Book Title: Agam 37 Dasasuyakkhanda Chheysutt 04 Moolam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/009765/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नमो नमो निम्मलदसणस्स आगमसुत्ताणि 00000 ११-अग १2-3वंग -- ४-मूल -पइण्णग 30 दसासुयक्खधं चउत्वं छेयसुत्तं संसोहय-संपायग નિપુણ નિર્ધામક પૂ. મુનિરાજ શ્રી સુધર્મ સાગરજી મ. ના શિષ્ય मुनि दीपरत्नसागर For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir કશી જાય છે સરકાર બાલ લહાપારી શ્રી નેમિનાથાય નમ: नमो नमो निम्मल ईसणस्त શ્રી આનંદ-ક્ષમા-લલિત-સુશીલ સુધર્મસાગરગુરૂભ્યો નમઃ 11 | TATI ૪ છે * । ४५-आगमसत्ताणि * * HHHHHHAT * : છે 38 3: : - : : : ક : | * – તો પ– ૧ ૧ ૧ – પૂજા મુનિરાજ શ્રી સુઘખસાગરજી મહારાજ સાહેબના શિષ્ય मुनि दीपरत्नसागर 1 તા. ૧૨/ ૬ સોમવાર ૧૦પર અવાક સુદઃ ૪૫ આગમના સેટની કિંમત રૂ. ૧૫૦૦/ (ભાવિ આગમ-કાર્ડ ખાતે) પjyaUmiyiiniimiાભાઇIIMHIRITUTINIDHIwrit आगम श्रुत प्रकाशन મુદ્રક) નાભાત પ્રિન્ટીંગ પ્રેસ પીકાંટરોડ, અમદાવાદ. JIB શ્રી ગ્રાફિક્સ ૨૧, સુભાષનગર, ગિરધરનગર, - શાહીબાગ, અમદાવાદ. - - - - અરે રાટકતા, * 12 For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ર www.kobatirth.org • અલગ-અલગ આગમના મુખ્ય દ્રવ્ય સહાયકો . ૧ સાધ્વીશ્રી રત્નત્રયાશ્રીજી મ. ના પરમવિનેયા સાધ્વીશ્રી સૌમ્પગુણાશ્રીજીની પ્રેરણાથી શ્રી શાંતિલાલ કેશવલાલના બંગલે, ૨૦૫૧ ના ચાતુર્માસમાં થયેલી જ્ઞાનની ઉપજમાંથી – વડોદરા ૩ Acharya Shri Kailassagarsuri Gyanmandir [2] આર્થિક અનુદાન દાતા ૪૫ આગમમાં મુખ્ય દ્રવ્ય સહાચક મિષ્ટભાવી પીવાં શ્રી ચૌગુલામીજીની પ્રેરણાથી સ ગચ્ચુ ત વાગી કામ કોણ ચિયા શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ - સપરિવાર [વડોદરા] T રત્નત્રયારાધકા સાધ્વીશ્રી સૌમ્પગુણાશ્રીજીની પ્રેરણાથી શ્રી રિનગર જૈન સંધ વડોદરામાં શ્રી પર્યુષણ પર્વમાં થયેલી સૂત્રોની બોલીની ઉપજમાંથી – સં.૨૦૫૧ સ્વનામધન્યા સાધ્વીશ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી-શ્રી શાંતિલાલ કેશવલાલના બંગલે, વડોદરા, ૨૦૫૧ના ચોમાસાની આરાધના નિમિત્તે ૪ પ્રશાંતમૂર્તિ સા.સૌમ્પગુણાશ્રીજીના શિષ્યા તપસ્વીસા.સમજ્ઞાશ્રીજીના ૪૫નગમના ૪૫ ઉપવાસ નિમિત્તે શા.કે.બંગલે થયેલ જ્ઞાનપૂજન તથા ગુરુભક્તો તરફથી. બરોડા ૫ સા, શ્રી રત્નત્રયાશ્રીજીના પ્રશિષ્યા સા, સમાશ્રીજીના સિદ્ધિતપ નિમિત્તે સ્વ. રતિલાલ કાલીદાસ વોરાના સ્મરણાર્થે લીલીબેન રતીલાલ તરફથી, સુરેન્દ્રનગર, ૬ પૂ.રત્નત્રયાશ્રીજી મ.ની દ્વિતીયપુન્યતિથિ નિમિત્તે સામોક્ષરત્નાશ્રીજીની પ્રેરણાથી શાહ ખીમચંદ છગનલાલ પરિવાર, હ, મંજુલા બેન. ખેરવાવાળા [હાલ-મુંબઈ] ૭ સાધ્વી શ્રી સૌમ્પગુણાશ્રીજીના ઉપદેશથી શ્રી ગુજરાતી શ્વે. મૂ. જૈન સંઘ, મદ્રાસ હસ્તે શ્રી ઈન્દ્રવદન રતીલાલ દામાણી - વિંછીયાવાળા હાલ-મદ્રાસ ૮ સા. શ્રી સૌમ્પગુણ્ણાશ્રીજીની પ્રેરણાથી, સ્વ.