उछयादिशब्दैवपुऍत्यादिशब्दैश्च विषयापहवे द्वौ मेदाविति पतुर्मेंदा प्रथमा । तत्रायो भेदो यथा" शैलालङ्कृतमेतदाश्रमपदं तन्व्या न वक्षस्थली
देवः सोऽत्र जगजिगीषुरिषुमिस्तीव्र तपस्तप्यते । नाभीपन्यलधौतवल्कलशिखानिश्च्योतदम्मश्छटालेखैवेयमपेक्ष्यतेऽस्य सुभग ! श्यामा न रोमावली ।। ७१७॥"
द्वितीयो यथा" अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये
कलको नैवायं विलसति शशाङ्कस्य वपुषि । अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतश्रान्ता शेते रजनि-रमणी गाढमुरसि ॥ ७१८ ॥"
तृतीयो यथा"बत सखि ! कियदेतत् पश्य वैरं स्मरस्य
प्रियविरहकशेऽस्मिन् रागिलोके तथाहि । उपवनसहकारोझासि गच्छलेन
प्रतिविशिखमनेनोट्टङ्कितं कालकूटम् ॥ ७१९ ॥" अत्रहिन सभृङ्गानि सहकाराण्यपि तु सह कालकूटा: शरा इति प्रनीतिः।
चतुर्थो यथा" अमुष्मिन् लावण्यामृतसरसि नूनं मृगदृशः
स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः । यदनाङ्गाराणां प्रशमपिशुना नामि-कुहरे
शिखा धूमस्येयं परिणमति रोमावलिवपुः ॥ ७२० ॥" १ प. निश्चो० । १ व. स्तटा । । ५. व. ०क्षते । ४ व. पद । ५ प. शृंग० । ६ व. प्रथमपिशुने ।
For Private And Personal Use Only
Page #308
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
२५९
अत्र न रोमावलिः, किन्तु धूमशिखेयमिति प्रतीतिः । अत्रोभयत्राप्यारो पपूर्वोऽपहन इत्यादिका भङ्गिः सम्भवन्त्यपि वैचित्र्याभावानोदाहृता । कचित् पुनर्नब्-च्छलादीन् विनैव प्रकारान्तरेणाप्यपहवारोपो दृश्यते ।
यथा" मौलौ धारय पुण्डरीकममितं तन्वात्मनो विक्रम
चक्राक्षं वह पादयुग्ममवनि दोष्णा समभ्युद्धर । लक्ष्मी भूनिकटे निवेशय भव ज्यायान् दिवौकापते
विश्वान्तःकरणकचौर ! तदपि ज्ञातो हरिः खल्वसि ॥ ७२१ ॥॥ अत्र न त्वं राजमात्रम्, किन्तु हरिरेवासीति नृपस्य हरित्वारोपः । सादृश्यरहिताऽपि द्विविधा वाच्यापह्वोतव्या प्रतीयमानापसोतव्या चें।
तत्राद्या यथा" आनन्दाश्रुप्रवृत्तं मे कथं दृष्दैव कन्यकाम् १ ।
अक्षि मे पुष्परजसा वातोद्ध्तेन दूषितम् ॥ ७२२ ॥" अत्र पूर्वार्धवाच्यमुत्तरार्द्धवाच्येनापयते ।
____ द्वितीया यथा*" उरपेल्लियवरकारेल्लयाई उच्चेसि दइयेवच्छलिए !।
कटैयविलिहिअपीणुग्णयत्थणी हम्मए ताहे ॥ ७२३ ॥" अत्र वाच्यार्थेन प्रतीयमानमुपपतिनखक्षतमपह्वयते । इयं च मतान्तरामिप्रायेण, स्वमते तु व्याजोक्तिरेवेयम् ।
* उरःपीडितवरकारल्ल कान्युच्चयसि दयितवत्सलिके ! ।
कण्टकविलिखितपीनोन्नतस्तनी हन्यसे तदा ॥ १५, ०लिवपुः । २ अ. प.० पौ ०श्ये । ३ प. च यथा। ४ अ. ०ल्लिअवयकारेलू ।
vivvvvvvvvvi
wwwvvvvvvv
५
. प.
अव० । ६ अ. कंटअ० ।
For Private And Personal Use Only
Page #309
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
अलकारमहोदधौ
अथ परिणाममाहपरिणामः स विषयो यत्र धत्तेऽन्यरूपताम् ॥ २३ ॥ यत्र यस्मिन् विषयोऽन्यरूपता विषयिरूपतां धत्ते बिभर्ति विषयिणस्तथास्वेनोपयोगाद् विषयस्तद्रूपतया परिणमतीत्यर्थः स परिणामः । स च सामानाधिकरण्य-वैयधिकरण्याभ्यां द्विविधः । तत्रायो यथा" तीत्वा भूतेशमौलिस्रजममरधुनीमात्मनाऽसौ तृतीय
स्तस्मै सौमित्रिमैत्रीमयमुस्कृतवानान्तरं नाविकाय । व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदश्चदक्षं ... कृच्छ्रादवीयमानः क्षणमचलमथो चित्रकूटं प्रतस्थे ॥ ७२४ ॥" अत्र सौमित्रिमैत्री विषयभूता सामानाधिकरण्येनान्तररूपतया परिणता ।
द्वितीया यथा" अथ पक्षिमतामुपेयिवद्भिः सरसर्वक्त्रपयाश्रितर्वचोमिः ।
क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरङ्गमाद्यैः ।। ७२५॥" अत्र व्यधिकरणानि वचांस्युपायनरूपतया परिणतानि ॥ २३ ॥
अथोत्प्रेक्षामाहअप्रस्तुतस्य रूपेण हेतुभूतैः क्रिया-गुणः ।
सम्भाव्यते प्रस्तुतं यत् तामुत्प्रेक्षां प्रचक्षते ॥२४॥ ... अप्रस्तुतस्याप्राकरणिकस्य वस्तुनो रूपेण प्रस्तुतं प्राकरणिकं वयं वस्तु यत् सम्भाव्यते तत्वाध्य वसीयते । किं निनिमित्तमेवेत्याह-हेतुभूतैनिमित्तभूः तैः क्वचित् क्रियाभिः काचिद् गुणैश्च । बहुवचनमत्रोत्प्रेक्षाभूयस्त्वापेक्षया या. वता एकेनाप्युत्प्रेक्षा भवत्येव । तामुत्प्रेक्षानामालङ्कति प्रचक्षते कथयन्ति । सम्मावनमध्यवसाय ऊहो वितर्क उत्प्रेक्षा इत्येकार्थाः ॥ २४ ॥
१ प. व. ०यित्वं । २ अ. स सामान्यवैः । ३ अ. प. मजरधुना० । ४ अ. समा० । ५ अ. मनमु०। ६ अ. प्रस्थित । ७ अ, त्वेनाध्य० । ८ व. ०क्षाम । ९ अ...कोषः ।
For Private And Personal Use Only
Page #310
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । २६१
तद्भेदानाहसा च वाच्या प्रयुज्यन्ते शब्दा यस्यामिवादयः । सैव प्रतीयमाना स्याद् यत्र ते न प्रयोगिणः ॥२५॥ सा चोत्प्रेक्षा वाच्या यस्यामिवादय इव मन्ये शङ्के ध्रुवं नियतमित्यादयस्तवाचकाः शब्दाः प्रयुज्यन्ते । उपमाया इवोत्प्रेक्षाया अपीवादिशब्दवाच्यत्वात् । यथा" यः समुन्मीलयन न्यायमन्यायं च निमीलयन् ।
धर्मः साक्षादिव क्षात्रो महीतलमवातरत् ॥ ७२६ ॥" अत्र समुन्मीलन-निमीलनक्रिये हेतुभूते इवशन्दप्रयोगाच्च वाच्योत्प्रेक्षा ।
यथा च" तस्याः प्रविष्टा नतनामिरन्ध्र रराज तन्वी नवरोमराजिः । ___ नीवीमतिक्रम्ध सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः ।। ७२७ ॥"
अत्र नीलगुणः प्रतीयमानो निमित्तं वाच्यत्वं तु तथैव । सैवोत्प्रेक्षा प्रती. यमाना भवेत् , यत्र यस्यां ते इवादयः शब्दा न प्रयोगिणो न प्रयुज्यन्ते । यथा- " चन्दनासक्तभुजगनिःश्वासाँनिलमूञ्छितः। • मुर्छयत्येष पथिकान् मधौ मलयमारुतः ॥ ७२८ ॥" अत्र निःश्वासानिलमूर्छनक्रियोत्प्रेक्षायाः पथिकमूर्छन क्रियानिमित्तम् ।
यथा वा" त्वं रक्षसा भीरु ! यतोऽपनीता तं मार्गमेताः कृपया लता में ।
अदर्शयन् वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः ॥ ७२९ ॥" अत्र दर्शनक्रिपत्र निमितम् । उभयत्रापि निश्वासानिलमूञ्छित इत्यत्र कृपयेत्यत्र चेवशन्दप्रयोगाभावादुत्प्रेक्षायाः प्रतीयमानत्वम् ॥ २५ ॥
१ प. प्रति० । २ व. •स्यामिवा० । ३ प. नलः । ४ अ. ०या त्वं ।
For Private And Personal Use Only
Page #311
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
अलङ्कारमहोदधौ
अथास्याः प्रभेदानाह-- जाति-क्रिया-गुण-द्रव्यैरुत्प्रेक्ष्यैः सा चतुर्विधा । भावाभावाभिमानेन तेषामष्टविधा पुनः ।। २६ ॥ सोत्प्रेक्षा जाति-क्रिया-गुण-द्रव्यैरुत्प्रेक्षणीयैश्चतुर्विधा भवति । प्रस्तुतस्या. प्येते भेदाः सम्भवन्ति । वैचित्र्याभावात् तु न गणिताः । तेषां जात्यादिभेदानां भावाभावयोरभिमानेनाध्यवसायेन द्वैविध्यात् पुनरष्टविधोत्प्रेक्षा ॥ २६ ॥
तत्र भावे जात्युत्प्रेक्षा यथा" तां भवानीभ्रमानौरेकहेलानिपातिभिः । भूपाः सौभाग्यभाग्याय भे रिन्दीवरैरिव ॥ ७३० ॥"
यथा वा" स वः पायादिन्दुर्नवविसलताकोटिकुटिल:
स्मरारेयों मूनि ज्वलनकपिशो भाति निहितः । स्रवन् मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा
कपालेनोन्मुक्तः स्फटिकवलेनाङ्कुर इव ।। ७३१ ॥" अत्र द्वयोरपि श्यामत्व-दादेः कुटिलत्व-श्वेतत्वादेश्च गुणान् नेत्राणि चन्द्रश्चन्दीवरत्वेनाङ्कुरत्वेन चोत्प्रेक्षितानि तयोश्च जातिशब्दत्वात् जात्युत्प्रेक्षा ।
क्रियोत्प्रेक्षा यथा" कश्चिदैक्षिष्ट कस्तूरीतिलकं रक्तकङ्कणे ।
भालाक्षरलिपीस्तस्या लाभायेव निमालयन् ।। ७३२ ॥" अत्र तिलकेक्षणक्रिया लिपिनिमालनक्रियात्वेनोत्पेक्षिता ।
गुणोत्प्रेक्षा यथा" अभवदवनी-सारङ्गाक्षीवतंसमहोत्पलं
महितमहिमा पृथ्वीराजस्ततः पृथुविक्रमः । १ अ. क्षैः । २ प. तु ग। ३ प.०भवा० । ४ प. भेछु ।
For Private And Personal Use Only
Page #312
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । २६३ अरिकरिशिरःसिन्दूरेण प्रभामरुणां वहन्
असिरपि रणे यस्य क्रोधाभिताम्र इवाबभौ ॥ ७३३ ॥" अत्र सिन्दारुणत्वं कोषामिताम्रत्वेनोत्प्रेक्षितम् ।
द्रव्योत्प्रेक्षा यथा" दर्पणे हरदेहस्था पश्यति प्रतिमामुमा । ____ अन्यार्धाभ्यामिवोत्पन्नमर्धनारीश्वरान्तरम् ॥ ७३४ ॥" अवार्धनारीश्वरत्वस्यैकत्वाद् द्रव्यत्वम् ।
अभावे जात्युत्प्रेक्षा यथा" समग्रसङ्कल्पफलेऽनुजीविनां कृतावतारे त्वयि मेदिनीतले ।
राजनिदानीं सदनं दिवौकसामकल्पशाखीन्द्रमिव प्रतीयते ।।७३५॥" अत्र कम्पद्रुमशब्दो जातिशब्दः, तस्याभावोत्प्रेक्षा ।
क्रियोत्प्रेक्षा यथा-- " स धूर्जटेजूंटतटीशयालुतां दधन सुधांशुर्जयतात् कुशाकृतिः।
फूत्कारघोरादुरगाधिराजतः कदापि सौस्थित्यमवाप्नुवन्निन ॥७३६॥" अत्रापि क्रियाया अभावाभ्यूहनम्।
गुणोत्प्रेक्षा यथा" देव ! त्वद्यशसि स्वैरं श्वेतयत्यखिलं जगत् । सत्याः शून्या इवाभूवन् नील-पीतादयो गुणाः ।। ७३७ ।। "
यथा वा" तस्मिन्नम्युदिते विश्वस्तोतव्यभुजसौरभे ।
भूपालमण्डलं सर्वमविक्रमभिवाभवत् ॥ ७३८ ॥" अनयोनीलादिगुणानां विक्रमगुणस्य चाभाववितर्कः । १ प. ०रस्य० । २ व. ०वात उ० । ३ प. सत्ताशू० । ४ प. ०द्यते ।
For Private And Personal Use Only
Page #313
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
अलङ्कारमहोदधौ
द्रव्योत्प्रेक्षा यथा" देव ! त्वदश्वीयखुरक्षतक्षमापरागपूरे परितः प्रसर्पति ।
अशाखिशैलेन्द्रमिवावनीतलं विभात्यनादित्यमिवाम्बरं पुनः ॥७३९॥" अत्रानादित्यमिवेत्यत्रादित्यस्यैकत्वात् द्रव्यत्त्वम् , तस्याभावाभिमानः । " वियति विसर्पतीव कुमुदेषु बहुभवतीव योषितां
प्रतिफलतीव जरठशरकाण्डपाण्डुषु गण्डमित्तिषु । अम्भसि विकसतीव हसतीव सुधाधवलेषु धामसु
बजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका ।। ७४०॥" अत्र विसर्पतीत्यादिक्रियाणाममाचे प्रस्तुते विविधं परिस्फुरणं निमित्तमाश्रित्य नानाप्रकारं भावोत्प्रेक्षणम् । यतोऽस्यामुत्प्रेक्षायां यथा जात्यादिषु प्रस्तुतेषु जात्यादीनां क्वचिद् भावोत्प्रेक्षणं क्वचिदभावोत्प्रेक्षणं च प्रोक्तम् । तथा क्वचित् तेषामभावे प्रस्तुते कुतश्चिनिमित्त्वशाद् भावोत्प्रेक्षणमित्यपि द्रष्टव्यम् । अप्रस्तुतस्य रूपेण प्रस्तुतं माध्यत इति लक्षणाव्यभिचारात् । यदि वा चन्द्रिका. रूपे द्रव्य एव विविधपरिस्फुरणानिमित्ताश्रयणाद् विसर्पतीवेत्यादिक्रियोत्प्रेक्षा ।
" लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः।
असत्पुरुषसेवेव दृष्टिनिष्फलतां गता ॥ ७४१ ॥" इत्यत्रापि पूर्वार्द्ध व्यापनादिकमधःपात-श्यामत्वादिकं च निमित्तमाश्रित्य लिम्पति वर्षति क्रिययोरभावे भावः सम्भावितः । तमो-नभसोर्वा क्रियोत्प्रेक्षणमुत्तरार्द्ध पुनरुपमैव ।। २६ ॥
गुण-क्रियाभ्यां प्रत्येकं बीजाभ्यां षोडशात्मिका । तत्प्रयोगाप्रयोगाभ्यां सा द्वात्रिंशद्विधा स्मृता ॥ २७ ॥
१ अ. सरसका० । २ अ. वले० । ३ अ. ०णं च प्रो. । ४ अ. संमा० ।
For Private And Personal Use Only
Page #314
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
२६५
सोत्प्रेक्षाऽष्टविधाsपि गुण - क्रियाभ्यां बीजाभ्यां गुणेन क्रियया व निमित्तभूतेन द्विधा भिन्ना सती षोडशात्मिका षोडशस्वरूपा भवति । तयोश्च गुण-क्रिययोः प्रयोगाप्रयोगाभ्यां क्वचित् प्रयोगात् क्वचिदप्रयोगाच्च साऽपि षोडशात्मिका द्विधा भिन्ना सती द्वात्रिंशद्विधा स्मृता । तत्र गुणस्य निमित्तत्वं प्रयोगाद् यथा - 'नवबिसलता कोटिकुटिल:' इत्युदाहृते कुटिलत्वस्य । अप्रयोगाद् यथा' तां भवानीं भ्रमाद् ' इत्युदाहृते दैर्ध्य श्यामत्वादिगुणानाम् । क्रियाया निमित्तत्वं प्रयोगाद् यथा
“ कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ । अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ ॥ ७४२ ॥ " अत्र क्षामतागमनक्रियायाः ।
अप्रयोगाद् यथा - ' वियति विसर्पति' इत्यादावुदाहृते विविधपरिस्फुरणक्रियायाः । एवं शेषभेदेष्वप्यभ्यम् ॥ २७ ॥
फलस्वरूप हेतुनामुत्प्रेक्षाकर्मनिर्मितौ । भेदाः षण्णवतिस्तस्याः
Acharya Shri Kailassagarsuri Gyanmandir
फलस्य स्वरूपस्य हेतोश्च प्रत्येकमुत्प्रेक्षणात् पूर्वेषां द्वात्रिंशतो भेदानां त्रिगुणत्वेन तस्या उत्प्रेक्षायाः षण्णवतिर्भेदाः ।
तत्र फलोत्प्रेक्षा यथा -
"बालस्य यद् भीतिपलायितस्य मालत्वचं कण्टकिनो वनान्ताः । अद्यापि किं चानुभविष्यतीति व्याँपाटयन् द्रष्टुमिवाक्षराणि ॥ ७४३ || " अत्र विपाटनॅस्याक्षरदर्शनं फलम् ।
स्वरूपोत्प्रेक्षा यथा
" कुबेरगुप्तां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य ।
दिग् दक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासमिवोत्ससर्ज || ७४४ || "
१ प ०त्मका । २ प इत्याद्युदा० । ३ प. व्यपा० । ४ प. ०टस्या० ।
३४
For Private And Personal Use Only
Page #315
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६६
अलङ्कार महोदधौ
अत्र व्यलीकनिःश्वासोत्सर्जनं वातस्य स्वरूपमेव ।
हेतूत्प्रेक्षा यथा
" सैषा स्थली यत्र विचिन्वता त्वां संस्तं मया नूपुरमेकमुर्व्यम् । अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥ ७४५ ।। "
अत्र बद्धमौनत्वस्य विश्लेषदुःखहेतुः ।
Acharya Shri Kailassagarsuri Gyanmandir
अशीतिर्निकषे पुनः ॥ २८ ॥
निकषे पर्यन्ते पुनरस्या उत्प्रेक्षाया अशीतिरेव भेदाः ||२८||
कुत इत्याह
द्रव्ये हेतु - फलोत्प्रेक्षा न यत् सम्भविनी क्वचित् ।
यद् यस्मात् कारणाद् द्रव्यविषये हेतूत्प्रेक्षा फलोत्प्रेक्षा च कुत्रापि न सम्भवति । केवलं स्वरूपोत्प्रेक्षैव तस्मिन्निति तदीयाः षोडश भेदाः पात्यन्त इति ।
वाच्यैवेत्थं स्थिता सेयं द्वात्रिंशर्डीऽपरा पुनः ॥ २९ ॥ सेयमुत्प्रेक्षा वाच्यैवैवमशीतिभेदत्वेन स्थिता । अपरा पुनः प्रतीयमानोत्प्रेक्षा द्वात्रिंशद्विधैव ।। २९ ।।
कथमित्याह
निमित्तस्यानुपादानं न भवत्येव तत्र यत् । स्वरूपात्प्रेक्षणं नापि तत्सङ्ख्या स्याद् यथोदिता ॥ ३० ॥
यद् यस्मात् कारणात् तत्र तस्यां प्रतीयमानोत्प्रेक्षायां निमित्तस्य हेतोरनुपादानं न भवत्येव । इवाद्यनुपादाने निमित्तस्थाकीर्तने चोत्प्रेक्षणस्य निष्प्रमाणत्वात् तथा स्वरूपोत्प्रेक्षणमप्यस्यां न दृश्यते । ततोऽस्याः सख्या यथोदिताद्वात्रिंशत्प्रमाणैव ॥ ३० ॥
१ अ ०वित । २ प श्रस्तं । ३ प ०मेव० ४ प ०श पं० । ५ अ. ग्वाद्यु० । ६ अ. ०णकस्यातू ।
For Private And Personal Use Only
Page #316
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६७
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
अथास्या भेदान्तराण्याहउपमोपक्रमे क्वापि स्वात्मपर्यवसानिका।। उत्प्रेक्षेत्यनुवर्तते । उपमा उपक्रमे आदौ यस्याः स्वात्मनि उत्प्रेक्षात्वे पर्यवसानं यस्याः सा तथा । इयं हि क्वचित् पदार्थान्वयवेलायां सादृश्याभिधानादुपमारूपतामनुभूय पर्यन्ते वाक्यार्थतात्पर्यसामर्थ्यादुत्प्रेक्षायां पर्यवस्यतीति । यथा" कस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे
रोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलिं प्रति । याः कर्णे विकचोत्पलन्ति कुचयोरके च कालागुरु
स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ।। ७४६ ॥" अत्र यद्यपि कर्तुः क्विचित्युपमानात् विपि प्रारम्भे उपमाप्रतीतिस्तथापि विषयौचित्येन कण्ठत्विषां तिलकादिरूपेण सम्भावनोत्थाने तस्या उत्प्रेक्षायां पर्यवसानम् ॥
क्वापि सापह्नवा सैषा छलादीनां प्रयोगतः ॥ ३१ ॥ सैषोत्प्रेक्षा क्वापि च्छलादीनां छल-च्छमप्रभृतिशब्दानां प्रयोगात् सापह्नवा।
यथा
" गतासु तीरं तिमिघट्टनेन ससम्भ्रमं पौरविलासिनीषु ।
यत्रोच्छलत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति सिमा ॥७४७॥" तथाऽपर इव पाकशासन इत्यादावपरशब्दाप्रयोगे उपमैव । इवशब्दाप्रयोगेऽतिशयोक्तिरूभयाप्रयोगे तु रूपकं सर्वप्रयोगे पुनरुत्प्रेक्षवेत्यस्याः प्रकारवैचित्र्यम् । अस्याश्चैवशब्दवत् मन्ये शङ्के ध्रुवमित्यादयोऽपि प्रतिपादकास्तदन्यत्र पुनर्वितर्कमात्राभिधायिन एव । यथा
१ प. ०हुः । २ प. दीवे । ३ व, यमघ० । ४ अ. भयोः प्र० ।
For Private And Personal Use Only
Page #317
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२६८
अलङ्कार महोदधौ
99
" मन्ये कल्पद्रुमादिभ्यः सारैर्निर्मि (र्म) मिरेऽणुभिः । न वहन्ते महीयांसस्तेनेदानीमदृश्यताम् ॥ ७४८ || मालारूपाऽपि क्वचिदेषा दृश्यते । यथा
www.kobatirth.org
१
" लीनेव प्रतिविम्बितेव लिखितवोत्कीर्णरूपेव च
प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च । सा चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि
अत्र लग्नेति क्रिया लीनेवेत्यादिक्रियात्वेनोत्प्रेक्षिता ।
एषा चांर्थालङ्कृतिरपि धर्मविषये श्लिष्टशब्दजन्याऽपि क्वचिद् दृश्यते । यथा
" प्रस्थे स्थितां हिमवतोऽपि न बाधते यांमूर्ध्वेक्षणानलभयादिव जाड्यमुद्रा । गोष्ठीषु वः सततसन्निहिताऽस्तु देवी
66
Acharya Shri Kailassagarsuri Gyanmandir
चिन्तासन्ततितन्तुजालनिविडस्यूतेव लग्ना प्रिया ।। ७४९ ॥
"
अत्र जाड्यशब्दः श्लिष्ट इति ॥ ३१ ॥
अथ गुण - क्रियाभिसम्बन्धादेवोत्प्रेक्षानन्तरं तुल्ययोगितामाह - प्रस्तुतानां क्वचिद् यस्यां क्वचिदप्रस्तुतात्मनाम् । गुण-क्रियाभ्यां तुल्याभ्यां योगः सा तुल्ययोगिता ||३२|| क्वचित् सर्वेषामत्र प्रस्तुतानां क्वचिचें सर्वेषामप्यप्रस्तुतानां तुन्याभ्यां गुणक्रियाभ्यामेकेनैव गुणेन क्रियया वा योगः सम्बन्धो यस्यां सा यथार्था तुल्ययोगिता । तत्र प्रस्तुतानां तुल्यगुणयोगो यथा -
सा शारदा नवसुधास्थितकामधेनुः ॥ ७५० ।। ”
योगपट्टो जटाजालं तारवी त्वग् मृगाजिनम् ।
उचितानि तवाङ्गस्य यद्यमूनि तदुच्यताम् ।। ७५१ ॥ "
प षार्था । २ प. यां पूर्वेक्ष० ।
०
५ प. चित् स० ।
३ प ० योग्यता० । ४ प. ०मपि ।
For Private And Personal Use Only
Page #318
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
२६९ अत्रोचितत्वं गुणः।
अप्रस्तुतानां यथा" स्वदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते ।। ___ मालती-शशभृल्लेखा-कदलीनां कठोरता ।। ७५२ ॥" अत्र कठोरत्वं गुणः ।
प्रस्तुतानां तुल्यक्रियायोगो यथा-- " सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥ ७५३ । " अत्र सन्ध्याया धेनोश्च द्वयोरपि वर्णनीयत्वेन प्रस्तुतयोः प्रचक्रमे इति तुल्यक्रियायोगः ।
या वा" पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः ।
आवेदयति नितान्तं क्षेत्रियरोगं सखि ! हृदन्तः ॥ ७५४ ।।" अत्र क्षेत्रियो राजयक्ष्मा पारदारिकश्च, आवेदयतीति च तुल्यक्रियायोगः ।
___ अप्रस्तुतानां योगो यथा-- " तस्मिन्नुदग्ररिपुवर्गजये निसर्गवैयग्यवानजनि विग्रहराजदेवः । यद्विग्रहं जगदसम्भविनं विभाव्य वैरिव्रजोऽपि मदनोऽपि मदं मुमोच । ७५५॥" अत्र वैरिव्रजस्य मदनस्य चाप्रस्तुतत्वम् । मुमोचेति तुल्यक्रियायोगः ।।३२।। अथ प्रकृताप्रकृतद्योतकत्वात् पूर्वस्यापि विलक्षणं दीपकमाह-- धर्मों यद् दीपयत्येकः प्रस्तुताप्रस्तुतान् बहून् । क्रिया वा भूयसीरेकं कारकं तत् तु दीपकम् ॥ ३३ ।।
१ व. ०वे दृष्टे । २ प. ०या पां। ३ अ. प. नां य० । ४ प. स्यावि० ।
For Private And Personal Use Only
Page #319
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७०
अलङ्कारमहोदधौ आदौ मध्येऽवसाने वा सकृत्प्रयुक्तो धर्मः क्रियादिरूपः प्रस्तुताप्रस्तुतान् परस्परम्पमानोपमेयभृतान् पदार्थान् बहूननेकरूपानेकस्थानस्थो दीप इव गृहप्रदेशान् यद् दीपयति द्योतयति । यदि वा भूयसी बह्वीः क्रिया एकं कारक दीपयति तद् दीपकम् । तुशब्दः पूर्वव्यतिरेके । तत्रादिदीपकं यथा*" रेहइ मिहरेण नहं रसेण कव्वं सरेण जुब्वणयं । अमएण धरणीधवलो तुमए नरनाह ! भुअणमिणं ।। ७५६ । "
मध्यदीपकं यथाx" कइ-केसरी पयाणं मुत्तियरयणाण आइवअडिओ। बाणट्ठाणं जाणइ कुसुमाण य जुण्णमालारो ॥ ७५७ ॥"
अन्तदीपकं यथा-- +" किवणाण घणं नागाण फणमणी केसराई सीहाणं । कुलबालियोण य थणा कत्तो छिप्पन्ति अमुआणं ? ॥ ७५८ ॥"
भूयसीनां क्रियाणामेकं कारकं दीपकं यथा--- " स्विद्यति कूणति वेल्लति विचलति निमिषति विलोकयति तिर्यम् ।
अन्तनन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ।। ७५९ ॥" केचित् पुनः पदार्थानां चेतनचमत्कारिणमव्यक्तं कश्चिद् धर्म दीपयद् वस्तुमात्रमेव दीपकं मन्यन्ते । यथा
* राजते मिहिरेण नभो रसेन काव्यं स्मरेण यौवनकम् ।
अमृतेन धरणीधवल:(चन्द्रः) त्वया नरनाथ ! भुवनमिदम् ॥ - कवि-केसरी पदानां मौक्तिकरत्नानामादिवैकटिकः ।
बाणस्थानं जानाति कुसुमानां च जीर्णमालाकारः ॥ + कृपणानां धनं नागानां फणामणिः केसराः सिंहानाम् ।
कुलबालिकानां च स्तनाः कुतः स्पृश्यन्तेऽमृतानाम् ? ।।
१ अ. ०व्वणं । २ अ. प. धणीध० । ३ अ. मुक्तिअ० । ४ प. हाण। ५ अ. लिआ० ।
For Private And Personal Use Only
Page #320
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७१
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । " असारं संसारं परिमुषितरत्नं त्रिभुवनं
निरालोकं लोकं विधिमपि विपन्नाद्भुतविधिम् । अदर्प कन्दर्प जननयननिर्माणमफलं
जगजीारण्यं कथमसि विधातुं व्यवसितः ? ॥७६०॥" अत्र 'कथमसि विधातुं व्यवसितः' इदं पदसमुदायं वस्तु संसारादीनामसारत्वादिकं धर्म दीपयद् दीपकम् ।
यत् पुनः कश्चित्" चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः ।
चक्रवालाद्रिकुलेषु कुन्दमासो गुणाश्च ते ॥७६१॥" इत्यादिषु दीपकमुक्तं तदयुक्तमुभयेषामंप्रस्तुतत्वेन तुल्ययोगिता-समुच्चया. दिविषयत्वात् ॥ ३३ ॥
अौपम्यप्रस्तावानिदर्शनामीहवस्तुनो योग्यताऽभावात् सम्बन्धः क्वाप्यसम्भवन् । इवार्थाय प्रकल्पेत यस्यां सा स्यान्निदर्शना ॥ ३४॥ वस्तुनो वाक्यार्थस्य सम्बन्धो मिथः पदार्थानामन्ययो योग्यताया अभावात क्वाप्यसम्भवन्निवार्थीयोपमोत्प्रेक्षारूपाय प्रकल्पेत जायेत यस्यां सा निदर्शनाऽऽख्याऽलङ्कतिः स्यात् । तत्रोपमारूपों यथा--
"क्क सूर्यप्रभवो वंशः क चाल्पविषया मतिः ! ॥
तितीपुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ।। ७६२ ॥" अत्रोडुपेन सागरतरणयोग्यताऽभावादसम्भवन् पदसम्बन्ध उडुपेन सागरतरणसदृशं मन्मत्या सूर्यवंशवर्णनमित्यौपम्याय कल्पते ।
यथा वा__ "क्रमेण चाौंदितमिन्दुबिम्ब सितत्वगर्भोदयरागशोभि ।
मदप्रभालचितकामपालललाटपट्टश्रियमाचकर्ष । ७६३ ।।" १ प. (मपि प्र० । २ ५. योग्यता० । ३ अ. नमा० प. ०य नाह । ४ अ. यत्रार्थ ।
५ प. ०पता।६ प. ऋल्प्य
ते।
For Private And Personal Use Only
Page #321
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२
अलङ्कारमहोदधौ अत्रान्यधर्मिणो धर्मस्य विप्रकृष्टेनापरधर्मिणा खात्मन्याकर्षणयोग्यतामा. वादसम्भवन् पदसम्बन्धः कामपालललाटपट्टश्रीसदृशीं श्रियमाचरेत्यौ. पम्याय जायते ।
उत्प्रेक्षारूपा यथा-- " अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति । उदयः पतनायेति श्रीमतो बोधयन् नरान् ॥ ७६४ ॥"
यथा वा-- " चूडामणिपदं धत्ते यो देवं रविमागतम् ।
सता कार्याऽऽतिथेयीति बोधयन् गृहमेधिनः ॥ ७६५॥" अत्रोभयत्रापि भास्वतः प्राक्शैलस्य च गृहमेधिनो बोधनासमर्थत्वादसम्भवन् पदसम्बन्धो बोधयन्निवेत्युत्प्रेक्षायै जायते ।
मालारूपांऽप्येषा यथा-- "दोया तितीर्षति तरङ्गवतीभुजङ्गमादातुमिच्छति करे हरिणाङ्कबिम्बम् । मेरुं लिलङ्घयिषति ध्रुवमेष देव ! यस्ते गुणान् गदितुमुद्यममादधाति ।।७६६॥" अत्रापि समुद्रादीनां दोस्तरणादिसदृशं त्वद्गुणोत्कीर्तनमित्यौपम्ययोगः ॥३४॥
अथ पदार्थगतानाभिधाय वाक्यार्थगतानलङ्कारानमिधित्सुरादौ प्रतिवस्तूपमामाह--
यत्रैकमन्यपर्यायं सामान्यं वाक्ययोर्द्वयोः । पृथक् पृथक् प्रयुज्येत प्रतिवस्तूपमा तु सा ॥ ३५॥
यत्र यस्यामेकमेकार्थमेव सामान्य द्वयोर्वाक्ययोरन्यपर्यायं पौनरुक्त्यदोषात पर्यायान्तरेण पृथक् पृथक् प्रयुज्येत निवेश्येत सा पुनः प्रतिवस्तूपमा ।
१ अ. • कर्षयो । २ ५० लाट श्री० । ३ प. गमं । ४ प. सतां । ५ अ. च बो० प. चायो । ६ अ, ०रूपोऽप्येष । ७ अ.०ताममि० ।
For Private And Personal Use Only
Page #322
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७३.
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । प्रतिवस्तु प्रतिवाक्यमुपमासामान्यं यस्यामिति कृत्वा सामान्यस्य सन्निर्देश इबादीनां च प्रयोगे उपमा । तेषामप्रयोगे पुनर्दीपक-तुल्ययोगिते । असकेत सामान्गनिर्देशे तु बिम्ब-प्रतिबिम्बभौवे दृष्टान्तः । शुद्धसामान्यद्वयादिनिवेशे पुनरियमेव । यथा--
'चकोर्य एव चतुरा निर्दिष्टं विनाऽवन्तीनं निपुणा ।' इति कृते वैधणाप्यसो भवति ।
मालारूपाऽप्येषा यथा" यदि दहत्यनलोऽत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः ? ।
लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता ॥ ७६८ ॥" अत्र प्रकृतिरेवेत्यस्य किमद्भुतं, किं ततः, सदैवेति विपर्यायाः ॥ ३५ ॥
अर्थतस्याः प्रकृतिभूतं दृष्टान्तमाह-- दृष्टान्तोऽसौ विशेषाङ्के यद्वा सामान्यशालिनी । वाक्ये धारयतो यस्मिन्नन्योन्यप्रतिबिम्बताम् ॥ ३६ ॥
असौ दृष्टान्ताख्योऽलङ्कारः । यस्मिन्नुपमेयोपमानरूपे विशेषाङ्के विशेषो व्यक्तिरूपः सोऽङ्कश्चिहूं ययोर्विशेषवती इत्यर्थः । यदि वा सामान्यमविशेषरूपं तच्छालिनी द्वे अपि वाक्ये मिथो बिम्ब-प्रतिविम्बभावं धारयतः । तत्र विशेषाङ्के यथा
" को नाम केशवा के वा पाण्डवाः पुरतो मम । को नाम चन्द्रमाः के वा तारकास्तरणे: पुरः ॥ ७६९ ॥"
यथा वा-- " त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम् ।
आलोके हि हिमांशोषिकसति कुमुदं कुमुवत्याः ॥ ७७० ॥" १ अ. सान्यं । २ प. ०कृनिः । ३ प. ०वेऽपि, व. ०मेतद् यथा । ४ अ, बिंबितां । ५ प. तरणे ।
For Private And Personal Use Only
Page #323
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४
अलकारमहोदधौ
सामान्यवती यथा" दधत्यात सुखाकर्तुं सन्तः सन्तापमात्मना । सुदुःसहं सहन्ते हि तरवस्तपनातपम् ।। ७७१ ॥"
याँ वा* " ते विरला सप्पुरिसा जे अभणन्ता घडति कजसम्महे । थेच चिअ ते रुक्खा जे अमुणिअकुसुमनिग्गमा दिति फलं ।।७७२॥"
वैधर्मेणाप्यसौ यथा" कृतं च वर्गाभिमुख मनस्त्वया किमन्यदेवं निहताश्च नो द्विषः । तमांसि तिष्ठन्ति हि तावदंशुमान् न यावदायात्युदयाद्रिमौलिताम् ।।७७३॥"३६।
अथ दृष्टान्तप्रतिस्पर्द्धिनमर्थान्तरन्यासमाहस स्मृतोऽर्थान्तरन्यासः सामान्यमितरोऽपि यत् । साधर्म्य-वैधय॑वता तदन्येन समर्थ्यते ॥ ३७ ।।
सोऽर्थान्तरन्यासः स्मृतः कथितः । मुख्यार्थसमर्थकस्यार्थान्तरस्य न्यसनमिति कृत्वा । सामान्यमितरोऽपि विशेषोऽपि साधर्म्यवता वैधय॑वता वा तदन्येन यत् समर्थ्यते सामान्य विशेषेण विशेषश्च सामान्येनेत्यर्थः । तत्र सामान्य विशेषेण साधर्म्यवता यथा
" निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम् । पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् ।। ७७४ ।।"
वैधर्मावता यथा* से विरलाः सत्पुरुषा येऽभणन्तो घटयन्ति कार्यसमूहान् । स्तोका एव ते वृक्षा येऽज्ञातकुसुमनिर्गमा ददति फलम् ।।
Anamikiwanamaina
, व. ०त्मनः । २ अ. गर्वाभि० । ३ अ. हिता० । ४ प. ८वदेव ।
For Private And Personal Use Only
Page #324
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७५
अर्थालक्कारवणनो नामाष्टमस्तरङ्गः । " सिध्यन्ति कर्मसु महत्स्वपि यनियोज्याः
सम्भावनागुणमवेहि तमीश्वराणाम् । किं वाऽभविष्यदरुणस्तमसा वधाय
तं चेत् सहस्रकिरणो धुरि नाकरिष्यत् ।। ७७५ ॥" अत्र किं वाऽभविष्यदपि तु नाभविष्यदिति वैधय॑विशेषः ।
सामान्येन साधर्म्यवता यथा" सरसिजमनुविद्धं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मी तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ? ॥७७६॥"
वैधर्मावता यथा" उपप्लुतं पातुमदो मदोद्धतै स्वमेव विश्वम्भर ! विश्वमीशिषे । ऋते स्वः क्षालयितुं क्षमेत का क्षपातमस्काण्डमलीमसं नमः ॥७७७।" अत्र कः क्षमेत ? नै कोऽपीनि वैधर्म्यम् । क्वचित् कार्य कारणेन, कारणं च कार्येण समर्थ्यत इत्यपि दृश्यते । ।
तत्रायो भेदो यथा" उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता ।
समौ हि शिष्टैराम्नातौ वर्णितावामयः स च ।। ७७८ ।।" अत्रानुपेक्षा कार्यभूता व्याधि-वैरिणोस्तुल्यत्वाभिधानेन कारणेन समर्थिता ।
द्वितीयो यथा" सङ्ग्रामसीम्नि सुभटास्तरवारिधारामिन्दीवरस्रजमिवाजगणन् पतन्तीम् ।
उद्गर्वपर्वहरिणाङ्ककरावदातमूर्तिः स्फुरत्यपरथा विपुला न कीर्तिः ॥७७९॥" . अ. दिति वै० । २ प. समर्थः । ३ व. किंतु न । ४ अ. न पे० | ५ अ. वत्स्यता।
For Private And Personal Use Only
Page #325
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कार महोदधौ अत्र कीर्तिस्फुरणेन कार्येण खड्गधारानिपातावज्ञारूपं कारणं समर्थितम् ।
___ क्वापि श्लेषाविद्धोऽप्येष दृश्यते । यथा" उल्लासयति लोकस्य प्रीति मलयमारुतः । ननु दाक्षिण्यसम्पन्नः सर्वस्यावहति श्रियम् ॥ ७८० ॥ " इति ॥३७॥
अथौपम्यभेदप्रस्तावाद् व्यतिरेकमाहविच्छित्तये यदन्यस्मादुपमेयस्य बध्यते ।
आधिक्यमथ हीनत्वं व्यतिरेकः स कीर्तितः ॥ ३८ ॥ विच्छित्तये शोभातिशयायोपमेयस्य प्रस्तुतवर्ण्यमानस्यान्यस्मादपमानाद. प्रस्तुतादाधिक्यं हीनत्वं वा यन्निबध्यते स तद्व्यतिरेककारित्वाद् व्यतिरेकः।।३८।।
अथास्य विषयमाहगोचरश्चोपमा श्लेषोपमा श्लेषोऽथ रूपकम् । .प्रसिद्धेश्च विपर्यासः सादृश्यं चास्य कीर्तितः ॥ ३९ ॥
अस्य च व्यतिरेकस्योपमा श्लेषसंमिश्रोषमा केवल श्लेषो रूपकं प्रसिद्धविपर्यासो व्यत्ययः । सादृश्यं च सदशगुणत्वं च गोचरो विषयः कीर्तितः कथितः ।
तत्र वाच्योपमायां व्यतिरेको यथा" असिमात्रसहायस्य प्रभूतारिपराभवे । अन्यतुच्छजनस्येव न स्मयोऽस्य महाधृतेः ॥ ७८१ ॥"
आक्षिप्तोपमायां यथा" इयं सुनयना दासीकृततामरसश्रिया । __ आननेनाकलङ्केन जयन्ती(ती)न्दुं कलङ्कितम् ॥ ७८२ ॥"
श्लेषोपमायां यथा
:
१ प
०रस्य । २ अ. त्वं. गो० । ३ व.