ચતુરાબેન ર્પિતાબરદાસ પી. દામાણીના સ્મરણાર્થે તેમનો પરિવાર, ૯, ઈન્દ્રવદન રતીલાલ દામાણી-વીંછીયાવાળા (મદ્રાસ) ૯ પૂ. ગુરુમાતા રત્નત્રયાશ્રીજીના અંતેવાસી સાધ્વી શ્રી સૌમ્યગુણાશ્રીજી ની પ્રેરણાથી પૂજ્યશ્રીની પુત્પતિથિ નિમિત્તે, શ્રી સાંકળીબાઈ જૈન શ્રાવિકા ઉપાશ્રય-રાણપુર તથા શ્રી જોરાવરનગર જૈન શ્રાવિકાસંઘની જ્ઞાનની ઉપજમાંથી ૧૦ શ્રીમતી દીપ્તીબેન સુનીલભાઇ પટેલ ઇ. નયનાબેન, લોસએન્જલેસ, અમેરિકા ૧૧ શ્રીમતી અનુપમા બહેન ભરતભાઇ ગુપ્તા, હ.નયનાબેન, વડોદરા ૧૨ શ્રીમતી પ્રિયંકાબેન પરાગભાઈ ઝવેરી, હ. નયનાબેન, મુંબઈ ૧૩ શ્રી અલકાપુરી-મે. મૂર્તિ જૈનસંધ-વડોદરા-હ. નયનાબેન ૧૪ શ્રી વાસુપૂજ્ય ચૈત્ય-મેહુલ સોસાયટી, સુભાનપુરા-જ્ઞાનખાતુ-વડોદરા છે. લાભુબેન ૧૫ શ્રીમતી સુમિત્રાબહેન હસમુખભાઈ સંઘવી, ખાનપુર (ઈન્દ્રોડા) અમદાવાદ For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [3] ૧૬ સ્વ. મનસુખલાલ જગજીવનદાસ શાહ તથા સ્વ. મંગળાબેન જગજીવનદાસના સ્મરણાર્થે શાહ મેડિકલ સ્ટોર, ધોરાજી વાળા, હ. અનુભાઈ તથા જગદીશભાઈ ૧૭ શ્રી કોઠીપોળ, જે મૂર્તિ જૈન સંઘ, શ્રી શાંતિનાથ જિનાલય - જ્ઞાનખાતુ, વડોદરા ૧૮ શ્રી કારેલી બાગ છે. મૂર્તિ જૈનસંઘ, વડોદરા-હ. શાંતિભાઈ ૧૯ શ્રી કૃષ્ણનગર છે. મૂર્તિ, જૈનસંઘ-અમદાવાદ, ૨૦ શ્રી કૃષ્ણનગર એ. મૂર્તિ જૈનસંઘ, અમદાવાદ ૨૧ સિદ્ધાન્તનિષ્ઠ પૂ.ગચ્છા.આ.શ્રી વિજયરામચંદ્રસૂરીશ્વરજી મ.સા.ના દિવ્યઆશીષથી - પટેલ આશાભાઈ સોમાભાઈ, હ. લલીતાબેન, સુભાનપુરા, વડોદરા ૨૨ સ્વ. વિરચંદભાઈ મણીલાલ લીંબડીવાળા, તથા સ્વ. જાસુદબેન વિરચંદભાઈની શ્રુતજ્ઞાનારાધાનાની મૃત્યર્થે તેમના સુપુત્રો તરફથી, અમદાવાદ ૨૩ વૈયાવચ્ચપરાયણા શ્રમણીવર્યા શ્રી અનંતગુણાશ્રીજીની પ્રેરણાથી સમ્યગુદર્શન આરાધના ભવનટ્રસ્ટ, અમદાવાદ તરફથી [શ્રી મહાનિસીક સૂત્ર માટે - rs- આગમ એટથોના ચાહક- દાતા રામ પ. પૂ. સા. સૌમ્યગુણાશ્રી મ. ના ઉપદેશ તથા તેમના સંસારીભાઈ | શ્રી ઈન્દ્રવદન રતીલાલ દામાણી (વિંછીયાવાળા) - મદ્રાસના પ્રેરક સૌજ્યથી × ૪ ૬ ૧. શ્રીમતી ગુસીબેન જપાનંદભાઈ સી. કોઠારી, પાલનપુર, હાલ-મદ્રાસ ૨. શ્રીમતી દેવ્યાનીબેન ચંદ્રકાન્તભાઈ એમ. ટોલીયા, વાંકાનેર, લ-મદ્રાસ ૩. શ્રીમતી સુશીલાબેન શાંતિભાઈ એન. વોરા, જામનગર, થલ-મદ્રાસ શ્રીમતી પુષ્પાબેન અમૃતલાલી. શાહ, ચુડા, બલ-મદ્રાસ ૫. શ્રીમતી નિર્મલાબેન જયંતિભાઈ એસ. મહેતા, થાન, હાલ-પાસ શ્રીમતી મધુકાન્તાબેન ચતલાલ જે. શાહ, વિછીપા, ઘલ-મદ્રાસ ૭. શ્રીમતી ગુણિબેન દિનેશભાઈ સી. શાહ, પાલનપુર, હાલ-મદ્રાસ ૮. શ્રીમતી મૃદુલાબેન પ્રિયકાન્તભાઈ સી. શાહ, મૂળી, હાલ-મદ્રાસ ૯, શ્રીમતી નયનાબેન નરેન્દ્રભાઈ આર. me, મૂળી, હાલ-મદ્રાસ ૧૦. શ્રીમતી મંજુલાબેન ગુણવંતભાઈ સી. દોશી, મદ્રાસ ૧૧. શ્રીમતી કુંદનબેન રતીલાલ જે. શાહ કાપડીયા પરિવાર તરફથી લખતર, વાલ-પાસ ૧૨. શ્રી વાડીલાલ કાળીદાસભાઈ દોશી, મોરબી, હાલ-મદ્રાસ ૧૩. મે. પી. બી. શાહ એન. હ. અરવિંદભાઈ મોરબી, હાલ-મદ્રાસ ૧૪. સ્વ. માતુશ્રી ચંપાબેનના સ્મરણાર્થે શ્રી નગીનદાસ અમૃતલાલ શાહ, મદ્રાસ ૧૫. અમરબાઈના સ્મરણાર્થે હ. બાબુલાલ - પહાવીરચંદ બોહરા, મદ્રાસ For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૧ કાંતિલાલ જારીલાલ મોવટીયા ૩ મધુમતી રાખ રૈદાસની [4] સા. મોક્ષરત્નામીજી તથા સા. શ્રી સમનાશ્રીજીની પ્રેરણાથી – હાલ ધુલિયાવાળા ૨ સંઘવી તનાવ ભગવાનધસ રાઠોડ ૪ સરલાબેન રમેશચંદ્ર વહેંચ Acharya Shri Kailassagarsuri Gyanmandir ૫ સુમનબાઈ બાલચંદજી ચોરડીયા 5 અ.સૌ.હંસાબેન ઉત્તમલાલ સુખડીયાના વર્ષિતપ નિમિત્તે ઉત્તમલાલ રતીલાલ રાણપુરાવાળા તરફથી ૭ સ્વ. પૂ. પિતાશ્રી; રતિલાલ તારાચંદ તથા કાન્તાબેન રતીલાલના આત્મશ્રેયાર્થે તેમના સુપુત્રો તરફથી ૧ સુખડીયા સમુખલાલ વનેચંદ (જામવંથલી) નંદુરબાર ૨ ગં. સ્વ. સુરજબેન પદમશી શાહ, છે, જ્યોતિબેન નંદુરબાર ૩ સા. સમજ્ઞાશ્રીજીની પ્રેરણાથી શ્રી અજિતનાથ – મંદિર છે. મૂર્તિ સંઘના શ્રાવિકાણેનો નંદુરબાર ૪ સા, સમન્નાશ્રીજીની પ્રેરણાથી - શાહ સુનિલાલ શિવલાલજી, સોનગીર 4 ૫ સુખીમા ચત્રભુજ જામોસનદાસ ૯. વીરાભાઈ - ધોરાજી શાહ મફતલાલ ફકીરચંદ, વિધિકારક (ડભોઈ) પ્રલ-અમદાવાદ ૭ સા. શ્રી સૌમ્પગુન્નાશ્રીજીની પ્રેરણાથી રમેશચંદ્ર મનસુખલાલ શાહ, અમદાવાદ ૮ સા, શ્રી સૌગુણાશ્રીજીની પ્રેરજ્ઞાથી શ્રીમતી જાસુદબેન લક્ષ્મીચંદ મેતા, હ.ઈન્દુભાઈ દામાણી, સુરત ૯ સા‚ શ્રી મોક્ષરત્નાશ્રીજીની પ્રેરજ્ઞાથી સ્વ. સોમચંદ બોયાભાઈ પરિવાર હ. બાલુબેન, રામપુરા ૧૦પૂ. આગમોદ્ધારકશ્રીના સમુદાયના દીર્ઘસંયમી વિદુષી સા, શ્રી સુત્તાચીજી જામનગરવાળાના ઉપદેશથી તથા તેમના પટ્ટશિષ્યાની પુનિત પેરન્નાથી ૧૧ ભોગીલાલ ત્રીભોવનાસ શાહ, હ. નયનાબેન, વડોદરા ૧૨ સંગીતા અજમેરીયા – મોરબી ૦ ૪૫ આમરસેટ યોજના નામદાતા છે ૧ પરમાર દીપ્તી રાજેશકુમાર-વડોદરા ૨. સા. શ્રી સૌમ્પગુણાશ્રીજીની પ્રેરણાથી કિરણબેન અજિકુમાર કાપડીયા, વડોદરા ૩. સા. શ્રી સનશાસ્ત્રીજીની પ્રેરણાથી - શ્રી નિઝામપુરા જૈન સંઘ, વડોદરા ૪. સા. શ્રી સમન્નાશ્રીજીની પ્રેરણાથી - ચંદ્રિકાબેન મહેશભાઈ શાહ, વડોદરા ૫. સા. શ્રી મોક્ષરત્નાશ્રીજીની પ્રેરણાથી ગં. સ્વ. વસંતબેન ત્રંબકલાલ દોશી, નંદુરબાર 5. માર્કોકબેન શાહ વડોદરા છ, શોભનાબેન શાહ – વડોદરા For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -: गं था णु कूक म : कमेको सामो असमाहि ठाणा सबला मधुकूक्म १.२ | पिटको । २. २-३ आसायणा ५-१५ | - | १६-१७ । १-१७ | ५-१५ १६-३४ । ५-७ ७-१० गणिसंपदा चित्त समाहिठाणा उवासगपडिमा भिक्खुपडिमा पज्जोसवणा पोहणिज्जठाणा निदाण-आइ । ३१-३५ । - ११-१३ ४८-५२ । ५३५४-९३ । ९४-११४ । ३७.