भवात् ।
For Private And Personal Use Only
Page #326
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः।
२७७ " अखण्डमण्डलः श्रीमान् पश्यैष पृथिवीपतिः ।
न निशाकरवजातु कलावैकल्यमागतः ॥ ७८३ ॥" कलाशब्दोऽत्र श्लिष्टः ।
यथा वा" हरवन्न विषमदृष्टिहरिवन विभो ! विधूतविततवृपः।
रविवन्न चापि दुःसहकरतापितभूः कदाचिदसि ॥ ७८४ ॥" अत्र विषमादयः शब्दाः श्लिष्टाः।
श्लेष यथा" श्लाघ्या शेषतनुं सुदर्शनकरः सर्वाङ्गलीलाजित
त्रैलोक्यां चरणारविन्दललितेनाकान्तलोको हरिः । बिभ्राणां मुखमिन्दुरूपमखिलं चन्द्रात्मचक्षुर्दधत् स्थाने यां स्वतनोरपश्यदधिका सा रुक्मिणी वोऽधतात् ।।७८५॥"
वाच्यरूपके यथा" वक्त्रोदरे वहसि दिव्यसरस्वती यचक्र क्रमाम्बुरुहि दोःशिखरे धरित्रीम् । प्रत्यङ्गमेव कमलामथ कम्बुलीलां कण्ठे विभो! तदसि कोऽप्यपरो मुकुन्दः।।७८६॥"
प्रतीयमानरूपके यथा" प्राप्तश्रीरेष कस्मात् पुनरपि मयि तं मन्थखेदं विदध्या
निद्रामप्यस्य पूर्वामनलसमनसो नैव सम्भावयामि । सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयात
स्त्वय्यायाते विकल्पानिति दधत इवाभाति कम्पः पयोधेः॥७१७॥" अत्र वाक्यार्थान्यथाऽनुपपत्तवर्ण्यमानस्य विष्णुत्वेन रूपणं प्रतीयमानम् , इह चाप्राप्तश्रीकत्वात् पूर्वावस्थायाः प्राप्तश्रीकत्वादिना वर्ण्यमाननृपारोपितो विष्णुर्व्यतिरिच्यत इति व्यतिरेकः ।
प्रसिद्धिविपर्यासो यथा१ प. व. ०लश्री० । २ अ. वापि । ३ प. श्लेष० । ४ प. तात्रै० । ५ अ. ०रपा
स्पद० । ६ अ. नसुम० ।
For Private And Personal Use Only
Page #327
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
अलङ्कारमहोदधौ "चाणं पुष्पितचूतपादपलता मौर्वी द्विरेफावलिः
पूर्णेन्दोरुदयोऽभियोगसमयः पुष्पाकरोऽग्रेसरः । अस्त्राण्युत्पलकेतकीसुमनसो 'वेध्यं मनः कामिनां
त्रैलोक्ये जयति स्मरस्य ललितोल्लेखी जिगीषाग्रहः ।। ७८८ ॥" कठोरशस्त्राद्युपकरणत्वेनापजिगीषूणां प्रसिद्धिस्तस्याश्चात्र विपर्यासः ।
सादृश्ये यथा-.. " त्वं समुद्रश्च दुर्वारी महासत्चौ दुरासदौ । इयता युवयोर्मेदः स जलात्मा पटुर्भवान् ॥ ७८९ ॥" आक्षिप्तोपमायां हीनत्यव्यतिरेको यथा" क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यम् ।
विरम प्रसीद सुन्दरि ! यौवनमनिवर्ति यातं तु ।। ७९० ॥" अत्र चन्द्रापेक्षया यौवनस्य न्यूनत्वं गतस्य पुनावर्तनाभावात् ।। ३९ ।।
___ अथ विनोक्तिमाह-- विना किञ्चिद् यदन्यस्य सत्त्वासत्त्वविपर्ययः ।
विनोक्तिः सा किश्चिद् वस्त्वन्तरं विना यदन्यस्यापरस्य वस्त्वन्तरस्य सत्त्चासत्त्वविपर्ययो यः सत्त्वविपर्ययः शोभनत्वाभावः, असत्त्वविपर्ययोऽशोभनत्वाभावश्चेति द्विधा सा विनोक्तिरलङ्कतिः।
तत्राद्या यथा" विनयेन विना का श्रीः ? का निशा शशिना विना । ___ रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता ? ॥ ७९१॥"
अत्र विनयाद्यभावप्रयुक्तः श्रीप्रभृतीनां शोभनत्वाभावः । इयं च विनाशब्दप्रयोगमन्तरेणापि क्वचित् तदर्थप्रसीतौ भवत्येव ।
यथा१ प. विद्धं । २ अ. ०सो जि० । ३ प. वर्तिवा० ।
For Private And Personal Use Only
Page #328
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
" निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनां शुचिम्बम् ।
उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन ॥ ७९२० अत्र नलिनी - मृगाङ्कयोर्मिथो दर्शनं विना जन्मनो निरर्थकत्वमिति शोभनत्वाभावप्रतीति।। एवमन्योन्यविनाभणितिभङ्ग्या चेयं काव्यं [का]मं चमत्करोति । द्वितीया यथा
44
----
Acharya Shri Kailassagarsuri Gyanmandir
मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः । अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन विना नरेन्द्रसूनुः ।। ७९३ ।” अत्र तथाविधस्त्रीमित्राभावप्रयुक्तो नरेन्द्रसुनोरशोभनत्वाभावः । अथ विशेषणविच्छियांऽलङ्कारद्वयम् । तत्रादौ परिकरमाहपरिकरः साभिप्रायविशेषणः ॥ ४० ॥
२७९
क्वचिद भेदकसाम्येन कार्यसाम्येन वा क्वचित् । क्वचिच्चोभयसाम्येन यदप्रस्तुतगम्यता ॥ ४१ ॥ सम्मता सा समासोक्तिस्तत्र भेदकतुल्यता | श्लिष्टतौपम्य गर्भत्व - साधारण्यैस्त्रिधा भवेत् ॥ ४२ ॥
साभिप्रायाणि प्रतीयमानार्थगर्भाणि विशेषणानि यत्र स परिकरः प्रसन्न गम्भीरपदत्वादयं न ध्वनेर्विषयः प्रतीयमानांशस्य वाच्यपरिकरत्वात् । यथा - " राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः
प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च । पीतं तस्य मयाऽद्य पाण्डवव धूकेशाम्बराकर्षिणः
कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग् वक्षसः ।। ७२४ ॥ अत्र राज्ञ इत्यादिपदेषु सोत्प्रासत्वप्रतीतेः प्रसन्नगम्भीरपदत्वम् ।। ४० ।। अथ समासोक्तिमाह
For Private And Personal Use Only
21
ܕܙ
क्वचित कस्मिति काव्ये भेदकानां विशेषणानां साम्पेन साधारण्येन, न तु विशेषस्यापि श्लेषत्वप्रसङ्गात् । क्वचित् कार्याणां साध्यानां वा साम्येन क्वचिच्चो१ अ विनिद्रसू० । २ अन्यल० । ३ प धृतो ।
Page #329
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८०
अलङ्कारमहोदधौ भयेषां विशेषणानां कार्याणां च साम्येन यदप्रस्तुतगम्यता यदप्रस्तुतं गम्यते । प्रस्तुतगम्यत्वे च प्रस्तुतप्रशंसा वक्ष्यते सा समासोक्तिरित्यलङ्कतिः सम्मता । तच्च प्रतीयमानमप्रस्तुतमत्र प्रस्तुतोपस्कारकत्वेन प्रतीयते, न तिरस्कारकत्वेन । उपस्कारकत्वाच्च तद्व्यवहारसमारोपः। तिरस्कारकत्वे तु धनेस्तद्रूपताप्रतीतो प्रतीयमानरूपकस्य वा विषयः स्यान्न समासोक्तेः । तत्र तेषु त्रिषु साम्येषु मध्ये भेदकतुल्यता विशेषणसाम्यं श्लिष्टतया औपम्यगर्भत्वेन साधारण्येन च भषे त्रिधा त्रिविधं भवति ।
तत्र श्लिष्टतया यथा" आगत्य सम्प्रति वियोगविसंस्थुलाङ्गी___ मम्भोजिनी क्वचिदपि क्षपितत्रियामः । ऐतां प्रसादयति पश्य शनैः प्रभाते
तन्वनि ! पादपतनेन सहस्ररश्मिः ॥ ७९५ ।।" अत्र श्लिष्टविशेषणमाहात्म्यादपरित्यक्तस्वस्वरूपयोरम्भोजिनी-सूर्ययो - यकव्यवहारप्रतीतिः। 'साविशेषणमाख्यातं वाक्यम्' इति शब्दशास्त्रोक्तन्यायेन पादपतनादीनामपि विशेषणत्वम् ।
- औपम्यगर्भत्वेन यथा" दन्तप्रभा-पुष्पंचिता पाणि-पल्लवशालिनी ।
केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ।। ७९६ ॥" __ अत्र दन्तप्रभा पुष्पाणीवेत्युपमागर्भत्वेन कृते समासे पश्चाद् दन्तप्रभासदृशैः पुष्पैश्चितेति शाक पार्थिवादित्वान्मध्यमपदलोपिसमासान्तराश्रयणेन विशेषणसाम्यमहिम्ना लताव्यवहारप्रतीतिः । रूपकगर्भत्वेन विशेषणसाम्यमेकदेशविवर्तिरूपकस्यैव विषयो नास्याः ।
साधारण्येन यथा-- " तन्वी मनोरमा बाला लोलाक्षी पुष्पहासिनी ।
विकाश(स)मेति सुभग ! भवदर्शनमात्रतः ॥ ७९७ ॥" १ प. प्रियविप्रयो । २ प. स तां। ३ अ. पपा० । ४ अ. शोभिनी । ५ अ. म्यदे।
For Private And Personal Use Only
Page #330
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । २८१ अत्र तनुत्वादिविशेषणसाधारण्यात् लोलाक्ष्या लताध्यपहारप्रतीतिलतेकगामित्वाच्च विकासोन कारणं विकासश्च प्रकृते उपचरितो ज्ञेयः।
कार्यसाम्येन यथा" विलिखति कुचावुच्चैर्गाढं करोति कंचग्रह
लिखति ललिते वक्त्रे पत्रावलीमसमञ्जसम् । क्षितिप! खदिरैः श्रोणीबिम्बाद् विकर्षति चांशुकं
मरुभुवि हठान्नश्यन्तीनां तवारिमृगीदृशाम् ॥ ७९८ ॥" अत्र कुचविलेखनादिकार्यसाम्येन हठकामुकन्यवहारप्रतीतिः।
उभयसाम्येन यथा" निल्नान्यलकानि पाटितमुरः कृत्स्नोऽधरः खण्डितः
कर्णे रुग् जनिता कृतं च नयने नीलाब्जकान्ते क्षतम् । यान्तीनामतिसम्भ्रमाकुलपदन्यासं मरौ नीरसैः ।
किं किं कण्टकिभिः कृतं न तरुमिस्त्ववैरिवामध्रुवाम् ? ॥ ७९९॥" अत्र नीरसैः कण्टकिभिरिति विशेषणसाम्यम् । निलनान्यलकानीत्यादि च कार्यसाम्यम् । व्यवहारसमारोपश्चात्र सर्वत्र जीवितम् । स च लौकिके वस्तुनि लौकिकस्य वस्तुनः, शास्त्रीये शास्त्रीयस्य, लौकिक शास्त्रीयस्य, शास्त्रीये वा लौकिकस्येति चतुर्धा।
__ तत्राधो यथा"यामालिलिङ्ग मुखमाशु दिशां चुचुम्ब रुद्धाम्बरं शशिकलामलिखत् कराप्रैः ।। अन्तर्निमग्नचरपुष्पशरोऽतितापात् किं किं चकार तरुगो न यदीक्षणाग्निः।।८००॥" अत्रेक्षणाग्नौ कामुकव्यवहारसमारोपः ।
द्वितीयो यथा
-
-
-
१ व. कुच० । २ व. विलिः । ३ प. ०रश्रो० । ४ अ. . म्ये ह. । ५ प. लोला। ६ व. सर्वजी० । ७ अ. यामा० । ८ प. ०र: शि०, व. ०वरपु० ।
For Private And Personal Use Only
Page #331
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२८२
अलङ्कारमदोद
“ यैरेकरूपमखिलास्त्रपि वृत्तिषु त्वां पश्यद्भिरव्ययममङ्ख्यतया प्रवृत्तम् । लोपः कृतः किल परत्वजुषो विभक्तेस्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये ॥८०१ ॥ " अत्रागमप्रसिद्धे वस्तुनि व्याकरणव्यवहारसमारोपः । तृतीयो यथा
Acharya Shri Kailassagarsuri Gyanmandir
" सीमानं न जगाम यन्नयनयोर्नान्येन यत् सङ्गतं
न स्पृष्टं वचसा कदाचिदपि यद् दृष्टोपमानं न यत् । अर्थादापतितं न यत्र च यत् तत् किश्चिदेणीदृशो लावण्यं जयति प्रमाणरहितं चेतश्वमत्कारकृत् ।। ८०२ || " अत्र लावण्ये लौकिके तर्कशास्त्रप्रसिद्धवस्तुसमारोपः । चतुर्थो यथा-
" पश्यन्ती त्रपयेव यत्र तिरयत्यात्मानमाभ्यन्तरी यत्र त्रुट्यति मध्यमाऽपि मधुरध्वन्युखिगासारसाद । चाटूच्चारणचापलं वितनुतां वाक् तल बाह्या कथं
देव्या ते परया प्रभो ! सह रह क्रीडा - दृढालिङ्गने ।। ८०३ ॥ " अत्रागमप्रसिद्धे वस्तुनि लौकिक वस्तु व्यवहारसमारोपः ।
" ऐन्द्रं धनुः पाण्डुपयोधरेण शरद् दधानाऽऽर्द्रनखक्षताभम् । प्रसादयन्ती सकलङ्कमिन्दुं तापं वेरप्यधिकं चकार ॥ ८०४ ।। " इत्यादी विशेषणसाम्यामावादेकदेशविवर्त्तिन्युपमा । यदि वा प्रसादयन्तीत्यादिकार्यसाम्यादुपमोपस्कृता समासोक्तिरेव ।
“ नेत्रैरिवोत्पलैः पचैर्मुखैरिव सरः श्रियः ।
पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ॥ ८०५ ॥ " इत्यादी पुनरेकदेशविवर्त्तिन्युपमैव गत्यन्तराभावादनुक्ताऽपि मन्तव्या ।
66
बालेन्दुवक्त्राण्यविकासभावाबू बभ्रुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥ ८०६ ॥ "
१ प. ० जगा० । २ प ० कव्य०, व. ० कस्तुल्यव्य० । ३ अ. व. ०रभ्य० ।
For Private And Personal Use Only
Page #332
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
66
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
इत्यादायुत्प्रेक्षाऽलङ्कारालङ्कृता समासोक्तिः ।
क्वचिदर्थान्तरन्यासान्तर्गताऽपि दृश्यते । यथा
अथोपगूढे शरदा शशाङ्के प्रावृद् ययौ शान्ततडित् - कटाक्षा । कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ? ॥ ८०७ ॥" एवमानन्त्यमस्या इति ॥४१-४२ ॥ '
अथ प्रस्तुत गम्यत्वेन समासोक्तिविपरीतामप्रस्तुतप्रशंसामाह - अप्रस्तुतप्रशंसा सा यत्र कार्ये प्रकारणे । सामान्ये च विशेषे च प्रस्तुतेऽन्यस्य शंसनम् ॥४३॥
तुल्ये तुल्यस्य साधर्म्य - वैधर्म्याभ्यां तु तद् द्विधा ।
सा अप्रस्तुतप्रशंसेत्यलङ्कृतिर्यत्र यस्यां कार्ये प्रस्तुतेऽन्यस्य कारणस्य, कारणे वा कार्यस्य, सामान्ये च प्रस्तुते विशेषस्य, विशेषे वा सामान्यस्य शंसनं प्रशंसनम् । यत् पुनस्तुल्ये सदृशे प्रस्तुते तुल्यस्य सदृशस्य शंसनं तत् साधर्म्य - वैधर्म्याभ्यां द्विधा । तत्र कार्ये प्रस्तुते कारणस्य यथा
Acharya Shri Kailassagarsuri Gyanmandir
64
याताः किं न मिलन्ति सुन्दरि ! पुनश्चिन्ता त्वया मत्कृते नो कार्या नितरां कुशाऽसि कथयत्येवं सवाष्पे माये । लखामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा
दृष्ट्वा मां हसितेन माविमैंरणोत्साहस्तया सूचितः || ८०८ ।। " अत्र प्रस्थानात् किं निवृत्तोऽसीति कार्यप्रश्ने प्रस्तुते कारणमुक्तम् । कारणे कार्यस्य यथा
" इन्दुर्लिप्त इवाञ्जनेन त ( ज )डिता दृष्टिर्मृगीणामिव प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा । कार्कश्यं कलयाऽपि कोकिलवधूकण्ठेष्विव प्रस्तुतं
सीतायाः पुरतच हन्त ! शिखिनां बहः सगर्दा इव ॥ ८०९ || "
पीना० । ६
१ प. न. ब्लंकृ० । २ प. युगली । ३ व वा । ४ प च वि० । ५ व वं. ०रमणो० ।
For Private And Personal Use Only
२८३
Page #333
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२८४
www.kobatirth.org
अलङ्कारमहोदधौ
अत्रोत्प्रेक्षितैरिन्द्वादिगतैरञ्जन लिप्तत्वादिकार्थैर प्रस्तुतैर्लोकोत्तरं सीतावदना
दिगतं सौन्दर्य कारणभूतं प्रस्तुतं प्रतीयते ।
Acharya Shri Kailassagarsuri Gyanmandir
66
सामान्ये विशेषस्य यथा
44
एतत् तस्य मुखात् कियत् कमलिनीपत्रे कणं वारिणो यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन् यदस्मादपि । अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनै
स्तत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तःशुचा ॥। ८१० ॥ " अत्र जडानामस्थाने महस्वसम्भावना भवतीति सामान्ये प्रस्तुते विशेषः कथितः ।
विशेषे सामान्यस्य यथा
सुहृद्वधूबाष्पजलप्रमार्जनं करोति वैर-प्रतियातनेन यः ।
स एव पूज्यः स पुमान् स नीतिमान् सुजीवितं तस्य सं भाजनं श्रियः॥ ८११ ॥ ।” अत्र कृष्णं निहत्य, नरकासुरवधूनां यदि दुःखं शमयसि तत् त्वमेव श्लाघ्य इति विशेषे प्रस्तुते सामान्यमुक्तम् ।
तुल्ये प्रस्तुते तुल्याभिधानं साधम्र्येण यथा
-
(6
पिबन् मधु यथाकामं भ्रमरः फुल्लपङ्कजे । अध्य सन्नद्धसौरभ्यं पश्य चुम्बति कुलम् || ८२२ ।। "
अत्र भ्रमरः कामितुल्यः, पङ्कजं प्रौढाङ्गनातुन्यं, कुङ्खलं च मुग्धाङ्गनातुल्यम् । वैधर्येण यथा
46
धन्याः खलु वने वाताः कल्दारस्पर्शशीतलाः ।
राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः ।। ८१३ ॥
For Private And Personal Use Only
ܕܪ
अत्र वाता धन्या इत्यप्रस्तुतादहमधन्य इति प्रस्तुतं वैधम्र्येण प्रतीयते । एतच्च तुल्ये तुल्याभिधानं क्वचित् स्तुतिरूपं क्वापि निन्दारूपं क्वचिचोभयरूपं क्वचिदनुभयरूपं च दृश्यते । तत्र स्तुतिरूपं यथा -
१ प. ०सुभा० | २ अ. ०पं च दृ० ।
Page #334
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
66
www.kobatirth.org
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
66
उत्तुङ्गे कृतसंश्रयस्य शिखरिण्युच्चावचग्रावणि न्यग्रोधस्य किमङ्ग ! तस्य वचसा श्लाघासु पर्याप्यते । बन्धुर्वा स पुराकृतः किमथवा सत्कर्मणां सञ्चयो
मार्गे रूक्षविपत्रशाखिनि जनो यं प्राप्य विश्राम्यति ।। ८१४ ।। "
Acharya Shri Kailassagarsuri Gyanmandir
निन्दारूपं यथा
आदाय वारि परितः सरितां शेतेभ्यः किं तावदर्जितमनेन दुरर्णवेन ? | क्षारीकृतं च वडवादहने हुतं च पातालकुक्षिकुहरेषु निवेशितं च ||८१५ || " उभयरूपं यथा
―
" निष्कन्दामरविन्दिनीं स्थपुटितोद्देशां केमेरुस्थली जम्बालाविलमम्बु कर्तुमितरा सूते वराही सुतान् । दंष्ट्रायां चतुरर्णवोर्मिपटलै प्लावितायामियं
यस्या एव शिशोः स्थिता विपदि भूः सा पोत्रिणी पुत्रिणी ॥ ८१६ ॥ " अत्र पूर्वार्द्ध निन्दा, उत्तरार्द्धे स्तुतिः ।
यथा वा
"उपाध्वं तत् पान्थाः ! पुनरपि सरो मार्गतिलकं
यदासाद्य स्वेच्छं विलसथ विलीनक्लममराः ।
इतस्तु क्षाराब्धेर्जरठमकरक्षुण्णपयसो
निवृत्तिः कल्याणी न पुनरवतारः कथमपि ॥ ८१७ ।। "
अत्र पूर्वार्द्धे स्तुतिरुत्तरार्द्धे निन्दा |
२८५
For Private And Personal Use Only
अनुभयरूपं यथा
" इतो वसति केशवः पुरमितस्तदीयद्विषा -
मितोऽपि शरणागताः शिखरि पक्षिणः शेरते । sarsaat: सह समस्त संवर्त्तकै
रहो ! तिमूर्जितं भरसहं च सिन्धोर्वपुः ।। ८१८ ।। "
१ व मुखेभ्यः । २ प. कुशेरु० । ३ व. ०राप्ला० । ४ प. पत्रिणः । ५ व. सहस्रस० ।
Page #335
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८६
अलङ्कार महोदधौ
अत्र स्तुतिर्निन्दा वा विस्मयोक्तावेवास्तमयते । श्लेषेऽप्येषा भङ्गिः सम्भवति । यथा
44
Acharya Shri Kailassagarsuri Gyanmandir
नालस्य प्रसरो जडेष्वपि कृतावासस्य कोशे रुचि - दण्डे कर्कशता मुखे च मृदुता मित्रे महान् प्रश्रयः । आमूलं गुणसङ्ग्रहव्यसनिता द्वेषश्च दोषाकरे
यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ।। ८१९ ॥ " अत्र पद्मे प्रस्तुते सत्पुरुषस्तुतिर्गम्या |
अथास्यामेव वाच्यार्थस्वरूपमाह -
वाच्यो scrर्थत्रिधैवास्यां सम्भवासम्भवोभयैः ॥ ४४ ॥ अस्यामप्रस्तुतप्रशंसायां सम्भवेनासम्भवेन सम्भवासम्भवेन चत्रिधैव वाच्योऽर्थस्तत्र सम्भवेनोदाहृतमेव ।
असम्भवेन यथा
" कस्त्वं भोः ! कथयामि दैवहतकं मां विद्धि शाखोर्टक वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते ? | वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
91
न च्छायापि परोपकारकृतये मार्गस्थितस्यास्ति मे ||८२० ||
अत्राचेतनेन सह प्रश्नोत्तरिकाऽनुपपन्नेति वाच्यस्यासम्भवः । प्रमुख एव प्रस्तुताध्यारोपप्रतीतेस्तु सा युक्तैव ।
सम्भवासम्भवेन यथा -
“ सोऽपूर्वी रैंसनाविपर्ययविधिस्तत् कर्णयोश्चापलं
दृष्टिः सा मदविस्मृत स्वपरदिक् किं भूयसोक्तेन वा ? |
सर्व विस्मृतवानसि भ्रमर हे ! यद् वारणोऽद्याप्यसावन्तः शून्यकरो निषेव्यत इति भ्रातः ! क एष ग्रहः १ ॥ ८२२१ || "
१ प. युगलं । २ अ. ०दकं । ३ प ० वि० ।
For Private And Personal Use Only
Page #336
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
२८७ अत्र भ्रमरस्यानासेवायां कर्णचापलस्य हेतुत्वं सम्भवि, रसनाविपर्ययादीनां त्वसम्भवीत्युमयरूपत्वम् । ननु कार्यात् कारणस्य गम्यतायामप्रस्तुतप्रशंसा चेदिष्यते तदा
"येन लम्बालकः साश्रु! कराघातारुणस्तनः। ___ अकारि भग्नवलयो गजासुरवधूजनः ॥ ८२२ ॥"
इत्यादौ लम्बालकत्वादेः कार्यात् कारणभूतस्य गजासुरवधस्य प्रतीतो यत् पर्यायोक्तमुच्यते, तस्य निर्विषयतयैव प्राप्नोति नैवमप्रस्तुतप्रशंसायां हि कार्यादप्रस्तुतात् कारणं प्रस्तुतं गम्यते । पर्यायोक्ते तु द्वयोरपि प्रस्तुतत्वम् । गजासुरवधवत् तद्वधूवृत्तान्तस्यापि वर्णनीयत्वादित्यस्त्येव द्वयोरपि विषयविभाग इति ।
केचित् पुनः" लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह सम्प्लवन्ते ।
उन्मजति द्विरदकुम्भतटीव यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ॥८२३॥" इत्यादावप्यप्रस्तुतप्रशंसां मन्यन्ते, तदसत् ; यत्रोत्पलानीत्यादौ भेदेऽभेदरूपयाऽतिशयोक्त्यालङ्कत्यात्मनो लावण्यसिन्धुरपरैव होत्यत्राभेदे भेदरूपाया अतिशयोक्तेयंतिरेकस्य वा विषयत्वात् ॥४४॥ अथ प्रस्तुतोभयार्थत्वेन पूर्ववैधाद पर्यायोक्तमाह
प्रस्तुतत्वे द्वयोः कार्यात् कारणं यत्र गम्यते । पर्यायेणोच्यमानत्वात् पर्यायोक्तं तदुच्यते ॥ ४५ ॥
द्वयोरुभयोरपि कार्य-कारणयोर्वर्णनीयत्वेन प्रस्तुतत्वे सति यत्रालङ्कारविशेषे कार्यात् कारणं गम्यते तत् पर्यायोक्तं पर्यायेण भङ्गयन्तरेण गम्यस्याप्यर्थस्यो. च्यमानत्वात् । अत्र हि कार्याभिधानरूपेण विच्छित्यन्तरेण गम्पोऽप्यर्थोऽभिधीयमान इव प्रतीयते । यथा" चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य ।
आलिङ्गनोदामविलासवन्ध्य रतोत्सवं चुम्बनमात्रशेषम् ।। ८२४ ॥" १ व. ०यितैव । २ अ. क्त्यालंकृतास्मनो, व. क्त्यालंकृता । ३ प. युग्मम् ।
For Private And Personal Use Only
Page #337
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८
अलङ्कारमहोदधौ .: अत्र राहुबधूनां तथाविधरतोत्सवरूपेण कार्येण राहुशिरश्छेदस्तकारणभूतो गम्यते । विष्णुप्रभावगम्यत्वाच्च द्वयोरपि वर्णनीयत्वेन प्रस्तुतत्वम् ।
यथा वा" महेन्द्रमास्थाय महोक्षरूपं यः संयति प्राप्तपिनाकिलीलः । ___ चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखाः ॥ ८२५ ॥" : अत्र सुराङ्गनागण्डस्थलीनां प्रोषितपत्रलेखात्वरूपेण कार्येण तद्वल्लभवधः कारणरूपः प्रतीयते । ककुत्स्थविक्रमसूत्रितत्वाच्चोभयोरपि वर्ण्यत्वेन प्रस्तुतत्वमिति ॥ ४५ ॥ अथ प्रतीयमानतालङ्कृतत्वसाधात् पर्यायोक्तानन्तरमाक्षेपमाह
उक्तस्य वक्ष्यमाणस्य वक्तुमिष्टस्य बध्यते ।
विशेषाय यो निषेध इवाक्षेपः स लक्षितः ॥ ४६ ॥ . .' उक्तस्य प्रतिपादितस्य, वक्ष्यमाणस्य प्रतिपिपादयिषितस्य, वक्तुमिष्टस्य विवक्षितस्य कस्याप्यर्थस्य यो निषेध इव निषेधाभासो न तु निषेध एव वक्तुमिष्टस्यैव हानिप्रसङ्गात । कथं सोऽपि बध्यते इत्याह-विशेषाय कश्चिद् विशेषमाविष्कतुमन्यथा गजस्नानतुल्यत्वं स्यात् । तस्य च विशेषस्य शन्दा. नुपात्तत्वात् गम्यत्वम् । स आक्षेप इत्यलङ्कारो लक्षितो विज्ञातः । अत्र चोक्तविषये आक्षेपे कचिद् वस्तु निषिध्यते, क्वचिद् वस्तुकथनमिति द्वौ भेदौ । तत्र वस्तुनिषेधो यथा
*"वा(बा)लय ! नाहं दुई तीइ पिओ सि त्ति नह वावारो। ... सा मरइ तुज्झ अयसो एवं धम्मक्खरं मणिमो ॥ ८२६ ॥" - अत्रोक्तस्य दृतीत्वस्य वस्तुनो निषेधेन दृत्यः सर्वा अपि मिथ्यावादिन्योऽहं सत्यवादिनीति विशेषः प्रतीयते ।
* बालक ! (बालायाः) नाहं दूती तस्याः प्रियोऽसीति नास्माकं व्यापारः । ___ सा म्रियते तवायश एतद् धर्माक्षरं भणामः ।।
१ अ. .जन्य.। २ अ. ०वधूः । ३ प. प्रतीत। ४ अ. मानत्व० । ५ अ.व. •ष्टत्वस्यैव । ६ प. ०माधातुमा० । ७ प. बालाय । ८ अ. नह्म । ९ अ. एयं, व. एवं ।
For Private And Personal Use Only
Page #338
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः
वस्तुकथननिषेधो यथा
" ज्योत्स्ना मौक्तिकदाम चन्दनरसः शीतांशुकान्त द्रवः कर्पूरं कदली- मृणालवलयान्यम्भोजिनीपल्लवाः । अन्तर्मानसमास्त्वया प्रभवता तस्याः स्फुलिङ्गोत्करव्यापाराय भवन्ति हन्त ! किमनेनोक्तेन न ब्रूमहे ।। ८२७ ।। ” अत्रत्वद्वियोगे सर्व तस्याः स्फुलिङ्गायते इति वस्तुनः कथनम् । तस्य निषेधेन तवोपसङ्ग्रहीतुमुचितैवेयम्, नान्यथा जीवतीति विशेषो द्योत्यते ।. वक्ष्यमाणविषये तु कथनमेव निषिध्यते । तच्च क्वापि सामान्योक्तौ विशेष - निष्टत्वेन क्वचित् पुनरंशोक्तावंशान्तरगतत्वेनेत्यत्रापि द्वौ भेदौ । तत्राद्यो यथा" ए ! एहि किं पि कीड वि करण निक्किव ! भणामि अलमहवा । अवियोरियकज्जारंभयारिणी मरउ ने मणिस्सं ॥। ८२८ || "
Acharya Shri Kailassagarsuri Gyanmandir
अत्र किंपि भणामीति सामान्योक्ताबुत्तरस्य विशेष भणनीयस्य निषेधेन तस्यामीदृशीं मृत्युदशां प्राप्तायामपि न त्वमहङ्कारं त्यजसीति दूतीप्रकोप रूपो विशेषो गम्यते ।
द्वितीयो यथा
" ज्योत्स्ना तमः पिकवचस्तुषारः
क्षारो मृणालवलयानि कृतान्तदन्ताः । सर्व दुरन्तमिदमद्य शिरीषमृद्वी
सा नूनमा: ! किमथवा हतजल्पितेन १ || ८२९ ॥ "
-
अत्राद्य शिरीषमृद्धी सा नूनमित्यं शोक्तावंशान्तरस्य म्रियत इति वक्ष्यमा - णस्य निषेधेन तस्यैव वक्तुमशक्यत्वादिति विशेषः ख्याप्यते । एवं चात्र निषेधस्य विधिर्न च विहितस्य निषेधः, किन्तु विशेषाय निषेधेन विधिराक्षेप इति पर्यव
* ए ! एहि किमपि कस्या अपि कृते निष्कृप ! भणाम्यलमथवा । अविचारितकार्यारम्भकारिणी म्रियतां न भणिष्यामि ॥
१ अ. आरिअ० । २ व. ण । ३ प ०षेधे ।
३७
२८९
For Private And Personal Use Only
Page #339
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९०
अलङ्कारमहोदधौ सितम् । तेन हर्षचरिते 'अनुरूपो देव्या इत्यात्मसम्भावना'इत्यादावुक्तविषय आक्षेपः । 'बाल इति सुतरामपरित्याज्योऽस्मि रक्षणीय इति भवद्भुजपञ्जरं रक्षास्थानम्' इत्यादौ त्वाक्षेपबुद्धिर्न कार्या । यतो बालत्वादेरुक्तस्य न निषेध्यत्वेन प्रतीतिः, प्रत्युत परित्यागनिषेधकत्वेन ततो व्याघातभेद एवायं नाक्षेपः॥४६॥
तदिष्टस्य निषेध्यत्वमाक्षेपोक्तेर्निबन्धनम् । ... सौकर्येणान्यकृतये न निषेधकता पुनः॥ ४७ ॥ इत्याक्षेपपिण्डार्थ इति ॥४७॥
अथ प्रकारान्तरेणाक्षेपमेवाहयः स्याद् विधिरिवानिष्टवस्तुनः सोऽपि नापरः। विशेषायति वर्तते । अनिष्टस्यानभिमतस्य वस्तुनोऽर्थस्य विशेषप्रकाशनाय यो विधिरिव निषेधपर्यवसायित्वाद् विध्याभासो न विधिरेव । वस्तुनोऽनिष्टत्वव्याघातात् । सोऽपि नापर: किन्तु स एवाक्षेपः । यथा
" गच्छ गच्छसि चेत् कान्त ! पन्थानः सन्तु ते शिवाः । ____ ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान् ॥ ८३० ॥"
अत्र प्रियप्रस्थानस्यानिष्टस्याप्यनिराकरणरूपेण निषेधपर्यवसायिना विधिना त्वद्विरहे सद्यः प्राणान् त्यक्ष्यामीति विशेष: प्रकाश्यते ।
" अनङ्गः पञ्चभिः पौष्पैर्विश्वं व्यजयतेषुभिः । इत्यसम्भाव्यमथवा विचित्रा वस्तुशक्तयः ।। ८३१ ॥"
तथा--
" कुतः कुवलयं कर्णे करोषि कलभाषिणि ! १ ।
किर्मपाङ्गमपर्याप्तमस्मिन् कर्मणि मन्यसे ? ॥ ८३२ ॥" इत्यादावप्याक्षेपमिच्छन्त्येके । - अथ प्रतीयमानांशेन पूर्वानुयायिनी व्याजस्तुतिमाह१ प. ०तव० । २ प. किमपर्याप्तमपांगम । ३ प. च्छंत्येते ।
For Private And Personal Use Only
Page #340
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
२९१ व्याजस्तुतिः सा या स्तुत्या निन्दया वाऽन्यगम्यता ॥४८॥
सा व्याजरूपा स्तुतियाजेन वा स्तुतियाजस्तुतिः । या स्तुत्याऽर्थवादेन निन्दया वा गर्हया अन्यस्या निन्दायाः स्तुतेर्वा गम्यता प्रतीयमानत्वम् । तत्र स्तुत्या निन्दाया गम्यता । यथा
" नामाप्यन्यतरोनिमीलितमभूत तत् तावदुन्मीलितं - प्रस्थाने स्खलतः स्ववर्मनि विधेरैन्यैर्गृहीतः करः । लोकश्चायमदृष्टदर्शनकृताद् दृग्वैशसादु धृतो .
युक्तं काष्ठिक ! लूनवान् यदसि तामाम्रालिमाकालि कीम् ॥८३३॥" अत्र स्तुतौ वाच्यायां निन्दा गम्यते ।
निन्दया स्तुतेर्गम्यत्वं यथा" इन्दोर्लक्ष्म स्मरविजयिनः कण्ठपीठं मुरारि__र्दिङ्नागानां मदमलमषीमाञ्जि गण्डस्थलानि । अद्याप्युविलयतिलक ! श्यामलिम्नावलिप्ता
न्युद्भासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ।। ८३४ ॥" अत्र किंशब्दवाच्यादधिक्षेपानिन्दायां वाच्यायां कतिपयपदार्थवजे सर्व जगद् भवद्यशोभिर्धवलितमिति स्तुतिः प्रतीयते ॥ ४८ ॥
अथार्थद्वयालङ्कृतत्वसाधाद् व्याजस्तुत्यनन्तरं श्लेषमाहवाक्यमेकमनेकार्थं यत्र श्लेषः स भण्यते । यत्र यस्मिन्नेकं वाक्यं पदसमुदायरूपमनेकार्थ द्विवाद्यर्थविभूषितं भवति । " उदयमयते दिग्मालिन्यं निराकुरुतेतरां
नयति निधनं निद्रामुद्रां प्रवर्तयति क्रियाः। रचयतितरां स्वैराचारप्रवर्तनकर्तनं
बत बत लसत्तेजःपुञ्जो विभाति विभाकरः ॥ ८३५ ॥"
१ अ. प. न्यगृ० । २ प. .म्नानु० । ३ अ. प. नयति । ४ प. तव ब० ।
For Private And Personal Use Only
Page #341
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२
अलङ्कारमहोदधौ ..अत्राभिधाया अनियन्त्रणाद् द्वावप्यर्क-भूपा बाच्यौ। नियन्त्रणे तु ध्वनेरेव विषयः स्यात् ।
अथ विरोधमूलानलङ्कारानभिधित्सुः प्रथम विरोधमाहविरुद्धत्वमिवार्थानां विरोधो विषयैक्यतः ॥ १९ ॥
अर्थानां जाति-गुण-क्रिया-द्रव्यरूपाणां यद् विरुद्धत्वमिव विरोधस्य प्रमुख एवं प्रतिभासमानत्वात् । प्ररूढस्य तु तस्य नालङ्कारता । प्रत्युत दोषत्वप्रसङ्गात् । कस्माद् विरुद्धत्वमित्याह-विषयैक्यत एकाश्रयत्वात् भिन्नाश्रय त्वविरोधि पुनरसङ्गत्यादयो वक्ष्यन्ते स विरोधो नामालङ्कारः ।। ४९ ॥
अथास्य भेदसङ्ख्यामाहजातिश्चतुर्भिर्जात्यायैर्विरुद्धा स्याद् गुणस्त्रिभिः। क्रिया द्वाभ्यामथ द्रव्यं द्रव्येणैवेति ते दश ॥ ५० ॥ जातिर्जात्याद्यैर्जाति-गुण-क्रिया-द्रव्यैश्चतुर्भिविरूद्धा स्यादिति चत्वारो भेदाः। गुणश्च गुण-क्रिया-द्रव्यैस्त्रिमिविरुद्ध इति त्रयो भेदाः। क्रिया च क्रियाद्रव्याभ्यां द्वाभ्यां विरुद्धति द्वौ भेदौ । द्रव्यं द्रव्येणैव विरुद्धमेत्येको भेदः । इति विरोधस्य ते भेदा दश भवन्ति । तत्र दिग्मात्रमुदाहियते । जातेर्जात्या विरोधो यथा
" अभिनवनलिनीकिसलयमृणालवलयादि दवदहनराशिः।
सुभग ! कुरङ्गदृशोऽस्या विधिवशतस्त्वंद्वियोगपविपाते ॥ ८३६ ॥" एवं गुणादिभिर्जेयः।
गुणस्य गुणेन यथा.." सततं मुसलासक्ता बहुतरगृहकर्मघटनया नृपते !। ___ द्विजपत्नीनां कठिना[:] सति भवति कराः सरोजसुकुमाराः ॥८३७॥" एवं क्रिया-द्रव्याभ्यां ज्ञेयः।
क्रियायाः क्रियया यथा-'परिच्छेदातीतः सकलवचनानामविषयः' इत्यादिः। अत्र जड इति ताप-क्रिययोर्विरोधः । एवं द्रव्येण ज्ञेयः ।
१ प. स्तव ।
For Private And Personal Use Only
Page #342
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
द्रव्यस्य द्रव्येण यथा" समदमतङ्गजमदजलनिःसङ्गतरङ्गिणीपरिष्वङ्गात् ।
क्षितितिलक ! त्ययि तटजुषि शङ्करजूटापगाऽपि कालिन्दी ॥८३८॥" एतेषु नलिनीकिसलवादि-दवदहनयोजात्योर्विरहेण काठिन्य-सौकुमार्ययोर्गुणयोर्भूपप्रभावेण जडीकरण-तापकरणक्रिययोर्वस्तुस्वरूपेण गङ्गा-कालि. न्धोद्रव्ययोनृपमहिम्ना च विरोधः समाधीयते ।
श्लेषजन्माऽप्येष दृश्यते यथा- सन्निहितवालान्धकारा भास्वन्मूर्तिश्च' इत्यादौ । यथा वा-'कुपतिमपि कलत्रवल्लमम् ' इत्यादि ।
मिन्नविषयत्वेऽपि क्वचिद् विरोधमिच्छन्ति । यथा" कूजितं राजहंसानां वर्धते मदमजुलम् । क्षीयते च मयूराणां रुतमुत्क्रान्तसौष्ठवम् ॥ ८४० ॥" ॥ ५० ॥
अथासङ्गतिमाहकार्य-कारणयोभिन्नदेशतायां स्वसङ्गतिः।। इह यद्देशं कारणं तद्देशमेव कार्यमुत्पद्यमानं दृष्टम् ! न हि महानसस्थो वहिः पर्वतनितम्बस्थं धूमं जनयति ! यदा पुनरेता व्यवस्थामपास्य कार्य-कारणयोः कपश्चिद् भिन्नदेशता निबध्यते । तदा तस्यां सत्यामसङ्गतिर्नामालङ्कतिर्मवति । तुशब्दः पूर्वस्मिन् विषयेक्यमस्यां पुनर्विषयभेद इति व्यतिरेकार्थः ।
उदाहरणं यथा" शम्भुर्यद्गुणवल्लरीमुपनयत्याकृष्य कर्णान्तिकं
भ्रश्यन्ति त्रिपुरावरोधसुदृशां कर्णोत्पलग्रन्थयः । स्वं चास्फालयति प्रकोष्ठकमिमामुन्मुच्य तासामहो!
भियन्ते वलयानि दाशरथिना तद् भग्नमीग् धनुः ।। ८४१ ॥" अत्र गुणवल्लाः कर्णान्तिकोपनयनं प्रकोष्ठास्फालनं च कारणं शम्भुस्थं कर्णोत्पलग्रन्थिभ्रंशो वलयभङ्गश्च कार्य त्रिपुरवधूस्थमित्यनयोनिदेशत्वम्
For Private And Personal Use Only
Page #343
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९४
अलङ्कारमहोदधौ
.. यथा वा" सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः
सा पीनोन्नतिमत् पयोधरयुगं धत्ते सखेदा वयम् । साऽऽक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम् ॥ ८४२ ॥" अत्रापि बाल्याप्रगल्भवचस्त्वादीनां कारण-कार्याणां स्त्री-पुरुषस्थत्वेन मित्रदेशत्वं तथा बाल्यकृत-स्मरकृतयोरप्रगल्भवचस्त्वयोरभेदाध्यवसायः ।
अथ विशेषोक्तिमाहविशेषोक्तिः फलाभावः साकल्ये हेतुसम्पदः ॥ ५१ ॥
कारणसामध्ये कार्येण भाव्यमिति व्यवस्थायां यः काचिद् हेतुसम्पदः कारणविभूतः साकन्ये परिपूर्णत्वे सत्यपि कश्चित् फलाभावः कार्याभावः सा विशेषोक्तिरलङ्कृतिः ॥ ५१ ॥
तस्सा भेदानाह.सा च त्रिधा दधत्युक्तानुक्ताचिन्त्यनिमित्तताम् ।
सा च विशेषोक्तिरुक्तनिमिचतामनुक्तानिमित्ततामचिन्त्यनिमित्ततां च दधतीति विधा त्रिप्रकारा भवति । तत्राद्या यथा
"कपुर इव दग्धोऽपि शक्तिमान् यो जने जने ।
नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ॥ ८४३ ॥" अत्र सत्यप्यविकले दाहरूपे कारणेऽशक्तत्वाख्यस्य कार्यस्यानुत्पत्तिः । अवार्यवीर्यत्वं च निमित्तमुक्तम् ।
द्वितीया यथा" निद्रानिवृत्तावुदिते धुरत्ने सखीजने द्वारपरंम्पराप्ते । श्लथीकृताश्लेषरसे भुजङ्गे चचाल नालिङ्गनतोऽङ्गना सा ॥ ८४४ ॥"
भ. मनसः । २ प. ० पदं प० । ३ प. ०शेषः ।
For Private And Personal Use Only
Page #344
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरमः। अत्र निद्रानिवृत्यादिके कारणौधे सत्यप्यालिङ्गनाचलनं कार्य न सञ्जातम्, निमित्तं च सुखस्वादादिकं किश्चिमोक्तम् ।
तृतीया यथा" स एकत्रीणि जयति जगन्ति कृसुमायुधः ।
हरताऽपि तनुं त(य)स्य शम्भुना न हृतं बलम् ॥ ८४५ ॥ अत्र तनुहरणे कारणे सत्यपि बलहरणं कार्य नाभवदचिन्त्यं चात्र निमित्तं प्रतीत्यगोचरत्वात् ।
अथ कार्याभावस्वरूपमाहफलाभावः क्वचित् कार्ये विरुद्धोत्पत्तिसम्भवः ॥ ५२ । कचित् कार्ये फलाभावः कार्याभावस्तस्य कार्यस्य यद् विरुद्ध कार्य तस्य या उत्पत्तिस्तत्सम्भवो निबध्यते । यथा- 'कपूर इन दग्धोऽपि' इत्यत्राशक्तस्वा. ख्यस्य कार्यस्थामावस्तद्विरुद्धशक्तिमत्त्वकार्यमुखेनोपनिबद्धः॥ ५२ ।।
अथास्या एव प्रकारान्तरमाहहानिकल्पनया कस्याप्येकस्यैव गुणस्य यत् । दृढतां नीयते साम्यं विशेषोक्तिस्तु साऽपरा ॥ ५३॥ सादृश्यहेतूनां गुणानां मध्ये कस्यचिदेकस्यैव गुणस्य हानिकम्पनया यदुपमानोपमेययोः साम्य मौपम्यं दृढत्वं प्राप्यते सा पुनरपरा विशेषोक्तिः । इयं च प्रायो रूपकसौरम्यगर्भेव भवति । यथा" अव्योमव्यतिषङ्गमाननमिदं विम्बं सुधादीधिते
रक्रीडासरसीपयःपरिचये नीलोत्पले ते दृशौ । एतावप्यकलादपाणितुलिती कल्याणकुम्भी कुची सुभ्र ! त्वं पुनरत्रिविष्टपपरीरम्भाऽसि रम्मैव नः ॥ ८४६॥" "
यथा वा" विक्षिप्ताधोक्षजा लक्ष्मीः शची दुश्यवनच्युता । अंशक्षिा च शर्वाणी सेयमुर्वीतलोर्वशी ॥ ८४७॥"
१ अ. शर्वाका ।
For Private And Personal Use Only
Page #345
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२९६
4
एवं द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम् ।' 'हस्ती हि जङ्गमं दुर्गम् । ' ' वेश्या हि नाम मूर्तिमत्येव विक्रेतिः । ' इत्याद्यपि द्रष्टव्यमिति ।। ५३ ।। अथ विभावनामाह -
जात्यादीनामभावेऽपि कारणानां फलोदयात् । विभाव्यते चमत्कारकारणं कारणान्तरम् ॥ ५४ ॥ यद्वा नैसर्गिकं यत्र सौन्दर्यं सा विभावना |
अलङ्कारम
Acharya Shri Kailassagarsuri Gyanmandir
यत्र यस्यां जात्यादीनां जाति-गुण-क्रिया-द्रव्याणां प्रसिद्धानां कारणानामभावेऽप्यसत्तायामपि फलोदयात् कार्योत्पादाच्चमत्कारकारणं जगद्विस्मयहेतुस्तस्य कार्यस्याप्रसिद्धं कारणान्तरम् ॥ ५४ ॥
यदि वा तस्यैव नैसर्गिकं स्वाभाविकं किञ्चित् सौन्दर्य रामणीयकं विभाव्यते प्रतीयते सा विभावना नामालङ्कृतिः । तत्र जात्यभावे यथा—
" न देवकन्यका नीपि गन्धर्व कुलसम्भवा ।
तथाप्येषा तपोभङ्गं विधातुं वेधसोऽप्यलम् || ८४८ ॥
अत्र देवकन्यकात्वादिजातेः कारणभूताया अभावेऽपि तपोभङ्गविधानात् कार्यानायिकाया रूपातिशयः कारणान्तरं भाव्यते ।
गुणाभावे यथा
16
न कठोरं न वा तीक्ष्णमायुधं पुष्पधन्वनः ।
"
तथापि जितमेवाभूदमुना भुवनत्रयम् ॥। ८४९ ॥
१ अ. निकृतिः । २ अ. कापि ।
ܕܕ
अत्र कठोरत्व-तैक्ष्ण्ययोर्गुणयोः कारण योरभावेऽपि जगत्रयजयरूपात् कार्यात् पुष्पधन्वनः प्रभावातिशयः प्रतीयते ।
क्रियाऽभावे यथा
61
न बद्धा कुटिर्नापि स्फुरितो दशनच्छदः ।
"
न च रक्ताऽभवद् दृष्टिर्जितं च द्विषतां कुलम् ॥ ८५० ॥
For Private And Personal Use Only
Page #346
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
२९७
अत्र कुटबन्धादीनां क्रियाणां कारणभूतानामभावेऽपि द्विषञ्जयत् कार्याद् राज्ञः प्रतापातिशयो गम्यते ।
46
Acharya Shri Kailassagarsuri Gyanmandir
द्रव्याभावे यथा—
" एकचक्रो रथो यन्ता विकलो विषमा हयाः । आक्रामत्येव तेजस्वी तथाप्यक जगत्रयम् ।। ८५१ ॥ "
अत्र विशिष्टरथादीनां कारणानामभावेऽपि जगत्रयाक्रमणात् कार्यादर्कस्य महिमोत्कर्षो व्यज्यते ।
नैसर्गिक सौन्दर्यविभावनं यथाअनञ्जिताऽसिता दृष्टिस्तूरमावर्जिता मता । अरञ्जितारुणश्चायमधरस्तव सुन्दरि ! ।। ८५२ ॥
39
अत्राञ्जितत्वादीनां कारणानामभावेऽप्यसितत्वादेः कार्याद् दृष्ट्यादीनामसितत्वादि सौन्दर्य स्वाभाविकमभिव्यज्यते' |
यथा वा
" असम्भृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
"
कामस्य पुष्पव्यतिरिक्तमस्त्रं वान्यात् परं साऽथ वयः प्रपेदे ॥। ८५३ || अत्र सम्भृतत्वादीनां कारणानामभावेऽपि मण्डनत्वादेः कार्या यौवनस्य स्वाभाविकं कामनीयं विद्यते ।
इयं च मालारूपाऽपि दृश्यते । यथा" अनिद्रो दुःस्वप्नः प्रपतनमनद्रि मतटं
जराहीनः कम्पस्तिमिररहितस्त्राससमयः । अनघातं दुःखं विगतनिगडा बन्धनष्टतिः
सजीवं जन्तूनां मरणमवनीशाश्रयरसः || ८५४ ॥ " अथास्या: स्वरूपान्तरमाह
अत्रापि कारणेऽभावस्तदविरुद्धभवः क्वचित् ॥ ५५ ॥
१ अ. व्याद्वाशः । २ प ०ते अ० ।
१८
For Private And Personal Use Only
Page #347
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९८
अलङ्कारमहोदधौ अत्राप्यस्यामपि विभावनायां कारणामावस्तेषां कारणानां यानि विरुद्धानि प्रतिपक्षभूतानि कारणानि तत्प्रयोगसम्भवः क्वचिद् भवति । यथा
" या कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा__स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ।। ८५५ ॥" . अत्र च विभाक्ना-विशेषोक्त्योरस्फुटत्वं सन्देहसङ्करश्चेत्याचक्षते । तथाहि'या कौमारहरः' इत्याद्यनुत्कण्ठाकारणभणनद्वारेणोत्कण्ठाकारणानां वल्लभसङ्गमाभावादीनाममावो निबद्ध इति विभावना । तथा 'यः कौमारहरः' इत्यादीनां कारणानामनुत्कण्ठारूपस्य कार्यस्योत्कण्ठाख्यविरुद्ध कार्यभणनद्वारेणाभावनि. बन्ध इति विशेषोक्तिरिह च द्वयोक्तिरपि विरुद्ध कार्यकारणोपनिवन्धेन कार्यकारणाभावनिबन्धादस्फुटत्वम् । साधक-बाधकप्रमाणाभावाच्च सन्देहसङ्कर इति॥५५॥
अथ विषममाहकार्यस्याननुरूपत्वमनर्थश्चार्थमिच्छतः ।
यत्र तद् विषमं या च घटनाऽननुरूपयोः॥ ५६ ॥ कारणानुरूपं कार्यमुत्पद्यते इति प्रसिद्धौ यत्र कारणापेक्षया कार्यस्य गुणैः क्रियया वाऽननुरूपत्वमसादृश्यं तदेकं विषमम् । तथा कस्यचिदर्थमिच्छतोऽर्थाय प्रवृत्तस्य न केवलं तस्यार्थस्याप्रतिलम्भा, प्रत्युत कस्याप्यनर्थस्यावाप्तिरिति द्वितीयम् । या च परस्परमननुरूपयोरत्यन्तानुचितयोर्घटनासंयोगस्तत् तृतीयम् ।
तत्राद्ये गुणैरननुरूपत्वं यथा" सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा ।
तमालनीला शरदिन्दुपाण्डे यशस्त्रिलोकाभरणं प्रसूते ॥ ८५६ ॥" अत्र श्यामवर्णात् शुक्लवर्णोत्पत्तिरननुरूपा ।
क्रियया यथा१ अ. स्कंठनो० । २ व. विशेष । ३ व. अत्र । ४ अ, स्यान०। ५ व. पांडुरं ।
For Private And Personal Use Only
Page #348
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
46
अर्थालङ्कारवर्णनो नाम|ष्टमस्तरङ्गः ।
आनन्दममन्दमिमं कुवलयदललोचने । ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ।। ८५७ ।। " अत्रानन्ददानस्य तापक्रिया विरुद्ध्यते ।
www.kobatirth.org
66
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयं यथा
" तीर्थान्तरेषु मलपङ्कवतीर्विहाय दिव्यास्तनूस्तनुभृतः सहसा लभन्ते । वाराणसि । त्वपि तु मुक्तकलेवराणां लाभोऽस्तु मूलमपि यास्य पुनर्भवाय ॥। ८५८ ।। " अत्र कलेवैरात्यन्तापहारलक्षणस्थानर्थस्योत्पत्तिर्व्याजस्तुत्या च सङ्करा । तृतीयं यथा
शिरीषादपि मृदङ्गी यमायतलोचना । ।
"
अयं क्व च कुकूलाग्निकर्कशो मदनानला ? ॥ ८५९ ।। '
एवम् - " विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पापरे युगक्षये । मदविभ्रमा सकलया पपे पुनः स पुरस्त्रियैकतनयैकया दृश। || ८६० ।। इत्यादावपि विषमत्वं यथायोगमनुमन्तव्यम् ।। ५६ ।।
17
अत्राभिरूपयोगः ।
अथ विषमविपरीतं सममाह -
तत् समं सङ्गमो यत्र द्वयोरप्यनुरूपयोः ।
तत् समं नामालङ्कारो यत्राभिरूपयोरनभिरूपयोर्धा द्वयोरप्यनुरूपयोः परस्परमुचितयोः सङ्गमो विज्ञश्लाघ्यो योगो भवति । यथा -
66
धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी
रूपे देवोऽप्ययमनुपमे दत्तपत्रः स्मरस्य । जातं दैवात् सदृशमनयोः सङ्गतं यत् तदेतत् शृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ॥ ८६१ ॥ "
२९९
यथा वा-
3
१ प. ०मिदं । २ अ ०णां ता० । ३ प. अ. शंक० । ४ अ. विश्वा० ।
For Private And Personal Use Only
Page #349
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३००
अलङ्कारमहोदधौ " चित्रं चित्रं बत बत महचित्रमेतद् विचित्रं ___ जातो दैवादुचितरचनासंविधाता विधाता । यनिम्बानां परिणतिफलस्फातिरास्वादनीया
यच्चैतस्याः कवलनकलाकोविदः काकलोकः ॥ ८६२ ॥" अत्रानमिरूपयोगः।
अथाधिकमाहअधिकं नानुरूपत्वमाश्रयायिणोस्तु यत् ॥ ५७ ॥
आश्रयायिणोराधाराधेययोः पुनर्यनानुरूपत्वं क्वचिदाधेयापेक्षया आधारस्याधिक्यम् , कच्चिचाधारापेक्षयाऽऽधेयस्येत्यनुचितत्वं दृश्यते तदपिकं नामालङ्कारः । तत्राधाराधिक्यं यथा" द्यौरत्र कचिदाश्रिता प्रविततं पातालमत्र कचित्
काप्यत्रैव धरा धराधरजलाधारावधिर्वतते । स्फीतस्फीतमहो ! नमः कियदिदं यस्येत्थमेवंविधै
दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम् ।। ८६३ ॥" अत्र छुप्रभृतीनां महतामप्याधेयानामपेक्षया गगनरूपस्याधारस्याधिक्यमुक्तम् ।
आधेयाधिक्यं यथा" युगान्तकालप्रतिसंहतात्मनो जगन्ति यस्यां सविकाशमासत ।
तनौ ममुस्तस्य न कैटभद्विपस्तपोधनाम्यागमसम्भवा मुदः ॥८६४॥" अत्र महत्या अपि कैटभारित नोराधाररूपायाः सकाशादाधेयानां मुदा महत्त्वमुपनिबद्धम् ॥ ५७ ॥
अथ विचित्रमाहयस्मिन्निष्टस्य कार्यस्य सम्यनिष्पत्तिहेतवे ।
तद्विरुद्धक्रियारम्भस्तद् विचित्रमितीरितम् ॥ ५८॥ १ प. ०णतफ० । २ प. ०दका० । ३ प. ०रूपं । ४ अ, मप्या० । ५ व. तु सुहृदाः ।
For Private And Personal Use Only
Page #350
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
३०१ इष्टस्य वाञ्छितस्य कार्यस्य सम्यनिष्पत्तिहेतवे सातिशयनिष्पत्तिनिमित्तं तस्य कार्यस्य या विरुद्धा क्रिया तस्या आरम्भो यस्मिन् भवति तद् विचित्रनामालङ्कारान्तरमीरितं कथितम् । यथा*" घित्तुं मुच्चइ अहरो अन्नत्तो पिक्खिउं व(च)लइ दिट्ठी।
घडिउँ विहडंति सुआ रया अ सुरयम्मि वीसामो ॥ ८६५ ॥" अत्र ग्रहणादिकार्यस्य सातिशयनिष्पत्तये मोचनादिक्रियाऽऽरम्भः ।
यथा वा" उन्मत्यै नमति प्रभुं प्रभुगृहान् द्रष्टुं बहिस्तिष्ठति
स्वद्रव्यव्ययमातनोति जडधीरागामिवित्ताशया । प्राणान् प्राणितुमेव मुश्चति रणे क्लिश्नाति भोगेच्छया
सर्व तद् विपरीतमेव कुरुते तृष्णान्धदृक् सेवकः ॥ ८६६ ॥" अत्रोन्नत्यादिकार्याणां निष्पत्तये नमत्यादिक्रियाऽऽरम्भः ॥ ५८ ॥
अथ पर्यायमाहपर्यायोऽनेकमेकस्मिन् क्रमात् तद्व्यत्ययोऽपि यत् । यदनेकमाधेयं द्विव्यादिकं क्रमादेकस्मिन्नाधारे भवति स एकः पर्यायः । तदव्यत्ययोऽप्यनेकस्मिन आधार क्रमादेकमाधेयमिति द्वितीयः पर्यायः । क्रमवयाचास्यान्वर्थता । अनेकश्चार्थोऽस्मिन्नसंहतः संहतश्चेति द्विविधः ।
तत्रासंहत एकस्मिन्नाधारे यथा--- " तद् गेहं नतमित्तिमन्दिरमिदं लब्धावकाशं दिवः
सा धेनुजेरती न दन्तिकरिणामेता धनाभा घटाः । स क्षुद्रो मुसलध्वनिः कलमिदं सङ्गीतकं योषिता
माश्चर्य दिवसर्द्विजोऽयमियती भूमि परों प्रापितः ॥८६७॥" * गृहीतुं मुच्यतेऽधरोऽन्यतश्चलति प्रेक्षितुं दृष्टिः ।
घटितुं विघटते भुजौ रदाश्च सुरते विश्रामः ।। १ प. व. घेत्तुं । २ प. द्विवादि० । ३ अ. किरणा० । ४ प. योगिता० ।
For Private And Personal Use Only
Page #351
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२
अलङ्कारमहोदधौ अत्र गेह-मन्दिरादयोऽर्था असंहताः ।
संहतो यथा" मधुरिमरुचिरं वचः खलानाममृतमहो ! प्रथमं पृथु व्यनक्ति ।
अथ कथयति मोहहेतुरन्तर्गतमिव हालहलं विषं तदेव ।। ८६८ ॥" अत्रामृत-विषयोर्वचसि संहतत्वम् , क्रमात् तु निबन्धः ॥
अनेक आधारोऽसंहतो यथा" न त्वाश्रयस्थितिरियं तव कालकूट ! केनोत्तरोत्तरविशिष्टपदोपदिष्टा ? । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम् ।८६९।" अत्रार्णव-हृदयादयोऽसंहता आधाराः ।
संहता यथा" श्रोणीबन्धस्त्यजति तनुता सेवते मध्यभागा
पद्भ्यां मुक्तास्तरलैंगतयः संश्रिता लोचनाभ्याम् । धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्त्रं
तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥ ८७० ॥" अत्र श्रोणीबन्धादयस्तनुताद्याधाराः संहताः ।
अथ विकल्पमाहविकल्पः स्याद् विरुद्धत्वे समानबलशालिनोः ॥ ५९ ॥
एकसम्बन्धित्वेन तुल्यबलशालिनोर्यद् विरुद्धत्वं परस्परव्यापारासहनत्वं फाञ्चित् क्रियां प्रत्येकस्य प्रवृत्तावन्यस्याप्रवृत्तिरित्यर्थस्तस्मिन् सति विकल्पो नामालङ्कारः स्यादौपम्यगर्भत्वाचास्य चारुत्वम् । यथा
"नमन्तु शिरांसि धनूंषि वा कर्णपूरीक्रियतामाज्ञा मौर्यो वा ।"
अत्र वैरिसम्बन्धिनां शिरसां धनुषां च नमन क्रियां प्रत्येकप्रवृत्तौ तदन्याप्रवृत्तिरिति न्यायप्राप्तो विकल्पो वाशब्दश्चास्य वाचको नमन क्रियाकृतं चात्र सादृश्यम् । एवं कर्णपूरीक्रियन्तामित्यादौ योजनीयम् ।।
१ प. ०षययो० । २ प. अर्णः । ३ प. रणग०। ४ प. विरुद्धत्वे विकल्पः रयात् । ५ प.व.०लशोमिनो०। ६ अ. मूव्यों । ७ प. व. प्राप्तौ ।
For Private And Personal Use Only
Page #352
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
३०३
" भक्तिप्रबविलोकनप्रणयिनी नीलोत्पलस्पर्द्धिनी
ध्यानालम्बनतां समाधिनिरतैीते हितप्राप्तये । लावण्यस्य महानिधी रसिकता लक्ष्मीदृशोस्तन्वती
युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥ ८७२ ॥" अत्रापि विकल्प कश्चिन्मन्यते तदयुक्तम् । यतो नेत्रयोस्तनोश्च न कश्चिद् विरोधः । कथञ्चिद् विरोधो वा यस्यापि क्रियां प्रत्यप्रवृत्तिस्तस्यापि प्रभावक्षति. प्रसङ्गः । वाशब्दस्य तु समुच्चयार्थस्यापि दर्शनात् ।। ५९ ॥
अथ व्याघातमाहसाधितं यद् यथैकेन तथैवान्यस्तदन्यथा । यत् साधयति स ज्ञेयो व्याघातः । यत् कार्यमेकेन केनचिद् यथा येनोपायेन साधितं भवति, तथैव तेनीपायेन कश्चिदन्यस्तत् कार्यमन्यथा साधयति पूर्वरूपविरुद्धेन रूपेण जनयति स पूर्वरूपव्याहतिरूपत्वाद् व्याघातो ज्ञेयः । यथा
" दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य यिनीस्ताः स्तुवे चारुलोचनाः ॥ ८७३ ॥" अत्र हरेण ग्रूपोपायेन स्मरो दग्धः, स्त्रियस्तु तेनैव जीवेयन्तीत्यनेनैव दाहरूपकार्यव्याहतेाघातोऽयम् । सोऽपि विरूपाक्षस्येत्यादिशब्दोन्मीलितव्यतिरेकनिमित्तत्वेनात्रोक्तः ।
अथास्यैव लक्षणान्तरमाह
सोऽपरः पुनः ॥ ६॥ मुख्यकार्यविरुद्धस्य या सौकर्येण निर्मितिः। स पुनरपरो व्याघातः केनापि कारणेन समुपक्रान्तं यत् कार्य तद्विरुद्धस्य १ प. क्षिति । २ प. तेनैवोपा० ३ अ. जय० । ४ प. वामलो० । ५ प. व्यत्यनेन । ६ प. सोपरः परः ।
For Private And Personal Use Only
Page #353
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०४
अलङ्कार महोदधौ
कार्यान्तरस्य तेनैव कारणेन या सौकर्येण निर्मितिः सुकरं निष्पादनं तस्य कारणस्यात्यन्तं तदानुगुण्यादिति मुख्यकार्यव्या हे तिहेतुत्वाद् व्याघातः । यथा हर्षचरिते राज्यवर्द्धनं प्रति षक्तिषु --
" यदि बाल इति सुतरामपरित्याज्योऽस्मि, रक्षणीय इति भवद्भुजपञ्जरं रक्षास्थानम् । " इत्यादि । अत्र बाल्य - रक्षणीयत्वादिकमवस्थानकारणत्वेन यत् सम्भावितं तत् प्रत्युत सुकरतया प्रस्थानकारणत्वेन समर्थितम् ।
अथान्योन्यमाह
अन्योन्यमुपकारित्वं वस्तुनोः क्रियया मिथः ॥ ६१ ॥
वस्तुनोः पदार्थयोः क्रियया क्रियाद्वारेण मिथः परस्परं यदुपकारित्वमुपकार भावस्तदन्योन्यं नामालङ्कारः । यथा
66 कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तुलस्य । अन्योन्यशोभाजननाद् बभूव साधारणो भूषणभूष्यभावः ॥ ८७४ | " प्रतीयमानोपकारमध्येतद् दृश्यते । यथा
ards
*" उद्धच्छो पिअइ जलं जह जह विरलंगुली चिरं पहिओ । पावालिआ वि तह तह धारं तणुअं पि तणुएइ ।। ८७५ ।। " अत्र मिथोऽनुरागेऽङ्गुलीविरलीकरणेन धारातनूकरणेन च स्परोपकारः प्रतीयमानः ।। ६१ ।।
पर.