१- १८-५६ ३७-५७ परिसिट्ठ-निदंसणं १४-१६ १६-२४ __ परिसिट्ठ पिट्ठको fo10 विसमाणुक्कमो विसिट्ठसहाणुक्कमो विसेस नामाणुहकपो गाहाणक्कयो सुत्तापुक्को સુચનાપત્ર ૧. આગમ સૂકાં ડાબી બાજુએ છપાયેલ પ્રથમ, સૂત્ર તથા ગાથાનો સંયુક્ત સળંગ કમાંક સૂચવે ७. [अणुक्कम] ૨. છે જમણી બાજુએ વેલ હિન્દી ક્રમાંકન નામંજુમાં છપાયેલ સૂત્રક અને ગાયંક સૂચવે છે, कम] 3. सूत्रने मामय 6cutlet वो आगममंजुषानो सू खा . सुत्तको ૪. ગાયાને જણાવવા માટે અચ્છી બે ઉભા લય | II ની વચ્ચે કાનમંgવા નો ગાાંક લો છે. गाईको] ૫. છેડે જમણી બાજુએ દર્શાવેલ અંગ્રેજી ક્રમાંક - વૃત્તિનો અંક જરાવવા માટે છે. અહીં આપેલ છે પણ સૂત્ર કે ગાવાની વૃત્તિ જેવી હોય તો જે-તે અધ્યયનાદિ નો વૃત્તિમાં જે અંક હોય તે જ અંક અહીં અરજી ક્રમાંકન કરી નોંધેલો છે. દ. અંગ્રેજી ક્રમાંકન પાં જ્યાં એક પછી Rઆવે ત્યાં મા સૂત્રાંક કે ગાયાંક વૃત્તિવાં બીજી વખત આવેલો सपो. - पोवो. ૭. જ્યાં સૂત્રોમાં [ ] આ રીતે ચોરસ કિસ મુક્લા છે તે બે ચોરસ ઊંસ વચ્ચેનું લખારા શાલ વાળા પઠોની કરેલ પૂર્તિ દર્શાવે છે. [37]] For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दसामुक्खं - 1 नमो नमो निम्पत सणस्स पंचम गणार श्री समर्मा स्वामिने नमः ३७ दसासुयकूखंधं | चउत्यं छेयसुत्तं पढमा-दसा-असमाहिठाणा (१) नमो अरिहंताणं, नमो सिद्धाणं, नमोआयरियाणं, नमो उवझायाणं, नमो लोए सब्द साहूणं, एसो पंच नमुक्कारो, सबपावप्पणासणो, मंगलाणं च सव्येसि, पढम हयइ मंगलं, सुयं मे आउसंतेणं भगवता एवमखातं।। (२) इह खलु घेरेहिं भगर्यतेहिं वीसं असमाहिट्ठाणा पत्रत्ता कयरे खलु ते थेरेहिं भगयंतेहिं वीसं असमाहिद्वाणा पन्नत्ता इसे खलु ते थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पनत्ता तं जहादवदवचारी यावि भवति अप्पमजियचारी यावि भवति दुष्पनियचारी यादी भवति अतिरितसेञ्जासगिए रातिणियपरिभासी येरोवघातिए भूतोवघातिए संजलणे कोहणे पिटिमंसिए यावि भवइ अभिक्खणं अपिखणं ओधारिता, नवाई अधिकरणाई अनुप्पण्णाई उप्पाइत्ता भवइ, पोराणाई अधिकरणाई खामित-विओस-विताई उदीरित्ता भवइ, अकाले सम्झायकारए यावि भवति ससरक्लपाणिपादे, सहकरे झंझकरे, कलहकरे, सूरप्पमाणभोई, एसणाए असमिते यावि भवइ एते खलु ते येरेहिं भगवंतेहिं वीसं असपाहिद्वाणा पत्नत्ता त्ति बेमि।। पटमा दसा समता. बितियादसा - सबला (३) सुयं मे आउसं तेणं भगवता एवमक्खातं-इह खलु येरेहिं भगवतेहिं एक्कदीसं सवला पन्नत्ता कयरे खलु ते येरेहिं भगवंतेहिं एक्कवीसं सबला पत्रत्ता इमे खलु ते घेरेहिं भगवंतेहिं एक्कवीसं सबला पन्नत्ता तंजहा-हत्यकामं करेमाणे सबले मेहुणं पडिसेवमाणे सबले रातीभोयणं मुंजमाणे सबले आहारकम्मं