अथ विशेषमाह
अनाधारं यदाधेयमेकं वाऽनेकगोचरम् । विशेषोऽयमशक्यस्य कृतिश्चान्यस्य वस्तुनः ॥ ६२ ॥
प्रसिद्धमाघारं विना न खल्वाधेयं स्थातुमर्हति । न चैकं वस्तु तेनैव स्वरूपेण युगपदनेकेषु विषयेष्ववतिष्ठते । नापि किश्चित् कार्य कुर्वता केनचिद
For Private And Personal Use Only
* ऊर्ध्वाक्षः पिबति जलं यथा यथा विरलाङ्गुलिश्विरं पथिकः । प्रपापालिकाऽपि तथा तथा धारां तनुकामपि तनयति ||
१ प ०तिवाद् । २ प. व श्रीह० । ३ प युगलं । ४ प ०पस्कारः ।
Page #354
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०५
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । शक्यस्याप्यन्यस्य वस्त्वन्तरस्य तेनैव संरम्भेण कृतिश्च सम्भवति विरोधसङ्गात् । तानि च किञ्चिदै विशेषमाविष्कर्तुं यत् क्वचिद् बैध्यन्ते स विशेषो नामालङ्कारः।
तत्राद्यो भेदो यथा-- " दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् ।
रमयन्ति जगन्ति गिरः कथमिव कक्यो न ते वन्याः ॥ ८७६ ॥" अत्र कवीनामाधाराणामभावेऽपि गिरामवस्थानम् ।
द्वितीयो यथा-- "प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा
पर्यङ्के सा दिशि दिशि च सा तद्वियोगाकुलस्य । हंहो चेतः ! प्रमितिरपरा नास्ति ते काऽपि सा सा
सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥ ८७७॥" अकस्या अपि नायिकाया अनेकेषु प्रासादादिष्ववस्थानम् ।
तृतीयो यथा" स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजताऽनवाविद्यम् ।
विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ॥ ८७८ ॥" अत्र त्वत्सर्गसंरम्भेणैव स्मरादिसर्गः ॥ ६२ ॥
अथ विरोधप्रधानानलङ्कारानभिधाय शृङ्खलाक्रमालारानभिधित्सुः प्रथम कारणमालामाह
सा तु कारणमाला स्यादुत्तरोत्तरहेतुता।
पूर्वपूर्वस्य यत् सा पुनः कारणेमाला नामालङ्कतिर्यत् पूर्वस्य : पूर्वस्योत्तरमुत्तरं प्रति हेतुता निमित्तत्वम् । यथा
१ अ. क्यस्य व० । २ प. कृतः । ३ प. संभवात् । ४ व. ०दशे० । ५ प. विध्यते । ६ अ. अपि ते स्थानेषु अ० । ७ प. न्यहृद्यं । ८ व. अ. प. लंकृतान०। ९ प. ०णनामा मालालं० ।
For Private And Personal Use Only
Page #355
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०६
अलङ्कारमहोदधौ " जितेन्द्रियत्वं विनयस्य साधनं गुणप्रकर्षो विनयादवाप्यते ।
गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ॥ ८७९ ॥" अत्र जितेन्द्रियत्वादीनां विनयादीन् प्रति हेतुत्वादेव चारुत्वप्रतीतिः।
अति(थ) सारमाह
सारः प्रकर्षस्तूत्तरोत्तरम् ॥ ६३ ॥ पूर्वपूर्वापेक्षया उत्तरोत्तरस्य यः पुनः प्रकर्षः स सारनामाऽलङ्कारः । यथा" राज्ये सारं वसुधा वसुन्धरायां पुरं पुरे सौधम् । सौधे तन्पं तल्पे वराङ्गनाऽनङ्गसर्वस्वम् ॥ ८८० ॥” ॥ ६३ ॥
अर्थकावलीमाह-- परं परं यथापूर्व स्थाप्यतेऽपोह्यतेऽथवा ।
विशेषणतया यस्यामाहुरेकावलीति ताम् ॥ ६४ ॥ यस्यां यत्र पूर्व पूर्व प्रति क्रमेण परं परं विशेषणतया व्यवच्छेदकत्वेन स्थाप्यतेऽपोह्यते निषिध्यते वा तामेकावलीति नाम्नाऽलङ्कतिमाहुः कथयन्ति ।
तत्र स्थापनं यथा"पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्गया।
रूपं समुन्मीलितसद्विलासमस्त्रं विलासाः कुसुमायुधस्य ॥ ८८१॥" अत्र पुराणां वराङ्गनास्तत्प्रभृतीनां च रूपादीनि विशेषणानि स्थापितानि।
अपोहनं यथा" न तजलं यन्न सुचारुपङ्कजं न पङ्कजं तद् यदलीनषट्पदम् । न षट्पदोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्त्र जहार यन्मनः।।८८२॥"
अत्र जलस्यासुचारुपङ्कजत्वं व्यपोहितम् , पङ्कजादीनां चालीनषट्पदत्वा दीनि ॥ ६४ ॥
१ प. कारणं । २ प. व. ०रस्योत्त• । ३ प. परंपरा । ४ ५. ०स्य सु० ।
For Private And Personal Use Only
Page #356
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
___ अथ मालादीपकमाहतन्मालादीपकं ज्ञेयमुत्तरोत्तरसम्पदे । पूर्व पूर्व भवेद् यत्र यत्र तव्यत्ययोऽपि वा ॥६५॥ यत्र यस्मिन् पूर्व पूर्व वाच्यमुत्तरोत्तरस वाच्यस्प सम्पदे विभूतये भवति, तदेकं मालादीपकम् । यत्र वा तव्यत्ययोऽप्युत्तरोत्तरं पूर्वस्य पूर्वस्य सम्पदे जायते, तदपि तदेव । तत्राद्यं यथा" सङ्ग्रामाङ्गणमागतेन भवता चापे समारोपिते
देवाकर्णय येन येन सहसा यद् यत् समासादितम् । कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरमला कीर्त्या च सप्ताब्धयः॥ ८८३ ॥" . अत्र कोदण्डादिभिः क्रमेण शरादीनामुत्कर्षः कृतः। समासादनक्रियारूपं च दीपकम् ।
यथा वा" राका वर्द्धयते विधुं स कुमुदारामेषु लक्ष्मीमियं .
भृङ्गालीषु मदोदयं स मधुरोद्गारं तदीयध्वनिमें । सोऽपि त्रीणि जगन्ति जेतुमनसो देवस्य चेतोभुवः .
संरम्भं स च मानिनीपरिषदः प्रेमप्रकर्ष प्रिये ॥ ८८४ ॥" अत्र राकाऽऽदिभिः क्रमेण विधुप्रभृतयो वृद्धि नीयन्ते । वर्द्धयन्तीति क्रियारूपं च दीपकम् ।
द्वितीयं यथा“ स्त्रीवर्ग रूपसर्गस्तमपि तरुणिमा तं च लावण्यलक्ष्मी.. रेतां च प्रौढिमुद्रापरिचरणमदः सङ्गमश्च प्रियस्य । तं च प्रेमोत्तरङ्गं तदिदमपि मिथो दैत्तगण्ड्रपशुण्डा
तां च ज्योत्स्ना यदीन्दोस्तिलकयति ततो मन्मथैकातपत्रम् ॥८८५॥" १५ व. ०रमुत्त० । २ अ. ०पं दी० । ३ प ०ध्वनिः । ४ प. दंतग० ।
For Private And Personal Use Only
Page #357
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ अत्र रूपसर्गादीनां पूर्व पूर्व संस्कारकत्वं तिलायतीति पदं च दीपकं गृखलाक्रमरूपम् । चारुत्वविशेषाय दीपकप्रस्तावमुल्लय लक्षणमत्रैवास्य कृतम् ॥६५॥
अथ तर्कपरिमलालङ्कतमलङ्कारद्वयं विमणिषुरादौ काव्यलिङ्गमाहपदार्थस्याविशेषेण विशेषणगतिस्पृशः ।। यत्र स्फुरति हेतुत्वं वाक्यार्थस्तु निबध्यते ॥ ६६ ॥ हेतुभावं स्पृशन्नेव काव्यलिङ्ग तदुच्यते । यत्र यस्मिन् पदार्थस्यैकानेकपदवाच्यस्याविशेषेण सामान्येन यस्य कस्यचित् कई-कादेविशेषणंगतिस्पृशो विशेषणभावभृतो हेतुत्वं कश्चिद् भणितिविशेष प्रति कारणत्वं स्फुरति । वाक्यार्थस्तु परस्परान्वितपदसन्दो. हार्थः पुनरेकानेकरूपो हेतुभावं हेतुतां स्पृशन्नेव स्वीकुर्वन्नेव निबध्यते । बस्य हेतुत्वमर्थान्तरन्यासादस्य भेदाभावप्रसङ्गात् । तदिदं द्विप्रकारं काव्य. लिङ्गमुच्यते । तत्रैकपदार्थो हेतुर्यथा" भस्मोद्धूलन ! भद्रमस्तु भवते रुद्राक्षमाले ! शुभं
हा ! सोपानपरम्परां गिरिसुता-कान्ताऽऽलयालकृतिम् । अत्याराधनतोषितेन विभुना युष्मत्सपर्यासुखा
लोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे ।।८८६॥" अत्र महामोहे सुखालोकोच्छेदिनीति विशेषणपदार्थों हेतुः ।
यथा वा" नीरागा मृगलाञ्छने मुखमपि स्वं नेक्षते दर्पणे
त्रस्ता कोकिलकूजितादपि गिरं नोन्मुंद्रयत्यात्मनः । चित्रं दुस्सहदाहदायिनि धृतद्वेषाऽपि पुष्पायुधे
तन्वङ्गी सुभग ! त्वयि प्रतिदिनं प्रेमाधिकं पुष्यति ।। ८८७॥"
म पूर्वकं । २ प. च पदं । ३ प. ०षगः । ४ प. ०षगग । ५ प. व. न क. । ६ अ. शुभे । ७ अ. प. रोषिः । ८ अ. प. ०क्ष्यते । ५ प. नो मु० । ..
For Private And Personal Use Only
Page #358
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्यालङ्कारवर्णनो नामाष्टमस्तरङ्गः । अत्र नीरामेति प्रस्तेति च विशेषणे मुखानीक्षणस्य गिरोधकाशनस्य च हेतुत्तेनोपात्तमिति काग्यलिङ्गम् । मुखानीक्षणादिरूपा कार्यात् कारणभूतरूप मुखचन्द्रादिसादृश्यस्य प्रतीतिरिति पर्यायोक्तमप्यस्ति । उत्तरार्धे तु विशेषोक्किा पर्यायोक्तयुक्तैव ।
___ अनेकपदार्थो यथा" मृग्य(गा)श्च दर्माकुरनियंपेक्षास्तबामतिज्ञं समबोधयन् माम् । व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥८८८॥"
अत्र सम्बोधनक्रिया प्रति दर्माकुरनियंपेक्षा व्यापारयन्त्य इत्यायनेकपदार्थों विशेषणभावं प्राप्तो हेतुरुक्तः ।
____एको वाक्यार्थी हेतुर्यथा" मनीषिताः सति गृहेऽपि देवतास्तपः क्व वत्से ! क च तावकं वपुः ।। ___ पदं सहेत भ्रमरस्य पेल शिरीषपुष्पं न पुनः पतत्रिणः ॥८८९॥" अत्र वरप्राप्तिहेतुतपोनिषेधे ' मनीषिताः सन्ति ' इति वाक्यार्थी हेतुः ।
अनेको यथा" यत् त्वत्रेवसमानकान्ति सलिले मयं तदिन्दीवरं __ मेधैरन्तरितः प्रिये ! तव मुखच्छायानुकारी शशी । येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता__ स्त्वत्सादृश्यविनोदमात्रमपि मे देवेन न क्षम्यते ॥ ८९० ॥" :
अत्र पूर्वपादत्रयवाक्यार्थश्चतुर्थपादार्थस्य हेतुत्वेनोपनिबद्धः । पूर्वपादत्रये चास्मिन् विपर्यासोपमया एकवाचकानुप्रवेशरूपः सङ्करः । इह च पक्षधर्मतादिसर्व. सामग्रीरहितत्वेऽपि हेतु-हेतुमद्भावसद्भावमात्रेण तर्काश्रितत्वमत एव काव्यलिङ्गमित्यत्र काव्यति विशेषणं कृतम् ॥
अथानुमानमाहअनुमानं तु साध्याय साधनोक्तिर्मनोहरा ॥ ६७ ।" १ प. ०णस्य । २ प. कार्यादका० । ३ प. यंतो । ४ प. ज्यवि० । ५ अ. पुनः । ६ व. पेशलं । ७ अ. प. रं इत्यादि अत्र । ८ प. अ. शं० । ९ अ. (त्वे हे । १. प. नोक्र्मः । ११ प. यमलं ।
For Private And Personal Use Only
Page #359
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३१०
www.kobatirth.org
अलङ्कारमहicat
साध्या साधन प्रत्येय वस्तु निमित्तं साधनस्य तत्प्रतीतिहेतुवस्तुनः पक्षधर्मताअन्वय- व्यतिरेकशालिनो मनोहरा तर्कानुमानविलक्षणेन विच्छित्तिविशेषेण तद्विदाहादिनी या उक्तिर्मणितिः सा पुनरनुमानं नामालङ्कारः । तत्र कचित् कारणात् कार्यस्य प्रतीतिः, क्वचित् कार्यात् कारणस्य, क्वचित् पुनरविनाभावेन' वस्त्वन्तराद् वस्त्वन्तरस्य ।
66
तत्राद्यो भेदो यथा --
अविरलविलोलजलदः कुटजार्जुनैसुरभिवनवातः । अयमायातः कालो हन्त ! हताः पथिकगेहिन्यः || ८९१ || "
अत्र मेघसमयात् कारणभूतात् कार्यभूतं विरहिणीमरणमनुमीयते । द्वितीयो यथा
66
यथा रन्ध्रं व्योम्नश्चलजलदधूमः स्थगयति
स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः ।
यथा विद्युज्ज्वालोल्लसनपरिपिङ्गाश्च ककुभ
स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः || ८९२ ॥ "
अत्र धूम - स्फुलिङ्ग- ज्वालोल्लसनानि कार्यकारणानि दवशब्दाभिधेयं वह्नि गमयन्ति । काव्यद्वयेऽप्यत्र पूर्वत्र कार्य-कारणभूतयोः कालागम - पान्थस्त्रीघातयोः समकालोपनिबन्धादतिशयोक्ति गर्भत्वेनोत्तरत्र तु रूपकगर्भत्वेन विच्छित्तिविशेषप्रतीतिः ।
कचित् तु शुद्धत्वेनापि यथा
Acharya Shri Kailassagarsuri Gyanmandir
-
" यत्रैता लहरीचलाचलदृशो व्यापारयन्ति ध्रुवं
यत् तत्रैव पतन्ति सन्ततमभी मर्मस्पृशो मार्गणाः ।
तच्चक्रीकृतचापमश्चितशरप्रेङ्खत्करः क्रोधनो
धावत्यग्रत एव शासनधरः सत्यं सदाऽऽसां स्मरः ॥ ८९३ ।। "
१ अ. साध्यमानप्र० । व न - नीपसु० । ३ प. विरहिणां । ४ प. ०जालो० । ५ अ. प भूतानि । ६ अ. प. कारणकार्य ।
→
For Private And Personal Use Only
Page #360
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
३११
अत्र योषितां व्यापारदेशे मार्गणपतनं कार्य स्मरपुरोगामित्वं कारणं साधयति । कविप्रौढोक्तिविच्छिच्या वा (चा)त्र चारुत्वम् |
अविनाभावेन यथा
" आविर्भवन्ती प्रथमं प्रियायाः सोच्छ्वासमन्तःकरणं करोति । सन्तापदग्धस्य शिखण्डियूनो वृष्टेः पुरस्तादचिरप्रभेव || ८९४ ॥
17
Acharya Shri Kailassagarsuri Gyanmandir
अत्र विद्युदिव वृष्टि कामन्दकी प्रथममुपलभ्यमानाऽविनाभावबलेन मालत्यागमनं गमयति । अत्रोपमागर्भत्वेन चारुता ।। ६७ ।।
अथ विशिष्टवाक्यसन्निवेशोपेतानलङ्कारान् व्याचिख्यासुरादौ यथासद्रव्यमाह
सम्बन्धः प्राग् निबद्धानामर्थानामुत्तरैः क्रमात् । शाब्दश्चार्थश्च यः सम्यक् तद् यथासङ्ख्यमिष्यते ॥ ६८ ॥
प्रागू निवद्धानां प्रथमं निवेशितानामर्थानामभिषेयानामुत्तरैः पुरः स्थापितैरर्थैः ः सह क्रमाद् यथाक्रमं यः सम्यक् समीचीनः शाब्दः शब्दावसेयः, आर्थश्रावसेयः सम्बन्धो योगविशेषस्तद् यथासङ्कथं नामालङ्करणमिष्यते मन्यते । तत्र शाब्दः सम्बन्धः पदगतो वाक्यगतश्चेति द्विधा । तत्र पदगतो यथा
46
46
एकविधा वससि चेतसि चित्रमत्र देव ! द्विषां च विदुषां च मृगीदृशां च । तापं च संमदरसं च रतिं च पुष्णन् शौर्योष्मणा च विनयेन च लीलया च ॥ ८९५ " अत्र द्विषदादीनां तापादीनां शौर्योष्मादीनां च पदानां क्रमात् सम्बन्धः वाक्यगतो यथा
इन्दुर्मूर्ध्नि शिवस्य शैलदुहितुर्वको नखाङ्कः स्तने देयाद् वोऽभ्युदयं द्वयं तदुपमामालम्बमानं मिथः ।
संवादः प्रणवेन यस्य दलता कायैकतायां तयो
द्वारविचिन्तितेन च हृदि ध्यातस्वरूपेण च ॥ ८९६ ॥
2.
अत्रेन्दुर्गृध्नत्यादि वाक्यं शैलदुहितुरित्यादि वाक्यं च ऊर्ध्वद्वारेत्यादिना हृदीत्यादिना च वाक्यद्वयेन क्रमेणैव सम्बध्यते ।
१ अ० भूविकार० । २ अ द्वेध । ३ प ०सति । ४ प. ०दिना ।
For Private And Personal Use Only
Page #361
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ
आर्थो यथा" तस्याः प्रवृद्धलीलाभिरालापस्मित दृष्टिभिः ।
___ जीयन्ते वल्लकी-कुन्द-सगिन्दीवरसम्पदः ॥ ८९७ ।।" अत्रालापादिपदस्य बल्लक्यादिपदस्य च समुदायापेक्षया शाब्दोऽवयवापेक्षया तु समासन्यग्भूतत्वेन तेषामर्थानुममपालोचनादार्थः सम्बन्धः । केऽप्येनमलङ्कारं क्रमसंज्ञमाहुस्तल्लक्षणेऽप्येषेव भङ्गिः ।
केचित् तु मङ्ग्यन्तरमप्युदाहरन्ति । यथा"पाया वो रचितत्रिविक्रमतनुर्देवः स दैत्यान्तको
यस्याकस्मिकवर्धमानवपुषस्तिग्मातेर्मण्डलम् । भीलो रत्नरूपि श्रुतौ परिलसत्ताडकान्ति क्रमा
जातं वक्षसि कौस्तुभाभमुदरे नामीसरोजोपमम् ॥ ८९८ ॥" अब मौलिप्रभृतिषु तिग्माते: स्थानक्रमेण रत्नादिभिरौपम्यं निबद्धम् ॥६८॥
___ अथ परिवृत्तिमाहसम-न्यूनाधिकानां तु यस्यां विनिमयो भवेत्। अथैः समाधिक-न्यूनः परिवृत्तिं गृणन्ति ताम् ॥ ३९ ॥ यस्यां पुनरलङ्कतौ समस्य तुल्यगुणस्य वस्तुनः समेन तुल्यगुणेनैव न्यूनस्य तुच्छगुणस्याधिकेनोत्कृष्टगुणेनाधिकस्य च न्यूनेन वस्तुना यो विनिमय एकस्य परित्यागादन्यस्योपादानं तां परिवत्ति नामालङ्कति गृणन्ति वदन्ति ।
तत्र समस्य समेन यथा"प्रश्च्योतन्मदसुरभीणि निम्नगानां क्रीडन्तो गजपतयः पयासि कृत्वा । किञ्जन्कव्यवहितताम्रदानलेखैरुत्तेसः सरसिजगन्धिभिः कपोलैः।,८९९॥" अत्र मदामोदस्याम्भोजरजासौरभेण तुल्येन विनिमयः ।
न्यूनस्याधिकेन यथा“तस्य च अवयसो जटायुषः स्वर्मिणः किमिव(ह) शोच्यतेऽधुना ?।
येन जर्जरकलेवरव्ययात् क्रीतमिन्दुकिरणोज्ज्वलं यशः ॥ ९०० ॥" १ प. लंकालं । २ अ. मंडनं । ३ अ. मूलौ । ४ प. नाम्ना गृ०, व. नाम गृ० ।
For Private And Personal Use Only
Page #362
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । अत्र कलेवरस्य न गुणस्य यशसोत्कृष्टगुणेन ।
अधिकस्य न्यूनेन यथा" किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वन्कलम् ।
वद प्रदोषे स्फुटचन्द्र-तारके विभावरी यद्यरुणाय कल्पते ॥ ९.१॥" अत्राभरणानामधिकगुणानां वल्कलेन न्यूनगुणेन । अन्यदीयवस्तुनोऽपरत्र सञ्चरणरूपे व्यत्ययेऽपीयं दृश्यते । यथा" कुमुदवनमपाधि श्रीमदम्मोजखण्डं
त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः । उदयमहिमरश्मिर्याति शीतांशुरस्तं
हतविधिललितानां ही । विचित्रो विपाकः ॥ ९०२॥" अत्र कुमुदवनादीनां श्रीप्रभृतिवस्त्वम्भोजखण्डोदिषु गतम् ।
___ काप्युभयवत्यप्येषा । यथा" लोचनाधरकृतां गतरागा वासिताननविशेषितगन्धा ।
वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं तु वितेने ॥ ९०३ ॥" अत्र प्रथमे पादे व्यत्ययो द्वितीये तु विनिमय इतीयमुभयवती ॥ ६९ ॥
अथ परिसङ्ख्यामाहएकस्याने कसम्बन्धसम्भवे यन्नियन्त्रणम् । एकस्मिन्नितरत्यागात् परिसङ्ख्यां तु ता विदुः ॥ ७० ॥ एकस्य वस्तुनोऽनेकेन द्वयादिवस्तुना सम्बन्धे सम्भवति इतरत् सर्वमपि परित्यज्य यदेकस्मिन् कस्मिंश्चिद् विविक्षिते वस्तुनि नियन्त्रणं नियमनं तां पुनः परिसङ्ख्यां विदुः स्मरन्ति कवीन्द्राः ।। ७० ॥
अथास्या भेदानाहअप्रश्नपूर्विका प्रश्नपूर्विका चेति सा द्विधा । परित्याज्यस्य शाब्दत्वादार्थत्वाच्च चतुर्विधा ॥ ७१ ॥ १ प. चास्तं हिमांशुई० । २ प. दिग० । ३ प. •मंत्र• । ४ प. न् पयति ।
For Private And Personal Use Only
Page #363
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३१४
अलङ्कारमहोदधौ
प्रश्नाभावपुरःसरा प्रश्नपुरःसरा चेति सा द्विधा । तस्यां च द्विरूपायामपि परित्याज्यं वस्तु क्वचित् शाब्दं शब्दप्रतिपादितं क्वचिचार्थमर्थगम्यमिति चतुविधा चतुष्प्रकारा । तत्राप्रश्नपूर्विका शाब्दव्यवच्छेद्या यथा
अत्र प्रश्नो नास्ति ।
www.kobatirth.org
" हि धर्मे धनधियं मा धनेषु कदाचन ।
19
सेवस्व सद्गुरूपज्ञां शिक्षां मा तु नितम्बिनीम् ॥ ९०४ ॥
"
मा धनेषु' इत्यादिषु च शाब्दं व्यवच्छेद्यम् । अर्थे परित्याज्या यथा-
64
" कौटिल्यं कचनिचये कर-चरणाधरदलेषु रागस्ते ।
काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ।। ९०५ ।।
अत्र प्रश्नो नास्ति । कौटिल्यादयो नान्यत्र हृदयादौ सन्तीति व्यवच्छेद्यं
गम्यम् ।
Acharya Shri Kailassagarsuri Gyanmandir
--
व्यवच्छेद्यम् ।
अत्र क इत्यादिप्रश्नः । न तु काञ्चनेत्यादि शाब्दं व्यवच्छेद्यम् । आर्थव्यवच्छेद्या यथा
अत्र किमित्यादिः प्रश्नोऽस्ति
प्रश्नपूर्विका शाब्दव्यवच्छेद्य । यथा
कोऽलङ्कारः सर्वा शीलं न तु काञ्चननिर्मितः ।
किमादेयं प्रयत्नेन धर्मो न तु धनादिकम् ।। ९०६ ।।
"
" किमासेव्यं पुंसां सविधमनवद्यं घुसरितः
किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः । किमाराध्यं पुण्यं किमभिलषणीयं च करुणा
*
यदासक्त्या चेतो निरवधि विमुक्त्यै प्रभवति ।। ९०७ ॥
ܕ
नान्यन्नारीनितम्बादिकमित्याद्यार्थ
For Private And Personal Use Only
" विलङ्घयन्ति श्रुतवर्त्म यस्यां लीलावतीनां नयनोत्पलानि । बिभर्त्ति यस्यामपि वक्रिमाणमेको महाकालजटार्धचन्द्रः ॥ ९०८ ॥ "
१ अ. ०दि च । २ व. ०तध्ये ० ।
Page #364
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । इत्यादावस्याः श्लेषसम्पृक्तत्वमत्यन्तसौन्दर्यनिबन्धनम् ॥ ७१ ॥
अथार्थापत्तिमाहप्रस्तुतादितरस्माञ्च दण्डापूपिकया बलात् । योऽर्थादर्थान्तरापातः साऽर्थापत्तिद्विधा मता ॥ ७२ ॥ इह दण्डापूपयोस्तुल्या ' तस्य तुन्ये कः संज्ञा-प्रतिकृत्योः' [सिद्धहेम ७ । १ । १०८ ] इति के प्रत्यये दण्डापूपिका नाम न्यायो यत्र मूषककर्तृकेणं देण्डभक्षणेन तत्सहचरितमपूपभक्षणमर्थात् सिध्यति तेन न्यायेन प्रस्तुता प्रकृतात्, इतरस्मादप्रस्तुताचार्थाद् यः कश्चिद् बलात् कस्यचिदर्थान्तरस्याप्रस्तुतस्य प्रस्तुतस्य च यथासङ्ख्यमापात आगमनं साऽर्थापत्ति माल. ऋतिर्द्विप्रकारा मता स्मृता । तत्रायः प्रकारो यथा -
" पशुपतिरपि तान्यहानि कुच्छ्रादगमयदद्रिसुतासमागमोत्कः । ___ कमपरमवशं न विप्रकुर्युर्विभुमपि यदमी स्पृशन्ति भावाः ॥ ९.९ ॥" अत्रेश्वरवृत्तान्तः प्रकृत इतरजनवृत्तान्तमप्रकृतमर्यादाक्षिपति ॥ १॥ ...
द्वितीयो यथा" धृतधनुषि बाहुशालिनि शैला न नमन्ति यत् तदाश्चर्यम् ।
रिपुसंज्ञकेषु गणना कैव वराकेषु काकेषु ? ॥ ९१० ।।" अत्र शैलवृत्तान्तोऽप्रस्तुतो रिपुवृत्तान्तं प्रस्तुतमर्यादाकर्षति । क्वचिन्यायसाम्ये श्लेषनिर्दिष्टेऽप्येषा दृश्यते । यथा" अलङ्कारः शङ्काकरनरकपालं परिकरो
विशीर्णाङ्गो भृङ्गी वसु च वृष एको गतवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो
विधौ बके मूनि स्थितवति वयं के पुनरमी ! ॥ ९११ ॥" अत्र विधौ वक्र इति श्लिष्टम् । अप्रस्तुतश्च स्थाणुवृतान्तः । दण्डापिका च वाक्यविदां न्याय इत्यस्या वाक्यप्रस्तावे भणितिः ॥ ७२ ॥ ............याति...। २. ५.. चंड० । ३ प,' स्माचा० । ४ व. प्रस्तुत: ।५.पपा ...
अ.
जनो । ७ प.व. प्रशी० । ८ अ. यत्राम।
.
.
For Private And Personal Use Only
Page #365
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१६
अलङ्कारमहोदधौ
अथ समुच्चयमाहकुर्वाणे कार्यमेकस्मिन् यत्रान्यदपि तत्करम् ।
असत्-सदुभयावेशात् त्रिविधः स समुच्चयः ॥ ७३ ॥ एकस्मिन् कस्मिंश्चित् कायं कुर्वाणे साध्यं साधयति स्पर्षया यत्र किमप्यन्यदपि हेत्वन्तरं तत्करं भवति । तदेव कार्य प्रति साधकतया पाप्रियते स समुच्चयः स चासतामशोभनानां सतां शोभनानामुभयेषां शोभनासोमनाना च समावेशात् त्रिविधः । तत्राद्यो यथा
" दुराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं .. गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम् । स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत् कालः कृतान्तोऽक्षमी
नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं मया १ ॥९१२।। " अत्र विरहपीडां स्मरमार्गणेषु कुर्वत्सु तदुपरि प्रियतमदूरस्थित्याधुपात पीडाकारित्वाच्च सर्वेषामशोभनानां योगः।
द्वितीयो यथा" कुलममलिनं भद्रा मूर्तिमतिः श्रुतिशालिनी
भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो
व्रजति सुतरां दर्प राजस्त एव तवाकुशाः ।। ९१३ ॥" . अत्रामलकुलादीनां शोभनानां योगः ।
तृतीयो यथा-- "पशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिज मुखमनक्षरं स्वाकृतेः । प्रमनपरायणः सततदुर्गतः सज्जनो
नृपाङ्गणगतः खलो मनसि सप्त शल्पानि मे ॥ ९१४ ॥" १ भ. कश्चित् । २ प. व. शठः ।
For Private And Personal Use Only
Page #366
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
३१७ अत्र शशिनः स्वतः शोमनस्यापि धूसरत्वादशोभनत्वमेवमुत्तरेषामपि । अत्र सहचरभिन्नत्वदोषव्युदासाय नृपश्च खलसङ्गत इति पाठः कार्यः । एक. स्मिश्च शशिनि शल्ये शल्यान्तरापातनम् ॥ ॥ ७३ ॥
अस्यैव प्रकारान्तरमाहगुण-क्रियासमावेशो युगपद् यत्र सोऽपरः । । यत्र गुणानां क्रियाणां च व्यस्तानां समस्तानां वा गुण-क्रियाणां युगपदेककालं समावेशः सङ्गमो भवतीति त्रिभेदः। सोऽपरो द्वितीयः समुच्चयः । तत्राद्यो मेदो यथा
"विदलितसकलारिकुलं तव बलमिदमाशु देव ! विमलं च ।
प्रखलमुखानि नराधिप !, मलिनान्येतानि जानानि ।। ९१५ ॥" अत्र चैमल्य-मालिन्यगुणयोः समुच्चयः ।
द्वितीयो यथा-- "प्रतिगृहीतुं प्रणयिप्रियत्वात् त्रिलोचनस्तामुपचक्रमे च ।
सम्मोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ॥ ९१६ ॥" अत्रोपक्रम-सन्धानक्रिययोः।
तृतीयो यथा" न्यञ्चत् कुञ्चितमुन्मुखं हसितवत् साकूतमाकेकर
व्यावृत्तं प्रसरत् प्रसादि मुकुलं सप्रेम कम्प्रं स्थिरम् । उद्धृ भ्रान्तमपाङ्गवृत्ति विकचं मजत्तरङ्गोत्तरं ।
चक्षुः साश्रु च वर्तते रसवशादेकैकमन्यक्रियम् ॥ ९१७ ॥ " अत्राकेकरादयो गुणशब्दा न्यश्चदित्यादयश्च क्रियाशब्दाः ।
एकाधिकरणत्वेऽप्ययं दृश्यते । यथा" विभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं
शल्यं यद् विदधाति सा विधुरिता साधो ! तदाकर्ण्यताम् । .व. ०मानं । २ प. न्युचित् कुं। । ३ व. मालोकितं ।
For Private And Personal Use Only
Page #367
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१८
अलङ्कारमहोदधौ शेते शुष्यति ताम्यति प्रलपति प्रम्लायति प्रेङ्क्षति - भ्राम्मत्युल्लसति प्रणश्यति दलत्युन्मूर्च्छति बुध्यति ॥ ९१८ ॥"
अत्र क्रियासमुच्चयः । एवं गुणसमुच्चयोऽप्युदाहार्यः । केचित् पुनः सर्वपदस्थितेनोत्तरपदस्थितेन वा चकारेण योतितं समुचयमेव समुच्चयालङ्कारमाहुः । तत्र सर्वपदस्थितेन यथा
" अप्राकृतः स कथमस्तु न विस्मयाय ?
यस्मिन्नुवास करुणा च कृतज्ञता च । लक्ष्मीश्च साविक गुणवलितं च तेजो धर्मश्च मान-विनयौ च पराक्रमश्च ॥ ९१९ ॥" ।
उत्तरपदस्थेन यथा" रूपमप्रतिविधानमनोझं प्रेम कार्यमनपेक्ष्य विकाशि । चाटु चाकृतकसम्भ्रममासां कार्मणत्वमगमद् रमणेषु ॥ ९२० ॥"
___ अथ समाधिमाहसमाधिः कार्यसौकर्य हेत्वन्तरसमागमात् ॥ ७४ ॥
केनचित् कर्तुमारब्धस्य कार्यस्य कारणान्तरसम्पर्कात् यत् सौकर्य सुकरस्वं समाधिर्नामालङ्कारः । यथा
" मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः ।
उपकाराय दिष्ट्येदैमुदीर्ण धनगर्जितम् ॥ ९२१॥" अत्र माननिराकरणे कार्ये पादपतनं हेतुस्तत्सौकर्यार्थ धनगजितस्य हेत्व. न्तरस्य निबन्धः । अयं चे समुच्चये नान्तर्भवति । तत्र हि कारणान्तरसमासो न तथाविधोपकारकृदेकस्यापि कार्यकारणसामर्थादव तु कार्य सौकर्यादत्यन्तोपकारी ॥ ७४ ॥
अथ वाक्यविशेषाश्रितानलङ्कारान् लक्षयित्या लोकन्यायाश्रितान् लिल. क्षयिषुः प्रथमं प्रत्यनीकमाह-----+-प. अपा० । २ भ..सौकर्यात् । ३ व. तद् । ४ अ. ०नि० - ५ व-च------
स० त.। ६ भ. षानः ।,
For Private And Personal Use Only
Page #368
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
प्रतिपक्षं प्रतिक्षेप्तुमशक्तौ तत्प्रशस्तये । यस्तदीयस्तिरस्कारः प्रत्यनीकं तदीरितम् ॥ ७५ ॥
विपक्षं बलाधिकतया निराकर्तुमसामर्थ्ये सति केनचित् तस्यैव विपक्षस्य श्लाघातोस्तदाश्रितस्य यस्तिरस्कारस्तदनीकप्रतिनिधिभूताभियो मतुल्यत्वात् प्रत्यनीकमीरितं कथितम् । यथा
३१९
" त्वं विनिर्जितमनोभवरूपः सा च सुन्दर ! भवत्यनुरक्ता । पश्चभिर्युगपदेव शरैस्तां ताडयत्यनुशयादथ कामः ॥ ९२२ ॥ ”
अत्र तदनुरक्तायाः कस्याचिन्मदनश्वरताडनात् कामिनः सौभाग्यातिशयद्योतनम् ॥ ७५ ॥
अथ प्रतीपमाह -
तेत् प्रतीपं यदाक्षेपः कैमर्थ्यादुपमानगः । तिरस्काराय तस्यैव यच्च क्वाप्युपमेयता ॥ ७६ ॥
उपमेयस्यैवोपमानकार्य-कारण सामर्थ्येन किमर्थमिदमित्यायुक्तियोगादुपमानग उपमानाश्रितो यत्कञ्चिदाक्षेपस्तिरस्कारविशेषस्तदेकं प्रतीपमुपमानं प्रत्युपमेयस्य प्रतिकूलत्वात् । यच्च क्वचिदुपमेयस्योत्कर्षमाधातुं तस्यैवोपमानत्वेन प्रतीतस्य तिरस्काराय निकारार्थमुपमेयता कल्पते । तद् द्वितीयं प्रतीपम् । तत्राद्यं यथा
" लावण्यौकसि सप्रतापगरिमण्यग्रे सरे त्यागिनां देव ! त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा । इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमहो ! मुधैव किममी सृष्टाः कुलक्ष्माभृतः ॥ २२३॥ "
For Private And Personal Use Only
अत्र यथासङ्कथमप्यस्ति लावण्यौकसीत्यादिक्रमेणैव चेन्दुः किमित्यादीनां निवेशात् ।
१ अ. व. ०नता० । २ प. प्रत्प्र० । ३ प ० मागः । ४ अ. श्विष्टाः ।
Page #369
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ
द्वितीयं यथा*" ए ! एहि दाव सुन्दरि ! कनं दाऊण सुणसु क्यणिजं :
तुज्झ मुहेण किसोअरि! चंदो उपमिजइ जणेण ॥ ९२४ ॥" अत्र वदनस्योत्कर्षाय चन्द्रस्य निकाय चोपमानोपमेयत्वव्यत्ययः । कचित् पुननिष्पन्नमेवौपम्यमनादरकारणम् । यथा" गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि भद्रे !। ... सन्तीदृशानि दिशि दिशि सरस्सु ननु नीलनलिनानि ॥ ९२५ ॥" अनोत्कर्षमाज उपमानप्रादुर्भाव एव न्यत्कारकारणम् ।
अनेन न्यायेनात्युत्कृष्टगुणत्वादुपमानभावमपि न सहते । तस्योपमानत्वकल्पनेऽपि प्रतीपमेव । यथा" अहमेव गुरुः सुदारुणांनामिति हालाहलं ! तात ! मा स्म दृष्यः ।
ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन् वचनानि दुर्जनानाम् ।९२६।।" अत्र हालाहलं प्रकृतं प्रकृष्टदोषत्वादसम्भाव्योपैमानमावमप्युपमानत्वेन निबद्धम् ॥ ७६ ।।
अथ मीलितमाहसमानेनैव धर्मेण स्थितेनौत्पत्तिकेन वा। वस्त्वन्तरेण यद् वस्तु गोप्यते मीलितं तु तत् ॥ ७७॥ स्थितेन सहजेनोत्पत्तिकेन वा पश्चादुत्पन्ने- समानेनैव सदृशेनैव केनचिद् धर्मेण वस्त्वन्तरेण किञ्चिद् वस्तु निगृह्यते। तत् पुनर्द्विविधं मीलितं नामालङ्कारः। तत्राद्यं यथा* अयि ! एहि वावत् सुन्दरि ! कर्णं दत्त्वा शृणु वचनीयम् ।
तव मुखेन कृशोदरि ! चन्द्र उपमीयते जनेन ॥
१ प. काऊ० । २ व. ८यरि । ३ अ. • यव्य० । ४ प. भने । ५ अ. र्भावन्यन६अ. नोत्कृ०१७ प. तीतमे०। ८ प. ०रुणाभि०। ९ अ. ०ल मा०। १० प. ०नो मा० । ११ प. लेनैव । १२ प. नेन । १३ प, ०ण ता.।
For Private And Personal Use Only
Page #370
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
“ अपाङ्गतरले दृशौ मधुरवक्त्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥ ९२७ ॥ अत्र सहजेन दृक्तरलताऽऽदिना धर्मेणे लीलया तादृगधर्मो मदोदयस्तिरोधीयते ।
27
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो यथा
" ये कन्दरासु निवसन्ति सदा हिमाद्रेस्त्वत्पातशङ्कितधियो विवशा द्विषस्ते । अप्यङ्गमुत्पुलकमुद्वहतां सकम्पं तेषामहो । बत भियां नें बुधोऽप्यभिज्ञः ९२८" अत्र सततोत्पन्नाम्यां कम्प-पुलकाभ्यां धर्माम्यां हिमाद्रिकन्दरौ निवासाबसेयेन शीतेन तारधर्मान्वितं भयं तिरस्क्रियते ॥ ७७ ॥
यथा
३२१
अथ सामान्यमाह -
प्रस्तुतस्य तदन्येन साधारणगुणाश्रयात् ।
यत्रैकात्म्यं निवध्नन्ति तत् सामान्यं निगद्यते ॥ ७८ ॥
साधारणान् तुल्यान् गुणानाश्रित्य प्रस्तुतस्य प्रकृतस्य तदन्येनाप्रस्तुतेन यत्र यस्मिन्नेकात्म्यमेकरूपतां निबध्नन्ति कवयस्तत् सामान्यमित्यलङ्करणं कथ्यते ।
" मलयजरसविलिप्ततनवो नवहारलताविभूषिताः स्मिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः ।
शशभृति विततधानि धवलयति घरामविभाव्यतां गताः प्रियवसतिं प्रति यान्ति सुखमेव निरस्तमियोऽभिसारिकाः ||९२९ ॥" अत्र ज्योत्स्नया सहा भिसारिकाणामन्यूनातिरिक्तधवलस्वनेकात्मतॉनिबन्धः।
For Private And Personal Use Only
यथा वा-
I
१ अ. ० वक्त्रि, व. वक्र० । २ प ०ण ता० । ३ प. व. ०धर्मा । ४ अ. विबु० । ५ अ. ०रावा० । ६ प ० र वि० । ७ प ०त्मकता० ।
४१
Page #371
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२२
अलङ्कारमहोदधौ " वेत्रत्वचा तुल्यरुचा वधूनां कर्णाग्रतो गण्डतलागतानि । भृङ्गाः सहेलं यदि वाऽ(ना)पतिष्यन् कोऽवेदयिष्यन्नवचम्पकानि?॥९३०॥"
अत्र निमित्तान्तरजनितायामपि भेदप्रतीतौ प्रथमप्रतिपच्यभेदापेक्षयाऽयमलङ्कारः ॥ ७८ ॥
अथ तद्गुणमाहतद्गुणः स्वगुणत्यागाद् योगेऽधिकगुणस्य यत् । धत्ते तद्गुणतां वस्तु
आत्मनः सकाशादधिकगुणस्य वस्तुनः सम्बन्धे सति स्वगुणं परित्यज्य यत् किञ्चिद् वस्तु पदार्थस्तद्गुणतां तस्याधिकगुणस्य गुणं कान्त्यादिकं धत्ते गृह्णाति स तद्गुणालङ्कारः । यथा
" विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
रत्नैः पुनर्यत्र रुचं रुचा स्वामानिन्यिरे वंशरीरनीलैः ॥ ९३१ ॥"
अत्र रविरथाश्वानामरुणवर्णस्वीकारस्तस्यापि गारुत्मतरत्नप्रभाऽङ्गीकार इति तद्गुणत्वम् । इह चानपढ्नुतस्वरूपमेव प्रकृतं वस्तु वस्त्वन्तरगुणेनोपरततया प्रतीयते । मीलिते तु प्रच्छादितत्वेनेति तस्मादस्य भेदः ।
___अथातद्गुणमाह
नैव चेत् तदतद्गुणः ॥ ७९ ॥ सम्भवन्त्यामपि योग्यतायां यद्यधिकगुणस्य वस्तुनो गुणं किञ्चिदपकृष्टगुणं वस्तु न कश्चित् स्वीकुरुते तदतद्गुणो नाम । यथा*" धवलो सि जइ वि सुंदर ! तह वि तए मज्झ रंजिअं हिअयं ।
रायभरिए वि हिअएँ सुहय ! निहितो न रत्तो सि ॥ ९३२ ॥" * धवलोऽसि यद्यपि सुन्दर ! तथापि त्वया मम रञ्जितं हृदयम् ।
रागभृतेऽपि हृदये सुभग ! निहितो न रक्तोऽसि ।।
१ अ. गुरुडात्मजेन । २ अ. रैरनी । ३ व. कंचि० । ४ व. प. हिय० ।
For Private And Personal Use Only
Page #372
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
३२३
अत्रोचराद्धेऽतिरक्तेनापि मनसा संयुक्तो नरक्ततां गत इत्यतद्गुणः। पूर्वार्द्ध तु विभावना । कार्य-कारणभावविवक्षणाभावाच विषमादस्य भेदः ॥ ७९ ॥
अथोत्तरमाहतदत्तरं भवेद यत्र प्रश्नोन्नयनमुत्तरात् । असकृद् वा सति प्रश्ने यत्रासम्भाव्यमुत्तरम् ।। ८० ॥ यत्रानुपनिषद्धस्यापि प्रश्नस्य निबद्धादुत्तरादुन्नयनमभ्यूहनं तदेकमुत्तरं पक्षधर्मताऽऽदेरनिर्देशादनुमानादस्य भेदः । यदि वा प्रश्न सति यत्र किमप्यसम्माव्यमुत्तरं भवति तद् द्वितीयमुत्तरम् । अनयोश्च सकृत्प्रयोगान्न तथाविधं चारुत्वमित्यसदित्युक्तम् । व्यवच्छेद्य-व्यवच्छेदकपरत्वाभा बानेयं परिसङ्ख्या।
तत्राचं यथा*" वाणिअय ! हत्थिदंता कत्तो अम्हाण वग्धकत्ती (य)। ___जा चिलुलिआलयमुही घरंमि परिसक्कए सुण्हा ॥ ९३३ ॥"
अत्र हस्तिदन्त-व्याघ्रकृत्तीमम मून्येन प्रयच्छति ऋतृवचनमुत्तरवाक्यादुनीयते ।
द्वितीयं यथाx" का विसमा ? दिव्वगई, किं लटुं ? जं जणो गुणग्गाही । किं सोक्खं ? सुकलत्तं, किं दुग्गिज्झं? खलो लोओ॥९३४ ॥"८०||
अथ सूक्ष्ममाहज्ञात्वाऽऽकारेङ्गितादिभ्यः सूक्ष्मोऽप्यर्थः प्रकाश्यते । यद् वैदग्ध्येन केनापि तत् सूक्ष्ममिति लक्ष्यते ॥ ८१ ॥ * वणिक् ! हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तिश्च ।
यावद् विलुलितालकमुखी गृहे परिष्वकते स्नुषा । ४ का विषमा ? दैवगतिः, किं लष्टं ? यज्जनो गुणग्राही ।
किं सौख्यं ? सुकलत्रं, किं दुर्गाचं ? खलो लोकः ॥ प. पुस्तिका इतः परं पत्राणामभावादपूर्णा ।
vvvvvvvvvvvvvM
For Private And Personal Use Only
Page #373
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२४
अलङ्कारमहोदधौ
... आकारादप्र[यनकृताङ्गविकृतेरिङ्गितात् प्रयत्नकतचेष्टाविशेषादादिशदादन्यस्मात् तथाविधनिमित्ताद् विज्ञाय सूक्ष्मोऽपि स्थूलमतिदुर्लक्ष्योऽप्यर्थः केनापि कुशाग्रीयबुद्धिना केनचिद् वैदग्ध्येन यत् प्रकाश्यते तत् सूक्ष्ममित्यलकारो लक्ष्यते ।
- तत्राकाराद् यथा" वक्त्रस्प(स्य)न्दिस्वेदविन्दुप्रबन्धे दृष्टा(ष्ट्वा) भिन्नं कुङ्कम काऽपि कण्ठे।
पुंस्त्वं तन्व्या व्यञ्जयन्तीव तस्याः स्मित्वा पाणौ खगलेखां लिलेख ॥९३५।। - अत्र स्वेदभिन्नकङ्कमरूपेणाकारेण विज्ञाय पुरुषायितं पाणौ पुरुषोचितख. गलेखालेखनवैदग्ध्येन प्रकाशितम् । .
इङ्गिताद् यथा" सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया।
* हसन्नेत्रार्पिताकृतं लीलापमं निमीलितम् ।। ९३६ ।। " अत्र विटस्य सङ्केतकालाभिप्रायस्तत्सम्बन्धिना भूत्क्षेपादिनङ्गितेन ज्ञात्वा रजनिभाविना लीलापानिमीलनेन प्रकाशितः ॥ ८१ ॥
. अथ व्याजोक्तिमाहव्याजोक्तिर्गोपनं यत्र व्याजादुद्भिन्नवस्तुनः। निगूढस्यापि कुतश्विनिमित्तान्तरादुद्भिन्नस्य व्यक्तिमायातस्य वस्तुनो व्याजात् कुतश्चिदपदेशाद् यत्र निगृहनं सा व्याजोक्ति मालकृतिः । यथा
" शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्:
रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः । हा ! शैत्यं तुहिनाचलस्य करयोरित्युचिवान् सस्मितं
शैलान्तःपुरमातृमण्डलगणैदृष्टोऽवताद् वः शिवः ॥ ९३७ ॥" अत्र रोमाश्चादिभिरुद्भिन्नो रतिभावः शैत्यापदेशाभिगृहितः । न चेयमपह्नतिः प्रकृताप्रकृतनिष्ठस्य साम्यस्यासम्भवात् ।
For Private And Personal Use Only
Page #374
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कौरवर्णनो नामाष्टमस्तरङ्गः ।
३१५
अथ स्वभावोक्तिमाहस्वभावोक्तिः पुनः सूक्ष्मवस्तुसद्भाववर्णनम् ॥ ८२ ॥ न खलु वस्तुस्वरूपमात्रवर्णनमलङ्कारस्तचे सर्वत्राप्यलङ्कारप्रसङ्गात् । न हि वस्तुस्वरूपमात्रवर्णनेन शून्यं किमपि काव्यमस्तीति सूक्ष्मग्रहणम् । सूक्ष्मः कविमात्रागोचरो यो वस्तुनः सन् विद्यमानो भावः परिस्पन्दविशेषस्तस्य वर्णनं सुधासोदरया गिरा प्रकाशनं सा पुनः स्व मावोक्तिः । इयं च संस्थानावस्थानवेष-व्यापारादिभिः स्वरूपैर्मुग्धाङ्गना-डिम्भ-तिर्यग्-नीचादिमिराश्रयैर्देशकाल-शक्ति-साधनादिभिश्च हेतुमिरनेकधा भिद्यते । दिगमात्रं तूदाहियते ।
तत्र संस्थानाश्रया स्वभावोक्तिर्यथा" स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुश्चितसव्यपादम् । .
ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ।। ९३८॥" अत्र धनुर्धरसंस्थानमीडगेव स्यादिति ।
मुग्धाङ्गनाश्रया यथा*" सहिआहिं भन्नमाणी थणए लग्गं कुसुंभपुप्फ ति ।। मुद्धवहूआ हसिजह पप्फोडती नहवयाई ।। ९३९ ॥"
___तिर्यगाश्रया यथा" लीढ-व्यस्र-विपाण्डुराग्रनखयोराकर्णदीर्ण मुखं
विन्यस्याग्रिमयोर्युगे चरणयोः सद्यो विभिन्न द्विपः । एतसिन् मदगन्धवासितसटः सावज्ञतिर्यग्वलत्मुक्कान्ताहतिधूतलोलमधुपः कुञ्जेषु शेते हरिः ।। ९४० ॥"
देशाश्रया यथा" इमास्ता विन्ध्याद्रेः शुक-हरितवंशीवनघना
भुवः क्रीडालोलद्विरदरदनारुग्णतरवः । * सखीभिर्मण्यमाना स्तनके लग्नं कुसुम्मपुष्पमिसि । मुग्धव ईस्यो प्रस्फोटयन्ती नखपदानि ।।
ना
For Private And Personal Use Only
Page #375
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२६
अलङ्कारमहोदधौ
लताकुळे यासामुपनदि रतक्लान्तशवरी
कपोलस्वेदाम्मःपरिचयनुदो वान्ति मरुतः ॥ ९४१॥" एवमन्याऽपि वेदितव्या ॥ ८२ ॥
_____ अथ माविकमाहअत्यद्भुतत्वादव्यस्तसम्बन्धाद् भूत-भाविनाम् । यत् प्रत्यक्षायमाणत्वं भाविकं तद् विभाव्यते ॥ ८३ ॥
अत्यद्भुतत्वादलौकिकत्वादव्यस्तो मिथः साकाङ्क्षपदसन्निधिजनितो यः सम्बन्धः परस्परान्वयस्तस्माच्च यद् भूत-भाविनामर्थानां प्रत्यक्षायमाणत्वं साक्षादनुभ्य(त)कल्पत्वं तत् कवर्भावोऽभिप्रायः स्फुटोऽत्रास्तीति भाविकं नामा. लकारो विभाव्यते निरूप्यते । तच्च भूत-भाव्युभयार्थविषयत्वेन त्रिधा भवति ।
तत्र भूतार्थविषयं यथा" संवृत्ते सुभगेष्टसङ्गमकथाऽऽरम्भे सखीभिः समं
प्राची काञ्चन तां त्वया सह रह क्रीडाऽनुभूतां दशाम् । प्रेमावेशक्शेन विस्मितमुखी साक्षान्मुहुः [कुर्वती]
किं किं सा न करोति कस्य न दृशोर्धचे च कौतूहलम् १ ॥९४२॥" अत्रोक्तिवैचित्र्यादतीतार्थस्य प्रत्यक्षायमाणत्वम् ।
भाव्यर्थविषयं यथा" अद्यापि [श्रवसी] न कुण्डलचले केलिक्कणकङ्कणी
बाहू नापि न हारिहारवलयालुण्ठा च कण्ठावनिः । अस्याः पश्य तथापि पङ्कजदृशो विश्वम्प्रियम्भावुकं
पश्यामः स्फुटताविभूषणकराभोगं वपुर्वैभवम् ।। ९४३ ॥" अत्र कविप्रौढोक्तिवशाद् भाविनोऽप्यर्थस्य प्रत्यक्षायमाणत्वम् ।
उमयार्थविषयं यथा" मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः । येनकचुलके दृष्टौ दिव्यौ तौ मत्स्य-कच्छपौ ॥ ९४४ ॥"
For Private And Personal Use Only
Page #376
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
३२७ अत्र [हि] पूर्वमगस्त्यस्य पानाय समुद्रचुलुकीकरणकाले पुराणाभिप्रायेण मत्स्यावतारस्य संवृत्तत्वादतीतत्वेऽपि, कूर्मस्य चोत्पत्स्यमानत्वाद् भविष्यत्वेऽपि कविवणितमुनिज्ञात(न)माहात्म्यादुभयोः प्रत्यक्षत्वम् ।
यथा वा" आसीदञ्जनमत्रेति तवोत्पश्यामि चक्षुषी ।
भाविभूषणसम्भारां साक्षात् कुर्वे तवाकृतिम् ॥ ९४५॥" अत्राद्धे भूतस्य, द्वितीये भाविनोऽर्थस्य दर्शनम् ।
अन्ये तु यत्र गूढस्यापि वक्तृभावस्य [पद]सन्निवेशवशादुङ्गेदो भवति तत्र माविकमाहुः । यथा"निःशेषच्युतचन्दनं स्तनतट निर्नष्टरागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तथेयं तनुः । मिथ्यावादिनि-" इत्यादि। अत्र दूतीदुश्चेष्टितज्ञानस्य गुप्तस्यापि पदसंनिवेशादुद्भेदः ॥ ८३ ।।
अथोदात्तमाहउदात्तं तत् तु यत् काममृद्धिव(म)द्वस्तुवर्णनम् । यथास्थितवस्तुवर्णनावतः पूर्वस्यालङ्कारद्वयस्यारोपितैश्वर्यवस्तुवर्णनस्वरूपत्वेन विपक्षभूतं तत् पुनरुदा नामालङ्कारो यत् काममतिशयेन ऋद्धिमतः कविप्रतिमोत्थापितसम्पदुत्कर्षयुक्तस्य वस्तुनः कस्याप्यर्थस्य वर्णनम् । यथा" उच्चीयन्ते स्म वेश्मन्यस(श)नविरहिते यत्नतः श्रोत्रियाणां
यत्र श्यामाकीजान्याप चटकवधूचञ्चुकोटिच्युतानि । यस्मिन् दातर्यकस्माञ्चटुलबटुकराकृष्टमुक्तावचूलभ्रष्टास्तत्रैव दृष्टा युवतिभिरलसं घूर्णिता मुक्तिकौघाः ॥ ९४७ ॥
अस्यैव भेदान्तरमाहचरितं च महापुंसः कुत्राप्यङ्गत्वमागतम् ॥ ८४ ॥
For Private And Personal Use Only
Page #377
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ - महापुंसः कस्याप्युदाराशयस्य पुरुषस्य चरितं च वृत्तं प्राप्यनिभूते बस्तुन्यङ्गत्वमङ्गतामागतमुदात्तालङ्कारः । यथा" तदिदमरण्यं यस्मिन् दशरथवचनानुपालनव्यसनी।
निवसन् बाहुसहायश्चकार रक्षाक्षयं रामः ॥ ९४८॥" अत्रारण्यवर्णनस्य प्रकर्षाधायकत्वेन रामचरितमङ्गभूतम् ॥ ८४ ॥ अपराङ्गरूपतासाधादुदात्तानन्तरं रसवदादीन् लक्षयतिरसा भावास्तदाभासा भावशान्त्यादयोऽपि वा। यत्रात्मानं गुणीकृत्य धारयन्त्यपराङ्गताम् ॥ ८५ ॥ अलङ्काराः क्रमात् तस्मिन् अमी कैश्चिदुरीकृताः। रसवत्-प्रेय-ऊर्जस्वि-समाहितपुरःसराः ॥ ८६ ॥ रसादयः पूर्वप्रतिपादितरूपाः सर्वेऽप्येते यत्र कचिदात्मानं गुणीकृत्यापरस्य रसादेरेवाङ्गतामवयवतां धारयन्ति तस्मिन् विषये इमे रसवत्-प्रेय-ऊर्जस्त्रिसमाहितादिनामानोऽलङ्काराः कैश्चिदलङ्कारकारैरुरीकृता अङ्गीकृताः। इह यद्यपि भावोदयादयोऽलङ्कारत्वेन नोक्तास्तथापि केनाप्युच्येरन् इत्यादिशब्द-पुर:सरशब्दयोग्रहणम् । रसो विद्यते यत्र तद् रसनिबन्धनम् । एवं प्रेयःप्रभृतीन्यपि निबन्धनविशेषणानि । तत्र रसवद् यथा" कि हास्येन न मे प्रयास्यसि पुरः प्राप्तश्विराद् दर्शनं
केयं निष्करुण ! प्रवासरुचिता केनासि दूरीकृतः । स्वमान्तेष्वपि वो वदन् प्रियतमव्यासक्तकण्ठग्रहो
बुध्धा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजनः ।। ९४९ ॥" अत्र शृङ्गारः करुणस्य, सोऽपि राजविषयरत्याख्यभावस्य ।
प्रेयो यथा" तद्वक्त्रामृतपानदुर्ललितया दृष्टया व विश्रम्यतां १
तद्वाक्यश्रवणाभियोगपरयोः श्रव्यं कुतः श्रोत्रयोः ।
-
१ व. विति ।
For Private And Personal Use Only
Page #378
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
३२९ एमिस्तत्परिरम्मनिर्भरतरैरङ्गैः कथं स्थीयतां ?
कष्टं तद्विरहेण सम्प्रति वयं कृच्छामवस्थां गताः ॥९५०॥" अत्र चिन्ताविप्रलम्भस्य ।
ऊर्जस्वि यथा"बन्दीकृत्य नृप! द्विषां मृगदृशस्ताः पश्यतां प्रेयसां
श्लिष्यन्ति प्रणयन्ति लान्ति परितश्चुम्बन्ति ते सैनिकाः । अस्माकं सुकृतैदृशोर्निपतितोऽस्यौचित्यवारांनिधे !
विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे ।।९५१॥" अत्र रसाभाव(वा)मासौ प्रथम-द्वितीयार्धयोत्यौ रत्याख्यभावस्य ।
समाहितं यथा" अविरलकरवालकम्पनै कुटीतर्जन-गर्जनैर्मुहुः ।
ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणेक्षणात् ।।९५२।।" अत्र मदप्रशमो रत्याख्यभावस्य ॥ ८६ ॥ ।
इत्यलङ्कारानमिधाय तेषामन्योन्यसम्पर्कजनितमलङ्कारद्वयमिदानी विवक्षुरादौ संसृष्टिमाह
त एते यत्र सम्पृक्तास्तिल-तन्दुलवन्मिथः। स्वातन्त्र्येणावतिष्ठन्ते संसृष्टिः साऽभिधीयते ॥ ८७ ॥ सम्पर्को हि तिल-तन्दुलन्यायेन संयोगरूपः क्षीर-नीरन्यायेन च समवायरूपस्तत्र पत्र क्वचित् त एते प्रसिद्धिं काष्ठों प्राप्ता अलङ्कारास्तिलतन्दुलवन्मिथः परस्परं सम्पृक्ताः सम्मिलिताः स्वातन्त्र्येण पृथक् पृथक् प्रतीयमाना अवतिष्ठन्ते सा संसृष्टिनामाऽलङ्कतिः । यथा मणि-मुक्तासुवर्णादीनां पृथक् शोभाहेतुत्वेऽपि तत्सम्पर्कविशेषकृतं शोमान्तरमन्मीलति तद्वदेतेषामपीत्यलङ्कारान्तरमेतत् । सा च शब्दालङ्कारसंसृष्टिरालङ्कारसंसृष्टिरुभयसंसृष्टिश्चेति त्रिधा । तत्राद्या यथा
For Private And Personal Use Only
Page #379
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३०
अलङ्कारमहोदधौ
" वदनसौरभलोभपरिभ्रमभ्रमरसम्भ्रमसम्भृतशोभया ।
वलितया विदधे कलमेखलाकलकलोऽलकलोलदृशाऽन्यया ॥९५३॥" अत्रानुप्रास-यमकयोर्विजातीययोर्लकलोलकलोल इति कलोल कलोल इति सजातीययोः संसृष्टिः।
द्वितीया यथा" पिनष्टीव तरङ्गारुदधिः फेनचन्दनम् ।
तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गना[:] ॥९५४॥" अत्र सजातीययोरुत्प्रेक्षयोर्यथा वा 'लिम्पतीव तमोऽङ्गानि ' इत्यादि । अत्रोत्सेक्षोपमयोर्विजातीययोः।
तृतीया यथा" आनन्दमन्थरपुरन्दरमुक्तमान्य मौलौ हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु वो विजयाय मञ्जु मञ्जीरसिञ्जितमनोहरमम्बिकाया|९५५।।"
अत्रानुप्रासोपमयोः पादाम्बुजमित्यत्र झुपमाया मञ्जीरसिञ्जितं साधकं प्रमाणं रूपकस्य तु प्रतिकूलमम्बुजे तस्याभावात् ॥ ८७ ॥
अथ सङ्करमाहस्वीकृत्य समवायाख्यं सम्बन्धं क्षीर-नीरवत् । संसृज्यन्ते पुनर्यस्मिन् केऽप्यमी सैष सङ्करः ॥८॥
क्षीर-नीरन्यायेन समवायाख्यमयुतसिद्धानामाधार्याधारभूतानां य इहेति प्रत्ययहेतुः सम्बन्धः स समवाय इति लक्षणलक्षितं तादात्म्यरूपं सम्बन्धमङ्गीकृत्य यस्मिन् यत्र पुनः केऽप्यमी पूर्वोक्ता अलङ्काराः संसृज्यन्ते संसर्गमनुभवन्ति स एष सङ्करो नामालङ्कारः ॥ ८८ ॥
अथास्य प्रकारानाहतेषामङ्गाङ्गिभावेन संशयानुगमेन वा । एकस्मिन् वाचके वाऽनुप्रवेशेन स च त्रिधा ॥ ८९ ॥
१ अ. शंक० ।
For Private And Personal Use Only
Page #380
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माष्टमस्तरजः।
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः। ३३१ सच सङ्कस्त्रिप्रकारस्तद्यथा-तेषामलङ्काराणामात्मन्येव विश्रान्तिमनाप्नुवतामङ्गाङ्गिभावेन परस्परमवयवावयविस्वरूपेणैत्येकः । यथा
" आसे सीमन्तचिह्न मरकत(ति)नि ह(ह)ते हेमताडपत्रे . लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते । शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये
राजन् ! गुलाफलानां सज इति शबरा नैव हारं हरन्ति ॥९५६॥" अत्र तद्गुणमाश्रित्य भ्रान्तिमानाविर्षभूव । भ्रान्तिमदुपष्टम्भेनैव च तद्गुणोऽपि चेतनचमत्कारीत्यनयोः परस्परमङ्गाङ्गिभावः ।
यथा वा" रजोमिस्तुरगोत्कीर्णैर्गजैश्च घनसनिमः ।
भुवस्तलमिव व्योम कुर्वन् व्योमेव भूतलम् ।। ९५७॥" अत्र परिवृत्तिरुपमाङ्गभूता। शब्दालङ्कारविषयेऽप्येष कैश्चिदुदाह्रियते यथा" राजति तटीयमभिहत-दानव-रासातिपातिसारावनदा ।
गजता च यूथमविरत-दान-वरा सातिपाति सारा वनदा ॥९५८॥ " अत्राभिहतदानवरासेति शम्भुसम्बोधनम् । अत्र यमकानुलोम-प्रतिलोमयो सङ्करः स चाङ्गाङ्गिभावरूपोऽत्र न युक्तः । शब्दालङ्कारयोमिथासापेक्ष्य(क्ष)त्वा. भावान वक्ष्यमाणस्त्वेकवाचकानुप्रवेशसङ्करो न विरुष्यते। तथा द्वयोः प्राप्तौ यत्रै. कतरपरिग्रहे साधक-बाधकप्रमाणाभावः स संशयस्तस्यानुगमेन द्वितीयो यथा
*"जह गंभीरो जह रयणनिम्मरो जह य निम्मलच्छाओ। ____ ता कि विहिणा सो सरसवाणिओ जलनिही न कओ। ॥९५९॥"
अत्र समुद्रे प्रस्तुते विशेषणसाम्यादप्रस्तुतार्थप्रतीतेः किमसौ समासोक्तिः ? किमब्धेरप्रस्तुतस्य मुखेन कस्यापि तत्समगुणतया प्रस्तुतस्य प्रतिपचेरियम* यथा गम्भीरो यथा रत्ननिर्भरो यथा च निर्मलच्छायः। तत् किं विधिना स सरसपानीयो जलनिधिर्न कृतः १ ॥
१ अ. ०षसा० । २ अ. प्रप० ।
For Private And Personal Use Only
Page #381
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३२
अलङ्कार महोदधौ
प्रस्तुत - प्रशंसेति सन्देहः । यत्र तु साधकं बाधकं वा प्रमाणमस्ति तत्रैकतरपरिग्रहस्तत्र साधकं यथा
46
Acharya Shri Kailassagarsuri Gyanmandir
रोहन्मूलातिगौरैरुरगपति फरत्र पातालकुक्षौ
प्रोद्यद्वालाङ्करभीर्दिशि दिशि दशनैरेभिराशा गजानाम् । अस्मिनाकाशदेशे विकसितकुसुमा राशिभिस्तारकाण
नाथ ! स्वत्कीर्तिवल्ली फलति फलमिदं विम्बमिन्दोः सुधाऽऽर्द्रम् ॥ ९६० ॥" अत्र रोहन्मूलत्वादीनि विशेषणानि कीर्तिरेव वल्लीति रूपकसाधकानि कीर्तिर्वल्लिरिवेत्युपमां प्रति तु न साधकानि न च बाधकानि प्रतीयमानोत्प्रेक्षां प्रति रूपकस्याङ्गभावः ।
बाधकं यथा --
" शरदीव प्रसर्पन्त्यां तस्य कोदण्डटास्कृतौ ।
"
विनिद्रजृम्भितहरिर्वि (वें) ध्योदधिरजायत ।। ९६१ ॥
अत्र विनिद्रजृम्भितहरिरिति साम्योक्तिरुपमाया बाधकं प्रमाणम् । “उपमेयं व्याघ्राद्यैः साम्यानुक्तौ " [ सिद्धहेम ० ३ । १ । १०२] इति वचनादुपमासमासाभावात् । तथा एकस्मिन्नभिने वाचके वा पदे द्वित्राद्यलङ्काराणामनुप्रवेशे - नावस्थाननेति ।
66
तृतीयो यथा
मुरारिर्निर्गता नूनं नरकप्रतिपन्थिनी ।
तवापि मूर्ध्नि गङ्गेव चक्रधारा पतिष्यति ॥ ९६२ ॥ " अत्र मुरारिर्निर्गतेत्यर्थश्लेषोद्भवाया उपमाया नरकप्रतिपन्धिनीति शब्दश्लेषोद्भवायाश्चैकस्मिन्निवशब्दे सङ्कीर्यमाणत्वादर्थालङ्कारसङङ्करः ।
शब्दार्थालङ्कारसङ्करो यथा
" स्पष्टोम किरण के सर सूर्यविम्बं विस्तीर्णकर्णिकमथो दिवसारविन्दम् । शिष्टाष्टदि गूदलकलापमुखावतारबद्धान्धकारमधुपादाले सञ्चुकोच ॥ ९६३ ॥ " अपदानुप्रविष्टौ रूपकानुप्रासौ ॥ ८९ ॥ 'अथालङ्कारोपसंहारपूर्वं तदोषाभिधानं प्रतिजानीते
: इतः परं पत्रस्याभावाद व पुस्तिकाऽपि विकला ।
For Private And Personal Use Only
Page #382
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः।। ३३३ "लक्षिता इत्यलङ्काराः काव्यसौन्दर्यहेतवः।
दोषास्तेषामिदानीं तु कांश्चिदप्यभिदध्महे ॥ ९०॥" इति पूर्वोक्तप्रकारेणालङ्कारा अनुप्रासोपमादयः कविताचारुत्वकारणभूता लक्षिता लक्षणोपेतत्वेन कथिताः । इदानी सम्प्रति तेषां कांश्चिदपि दोषानुस्कर्षव्याहतिहेतूनभिदध्महे ब्रूम इति ॥ ९० ।।।
अथानुप्रासदोषानाहप्रसिद्धयभावो वैफल्यं तथा वृत्तिविरुद्धता । एतेऽनुप्रासमाश्रित्य दोषाः सङ्कीर्तितात्रयः ॥ ११ ॥ प्रसिद्धेः शास्त्रीयाया लौकिक्या वाऽभावोऽविद्यमानता। वैफन्यं निष्फलता तथा वृत्तीनामुपनागरिकाऽऽदीनां विरुद्धत्वमित्येते त्रयो दोषा अनुप्रासमाश्रित्य अनुप्रासविषये सङ्कीर्तिताः कथिताः । तत्राद्यो यथा" चक्री चक्रारपङ्क्तिं हरिरपि च हरीन् धूर्जटि जान्ता
नक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूचराग्रं कुबेरः । रंहः सङ्घः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य
स्तौति प्रीतिप्रसन्नोऽन्धहमहिमरुचेः सोऽवतात् स्यन्दनो वः ॥ ९६४॥"
अत्र कर्ट-कर्मनैयत्येन स्तुतिरनुप्रासानुरोधेनैव कृता, न तु पुराणेतिहासा दिषु तथा प्रतीतेति प्रसिद्धिविरोधः ।
वैफल्यं यथा" स्वच्छन्दोच्छलदच्छकच्छ कुहरच्छातेतराम्बुच्छटामूर्छन्मोहमहर्षिहर्षविहितस्नानाटिकाऽहाय वः । भिद्यादुद्यदुदारदु(द)र्दुरदरी दीर्घादरिद्रद्रुमद्रा(द्रो)होद्रेकमयो ममेन्दु(-होमिमेदु-)रमदा मन्दाकिनी मन्दताम् ॥९६५॥" अत्र वाच्यस्य न किञ्चिच्चारुत्वमस्तीति निष्फलत्वमेवानुमासस्य ।
वृत्तिविरुद्धत्वं यथा
For Private And Personal Use Only
Page #383
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३४
अलकारमहोदी " अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि ! माम् ।
कम्बुकण्ठ्याः क्षणे कण्ठे कुरु कण्ठातिमुद्धर ॥९६६ ॥" अत्र शृङ्गारोचितायामुपनागरिकायां परुषवर्णत्वं विरुद्धम् ॥ ९१ ॥
अथ यमकदोषमाहपादत्रयगतत्वेन यमकं न प्रयुज्यते । पादत्रयाश्रितमेव यमकं न प्रयोक्तव्यम् । यथा" भुजङ्गमस्येव मणिः सदम्भा [ग्राहावकीर्णेव नदी सदम्भाः।] दुरन्तता निर्णयतोऽपि जन्तोः कर्षन्ति चेतःप्रमुखैः सदम्भा [:]॥९६७॥" अत्र तृतीयपादे यमकं नास्ति ।
- अथोपमादोषानुपक्रमते___अथेदमुपमादोषजातं किमपि कथ्यते ॥ ९२ ॥
अथेत्यनुप्रासदोषानन्तरं उपमाया दोषजातं दूषणवृन्दं किमपि स्तोकं कथ्यतेऽभिधीयते ॥ ९२ ॥
अथ दोषजातमेवाह-- जाति-प्रमाणयोन्यूनाधिकत्वमुपमानगम् ।
धर्माश्रितोऽधिकन्यूनभावोऽप्यस्यां न सम्मतः॥९३ ॥ उपमानगमुपमानस्थितं जातेः प्रमाणस्य च न्यूनत्वमधिकत्वं च । सथा धर्माश्रितो धर्मसङ्ख्याविषयोऽधिकभावो न्यूनभावश्चास्यामुपमायां न सम्मतो नामीष्टः। तत्र जातिन्यूनत्वं यथा-' चण्डालैरिव युष्माभिः साहसं परमं कृतम् ।' प्रमाणन्यूनत्वं यथा-वह्निस्फुलिङ्ग इव भानुरयं चकास्ति ।'
जात्यधिकत्वं यथा" अयं पद्मासनासीनश्चक्रवाको विराजते । युगादौ भगवान् वेधा विनिमित्सुरिव प्रजाः ॥ ९६८ ॥"
For Private And Personal Use Only
Page #384
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
प्रमाणाधिकत्वं यथा" पातालमिव नामिस्ते स्तनौ क्षितिधरोपमौ ।
वेणीदण्डः पुनरयं कालिन्दीपातसनिमः ॥९६९ ॥" पशु-चण्डालादिभिरुपमानैन्यूनाधिकैरत्यन्तमनुचितैः प्रस्तुतोऽर्थः कामं कदर्थितः।
धर्माधिकत्वं यथा+" अहिणवमणहरविरइयवलयविहूसा विहाइ नववहूआ ।
कुन्दलय व समुप्फुल्लगुच्छपरिलीणभमरगणा ।। ९७० ॥" अत्र भ्रमरगणस्याधिकत्वम् ।
धर्मन्यूनत्वं यथा*" संहयचक्कायजुआ विअसिअकमला मुणालसंच्छन्ना ।
वावी बहु व्व रोयणविलित्तथणया सुहावेइ ॥ ९७१॥" अत्र नेत्रबाहूपमानपदानि वधूविशेषणत्वेनाभिहितानि ।। ९३ ॥
____ अथास्या दूषणान्तरमाहदूषयत्युपमा भेदो लिङ्गस्य वचनस्य च ।
यदि साधारणं धर्ममन्यरूपं करोत्ययम् ॥ ९४ ॥ उपमोपमेययोलिङ्गभेदो वचनभेदश्वोपमा दूषयति । यदि साधारणं समान धर्ममन्यरूपमन्यादृशमयं भेदः करोति । तत्राद्यो यथा
" वापीव विमलं व्योम हंसीव धवला शशी ।
शशिलेखेव हंसोऽयं हंसालिरिव ते यशः ।। ९७२ ॥" अत्र विमलत्वादिधर्मा लि-ङ्गभेदानोभयानुगमक्षमाः ।
+ अभिनवमनोहरविरचितवलयविभूषा विभाति नववधूका । ___ कुन्दलतेव समुत्फुल्लगुच्छपरिलीनभ्रमरगणा ।। * संहत चक्रवाकयुगा विकसितकमला मृणालसंछन्ना । वापी वधूरिव रोचनविलिप्तस्तना सुखयति ।।
For Private And Personal Use Only
Page #385
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ
द्वितीयो यथा" सरांसीवामलं व्योम काशा इव सितः शशी ।
शशीव धवला हंसा हंसीव विशदा दिशः॥ ९७३ ॥" अत्र वचनभेदादमलत्वादिधर्मा अप्येवमेव । यदि तु लिङ्गभेदेऽपि धर्माणामेकरूपत्वं तदा न दोषस्तस्योभयत्राप्यनुगमक्षमत्वात् ।
यथा- " तद्वेषः सदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः ।
दधते स्म परां शोभां तदीया विभ्रमा इव ॥ ९७४ ॥" अत्र सदृश इति मधुरताभृत इति चेति धर्मा उभयानुगामिनः ।। ९४ ॥
अस्या एव दोषान्तरमाहभजतोऽस्यामसादृश्यासम्भवावपि नेष्टताम् ।
तत्रासादृश्यं यथा" अनामि काव्य-शशिनं विततार्थरश्मिम् ।" अत्र काव्यस्य शशिनाऽर्थानां च रश्मिभिः सा दृश्यं कापि न प्रतीतम् ।
असम्भवो यथानिपेतुरास्यादिव तस्य दीप्ताः शरा धनुर्मण्डलमध्यभाजः। जाज्वल्यमाना इव वारिधारा दिनार्धभाजः परिवेषिणोऽकात् ॥९७५॥" अत्र ज्वलन्त्यो वारिधाराः सूर्यमण्डलानिपतन्यो न सम्भवन्ति ।
अथास्या दूषणान्तरानङ्गीकारार्थमाहशक्यः कालादिभेदस्तु परिहर्तुं न कैश्चन ॥ ९५ ॥ " अतिथिं नाम काकुस्थात् पुत्रमाप कुमुदती ।
पश्चिमाद् यामिनीयामात् प्रसादमिव चेतना ॥ ९७६ ॥" इत्यादौ चेतना प्रसादमामोति, न त्वापेत्यादि कालभेदः ।
For Private And Personal Use Only
Page #386
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । "प्रत्यग्रमजनविशेषविविक्तमूर्तिः कौसुम्भरागरुचिरस्फुरदंशुकान्ता । विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटपप्रभवा लतेव ॥९७७॥" इत्यादौ लता विभ्राजते न तु विभ्राजसे इत्यादि पुरुषभेदः।
'गङ्गेव प्रवहतु ते सदैव कीर्तिः।' इत्यादौ गङ्गा प्रवहति, न तु प्रवहत्वित्यादि ॥
विध्यादिभेदश्च यः केनाप्यस्यां ह(प)रिहार्यत्वेनोक्तः, स न कैश्चन कोविदैरपि शक्यः परिहर्तुमुपमानोपमेययोः प्रयाणैककालमनुत्पया सम्बोधनाशीर्वादाविषयत्वेन च कवितायां निर्विषयताप्रसङ्गादिनाऽनुपितं परिहार्यत्वादभिधानम् ॥ ९५॥
अथोत्प्रेक्षादोषमाहनोत्प्रेक्षा क्षमते वक्तुं यथाशब्द इवादिवत् ।
तां समर्थयितुं नार्थान्तरन्यासोऽपि युज्यते ॥ ९६ ॥ इवादिवत् ध्रुवं-शङ्के-मन्ये-प्रभृतयः शब्दा यथोत्प्रेक्षां वक्तुं क्षमन्ते, न तथा यथाशब्दस्तस्य सादृश्यमेव वक्तुं क्षमत्वात् । यथा__ " उद्ययौ दीधिकागभन्मुकुलं मेचकोपमम् ।
नारीलोचनचातुर्यशङ्कासङ्कुचितं यथा ।। ९७९ ॥" तथा तामुत्प्रेक्षां समर्थयितुमर्थान्तरन्यासाश्रयणमपि न युज्यते । सम्भावितत्वादतात्त्विकरूपवत्वेनाकाशकुसुमप्रायायां तस्यामर्थान्तरन्यासस्य भ्रमरसंनिवेशतुल्यत्वात् । यथा
" दिवाकराद् रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम् ।
क्षुद्रेऽपि नूनं शरणं प्रपन्न(ने) ममत्वमुच्चैःशिरसामतीव ॥ ९८० ॥"
अत्राचेतनस्य तमसः सूर्यात् त्रास इ(ए)व न सम्भवति । कुतस्तद्धेतुकमद्रिणा परित्राणम् ? । सम्भावितेन तु रूपेण द्वयमपि किमप्य[प]पादयितुं शक्यते । तत्समर्थनाय यत्नस्तु व्यर्थ इ.ए)व ॥ ९६ ।।
४३
For Private And Personal Use Only
Page #387
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३३८
www.kobatirth.org
अलङ्कारमहोदधौ
अथ समासोक्तिमाह
Acharya Shri Kailassagarsuri Gyanmandir
तुल्यैर्विशेषणैरेव प्रतीतपथचुम्बिनः । प्रयोगश्चोपमानस्य समासो [क्तौ ] न साम्प्रतम् ॥९७॥
चकारः पूर्वसमुच्चये । विशेषणसाम्यादेवोपमानस्य प्रतीतौ तत्प्रयोगः समासोक्तौ न युक्ततां चुम्बति, अधिकप्रसङ्गाद् | यथा
" स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भिततापया । अनुमानपरिग्रहया स्थितं रुचिरया चिरयायिदिन श्रिया ॥ ९८९ ॥ अत्र यथा तिग्मरुचः ककुभां च विशेषणसाम्यादेव नायकत्वप्रतीतिस्तथा निदाघदिन श्रियोऽपि प्रतिनायकप्रतीतिरस्त्येवेति दयिताशब्दप्रयोगो न युक्तः । एवमप्रस्तुतप्रशंसामुपमेयप्रयोगोऽपि नौचितीं चुम्बति । यथा“ आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते
44
मध्ये वायुरिवाविशंस्तृणमपी (पि) धत्ते मणीनां धुरम् । खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां
धिक् सामान्यमचेतनं प्रभुमिवानामृष्टतच्चान्तरम् ॥ ९८२ ॥ अप्रभुमिवेत्युपमेयं विशेषणसाम्यादेव गम्यते । प्रयोगस्त्वस्य नोचितः ||१७|| अर्थालङ्कारसमर्थनार्थमाह
इत्यलङ्कारवैचित्र्यमुक्तमर्थाश्रये कियत् ।
अनन्ता हि कवीन्द्राणां भङ्गीभणितयोऽद्भुताः ॥ ९८ ॥
इत्यमुना पूर्वोक्तप्रकारेणार्थाश्रयणं वाच्यनिष्ठं कियदल्पमलङ्कारवैचित्र्यमुक्तमभिहितम्; सामस्त्येन वक्तुमशक्यत्वात् । हिर्यस्मात् कारणात् कवीन्द्राणामता लोकोत्तरा भङ्गीभणितयो विच्छित्तिविशेषोक्तयोऽनन्ताः सङ्ख्यातीता वर्तन्ते । ता एव चालङ्कारास्ततश्चानन्त्या देवैताः सर्वा अपि वक्तुं न शक्यन्त एवेत्यर्थ इति ॥ ९८ ॥
For Private And Personal Use Only
Page #388
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधिकार-प्रशस्तिः। इत्थं दोषपराङ्मुखी गुणपरीरम्भैकसंरम्भिणी
नानाऽलङ्कतिशालिनी रसपरिस्यन्दामृतस्यन्दिनी । वक्त्रे वल्गति वाक् प्रसन्नमधुरा धाम्नीव सीमन्तिनी तस्यैव स्वगुरोः प्रसीदति परं यत्रांहिपकेरुहम् ॥ ९९ ॥ इत्यलङ्कारमहोदधौ अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ॥ ८ ॥
[ग्रन्थकार-प्रशस्तिः] गच्छे हर्षपुरीये गुणसेवधिरभयदेवसुरिरभूत् ।
मलधारीत्यभिधाऽन्तरमधत्त यः कर्णभूपकृतम् ॥ १ ॥ शिष्यस्तदीयोऽजनि हेममूरिरपारविद्यार्णव-कर्णधारः । श्रीसिद्धराजः किल यस्य वाचं बभार शेषामिव मूर्ध्नि शश्वत् ॥ २॥
तस्य भुवनप्रशस्यः शिष्यः श्रीविजयसिंहमूरिरभूत् ।
आन्तरविरोधिकरिकुलविजये सिंहायितं येन ॥ ३ ॥ श्रीचन्द्रसूरिस्तदनु प्रदत्तमन प्रमोदोऽजनि कोविदानाम् । सारस्व [त]श्रो(स्रो तसि यस्य खेलन् केषां न हर्षाय यशो-मराला ? ॥ ४ ॥ जज्ञे शमाम्बुनिघिरस्य पदे जनानामानन्दभूः स भगवान् मुनिचन्द्रसूरिः । साम्यामृतं किमपि यत्र तदाऽऽविरासीद् यजन्मिनां सपदि भावरुचोऽप्यहाषीत्। ५
श्रीमुनीन्द्रप्रभोगच्छं गुणैस्तैस्तैरभूषयन् ।
वक्षो मुक्ता इव स्त्रीणां श्रीदेवानन्दसूरयः ॥ ६ ॥ जगन्मन:-कैरव-शीतरश्मिः श्रीमान् यशोभद्रगुरुस्ततोऽभूत् । जाता तपस्यम्यधिकैव कान्तिः किन्त्वस्य सिद्धान्तसुधामयस्य ॥ ७ ॥ बभूव विद्या-भ्रमरी-सरोजं प्रभुः स देवप्रभसूरिरस्मात् । प्रसादसौरभ्यमवाप्य यस्य मादृविधोऽप्येष सतां मुदेऽभूत् ॥ ८॥ ततो गुणानामधिदैवतं परं जयन्त्यमी श्रीनरचन्द्रसूरयः । यद्वाचि विन्यस्तभराऽद्य भारती बिभर्ति ला(भा सुखसङ्गमं चिरात् ।। ९ ।।
For Private And Personal Use Only
Page #389
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलकारमहोदधिकार-प्रशस्तिः ।
एते काव्यकलारहस्यमतुलं शिष्यप्रकाण्डेषु यद्
व्याचक्षुर्नरचन्द्रसूरिगुरवो वात्सल्यकल्लोलिताः। तत् किञ्चित् मुधियां चमत्कृतिकृते व्युत्पचये चात्मन
स्तत्पादद्वयपङ्कजालिरलिखत् सूरिनरेन्द्रप्रभः ॥ १०॥ समाप्तेयममलङ्कारमहोदघिटीका । एतस्याः प्रमाणं चेदम्नयन-वसु-सूर १२८२ वर्षे निष्पन्नायाः प्रमाणमेतस्याः । अजनि सहस्रचतुष्टयमनुष्टुभामुपरि पश्चशती ॥ ११॥
समाप्तेयं टीका । ग्रन्थायं ४५०० ॥
।
For Private And Personal Use Only
Page #390
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ अथैतद्गतालङ्कारानुक्रमबीजकं यथा१ अतिशयोक्तिः
२८ श्लेषः २ सहोक्तिः
२९ विरोधः ३ उपमा
३० असङ्गतिः ४ अनन्वयः
३१ विशेषोक्तिः ५ उपमेयोपमा
३२ विभावना ६ स्मरणम्
३३ विषमम् ७ संशयः
३४ समम् ८ भ्रान्तिमान्
३५ अधिकम् ९ उल्लेखः
३६ पर्यायः १० रूपकम्
३७ विकल्पः ११ अपढ्नुतिः
३८ व्याघात १२ परिणामः
३९ अन्योन्यम् १३ उत्प्रेक्षा
४. विशेषः १४ तुल्ययोगिता
४१ कारणमाला १५ दीपकम्
४२ सार: १६ निदर्शना
४३ एकावली १७ प्रतिवस्तूपमा
४४ दीपकम् १८ दृष्टान्तः
४५ काव्यलिङ्गम् १९ अर्थान्तरन्यासः
४६ अनुमानम् २० व्यतिरेका
४७ यथासङ्गख्यम् २१ विनोक्तिः
४८ परिवृत्तिः २२ परिकरः
४९ परिसङ्ख्या २३ समासोक्तिः
५० अर्थापत्तिः २४ अप्रस्तुतप्रशंसा
५१ समुच्चयः २५ पर्यायोक्तम्
५२ समाधिः २६ आक्षेपः
५३ प्रत्यनीकः २७ व्याजस्तुतिः
५४ प्रतीपम्
For Private And Personal Use Only
Page #391
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३४२
५५ मीलितम्
५६ सामान्यम्
५७ तद्गुणः
५८ अतद्गुणः
www.kobatirth.org
५९ उत्तरम्
६० सूक्ष्मम् ६१ व्याजोक्तिः
६२ स्वभावोक्तिः
अलङ्कारानुक्रम - बीजकम् ।
Acharya Shri Kailassagarsuri Gyanmandir
६३ भाविकम् ६४ उदात्तम्
६५ रसवत्
६६ प्रेय:
६७ ऊर्जस्वि
६८ समाहितादि ६९ संसृष्टिः
७० सङ्करः
इति सप्ततिरलङ्कारा मुख्या भेदास्तु बहवः ||
কক
अलङ्कार महोदधिः सटीकः समाप्तः ।
For Private And Personal Use Only
Page #392
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परिशिष्टम् । भावदेवमूरिविरचितः
Acharya Shri Kailassagarsuri Gyanmandir
काव्यालङ्कारसारः ।
श्रीसर्वज्ञं नत्वा काव्यालङ्कारसार संङ्कलनाम् । वक्ष्ये सङ्क्षेपेण स्पष्टं बालावबोधाय ॥ १ ॥ इष्टानिष्टेषु तज्ज्ञानां प्रवर्तन निवर्तनात । काव्यं गुरु- सुहृत्-तुल्यं कार्यं श्रेयो - यशः श्रिये ॥ २ ॥ शक्तिर्व्युत्पत्तिरभ्यासस्तस्य हेतुरिति त्रयम् । सहजा देवता वा (चा) पि प्रतिभा शक्तिरुच्यते ॥ ३ ॥ व्युत्पत्तिः सा तु यच्छास्त्रे व्यवहारे च नैपुणम् । पौनःपुन्यतया तत्तच्छिक्षाऽभ्यासः स उच्यते ॥ ४ ॥ शब्दार्थौ च भवेत् काव्यं तौ च निर्दोष -सद्गुणौ । सालङ्कारौ सतामिष्टावत एतन्निरूप्यते ॥ ५ ॥
३४३
इति श्रीभावदेवाचार्यविरचिते अलङ्कारसीरे काव्य-फल- हेतु स्वरूपनिरूपणो नाम प्रथमोऽध्यायः ॥ १
अथ द्वितीयोऽध्यायः ।
शब्दो मुख्य लक्षणको व्यञ्जक त्रिधा मतः । वाचकापरपर्यायं मुख्यशब्दं विदुर्बुधाः ।। १ ।। शब्दस्यार्थोऽपीत्यभिधा - लक्षणा - व्यञ्जनाभिधैः । व्यापारैर्गम्यः : स्याद् वाच्यो लक्ष्यो व्यङ्ग्यस्त्रिधा क्रमात् ॥ २ ॥
For Private And Personal Use Only
१. अ. प.