मुंजमाणे सबले रायपिंड भुंजमाणे सवले कीयं पामिनं अच्छिकं अणिसिद्धं आहुटु दिजमाणं मुंजमाणे सबले अभिक्खणं पडियाइक्खित्ताण मुंजमाणे सबले अंतो छह मासाणं गणातो गणं संकममाणे सबले अंतो मासस्स तओ दगलेवे कोमाणे सबले अंतो मासस्स ततो माइहाणे कोमाणे सबले सागारियपिंडं मुंजमाणे सरले आउट्टियाए पागाइयायं करपाणे सबले आउट्टियाए मुसावायं वदमाणे सबले आउट्टियाए अदित्रादाणं गिण्हमाणे सयले आउट्टियाए अनंतरहियाए पुढवीए ठाणं या सेझं या निसीहियं वा चेतेमाणे सबले आउट्टियाए ससणिखाए पुढवीए ससरकखाए पुटवीए ठाणं वा सेनं वा निसीहियं वा चैतेमाणे सबले आउट्टियाए वित्तमंताए सिलाए चित्तमंताए लेलूए कोलायासंसि या दारुए जीवपइटिए सअंडे सपाणे सबीए सहरिए सउस्से सउतिंग-पणग-दगमट्टी-मक्कडासंतागए ठाणं वा सेनं वा निसीहियं वा घेतेपाणे सवले आउट्टियाए मूलमोयणं वा कंदभोयणं वा खंधभोयणं या तयाभोयणं वा पवालभोयणं वा पत्तभोयणं वा पुष्फभोयणं वा फलभोयण वा बीयभोपणं वा हरियभोयणं वा For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दखा" - - मुंजमाणे सबले अंतो संवच्छरस्स दस दगलेवे करेमाणे सबले अंतो संवच्छरस्स दस माइहाणाई करेमाणे सबले आउष्ट्यिाए सीतोदगवग्धारिएण हत्येण या मतेण वा दब्बीए मायाणेण या असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता पुंजमाणे सबले एते खलु येरेहिं पगवतेहि एकवीसं सबला पन्नत्ता त्ति बेमि।। •वितिया दसा सपना. | तइयादसा - आसायणा (४) सुयं मे आउसं तेणं भगवया एवमक्खायं - इह खलु येोहि भगवंतेहिं तेत्तीसं आसायणाओ पन्नत्ताओ कतराओ खलु ताओ येरेहिं भगवंतेहि तेत्तीसं आसायाणाओ पनत्ताओ इमाओ खलु ताओ थेरेहिं मगदंतेहिं तेत्तीसं आसायणाओ पन्नत्ताओ तं जहा सेहे रातिणियस्स पुरतो गंता भवति आसादणा सेहस्स सेहे रातिणियस्स सपक्खं गंता भवति आसादगा सेहस्स सेहे रातिणियस्स आसत्रं गंता भवति आसादणा सेहस्स सेहे रातिणियस्स पुरओ चिट्टित्ता भवति आसादणा सेहस्स सेहे रातिणियस्स आसन्नं चिद्विता भवति आसादणा सेहस्स सेहे रातिणियस्स पुरतो निसीइत्ता भवति आसादणा सेहस्स सेहे रातिणियस्स सपक्खं निसीइता भवति आसादणा सेहस्स सेहे रातिणियस्स आसन्न निसीइता भवति आसादणा सेहस्स सेहे रातिणियेण सद्धिं पहिया वियारभूमि निक्खंते समाणे पुष्यामेव सेहतराए आयामेइ पच्छा रातिणिए आसादणा सेहस्स सेहे रातिणिएण सद्धिं बहिया बिहारभूमिं वा वियारभूमि वा निक्खंते समाणे तत्य पुवामेव सेहतराए आलोएति पच्छा रातिणिए आसादणा सेहस्स केइ रातिणियस्स पुव्वं संलत्तए सिया तं पुवामेव सेहतराए आलवति पच्छा रातिणिए आसादणा सेहस्स सेहे रातिणियस्स रातो वा विआले वा वाहरमाणस्स अज्जो के सुत्ते के जागरे तत्य सेहे जागरमाणे रातिणियस्स अपडिसुणेत्ता भवति आसादणा सेहस्स सेहे असणं या पाणं या