० मंगलानां । २. का. विव० । ३. अ. प. सुख० । ४. अ. प. ण्यात् या यत्र । ५. अ. प. ०भ्यास उ० । ६. अ. समाषि०, प. समावि० । ७. अ. प. एव त० ८. अ. प. अलङ्कारे । ९. अ. प. प्ररू० । १०. अ. प ० विधः । ११. अ. प. वर्गर्गः ।
Page #393
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४४
अलङ्कारसारः।
गङ्गायां घोष इत्यत्र गङ्गावाच्यमथो तटम् । लक्ष्यं व्यङ्ग्यं पुनः शैत्य-पावनत्वाद्ययं क्रमः ॥ ३ ॥ मुख्यार्थनिष्ठो यः शब्दव्यापारः साऽभिधा मता। अभिधैव ह्यमुख्यार्थाऽन्यार्थगा लक्षणा भवेत् ।। ४ ॥ व्यञ्जनं व्यज्यते येनानुक्तं व्यङ्ग्यं पुनर्द्विधा । गौणं मुख्यं च प्राक् काक्वाक्षिप्ताद्यमितरद् ध्वनि ॥ ५ ॥ रोमाश्चाद्यङ्किताङ्गित्वं वापी स्नातुं गता सैखि !। न तु तस्याधमस्यान्ते रतं तेऽभूदिति घनिः ॥ ६॥ अघटनेतोऽनुपयोगान्मुख्यऽर्थे बाधिते तदासच्या । योऽन्यार्थागमो रूढेः प्रयोजनाद् वेति लक्षणा सोक्ता ॥ ७॥ गङ्गायां घोषस्यानुपपच्याऽऽसत्तितस्तटावगमः । यद् भवति लक्षणा सा प्रयोजनं पावनत्वादि ॥ ८ ॥ कुशल स्पानुपपत्त्या कर्मणि कुशलस्य दक्ष इति रूढिः । व्यङ्ग्येन सा तु रहिता प्रयोजनं व्यङ्ग्यरहितं तु ॥ ९ ॥ रामोऽस्मीत्यत्राख्यानुपयोगात् लक्ष्यते हि तदवस्था । निर्वेदाधसमानं प्रयोजनं व्यङ्ग्यमेतत् तु ॥ १० ॥ षड्भेदा लक्षणा प्रोक्ता शुद्धौ भेदौ तदादिमौ । वथोपचारमिश्रास्तु चत्वारस्तनिरूप्यते ।। ११ ।। कुन्ता विशन्तीत्यादौ यः पराक्षेपः स्वसिद्धये । परोपादानतः साऽऽद्या स्मृतोपादानलक्षणा ।। १२ ॥ गङ्गायां घोष इत्यादौ परार्थ स्वसमर्पणात् । लक्षणाल्लक्षणा या स्यादसौ लक्षणलक्षणा ।। १३ ॥ गुणतो गुणसारोपा गौर्वाहीको यथोच्यते । गोरेवायमितीयं तु गौणसाध्यवसानिका ॥ १४ ॥"
१.का. क्रमात् । २. का. इता। ३. अ. प. सखे । ४. का. ०लानानु० ।५ अ. प. ०भूदक्ष । ६. का..त्व०। ७. अ. प. दिस. 1८. अ. प. ०तः वि०। ९. का. ०स्य सिः । १२. अ. प. तु । ११ का, इति ।
For Private And Personal Use Only
Page #394
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४५
काव्यालङ्कारसारसंग्रहः । सम्बन्धात् शुद्धसारोपा घृतमायुरिदं यथा।
आयुरेवेदमित्येषा शुद्धसाध्यवसानिका ।। १५ ।।। इति श्रीभावदेवाचार्यविरचितेऽलङ्कारसारे शब्दार्थस्वरूपनिरूपणो नाम
द्वितीयोऽध्यायः ॥ २॥
" अथ तृतीयोऽध्यायः। दुष्टं पदं श्रुतिकटु स्यात् तथा च्युतसंस्कृति । शिथिलानुचितार्थे च नेयार्थमसमर्थकम् ॥ १॥ क्लिष्टं निरर्थक ग्राम्यं सन्दिग्धं कथितं तथा। विकृतं निहतार्थं च विरुद्धमतिकृत् तथा ॥२॥ समाप्त-पुनरात्तं स्यौदश्लीलं चाप्रयुक्तकम् । अविमृष्टविधेयांशमथो पैतत्प्रकर्षकम् ॥ ३ ॥ स्यातापहत-लप्तविसर्गे च विसन्ध्यथ । कुँसन्धि हतवृत्तं च स्यान्न्यूनमधिकं तथा ॥ ४ ॥ अस्थानस्थपदं भानप्रक्रम गर्मितं तथा।। अप्रसिद्धं च सङ्कीर्णममं वाक्यमप्यसत् ॥ ५ ॥ श्रुतिकवेष कोyिभाजी त्वदर्शनादभूत् । च्युतसंस्कृति | च्छन्दो-लिङ्ग-लक्षण-दूषणात् ।। ६ ॥ शिथिलितं मुखाजश्रीरलं लोलाम्बकालिनी। ... अनुचितार्थ च यद्यज्ञे सुमटाः पशुतां गताः ॥ ७ ॥ नेयार्थ नेयसापेक्ष्यं न जलेऽलक्षि कालियः। असमर्थ यथा हन्ति गत्यर्थ न समर्थयेत् ।। ८॥ क्लिष्टं व्यवहितार्थ यनिरर्थ चादिपूरणात् । ग्रोम्यं तु कटि-गल्लाद्यं सन्दिग्धं याति खे खगः ॥ ९ ॥
१ अ. प. प्ररू० । २ अ. प. कर्ता। ३ का. स्व. । ४ अ. प. यजज्ञे । अ. प. सापेतं।
५
४४
For Private And Personal Use Only
Page #395
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावदेवाचार्यविरचितः कथितं तीब्ररुक् तीब्रो विकृतं यद्वदैयरुः । निहतार्थ तु रागाथै शोणिते रुधिरार्थतः ॥ १० ॥ उपहारस्त्वया देव्या[:] शोणितप्रसौः कृतः। षट्पदः] विरुद्धमतिकृत् तु स्यादपराधीनता यथा । समाप्त-पुनरात्तं स्यात् शङ्खामा कीर्तिरिन्दुभा ॥ ११ ॥ त्रिधाऽश्लीलमकल्याण-बीडा-नहींकरोक्तिभिः । बाला मृतेव दृष्टोसाधना प्रक्षरन्मला ॥ १२ ॥ अप्रयुक्तं तु पुल्लिङ्गस्याडतिर्दैवते यथा । षट्पदः।] अविमृष्टविधेयांशं समासे क्वात्र तन्नृपा १ । पत्तत्प्रकर्ष हीनानुप्रासादित्वे यथोत्तरम् ॥ १३ ॥ उपहत-लुप्त विसर्गे वीरो धीरां घना जना भविका । माले इमे विसन्धिं तु कुँसन्धि बटवानयस्व घटम् ॥ १४ ।। हतवृत्तं विच्छन्दः स्यात् स्वादूत्पलसुगंधमिह नीरम् । न्यूनं हृदि गुण-कजवनमधिकं स्फटिकाकृतिप्रतिमम् ॥ १५ ॥ अस्थानस्थं सिता विश्वं कीर्तिस्ते व्याप पद्मवत् । अँग्रप्रक्रममऽस्तं योते यातो दिनोऽपि हि ॥ १६ ॥ गर्मितं खलसंसर्ग वदामि तव मा कृथाः। अंप्रसिद्धं रवः सिंहे द१रे कूजितं यथा ।। १७ ॥ सङ्कीर्णं कुरु मां रौद्रौद् देव ! रक्ष दयां भयात् । अक्रमं तु शशी दृयो वदनं दीयतेऽवते ॥ १८ ॥ अर्थदोषस्त्विपुष्टोऽर्थः कष्टो व्याहत एव च । विरुद्धानुचित-ग्राम्य-सन्दिग्ध-पुनरुक्तकाः ॥ १९ ॥
१ का. निहि० । २ अ. प. रागे० । ३ का. शंखभा । ४ का. . कसा० । ५ का. दी। ६ का. रोथ मा । ७ अ. प. गंधि। ८ अ. प. ०मां । ९ का. गते । १० अ. प. दुर्दरे। ११ अ. प. रौद्र दै०। १२ अ. प. रयो । १३ अ. प. दयते च । १४ अ. दोषः।
For Private And Personal Use Only
Page #396
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यालङ्कारसारसङ्ग्रहः ।
अपुष्टो न विशिष्टो यः कष्टो दुःखावबोधकृत । व्याहतार्थ मिथो घाताद विश्वीयस्त्वं रिपूनहन् ॥ २० ॥ विद्यया च प्रसिद्धया च विरुद्धो द्विविधो यथा । प्रतापो वर्ण्यते श्वेतः केतकी हरमूर्धनि ॥ २१ ।। तथा सहचराचारविरुद्धोऽपि भवेद् यथा । ध्वाक्षाः सन्तश्च मन्यन्ते परस्यापि सुतं निजम् ॥ २२ ॥ शेष सुगममन्वर्थात् क्वचिद् दोषोऽपि होस्यतः। कवीनां समयात् श्लेषादुक्तो भवति सद्गुणः ॥ २३ ॥ इहोदाहरणस्यादौ ग्रन्थसक्षेपमात्रतः।।
यथाशन्दोऽप्रयुक्तोऽपि योज्यः पूर्व-परात् पदात् ॥ २४ ॥ इति श्रीभावदेवाचार्यविरचितेऽलङ्कारसारे शब्दार्थदोषप्रकटनो
नाम तृतीयोऽध्यायः ॥ ३ ॥
अथ चतुर्थोऽध्यायः। पूर्व हेयतया काव्ये दोषानाख्याय कांश्चन । अथादेयतया केचिद् वर्ण्यन्ते साम्प्रतं गुणाः ॥ १॥ श्लेषः प्रसादः समता माधुर्य सुकेमारता । अर्थव्यक्तिींदारत्वमोजः-कोन्ति-समाधयः ॥ २ ॥ इलेषः संश्लिष्टवर्णत्वं यथा श्रव्यं गुरोर्वचः । प्रसादः स्फुटरूढार्थो यशः कुन्देन्दुसोदरम् ॥ ३ ॥ समता समवर्णत्वं मुखं स्मितसितद्युति । माधुर्य श्रुति-हृत्प्रीति गिरस्ते दुग्धबन्धवः ॥ ४ ॥ सौकुंमार्य तु लालित्यं नीरसोऽयं पुनस्तरुः । अर्थव्यक्तिः समग्रार्थो हरिः पातु श्रियः पतिः ॥ ५॥
...१ अ. प. रिपु० । २ अ. प. ह्यास्य० । ३ अ. प. इति० श०। ४ अ. प. कश्चित् . का. तस्मिन् । ५ का.. षस्तु । ६ का. रस्त०। ७ का. प्रोऽ० ।
For Private And Personal Use Only
Page #397
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४८
भावदेवाचार्यविरचितः
औदार्य तु विदग्धोक्तिः क्वार्थिनस्त्वयि दातरि ? । ओजोऽल्पवणः प्रौढोक्तिर्धर्मस्तेऽसौ जगजयी ।। ६ ।। कान्तिः सर्वजनस्येष्टं जन्म मेऽद्य त्वदीक्षणात् । समाधिरर्थमाहात्म्यं पद्मोन्मेषः प्रभोदयः ॥ ७ ॥ माधुयौँजः-प्रसादाख्यास्त्रय एव गुगाः परैः । ख्यातास्ते तन्मते शेषा एवेवान्तमर्वन्ति ते ॥ ८ ॥ शोभाऽभिमा(धा)न-हेतु-प्रतिषेध-निरुक्ति-युक्ति-कार्याख्यम् । सिद्धिश्च काव्य-नृपतेलेक्षणमिदमुत्तमं प्राहुः ॥९॥ शोभा दोषनिषेधात्मा यत्र त्वं स शुभः कलिः । अभिमा(धा)नस्तु वस्तूहश्चन्द्रश्चेत् तीव्रता कथम् १ ॥ १० ॥ हेतुस्त्यक्तान्यदेकोक्तिर्नेन्दुर्नार्को गुरुह्यसौ । प्रतिषेधो न युद्धेन त्वं ध्रुवाजयः परान् ॥ ११ ॥ निरुक्तं वीदृशैव तौ जाने दोषाकरो भवान् । युक्तिवैशिष्ट्यमन्दस्त्वं नवो यद् हेम वर्षसि ॥ १२ ॥ कार्य फलोक्तिः स्त्रीमानच्छेदायेन्दुरुदेत्यसौ ।
सिद्धिः ख्यातेषु तुल्याख्याऽब्धिर्जलस्त्वं चलैर्महान् ॥ १३ ॥ इति श्रीभावदेवाचार्यविरचितेऽलङ्कारसारे गुणप्रकाशनो नाम चतुर्थोऽध्यायः॥४॥
अथ पञ्चमोऽध्यायः। स्याद् वक्रोक्तिरनुप्रासो यमकं श्लेष इत्यपि । चित्रं पुनरुक्तवदामासः शब्देष्वलङ्कतिः ॥ १॥ वक्रोक्तिः श्लेष-काकूभ्यां श्लेषे केनेशी तव ? । निर्मिता दारुणा बुद्धिर्न सा दारुमयी क्वचित् ॥ २ ॥
.१ अ. प. अन्तं । २ का. दये । ३ अ. प. ०स्तै । ४ का. न्यतः । ५ अ. प. •स्तवस्तु हश्वे० । ६ अ. प. नियुः । ७ का. त्वादृशम॒तैजनो । ८ अ, प. इति गु० ।
For Private And Personal Use Only
Page #398
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यालङ्कारसारसङ्ग्रहः ।
काक्वा तु गुरुनिघनत्वात् विदेशं गन्तुमुद्यतः। कोकिलारावमधुरे समये नेष्यति प्रियः ॥ ३ ॥ वर्णसाम्यमनुप्रासा छेकगो लोटगो द्विधा । आये व्यञ्जनसादृश्यं सकृदन्यत्र भूरिशः ॥ ४ ।। अत्रोदाहरणे देव ! केवलालोकभास्वते । तुभ्यं नमोऽस्तु कन्दर्पसपेदपंगरुत्मते ॥ ५॥ तत्पदाख्योऽपि लाटानामनुप्रासो भवेद् यथा । तपसा किं सरागश्चेत् तपसा किं स नो यदि १ ॥६॥ यमकं यत्र वर्णानां सदृशानां पुनः श्रुतिः । श्लोकाध-पद-पादानामावृत्या तदनेकपा ॥ ७॥ विपदन्तपदं तवं देहि नः कमलानन ! । केवलं केवलं त(य)त्र देहिनः कमलानन ! ॥८॥ स श्लेषो यत्र भिन्नार्थाः शब्दाः श्लिष्यन्त्यभिन्नवत् । पृथुकार्तस्वरस्थानं गृहं ते मेऽधुना विभो । ॥९॥ चित्रं मरु(मुर)जबन्धादि खंग-चक्रातपत्रगम् । विचित्रमुदितं तत्र पद्मबन्धगतं यथा ॥ १० ॥ दक्षत्वदहनामन्ददत्तानन्द ! दयास्पद !। दरोभेद दवाम्भोद ! दद्या दमदै ! मे मुदः ॥ ११ ॥ न-णौ ड-लौ ब-वावेको रै-लावप्यस्वरौ मैतौ । स्वच्छा विदुः स्वसंयोगे यमके श्लेष-चित्रयोः ॥ १२ ॥
१ अ. प. रुनिशे मित्रे च सहजप्राकृतावापि । ३६ उपकान। २ अ. प. वृत्तिगो । ३ का. क्लिश्यति । ४ अ. प. रथ च०। ५ अ. प. दिवं । ६ अ. प. ददना. बंधमया०। ७ मदद । ८ अ. प. वला० । ९ का. नमौ । १० का. बिंदु ।
For Private And Personal Use Only
Page #399
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावदेवाचार्यविरचितः
पुनरुक्तवदाभासः पुनरयमिह पुनरुक्तसदृशता यत्र । यस्य सदा न त्यागो न तदन्तः सुमनसो विबुधाः ॥ १३ ॥
इति श्रीभावदेवाचार्यविरचितेऽलङ्कारसारे शब्दालङ्कारनिर्णयो नाम पञ्चमोऽध्यायः ।। ५ ।।
अथ षष्ठोऽध्यायः। उपमोत्प्रेक्षा-रूपक-जाति-व्यतिरेक-दीपकाक्षेपाः । अप्रस्तुतप्रशंसा विभावना-ऽर्थान्तरन्यासः ॥ १ ॥ व्याजस्तुतिः समाधिः परिवृत्तिस्तुन्ययोगिता श्लेषः । चक्र-व्याज-विना-सह-पर्यायस्तदुक्तयः पश्च ।। २ ॥ हेतु-विरोधासङ्गति-दृष्टान्त-समासमतिशयात्युक्ती । भ्रान्ति-स्मृति-सन्देहापनुर्विषम-दैवकोत्तरोदात्ता ॥ ३ ॥ सारान्योन्य-समुच्चय-कारणमाला-ऽऽशिषो यथासङ्ख्यम् । तद्गुण एकावलिका रसवत् प्रेयश्च परिसङ्ख्या ॥४॥ सूक्ष्मोल्लेख-विशेष-प्रतीप-संसृष्टि-भाविक-प्रमुखाः । बहवोऽर्थालङ्काराः स्वभाव-वक्रोक्तिभेदाभ्याम् ॥ ५ ॥ कीर्तिता इत्यलङ्कारास्तेषां लक्षणमुच्यते । लक्ष्यं च केषुचित् सार्थात् केषु नाम्नैव लक्षणम् ॥ ६ ॥ साम्यमुपमा बहुविधा लुप्त-प्रकटेव वद् यथा नामि । शब्दैः साम्याथैरपि यथा शशीवास्याँ भाति मुखम् ।। ७ ।। अनन्वया शशीवेन्दुः प्रतीपो मुखवच्छशी ।
प्रतिवस्तूपमा चन्द्र ज्योत्स्ना हृया मुनो क्षमा ॥ ८॥ ...अन्योन्या तु शशीवास्यमस्या वदनवच्छशी । [षट्पदः ] . , का. • रुकाभा० । २ का. दंते । ३ अ. प. इति श० । ४ अ, चक्र० । ५ अ. प. स्मृतः । ६ का. हुतिर्विषमोत्तः । ७ का. वाच्यैः श• । ८ अ. प. स्य भा० ।
For Private And Personal Use Only
Page #400
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यालङ्कारसारसंग्रहः ।
१० ॥
कल्प- तुल्य- सुहृद् बन्धु- स्पर्द्ध - द्वेषि - विडम्बिनः । संवादि - प्रतिबिम्बाद्याः शब्दाः सादृश्यसूचकाः ॥ ९ ॥ सम्भावनमुत्प्रेक्षा मन्ये शङ्के किल ध्रुवं प्रायः । इवशब्दश्चात्र यथा गिरिः क्षितेर्मानदण्ड इव गूढोत्प्रेक्षा तु सो न स्याद् यत्रेवाद्युपलक्षणम् । स्वस्कीर्तिर्भुवन आन्तिथान्ता स्वर्गापगामगात् ॥ ११ ॥ उपमित्युपमेयैक्यं रूपकमास्येन्दुरुदयतेऽस्य पुरः । रूपितरूपकमेषाऽङ्गयष्टिः कोदण्डवल्लीति ॥ १२ ॥ स्वभावकथनं जातिर्मुग्धास्योऽस्पष्टवाक् पुरः । मातुः करालीलग्नः शिशुर्याति स्खलद्गतिः ॥ १३ ॥ व्यतिरेको विशेषो यदौपम्यैस्योपमानतः । मुखं ते चन्द्रवत् सौम्यं न तु मालिन्यदूषितम् ॥ १४ ॥ प्रकृतेतरधर्माणां तुल्यत्वे सति दीपकम् । उरः सत्या अहे रत्नं जीवतो न हि गृह्यते ॥ १५ ॥ आक्षेपो विविध [:] वे (स्वे) नोक्तस्य युक्त्या निषेधनात् । सुधे ! प्रकटयात्मानमथवाऽस्ति सतां वचः ॥ १६ ॥ अप्रस्तुतप्रशंसा स्याद् यत्रासौ प्रस्तुतानुगा । स्थलीषु सुलभाहारा जीवन्ति हरिणाः सुखम् ॥ १७ ॥ प्रसिद्ध हेत्वभावेऽपि फलव्यक्तिविभावना | कम्पते पवनासङ्गं विनाऽप्येषा सरोजिनी ॥ १८ ॥ भवेदर्थान्तरन्यासोऽर्थान्तरं प्रस्तुतानुगम् | अस्तं प्रयाति सूरोऽपि दैवं हि बलवत्तरम् ॥ १९ ॥ व्याजस्तुतिर्मुखे निन्दा स्तुतिश्चर्थोऽन्यथा पुनः । किं ज्ञानं तवं यच्चित्ते नान्तरं शत्रु - मित्रयोः ॥ २० ॥
For Private And Personal Use Only
7
३५१
१ का. मानं स्याद् यत्र वाच्यु० । २ अ. प. ०र्मुद० । ३ अ. प. ०पमस्यो० । ४ अ. प. धौ स्वे० । ५ अ. प. ०रिणा । ६ का ० तिर्वा । ७ का बत । ८ अ प नोन्त० ।
Page #401
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावदेवाचार्यविरचितः समाधिः कुर्वतः कार्य सुकरत्वं विधेर्वशात् । दिष्ट्या मे गच्छतो ग्रामं जज्ञे सुशकुनोदयः ॥ २१ ॥ परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोमिथः । दत्वा घातं द्विषामेषो यशोऽगृणाच्चिरार्जितम् ॥ २२ ॥ तुल्यत्वे सत्यनेकस्य क्रियाऽऽद्यैस्तुल्ययोगिता । विकसन्ति सरोजानि प्रातदातृमुखानि च ॥ २३ ॥ एक रूपमनेकार्थ यत्र स श्लेष उच्यते । वृत्तरम्यो जनं राजा प्रीणाति मृदुमिः करैः ॥ २४ ॥ वक्रोक्तिः प्रिय ! तत्रास्यमोन्दुरापि तापकत् । व्याजोक्तिर्गोपनं दष्टः सखि ! भृङ्गेण मेऽधरः ॥ २५ ॥ विनोक्तिः स्याद् यथा भाति न विना शशिना निशा। सहोक्तिः स्याद् यथा रात्रिविलीना सह चिन्तया ॥ २६ ॥ पर्यायोक्तिर्यत्र कार्य भङ्ग्यन्तरत उच्यते । अनजितदृशंश्चक्रे स राजा द्वेषियोषितः ॥ २७ ॥ हेतुश्च मलयोद्भूतः प्रीणाति परनो जनम् । विरोधः त्वद्यशः शुभ्रमास्यं कृष्णं व्यधाद् द्विषाम् ॥ २८ ॥ असङ्गतिरसौ यत्र कार्यमन्यत्र कारणात् । प्रतापस्त्वयि राजेन्द्र ! दाहस्तु हृदि विद्विषाम् ।। २९ ।। दृष्टान्तोऽयं यथा दृष्टे त्वयि हृष्यति मे मनः । विकसत्येव कुमुदमालोके शीतदीधितेः ॥ ३० ॥ समासोक्तिरभिप्रेत्य किञ्चित् तत्सदृशामिधा। पश्य प्रतीच्या यातेऽर्के प्राच्या कृष्णं मुखं कृतम् ॥३१॥ अतिशयोक्तिस्त्वत्कीर्तिनरेन्द्र ! भुवनातिगा। अत्युक्तिस्तव दानेन जाताः कल्पद्रवोऽर्थिनः ॥ ३२ ॥
१ अप. दुशाश्च० । २ का. मथास्य कृष्णयेत् ।
For Private And Personal Use Only
Page #402
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यालङ्कारसारसमहः ।
भ्रान्तिमुक्ताभ्रमं ज्योत्स्ना गुञ्जासु जनयत्यसौ । स्मृतिस्तु शशिनं दृष्ट्वा यूना तस्याः स्मृतं मुखम् ।। ३३ ॥ सन्देहः किमिदं वक्त्रं ? किं वेन्दुरिति संशयात् । अपड्नुतिरयं नेन्दुरिमा अङ्गारवृष्टयः ॥ ३४ ॥ विषमो दैवकं यस्मिन्ननौचित्यं च वर्ण्यते । क्व तपः कर्कशं क्वेदं सुकुमारं वपुस्तव ! ॥ ३५ ॥ दवमीत्या वनं हित्वा लीलासरसि पद्मिनी । तत्र दग्धा हिमे नालेऽसौ (साs)वश्यं भावि देवकम् ।। ३६ ।। किं सारं धर्म इत्यादि स्यात् प्रश्नोत्तरमुत्तरम् । उदात्तं धीरवृत्तं यत् कर्णो वाप्यदान्मुदा ॥ ३७ ॥ सारः सारं धनं यस्य दानं तत्र प्रियं वचः। अन्योन्यं च यथा भाति गुणैरात्माऽऽत्मना गुणाः ॥ ३८ ॥ समुच्चयो वपुर्नग्रं मिता वाग् धीस्तता सताम् । कारणाली श्रिया धमाद् धी न्यायान्नयः श्रुतात् ॥ ३९ ॥ आशीराशीर्वच : ख्यातं चिरं जीवन्तु सजनाः। यथासङ्ख्यं यति ही राजते क्षमया श्रिया ॥ ४० ॥ तद्गुणो यमुनौधेऽपि श्वेता एव सितच्छदाः। गृहीत-मुक्त-रीत्युक्तः पदेरेकावली भवेत् ॥ ४१ ॥ रसवत् तु रसोत्कर्षात् विश्वे(श्व) पश्यामि तन्मुखम् । प्रेयोऽतिहर्षभावोक्तिस्त्वमेव मम जीवितम् ॥ ४२ ॥ परिसङ्ख्या तु वस्तूक्तिरेकनान्यत्र वर्जनात् । पुरेऽस्मिन् कुमणो त्रासः तापः स्वर्ण जने न तु ॥ ४३ ।।
सूक्ष्मः परस्मिन् सङ्केतज्ञापनायङ्गितं तु यत् । - इष्टं दृष्ट्वा जनं छेका लीलापनं न्यमीलयत् ॥ ४४ ।।
भ. प. रियं । २ का. नलेनालो सा । ३ अ. प. रं धीरवत्त्वं । प भस्म, भ. तस्य । ५ का. तु । ६ अ. श्रितात् ।
.
For Private And Personal Use Only
Page #403
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५४
भावदेवाचार्यविरचितः। उल्लेखोऽयं यदेकस्याने कधा प्रतिभासनम् । सूरो युधि नये सोमो बुधः शास्त्रे विभो ! भवान् ।। ४५ ।। विशेषोक्तिस्तु कार्यस्याकथनं यत्र सत्यपि । कारणोघे यथा कामा कामं दग्धोऽपि शक्तिमान् ॥ ४६ ॥ प्रतीपमुपमायौं यदुपमेयप्रकृष्टता । खला यदि विषं व्यर्थ सन्तश्चेदमृतेन किम् ॥ ४७॥ संसृष्टिर्यत्रालङ्कारभेदाभेदेन भूरिशः । लिम्पतीव तमोऽङ्गानि खलसेवेव दृग् qथों ॥ ४८ ॥ भाविकं यत् स्फुटा(टी)कारो भावना(वानां) भूत-भाविनाम् ।
अच्छंत्रोऽप्येष सच्छरिव संलक्ष्यते बटः ॥४९ ॥ इतिश्रीभावदेवाचार्यविरचितेऽलङ्कारसारेऽर्थालङ्कारद्योतनो नाम षष्ठोऽध्यायः।।६।।
अथ सप्तमोऽध्यायः । चतुरन्तैः पाश्चाली सप्तान्तः समसितैः पदैलाटी । अष्टायेगौंडी पुनरसमस्तपदा तु वैदी ॥ १ ॥ इति रीतयश्चतस्रः काव्ये श्लिष्टाक्षरा तु वैदी । गौती कोमलबन्धा क्रमेण चासामुदाहृतयः ॥ २ ।। वादयति विततवाचं भैरतोदिततारेचारुपाञ्चाली। नृत्यति कृतजननयनामृतरसमरनिर्भरं लाटी ॥ ३ ॥ गायति मदकलपिककुलगलविमलालापकोमलं गौडी। भक्त्या जिनस्य पुरतः स्तुतिं विधत्ते तु वैदी ॥ ४ ॥
१ का. नरे । २ का. विदुर्भ० । ३ प. अ. ०णौधैर्य० । ४ प. अ. ०मानानां । ५ का. व्यथा । ६ प. अ. अप० । ७ का. वृतः, अ. प. वतः। ८ प. इति० अर्वा० । प. अ. समासः। १. अ. प. श्लष्टा० । ११ प. भिरनो० । १२ प. तालरूपपं० । १३ म. प. च।
For Private And Personal Use Only
Page #404
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यालक्कारसारसमहः । माधुर्यानुप्रासौ गौडेऽध्वन्योज एव वैदर्भ ।
प्रायोऽल्पवाच्य-शब्दानुप्रासपरां पुनर्लाटी ॥५॥ इति श्रीभावदेवाचार्यविरचितेऽलङ्कारमारे रीतिस्वरूपप्ररूपणो नाम
सप्तमोऽध्यायः ॥ ७ ॥
अथाष्टमोऽध्यायः। गुणालङ्कारकलितमपि काव्यं रसेन सत् । विभावैरनुभावैश्च भावैः स च विजृम्भते ॥१॥ विभावः कारणं कार्यमनुभावो यथा रसे । आये विमावो वध्वादिः कटाक्षाद्योऽनुभावकः ।। २ ।। नारी-विदूषक-सुदुःखित-शत्रु-सत्व
भूयिष्ठ-सिंह-शब-वेषकरषि-मुख्याः । ज्ञेया रसेषु नवसु क्रमशो विभावा
स्तेष्वेव सम्प्रति पुनः शृणुतानुभावान् ॥ ३ ॥ लीला-कटाक्ष-कुत(तु)केङ्गित-दैन्य-सिंहा
वष्टम्भ-नाद-कुथिताभिनय-प्रसादात् । रीत्याऽनयैतदवरेऽपि सुधीभिरुह्या
दिग्मात्रमेतदुदितं हि मतिप्रवृत्त्यै ॥ ४ ॥ माव[:] स्थायी व्यभिचारी तत्र रत्यादयः क्रमात् । शृङ्गारादिरसानां स्युः स्थायिभावाः सहायकाः ।। ५॥ निर्वेदाधास्त्रयस्त्रिंशद् भावास्तु व्यभिचारिणः । विभावाचैरिमैव्यङ्ग्यनिष्ठेऽर्थे व्यज्यते रसः ॥ ६ ॥ काव्यस्याङ्गं शब्दगुम्फोऽपदोष
स्तत्रात्मार्थः सद्गुणो दिव्यरूपम् ।
१ का. पराः । २ का. • लाटाः। ३ प. इति० री०। ४ अ. प. व्यंज्य० ।
For Private And Personal Use Only
Page #405
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३५६४
www.kobatirth.org
भावदेवाचार्यविरचितः ।
dsलङ्कारा भूषणानि ध्वनिः सत् ज्योतिर्विश्वाह्लादकत्वं रसश्च
595
आचार्य भावदेवेन प्राच्यशास्त्रमहोदधेः । आदाय साररत्नानि कृतोऽलङ्कारसङ्ग्रहः ॥ ८ ॥ इति श्रीकालिकाचार्य सन्तानीय श्री भावदेवाचार्यविरचितेऽलङ्कारसारे भावाविर्भावो (वनो) नामाष्टमोऽध्यायः समाप्तः ॥८॥
काव्यालङ्कारसारसङग्रहः समाप्तः ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ७ ॥
Page #406
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधि-व्याख्यायामुपयुक्तानाम्
ऐतिहासिकनाम्नां सूची। .
ऐ. नाम
२४
२८८
०
.
अभिनवगुप्त
पृष्ठे ऐ. नाम अगस्त्य
आशाराज अङ्गराज
इन्द्रसूनु अत्रि
ইশান্তু अन्धक
उमा
८१, ९०, १६५ अन्धकसूदन
२०९
उमाधव अन्ये (अपरे) ३५, २३१, २४७ | उर्वशी ६१, १३५ २४९, २९५ अभयदेव सूरि
३३९
(औ)ण्डी अभिज्ञानशाकुन्तल
ककुत्स्थ अभिधानकोश
कच्छभू
५७, ५८ | कणाद मुनि अभिमन्यु
७८ कपाल अम्बिका
३३०
कय्यट अर्जुन
४३, २५०
कर्ण अर्जुनचरित
३०, १५७, २७९ १८३
कर्ण भूप अलङ्कारकार
३२८
कर्पूरमञ्जरी अलकारमहोदधि
कविवरौ ( व्यास-वाल्मीकी) .२८ अवन्ती
२७३
काकुत्स्थ अश्वलक्षण
१६२, २०३, ३३६ अस्मन्मतम् )
कादम्बरीकथा अस्माकम् । ३५, ७६, १९०.
कामशास्त्र अस्माभिः । १९३, १९६, २४७
कार्णाटी आगम
२८२
कार्तवीर्य आनन्दवर्द्धन
११ । कार्तिकेय
For Private And Personal Use Only
Page #407
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३५८
ऐ. नाम
कालरात्रि
कालिक (नाग)
कालिन्दी
काव्यालङ्कारसूत्र
कुख (त) क
कुमारसम्भव
कुम्भकर्ण
कुम्भसम्भव
कुरु
कुश
कृत्या
कृप
कृष्ण
कृष्णक
कृष्णा
केचित्
केनचित् }
केशव कैटभारि
कैलास
कोशल
कङ्कणी
कौङ्गी
कौन्तली
कौन्तेय
कौरव
कौरव्य
कौशाम्बी
www.kobatirth.org
अलङ्कार महोदधि- व्याख्यायामुपयुक्तानाम्
पृष्ठे
ऐ. नाम
१७४
कौशिक
१७३ |कौस्तुभभृत्
११, २९३, ३३५
खर
३
गङ्गा
२०१
गजलक्षण
१८०
गजासुर
२०३
गाधिपुत्र
३२६ गिरिजा
४९, २०२, २७९
गृध-गोमायुसंवाद
}
१५७ | गोवर्धन ( पर्वत )
गौडीया
गौरी
चण्डप
१२७ गोदावरी १७४ गोलाई
६७, १७३, २८४
१७
१२८. २०२
२१४, २३१, ३१८
६७, १६१, २७३, २८५
३००
१२६
८६
चण्डप्रसाद
चन्द्र सूरि
चाणक्य
चाणूर (मल्ल)
चामुण्डा
चित्रकूट
Acharya Shri Kailassagarsuri Gyanmandir
२१३
२१२
२१२ । छन्दोऽनुशासन
२२
चुलुक्यश्वर } चौलुक्य भूमिपति
जटायु
जनक
१२५
१३२
जनकसुता
२६ जनकात्मजा
For Private And Personal Use Only
}
पृष्ठे
२३३
३१४
८७
३८, १७२, १७३
<
२८७
२६ ·
१७८, ३२५
११०
५३, १२१
१७३
२०२
६४, १६८, १७९
२
२
३३९
२, ८
२४९
१७४
२६०
२, २३०
८
२८, २४७, ३१२
३३, २३३
६९, ९७
Page #408
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५७
२८२
.
१०९
و مسلم
२१३
२८४
त्रिपुरवधू
ऐतिहासिकनाम्नां सूची।
३५९ पे. नाम
पृष्ठे ऐ. नाम जहुकन्या (-सुता) ८६, १७९ | दुहिण : . जाम्बवत्
| देवप्रभ सूरि
१,३३९ जीमूतवाहन
१८३ देवानन्द मुनीन्द्र (सूगि) . १, ३३९ टीकाकृतः ( नाट्यशास्त्रस्य) ५५
द्रुपदतनुभू बर्कशास्त्र
द्रोणात्मज ताडका
द्वारवती ताडकारि
धार्तराष्ट्र सापी
ध्वनिकार (-कृत) १२३, १४२, १६३ तामलिप्तिका
२१३ नन्दन तेजपाल
नमुचिद्विष् त्रावणी
नरकासुर त्रिपुररिपु
नरचन्द्र सूरि १, ३, ३३९, ३४० नरेन्द्रप्रभ सरि
३, ३४० त्रिलोचन
_ ३३, १२ त्रिविक्रम
३१२ नागानन्द १७८, २५४
नायक भट्ट दशकन्धर (दहकन्धर)) २२, २५,
नारायण २१, २२९, २५० दशमुख (वदन) ९७,१३६,१६२, नारायणीय धनुः दशानन
नैयायिक
पश्चालतनया दामोदर
२४९ पशुपति ६४, १७८, ३१५ दारुक २१७ पाञ्चाली
२०२ दाशरथि २७, ४३,१००,१६२, २९३ पाण्डव
१२८, १६१, २४७, दिलीप
२७३, २७९ १६८ | पाण्डववधू दुर्योधन १२८, १८०, २७९ पाण्डवेय दुःशासन
१२१, १२८ पाण्ड्य ६३, ६९ | पार्थ
४३, ४८, २.३८
२९३ ३१७
नल
For Private And Personal Use Only
Page #409
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३६०
पे, नाम पार्वती
पिनाकपाणि ( पिनाकी) ६८,
पुराण
पुरूरवस्
पूर्वाचार्य
पृथु
पृथ्वीराज
पौण्ड्री
पृष्ठे
८०,९१, १३९, १६८
१७९, १९४, २२६
१५७, १५८
३२७
६१. २४९
३९,७७, ११६, २२३
३३
२६२ महिषासुर
३३०
मागधी
२१३
२१३
मात्सी
२१३
२
माथुरी
२१३
१७३
१८१
माधव ६९, ९२, ९३, १३६, १७२
१६
मान्धाता
३३
भरत
८. ३३, ७४, १४९
मारी
१७४
भरत मुनि
मालती
५१
६९, ९२, ९३, २३१
भर्ग
१६८
मीमांसक
१६
भवानी
१७४, २०९
मुकुन्द
२७७
भानुमती
१८०
मुकुल
३६
भार्गव १२, १९, ४३, १६९, १८१, मुनिचन्द्र सूरि
२३३ | सुनीन्द्र (न्दु) प्रभु }
१, ३३९
- १७३
२९, २९१, ३३२
६७
६६
२४७
प्राग्वाटान्वय
बलिजित्
बाभ्रव्य
बौद्ध
भीम
भीमसेन
भूतपति
भूरिश्रवस्
भैरवी
www.kobatirth.org
मथुरा
मधुर
मन्दाकिनी :
अलङ्कारमहोदधिव्याख्यायामुपयुक्तानां
ऐ. नाम
मरु
मलधारी गच्छ
मलयवती
मल्लदेव
महाकाल
महादेव
महाभाष्यकार
४९, १६९ मुर
२०२ | मुरारि
१५७
मुशली
१८४
मेघनाद
मैनाक
२०९, १७४
१५९
२१
२६२
Acharya Shri Kailassagarsuri Gyanmandir
यशोभद्रसूरि
युधिष्ठिर
रघु
For Private And Personal Use Only
पुष्ट
७०
३३९
१८३
२
३१४
१४३
१५. १६
३३९
२५०
३९, २४४
Page #410
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऐतिहासिकनाम्नां सूची।
राम
२६९
२०९
पे, नाम
पृष्ठे | ऐ. नाम रघुकुल
वत्सराज रघुपति
वशिष्ठ रघुवंश
वस्तुपाल १९
वाक्यपदीय रत्नावली
वात्स्यायन राघव (राहव)
वानवासिका ७०,९१,९७,१८१
२१३.
वामन राज्यवर्द्धन ३०४
१९.. संघा (राधिका) २१, ६२, ६४
वाराणसी
वालि १२, २१, ३३, ४३,
विग्रहरान ५६, ६६, ६९, ८९ ११३, ११४, १५१,
विनायक १२७,१३१,१५१,१३९, विन्ध्याद्रि
२०,३२५ १६८,१७९,२८४,३२८ विराट रामचरित रावण १२,९६, ९७, १५७,२४७ विश्वकर्म-तनय रुक्मिणी
२७७
विश्वनाथ रुद्रट
२२० विष्णु
२२९, २८८ २४,१५४ वीरचरित
१८१ रेवा
२९८ वृषलक्ष्मन्
३०२ लक्ष्मण १३, १३६, १४२
वृष्णिन् लक्ष्मी १२१, १६५, १९३
वेणीसंहार २७, १००, १२७, १६७ वेदी
२०२ लङ्कापति
वैदेही १००, ११४, १२७, २३३
व्यक्तिविवेककार लाट २०४, २१३ व्याकरण
२८२ लाटीय २१४, २१५ शकुन्तला
६३, ६९, १११ लोल्लट भट्ट
शङ्कर
२९३
३२८
विरूपाक्ष
रेणुका
१७३
१८.
For Private And Personal Use Only
Page #411
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३६२
ऐ. नाम
शङ्कुक
शत्रुघ्न
शबर युवति
शम्भु
शल्य
शाम्भव
शारदा
शार्ङ्गपाणि
शिव
शिशुपाल
शिशुपालवध
शौरि
श्रीकण्ठ (जनपद)
श्रीवल्लभ
सरयू
सरस्वती
सागरिका
सिप्रा
सीता
सुनन्दा
सुन्द
सुयोधन
सुराष्ट्र
www.kobatirth.org
अलङ्कारमहोदधि-व्याख्यायामुपयुक्तानां नाम्नां सूची ।
पृष्ठे ऐ. नाम
१६ | सैंहिकेय
३३ सोम
२६०
१६८ सौमित्रि
२७९ सौरि
सौगत
१८५ स्थाणु
२६८
६३
८६, ९५, १८१
१२८, २६७
१९, ४३, ५७, ६९, ११५,
हनूमान्
हम्मीर
हयग्रीव
हयग्रीववध
१४३
१७५, १८१
१८१, २२०
२१७
हर २२, ९०, ११८, १६९, १७२,
२५०
१७९, १९९
२२९
हरि
६२, ६४, ७९, १२१, १३२,
८६
१७५, १८१, २०७, २५९ ३०४
४१, १६२ हर्ष
२५०, २९०, ३०४
हर्षचरित
हर्षपुरीय गच्छ
हार्दिक्य
१२७, २८३, २८४
९१
८७ हूण
Acharya Shri Kailassagarsuri Gyanmandir
हिमवान्
हिमालय (हिमाद्रि )
१२५
हूणतरुणी
११९ | हृदयदर्पणकार
For Private And Personal Use Only
पृष्ठे
१७३, २०३
२
१७२
६६, ८२, २६०
१९३
४३
१५१, १५५
१८
११०, १८१
१८१
१
१५७
२६८
१७४, १९०
२४४
२४४
६
Page #412
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्यत्र
अलङ्कारमहोदधिविवरणोदाहृतगद्य-पद्यानां मूलस्थलादिज्ञापिका सूची। पद्य-प्रारम्भः - अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् अकस्मादेव ते चण्डि ! २५२ ( काव्यादर्श २, ७१) अकुण्ठोत्कण्ठया पूर्णम् १३१,१९७,३३४ ( काव्यप्रकाशे उ. ७, श्लो. २०७) अक्षत्रारिकृताभिमन्यु- ७८ ( सरस्वतीकण्ठाभरणे ५, ४१ ) अखण्डमण्डल! श्रीमान् २७७ (काव्यप्रकाशे उ. १०, श्लो. ४६७) अग्रे बीनखपाटलं कुरबकम् १९५ (विक्रमोर्वशीये २, ७) अङ्गानि चन्दनरजःपरिधूसगणि ७५ (सरस्वतीकण्ठाभरणे प. ५, १५४) अशुलीमिरे (रि)व केशसञ्चयम् ९८ (कुमारसम्भवे अङ्गुल्यः पल्लवान्यासन् २५२ ( काव्यादर्श २, ६७) अजित्वा सार्णवामुम्ि
६६ ( काव्यादर्श
२, २८४) অনুৰামলা
१०४ (काव्यप्रकाशे अतिथिं नाम काकुत्स्थात् ३३६ (रघुवंशे
१७, १) अत्ता इत्थ णुमजइ ५२ ११६, १२० (गाथासप्तशस्याम् ७, ६७ ) अत्यायतैनियम कारिभिः २३५ ( काव्यप्रकाशे उ, १०, लो. ३९४) अत्युचाः परितः स्फुरन्ति १२६, २३० ( काव्यप्रकाशे
१. (काव्यप्रकाशे ५, ११८) अत्रानुगोदं मृगयानिवृत्तः ८८, २४६ (रघुवंशे स. १३, श्लो. ३५ ) अत्रान्तरे किमपि वाग्
७५ (मालतीमाधवे १, २९ ) अत्रिलोचनसम्भूत- १५२ ( काव्यप्रकारो उ. ७, श्लो. १५८ ) अथ नयनसमुत्थम्
१९२ (रघुवंशे स. २, श्लो० ७५ ) अथ पक्तिमतामुपयिवद्भिः २६० । अथ स विषयव्यावृत्तात्मा १९४ ( रघुवंशे
३, ७०) अथात्मना शब्दगुणं गुणज्ञः १७५ (रघुरो अथोपगूठे शरदा शशाके २८३ ( अदृश्यन्त पुरस्तेन
२४५ (रामचरिते स. १, श्लो. १९ )
For Private And Personal Use Only
Page #413
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६४
अलङ्कारमहोदधिविवरणोदाहत
पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् अद्यापि तत्कनककुण्डल- .. १७६ ( बिह्नणपश्चाशिकायाम् १२) अद्यापि [ श्रवसी ] न कुण्डल- ३२६ ( अद्यापि स्तनशैलदुर्गविषमे १३९ ( पद्यवेण्याम् ५, हनूमन्नाटके २ ) अद्यावस्कन्दलीलाअद्रातुर्थ नरेन्द्रा अद्रावत्र प्रज्वलत्यनिरुः १८९ (काव्यप्रकाशे उ. ८, ३४५ ) अधिकरतलतल्पम्
१४० ( काव्यप्रकाशे ७, २२३ ) अध्यासामासुरुत्तुङ्ग
२५ (शिशुपालवधे स. २, श्लो, ५ ) अनमः पञ्चभिः पौष्पैः २९० ( अलङ्कारचूडामणो अ. २, १५३ ) अनङ्गमङ्गलगृहापाङ्ग- १४४ ( काव्यप्रकाशे उ. ७, १४१) अनजरङ्गप्रतिमं तदङ्गम् १९७ ( काव्यप्रकाशे उ. ८, श्लो. ३४७ ) अनञ्जिताऽसिता दृष्टिः २९७ ( काव्यादर्श २, २०१) अनाघ्रातं पुष्पम्
२५६ ( शाकुन्तले अनिद्रो दुःस्वप्नः
२९७ ( अनुत्तमानुभावस्य
१४८ ( सरस्वतीकण्ठाभरणे परि. १, १३) अनुघुष्टः शनैः
१२४ ( अनुरागवती सन्ध्या ९८,२२४ ( ध्वन्यालोके १, १३) अनेन सार्द्ध विहराम्बुराशेः २३३ (रघुवंशे
६, १७) अनौचित्याद् ऋते नान्यद् १८२ ( ध्वनिकृतः
उद्योते ३) अन्त्रप्रोतबृहत्कपाल
१७१ ( महावीरचरिते अं. १. २६) अन्नं(णं) लडहत्तणयं २२९ ( वक्रोक्तिजीविते उ. १, ९६ ) अन्यत्र यूयं कुसुमावचायम् ५१ ( काव्यप्रकाशे उ. ३, श्लो. २०) अन्यत्र व्रजतीति का खलु ६२ ( काव्यप्रकाशे उ. ४, ३३) अन्यास्ता गुणरत्नरोहण- १३७ ( काव्यप्रकाशे उ. ७, २१८) अपसारय धनसारं कुरु १८८, २११ ( कुट्टनीमते
१ ०२) अपाङ्गतरले दशौ
३२१ ( काव्यप्रकाशे उ. १०, ५४६) अपि जनकसुतायाः ६९ ( उत्तररामचरिते ६, २६ )
For Private And Personal Use Only
Page #414
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गद्य-पथानां मूलस्थलादिज्ञापिका सूची। ३६५ पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् अपूर्वमधुरामोद- १६४ ( काव्यप्रकाशे उ. ७, २८७ ) अप्राकृतः स कथमस्तु ३१८ (सरस्वतीकण्ठाभरणे प, ४, १३७ ) अप्राकृतस्य चरितातिशयैश्च १४० ( महावीरचरिते अं. २, ३९) +अविन्दुसुन्दरी नित्यम् २२४ (उद्भटालङ्कारे अभवदवनीसारङ्गाक्षी २६२ ( अभिधाय तदा तदप्रियम् १७५ (शिशुपालवधे १६, २) अभिनवनलिनीकिसलय- २९२ (काव्यप्रकाशे रु. १०, ४८२ ) अभिनववधूरोषस्वादुः १६७ (औचित्यविचारचर्चायां १२३मालवरुद्रस्य)
( काव्यमीमांसायाम् अ. १८, पृ. १०४ ) अभूद् वरः कण्टाकितप्रकोष्ठः ९१ ( रघुवंशे
७, २२) अमित्रक्षेत्रषु प्रसभमसि अमुं कनकवर्णाभम् १११ ( महाभारते शान्ति ० अ.१५३,श्लो० ६५) अमुष्मिन् लावण्यामृत- २५८ ('सू० रामस्य, काव्यप्रकाशे उ. १०, ४३२) अमृतममृतं कः सन्देहः - १३७ (वामनीये का.
३, २) अमृतममृतं चन्द्रश्चन्द्रः २१४ (ग. विजयपालस्येति सु० सू० ) अयं पद्मासनासीन: ३३४ (मरस्वतीकण्ठाभरणे प. १, ५१) अयं मन्दद्युति स्वान् २७२ ( भामहकाव्यालङ्कारे ३, ३४ ) अयं मार्तण्डः किम् २४७ ( काव्यप्रकाशे उ. १०, ४१८ ) अयं स रशनोत्कर्षी १२६, १८४ ( महाभारते स्त्री. अ. २४, १९ ) अयं सर्वाणि शास्त्राणि २२२ ( काव्यप्रकाशे उ. ९, ३७३ ) अयमसौ भगवानुत पाण्डवः २४७ (किरातार्जुनीये १८, ९ ) अयमुदयति मुद्राभञ्जनः १९४ ( सरस्वतीकण्ठाभरणे १, १००; २, २९) अयशोभिदुरालोके २१८ (शिशुपालवधे १९, ५८ ) अयि ! पश्यसि सौधमाश्रिताम् १३६ ( अलङ्कारचूडामणौ अ. ३, २४८ ) अर(ल)ससिरमणी धुत्ताण १०८ ( काव्यप्रकाशे उ. ४, ६.) अरिवदेहशरीरः २२६ ( उद्भटालङ्कारे
व. १ ) अर्थित्वे प्रकटीकृतेऽपि १६२ (महावीरचरिते अं. २, श्लो. ९)
For Private And Personal Use Only
Page #415
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६६
अलद्वारमहादधिविवरणोदाहतपद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् अलं स्थित्वा स्मशानेऽस्मिन् ११० ( महाभारते शान्ति.आअ.१५३,श्लो.११) अलङ्कारः शङ्काकरनर- २२१, ३१५ ( काव्यप्रकाशे उ.९, ३६९) अलङ्कारान्तराणाम्
२३१ । अलमतिचपलत्वात्
१५४ (बिल्हणपश्चाशिकायाम् ) अलमलमतिमात्रम्
८३ (रत्नावल्याम् अं. ३, श्लो० १७ ) अलसच( व )लितैः प्रेमाः १५३ (अमरुशतके श्लो. ४ ) अलसलु(व)लितमुग्धस्निग्ध- ६९ ( मालतीमाधवे १, ३१ ) अलसलु (ब) लितमुग्धान्यध्व- ७८ ( उत्तररामचरिते अं. १, श्लो. २४) अलिवलयैर लकरिव
२४० (रुद्रटकाव्यालङ्कारे ८, ३० ) अवन्थ्यकोपस्य निहन्तुरापदाम् १४५ (किरातार्जुनीये स. १, श्लो. ३३ ) अवाप्तः प्रागल्भ्यम्
२५८ (काव्यप्रकाशे १०, ४३०) अवितथमनोरथपथ- २३६ ( काव्यप्रकाशे
इ. १०, ३९५) अविरलकरवालकम्पन: ३२९ (काव्यप्रकाशे उ, ५, १२० ) अविरलविलोलजलदः ३१० (रुद्रटकाव्यालकारे ७,६०) अव्योमव्यतिषङ्गमाननमिदम् २९५ ( अष्टौ स्थानानि वर्णानाम् २०५ (नाट्यशास्त्रे अ. १४, श्लो. १० ) असंशयं क्षत्रपरिग्रहक्षमा ७९ (अभिज्ञानशाकुन्तले अ. १, श्लो. १९) असमसमरसम्पत् असम्भृतं मण्डनमङ्गयष्टेः २९७ (कुमारसम्भवे १, ३१) असारं संसारम् १७६, २७१ ( मालतीमाधवे ५, ३०) असावनुपनीतोऽपि
१५९ ( काव्यादर्श ३, १७८) असावुदयमारूढः २२३, २२५ ( काव्यादर्श परि. २, श्लो. ३११) असिमात्रसहायस्य २७६ ( काव्यप्रकाशे इ. १०, ४६३) असौ मरुच्चुम्बित- १५१ (हनूमन्नाटके अ. ६, पद्यवेण्याम् ५) अस्तं भास्वान् प्रयातः २३३ ( अस्त्युत्तरस्यां दिशि १९० (कुमारसम्भवे स. १, श्लो. १)
For Private And Personal Use Only
Page #416
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पद्य-प्रारम्भ
गद्य-पद्यानां मूलस्थलाविज्ञापिका सूची। ३६७
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् अस्त्रज्वालावलीह
१९७ (वेणीसंहारे अ. ३, श्लो. ७) अस्थीन्यस्थीन्यजिन
२१५ ('धनपालस्य' सरस्वतीकण्ठाभरणे२, २३५) अस्मान् साधु समीक्ष्य ८३ (अभिज्ञानशाकुन्तले अं. ४, श्लो. १६) अस्याः कर्णावतंसेन १६४ ( काव्यप्रकाशे उ. ७, २८६ ) अस्याः सर्गविधौ प्रजापतिः २२९ (विक्रमोर्वशीये १,
९) अहमेव गुरुः सुदारुणानाम् ३२० (काव्यप्रकाशे उ. १०, ५५६) अहयं उज्जुअरूआ तस्स १२४ (गाथासप्तशत्याम् २, २७) अहिणवमणहरविरइय- ३३५ (सरस्वतीकण्ठाभरणे परि.१, ३७ ) अहीनभुजगाधीश
२२६ ( अहो ! केनेदृशी बुद्धिः २२६ (काव्यप्रकाशे उ. ९, ३५३ ) आगत्य सम्प्रति वियोग- २८० ( काव्यप्रकाशे उ. ५, १२५) आशा शक्रशिखामणिग्रणयिनी १५७ (बालरामायणे अं. १, श्लो. ३६ ) आत्ते सीमन्तचिह्न रत्ने ३३१ (हनुमत्कवेः खण्डप्रशस्त्याम् ) आत्मारामा विहितरतयः १७२ (वेणीसंहारे
१, २३) आदाय चापमचलम् २२४ (काव्यप्रकाशे. उ. ९, ३८३) आदाय वारि परितः २८५ (मद्देन्दुराजस्य औ.वि.च.का. १३९,२०) आदावञ्जनपुञ्जलित- १५३ ( काव्यप्रकाशे ७, २००) आदित्योऽयं स्थितो मूढाः १११ ( महाभारते शान्ति० अ. १५३, १९) आनन्दमन्थरपुरन्दर- ३३० (कृत्तिवार्तिके आनन्दममन्दमिमम् . २९९ (रुद्रटालङ्कारे
९,४७) आनन्दसिन्धुरतिचापल- १४८ ( काव्यप्रकाशे उ. ७, १६२) आनन्दाश्रु प्रवृतं मे २९९ ( काव्यादर्श
२, २६७) आपृष्टासि व्यथयति मनः ९८ (सरस्वतीकण्ठाभरणे ५, १८७) आराद्धं किमु दैवतम् आराद्धो मूभिर्यत् आरोहत्यवनीरुहः प्रविशति १९३ ('वसुन्धरस्य' स. क. १, ८२) आलक्ष्यदन्तमुकुलान् १०१ (अभिज्ञानशाकुन्तले ५, १७)
For Private And Personal Use Only
Page #417
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६८ .
पद्य-प्रारम्भः
अलङ्कारमहोदधि-विवरणोदाहृत
___ अत्र पृष्ठे . अन्यत्र पद्य-प्राप्ति-स्थलम् आलानं जयकुञ्जरस्य २५५ ( व्यक्तिविवेके ' भदृश्यामलस्य ' ७२
काव्यप्रकाशे १०, ४२६) आविर्भवन्ती प्रथमं प्रियायाः ३११ ( मालतीमाधवे
३, ४) आशु लचितवतीष्टकराने १६९ (शिशुपालवधे स. १०, श्लो. ६४ ) आश्लिष्टभूमि रसितारमुचैः ८० (शिशुपालवधे स. ३, श्लो. ७२) आश्वपेहि मम सीधुभाजनाद् १९१ ( आसाइअं अणाएण जित्तिअं ११७ ( सरस्वतीकण्ठाभरणे ४, २३४ ) आसीदञ्जनमत्रेति
३२७ ( काव्यप्रकाशे उ. १०,५००) आहारे विरतिः समस्तविषय- २४६ (शा. सू० राजशेखरस्य स. क.४, ७३) इतो वस (त: स्वपि)ति केशवः २८५ (नीतिशतके ७; स. क. ४, ९५) इतो विपिनपङ्क्तयः इत्युद्गते शशिनि पेशल- २० (काव्यमीमांसायाम् १३, ६९) इदं ते केनोक्तं कथय १६. (काव्यप्रकाशे उ. ७, २६४ ) इदमनुचितमक्रमश्च १४० ( काव्यप्रकाशे उ. ७, २२२ ) इ(ए)दहमित्तत्थणिया
४४ ( काव्यप्रकाशे उ. २, ११) इन्दुबिम्बादिवोत्कीर्णम् . २४२ ( इन्दुमूनि शिवस्य शैल- ३११ (स. क. १, ११७, ४, २०८ ) इन्दुर्लिप्त इवाञ्जनेन २८३ ( बालरामायणे १, ४२) इन्दोर्लक्ष्म स्मरवि(त्रिपुर)जयिनः २९१ (राजशेखरस्य ? इमास्ता विन्ध्याद्रेः
___ ३२५ ( सरस्वतीकण्ठाभरणे इयं गेहे. लक्ष्मीरियममृत- ६९ ( उत्तररामचरिते १, ३८) इयं महेन्द्रप्रभृतीनधिश्रियः ६८ (कुमारसम्भवे ५, ५३) इयं सुनयना दासी २७६ (उद्भटालद्वारे इह मुहुर्मुदितः कलभैः २१८ (शिशुपालवधे उच्चारणज्ञोऽथ गिराम् २१७ (शिशुपालवधे स. ४, श्लो. १८) उच्चीयन्ते स्म वेश्मन्य- ३२७ ( उच्छलन्मत्स्यपुच्छाग्र- २०७ ( सरस्वतीकण्ठाभरणे २, १७१ )
For Private And Personal Use Only
Page #418
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पद्य-प्रारम्भः
उज्झसि पियाइ समयं
२३२
कम्पनी भयपरिस्खलितांशुकान्ता ११०
६७
उत्कृत्योत्कृत्य कृत्तिम् उत्क्षिप्तं सह कौशिकस्य
उत्तानोच्छूनमण्डूकउत्तालतालीवनसम्प्रवृत्त
उत्तिष्ठन्त्या रतान्ते
उत्तिष्ठमानस्तु परः
गद्य-पद्यानां मूलस्थलादिज्ञापिका सूची ।
अत्र पृष्ठे
उत्तुङ्गे कृतसंश्रयस् उत्पक्ष्मणोर्नयनयोरुप रुद्ध
उदन्तां वाचो मधुरिम
उदन्वच्छि (छ) न्ना भूः उदयमयते दिग्मालिन्यम्
उदेति सविता ताम्र उद्गर्भ हूणतरुणी रमणोपमर्द
www.kobatirth.org
उदामोत्कलिकां विपाण्डुररुचम्
उद्देशोऽयं सरसकदलि-
उद्धच्छो पिअइ जलं
४७
२०
१९३
२७५
२८५
७३
अन्यत्र
१०१
१३३
२९१
१३३
२४४
२३३
( ह. महानाटके
१७३ ( काव्यप्रकाशे
( गाथा सप्तशत्या म्
( तापवत्सराजे अ. २,
( मालतीमाधवे अं. ५,
( शिशुपालवधे
( वेणीसंहारे
( शिशुपालवधे
शाकुन्तले
( शाकुन्तले
(शृङ्गार प्रकाशे
( बालरामायणे
( काव्यप्रकाशे
( काव्यप्रकाशे
( वामनका०
Acharya Shri Kailassagarsuri Gyanmandir
३६९
पद्य-प्राप्ति-स्थलम्
३.
७५ )
१६ > श्लो० १६ )
१, ३२)
९६
( रत्नावल्याम्
५०
( काव्यप्रकाशे
३०४ ( गाथा सप्तशत्याम्
( सरस्वतीकण्ठाभरणे
( काव्यप्रकाशे
( शिशुपालवधे
For Private And Personal Use Only
३०४ )
३, ८० )
१, ३ )
•)
४, ११४ ) अं. ४.१४ )
१० )
अं. १, श्लो० ८ )
उ. १०, ४३३ )
७, २४४ ) ४, २, २ ) अं. २, श्लो० ४ )
२१
३, १७)
२, ६१ )
१, ६५ )
( शा. 'सू०' बाणस्य, स. क. २,२१९ )
(
.)
( सु. विज्जिकायाः, स.क. १,१२३,१,८५) ( काव्यप्रकाशे
१.६०
उद्यतस्य परं हन्तुम् उद्यबर्हिषि दु(द) र्दुरारवपुषि उन्नत्यैनमति प्रभुम्
२११
३०१
उन्नमय्य सकचग्रहमास्यम् ६९, १६६ उन्निद्दं (ओणि) दोल्लं ४९ उपकृतं बहु य ( त ) त्र किमुच्यते ३८ उपप्लुतं पातुमदो मदोद्धतैः २७५
३, १४ )
४, २४ )
१, ३८ )
' उपमेयं व्याघ्राद्यैः साम्यानुक्तौ ' ३३२ ( सिद्धम अ. ३, पा. १, सू. १०२.)
१०
Page #419
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७०
अलङ्कारमहोदधिविवरणोदाहृत-.... पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् उपाध्वं तत् पान्थाः ! २८५ (सू० यायाकस्य ' स. क, ४, ९७) उपोढरागेण विलोलतारकम् २५३ ( ध्वन्यालोके उ. १, पृ. ३५ ) उभौ भुवनजङ्घालउभौ यदि व्याम्नि पृथक् १९२, २२९ (शिशुपालवधे
३, ८) उरपेल्लियवरकारल्लयाई २५९ ( सरस्वतीकण्ठाभरणे ४, ८४ ) उल्लासयति लोकस्य
२७६ ( ए एहि कि पि कोइ २८९ (काव्यप्रकाशे १०, ४७१) ए एहि दाव सुन्दरि ! . ३२० ( काव्यप्रकाशे १०, ५५४ ) एकचक्रो रथो यन्ता २९७ (काव्यादर्श २, ३२८ ) एकत्रिधा वससि चेतसि ३११ ( काव्यप्रकाशे १०, ४७७) एकस्मिन् शयने पराङ्मुखतया ६० (अमरुशतके श्लो० २३) एकस्मिन् शयने विपक्षरमणी ९९ ( अमरुशत के श्लो० २२) एतत् तस्य मुखात् कियत् २८४ ( मल्लदशतके एतासां राजति सुमनसाम्. १३६ ( अलङ्कारचूडामणौ अ. ३, २४९ ) एवंवादिनि देवर्षों . ८० . ( कुमारसम्भवे ६, ८४ ) एक सजा यदा लक्ष्मीम् - २०५ ( काव्यादर्श १, ५३) एष्यत्युत्सुकमागते विचलितम् १६, १७९ ( एहि गच्छ पतोत्तिष्ठ १८५ ( पञ्चतन्त्रे, सु.३१६८, ध्वन्यालोके ३ ) ऐन्द्रं धनुः पाण्डुपयोधरेण २८२ ( व्यक्तिविवेके
७५ ) ओसुयह दिन्नपीडवक्ख- ८ (सरस्वतीकण्ठा. . .. ५, ६४ ) औत्सुक्येन कृतत्वरा १७९ (रत्नावल्याम् अ. १, श्लो० २) कइकेसरी पयाणं
२७० ( कण्ठस्य तस्याः स्तनबन्धुरस्य ३०४ ( कुमारसम्भवे १, ४२) कनककलशस्वच्छे राधा- ६४ ( स.क.३, १११,९,१७ क.व.स.४९) कन्या काचिदिहावि कपा(पो)ले मार्जारः पय इति २४८ ( 'भासस्य',काठयमीमांसायाम् अ.१३) कपोलफलकावस्याः २६५ ( उद्भटालङ्कारे,
व. को ३)
For Private And Personal Use Only
Page #420
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गद्य-पद्यानां मूलस्थलाविज्ञापिका सूची। ३७१ पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थळम् कपोले पत्राली
२६ (अमेरुशतके : । कमलमनम्मसि
२२९ ( व्यक्तिविवेके ८४ 'शङ्करगणस्य' )
(स. क. ४, १०१५, ४८४ ) कमलमिव चारु वदनम् २३५ ( रुद्रटकाव्यालङ्कारे ८,६) कमले इव लोचने इमे १३८ (वामनीये पूर्वार्धे . २, २०८) करि मरि अयालगजिअ! ७२ (गाथासप्तशत्याम् १ ,६५) कर्ता द्यूतच्छलानाम् १२८ (वेणीसंहारे
६, २६) कर्पूर इव दग्धोऽपि २९४, २९५ ( बालरामायणे अं. ३, श्लो. ११) कर्पूरधूलिधवलाति १७९ ( काव्यप्रकाशे ७, ३२५ ) कलङ्किनः प्रिये ! दोषाकरस्य २४२ ( कल्लोलवेल्लितदृषत्
१६१ ( मल्लटशतके कश्चित् कराभ्यामुपगूढ-- ८४ (रघुवंशे
६, १३ ) कश्चिदैक्षिष्ट कस्तूरीकस्कः कुत्र न घुघुरायित- १४० ( काव्यप्रकाशे .. ७, २२४ ) कस्तूरीतिलकन्ति भालकस्त्वं भोः ! कथयामि २८६ (ध्वन्यालोके उ, ३, ४१) कस्मिन् कर्मणि सामर्थ्यम् १५३ ( काव्यप्रकाशे ७, २०५) कस्य नो कुरुते मुग्धे ! ७० ( कस्स व न होई रोसो ११८, १२० ( नाट्यशास्त्रवि. १८, ४६७, ...
ध्वन्यालोके १, ४) काञ्चिप्रतोलीमनु कामिनीनाम् २१७ ( कातर्थ केवला नीतिः
१५० (रघुवंश
स. १७, ४७) कान्ते ! कुटिलमालोक्य २१२ ( सरस्वतीकण्ठाभरणे २, १७८) कान्ते तल्पमुपागते
८९ (अमरुशतके कामं प्रत्यादिष्टां स्मरामि ६९ ( शाकुन्तले
५, ३०) कामोपभोगसाफल्य- १५९ (वामनाये काराविऊण खरं गामउडो । १५६ ( सरस्वतीकण्ठाभरणे . १, ५५)
For Private And Personal Use Only
Page #421
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलकारमहोदधिविवरणोदामृत-- पद्य-प्रारम्भः . .. अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम कालं कपालमालाकम् २०९ ( का विसमा दिब्बई ३२३ ( काव्यप्रकाशे १०, ५२९) 'काव्यशोभायाः कर्तारो धर्मा गुणाः' १८९ (वामनीये का.अ.१,अधि. ३.सू.१ ) काव्यस्यात्मा ध्वनिरिति १२२ ( ध्वन्यालोके उ. १, श्लो०१) कतारुण्यतरोरियम् २५६ (वक्रोकिनजीविते १,९२, १ ० ३,३,१९) किं पद्मस्य रुचिं न हन्ति २५४ ( रत्नावल्याम् अ. ३, श्लो० १३) किं ब्रूमो जलधेः श्रियम् किं भाषितेन बहुना १४४ (वामनाये
२, १.८) कि लोभेन विललितः १४९ (काव्यप्रकाशे
७, १९५) कि हास्येन न मे
३२८ (वन्यालोके २,५;व्यक्तिविवेके ३४ ) किन्स्वस्ति काचिदपराऽपि किमासेव्यं पुंसां सविधम् ३१४ ( काव्यप्रकाशे १०, ५२१) किमिति न पश्यसि कोपम् १३६ ( रुद्रटालङ्कारे ६, ४२) किमित्यपास्यामरणानि यौवने ३१३ (कुमारसम्भवे
५,४४) किमुच्यतेऽस्य भूपाल- १५४ ( काव्यप्रकाशे ७, २०६) किवणाण धणं नागाण २७० ( काव्यप्रकाशे १०,४५७) किसलयकरैलतानाम्
२९७ (रुद्रटालङ्कारे . ८,५०) किसलयमिव मुग्धम्
८२ ( उत्तररामचरिते अं. ३, श्लो. ५) कुतः कुवलयं कर्णे
२९० ( काव्यादर्श २, १२३) 'कुपतिमपि कलत्रवल्लभम्' २९३ ( कादम्बयाँ पूर्वभागे पृ. १९ ) कुबेरगुप्तां दिशमुष्णरश्मी २६५ ( कुमारसम्भव ३, २५) कुमुदवनमपत्रि
३१३ (शिशुपालवधे स. ११,श्लो०६४) कुम्भकूटाट्टकुट्टाक
२१३ (सरस्वतीकण्ठा भरणे २, १८०) कुरङ्गीवानानि स्तिमितयति २५३ ( काव्यप्रकाशे १०, ४२३) कुर्वन्तोऽमी कलकलम्
२१४ ( सरस्वतीकण्ठाभरणे २, २२८ ) कुलममलिनं भद्रा मूर्तिः ३१६ (स.क.५,३६९ काव्यप्रकाशे १०,५०८) कुविन्दस्त्वं तावत्
१४५ ( काव्यप्रकाशे ७,१७३ )
For Private And Personal Use Only
Page #422
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गद्य-पद्यानां मूलस्थलाविज्ञापिका सूची। ३७३ पद्य-प्रारम्भः
अत्र पृष्ठे. अन्यत्र पद्य-प्राप्ति-स्थळम् कूजितं राजहंसानाम्
२९३ . ( कृतं च वर्गा(ग )भिमुखम् २७४ (काव्यप्रकाशे ४,१०८) कृष्णेनाम्ब ! गतेन
६७ (औचित्य० कृष्णकर्णामृते २, ६४) कैलासालयमाललोचनरुचा
१२६ ( काव्यप्रकाशे ५, ११७) कोकिलालापमधुराः
२३२ (काव्यादरों २, ३५४) कोदण्डं यस्य गाण्डीवम् __४३ ( अलङ्कारचूडामणी अ. १, ४४ ) को नाम केशवः के वा २७३ ( कोपात् कोमललोलबाहु
९५ (अमरुशतके कोपो यत्र भ्रकुटिघटना
९३ ( अमरुशतके कोऽलङ्कारः सतां शीलम ३१४ ( अलङ्कारचूडामणौ अ. ६, ६४९) कौटिल्यं कचनिचये
३१४ ( रुद्रटालङ्कारे अ. ७, श्लो० ८१) कौन्तेयादिपुराणपार्थिव
२९ ( कौशाम्बी परिभूय
२६ (तापसवत्सराजे,नाट्यशास्त्रवि.अ.१६) क्रमादेक-द्वि-त्रिप्रभृति ४७ ( वक्रोक्तिजीविते : १, १४) क्रमेण चार्बोदितमिन्दु- २७१ ( क्रामन्त्यः क्षतकोमलागुलि- १८५ ( ध्वन्यालोके उ. ३, श्लो. २०) क्रीडारसेन रहसि स्मित- १८ (वक्रोक्तिजीविते १,८१) कोडे मा डिम्भमादाय २०७ (सरस्वतीकण्ठाभरणे २, १७२) क्रोधं प्रभो ! संहर संहरेति १८१ (कुमारसम्भवे स, ३, श्लो० ७२ ) क्वचिजटावल्कलावलम्बिनः २५७ ( क सूर्यप्रभवो वंशा
२७१ ( रघुवंशे स. १, श्लो. २) काकार्य शशलक्ष्मणः १००, १८२ (विक्रमोर्वशीये ४, ३३-३४) क्षिप्त पुरो न जगृहे
२० (शिशुपालवधे . ५, ५० ) क्षिप्तो हस्तावलमः
१८५ ( अमरुशतके श्लो. २) क्षीणा क्षीणोऽपि शशी २७८ (रुद्रटालङ्कारे अ. ७, श्लो० ९०) क्षुदाः सन्त्रासमेते
६६ ( काव्यादर्श २, हनूमन्नाटके ) खमिव जलं जलमिव खम् २४५ (बामनाये १, ३, १५)
For Private And Personal Use Only
Page #423
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३७४
पद्य-प्रारम्भः
गङ्गातीरे हिमगिरिशिलागङ्गी सितापा
गच्छ गच्छसि चेत् कान्त ! XXXगजैरसम्बाधमयाम्बभूवे
गतासु तीरं तिमिघट्टनेन
गय (अ) णं च मत्तमे धारागर्वसंवाह्यमिमम्
गाढकान्तदशनक्षतव्यथा गाढा लिंगण रहसुज्जयंमि
गाम्भीर्य गरिमा तस्य
गाम्भीर्येण समुद्रोऽसि
गाहन्तां महिषा निपान
गुणः कृतात्मसंस्कारः
गुरुअणपरवस पिय !
गुरुगर्भभरकान्ताः
गुरु[जन] परतन्त्रतया बत गुरुर्वच पृथुरुरसि
गृहाणि नाम तान्येव
गृहीतं येनासी: परिभव
गेयं श्रोत्रैकम्
प्रध्नामि काव्य - शशिनम् प्रन्थिमुप्रथयितुं हृदयेशे
ग्रामतरुणं तरुण्या नवप्रामैरक्रमलूयमानकलमै
ग्रीवाभङ्गाभिरामम्
घरिणिघणस्थणपेक्षणचित्तुं मुम्बइ अहरो
www.kobatirth.org
अलङ्कारमहोदधि-- विवरणोदाहृत
अत्र पृष्ठे
अन्यत्र
६८
( भ. वैराग्यशतके
२३८
(
)
२९० ( काव्यादर्श २, १४१, शृ. प्र. १० ) १७५ ( शिशुपालवधे
३, ६७)
१३४
१८६
५१
९९
२६७ (
>
१०४ ( ध्वन्यालोके २, १; व्यक्तिविवेके ११९)
३२० ( रुद्रटालङ्कारे
८, ७८ )
१०९ ( काव्यप्रकाश
४, ६३ )
१०९
४, ६६ )
२३६
१०, ३९६ )
२५७
१०१
१.६३
११
२२५
२५० (
३३६
६३
Acharya Shri Kailassagarsuri Gyanmandir
( काव्यप्रकाशे
( काव्यप्रकाशे
(
( शाकुन्तले
(
>
( स. श. ८९१, काव्यप्रकाशे ३,२१ )
( अलङ्कारचूडामणी
( काव्यप्रकाशे
(वामनीये
( शिशुपालवधे
( रुद्रटालङ्कारे
१२४
१९३ (
(पद्य-प्राप्ति-स्थलम्
लो०
अ. २,१५९ )
९, ३५४ )
>
( काव्यादर्श
१, ८६ )
( वेणीसंहारे अं. ३, श्लो० १९ )
(
>
६७ ( शाकुन्तले
८२ ( गाथासप्तशत्याम्
३०१
(
For Private And Personal Use Only
ro १८ )
अं. २,
लो ० ६ )
४, २ )
१०, ६३ )
अ. ७, श्लो. ३९ )
>
अं. १, श्लो० ७ )
३, ६१ )
);
Page #424
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
__ गद्य-पद्यानां मूलस्थलादिज्ञापिका सूची। ३७५ पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् घूर्णमाननयनं स्खलत्कथम् ८१ ( सरस्वतीकण्ठाभरणे ५,४५) चकार काचित् सितचन्दनाङ्के ___७५ ( सरस्वतीकण्ठाभरणे ५, १५५ ) चकासे पनसप्रायः
१३९ (अलङ्कार चूडामणौ अ. ३, २०९) चकितहरिणलोललोचनाया: २३६ ( काव्यप्रकाशे १०, ३९३) चकोर्य एव चतुरा:
२७३ ( चक्राभिधातप्रसभाज्ञयव २८७ (ध्वन्यालोके उ. २, श्लो. २३) चक्री चक्रारपक्तिम्
३३३ (सूर्यशतके श्लो० .७१) चश्चत्काञ्चनकान्तयो लयचलत्। २१२ (पञ्चस्तव्याम् चण्डालेरिख युष्माभिः ३३४ (वामनीये
४, २) चतुरसखीजनवचनैः १७२ (अलङ्कारचूडामणौ अ. ३, ३२९) चत्वारो वयमृत्विजः १३२ (वेणीसंहारे चन्दनासक्तभुजग
२६१ ( ध्वन्यालोके उ. २, ३०) चंदमऊहेहिं निसा नलिणी ११० ( ध्वन्यालोके उ. २, ३०) चन्द्रं गता पद्मगुणान्न
१६५ ( कुमारसम्भवे स. १, श्ले. ४३) चन्द्रारविन्दयोः कक्षाम् २४३ ( काव्यादर्श . . २) चन्द्रास्तत्र चलन्ति खेलति चरणत्रपरित्राणहिताभ्यामपि १४१ ( काव्यप्रकाशे ७, २९३) चरन्ति चतुरम्भोधि- २७१ ( काव्यादर्श
२, ९९) चलापाङ्गां दृष्टिं स्पृशसि _ ९४ (शाकुन्तले .. अ. १, श्लो. २०) चापं पुष्पितचूतपादपलता चापाचार्यत्रिपुरविजयी २४, १५४ (बालरामायणे अ. २, श्लो० ३७) चित्ते चहुट्टदि न खुट्टदि १८ (कर्पूरमञ्जर्याम् चित्ते निवेश्य परिकल्पित- ८५ (शाकुन्तले ... २, ९) चित्रं चित्रं बत बत महत् ३०० ( काव्यप्रकाशे १०, ५३६ ) चिंता (चित्ता) णियदइयसमागममि ८७ (गाथासप्तशत्याम् १,६०) चिरविरहिणोरुस्कण्ठाया ६३ ( अमरुशतके चूअंकुरावयंस छणपसर १०६ (ध्वन्यालोके
io hili in llilii
For Private And Personal Use Only
Page #425
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७६ अलङ्कारमहोदधिविवरणोदाहृतपद्य-प्रारम्भः
- अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् चूडामणिपदं धत्ते च्युतसुमनसः कुन्दाः
१९६ (वामनीये ३,२ औ. मालव कुवलयस्य) छणपाहुणिया देयर !
११५ ( जं जं करेसि जं जं
__७५ (गाथासप्तशत्याम् ४, ७८) जगति जयिनस्ते ते
१५७ (मालतीमाधवे अं. १, श्लो० ३६ ) जगाद मधुरां वाचम्
१४१ (काव्यप्रकाशे ७, २९२) जनस्थाने भ्रान्तं क क
१२७ ( 'भट्टवाचस्पतेः', कविकण्ठाभरणे ) जयति क्षुण्णतिमिरः
१६९ (सरस्वतीकण्ठाभरणे २, २४५) जयति जयति देवः
२१५ ( सरस्वतीकण्ठाभरणे. २, २३३) जयति भुजगरज्जुप्रन्थि- १९२ ( सरस्वतीकण्ठाभरणे १,८४) जयन्ति वर्षास्थिव भर्ग-दुर्गयोः १६८ ( जरा-मरण-दागत्य
८९ (सु. ४, ९९ जह गंभीरो जह रयण- . ३३१ ( काव्यप्रकाशे . १०, ५७३) जहातु नैनं कथमर्थसिद्धिः ३० (किरातार्जुनीये स. ३, श्लो. १४) जातस्य ते पितुरपीन्द्र
७७ ( उत्तररामचरिते ५, २४, ३०६) जाने कोपपराङ्मुखी १०१ (सु. स०, निद्रादरिद्रस्य ) जाने सख्यास्तव मयि मनः २८ ( काव्यप्रकाशे ७,३१६,१०,७२५) जितेन्द्रियत्वं विनयस्य कारण(साधन)म् १७० (भारवेः कि. सु. २९१७) जुगुप्सत स्मैनमदुष्टभावम् १६७ ( जुगोपात्मानमत्रस्त
१४९ (रघुवंशे स०१, श्लो० २१) ज्याबन्धनिष्पन्दभुजेल
१६५ (रघुवंशे ६, ४० ) ज्योत्स्ना तमः पिकवचस्तुषार: ज्योत्स्नाभस्मच्छरणधवला २५१ ( काव्यप्रकाशे १०, ४२१) ज्योत्स्ना मौक्तिकदाम २८९ (काव्यप्रकाशे १०, ४७२) ज्योत्स्ना लिम्पति चन्दनेन १३२ ( काव्यमीमांसायाम् अ. ८, ४० ) ज्योत्स्नावल्लिनवाङ्कुरः
२५५ ( जबलजटिलदीपार्थिः
२८९
For Private And Personal Use Only
Page #426
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
২৩৩
गद्य-पद्यानां मूलस्थलादिज्ञापिका सूची। पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् ढुंदुल्लंतु मगहिसि २३७ ( काव्यप्रकाशे १०,४०७) गुल्लेइ अणुल्लमणा ५० ( काव्यप्रकाशे
३, १८) तं ताण सिरिसहोमर १०६ (विषमबाणलीलायां ध्वन्यालोके उ. २) तं ताण इयच्छायं
७२ (विषमवाणलीलायाम् ? तं वीक्ष्य वेपथुमती ९२ (कुमारसम्भवे सत उदित उदारहारहारि १३८ ( काव्यप्रकाशे ७, २१२) ततः प्रहस्याह पुन: पुरन्दरम् ३९ (रघुवंशे
३, ११) ततः सुनन्दावचनावसाने ९१ (रघुवंशे
५, ८५) ततोऽरुणपरिस्पन्द- २०८ (काव्यमीमांसायाम् १२ वाल्मीकिमुनेः) तत् तादृशं कथमुदेति तथाभूतां दृष्ट्वा
४९ (वेणीसंहारे अं. १, श्लो० ११) तदिदमरण्यं यस्मिन् ३२८ (रुद्रटालङ्कारे ७, १०४ ) खद् गेहं नभित्तिमन्दिर- ३०१ (वन्यालोके उ. ३, १५८ ) तस्त्रामृतपानदुर्ललितया ३२८ ( . तद्वेष:(षोड)सदृशोऽन्याभिः ३३६ (काव्यप्रकाशे - १०, ५९३) तन्वी मनोरमा बाला २८० (. . वळ्या यत् सुरतान्तकान्त- ४४ (
१) तपस्विभिर्या सुचिरेण लभ्यते १४४ ( काव्यप्रकाशे वमन्त्य नुबध्नाति
२७ ( समालश्यामलं क्षारम् १५५ (महेन्द्रस्य २.४८५
) तमेवमुक्त्वा मघवन्तमुन्मुखः २७ (रघुवंशे
___३, ५२) तयोरपाङ्गप्रविचारितानि ९१ (रघुवंशे
७, २३) तरङ्गय दृशोऽङ्गणे (ने) पसतु १३४ (विद्धशालभञ्जिकायाम् ३, २७;
बालरामायणे ३, २५) तरन्तीवाङ्गानि स्खलदमल- ७४ (हे.का. अलङ्कारचूडामणो अ. ७, ६९५ )
वक्रोक्तिजीविते २, ९१सू. 'कुम्भकस्य'
For Private And Personal Use Only
Page #427
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३७८
पद्य-प्रारम्भः
तरुणिमनि कृतावलोकना
तव प्रसादात् कुसुमायुधोऽपि
तब प्रिया सचरिताप्रमत्त
तवाननमिदं पूर्णम्
वाईतो नागमनेन तृप्तम् तस्मिन्नभ्युदिते विश्व -
तस्मिन्नुमरिपुवर्गजये
तस्मै हिमाद्रेः प्रयताम्
तस्य च प्रवयसो जटायुषः
'तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः '
तस्याः प्रविष्टा मतनाभिरन्धं
तस्याः प्रवृद्धलीलाभिः
गुणगणाणं
वापी नेयं नियतमथवा ताम्बूलभृगोऽयम्
तां भवानीं (नी) भ्रमाद् ता राघवं दृष्टिभिरापिबन्त्यः
ताला जायन्ति गुणा तिग्मरुचिरप्रतापः
www.kobatirth.org
अलङ्कार महोदधिविवरणोदाहृत
अत्र पृष्ठे अन्यत्र
२३७ ( काव्यप्रकाशे
११८ ( कुमारसम्भवे स
२१८
( काव्यादर्श
१४२
(
( रघुवंशे
२६२, २६५
७०
३६, १७०
४२
तिष्ठेत् कोपवशात् प्रभाव - ६१,९९, १७७
तीर्त्वा भूतेशमौलि
२६०
वन्तरेषु मलपङ्कवती:
२९९
तीर्थान्तरेषु स्नानेन
ती तोयव्यतिकरभवे
तत्राभिषङ्गप्रभवेन (ण)
तुरङ्गमथ मातङ्गम् तुइ बज्ञहरस गोसमि
Acharya Shri Kailassagarsuri Gyanmandir
३०
२६३ (
२६९ (
१७४ ( कुमारसम्भवे
३, १६६ )
३१२
( रामचरित
२, ७ )
३१९
२६१
( सिद्धेमचन्द्रे अ. ७, पा. १, सू. १०८ ) ( कुमारसम्भवे १, ३८ ) ३१२ (वामनीये ४, ६, १७; स.क.४, २०७) ११२ ( काव्यप्रकाशे ४, १०२ ) १०९ ( अलङ्कार चूडामणौ अ. १, लो. ७१ ) १४३ ( काव्यप्रकाशे
७, १८० )
>
७३, ८९
१३९
१०६
( विक्रमोर्वशीये
( अनर्घ राघवे
१३० ( काव्यप्रकाशे
८६ ( रघुवंशे
(
( रघुवंशे
७, १२ )
( विषमबाणली लायां ध्वन्यालोके उ. . १ ) (काव्यप्रकाशे
पद्य-प्राप्ति-स्थलम्
१०, ४०९ ) ३, श्लो. १० )
३, ४१
( कुमारसम्भवे
(वामनीये
( काव्यप्रकाशे
For Private And Personal Use Only
५, ११ )
४, ५५ )
अं. ४, श्लो. २ ) नं. १, श्लो. २ )
७, १४४ )
स. ८, श्लो. ९९ )
स, ३, श्लो. ७३ ) २. २, २२ )
४, ८३ )
Page #428
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पद्य-प्रारम्भः
तेन सार्द्ध विगृह्णाति तेऽन्यैर्वान्तं समश्नन्ति
रत्नाकरसीमभूतल - विरला सप्रसा
त्यज करिकलभ !
२७
१४६ ( काव्यप्रकाशे
२३
२७४
१६५
'त्रिरूपाल्लिङ्गा लिङ्गिनि ज्ञानमनुमानम्' १२१
२५
२९, २६१
३१९
२७८
२२५
गद्य-पद्यानां मूलस्थलादिज्ञापिका सूची ।
अत्र पृष्ठे
अन्यत्र
त्वं तास्ताः स्मृतवान्
त्वं रक्षसा भीरु ! यतः
त्वं विनिर्जितमनोभवरूपः
त्वं समुद्रश्च दुर्वारो
स्वं हालाहलभृत् करोषि
त्वक् तारवी निवसनं मृगचर्म
वस्कटाक्षबलोलीलाम्
त्वदङ्गमार्दवं द्रष्टुः
वन्मुखं त्वन्मुखमिव
स्वन्मुखं पुण्डरीकं च त्वमेवं सौन्दर्याच
त्वयि दृष्ट एव तस्याः
त्वय्येव त्वन्मुखं दृष्टम्
दण्डे चुम्बति पद्मिन्या: दधतमाकरिभिः करिभिः
दधत्याचं सुखाकर्तुम्
दन्तक्षतानि करजैश्यं
www.kobatirth.org
दन्तप्रभा पुष्पचिता
दर्पण हरदेहस्था
दर्पान्धगन्धगजकुम्भ
दामोदरकराघात
Acharya Shri Kailassagarsuri Gyanmandir
( रघुवंशे
( काव्यप्रकाशे
(सेतुबन्धे
३, ९)
( अलङ्कार चूडामणौ अ. ३, ३९४ )
( प्रमाणसमुच्वये ?
अ.
( अलङ्कारचूडामणौ अ.
३७९
पद्य-प्राप्ति-स्थलम्
१३२, १९६ ( वामनीये
१५०
९८
२६९ ( उद्भटकाव्यालङ्कारे
२४४ ( स. क. २, २४१; २३७ ( काव्यादर्श
( व्यक्तिविवेके
२ )
(अलङ्कारचूडामणौ अ. २, श्लो. १६४ )
९, ५ )
४, २४ )
२, १९० )
(
२६३ (
१०९ ( काव्यप्रकाशे
२४९ (
७, १७६ )
For Private And Personal Use Only
१३, २४ )
१०, ५४४ )
५,६६३ )
३, २, १३ )
२७३ ( रुद्रटीये ८, ९९; उद्भटोये २ )
२४२
१५२ ( काव्यादर्श
२१७ ( किरातार्जुनीये स.
२७४ (
१८४ ( ध्वन्यालोके
२८०
३, ११० ) लो० ७ )
T. 2,)
>
४, ६२ )
Page #429
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८०
अलङ्कारमहोदधि-विवरणोदाहृतपद्य-प्रारम्भः
अत्र पृष्ठे . अन्यत्र पद्य-प्राप्ति-स्थलम् दारुणरणे रणन्तम्
१९७. (सरस्वतीकण्ठाभरणे २, १९७ ) दिग्मातङ्घघटाविभक्त-... १६८ ( भट्टप्रभाकरस्य औ. पृ. १३८) दिने दिने सा परिवर्धमाना २४० (कुम्मारसम्भवे १, २५) दिवमप्युपयातानाम्
३०९. ( रुद्रटालङ्कारे दिवो जागर्ति रक्षाय... २४१ ( काव्यादर्श २, ४९) दिश: प्रियाः स्वा इव दीधीङ्-वेवोङ्समः कश्चिद् १७१ ( काव्यप्रकाशे ७, २९६ ) दार्थीकुर्वन् पटु मदकलम् .. १२८ (मेघदूते श्लो. ३१) दुर्मेधसाऽपि भूधवदुर्वचं तदथ मा च
· २२ (किरातार्जुनीये स. १३, श्लो. ४९ ) दुर्वाराः स्मरमार्गणाः ३१६ (शा. 'शङ्कुकस्य ' सू० 'भट्टमयूर.
शङ्करस्य') दूराद् दवीयो धरणीधराभम् ८० (महावीरचरिते अं. २, श्लो. १) दशा दग्धं मनसिजम् ३०३ (विद्धशालभक्षिकायाम् १, श्लो. २) दृष्टिं हे प्रतिवेशिनि !
५२ (सू० 'विजाकायाः' दशरूपके २,१९) दृष्ट लोचनवन्मनाम् १०० (सरस्वतीकण्ठाभरणे ५, १५, ४९६) दृष्टः(ष्टिः) सालसतां बिभर्ति ७४ (दशरूपकावलोके २.७६) दृष्ट्वैकासनसंस्थिते
१९१ (अमरुशतके १९; वामनीये ३, २) दे आ पसिअ निअत्तसु ११८ (ध्वन्यालोके दे ! त्वदश्वीयखुरक्षत- २६४ (
) देव ! त्वद्यशसि स्वैरम् २६३ ( देव्वायत्तमि फले कि कीरउ १०५ (गाथासप्तशत्याम् ३, ७९) देश: सोऽयमरातिशोणित- १३१, २०० (वेणीसंहारे अं. ३, श्लो. ३३ ) दोभ्यां तितीर्षति
२७२ ( काव्यप्रकाशे १०, ४३७) दोषाकरण सम्बध्नन् २२१ ( काव्यादर्श २, ३१२ ) द्यामालिलिङ्ग मुखमाशु २८१ ( 'द्यूतं हि नाम पुरुषस्य' २९६ ( मृच्छकटिके २; वामनीये, ४, ३,)
For Private And Personal Use Only
Page #430
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गद्य-पद्यानां मूलस्थलादिज्ञापिका सूची। ३८१ पद्य-प्रारम्भः .
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् द्यौरत्र क्वचिदाश्रिता
३० ( द्वयं गतं सम्प्रति १७, १३५, १५.. (कुमारसम्भवे स. १, श्लो. ७१) द्वयोर्गुणत्वे व्यापारद्वारोपातनिरन्तरे
५२ (काव्यप्रकाशे
- ३, २२) वित्रः पाणिसरोरुहम् द्विरुक्तिः क्षीरोदः स्फुरति २२ ( धत्ते पत्युः प्रमाणाम्
२३४ ( धन्याः खलु वने वाता: २८४ ( धवलो सि जइ वि सुंदर ! ३२२ (गाथासप्तशत्याम् ७, ६९) धातुः शिल्पातिशयनिकष- २९९ (काव्यप्रकाशे १०, १३५) धी( वी )राणं रमा घुसिणारुणमि १०६ (ध्वन्यालोके २, १११) धीरेण समं जामा . २३२ (सेतुबन्धे
५, ७) धृतधनुषि बाहुशालिनि धृतायुधो यावदहम
९० (वेणीसंहारे ३, ४६ ) धेहि धर्मे धनधियम् धैर्येण विश्वास्यतया महर्षेः १३३ (किरातार्जुनीये स. ३, श्लो. ३१ ) ध्वान्तानां दण्डधारः
२५४ ( न कठोरं न वा तीक्ष्णम् २९६ ( काव्यादर्श २, ३२४ ) न तज्जलं यन्न सुचारु- __३०६ (भट्टिकाव्ये स. २, श्लो. १९ ) न त्वा(वा)श्रयस्थितिरियम् ३०२ (भल्लटशतके श्लो. ४) न देवकन्यका नापि
२९६ ( काव्यादर्श २, ३२५) न नाम्नामावृत्त्या न बद्धा भ्रकुदिनापि
२९६ (काव्यादर्श 'नमन्तु शिरांसि धनूंषि वा ३०२ ( हर्षचरिते
उ. ६, २६४) नमस्तुङ्गशिरश्चुम्बि- २५२ (हर्षचरिते न मालतीदाम विमईयोग्यम् २१० (सरस्वतीकण्ठाभरणे २,२०५,४,६७)
२, ३२६)
For Private And Personal Use Only
Page #431
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८२ अलङ्कारमहोदधिविवरणोदाहृतपद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् नवजलधरः सन्नद्धोऽयम् । १३५, १४९ (विक्रमोर्वशीय ४, ) नवपलाशपलाशवनं पुरः २१६ (शिशुपालवधे ६, २) नवविसलताकोटिकुटिलः २६५ ( नाभियोक्तुमनृतं त्वमिध्यसे १८ (किरातार्जुनीये स. १३, श्लो. ५८) नामाप्यन्यतरोनिमालित- २९१ (वक्रोक्तिजीविते . १,९१, १०५) नारायणु(गो)त्ति परिणयवयाहि २२९,२५० ( नालस्यप्रसरो जडेष्वपि २८६ ( सरस्वतीकण्ठाभरणे ४,९६) नाल्पकविरिव स्वल्पश्लोकः २२४ ( काव्यप्रकाशे ९, ३८१) निजदोषावृतमनसाम् २७४ (काव्यप्रकाशे . १०, ४७८) नितम्बगुर्वी गुरुणा प्रयुक्ता २०८ (रघुवंशे स. ७, श्लो. २५) निहालसपरिघुम्मिर
८८ (गाथासप्तशत्याम् २, ४८) निद्रानिमीलितहशः - २१ (चक्रोक्तिजीविते १,५१सू. कलशकस्य) निद्रानिवृत्तावुदिते
२९४ ( काव्यप्रकाश १०,४७४) निपीतः पातालेः पशुपति- २३० ( निपीयमानस्तबका
२४१ (किरातार्जुनीये स. ८, श्ले. ६) निपेतुरास्यादिव तस्य . ३३६ ( काव्यप्रकाशे १०, ५९८ ) निमूलकाषं कषति
२१५ ( सरस्वतीकण्ठाभरणे २, २३४ ) निरर्थकं जन्म गतं नलिन्याः २७९ (सरस्वतीकण्ठाभरणे २, ३४१ ) निरानन्दः कौन्दे मधुनि १९२ (वामनीये ३, १,१३ 'सू. छित्तपस्य') निर्माल्यं नयनश्रियः
९७ ( बालरामायणे १, ४०) निर्मोकमुक्तिमिव गगनोरुगस्य २५५ ( अलङ्कारचूडामणौ अ. ३, २२८ ) निनान्यलकानि पाटितमुरः २८१ ( निर्विभुज्य दशनच्छदं ततः ७६ (कुमारसम्भवे ८, ४९) निवेशयति वाग्देवी निःशेषच्युतचन्दनम् ५४, ३२७ (अमरुशतके निष्कन्दामरविन्दिनीम् २८५ (सरस्वतीकण्ठाभरणे . ४,९४ ) नीते नियाजदीर्घामघवति २१० (चण्डीशतके
For Private And Personal Use Only
Page #432
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पद्य-प्रारम्भः
गद्य-पद्यानां मूलस्थलादिज्ञापिका सूची ।
अत्र पृष्ठे अन्यत्र
मीरागा मृगलाञ्छने नीललोहितमूर्तिर्य :
niosisरशङ्कया नयनयोः नृत्तारम्भाद् विरतरभस्रः
नेत्राम्भोरुह विभ्रमेषु
नेत्रेन्दीवरण मुखाम्बुरुहिणी
नेत्रैरिवोत्पलैः पद्मः
यत्कुञ्चितमुत्सुकम्
कुचितमुन्मुखम्
पङ्कौ विशन्तु गणिताः प्रति
पत्युः शिरश्चन्द्रकला मनेन
पदं सपदिकस्य न पदार्थे वाक्यवचनम् पद्भ्यां गता यौवनिनश्च
पद्मान्यक शुनिष्ठ्यूताः
पद्मिनी नक्तमुनिद्रा
परिच्छेदातीतः सकल
परिमृदितमृणाली
परिम्लानं पीनस्तनजघन
www.kobatirth.org
परिस्फुरन्मीनविघट्टितोरवः
परिहरति रविंग (म) तिं लुनीते
पर्याप्तपुष्पस्तवकस्तनाभ्यः
पशुपतिरपि तान्यहानि पश्चात् पर्यस्य किरणान्
पश्यतैष गवित्याह
पश्यन्ती पयेव यत्र
पाणौ कङ्कणमुत्कणः
३०८ ( ' बिल्हणस्य ' सू.
१४३
( सरस्वतीकण्ठाभरणे
२४९
३१७
१२६
७६ ( कुमारसम्भवे
( सरस्वतीकण्ठाभरणे
( वक्रोक्तिजीविते
२१
१२७ (
३२ (
२८२
( उद्भटीये काव्यालङ्कारे ९९ ( अलङ्कारचूडामणौ अ. १,
(
२८ (
१९२ (
११२, २९२
१९ (
१७३ ( काव्यादर्श
१९९ ( काव्यादर्श
Acharya Shri Kailassagarsuri Gyanmandir
( मालतीमाधवे
५८ ( मालतीमाधवे
२०१
( रत्नावल्याम् (किरातार्जुनीये
३८३
पद्य-प्राप्ति-स्थलम्
८७
१८० (काव्यप्रकाशे
९८ ( कुमारसम्भवे
३१९ ( कुमारसम्भवे
१७५ ( काव्यादर्श
१६६ (
>
(अलङ्कारचूडामणौ अ. २, श्लो. १७८)
.७, १९ )
For Private And Personal Use Only
>
१, १२ )
३, ११६ )
२, ९३ )
१,
श्लो.
>
१९ )
१२)
१,९६ )
३, १६७ ) अं. १ )
अं. १ )
अ. २, श्लो. १२ )
<,89)
७, ३२६ )
३, ३९ )
६, ९५ )
२, २५७ )
>
>
२८२ (
६४ ( अलङ्कार चूडामणौ अ. २, १०९ रुद्रस्य)
Page #433
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३८४
अलङ्कारमहोदधिविवरणोदाहृत
पद्य-प्रारम्भः
अत्र पृष्ठे
पाण्डुक्षामं वक्त्रं हृदयम् १८२, ७२, ६९ पाण्ड्योऽय मंसार्पितपातालमिव नाभिस्ते
पात्रे पुरोवर्तिनि
पायात् स शीतकिरणापायाद् वो रचितत्रिविक्रम
पाजलं नीरनिवेरपश्यन्
पिनष्टीय तरङ्गायैः
पिपि प्रिय ! स स स्वयम्
पिबन् मधु यथाकामम्
पीनश्रोणि ! गभीरनाभि
पुराणि यस्यां सबराङ्गनानि पुरीमवस्कन्द लुनीहि पुरुषायुषजीविन्यः
पुलयं जणंति वहकंधरस्स
पूर्णेन्दुकल्पवदना
www.kobatirth.org
पृथुरसि गुणैर्मूत्यां रामः प्रज्ञा नवनवोल्लेख
प्रणयिसखी सलील -
प्रणवः प्रवणो (णे ) यत्र
प्रतिगृहीतुं प्रणयिप्रियत्वात्
प्रतीत्याशोकीम्
प्रत्यमोन्मेष -जिह्या
१६५, २४०
३३५
अन्यत्र
पद्य-प्राप्ति-स्थलम्
( काव्यप्रकाशे ७, ३३२; १०, ४६० )
६, ६० )
४, २ )
६६
(स० क०
१, १०७ )
१५८ ( अलङ्कारचूडामणी अ. ३, श्लो. ३८६)
३१२ (स० क ०
४, २१० )
२५ ( शिशुपालवधे
३, ७० )
३३०
७२
२८४
पूर्णेन्दोस्तव संवादि
'पूर्वा प्रतिपत्तिमुत्तरा प्रतिपत्तिधते' १७७
पृथुकार्त्तस्वरपात्रम्
१७१
( रघुवंशे
(वामनीये
Acharya Shri Kailassagarsuri Gyanmandir
९२
( स० क०
३०६ ( नवसाहस्राचरिते ३० ( शिशुपालबधे २९ ( रघुवंशे
( स० क०२,
( स० क०
( काव्यादर्श
२४१ (
३३
९७ (सेतुबन्धे २३८ ( सरस्वतीकण्ठाभरणे
७
१९८६
४, २३८ )
२, ४२; ५, २६ )
२, २०६ . )
For Private And Personal Use Only
३, ३७; ५, ८ )
स. १,२२ )
१,११ )
१, ६३ )
(
( काव्यप्रकाशे ७, ३०६९, ३७० )
( अभिनवभारस्याम्
१६, ९ )
'
>
७९ ( मालतीमाधवे
५, ३० )
२, २०८ )
२०९ ( सरस्वतीकण्ठाभरणे ३१७ . ( कु . सं. स. ३, श्लो. ६६ ) १९३ (का. मी. १ ; सरस्वतीकण्ठाभरणे १,८८) ७९. ( मुद्राराक्षसे
३, २१ )
स० क०
९, १३ )
४, ६ )
)
Page #434
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पद्य - प्रारम्भः
प्रधनाध्वनि धीर धनुःप्रभामहत्या शिखयेव दीप:
गद्य-पद्यानां मूलस्थलादिज्ञापिका सूची ।
अत्र पृष्ठे अन्यत्र
प्रयत्न परिबोधितः
प्रवासयति या कान्तम्
प्रवृत्त एव स्वयमुज्झितश्रमः
प्रवृद्धतापाश्चिरविप्रयोगतः
पोतन्मदसुरभीणि
प्रसादे वर्त्तश्व प्रकटय
प्रस्थानं वलयैः कृतम्
प्रस्थे स्थितां हिमवतोऽपि
प्राप्तश्रीरेष कस्मात् प्राप्ताः श्रियः सकलकामदुघाः प्राभ्रभ्राडू विष्णुधामाध्य
प्रासादे सा पथि पथि च
www.kobatirth.org
प्रेश्चिन्द्रपादैः
प्रेयान् खा (सोऽयमपाकृत:
प्रौढच्छेदानुरूपः
फुलुकरं कलमकूरसमं
बतख ! कियदेतत्
नन्नङ्गेषु रोमाञ्चम् बन्दीकृत्य नृप ! द्विषाम् सर्वन्ते रमणीषु विभ्रमम्
४९
Acharya Shri Kailassagarsuri Gyanmandir
११३ ( काव्यप्रकाशे
२३९
( कुमारसम्भवे
१६१
( वेणीसंहारे
१४७ ( सरस्वतीकण्ठाभरणे
२४ (शिशुपालवघे
२३
३१२ (किरातार्जुनीये
१८०
२६८ (
प्रहितः प्रधनाय माधवान् 'प्राकरणिकाप्राकरणिकयोर्वा '
२४१ (शिशुपालवधे
२२४
प्रागप्राप्त निशुम्भशाम्भव- १६९, १७७ प्राणेश्वरपरिष्वङ्ग
१६४
५०, २७७
६२ ( अमरुशतके
३८५
पद्य-प्राप्ति स्थलम्
४, १०५ ) १,२८ )
अं. ३, श्लो. ३४ )
१,२० )
७, ३५ )
( शा. सू० चन्द्रकस्य का. प्र. ७, ३२७)
३५ )
१, ४०
१९८ ( भ० वैराग्यशतके १४६
( काव्यप्रकाशे
३०५ ( अमरुशतके
१३
For Private And Personal Use Only
१६, ५२ )
(
>
( महावीरचरिते अं. २, श्लो. ३३ ) (वामनीये २,२;काव्यप्रकाशे ७,२९० ). ( ध्वन्यालोके
>
२, ३० ) श्लो. ६७ )
" १७४
७8 )
१०२ )
>
( १११ (वामनीये ३, २, १५ ) २०३ ( छलितरामे सू० ' यशोवर्मणः ' > ( कर्पूरमञ्जयम् जवनिका १, श्लो. १९)
१७०
२५८ ( काव्यप्रकाशे
१०, ४३१ )
७० ( काव्यादर्श
२, ११ )
३२९ ( काव्यप्रकाशे
१, १९९ )
२१७
Page #435
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलकारमहोदधिविवरणोदाहतपद्य-प्रारम्भः
- अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् बभूव भस्मैव सिताङ्गरागः १३४ ( कुमारसम्भवे स. ७, श्लो. ३२) बहलतमा हयराई
११७ (गाथासप्तशत्याम् ४, ३५) बाणैः क्षुण्णेषु सैन्येषु २०७ (सरस्वतीकण्ठामरणे २,१७५) 'पाल इति सुतरामपरित्याज्य: २९० (हर्षचरिते बालय ! नाहं दूई
२८८ बालस्य यद् भीतिपलायितस्य २६५ बाले ! नाथ ! विमुश्च मानिनि ! १६७ (अमरुशतके
५७) बालेन्दुवक्राण्यविकास
२८२ (कुमारसम्भवे ____३, २९) बाले । मालेयमुचैन
१९८ (सु. १७१६ धाराकरम्यस्य ) विमति यश्च देहार्थे १३० (सरस्वतीकण्ठा भरणे १,४) विभ्राणा हृदये त्वया ३१७ बुधो भौमश्च तस्योः ४३ ( अलङ्कारचूडामणौ अ. १, श्लो. ४०) ब्रह्माण्डकारणं योऽप्सु
१७४ भक्तिप्रविलोकनप्रणयिनी २२१, ३०३ ('सु. सू.' भागवतामृतदत्त(वर्धन)स्य) भद्रात्मनो दुरधिरोहतनोः १२० (काव्यप्रकाशे भद्रे मारि ! प्रशस्तं वद १.४ (सरस्वतीकण्ठाभरणे १, १४४) भम पम्मि! वीसत्यो ५३, ११६, १२० (गाथासप्तशत्याम् २, ७५) भस्मोधूलन ! भद्रमस्तु ३०८ (काव्यप्रकाशे १०, ५०३) भित्त्वा सद्यः किशलय६८ (मेघदूते
११०) भीष्मप्रीष्मप्रगुणितवपुः २५ ( भुजङ्गकुण्डली व्यक्तः भुजङ्गमस्येव मणिः ३३४ ( काव्यप्रकाशे १०, ५८३) भुजविटपमदेन व्यर्थभुवनश्रियमङ्खरयति भूपतेरुपसर्पन्ती १४७ (काव्यप्रकाशे
७, १७९) মুৰিমাৰগৰাঙ্গাল ! १२९ (सरस्वतीकण्ठाभरणे १,१) भूरेणुदिग्धान् नवपारिजात- १८४ (वन्यालोके ३, २७)
For Private And Personal Use Only
Page #436
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८७
२, ३)
गद्य-पद्यानां मूलस्थलादिशापिका सूची। पद्य-प्रारम्भ
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् भ्रमिमरतिमलसहृदयताम् १२९ (ध्वन्यालोके भ्रश्यद्विश्वम्भराणि भ्रातः कोक ! विमुञ्च भ्रमेदे सहसोदतेऽपि
१९० (रत्नावल्याम; अ, २, श्लो. २०) मण्डलीकृत्य बोणि
१९१ (काव्यादर्श १,७. का.मी. १४) मध्नामि कौरवशतम् १२५ (वेणीसंहारे अं. १, श्लो. १५) मदनदारुण उस्थित
२१७ (सरस्वतीकण्ठाभरणे २, १०९) मधु द्विरेफः कुसुमैकपात्रे ९७ (कुमारसम्भवे ३, ३६) मधु[ग] राग[वि]वर्द्धिन्यः २२४ ( काव्यादर्श २, ३१७) मधुरिमरुचिरं वचः ३०२ ( काव्यप्रकाशे १०, ५१६) मधुमेधूनि गान्धर्वम् २१३ ( सरस्वतीकण्ठाभरणे २, १८१) मनः समाधिस्थिरताम्
२४ ( मनीषिताः सन्ति गृहेऽपि १९८, ३०९ (कुमारसम्मवे मनोरप्रियालोक
१५७ (काव्यादर्श ३, १४०) मनोरागस्तीव्रम्
१८८ (मालतीमाधवे नं. २, श्ले. १) ' मन्त्री हीनः स्वरतो वर्णतो वा' ४४ (पा. महाभाष्ये १, १, १) मन्थायस्तार्णवाम्भः
२०२ (वेणीसंहारे अं. १, श्लो. २२) मन्ये कल्पद्रुमाविभ्यः २६८ ( मय्येवास्या मुखश्रीः
२४३ ( काव्यादरों . २, २३) मलयजरसविलिप्ततनवः ३२१ (वामनीये महति समरे शत्रुघ्नस्त्वम् ३९ ( महदे सुरसंधमे तमवसमा- २२१ (देवीशतके
___७६) महिलासहस्सभरिए
१२५ (गाथासप्तशत्याम् २, ८२) महेन्द्रमास्थाय महोक्षरूपम् २२८ (रघुवंशे
६,७२) माए ! घरोवयरणं ४९ (काव्यप्रकाशे
२, २६) माकन्दालीमरन्दप्रसरभरमा गर्वमुबह कपोलतले ७३ (दशरूपके . २, २२)
1 uilili lilli niill i
For Private And Personal Use Only
Page #437
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८८
अलङ्कारमहोदधि-विवरणोदाहृतपद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् , माता नंतानां संघट्टः २१९ ( रुद्रटालङ्कारे मात्सर्यमुत्सार्य विचार्य ११८ (भ. शृङ्गारशतके ३६) माधुर्यव्यञ्जकैर्वणः
२०२ (काव्यप्रकाशे ९,८०) मानमस्या निराकर्तुम् ३१८ ( काव्यादर्श २, २९९) मानिनीजनविलोचन
४७ (किरातार्जुनीये ९, २६) मा भवन्तमनलः पवनो वा १६७ (वामनीये ५, १, १४) मारारिशक्ररामेभ
२१९ (रुद्रटालङ्कारे ५, ६) मिता भूः पत्याऽपाम्
१३३ ( मित्रे कापि गते सरोरुह- १८९ ('भट्टवामनस्य' का. प्र. ८, ३४४) मुक्तिमुक्तिकदकान्त
१०५ (अलङ्कारचूडामणौ अ.१, श्लो. ५८ ) मुखपङ्कजरङ्गेऽस्मिन्- २५६ (काव्यादर्श २, ९३;स. क. ४, ३२) मुखमम्भोरुहं तावत्
२४२ ( मुखमहह ! मृगाक्ष्याः मुखमिन्दुसुन्दरं ते
२३७ ( रुद्रटकाव्यालङ्कारे ८, १८ ) मुखं ते शशिनवेदम्
२४२ ( मुखं विकसितस्मितम्
३७ (सू. रुमस्य, काव्यप्रकाशे २,९) मुखांशवन्तमास्थाय
१४२ ( सरस्वतीकण्ठाभरणे १, ११) मुग्धे ! मुग्धतयैव नेतुमखिलः १०५ ( अमरुशतके मुनिरपि गुरुर्दिव्यास्त्राणाम् मुनिर्जयति योगीन्द्रः ३२६ (ध्वन्यालोके
उ. ४) मुरारिनिर्गता नूनम् मृगलौचनया विना
२७९ ( काव्यप्रकाशे १०, ४९७ ) मृगा(ग्य)श्व दर्भाङ्कुरनियंपेक्षाः२३,३०९ (रघुवंशे १३, २५) मृदुपवनविभिन्नः
१४६ (विक्रमोर्वशीये अ. ४, श्लो. १०) मृधे निदाघघमांशु२३८ ( काव्यप्रकाशे
१०, ४०४ ) मेघानिलेन अमुना १३८ (वामनीये
२, २, ८) मैनाकः किमयं रुणद्धि २४७ (महानाटके ३,७३; दशरूपके ४,२९)
For Private And Personal Use Only
Page #438
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
गद्य-पद्यानां मूलस्थलादिज्ञापिका सूत्री ।
अत्र पृष्ठे
पद्य-प्रारम्भः
मौलौ धारय पुण्डरीक
यः कौमारहरः स एव
यः क्षत्रदेहं परितक्ष्य
यचन्द्र कोटिकरकोरक
यत् तदूर्जितमत्युप्रम् " यत् - तदोर्नित्यममिसम्बन्धः '
यत् त्वन्नेत्र समानकान्ति ' यत्र किचित् सामान्यम्' यत्रानुल्लिखिताक्ष (र्थ ? रूय ) मेव
यत्रैता लहरीचलाचलदृशः
यथाऽयं दारुणाचारः
यथा रन्धं व्योम्नः
यथारुचि यथार्थित्वम्
यथा लीलामभ्यस्यति
यदा त्वामहमद्राक्षम्
यदि किञ्चिद् भवेत् पद्मम्
यदि दहत्य लोsa
यदि भवति वचयुतम् यदीयोऽसि कालः
यदुवाच न तन्मिथ्या
नाहितमतिः
यशोऽधिगन्तुं सुख लिप्सया यश्चाप्सरोविभ्रम
www.kobatirth.org
यः समुन्मीलयन् न्यायम् यस्मिन्नस्ति न वस्तु यस्य प्रकोपशिखिना
यस्य भृत्या बलोत्सिक्ता
२५९
२९८
२६
१९९
१५२
१५०
२४१, ३०९
२३४
१६२
१, २२ )
( काव्यमीमांसायाम् ७; स. क. १, ७७ )
( वेणीसंहारे
१, १३ )
(
>
( सुवृत्तातिल के २, ३९; महानाटके १, २)
( ' सू. यशोवर्मणः ',
>
काव्यप्रकाशे
७, २७३ )
३१०
( काव्यप्रकाशे
१०, ११८ )
१४५ ( काव्यप्रकाशे
७, १४३ )
३१० (
>
२५० (
)
>
७, २९७ )
२, २४ )
( देवीशतके ?
>
(वामनीयका. बृ.अ. १, अधि. ३, सू. २)
(
(व्यक्तिविवेके २; अ. चू. ३, ३५२ )
( ध्वन्यालोके
)
४० (
१७१ ( काव्यप्रकाशे
२४२ ( काव्यादर्श
११८, २७३
१८७
४५
Acharya Shri Kailassagarsuri Gyanmandir
अन्यत्र
पद्य-प्राप्ति-स्थलम्
( स. क. १, ९०. सू. . चि (बि) तपस्य )
(शा. सू. शीला भट्टारिकायाः का.प्र. १,१)
( अनर्घ राघवे
१९०
१७०
१३४ ( किरातार्जुनीये
१९४ ( कुमारसम्भवे
२६१ (
११६ ( वन्यालोके
१११
१३१
For Private And Personal Use Only
३८९
३,
( अलङ्कारचूडामणौ अ. ३, श्लो.
(
४०
>
१, ४ )
>
१ )
३५.८)
Page #439
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९० अलकारमहोदधिविवरणोदाहृत-- पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् यस्य मित्राणि मित्राणि १०४ ( काव्यप्रकाशे ४, ७३) यस्याः कुसुमशय्याऽपि ६५ (काव्याव” २,२८६, रुद्रटीये, स.क.) याच्यां देन्यपरिग्रह
२४ ( वक्रोक्तिजीवित. २, ९७ ) याताः किन मिलन्ति २८३ (अमरुशतके
१०) यावे द्वारवीं तदा २१, १७८ (ध्वन्यालोकलोचने यातो विक्रमबाहुरात्म- ८६ ( यान्त्या मुहूर्वलितकन्धर- ९१, २३९ ( मालतीमाधषे अं. १, श्लो. ३२) या विभर्ति कलबल्ल कीगुण- २१६ (शिशुपालवधे ४, ५७) यामि मनो-वाक्-कायैः २५५ । यावकरसाईपादप्रहार- १४२ (काव्यप्रकाशे ७, १४६) यावदर्थपदां वाचम् १३६ (शिशुपालवधे स. २, श्लो. १३) या श्रिता पावनतया
२२० । युगान्तकालप्रतिसंहृतात्मनः ३०० (शिशुपालवधे १, २३ ) युधिष्ठिरः सत्यवचसि २५० ( युवतरिव रूपमङ्ग ! काव्यम् २०४ (वामनीयवृत्तौ अधि. ३, अ.१, सू. २) ये कन्दरासु निवसन्ति ३२१ (काव्यप्रकाशे १०, ५१७) येन अस्तमनोभवेन १७२ (ध्वन्यालोके २,२५; का. मी. १६;का.
प्र, ७, ३०२, सु० चन्द्रकस्य ) येन लम्बालकः साश्रुः
२८७ ( उद्भटीये का. ४, १२) ये नाम केचिदिह नः १५१ ( मालतीमाधवे अं. १, श्लो. ८) येषां तास्त्रिदशेभदान- १३१ ( काव्यप्रकाशे ७, २२७) येषां दोबलमेव दुर्बलतया ११२ ( काव्यप्रकाशे ४, १०४ ) येरेकरूपमखिलास्वपि योगपट्टो जटाजालम्
२६८ ( उद्भटीये का. ५, १३) योग्यो यस्ते पुत्रः सोऽयम् १३६ (रुद्र.५,४४,सरस्वतीकण्ठाभरणे१,३२) योऽविकल्पमिदमर्थ- १५२ ( उत्पलाचार्यस्य, का. प्र. ७, १९२) योषितामतितरां नसलूनम् १६६ (शिशुपालवधे स. १०, मो. ९०)
For Private And Personal Use Only
Page #440
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पद्य-प्रारम्भः
योsuकृत् परगोत्राणाम्
रइके लिहिनियंत्रण
रक्तस्त्वं नवपल्लवैरमपि
रक्ताशोक ! कृशोदरी क नु गता
गद्य-पद्यानां मूलस्थलादिज्ञापिका सूची ।
अत्र पृष्ठे
रजनिरमणमौले
रजोभिस्तुरगोत्कीर्णः
रञ्जिता नु विविधास्त रुशैलाः
रणन्ति पक्षिणः डम् रतिक्रीडाद्यते कथमपि
रंधणकम्मसु नि !