खाइमं या साइमं या पडिगाहेत्तातंपुवामेव सेहतरागस्स आलोएइ पच्छा रातिणियस्स आसादणा सेहस्स सेहे असणं वा पाणं वा खाइमं या साइमं वा पडिगाहेत्ता तं पुव्वामेव सेहतरागस्स पडिदंसेति पच्छा रातिणियस्स आसादणा सेहस्स सेहे असणं वा पाणं वा खाइमं वा साइमं या पडिगाहेत्ता तं पुवामेव सेहतरागं उवनिमंतेति पच्छा रातिणियं आसादणा सेहस्स सेहे रातिणिएण सद्धिं असणं या पाणं वा खाइमं वा साइमं या पडिगाहेत्ता तं रातिणियं अनापुच्छित्ता जस्स-जस्स इच्छइ तस्स-तस्स खद्धं खलु दलयइ आसादणा सेहस्स सेहे असणं या पाणं वा खाइम था साइमं या पडिगाहेता राइणिएण सद्धि आहारेमाणे तत्य सेहे खद्धंखद्धं डाअंडा रसियं-रसियं ऊसढं-ऊसदं मणुण्णं मणुण्णं पणाम-मणाम निर्धा-निलु लुक्खंलुक्खं आहरेत्ता भवइ आसादणा सेहस्स सेहे रातिणियस्स याहरमाणस्स अपडिसुणित्ता मवइ आसादणा सेहस्स सेहे रातिणियस्स बाहरमाणस्स तस्यगते चेव पडिसुणेत्ता भवति आसादणा सेहस्स सेहे रातिणियं किं ति वत्ता भवति आसादणा सेहस्स सेहे रातिणियं तांति बत्ता मवति आसादणा सेहस्स सेहे रातिणियं खलं-खद्धं यत्ता भवति आसादणा सेहस्स सेहे रातिणियं तज्जाएण तज्ज्ञाएण पडिमणित्ता मवई आसादणा सेहे सतिणियस्स कहं कहेमाणस्स इति एवंति वता न मवति आसादणा सेहस्स सेहे रातिणियस्स कहं कहेमाणस्स नो सुमरसीति यत्ता भवति आसादणा सेहस्स सेहे रातिणियस्स कहं कहेमाणस्स परिसं भेता मवति आसादणा सेहस्स सेहे रातिणियस्स कहं कहेमाणस्स कहं आछिदित्ता भवति आसादणा सेहस्स सेहे रातिणियस्स कहं कहेमाणस तीसे For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Y www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दासुमा ३/४ - परिसाए अनुताए अभिन्नाए अच्योच्छिनाए अन्योपडाए दोपि तचंपि तमेव कहं कहेत्ता भवति आसादणा सेहस्स सेहे रातिणियल्स सेवा संघारगं पाएगां संघट्टित्ता कृत्येणं अणणुष्णावेत्ता यच्छति आसादणा सेहस्स से रात्तिणियस्स सेना संधारए चिह्निता या निसीहत्ता वा तुयट्टिता या भयइ आसादणा सेहस्स सेहे रातिणियस्स उद्यासणंसि या समासांसि या चिट्ठिता वा निसीहत्ता या तुयट्टित्ता या भवति आसा-दणा सेहस्स एताओ खलु ताओ बेरेर्हि भगवंतेर्हि तेत्तीसं आसादणाओ पन्नत्ताओ त्ति बेमि | ४ | कसाबसा सक्तान चउत्थीदसा - गमिसंपदा (५) सुयं मे आउसं तेणं भगयया एयमक्यातं इह खलु थेरेहिं भगवंतेहि अट्ठविहा गणिसंपदा पन्नत्ता करा खलु येरेहिं भगवंतेहिं अडविला गणिसंपदा यस्ता इमा खलु येरेहिं भगवंतेहिं अष्ट्ठविहा गणिसंपदा पत्ता तं जहा आयारसंपदा सुत्तसंपदा सरीरसंपदा वयणसंपदा वायणासंपदा मतिसंपदा पओगसंपदा संगपरिण्णा सम्म अट्टमा |५| (६) से किं तं आचारसंपदा आयारसंपदा चउव्विहा यत्रता तं जहा- संजमधुब-जोगजुत्ते याचि मयति असंएग्गहियप्पा अणियतविती वुड्ढसीले यावि भवति से तं आयारसंपदा । ६ । (७) से किं तं सुतसंपदा सुतसंपदा चछव्विहा पक्ता तं जहा बहुसुते यावि भवति परिचितसुते यावि भवति विचित्तसुते यावि भवति घोसविसुद्धिकारए यादि भवति से तं सुतसंपदा ॥