रमिण पर्यपि ओ
राई चंदवला राका वर्द्धयते विधुम् राकाविभावरीकान्त
राजति तटीयमभिहत
राजीवमिव ते वक्त्रम् राजीव राजीवशलोलभृङ्गम्
राज्ञो मानधनस्य
राज्ये सारं वसुधा राममन्मथशरेण ताडिता रामार्जुनव्यतिकरः
www.kobatirth.org
रामsai भुवनेषु
राहोचन्द्रकला मिवाननरूपमप्रतिविधानमनोहम्
रेहs मिहरेण नह रोहन्मूलातिगौरैः
लग्नं रागावृतादग्या
२२३
१७
९६
१७२
२२२
३३१
२४७
१४०
७५
११३
Acharya Shri Kailassagarsuri Gyanmandir
अन्यत्र
( काव्यप्रकाशे
( गाथा सप्तशत्याम्
( ध्वन्यालोके
उ. २ )
(विक्रमोर्वशीये अं. ४, सू० 'वसुनागस्य' )
( काव्यप्रकाशे
९, ३७४ )
४, २९ )
९, १५ )
>
१३९ ( रघुवंशे
४३ (
( रघुवंशे
( किरातार्जुनीये
(
( दशरूपकावलोके प्र. २, सू. ३९ )
१, १४ )
१, ९८ )
४, ८४ )
>
७, १५६ )
७०
( गाथासप्तशत्याम्
६३
( गाथासप्तशत्याम्
१०७
( काव्यप्रकाशे
३०७
(
१४३ ( काव्यप्रकाशे ३३१ ( हरविजये
५ ) २३६ ( काव्यादर्शे २, १६; स. क. ४, ११)
२१७ ( शिशुपालबधे
९ )
२७९ ( वेणीसंहारे
३०६ ( रुद्रटालङ्कारे
३९१
पद्य-प्राप्ति-स्थळ म्
९, ३७६ )
९, ५५ )
९३ ( मालतीमाधवे
३१८ ( शिशुपालवधे
२७० ( ३३२
(राघवानन्दे, वक्रो. १, २ का. प्र.४,१०९)
For Private And Personal Use Only
"
37. 8, लो. १ )
७, ९७ )
स. ११, श्लो. २० )
>
५, २७ )
१०, ३७ )
१६०, १६३ (पद्यवेण्या, काव्यप्रकाशे ७, २४१, २१३,२८०,२८४ सु. हर्षदत्तस्य )
Page #441
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३९२
पद्य-प्रारम्भः
लग्नः केलिकचमहलथ
लाक्षागृहानल - विषान्न
लावण्यकान्तिपरिपूरितलावण्यसिन्धुरपरैव हि
लावण्यौकसि सप्रतापलिखन्नास्ते भूमिं बहिरवनतः लिम्पतीव तमोऽङ्गानि
लीट - व्यस्र - विपाण्डुराग्रलीनं वस्तुनि येन सूक्ष्मafनेव प्रतिबिम्बितेव
लीलाइ तुलिअसे लो लीलातामरसाइतोऽन्य
www.kobatirth.org
लीलावधूतपद्मा प्रथयन्ती
लोचनाधर कृता गतरागा
लो लल्लवङ्गलवलीवलया वक्त्रस्यदिस्वेद बिन्दुप्रबन्धे वक्त्राम्भोजं सरस्वत्यधिवसति
वक्त्रोदरे वहसि दिव्यवदनसोरभलोभपरिभ्रमद्वद वद जित: व शत्रुर्न वनमिदमभयमिदानीम् वपुर्विरूपाक्षम लक्ष्यजन्मता
- वल्गितभ्रु गलदू धर्म - बल्मीकः किमुतोद्धृतः वशिष्ठमंत्र
अलङ्कार महोदधिविवरणोदाहृत
अत्र पृष्ठे
१३९
७९
१०९
२८७
३१९
१११
२.६४
Acharya Shri Kailassagarsuri Gyanmandir
अन्यत्र
( काव्यप्रकाशे
( वेणीसंहारे
( जयवर्धनस्य सु.
( वामनीये ३,
१४६
९४
६२ (
३२९
२८
२६८ ( मालतीमाधवे
पद्य-प्राप्ति-स्थलम्
७, २३७ ) १,८ )
ध्वन्यालोके उ. २ )
वन्यालोके ३ )
'सू. विक्रमादित्यस्य ' )
४
( खण्डप्रशस्तौ, का. प्र.
( अमरुशतके
( मृच्छकटिके १, ३२,
२, ३६२ 'सू० विक्रमादित्यस्य ' )
(
>
(वक्रोक्तिजीवितवृ. २,१०७; ३, १० )
१, १०)
.)
७२)
८ )
·)
२, २०६ )
For Private And Personal Use Only
१०,५१३ ) श्लो. ७ )
काव्यादर्शे
( अमरुशतके
( रत्नावल्याम् अं.
३१३
( किरातार्जुनीये
२१० ( सरस्वतीकण्ठाभरणे ३२४
( काव्यप्रकाशे
१०, १३० ) १६२ ( काव्यप्रकाशे ७, २७४ ; भोजप्रबन्धे )
२७७
( ३३० ( शिशुपालवधे
२, लो.
९, ६०
') ६, १४ )
६, ३० )
१७० ( रुद्रटालङ्कारे
४३ (
>
५, ७२ )
१४८ ( कुमारसम्भवे २५३ ( काव्यादर्शे
२, ७३ )
११ ( अलङ्कारचूडामणौ अ. २, श्लो. १७०)
२१
(
)
Page #442
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गद्य-पद्यानां मूलस्थलादिशापिका सूची ।
३९३ पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् । बहिस्फुलिङ्ग इव
३३४ (वामनीये १, २, सर्भेटीये १, ३८) वागर्थाविव सम्पृक्ती १९४ (रघुवंशे स.१, श्लो. १) वाणिअय ! हस्थिरता ६२३ (वन्यालोके ३, स.शः ९११) वाणीर कुहंगोडोण
१२ (ध्वन्यालोके २, म. श. (७४) वापीव विमलं व्योम
३३५ (सरस्वतीकण्ठाभरणे १,३४) विकसितसहकारतारहारि- १३७ ( काव्यप्रकाशे ७, २१७) विक्किण माहमासमि
९८ (गाथासप्तशत्याम् ३,३८) विक्षिप्ताधोक्षजा लक्ष्मी २९५ । विडम्बयति सन्धत्ते
२७ (काव्यादर्श २, ६२) विदलितसकलारिकुलम् ३१७ (रुद्रटालङ्कारे अ. ७, श्लो. २८) विदीर्णाभिमुखाराति
१६४ ( काव्यप्रकाशे ७,२८८) विद्युद्वलय कक्षाणाम्
२५३ विद्राणे रुद्रवृन्दे सवितरि २०९ (चण्डीशतके विद्वन्मानसहंस ! वैरिकमला- २९४ ( काव्यप्रकाशे १०, ४२५) विधाय दूरे केयूरम् १५९ (काव्यप्रकाशे
७, २६९) विनयेन विना का श्रीः २७८ विना सीतां रामः पिनेयानुन्मुखीकर्तुम् १८३ (ध्वन्यालोके
३, ३०) विन्ध्यस्य संस्तम्भयिता विपुलेन सागरशयस्य २९९ (शिशुपालवधे स. १३, श्लो. ४०)
विभावानुभाव-व्यभिचारि-' ५५ ( नाट्यशाने- अ. ६) विभिन्नवर्णा गरुडापजेन २०८, ३२२ (शिशुपालवधे ४, १४) विमानपर्यङ्कतले निषण्णाः १८४ (ध्वन्यालोके ३, २७; 'सू. व्यासस्य') विमुच्य साऽऽहारमहायनिश्चया २०६ (कुमारसम्भवे वियति विसर्पतीव २६४, २६५ ( अलङ्कारचूडामणौ अ.६, श्लो.५२९) विलयन्ति श्रुत(ति)वम यस्याम् ३१४ (नवसाहमाचरिते. १, ४६)
For Private And Personal Use Only
Page #443
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलारमहोदधि-विकरणोदाहृतपद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम विकासमसृणोनसत्
७० (म.क. १,८७,विजाकायाः सु.२०) विलिखति कुचावुच्चैः २८१ विवरीयरए लच्छी
१२१ (काव्यप्रकाशे ५,१३५म.श. ८१५) विवृण्वती शैलसुताऽपि ९१ (कुमारसम्भवे ३, ६८) विषं निजगले येन
२२२ (सरस्वतीकण्ठाभरणे २, १५६) विहलं खलं तुर्व(म) सहि ! १०७ (काव्यप्रकाशे वृद्धास्ते न (स्तन) विचारणीय- ७ ( उत्तररामचरिते अं. १, श्लो. ३५) वृषपुङ्गवलक्ष्माणम्
२२६ वेगादुडोय मगने १३८ (काव्यप्रकाशे
७, २१३) बेणीभूतप्रतनुसलिला
९९ (मेघदूते
श्लो. २९) वेत्रत्वका तुल्यरुचाम् ३२२ (काव्यप्रकाशे १०, ५५८)
वेश्या हि नाम मूर्तिमत्येव' २९६ (वामनीये 'वैदर्भी गौडीया पाञ्चालीति' २०२ (वामनाये १, २, ९) व्यज्यन्ते वस्तुमात्रेण १२३ (ध्वन्यालोक २, ३२) व्यक्तिसिन्धुमनारशनैः २१७ (किरातार्जुनीये
५, ११) व्यर्थ यत्र कपीन्द्रसख्य- ८२ ( उत्तररामचरित ३, ४५-६) व्यानम्रा दयितानने
१७९ ('मू०मायस्य' काव्यप्रकाशे ७,३२१) शचिनिविंशजेयम्
१३५ ( काव्यप्रकारो
. ५, २५३) शनिस्शनिश तमुचः ४२ (काव्यप्रकाशे
४,५९) शब्दप्राधान्यमाभित्य
६ (हृदयदर्पणे शम्भु(म्भौ)यद्गुणवल्लरी- २९३ (अनर्घराघवे ४, २१) शथने यस्य शेषाहिक २०७ (सरस्वतीकण्ठाभरणे २, १७४ ) शथ्या शा()वलमासनम् १४९ (नागानन्दे अं. ४, श्लो. २) शरदीव प्रसर्पन्त्याम्
३३२ ( नवसाइसाइचरिते २, २६) शशी दिवसधूसर
३१६ (भ० नीतिशतके श्लो. ४५) शपायो मे भुजगशयनात
६३ (मेघदते शिथिलशिथिलं न्यस्य
८१ (महानाटके
य
.
.
For Private And Personal Use Only
Page #444
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
पद्य-प्रारम्भ
शिरीषादपि मृदङ्गी
शिशिरांशु प्रतिद्वन्द्वि
titaiशोर मृतच्छटा यदि
र
शीर्णप्राणहिपाणीन्
शुकालमूर्खाणाम् शून्यं वासगृहं विलोक्य शृङ्गारी गिरिजानने शैलालङ्कृतमेतदाश्रमपदम् शैलेन्द्रप्रतिपाद्यमान
गद्य-पद्यानां मूलस्थलाविज्ञापिका सूची ।
३९५
अत्र पृष्ठे
अन्यत्र
पद्य-प्राप्ति-स्थलम्
२९९ (नवसाहसाङ्कचरिते स. १६, लो. २८) ( काव्यादर्श
२४२
२, २८ )
१७६ ( अभिनवभारत्याम् १६, ८
शैले शैले न माणिक्यम् श्यामां श्यामलिमान मानयत श्यामास्वङ्गं चकितहरिणी - श्रीपरिचयाज्जडा अपि
श्रुतेन बुद्धिर्व्यसन
श्रुत्वा दाशरथी सुबेलश्रोणीबन्धस्त्यजति
या शेषतनुम्
www.kobatirth.org
मृगदृशा
स एकत्रीणि जयति
सफलकलं पुरमेतजा सम् स गतः क्षितिमुष्णसगुणीभूतव्यः
सङ्केत कालमनसं विटम्
खङ्मामसीम्ति सुभटाः मामाङ्गणमागतेन
१७७ ( सूर्यशतके
१६८ ( स. क.
६०
१७८
२५८
३२४
( अमरुशतके
२१४
८४, १६१ ९५
( शृङ्गारतिल के
(
Acharya Shri Kailassagarsuri Gyanmandir
'अभिनवगुप्त
)
श्लो. ६ )
For Private And Personal Use Only
>
(अलङ्कारचूडामणौ अ. ६ . ६२८ ) (स. क. २, २३० चाणक्यशतके १५ ) ( विद्धशालभञ्जिकायाम् अ. ३. लो. १) ( मेघदूते उ. लो. ४१ ) १२४ (अल. चू. २,१७६, सुभा. सू० रविगुप्तस्य ) १६३ ( काव्यप्रकाशे
७, २७९)
१०० ( अनर्घ राघवे
६, १७ )
३०२ ( राज. बालभारते ( प्रचण्डपाण्डवे १) २७७ ( ध्वन्यालोके
२)
२१५ ( सरस्वतीकण्ठाभरणे
२,२३-२)
२९९
काव्यप्रकाशे
१०,४७६)
२२३ ( काव्यप्रकाशे
८५ ( किरातार्जुनीये
९, ३७८ ) १३, ३१ )
१२७ ( ध्वन्यालोके
उ. ३, श्लो. ४४ )
३२४ ( ध्वन्यालोके
उ. २,२६ )
१,१५४)
८२ )
प. १,०१०)
२७५
३०७ ( ६० खण्डप्रशस्तौ; सतुतिकर्णामृते, काव्यप्रकाशे ७, १२९, १०,४५९)
Page #445
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अबकारमहोदधिविवरणोदाहृत• पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् सच्छायाम्भोजवदनाः
२४५ सञ्चारपूतानि दिगन्तराणि २६९ ( रघुवंशे सणि वच किस्रोथरि ! ११७ ( अलङ्कारचूडामणौ अ. १, श्लो.२१) सततं मुसलासक्ताः २९२ ( काव्यप्रकाशे १०,४८६) ++स सेऽनुनेयः सुभगा १७४ ( सरस्वतीकण्ठाभरणे १,१४२) सत्यं मनोरमा रामाः १८३ ('व्यासस्य'औचिजन्यालोकेस.३,३०) स वारम्भरतोऽवश्यम् (२) २१८ (रुद्रटालङ्कारे अ. ३,१८,१९ ) स दक्षिणापाङ्गनिविष्ट- . ३२५ (कुमारसम्भवे सदा मध्ये यासामियम् १५६ ( काव्यप्रकाशे
७,२५६) सद्यः करस्पर्शमवाप्य २९८ (नवसाहसाङ्कचरिते १, ६२) सद्योमुण्डितमत्तहूण- २४४ (वामनीये
४,२,२) "सदशमुक्तामणिः ।
२२४- (काव्यप्रकाशे ९,३८०) स धूर्जटेजूंटतटीसन्ति तत्र त्रयो मार्गाः सन्दष्टाधरपल्लवा ६१ ( अमरुशतके
३६) 'मन्निहितबालान्धकारा' २९३ सभ्रमकं करफिसलया ७६ (दशरूपकावलोके प्र. २,सू.४२ ) समप्रसङ्कल्पफलेऽनुसमदमतङ्गजमदजल
२९३ ( काव्यप्रकाशे १.४९१) सममेव समाक्रान्तम्
२३१ (रघुवंशे समर्थये यत् प्रथमम्
२.९ (विक्रमोर्वशीये ४, ३९) समुत्थिते भयावहे समूलघातमध्नन्तः
१९ (शिशुपालवधे २,३३) सम्प्रहारे प्रहरणः १७८ ( काव्यप्रकाशे
७,३२४) सम्प्राप्तेऽवधिवासरे
८६ सम्बन्धी रघुभूभुजाम् २४४ . ( बालरामायणे
१०,४१) 'सम्बाधः महटे भगेऽयुक्त १७५ (
२६३
.२०२
For Private And Personal Use Only
Page #446
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गय-पद्यानां मूलस्थलाविज्ञापिका सूची। ३९७ पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थकम् सम्यग्ज्ञानमहाज्योतिः १४४ (काव्यप्रकाशे ७, १५५) संरम्भः करिकीटमेघ- १५०, १५१ (वक्रोक्तिजीविते १,२८) सरसिजमनुविद्वम् २७५ (शाकुन्तले
१, २०) सरस्वती स्वादु तदर्थ४१ ( ध्वन्यालोके
१,६) स रातु वो दुश्च्यवनः १४५ ( काव्यप्रकाशे ७, १७१) सरांसीवामलं व्योम ३३६ ( सरस्वतीकण्ठाभरणे १, ३५ ) सर्वकार्यशरीरेषु
१७२ (शिशुपालवधे स. २, श्लो. २८) सर्वदा सर्वदोऽसीति
११८ ('सिद्धसेनदिवाकरस्य' ) सर्वाशारुधि दग्धवीरुषि
२११ (स. क. २, २१४, ५,४६३, बाणस्य
११० ( ध्वन्यालोकेस .२) २६२ . ( वामनीये ४, ३, ९) २८० (सिद्धहेमचन्द्रे अ. १, पा. १, स. २६) १७४ (नामनीयका.अधि.२, अ.१, स. १८ ) ३२६ १७८ ( काव्यप्रकाशे ७, ३२१) १८४ ( ध्वन्यालोके ३, २७ )
स वक्तुमखिलान् शक्का स वः पायाविन्दुर्नव'सविशेषणमाख्यातं वाक्यम्' संवीतस्य हि लोकेन संवृत्ते सुभगेष्टसङ्गमसब्रीडा दयितानने सशोणितैः कन्यभुजाम् म सैन्यसैन्धवोऽधूतैः सस्नुः पयः पपुरनेनिजुः संहयचक्कायजुआ • संहिता ह्येकपदवत् । सह दीर्घा मम श्वासैः सहमा मा साहिज्जत सहस्रक्षरगनमसितरि सहिआहिं भन्नमाणी सहि ! नवनिहुअणसमरंमि
१३४ (शिशुपालवधे स. ५, श्लो. २८ ) ३३५ (सरस्वतीकण्ठाभरणे १,३६)
२, ३५२) ५, १४)
२३३ ( काव्यादर्श
८१ (सरस्वतीकण्ठाभरणे १४७ (अनर्घराघवे ३२५ (गाथासप्तशत्याम्
२, १५)
For Private And Personal Use Only
Page #447
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मू
अलङ्कारमहोदषिविवरणोवाहतपद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् सहि ! साहसु तेण समं ७३ ( सरस्वतीकण्ठाभरणे ५, २९) साधनं सुमहद् यस्य
१४७ ( काव्यप्रकाशे +साधु चन्द्रमसि पुष्करैः १५१ (रामचरिते
२,९५) 'साध्यं व्यापकमित्याहुः १२१ (सू. ' अभिनन्दस्य ) स्रा पत्युः प्रथमेऽ(मा)पराध- ६२ ( अमरुशतके
२९) सा बाला वयमप्रगल्भवचसः २९५ (अमरुशतके साहंती सहि ! सुहयम्
५३ (अलङ्कारचूडामणौ १,३६;स.रा.८६०) सितकरकररुचिरविमा
२१३ ( काव्यप्रकाशे ७,३१४,९, ३९९) सिध्यन्ति कर्मसु महत्त्वपि २७५ (अभिज्ञानशाकुन्तले ७,४) सिहिपिच्छकण्णऊरा १०८ ( ध्वन्यालोके उ. २, ३) सीमानं न जगाम
२८२ सुदुस्त्यजा यद्यपि
१७५ ( सरस्वतीकण्ठाभरणे १, १४२ ) सुरालयोल्लासपरः १४३ ( काव्यप्रकाशे
७, १७८) सुराष्ट्रध्वस्ति नगरी १५९ (सरस्वतीकण्ठाभरणे १,६६) सुबह समागमिस्सह
५१ (स. श. ९६२; अ. चू. १, ३२ ) सुहृद्वधूबाष्पजल
२८४ (उद्भटीये९,१५; काव्यप्रकाशे १०,४४२) सूर्यायवि सुधारश्मिः
२३८ (सरस्वतीकण्ठाभरणे ४, ७) सेयं किं कालरात्रि १ २४६ सेयं स्वदेहार्पणनिष्क्रयेण ६६ (रघुवंशे
२, ५५) सैषा सर्वाऽपि वक्रोक्तिः २३१ ( भामहालकारे २, ८५) सैषा स्थली यत्र विचिन्वता २६६ ( रघुवंशे १३, २३) स्रोऽध्यैष्ट वेदांत्रिदशानयष्ट १४४ (भट्टिकाव्ये
१, २) सोपवादमुपशान्तविचारम् सोऽपूर्वो रसनाविपर्यय- २८६ ( भल्लटशतके
श्लो. १८) सो मुखमओ माहिआहिं २४९ (सरस्वतीकण्ठाभरणे ३, ११२) सो मुद्धसामलंगो धम्मिल्ली १०८ ( काव्यप्रकाशे सौजन्याम्बुमरुस्थली
२५६
For Private And Personal Use Only
Page #448
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गध-पद्यानां मूलस्थलादिशापिका सूची। ३९९ पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् सौन्दर्यसम्पत् वारुण्यम्
१६४ ( काव्यप्रकाशे . ७, २९१) स्तनद्वन्द्वं मन्दं स्नपति २९ (वक्रोक्तिजीविते १,६५, २, ९८) स्तनयोर्जघनस्यापि
२३०. (काव्यादर्श २, २१७) स्तोकेनोन्नतिमायाति
२२३ ( काव्यप्रकाशे ९, ३७८ ) स्त्रीवर्ग रूपसर्गस्तमपि स्थितमुरवि विशालम् ८४ (रत्नावल्याम् अ. २, श्लो. १३) स्थितः स्थितामुञ्चलित: २४३ (रघुवंशे
२, ६) स्थिताः क्षणं पक्ष्मसु २०६ (मारसम्भवे
५, २४) स्निग्यश्यामलकान्ति
११४ ( ध्वन्यालोके स्नेहनिर्भरमद(प)त्त वधूनाम् __७२ (शिशुपालवधे
१०, ४९) + स्पर्धते जयति द्वेष्टि
२७ (काव्यादर्श २,६१) स्पष्टोच्छ्र(ल)सकिरण केसर- ३३२ (हरविजये
१९) स्पृशनि तिग्मरुचौ ककुमः १४१ (हरविजये स, ३, श्लो. ३७) स्पृष्ट(पृष्ठे)षु शङ्खशकलच्छविषु १९५ (वामनाये ३, २, १४) स्फुटमर्थालङ्कारा२२३ ( रुद्रटीये
४, २२) स्फुरबद्भुतरूपमुत्प्रताप- ३०५ ( काव्यप्रकाशे
१०, ५६१) स्मरत्यदो दाशरथिः
२. (शिशुपालवधे १, ६८ ) स्मरदवथुनिमित्तम्
७६ (दशरूपकावलोके प्र. २, सू. ४०) स्मरनवनदीपूरेणोढा
६१ ( अमरुशतके श्लो. १०४ ) स्मितं किञ्चिन्मुग्धम्
७४ (ध्वन्यालोके उ. ४; वक्रोक्ति० ३,२) स्मितं मुखेन्दौ(न्योः) ज्योत्स्ना ते २१२ (सरस्वतीकण्ठाभरणे४,२७.का.द.२,६८) स्मृतिभूर्विहितो येनासौ १५२ स्रस्तः नग्दामशोभाम् ९४ (रत्नावल्याम् अं. १, श्लो. १६) सस्ता नितम्बादवलम्ब- १४८ (कुमारसम्भवे स, ३, श्लो. ५४ ) स्वच्छन्दोच्छलदच्छ
३३३ ( काव्यप्रकाशे १, ४) स्व(स)श्चितपक्षमकपाटम् ९५ (स्वप्नवासवदत्ते ध्वन्या० ३, १५) स्वपिति यावश्यं निकटो(टे) जनः १६२ (वामनीये ३,२,१३; का. प्र.७,२६१)
For Private And Personal Use Only
Page #449
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अबधारमहोदधिविवरणोदाहस सूची।
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम्
२२४
८, ३४६)
१८९ ( काव्यप्रकाशे २७. (अलङ्कारचूडामणौ अ. ६, श्लो. १५६)
पद्य-प्रारम्भः स्वभावमधुराः स्निग्धाः स्वर्गप्राप्तिरमेनैव स्विद्याति कूणति वेजति स्वछोपजातविषयोऽपि हन्यते सा वरारोहा हरवन्न विषमदृष्टिः हरस्तु किञ्चित्परिवृत्तहरेर्लवितधर्माशुः हंसानां निनदेषु यः
१६९ (काव्यादर्श
३, १३८) २७७ (काव्यप्रकाशे १०,४६८)
९० (कुमारसम्भवे २०७ ( सरस्वतीकण्ठाभरणे २, १७०) २४३ ( वक्रोक्तिजीविते १,७३,१०८७२,
२३,३,६. ध्वन्यालोके ४, .) २३८ ( सरस्वतीकण्ठाभरणे , ५) २४८ (गाथासप्तशत्याम् २९६ (बामनीये १३८ (काव्यप्रकाशे ७, २१९)
हंसो वाक्षविरावी हसियं सहत्ययालं 'हस्ती हि जङ्गमं दुर्गम्' हा नृप! हा बुध ! हा कवि-
समाता
For Private And Personal Use Only
Page #450
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ne
...
..
...
.
परिशिष्टम् [४] मलधारिश्रीनरचन्द्रसूरिरचिता
वस्तुपाल-प्रशस्तिः (१) स वः श्रेयः शत्रुञ्जयशिखर(रि)शीकमुकुटः प्रदोषान्तध्वान्तव्यतिकरनिकाराम्बरमणिः । भवभ्रान्तिश्रान्तिव्यपनयनदीष्णामृतसरःसनाभिः श्रीनाभिप्रभवजिननाथः प्रथयतु ॥१॥ श्रीप्राग्वाटकुलेऽत्र चण्डपसुताच्चण्डप्रसादादभूत्
__पुत्रः सोम इति प्रसिद्धमहिमा तस्याश्वराजोऽङ्गजः । तस्माल्लूणिग-मल्लदेव-सचिवौ श्रीवस्तुपालस्तथा
तेजःपाल इति श्रुतास्तनुभुवश्चत्वार एतेऽभवन् ॥२॥ चेतः ! कि कलिकालसालसमहो ! किं मोह ! नो हस्यते ?
तृष्णे ! कृष्णमुखाऽसि किं कथय किं विघ्नौध ! मोघो भवान् ? । बमः किं नु सखे ! न खेलति किमप्यस्माकमुज्जृम्भितं
सैन्यं यत् किल वस्तुपालकतिनां धर्मस्य संवर्मितम् ॥ ३ ॥ दुर्गः स्वर्गगिरिः स कल्पतरुभिर्भेजे न चक्षुप्पथे
तस्थौ कामगवीं जगाम जलधेरन्तः स चिन्तामणिः । कालेऽस्मिन्नवलोक्य याचकचमू तिष्ठेत कोऽन्यस्ततः ?
- स्तुत्यः सोऽस्तु न वस्तुपालसुलती दानैकवीरः कथम् ? ॥ ४ ॥ स श्रीजिनाधिपतिधर्मध(धु)राधुरीणः इलाध्या(घा)ऽऽस्पदं कमिवास्तु न. वस्तुपालः ।। श्री-शारदा-सुकृतकीर्तिमय-त्रिवेण्याः पुण्यः परिस्फुरति जङ्गमसङ्गमो यः ॥ ५ ॥ स्वच्छन्दं हरि-शङ्करः स भगवान् यत्कीर्तिविस्फूर्तिभि
बिभ्रद भस्मकताङ्गरागमिव तद् भूतेशभूतं वपुः । सर्वाङ्गं घटितां गिरीश्वरसुता दुग्धाब्धिपुत्रीं जबाद
व्यावृत्तां च सहस्ततालहसितैलक्ष्यमध्यापयत् ॥६॥ .' दायादा कुमुदावलिविंचकिलश्रेणी सहाध्यायिनी
सध्रीची सुरसिन्धुवीचिवितति..........की चन्द्रिका | ...
For Private And Personal Use Only
Page #451
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४०२
www.kobatirth.org
अलङ्कार महोदधि-परिशिष्टम् ( ४ )
शीतांशुः सहपांशुखेलनसुहृत् सब्रह्मचारी हरः
प्रालेयाद्वितटो च कौतुकनटी यत्कीर्ति - वाम ध्रुवः
Acharya Shri Kailassagarsuri Gyanmandir
प्रतापस्याद्वैतं रिपुनृपतिलक्ष्म्या: क्षणिकतां विभुं नित्यां स (तृ) ष्णां गिरिशगिरिगौरस्य यशसः । कुषोऽनेकान्तत्वं महिम निजबुद्धेश्व दधता वितेने येनात्मा किल सकलसद्दर्शनमयः ॥ ८ ॥ प्रेयस्यपि न्यायविदाऽप्यनेन दोषं विनाऽहं निहिताऽस्मि दूरे | इतीव दोषाद गुणरत्नकोशं यस्यारिभिग्रहयते स्म कीर्ति: ॥९॥ प्रताप - तपनो यस्य प्रतपन्नवनीतले । विपक्षवाहिनी खड्गधारानीराण्यशोषयत् ॥ १० ॥ येनारिनारीनेत्राम्भःसम्भारोद्गारसम्भृतम् । विश्वसौरभ्यकृच्चक्रे यश:-कुसुम-पादपम् ।। ११।। भ्रमन्ती भृशमन्यायतपनोत्तापिताऽधुना । न्यायलक्ष्मीर्विशश्राम यद्भुजादण्डमण्डपे ॥ १२ ॥ स वैकुण्ठः कुण्ठः कलुषधिषणः सोऽपि धिषण: क्षतारम्भः शम्भुर्न तिमिरहरः सोऽपि मिहिरः । धराभारोद्धारे वचनरचनायां परपुर स्थितिप्लोषे दोषोदयविदलने चास्य पुरतः ॥ १३ ॥ रणे वितरणे चात्र शस्त्रैर्वस्त्रैश्च वर्षति । अमित्र - मित्रयोः सद्यो भिद्यते हृदयावनिः ॥ १४ ॥ इमां समयवैषम्पाद् भ्रश्यन्तीं गूर्जर क्षितिम् । दोर्दण्डेनोद्धरन् वीरः सैष शेषं व्यशोषयत् ॥ १५ ॥ एतस्मिन् वसुधासुधाजलधरे श्रीवस्तुपाले जग
1
जीवातौ सिचयोच्चयैर्नव नवैर्नक्तंदिवं वर्षति । आस्तामन्यजनो घनोज्झितशशिज्योत्स्ना च्छवल्गद्गुणोंद्
भूतैरद्य दिगम्बरायपि यशो - वासोभिरच्छादितम् विश्वस्मिन्नपि वस्तुपाल ! जगति त्वत्कीर्तिविस्फूर्तिभिः
श्वेतद्वीपति कालिका कलयति स्वर्मालिकानां मुखम् । याने ( यत्ते )स्तावककीर्तिसौरभमदान्मन्दारमन्दादरे
ययात्रासु तुरङ्गनिष्ठुरखुरैः क्षोणीतलं ताडितं
॥ ७ ॥
वर्गे स्वर्गसदां सदा च्युतनिजव्यापारदुः स्थैः स्थितम् ॥ १७ ॥ भाग्यभूः किमसावस्तु वस्तुपालः स्तुतेः पदम् ? | येनार्थ - कामावप्येतौ धर्मकर्मकृतौ कृतौ ॥ १८ तमः सर्वान्नीने प्र[म] दलहरीनर्तितभुजं भुजङ्गीभिर्गीते नितसितकरे यस्य यशसि | शिरः क्रोडक्रीडदू धरणिभरभुग्नोऽपि भजते भुजङ्गेशः क्लेशव्ययमुदयदानन्दमुदितः || १९||
कम्पः सम्पदमाससाद हृदये किन्तु प्रतिक्ष्माभृताम् |
For Private And Personal Use Only
॥ १६ ॥
Page #452
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वस्तुपाल-प्रशस्तिः (१) उद्भूतानि रजांसि मांसलतमान्याकाशमाशिश्रियु
स्तेषामेव मुखावनौ पुनरहो ! मालिन्यमुन्मीलितम् ॥ २० ॥ काले यत्खड्गदण्डे रिपुकरटिशिरःस्यन्दसिन्दूरपूरैः
___सन्ध्याबन्धं दधाने विरचितमुचितं मौक्तिकैस्तारकत्वम् । शोतज्योति:प्रकाशं तदनु समुदितं तद्यशो येन तेने
शश्वविस्तारि राकारजनिमहमहो ! विश्वतो विश्वमेतत् ॥ २१ ॥ चण्डांशोरपि चण्डतामगमयदू यस्य प्रतापोदयः
शीतांशोरपि शीत(ति)मानमभजद् यस्य प्रसादोत्सवः । ब्रह्मास्वादनतोऽपि तोषमपुषद् यस्यावदातं यश- .
स्तल्लोकोत्तरमस्य कस्य वचसां पात्रं चरित्राद्भुतम् ? ॥ २२ ॥ यस्मिन् धर्म पुरस्कृत्य विपद्भ्यो रक्षति क्षितिम् । जने जन्यमजन्यं च द्वयमप्राप्यतां गतम् ॥२३॥ तस्मिन् काञ्चनकोटिभिः प्रणयिनां दारिद्यमुद्रागुहि.
व्यक्तं काञ्चनशैलखण्डनविधावाखण्डल: शङ्कितः । भ्राम्यत्येव निदेशतोऽस्य तदयं राजा ससूरः सदा
नक्षत्रैः परिवारितश्च परितोऽप्यद्याप्यमुं रक्षति ॥ २४ ॥ नभस्ये निर्दृष्टाः शरदि नहि वर्षन्ति जलदाः
फलबारात्तैन खलु फलवृक्षाश्च फलिनः । प्रदुग्धा वा गावः पुनरपि न दुग्धानि ददते ..
कदाऽप्येतस्योच्चैन तु वितरणे श्राम्यति मतिः ॥ २५ ॥ : दीपः स्फूर्नति सज्जकज्जलमलः स्नेहं मुहुः संहर
निन्दुमण्डलवृत्तखण्डनपरः प्रवेष्टि मित्रोदयम् । सूरः क्रूरकरः परस्य सहते तेजो न तेजस्विन
स्तत् केन प्रतिमं ब्रुवीमहि महः श्रीवस्तुपालाभिधम् ? ॥ २६ ॥ इति मलधारिश्रीनरचन्द्रसूरिकृता श्रीवस्तुपालप्रशस्तिः ।
For Private And Personal Use Only
Page #453
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
१
॥
परिशिष्टम् [५] मलधारिश्रीनरेन्द्रप्रभसूरिनिर्मिता
वस्तुपालप्रशस्तिः (२) स मङ्गलं वो वृषभध्वजः क्रियाजटावलीसंवलितांसमण्डलः । यदोयमङ्ग किल सर्वमङ्गलाश्रितं प्रमोदाय न कस्य जायते ? समूलमुन्मूलयितुं सुरद्रुहः सन्ध्यासमाधौ चुलुकीकृतेऽम्भसि । दूरंभ( स्वयम्भु )वा यः [स]सृजे भटाग्रणी: समग्रशक्तिः स चुलुक्य [इत्यभूत्॥२॥ तदन्वयाम्भोधिविधुर्विधूतविरोधिमूलोऽजनि मूलराजः । न क्वापि दोषोक्तिरभूत् तु यस्य यशःप्रकाशैर्विशदेऽपि विश्वे ॥ ३ ॥ य( त )स्यात्मभूः समभवद् भुजदण्डचण्डश्चामुण्डराज इति राजकमौलिरत्नम् । भूवल्लभस्तदनु वल्लभराजदेवस्तन्नन्दनो मुदमुदश्चितवान् प्रजानाम् तस्यानुनन्मा समभूत् परस्त्रीसुदुर्लभो दुर्लभराजदेवः । बभूव भीमो रणभूमिभीमस्ततोऽपि सीमा जगतीपतीनाम् तदात्मनः संयति लब्धवर्णः कर्णोऽभवत् कर्णसमप्रतापः । श्रीसङ्गमाद् वीररसोऽपि यस्य बभार शृङ्गारमयत्वमेव सूनुस्तदीयोऽजनि वैरिवीरदिपेन्द्रसिंहो जयसिंहदेवः । नवेन्दु-कुन्द तिभिर्धरित्री यः कीर्तिमुक्ताभिरलञ्चकार अयं हि राकासु विलासकौतुकी रिपुस्तदस्यास्तु विपर्ययोऽधुना । इतीब यो मालवमेदिनीश्वरं चकार काराविनिवेशदुःस्थितम् ततोऽभवत् कीर्तिलतालवाल; कुमारपालः क्षितिपालभास्वान् । यस्य प्रतापः शिशिरेऽप्यरीणां स्वेदोदबिन्दूनधिकांश्चकार उदग्रतेनासुकतैकमन्दिरं धराधरेन्द्रः स गिरामगोचरः । व्यधत्त य: शत्रुकलत्रमण्डली महीमशेषां च विहारभूषणाम्
॥
६
॥
॥
७
॥
॥
८
॥
For Private And Personal Use Only
Page #454
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वस्तुपाल - प्रशस्तिः (२)
तस्मादभूद जयपाल इति क्षितीशः प्रत्यर्थिपार्थिवकुलप्रलयाश्रयाशः । श्रीमूलराज इति वैरिसमासराजन्निर्व्याजविक्रमनयस्तनयस्तदीयः
४०५
॥ ११ ॥
बन्धुः कनीयान् विजयी तदीय: श्रीभीमदेवोऽस्ति महीमहेन्द्रः । प्रवासदायिन्यपि वैश्विर्गो बभूव यस्मिन्नवनाभिलाषी ॥ १२ ॥ श्रियं चौलुक्यानां प्रकृतिमतिभेदेन विवशां वशीकृत्यामुष्मिन्नसमविनिवेशा [म] कृत यः । स नेताऽणैराजः समभवदिहैवान्वयवरे वरेण्यश्रीशाखा[म्बरम]णिरद्वैतसुभटः
॥ १३ ॥
भूयांस एव प्रथितप्रतापा यशस्विनस्तस्य सुता बभूवुः । प्रदीप्यते तेषु जयी विनिद्ररुद्रप्रसादो लवणप्रसादः अस्य शौण्डीर्यमदं परेषां यद्विक्रमो मानसमध्युवास । तदङ्गनानां च दृशो विकृष्य बलान् विलासान् विदधेऽश्रुवारि ॥ १५ ॥ तन्नन्दनः कुमुदकुन्दनिभैर्य शोभिर्विश्वानि वीरधवलो धवलीकरोति । यद्विक्रमः क्रमनिरस्त समस्तशत्रुर्मन्येऽद्य ताम्यतितमामहितानपश्यन् ॥ १६ ॥ चित्रं त्रिवन्नपि यत्प्रतापः प्रचण्ड मार्तण्डमहोमहीयान् । विरोधिवर्गस्य निसर्गसिद्धं भुजा महोष्माणमपाकरोति इतश्च - प्राग्वाटवंशध्वजकल्पकीर्तिः श्रीचण्डपः खण्डित चण्डिमाऽभूत् । उवास यस्मिन् गुणवारिराशौ चिराय लक्ष्मीप्रभुरेव धर्मः गुणौघहंसालिसरोजखण्ड श्वण्डप्रसादोऽस्य सुतो बभूव । यत्कीर्ति सौरभ्यतरङ्गितानि जगन्मुदेऽद्यापि दिगन्तराणि पत्युर्न दीनामिव विश्वनन्दनो बभूव सोमोऽस्य सुतः कलानिधिः । एकाSपि.. आशाराजः शस्यधीस्तस्य सूनुर्जज्ञे विज्ञश्रेणिसीमन्तरत्नम् । येनाssतेने [न] क्वचिद् वालसङ्गश्चित्रं चक्रे नाप्यलीकप्रसक्तिः ॥ २१ ॥
॥ १७ ॥
॥ १९ ॥
For Private And Personal Use Only
॥ १४ ॥
॥ १८ ॥
.112011
तस्याभवन्निर्मलकर्मकारिणी कुमारदेवीति सधर्मचारिणी ।
असूत सा नीतिरिवातिवाञ्छितमदानुपायांश्चतुरस्तनूरुहान् ॥ २२ ॥ लूणिगः प्रथमस्तेषु मल्लदेवस्ततोऽपरः । वस्तुपालः सुधीरस्मात् तेजः पालोऽथ धीनिधिः ॥ २३ वंश भीमौलिधम्मिल्लं मल्लदेवं कथं स्तुवे ? | यस्य धर्मधुरीणस्य विवेकः सारथीयते ॥ २४ ॥
Page #455
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४०६
www.kobatirth.org
अलङ्कार महोदधि- परिशिष्टम् ( ५ )
सरस्वती केलिकलामरालः स वस्तुपालः किमुताभिनन्द्यः ? | जिता: पदन्यासमनन्यतुल्यं वितन्वता के कवयो न येन ? ॥ २५ ॥
दानं दुर्गतवर्गसर्गललितव्यत्यासवैहासिकं
Acharya Shri Kailassagarsuri Gyanmandir
शौण्डीर्यं भुजदण्डचण्डिमकथा सर्वङ्कषं विद्विषाम् ।
बुद्धिर्यस्य रिगन्तभूतलभुवामाकृष्टिविद्या श्रियां
कस्यासौ न जगत्यमात्य तिलकः श्रीवस्तुपालो मुंदे ? ॥ २६ ॥ तेजःपालः सचिव तिलको नन्दताद् भाग्यभूमिर्यस्मिन्नासीद् गुणविटपिनामव्यपोह : [ प्ररोहः ] | यच्छायासु त्रिभुवनवन प्रेङ्खणीषु प्रगल्भं प्रक्रीडन्ति 'प्रसृमरमुदः कीर्त्तयः पः श्रीसहायाः ||२७|| धन्यः स वीरधवलः क्षितिकैटभारिर्यस्येदमद्भुतमहो महिमप्ररोहम् । दोप्रोष्णदीधिति-सुधाकिरणप्रवीणं मन्त्रिद्वयं किल विलोचनतामुपैति प्रेक्ष्यास्थैर्यं प्रभुप्रीति - विभूति - वपुरायुषाम् । वस्तुपालः स्थिरे धर्मकर्मण्येव धियं दधौ ॥ २९ ॥ अगण्यपुण्योदय शस्यकाश्यपीमघौघनिर्घातन कर्मकर्मठाम् ।
॥ २८ ॥
सन नमस्यकर्मणा यस्तीर्थयात्रामकरोन्महामतिः
11 30 11
॥ ३२ ॥
अभ्यर्च्य देवान् रथि साधुमण्डलीमाराध्य शुद्धाशन-पानकादिभिः । उद्धृत्य दीनानुपकृत्य धार्मिकान् यो यात्रया प्राप पवित्रतां पराम् ॥ ३१ ॥ उद्धृत्य पञ्चासर जैन वेश्म यस्तत्र संस्थाप्य च पार्श्वनाथम् । चकार चौलुक्यपुरे स्वकीर्ति - सखीत्वसुस्थां वनराजकीर्तिम् श्रीयुगादिप्रभोर्वेश्मन्यर्बुदाचलमूर्ध्नि यः । श्रेयसे मल्लदेवस्य मल्लिदेवमतिष्ठिपत् ॥ ३३ ॥ बिभ्राणं परितो जिनेन्द्रभवनान्युच्चैश्चतुर्विंशर्ति तापोत्तीर्णसुवर्णदण्ड कलशालङ्कारतारश्रियम् । यः शत्रुञ्जयदेव सेवनमनाः शत्रुञ्जयाख्यं जिनप्रासादं धवलकनामनि पुरे निर्मापयामासिवान् गोग्रहप्रोज्झितासूनां देवभूयमुपेयुषाम् । राणभट्टारकाणां यस्तत्रागारमकारयत् ॥ ३५ ॥ वार्षं (पार्श्वे) तस्य पर: स्मेरपद्मां पीयूषबान्धवीम् । प्रपां चाप्रतिमां विश्वप्रीतिशं यो व्यधापयत् ३ ६ पौषधशालाहितयं यस्यास्ते तत्र मुनिभटाकीर्णम् । कलिशत्रुभीतिभङ्गरधर्मधर । धीशदुर्गनिभम् ३ ७
For Private And Personal Use Only
Page #456
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वस्तुपाल-प्रशस्तिः (२) पुरोत्तमे स्तम्भनकाभिधाने निवेशने पार्श्वजिनेश्वरस्य ।
योऽकारयत् काश्चनकुम्भदण्डमखण्डधर्मा शिखरं गरीयः ॥ ३८ ॥ नामेयं नेमिनाथं च तदीये गूढमण्डपे । सरस्वती जगत्यां च स्थापयामास यः कृती ॥३९॥ अकारयन्नगाकारं प्राकारं परितोऽत्र यः । निदाघदमनक्रीडाप्रवृत्तं च प्रपाद्वयम् ॥४०॥ यश्चकार नवोद्धारधा(वा)रि[म् ]दभुतवैभवाम्।सुधासहचरी तत्र वापी व्याकोशपङ्कजाम्।।४।।
भृगुनगरमौलिमण्डनमुनिसुव्रततीर्थनाथभवने यः । ..
देवकुलिकासु विशतिमितासु हैमानकारयद् दण्डान्॥ ४२ ॥ तस्य गर्भगृहोत्सङ्गे यस्त्रैलोक्यदिवाकरौरीपार्श्वनाथ- महावीरौ क्षान्तिधीरो न्यवीविशत्।।४३।। नगराख्ये महास्थाने चैत्यमाद्यजिनेशितुः। येनोद्धृत्य समुद्दधे कीर्तिर्भरतचक्रिणः ॥४४॥ व्याघ्ररो(प)ल्ल्यभिधे ग्रामे पूर्वजैः कारितं पुरा । येन तत्पुण्यवृद्धयर्थमुध्धृतं जिनमन्दिरम्॥४५॥ निरीन्द्रग्रामे वोडाख्यबालीनाथस्य मन्दिरम। विघ्नसचातघाताय प्रजानामुद्दधार यः।।४६॥ स्थापयन् सींहुलग्राममण्डने जिनवेश(श्म)नि । यः श्रीवीरजिनं विश्वप्रमोदमुदजीवयत् ॥४७॥ श्रीवैद्यनाथवरवेश्मनि दर्भवत्या यान् दुर्मदी सुभटवर्मनृपो जहार। . तान् विंशतिं द्युतिमतस्तपनीयकुम्भानारोपयत् प्रमुदितो हृदि वस्तुपालः ॥४८ ।। श्रीवीरधवलमूर्तिर्जयतलदेव्याश्च मूर्तिरसमश्रीः।श्रीमल्लदेवमूर्तिः स्वमूर्तिरनुजस्य मूर्तिश्च।।४९ श्रीवैद्यनाथगर्भद्वारबहिभितिसम्भवे निलये।अन्तर्भक्तिनिमीलितकरकमला: कारिता येन।युग्मम् स्वविरोधिनी शुचिर्भुवमुमारशय्ये च बदरकूपे च। यस्य प्रपा प्रपश्यन् कलयत्यधिकाधिक तापम्।। उद्दधारानुजो यस्य तीर्थे कासदाभिधे । नाभेयभवनं तुझं स्वयमम्बाऽऽयं पुन:।.५२॥ स्तम्भतीर्थे नगोत्तुङ्गे धाम्नि भीमेश्वरस्य यः। शातकुम्भमयं कुम्भ केतने चाध्यरोपयत्।।५३॥
तत्र लोलाकृति दोला(लां) कालांधो(कालधौ)ती च मेखलाम् । यो पृषं च तुषारांशुकान्तिकल्पमकल्पयत् ॥५४ ॥ यः स्फुरन्मेदुरामोदे तस्य गर्भगृहोदरे । मुर्ती न्यवेशयद् धीमानात्मनश्चानुजस्य च ॥ ५५ ॥
14
For Private And Personal Use Only
Page #457
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४०८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कार महोदधि - परिशिष्टम् (4)
तस्य जगत्यां प्रीत्यै ललितादेव्याः स्ववल्लभाया यः । सूत्रयति स्म पवित्रां वटसावित्रीं सदन सहिताम् ॥ ५६॥
किं च कारयता तत्र तत्रविक्रयवेदिकाम् । स्त्रस्य प्रकटिता येन कृत्याकृत्यविवेकिता उधृत्य वैद्यनाथस्य वेश्म योऽत्रैव मण्डपे । मृति श्रीमल्लदेवस्य शस्यकीर्त्तिरतिष्ठिपत् पुण्यं प्रतापसिंहस्य यः स्वपौत्रस्य वर्धयन् । तत्रैव रचयामास ध्वस्त ग्रीष्मातपां प्रपाम्
प्रभूतभूतराजस्य यशोराजस्य मन्दिरम् । रम्यं निर्मापयामास कीर्त्तीिनां वासवेश्म यः असौ भुवनपालस्य शिवाय शिवमन्दिरम् । अस्थापयत् समं रम्यैर्दशभिर्देवताऽऽलयैः तज्जगत्यां च यः काम्यं चण्डिकायतनं नवम् । ds रत्नाकरस्यापि निस्सपत्नम सूत्रयत्... पञ्च पौधशालाच तत्र येन वितन्वता । पञ्चोत्तर विमान श्रीपात्रमात्मा व्यतन्यत पुण्यायाजयसिंहस्य रोहडी जिनधानि यः । नायप्रतिमां तस्य मूर्त्तिच निरमापयत् हैवाष्टापदोद्धार श्रीशालिगजिनालये । लक्ष्मीधर [स्] पुण्यार्थमुपकारी चकार यः तत्रैकं राणक श्रीमदम्बस्य तथाऽपरम् । पुण्यार्थं वैरिसिंहस्य यस्तीर्थेशं न्यवीविशत्
श्रीकुमारविहारेऽत्र वृत्रारातिनतक्रमौ । पार्श्वनाथ - महावीरौ प्रीत्या यः प्रत्यतिष्ठिपत्
For Private And Personal Use Only
॥ ५७ ॥
1198 11
॥ ५९ ॥
॥ ६० ॥
॥ ६१ ॥
॥ ६२ ॥
॥ ६३ ॥
॥ ६४ ॥
।। ६९ ।।
॥ ६६ ॥
॥ ६७ ॥
Page #458
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मन्त्रीश्वरवस्तुपाल - प्रशस्ति: ( २ )
ग्रामेऽर्कपालितकनाम्नि जिनेश्वरस्य वीरस्य मन्दिर मुदारमकारि येन । भूतेशवेश्म च मनोहरमध्वनोन - संजीविनी तपनतापरिपुः प्रपा च ॥ ६८ ॥ येनात्रैव वियच्चुम्बिवीचिवा चालकूलभूः । कासारः कारयाञ्चक्रे क्षीरनीरधिबान्धवः ॥ ६९ मन्येऽस्मिन्नमृताम्बुदेन ववृषे पीयूष वर्षेर्मुहु: केनाप्येतदवश्यमम्बरसरित्पङ्केरुहैः पूरितम् । व्यक्तं ब्रह्मसुता मराल कुलजैः कीर्णं मरालैरिदं तेनैतस्य न वस्तुपालसरसः स्तोतुं गुणानीश्महे ॥ वलभ्यां पुण्यलभ्यश्रीः प्रासादो वृषभप्रभोः । येनोदध्रे मुदा मल्लदेवस्य सुकृतश्रिये ॥ ७१ ललितादेव्याः पत्न्याः सुकृताय जिनेन्द्रभवनभासितटम् । तत्र नवकमलललितं ललितसरः कारितं येन ।। ७२ ।। शत्रुञ्जनगोत्सङ्गे श्रीयुगादिजिनेशितुः । कार्तस्वरमयं रम्यं पृष्ठपट्टमतिष्ठिपत् ॥ ७३ ॥ तस्यैवाऽऽद्यविभोश्चैत्यप्रवेशे येन वामतः । सुव्रतस्वामिनं न्यस्य भृगुकच्छविभूषणम् ॥७४ वीरं दक्षिणतः सत्य पुराधीशं निवेश्य च । तदन्ते भारतीदेवी विश्वाराध्या न्यधीयत ७५ युग्मम् तत्रैवाकारयद्धानि काञ्चनान् मण्डपत्रये । पौत्रप्रतापसिंहस्य श्रेयसे कलशानसौ ॥ ७६ ॥ - स्तोतुं नाभिनरेन्द्रनन्दनगुणान् गोत्रं च कीर्ति समं व्याहारं सचिवारविन्दतरणेरेतस्य दानाम्बुधेः ।
योवास विकस्वरोभयमुखी प्रीत्यैव देवीन्दिरा
५२
Acharya Shri Kailassagarsuri Gyanmandir
तद् येनास्य विभोरकार्यंत पुरो दुकूपारणं तोरणम् ॥ ७७ ॥
अत्रैव
रचयाञ्चकार मनोज्ञमाखण्डमण्डपं यः । प्रयान्ति वैलक्ष्यमवेक्ष्य यस्य लक्ष्मीं सहस्राक्षदृशोऽप्यवश्यम्
11.92 11
तत्र रैवतकाधीशः प्रभुश्च स्तम्भनेश्वरः । वस्तुपाले विधृत्येव प्रीतिमागत्य तस्थतुः ॥ ७९ ॥
श्रीवस्तुपालस्य कयाऽतिभक्त्या नेमिः समाकृष्यत कौतुकं नः ।
-
इतीव तस्मिन्नवलोकनाऽम्बा – प्रद्युम्न - शाम्बाः सममभ्युपेयुः ॥ ८० ॥ तत्राऽऽत्मस्वामिनो वीरधवलस्य घरापतेः । स्वद्विपाभद्विपारूढां मूर्ति स्थापयति स्म यः ॥ ८१ ॥
शत्रु मौलौ नन्दीश्वरद्वीपगतान् जिनेन्द्रान् ।
तस्यानुजः स्थापयति स्म तेजःपालाभिधानो यशसां निधानम् ॥ ८२ ॥
For Private And Personal Use Only
Page #459
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४१०.