७॥ (८) से किं तं सरीरसंपदा सरीरसंपदा चउत्रिहा पत्रता तं जहा आरोहपरिणाह-संपत्रे याचि मयति अनोतप्पसरीरे थिरसंघयपणे बहुपडिपुनिदिए यावि भवति से तं सरीरसंपदा | ८ | (९) से किं तं वयणसंपदा वयणसंपदा चउव्हिा० आदिज्जवयणे यावि भवति महुरवयणे यावि भवति अनिस्सियवणे याचि भवति असंदिद्धभासी यावि भवति से तं वयणसंपदा 1९ | For Private And Personal Use Only (१०) से किं तं वायणासंपदा वायणासंपदा चउव्विहा पत्रत्ता तं जहा-विजयं उद्दिसति विजयं बाएति परिनिव्याधियं याएति अत्यंनिजवए यावि भवति से तं वायणासंपदा (१०३ (११) से किं तं मतिसंपदा मतिसंपदा चउव्विहा पत्रत्ता तं जहा ओग्गहमतिसंपदा ईहामतिसंपदा अवायमतिसंपदा धारणामतिसंपदा से किं तं ओग्गहमती ओग्गहमती छव्विहा पत्रत्ता सं जहा - खिप्यंओगिण्हति बहुओगिण्हति बहुविहंओगिण्हति घुयंओगिव्हिति अणिस्सिवं ओगिण्हति असंदिद्धं ओगिण्हति से तं ओग्गहमती एवं ईहामती वि एवं अयायमती वि से किं तं धारणामती धारणामती छव्विा पत्रत्ता तं जहा बहुंघरेति बहुविधंधरेति पोराणंधरेति दुद्धरंघरेति अणिस्सियंधरेति असंदिद्धंघरेति से तं धारणामती से तं मतिसंपदा |११| (१२) से किं तं पओगसंपदा एओगसंपदा चउव्विहा पत्रत्ता तं जहा-आतं विदाय वादं परंजित्ता भवति, परिसं विदाय वादं परंजित्ता भवसि खेतं विदाय वादं परंजित्ता मयति यत्यु विदाय वादं पउँजित्ता भयति से तं पओगसंपदा | १२ | (१३) से किं तं संगहपरिण्णासंपदा संगहपरिण्णासंपदा चउव्विहा पत्रत्ता तं जहाबहुजणपाओग्गताए वासायासासु खेत्तं पडिलेहित्ता भयति बहुजणपाओग्गताए पाडिहारियपीटफलगसेआसंचारयं ओगेहिता मयति कालेणं कालं समाजइत्ता भवति अहागुरु संपूएत्ता भवति से सं संगपरिणासंपदा ११३ | Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दस४ (१४) आयरिओ अंतेवासिं इमाए घउविधाए विनयपडिवत्तीए विनएता निरिणतं गच्छति तं जहा-आयारविनएणं सुयविनएणं विखेवणाविनएणं दोसनिग्धायणाविनएणं से कि तं आयारविणए आयारविणए चउबिहे पन्नते तं जहा-संजमसामायारी यावि भवति तवसामायारी पावि भवति गणसामायारी यावि भवति एगल्लविहारसामायारी यावि भवति से तं आयारविणए से किं तंसुतविणए सुतविणए चउबिहे पत्रत्तेतंजहा-सुतं वाएति अत्यं वाएति हियं याएति निस्सेसं वाएति से तं सुतविणए से किं तं विक्खेवणाविणए विक्खेवणाविणए चउव्दिहे पन्नत्ते तं जहा-अदिलु दिहपुब्बगताए विणएता भवति दिट्टपुटवगं साहमियत्ताए विणएता पवति चुयं धमाओ धम्मे ठावइत्ता पवति तस्सेव धम्मस्स हियाए सुहाए खमाए निस्सेसाए अनुगामियत्ताए अशुद्धत्ता पति से तं विक्खेवणाविणए से किं तं दोसनिग्घायणाविणए दोसनिग्घायणाविणए चउबिहे पत्रत्ते तं जहा-कुद्धस्स कोहं विणएत्ता भवति दुवस्स दोसं निगिहिता भवति कंखियस्स कंख हिंदिता भवति आया सुप्पणिहिते यावि भवति से तं दोसनिग्धायणाविणए।