www.kobatirth.org
अलङ्कार महोदधि - परिशिष्टम् (५)
धर्मस्थानमिदं विलोक्य जगतामानन्दकन्दोदय
Acharya Shri Kailassagarsuri Gyanmandir
प्रावृट्कल्पमनल्पसम्भ्रमभरान्नन्दीश्वराख्यं जनः । तेजःपालयशांसि मांसलरसं गायन् मुहुर्गायते
मन्ये नूतनवस्तुसंस्तववशोद्भूतां प्रभूतां मुदम्
॥ ८४ ॥
अनुपमदेव्यास्तेन स्वप्रेयस्याः प्रभूतसुकृताय । आदिजिनेश्वरपुरतो विदधेऽनुपमासरश्च नवम् विशेषके रैवतकस्य भूभृतः श्रीनेमिचत्ये जिनवेश्मसु त्रिषु । श्रीवस्तुपालः प्रथमं जिनेश्वरं पार्श्व च वीरं च मुद्दा न्यवीविशत् ॥ ८५ ॥ तदन्तिके च निःशेषसुरासुरनिषेविताम् । कारयामास यः काव्य- - कामधेनुं सरस्वतीम्।। ८६ येनाssत्मनः स (स्व) पत्न्याश्च स्वस्य भ्रातुः कनीयसः । तद्भार्यायाश्च शैवेयचैत्येऽकार्यन्त मूर्त्तयः ॥ ८७ ॥
अम्बिकामवने येन मूर्त्तिः स्त्रस्यानुजस्य च । जगन्नेत्र सुधा वृष्टिः कारिता चारिमास्पदम् ॥ ८८ तदीये शिखरे नेमिं चण्डप श्रेयसे च यः । मूर्ति रम्यां तदीयां च मल्लदेवस्य च व्यधात् ॥ ८९ चण्डप्रसादपुण्यं वर्द्धयितुं योऽवलोकना शिखरे ।
स्थापितवान् नेमिजिनं तन्मूर्त्ति स्वस्य मूर्ति च ॥ ९० ॥
प्रद्युम्नशिखरे सोमश्रेयसे नेमिनं जिनम् । सोममूर्ति तथा तेजः पालमूर्त्ति च योऽतनोत् ॥ ९१ यः शाम्बशिखरे नेमिजिनेन्द्रं श्रेयसे पितुः । तन्मूर्ति च कारयामास भक्तितः ॥ ९२ ॥ वस्त्रापथे जगत्यां भवनाम्नः शूलिनो भवनमतुलम् | उद्धरति स्म विवेकी तेजःपालस्तदनुजन्मा ॥ ९३ ॥
पुरतः कालमेघस्य क्षेत्रपालस्य कारितः । आव (अश्वि) नोर्मण्डपस्तत्र ते नैव मतिशालिना ॥९४
प्रीतो वस्त्रापथभुवि पुरा यद् ददौ तापसानां
सङ्घः किञ्चित् तदिदमधुना प्रापितं तैः करत्वम् ।
. ग्रामोद्धारादखिलमपि तन्मोचयामास तेम्य
स्वेजःपालः सुकृतकृतधीर्वस्तुपालानुजन्मा ॥ ९५ ॥
For Private And Personal Use Only
॥ ८३ ॥
Page #460
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
4
मनश्वर वस्तुपाल - प्रशस्तिः (२)
स्ववंश्य मूर्त्तिभिः श्रीमनेमिनाथेन चान्वितः । मुखोद्घाटन कस्तम्मे वस्तुपालेन निर्ममे ॥ ९६ ॥ आशाराजस्य पितुः पितामहस्यापि सोमराजस्य । मूर्त्तियुगमत्र मन्त्री व्यधापयत् तुरंग पृष्ठस्थम् ॥ ९७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
द्वारे यत् किल दक्षिणामनुगतं यच्च प्रतीच्यां स्थितं यत् कौबेरदिगाश्रितं च सदनं श्रीनेमिनाथप्रभोः । कामं मण्डयति स्म तानि सचिवोत्तंसः स यैस्तोरणै
॥ ९९ ॥
दृष्टिस्तद्विभवं विभाव्य जगतो नान्यत्र विश्राम्यति ॥ ९८ ॥ गुरुः कुलेऽस्य नागेन्द्रगच्छव्योमार्यमाऽभवत् । श्रीमहेन्द्रप्रभः श्रीमान् शान्तिसूरिस्ततः श्रुतः आनन्दामरसूरी तदीयगच्छाब्धिकौस्तुभप्रतिमौ । तदनु हरिभद्रवरिः शमरत्नमहोदधिः समभूत् ॥ १०० ॥ तत्पदे विजय सेन सूरयः पूरयन्ति कृतिनां मनोरथान् । वस्तुपाल - जिनबिम्बपद्धतिर्जुम्भते जगति यत्प्रतिष्ठिता ॥ १०१ ॥ अत्यद्भुतैः कत्यतिरजयोऽसाध्यद् धर्ममतुल्यकर्म । श्रीवस्तुपालः सचिवावतंसः प्रकल्पतां कल्पशतायुरेषः ॥ १०२ ॥ यो विद्वद्भिरप्येवं स्तूयते -
त्यागाराधिनि राधेयेऽप्येक कर्णैव भूरभूत् । उदिते वस्तुपाले तु द्विर्णा वर्ण्यतेऽधुना ॥ १०३ ॥
जज्ञे हर्षपुरीय गच्छतिलकः श्रीमन्मुनीन्दुप्रभुदेवानन्द गुरुस्ततस्तदपर: सूरिश्व देवप्रभः । तच्छ्प्यैिर्न र चन्द्रसूरिगुरुभिर्दतप्रतिष्ठोदय
४११
For Private And Personal Use Only
स्तामेतामतनोत् प्रशस्तिमतुलां सूरिर्नरेन्द्रप्रभः ॥ १०४ ॥
इति मन्त्रीश्वरवस्तुपालप्रशस्तिः श्रीनरेन्द्रप्रभसूरिविरचिता ।
Page #461
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अबकारमहोदधि-परिशिष्ठम् (६)
परिशिष्म् [६].. नरेन्द्रप्रभसूरिनिर्मिता
मन्त्रीश्वरवस्तुपालप्रशस्तिः (३) स्वस्ति श्रोवलिसालाय वस्तुपालाय मन्त्रिणे । यद्यशःशशिनः शत्रुदुष्की. शर्वरीयितम्॥१॥ शौण्डीरोऽपि विवेकवानपि जगत्त्राताऽपि दाताऽपि वा
सर्वः कोऽपि पथीह मन्थरगतिः श्रीवस्तुपालाश्रिते । स्वज्योतिर्दहनाहुतीकृततमःस्तोमस्य तिग्मद्युतेः
__ कः शीतांशुपुर:सरोऽपि पदवीमन्वेतुमुत्कन्धरः ? ॥२॥ श्रीवस्तुपालसचिवस्य यश:प्रकाशे विश्वं तिरोदधति धूर्जटिहासभासि । मन्ये समीपगतमप्यविभाव्य हंसं देवः स प]अवसतिश्चलितः समाधेः ॥ ३ ॥ वास्तवं वस्तुपालस्य वेत्ति कश्चरिताद्भुतम् ? । यस्य दानमविश्रान्तमर्थिष्वपि रिपुष्वपि ॥४॥ शून्येषु द्विषतां पुरेषु विपुलज्वालाकरालोदया:
खेलन्ति स्म दवानलच्छलभूतो यस्य प्रतापाग्नयः । ज़म्भन्ते स्म च पर्वगर्वितसितज्योतिःसमुत्सेकित
ज्योत्स्नाकन्दलकोमलाः शरवणव्याजेन यत्कीर्तयः कुन्दं मन्दप्रताप गिरिशगिरिरपाहङ्कृतिः साश्रुबिन्दुः
पूर्णेन्दुः सिद्ध.........विधुरिमा पाञ्चजन्यः समन्युः । शेषाहिर्निर्विशेषः कुमुदमपमदं कौमुदी निष्प्रमोदा
क्षीरोदः सापनोदः क्षतमहिम हिमं यस्य कीर्तेः पुरस्तात् यस्यो:तिलकस्य किन्नरगणोद्गीतैर्यशोभिर्मुहुः
स्मेरदूविस्मयलोलमौलिविगलञ्चन्द्रामृतोज्जीविनाम् । सृष्टि भवदीदृशी मम न मेऽप्य.......वाप्येति गां . .. मुण्डस्रक्परिणद्धधातृशिरसां शम्भुः परं पिप्रिये राकाताण्डवितेन्दुमण्डलमहःसन्दोहसंवादिभि
यत्कीर्तिप्रकरैर्जगत्त्रयतिरस्कारैकहेवाकिभिः । अन्योन्यानवलोकनाकुलितयोः शैलात्मजा-शूलिनो:
For Private And Personal Use Only
Page #462
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्रीस्वरमानुपास-प्रशस्तिः (३) क्व त्वं क्व त्वमिति प्रगस्मरभसं वाचो विचकर्मियः बाढं प्रौढयति प्रतापशिखिनं काम यशाकौमुदी :
सामोदां तनुते सतां विकचपत्यास्वारविन्दाकरान् । शत्रुस्त्रीकुचपत्रवल्लिविपिनं निःशेषतः शोषय---- ...
त्यन्यः कोऽप्युदितो रणाम्बरतले यस्यासि-धारावरः ॥९॥ तत् सत्यं कृतिभिर्यदेष भुवनोद्धारकैधौरेयतां
बिभ्राणो भृशमच्युतस्थितिरिति प्रेमोत्तरं गीयते ।। यत्र प्रेम निरर्गलं कमलया सर्वाङ्गमालिङ्गिते
केषां नाम न जज्ञिरे सुमनसामौर्जित्यवत्यो मुदः ? ॥ १० ॥ न यस्य लक्ष्मीपतिरप्युपैति जनार्दनत्वात् समता मुकुन्दः ।
वृषप्रियोऽप्युग्र इति प्रसिद्धिं दधत् त्रिनेत्रोऽपि न चास्य तुल्यः ॥ ११ ॥ स्वस्ति श्रीबलये नमोऽस्तु नितरां काय दाने ययो
रस्पष्टेऽपि दिशां यशः कियदिदं वन्द्यास्तदेताः प्रनाः। . दृष्टे सम्प्रति वस्तुपालसचिवत्यागे करिष्यन्ति ताः .
कीर्ति काश्चन या पुनः स्फुटमियं विश्वेऽपि नो मास्यति ॥१२॥ यस्मिन् विश्वजनीनवैभवभरे विश्वम्भरां निर्भर
श्रीसम्भारविभाव्यमानपरमप्रेमोत्तरां तन्वति । प्राणिप्रत्ययकारि केवलमभूद देहीति सङ्कीर्तनं लोकानां न कदाऽपि दानविषयं नाप्रार्थनागोचरम्
॥ १३ ॥ दृश्यन्ते मणि-मौक्तिकस्तबकिता यद् विद्वदेणीशो
यज्जीवन्त्यनुनीविनोऽपि जगतश्चिन्ताश्मविस्मारिणः । यच्च ध्यानमुचः स्मरन्ति गुरवोऽप्यश्रान्तमाशीर्गिरः
प्रादुप्षन्त्यमला यशःपरिमलाः श्रीवस्तुपालस्य ते कोटीरैः कटकाङ्गुलीय-तिलकैः केयूर-हारादिभिः
कौशेयैश्च विभूष्यमाणवपुषो यत्पाणिविश्राणितेः । विद्वांसो गृहमागताः प्रणयिनीरप्रत्यभिज्ञाभृत
स्तैस्तैः स्वं शपथैः कथं कथमपि प्रत्याययाश्चक्रिरे
For Private And Personal Use Only
Page #463
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४१४
अलङ्कारमहोदधि-परिशिष्टम् (६)
तैस्तैर्येन जनाय काञ्चनचयैरश्रान्तविश्राणिलेरानिन्ये भुवनं तदेतदभितोऽप्यैश्वर्यकाष्ठां तथा । दानैकव्यसनी स एव समभूदत्यन्तमन्तर्यथा
कामं दुर्धृतिधामयाचकचमूं भूयोऽप्यसम्भावयन्
त्यागो वसु - वारिवारितजगद्दारिद्र्यदावानलश्चेतः कण्टककुट्टनैकरसिकं वर्णाश्रमेष्वन्वहम् । सङ्ग्रामश्च समग्रवैरिविपदामद्वैत वैतण्डिक
R
स्तन्मध्ये वसति त्रिधाऽपि सचिवोत्तंसेऽत्र वोरो रसः आश्चर्यं वसुवृष्टिभिः कृतमनः कौतूहला कृष्टिभि -
यस्मिन् दान: घनाघने तत इतो वर्षत्यपि प्रत्यहम् । दूरे दुर्दिनसङ्कथाsपि सुदिनं तत् किञ्चिदासीत् पुन
नोर्वीवलयेऽत्र कोऽपि कमलोल्लासः परं निर्मितः साक्षाद् ब्रह्म परं घरागतमिव श्रेयोविवर्तेः सतां
तेजःपाल इति प्रतीतमहिमा तस्यानुजन्मा जयी । यो धत्ते न दशां कदापि कलितावद्यामविद्यामयीं
यं चोपास्य परिस्पृशन्ति कृतिनः सद्यः परां निर्वृतिम् सङ्ग्रामः क्रतुभूमिरत्र सततो द्दीप्रः प्रतापोऽनलः
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १६ ॥
॥ १७ ॥
॥ १८ ॥
॥ १९॥
श्रूयन्ते स्म समन्ततः श्रुतिसुखोद्गारा विधीनां गिरः । मन्त्रीशोऽयमशेष कर्मनिपुणः कर्मोपदेष्टा द्विपो
11 2011
होतव्याः फलवांस्तु वीरधवलो यज्वा यशोराशिभिः इलाघ्यः स वीरधवलः क्षितिपावतंसः कैर्नाम विक्रम - नयाविव मूर्तिमन्तौ ? | श्रीवस्तुपाल इति धीरललाम तेजः पालश्च बुद्धिनिलयः सचिवौ यदीयौ ॥२१॥ अनन्तप्रागल्भ्यः स जयति बली वीरधवलः सशैलां साम्भोधि भुवमनिशमुद्धर्तुमनसः । इमौ मन्त्रिप्रष्ठौ कमठपति-कोलाधिपकलामदभ्रां बिभ्राणौ मुदमुदयिनीं यस्य तनुतः॥ २२॥ युद्धं वारिधिरेष वीरधवलः क्ष्माशक्रदोर्विक्रमः
पोतस्तत्र महान् यशः शतपट | टोपीन पीनद्युतिः ।
Page #464
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्रीश्वरवस्तुपालप्रशस्ति: ( ३ )
सोऽयं सारमरुदभिरञ्चतु परं पारं कथं न क्षणाद् यत्राश्रान्तमरित्रतां · · कलयतः स्वावेव मन्त्रीश्वरौ स्वैरं भ्राम्यतु नाम वीरधवलक्षोणीन्दुकीर्तिर्दिवं
पातालं च महीतलं च जलधेरन्तश्च नक्तंदिवम् । धीसिद्वाञ्जननिर्मलं विजयते श्रीवस्तुपालाख्यया
तेजःपालसमाह्वया च तदिदं यस्या द्वयं नेत्रयोः श्रीमन्त्रीश्वरवस्तुपालय शसा मुच्चावचैवचिभिः
सर्वस्मिन्नपि लम्भिते धवलतां कल्लोलिनीमण्डले । गङ्गैवेयमिति प्रतीतिविकलास्ताम्यन्ति कामं भुवि
भ्राम्यन्तस्तनुसादमन्दितमुदो मन्दाकिनी - धार्मि ( यात्रि) का हो रोहण ! रोहति त्वयि मुहुः किं पीनतेयं शृणु
भ्रातः ! सम्प्रति वस्तुपालसचिवत्यागैर्जगत् प्रीयते ! तन्नास्त्येव ममार्थिकुट्टकथा- प्रीतिदरीकिन्नरी
गीतस्तस्य यशोऽमृतेश्च तदियं मेदविता मेऽधिकम् देव ! स्वर्नाथ ! कष्टं ननु क इव भवान् नन्दनोद्यानपालः
खेदस्तत् कise केनाप्यहह ! हृत इतः काननात् कल्पवृक्षः । हुँ मा वादीस्तदेतत् किमपि करुणया मानवानां मयैव
प्रीत्याऽऽदिष्टोऽयमुर्व्यास्तिलकयति तलं वस्तुपालच्छलेन कर्णायास्तु नमो नमोऽस्तु बलये त्या चैक बाकि
यौ द्वावप्युपमानसम्पदमियत्कालं गता त्यागिनाम् । भाभ्याम्भोषिरतः परं पुनरयं श्रीवस्तुपालश्चिरं
मन्ये धास्यति दानकर्मणि परामौपम्यधौरेयताम् व्योमोत्सङ्गरूपः सुधाधवलिता : कक्षा - गवाक्षाङ्किताः दिव्याः
स्तम्भश्रेणिविजृम्भमाणमणयो मुक्तावचूलोज्ज्वलाः । 1: कल्पमृगीदृशश्च विदुषां यत्-त्यागलीलायितं व्याकुर्वन्ति गृहाः स कस्य न मुद्दे श्रीवस्तुपालः कृती ? यद् दूरीक्रियते स्म नीतिरतिना श्रीवस्तुपालेन तत् काश्चित् संवननौषधीमिव वशीकाराय तस्येक्षितुम् ।
For Private And Personal Use Only
४१५
॥ २३ ॥
॥ २४ ॥
।। २५ ।।
॥ २६ ॥
॥ २७ ॥
॥ २८ ॥
॥ २९ ॥
Page #465
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारसझेषि-परिशिष्टम् (६) कीर्तिः कौजनिकुञ्जमअनगिरि प्राक्छैलमस्ताचलं . विन्ध्योवींधर-शर्वपर्वत-महामेरूनपि भ्राम्यति
॥ ३०॥ देवः पङ्कजभूविभाव्य भुवनं श्रीवस्तुपालोद्भवैः
शुभ्रांशुद्युतिभिर्ययोभिरभितोऽलक्ष्यैर्वलक्षीकृतम् । कल्पान्तोऽधुतदुग्धनीरधिपयःसन्तापशङ्काकुल:
शके वत्सर-मास-वासरगण(णैः) सङ्ख्याति सर्गस्थितेः ॥ ३१ ॥ चित्रं चित्रं समुद्रात् किमपि निरग़मद् वस्तुपालस्य पाणे
र्यो दानाम्बुप्रवाहः स खलु समभवत् कीर्ति-सिहस्रवन्ती । साऽपि स्वच्छन्दमारोहति गगनतलं खेलति क्ष्माधराणां
शृङ्गोत्सङ्गेषु रङ्गस्यमरभुवि मुहुर्गाहते खेचरोवीम् पुण्यारामः संकलसुमनासंस्तुतो वस्तुपाला
तत्र स्मेरा गुणपणमयी केतकीगुल्मपङ्क्तिः । तस्यामासीत् किमपि तदिदं सौरभं कीर्तिदम्भादू येन प्रौढप्रसरसुहृदा वासि[ता] दिग्विभागाः ।
॥ ३३ ॥ सेचं सेंचं स खलु विपुलवासना-वारिपूरैः
स्फीतां स्फाति वितरण-तर्वस्तुपालेन नीतः।। तच्छायायां भुवनमखिलं हन्त ! विश्रान्तमेतद्
दोलाकेलि श्रयति परितः कोर्तिकन्या च तस्मिन् ॥३४॥ श्रीवस्तपालयशसा विशदेन दूरावन्मोन्यदर्शनदरिद्रदृशि त्रिलोक्याम् । .... नाभौ स्वयम्भुवि विशत्यपि निशिकं शंके स चुम्बति हरिः कमलामुखेन्दुम् ।।३५
स एष निःशेषविपक्षकालः श्रीवस्तुपाला प्रवमभुतानाम् ।
यः शङ्करोऽपि प्रणमिग्रजस्य विभाति लक्ष्मोपरिरम्भयोम्यः ॥३६ ॥ चीत्कारैः शकटवनस्य विकटैरवीयहेपारवै . रारावै रवणोत्करस्य बहलैबन्दीन्द्रकोलाहलैः। . नारीणामथ चच्चरीभिरशुभ-प्रेतस्य वित्रस्तके
- मन्त्रोच्चारमिवाचचार चतुरो यस्तीर्थयात्रामहम् . . ॥३७ ।। इति मलधारिश्रीनरेन्द्रसमसूरिकृस्ता वस्तुपालावारितः ।
For Private And Personal Use Only
Page #466
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धि-पत्रकम् ।
ऽखले
-लया-सालिणो
शुद्धम् ऽखिले -लायासालिणी
१२९. -लि-जैन--
-र्थल-जैन-पचन्यू
-भत
[२]
-गद्गग-रस्पदो
-गदगद-रत्यदोपरुषी
पुरुषी
१०२
चतुर्षाः
चतुर्धा
व्यञ्जन
१११ ११४ ११७ १२३
व्यज्जन-सौभजि-अस्त
-रसैभग्नि
For Private And Personal Use Only
Page #467
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४१८)
शुद्धिपत्रकम् ।
१९२
१९५
"
१९६
-मौजसः -मीष्टो -षणनादुर्दुरा-त्वेयं -त्प्रेषित
-मोनसः
-मिष्टो -षणाना-दर्दुरा
-त्येवं -त्प्रेक्षित
२११
२९९
-(
~
३१८ ३३९
। सति
न्न गु० . -यित्या-मुनीन्द्र
-नेतो -ख्यऽर्थे -स्यलम् -तक
सन्ति न्यूनगु.
-यित्वा -मुनीन्द्र(न्दु)
-नतो-ख्येऽर्थे -स्थलम्
~ 2
३६९, ३८३
३८०
३९५
wr
४१३
-भिति-रकैगता
-भित्ति-रैकगतौ
For Private And Personal Use Only
Page #468
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ECCE
· Gaekwad's Oriental Series
) CATALOGUE OF BOOKS
1942
ORIENTAL INSTITUTE, BARODA
For Private And Personal Use Only
Page #469
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SELECT OPINIONS
Sylvain Levi: The Gaekwad's Series is standing
at the head of the many collections now published in India.
Asiatic Review, London: It is one of the best
series issued in the East as regards the get up of the individual volumes as well as the able
editorship of the series and separate works. Presidential Address, Patna Session of the Oriental
Conference: Work of the same class is being done in Mysore, Travancore, Kashmir, Benares, and elsewhere, but the organisation at Baroda appears to lead.
Indian Art and Letters, London: The scientific
publications known as the “ Oriental Series" of the Maharaja Gaekwar are known to and highly valued by scholars in all parts of the world.
Journal of the Royal Asiatic Society, London:
Thanks to enlightened patronage and vigorous management the “Gaekwad's Oriental
Series" is going from strength to strength. Sir Jadunath Sarkar, Kt.: The valuable Indian
histories included in the “Gaekwad's Oriental Series" will stand as an enduring monument to the enlightened liberality of the Ruler of Baroda and the wisdom of his advisers.
The Times Literary Supplement, London: These
studies are a valuable addition to Western learning and reflect great credit on the editor and His Highness.
For Private And Personal Use Only
Page #470
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
GAEKWAD'S ORIENTAL SERIES
Critical editions of unprinted and original works of Oriental Literature, edited by competent scholars, and published
at the Oriental Institute, Baroda
Pārthaparabrovery of the coyo Palanpur: edite Onit of print.
I. BOOKS PUBLISHED.
Rs. A. 1. Kāvyamimāṁsā ( HET): a work on poetics, by
Rajasekhara (880-920 A.D.): edited by C. D. Dalal and R. Anantakrishna Sastry, 1916. Reissued, 1924. Third edition revised and enlarged by Pandit K. S. Ramaswami Shastri, 1934, pp. 52+314 ..
.. 2-0 2. Naranārāyaṇānanda (acartR ): a poem on the
Paurānic story of Arjuna and Krsna's rambles on Mount Girnar, by Minister Vastupāla : edited by C. D. Dalal and
R. Anantakrishna Sastry, 1916, pp. 11+92+12. Out of print. 3. Tarkasangraha ( os): a work on Philosophy
(refutation of Vaiseșika theory of atomic creation) by Anandajñāna or Anandagiri (13th century): edited by
T. M. Tripathi, 1917, pp. 36+142+13 .. Out of print. 4. Pārthaparäkrama (ETH): drama describing
Arjuna's recovery of the cows of King Virāta, by Prahlādanadeva, the founder of Palanpur: edited by C. D. Dalal, 1917, pp. 8+29 ..
.. Out of print. 5. Răstraudhavamsa (tretcax): an historical poem
(Mahākāvya) describing the history of the Bāgulas of Mayuragiri, from Rāstraudha, the originator to Nārāyana Shāh, by Rudra Kavi (A.D. 1596): edited by Pandit Embar Krishnamacharya with Introduction
by C. D. Dalal, 1917, pp. 24+128+4 .. Out of print. 6. Lingänuśāsana (fea197): on Grammar, by Vámana
(8th-9th century): edited by C. D. Dalal, 1918, pp. 9+24
.. Out of print. 7. Vasantavilāsa (a fate): a contemporary historical
poem (Mahākávya) describing the life of Vastu pāla and the history of Gujarat, by Bālachandrasūri (A.D. 1240): edited by C. D. Dalal, 1917, pp. 16+ 114 +6
Out of print.
For Private And Personal Use Only
Page #471
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2-0
Rs. A. 8. Rūpakaşațka (4 ): six dramas by Vatsarāja,
minister of Paramardideva of Kalinjara (12th-13th century): edited by C. D. Dalal, 1918, pp. 127-191
Out of print. 9. Mohaparājaya (#**1972): an allegorical drama de
scribing the overcoming of King Moha (Temptation), or the conversion of Kumāra pāla, the Chalukya King of Gujarat, to Jainism, by Yasahpāla, an officer of King Ajayadeva, son of Kumāra pāla (A.D. 1229 to 1232): edited by Muni Chaturvijayaji with Introduction and
Appendices by C. D. Dalal, 1918, pp. 32+135+20. Out of print. 10. Hammiramadamardana ( CHEHÉR): a drama glorify.
ing the two brothers, Vastupāla and Tejaḥpāla, and their King Viradhavala of Dholka, by Jayasimhasūri : edited by C. D. Dalal, 1920, pp. 15+.98
.. 11. Udayasundarîkathā (urday): a Campū, by
Soddhala, a contemporary of and patronised by the three brothers, Chchittarāja, Nāgārjuna, and Mummuộirāja, successive rulers of Konkan: edited by C. 'D. Dalal and Embar Krishnamacharya, 1920, pp. 10+158+7 ..
.. ..
2-4 12. Mahāvidyāvidambana ( fanfarra): a work on
Nyāya Philosophy, by Bhatta Vādındra (13th century): edited by M. R. Telang, 1920, pp. 44+189+7
2-8 13. Prācinagurjarakāvysangraha (9
): a collection of old Gujarati poems dating from 12th to 15th centuries A.D.: edited by C. D. Dalal, 1920,
pp. 140+30 .. .. 14. Kumārapālapratibodha ( W at): a bio
graphical work in Prakrta, by Somaprabhāchārya (A.D. 1195): edited by Muni Jinavijayaji, 1920,
pp. 72 +478 .. .. .. 15. Gaņakārikā (raft): a work on Philosophy
(Pāśupata School), by Bhāsarvajña (10th century):
edited by C.D. Dalal, 1921, pp. 10+57 .. 16. Sangitamakaranda ( TR): a work on Music, by Nárada : edited by M. R. Telang, 1920, pp. 16+64
Out of print. 17. Kavīndrācārya List (
ET): list of Sanskrit works in the collection of Kavindrācārya, a Benares Pandit (1656 A.D.): edited by R. Anantakrishna Sastry, with a Foreword by Dr. Ganganatha
Jha, 1921, pp. 20+34 .. 18. Vārāhagrhyasūtra (70TERVE): Vedic ritual of the
Yajurveda: edited by Dr. R. Shamasastry, 1920, pp. 5+24
1-4
..
0-12
..
0-10
For Private And Personal Use Only
Page #472
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Rs. A.
6-
0
19. Lekhapaddhati (euefa): & collection of models of
State and private documents (8th to 15th centuries): edited by C. D. Dalal and G. K. Shrigondekar, 1926,
pp. 11+130 20. Bhavisayattakahā or Pancamikahā (Hf97 ): a
romance in Apabhramba language, by Dhanapāla (c. 12th century): edited by C. D. Dalai and Dr. P. D.
Gune, 1923, pp. 69+148+174 21. A Descriptive Catalogue of the Palm-leaf and Im
portant Paper MSS. in the Bhandars at Jessalmere (CCMTBTTTTT-ET), compiled by C. D. Dalal and edited by Pandit L. B. Gandhi, 1923,
pp. 70+101 .. 22. Parasuramakalpasūtra ( 9(TH ) : & work on
Tantra, with the commentary of Rāmeśvara : edited
by A. Mahadeva Sastry, 1923, pp. 23+390. Out of print. 23. Nityotsava (forma): a supplement to the Parasurama
kalpasūtra by Umānandanātha : edited by A. Mahadeva Sastry, 1923. Second revised edition by Swami
Trivikrama Tirtha, 1930, pp. 22+252 .. 24. Tantrarahasya (17 ): a work on the Prabhākara
School of Pūrvamimāṁsā, by Rāmānujäcārya : edited
by Dr. R. Shamasastry, 1923, pp. 15+84.. Out of print. 25, 32. Samarāngana (FACIE): a work on architecture,
town-planning, and engineering, by King Bhoja of Dhara (11th century): edited by T. Ganapati Shastri, 2 vols., vol. I, 1924, pp. 39+290 (out of print) ; vol. II, 1925, pp. 16+324 ..
10-0 26, 41. Sadhanamālā ( HI): a Buddhist Tantric
text of rituals, dated 1165 A.D., consisting of 312 small works, composed by distinguished writers : edited by Dr. B. Bhattacharyya. Illustrated. 2 vols.,
vol. I, 1925, pp. 23+342; vol. II, 1928, pp. 183+295 27. A Descriptive Catalogue of MSS. in the Central Library, Baroda (TETETT
G ): compiled by G. K. Shrigondekar and K. S. Ramaswami Shastri, with a Preface by Dr. B. Bhattacharyya, in 12 vols., vol. I (Veda, Vedalakṣaṇa, and Upanişads), 1925, pp. 28+264
6-0 28, 84. Mānasollāsa or Abhilaşitārthacintāmaņi (Hirit
Fie): an encyclopædic work treating of one hundred different topics connected with the Royal household and the Royal court, by Someśvaradeva, a Chalukya king of the 12th century: edited by G. K. Shrigondekar, 3 vols., vol. I, 1925, pp. 18+146; vol. II, 1939, pp. 50+304
7-12
For Private And Personal Use Only
Page #473
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Rs. A. 29. Nalavilāsa (wwfawre): a drama by Ramachandrasūri,
pupil of Hemachandrasūri, describing the Paurāņika story of Nala and Damayanti: edited by G. K. Shrigondekar and L. B. Gandhi, 1926, pp. 40+91 ..
2-4
30, 31. Tattvasangraha (1299): a Buddhist philo
sophical work of the 8th century, by Sāntaraksita, with Pañjikā by his disciple Kamalasila : edited by Pandit Embar Krishnamacharya, with & Foreword by Dr. B. Bhattacharyya, 2 vols., 1926, vol. I, pp. 157+80+582; vol. II, pp. 4+353+102
..
24-0
33. 34. Mirat-i-Ahmadi (fHTIT.99): by Ali Maham
mad Khan, the last Moghul Dewan of Gujarat : edited in the original Persian by Syed Nawab Ali, Professor of Persian, Baroda College, 2 vols., illustrated, vol. I, 1926, pp. 416; vol. II, 1928, pp. 632..
19-8
35. Mänavagrhyasūtra (TRY ): a work on Vedio
ritual of the Yajurveda with the Bhásya of Astāvakra : edited by Ramakrishna Harshaji Šāstri, with a Preface by B. C. Lele, 1926, pp. 40+264
.
5-0
36, 68. Nāțyaśāstra ( ): of Bharata with the com
mentary of Abhinavagupta of Kashmir: edited by M. Ramakrishna Kavi, 4 vols., vol. I, illustrated, 1926, pp. 27+ 397 (out of print); vol. II, 1934,
pp. 23+25+464 .. 37. Apabhramsakāvyatrayi : (
a) consisting of three works, the Carcari, Upadeśarasāyana, and Kālasvarūpakulaka, by Jinadatta Sūri (12th century), with commentaries : edited by L. B. Gandhi, 1927,
pp. 124+115 38. Nyāyapraveśa (19u), Part I (Sanskrit Text): on
Buddhist Logic of Diönāga, with commentaries of Haribhadra Sūri and Pārsvadeva: edited by A. B. Dhruva, 1930, pp. 39+104 ..
Out of print. 39. Nyāyapraveśa (1999), Part II (Tibetan Text):
edited with introduction, notes, appendices, etc. by
Vidhusekhara Bhattacharyya, 1927, pp. 27+67 .. 1-8 40. Advayavajrasangraha (4
): consisting of twenty short works on Buddhism, by Advayavajra : edited by Haraprasad Sastri, 1927, pp. 39+68
2-0
42. 60. Kalpadrukośa ( a ) : standard work on
Sanskrit Lexicography, by Keśava : edited by Ramavatara Sharma, with an index by Shrikant Sharma, 2 vols., vol. I (text), 1928, pp. 64+485 ; vol. II (index), 1932, pp. 283
14-0
For Private And Personal Use Only
Page #474
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
5
43. Mirat-i-Ahmadi Supplement (fact fafne): by Ali Muhammad Khan. Translated into English from the original Persian by C. N. Seddon and Syed Nawab Ali. Illustrated. Corrected reissue, 1928, pp. 15+222
Acharya Shri Kailassagarsuri Gyanmandir
44. Two Vajrayana Works (i): comprising Prajñopāyaviniscayasiddhi of Anangavajra and Jñanasiddhi of Indrabhuti: edited by Dr. B. Bhattacharyya, 1929, pp. 21+118
45. Bhavaprakāśana (ESETIG) : of Saradātanaya, a work on Dramaturgy and Rasa (A.D. 1175-1250); edited by His Holiness Yadugiri Yatiraja Swami, Melkot, and K. S. Ramaswami Sastri, 1929, pp. 98-+410
46. Ramacarita (ft): of Abhinanda, Court poet of Haravarsa, probably the same as Devapala of the Pala Dynasty of Bengal (c. 9th century A.D.): edited by K. S. Ramaswami Sastri, 1929, pp. 29-+-467
47. Nañjarajayaśobhūṣaṇa (Geny¶¶): by Nrsimhakavi alias Abhinava Kalidasa, a work on Sanskrit Poetics relating to the glorification of Nañjaraja, son of Virabhupa of Mysore: edited by E. Krishnamacharya, 1930, pp. 47+270 ..
..
..
48. Natyadarpana (): on dramaturgy, by Ramacandra Suri with his own commentary: edited by L. B. Gandhi and G. K. Shrigondekar, 2 vols., vol. I, 1929, pp. 23+228
49. Pre-Dinnāga Buddhist Texts on Logic from Chinese Sources (:): containing the English translation of Satásastra of Aryadeva, Tibetan text and English translation of Vigraha-vyāvartani of Nagarjuna and the re-translation into Sanskrit from Chinese of Upayahrdaya and Tarkasastra: edited by Giuseppe Tucci, 1930, pp. 30+40+32+77+89+91
50. Mirat-i-Ahmadi Supplement (मिरात द्र- षहम्मदी परिशिष्ट ) : Persian text giving an account of Gujarat, by Ali Muhammad Khan: edited by Syed Nawab Ali, 1930, pp. 254
51,77. Trişaşţiśalākāpuruṣacaritra (faufenau gwefce): of Hemacandra: translated into English with copious notes by Dr. Helen M. Johnson, 4 vols., vol. I (Adiśvaracaritra), 1931, pp. 19+530, illustrated; vol. II, 1937, pp. 22+396
For Private And Personal Use Only
52. Daṇḍaviveka (zufaaa): a comprehensive Penal Code of the ancient Hindus by Vardhamana of the 15th century A.D. edited by Mahamahopadhyāya Kamala Krsna Smṛtitirtha, 1931, pp. 34+380
Rs. A.
6-8
3-0
7-0
7-8
5-0
4-8
9-0
6-0
26-0
8-8
Page #475
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2-0
3-8
Rs. A. 53. Tathāgataguhyaka or Guhyasamāja (JW ):
the earliest and the most authoritative work of the Tantra School of the Buddhists (3rd century A.D.):
edited by Dr. B. Bhattacharyya, 1931, pp. 39+210 . 4-4 54. Jayākhyasamhitä ( Teefeat): an authoritative
PĀñoarātra work of the 5th century A.D.: edited by Pandit E. Krishnamacharya of Vadtal, with a Foreword
by Dr. B. Bhattacharyya, 1931, pp. 78+47+454 .. 12-0 55. Kävyālankārasārasamgraha (*1214FICE ): of
Udbhata with the commentary, probably the same as Udbhata viveka, of Rajānaka Tilaka (11th century A.D.): edited by K. S. Ramaswami Sastri, 1931,
pp. 48+62 .. 56. Pārānanda Sūtra (ITR ): an ancient Tāntric
work of the Hindus in Sūtra form : edited by Swami Trivikrama Tirtha. with a Foreword by Dr. B. Bhatta
charyya, 1931, pp. 30+106 .. .. 57, 69. Ahsan-ut-Tawarikh ( 787-9-afcc): history
of the Safawi Period of Persian History, 15th and 16th centuries, by Hasani-Rumlu : edited by C. N. Seddon, 2 vols. (Persian text and translation in English),
vol. I, 1932, pp. 36+510; vol. II, 1934, pp. 15+301 .. 19-8 58. Padmānanda Mahākāvya ( 18x719 ): giving the
life-history of Rsabhadeva, the first Tirthaúkara of the Jainas, by Amarachandra Kavi of the 13th
century: edited by H. R. Kapadia, 1932, pp. 99+667 14-0 59. Sabdaratnasamanvaya (451a4a7): an interesting
lexicon of the Nānārtha class in Sanskrit, compiled by the Maratha King Sahaji of Tanjore: edited by Vitthala Šāstri, with a Foreword by Dr. B. Bhattacharyya, 1932, pp. 31+605 ..
.. 11-0 61, 91. Saktisangama Tantra (afp ): comprising
four books on Kāli, Tārā, Sundari, and Chhinnamastā : edited by Dr. B. Bhattacharyya, 4 vols., vol. I, Kālikhanda, 1932, pp. 13+179; vol. II, Tārākhanda, 1941, pp. 12+271 ..
5-8 62. Prajñāpāramitās (579fat): commentaries on the
Prajñāpāramitā, a Buddhist philosophical work: edited by Giuseppe Tucci, 2 vols., vol. I, 1932, pp. 55+589 ..
..
.. 12-0 63. Tarikh-i-Mubarakhshahi (fra--TATT ): con
temporary account of the kings of the Saiyyid Dynasty of Delhi: translated into English from original Persian by Kamal Krishna Basu, with a Foreword by Sir
Jaduath Sarkar, Kt., 1932, pp. 13+299 64. Siddhāntabindu (framifre) : on Vedānta philosophy,
by Madhusudana Sarasvati with the commentary of Puruşottama: edited by P. C. Divanji, 1933, pp. 142+93+306
7-8
..
11-0
For Private And Personal Use Only
Page #476
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
7
67.
on
65. Iṣṭasiddhi (refefs): Vedanta philosophy, by Vimuktātmā, disciple of Avyayātmā, with the author's own commentary: edited by M. Hiriyanna, 1933, pp. 36+697
66, 70, 73. Shābara-Bhāṣya (H): on the Mimamsā Sutras of Jaimini: translated into English by Dr. Ganganath Jha, in 3 vols., 1933-1936, vol. I, pp. 15+705; vol. II, pp. 20+708; vol. III, pp. 28+
1012
Acharya Shri Kailassagarsuri Gyanmandir
Sanskrit Texts from Bali ( बालिडौपग्रन्थाः ) : comprising religious and other texts recovered from the islands of Java and Bali: edited by Sylvain Levi, 1933, pp. 35+112
..
71. Nārāyaṇa Šataka (4): a devotional poem by Vidyakara with the commentary of Pitambara: edited by Shrikant Sharma, 1935, pp. 16+91
72. Rajadharma-Kaustubha (val): an elaborate Smṛti work on Rajadharma, by Anantadeva: edited by the late Mahamahopadhyāya Kamala Krishna Smrtitirtha, 1935, pp. 30+506
74. Portuguese Vocables in Asiatic Languages ( ): translated into English from Portuguese by Prof. A. X. Soares, 1936, pp. 125+520
75. Nayakaratna (1): a commentary on the Nyayaratnamālā of Parthasarathi Miśra by Rāmānuja of the Prabhakara School: edited by K. S. Ramaswami Sastri, 1937, pp. 69+346
..
76. A Descriptive Catalogue of MSS. in the Jain Bhandars at Pattan ( पत्तनभाण्डागारौय प्रन्यसूची ) : edited from the notes of the late Mr. C. D. Dalal by L. B. Gandhi, 2 vols., vol. I, 1937, pp. 72+498
78. Ganitatilaka (affa) of Sripati with the commentary of Simhatilaka, a non-Jain work on Arithmetic with a Jain commentary: edited by H. R. Kapadia, 1937, pp. 81+116
79. The Foreign Vocabulary of the Quran (a): showing the extent of borrowed words in the sacred text: compiled by Professor Arthur Jeffery, 1938, pp. 15+311
80, 83. Tattvasangraha (): of Śantarakṣita with the commentary of Kamalaśila: translated into English by Dr. Ganganath Jha, 2 vols., vol. I, 1937, pp. 8+739; vol. II, 1939, pp. 12+854
For Private And Personal Use Only
81. Hamsa-vilasa (f): of Hamsa Mitthu: on mystic practices and worship: edited by Swami Trivikrama Tirtha and Mahamahopadhyāya Hathibhai Shastri, 1937, pp. 13+331
Rs. A.
14-0
48-0
3-8
2-0
10-0
12-0
4-8
8-0
4-0
12-0
37-0
5-8
Page #477
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8
82.
..
15-0
..
8-0
Rs. A. Süktimuktāvali (amin ): on Anthology, of
Jalhana, a contemporary of King Krona of the Northern Yādava Dynasty (A.D. 1247): edited by E.
Krishnamacharya, 1938, pp. 66+463+85 .. . 11-0 85. Bșhaspati Smrti (Ureforefa): a reconstructed text
of the now lost work of Bșhaspati: edited by K. V.
Rangaswami Aiyangar, 1941, pp. 186+546 86. Parama-Samhitā (Hera): an authoritative work
of the Pāñcharātra system : edited by S. Krishnaswami
Aiyangar, 1940, pp. 45+208 +230 .. 87. Tattvopaplava (a ): a masterly criticism of the
opinions of the prevailing Philosophical Schools by Jayarābi: edited by Pandit Sukhalalji and R. Č. Parikh, 1940, pp. 21 +144 ..
40 88. Anekāntajayapatākā (gaire ) : of Haribhadra
Sūri (8th century A.D.) with his own commentary and Țippanaka by Munichandra, the Guru of Vădideva Sūri: edited by H. R. Kapadia, in 2 vols., vol. I, 1940, pp. 32+404 ..
.. 10-0 89. Šāstradipikā (alfat): a well-known Mimārsā
work: the Tarkapāda translated into English by D.
Venkatramiah, 1940, pp. 29+264 90. Sekoddeśațīkā (gemetar): a Buddhist ritualistic
work of Naropa describing the Abhişeka or the initiation of the disciple to the mystic fold: edited by Dr. Mario Carelli, 1941, pp. 35+78 .
. . .
. 2-8 92. Krtyakalpataru (prata): of Laksmidhara, Minister
of King Govindacandra of Kanauj; one of the earliest Law Digests: edited by K. V. Rangaswami Aiyangar, 10 vols., vol. V, Dāna-Kāņda, 1941 ..
..
9-0 93. Madhavānala-Kāmakandala (W1987R): &
romance in old Western Rajasthani by Ganapati, a Kāyastha from Amod: edited by M. R. Majumdar,
1942 .. 94. Tarkabhāsā (HOT): a work on Buddhist Logic, by
Mokşakara Gupta of the Jagaddala monastery: edited with & Sanskrit commentary by Embar Krishnamacharya, 1942 ..
2-0 95. Alamkāramahodadhi ( FIFPICTU): on Sanskrit
Poetics composed by Narendraprabha Sūri at the request of Minister Vastupāla in 1226 A.D.: edited by L. B. Gandhi, 1942
ala (sthani R. Maju
.
1040
..
7-8
II. BOOKS IN THE PRESS. 1. Nāțyaśāstra (1 ): edited by M. Ramakrishna
Kavi, 4 vols., vol. III.
For Private And Personal Use Only
Page #478
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Rs. A. 2. Dvādaśāranayacakra (TERH9#): an ancient
polemical treatise of Mallavādi Sūri with a commentary
by Simhasuri Gani: edited by Muni Caturvijayaji. 3. Kștyakalpataru ( 717): of Lakşmidhara, minister
of King Govindachandra of Kanauj: edited by K. V.
Rangaswami Aiyangar, vols. I-IV. 4. A Descriptive Catalogue of MSS. in the Oriental
Institute, Baroda (75151TT1uat): compiled by K. S. Ramaswami Shastri, 12 vols., vol. II (Srauta,
Dharma, and Grhya Sūtras). 5. Anekāntajayapatākā (velua): of Haribhadra
Sūri (c. 1120 A.D.) with his own commentary and Tippanaka by Munichandra, the Guru of Vadideva
Sūri : edited by H. R. Kapadia, in 2 vols., vol. II. 6. Samrāt Siddhānta (UICFCEF): the well-known
work on Astronomy of Jagannātha Pandit: critically edited with numerous diagrams by Kedar Nath, Rajjyotisi.
7. Vimalaprabhā (far91): the commentary on the
Kālacakra Tantra and an important work of the Kālacakra School of the Buddhists : edited by Giuseppe Tucci,
8. Aparajitāprcchā (cfTATET): a voluminous work
on architecture and fine-arts: edited by P. A. Mankad.
9. Parasurāma Kalpa Sūtra (T TT ): a work on
Hindu Tantra, with commentary by Rāmeśvara: second revised edition by Sakarlal Shastri.
10. An Alphabetical List of MSS. in the Oriental Insti
tute, Baroda (warna ): compiled from the existing card catalogue by Raghavan Nambiyar Siromani,
2 vols., vol. I. 11. Vivāda Cintāmaņi (farsfeft): of Vāchaspati Misra:
an authoritative Smrti work on the Hindu Law of Inheritance: translated into English by Dr. Ganganath Jha.
12. Hetubinduțīkā (gfarta): commentary of Arcata on
the famous work of Dharmakirti on Buddhist logic : edited from a single MS. discovered at Pattan, by
Sukhalalji. 13. Gurjararāsāvali ( Trad): a collection of several
old Gujarati Rāsas : edited by B. K. Thakore, M. D. Desai, and M. C. Modi.
For Private And Personal Use Only
Page #479
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10
:
eaveu u
III. BOOKS UNDER PREPARATION.
Rs. A. 1. Prajñāpāramitās (919fHAT): commentaries on the
Prajñāpāramitā, a Buddhist philosophical work: edited
by Giuseppe Tucci, 2 vols., vol. II. 2. Saktisangama Tantra ( FH ): comprising four
books on Kāli, Tārā, Sundari, and Chhinnamastā :
edited by Dr. B. Bhattacharyya, 4 vols., vols. III-IV. 3. Nātyadarpana (1973 ): introduction in Sanskrit on
the Indian drama, and an examination of the problems
raised by the text, by L. B. Gandhi, 2 vols., vol. II. 4. Kftyakalpataru (2 ): one of the earliest
Nibandha works of Lakşmidhara: edited by K. V.
Rangaswami Aiyangar, 8 vols., vols. VI-VIII. 5. A Descriptive Catalogue of MSS. in the Oriental
Institute, Baroda (PGIFTTTHEREN): compiled
by the Library Staff, 12 vols., vol. III (Smộti MSS.). 6. Mānasollāsa (1999 ): or Abhilaşitărthacintamani :
edited by G. K. Shrigondekar, 3 vols., vol. III. 7. Nītikalpataru (antrament): the famous Niti work of
Kşemendra: edited by Sardar K. M. Panikkar. Chhakkammuvaeso ( a ): an Apabhramsa work of the Jains containing didactie religious teachings :
edited by L. B. Gandhi. 9. Nişpannayogāmbara Tantra (faquiACA ): de
scribing a large number of mandalas or magic circles
and numerous deities : edited by Dr. B. Bhattacharyya. 10. Basatin-i-Salatin ( faq--refaa): a contem
porary account of the Sultans of Bijapur: translated
into English by M. A. Kazi and Dr. B. Bhattacharyya. 11., Madana Mahārņava (Tanga): a Smrti work
principally dealing with the doctrine of Karmavipäka composed during the reign of Māndhātā, son of
Madanapāla : edited by Embar Krishnamacharya. 12. Trişastiśalākāpuruşacaritra (fofexoraga fra): of
Hemacandra: translated into English by Dr. Helen
Johnson, 4 vols., vols. III-IV. 13. Bệhaspatitattva (rufaae): a Šaiva treatise belonging
to an early stratum of the Agamic literature written in old Javanese with Sanskrit Slokas interspersed in the
text: edited by Dr. A. Zeiseniss. . 14. Aņu Bhāşya (WHO): a standard work of the
Suddhādvaita School : translated into English by G, H, Bhatt.
mbara Tantra andalas of magicharyya.
For Private And Personal Use Only
Page #480
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Il
Acharya Shri Kailassagarsuri Gyanmandir
15. A Descriptive Catalogue of MSS. in the Jain Bhandars at Pattan ( पत्तनभाण्डागारीय ग्रन्यसूची): edited from the notes of the late Mr. C. D. Dalal, by L. B. Gandhi, 2 vols., vol. II.
16. An Alphabetical List of MSS. in the Oriental Institute, Baroda (): compiled from the existing card catalogue by Raghavan Nambiyar Siromani, 2 vols., vol. II.
17. Natyaśästra (): of Bharata with the commentary of Abhinava Gupta: second revised edition by K. S. Ramaswami Shastri Siromani, vol. I.
18. Natyaśāstra (a): of Bharata with the commentary of Abhinava Gupta: edited by M. Ramakrishna Kavi, 4 vols., vol. IV.
19. Bhojanakutühala (ge): on the methods of preparing different dishes and ascertaining their food value written by Raghunatha Sūri, disciple of Anantadeva in the 16th century A.D.: edited by Ananta Yajneswar Shastri Dhupkar.
20. Tattvacintāmaņi (aff): with the Aloka and Darpana commentaries: edited by Dr. Umesh Misra.
21. Rasasangraha (tree): a collection of 14 old Gujarati Rasas, composed in the 15th and 16th centuries: edited by M. R. Majumdar.
22. Pārasikakoṣasangraha (real): a collection of four Persian Sanskrit lexicons: edited by K. M. Zaveri and M. R. Majumdar.
23. Dhūrtasvāmi Bhāṣya (fine): a commentary on the Asvalayana Grhyasutra: edited by A. Chinnaswami Shastri.
24. Kodaṇḍamaṇḍana (a): a work on archery attributed to Mandana Sutradhara: edited by M. Ramakrishna Kavi.
25. Matangavṛtti (warefw): a commentary on the Matanga Paramesvara Tantra by Ramakantha Bhatta: edited by Mahamahopadhyaya Jogendranath Bagchi.
26. Upaniṣat-Sangraha (œufagaju▼): a collection of unpublished Upanisads: edited by Shastri Gajanan Shambhu Sadhale.
For further particulars please communicate with
THE DIRECTOR,
Oriental Institute, Baroda.
For Private And Personal Use Only
Rs. A.
Page #481
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
2.
12
Acharya Shri Kailassagarsuri Gyanmandir
THE GAEKWAD'S STUDIES IN RELIGION AND PHILOSOPHY.
1. The Comparative Study of Religions: [Contents: I, the sources and nature of religious truth. II, supernatural beings, good and bad. III, the soul, its nature, origin, and destiny. IV, sin and suffering, salvation and redemption. V, religious practices. VI, the emotional attitude and religious ideals]: by Alban G. Widgery, M.A., 1922
Goods and Bads: being the substance of a series of talks and discussions with H.H. the Maharaja Gaekwad of Baroda. [Contents: introduction. I, physical values. II, intellectual values. III, aesthetic values. IV, moral value. V, religious value. VI, the good life, its unity and attainment]: by Alban G. Widgery, M.A., 1920. (Library edition Rs. 5)
3. Immortality and other Essays: [Contents: I, philosophy and life. II, immortality. III, morality and IV, Jesus the
psychology of Christian motive. VI, free Catholicism and non-Christian Religions. VII, Nietzsche and Tolstoi on Morality and Religion. VIII, Sir Oliver Lodge on science and religion. IX, the value of confessions of faith. X, the idea of resurrection. XI, religion and beauty. XII, religion and history. XIII, principles of reform in religion]: by Alban G. Widgery, M.A., 1919. (Cloth Rs. 3)
4. Confutation of Atheism: a translation of the Hadis-iHalila or the tradition of the Myrobalan Fruit: translated by Vali Mohammad Chhanganbhai Momin, 1918 ..
Conduct of Royal Servants: being a collection of verses from the Viramitrodaya with their translations in English, Gujarati, and Marathi: by B. Bhattacharyya, M.A., Ph.D.
For Private And Personal Use Only
Rs. A.
15-0
3-0
2-0
0-14
0-6
Page #482
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only