१४| (१५) तस्सेवं गुणजातीयस्स अंतेवासिस इमा चउव्विहा विनयपडिवत्ती भवति तं जहाउवगरणउप्पायणया साहिल्लया वण्णसंजलणता मारपचोरुहणता से किं तं उवगरणउप्पायणया उवगरणउप्पारणया चउव्विहा पनत्ता तं जहा-अनुप्पण्णाई उवगरणाई उप्पाएता भवति पोराणाई उवगरणाइं सारक्खित्ता भवति संगोवित्ता पवति परितं जाणित्ता पधुद्धरित्ता भवति अहाविधि संविभइत्ता भवति से तं उवगरणउप्पायणया से किं तं साहिल्लया साहिल्लया चउब्विहा पत्रत्ता तं जहा-अनुलोमवइसहिते यावि भवति अनुलोमकायकिरियत्ता पडिरूवकायसंफासणया सव्यत्येप्तु अपडिलोमया से तं माहिल्लया से किं तं वण्णसंजलणता वण्णसंजलणता चउबिहा पन्नत्तातं जहाआहातचाणं वण्णवाई भवति अवण्णवाति पडिहणिता भवति दण्णवाति अनुदूहइत्ता भवति आया वुड्ढसेवी यावि भवति से तं यण्णसंजलणता से किं तं मारपच्चोरुहणता मारपचोरुहणता चउव्विहा पनत्ता तं जहा-असंगहियपरिजणं संगहिता भवति सेहं आयारगोयरं गाहिता भवति साहम्मियस्स गिलायमाणस्स आहायाएं वेयावच्छे अन्मुढेता भवति साइमियाणं अधिकरणंसि उप्पन्नसि तत्य अणिस्सितोवस्सिए अपक्खगाही मज्झत्यमावभूते समं ववहरमाणे तस्स अधिकरणस्स खामणविओसमणताए सया समियं अन्नद्रेत्ता भयति कहं नु साहम्मिया अप्पसद्दा अप्पझंझा अप्पकलहा अप्पतुमंतुमा संजमबहुला संवरबहुला समाहिबहुला अपमत्ता संजमेण तवसा अप्पाणं भावेमाणा णं एवं चणं विहरेजा से तं मारपचोरुहणता एसा खलु येरेहि भगवंतेहिं अट्ठविहा गणिसंपदा पन्नत्तात्ति बेमि।१५। घउत्तीरसा समता. पंचमादसा - चित्तसमाहिठाणा (१६) सुयं मे आउसं तेणं भगवया एवमक्खायं-इह खलु येरेहिं भगवंतेहिं दस चितसमाहिठाणाई पनत्ताई कतराइंखलु ताई थेरेहिं मगयंतेहिं दस चित्तसमाहिडाणाइं पन्नत्ताई इमाई खलु ताई घेरेहिं भगवंतेहिं दस चित्तसमाहिट्ठाणाई पत्रत्ताई तं जहा-तेणं कालेणं तेणं समएणं वाणियग्गामे नगरे होत्या एत्य नगरवण्णओ भाणियव्यो तस्स णं याणियग्गामस्स नगरस्स बहिया उत्तरपुरस्थिमे दिसीमागे दूतिपलासए नामं चेइए होत्या चेइयवण्णओ भाणियव्यो जितसत्तू राया [37/2] For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दसासुयखंघ - ५/१६ तस्स णं धारणी देवी एवं सव्यं समोसरणं माणितव्वं जाव पुढवीसिलापट्टए सामी समोसढे परिसा निग्गया धम्मो कहिओपरिसा पडिगया।१६। (१७) अजो इति समणे भगवं महावीरे सपणा निग्गंधा य निग्गंधीओ य आमंतेत्ता एवं वयासी-इह खतु अजो निग्गंथाणं वा निग्गंधीण या इरियासमिताणं भासासमिताणं एसणासपिताणं आयाणभंडमत्तनिस्खेवणासमिताणं उच्चार-पासवणखेलसिंधाणजल्लपारिट्ठावणितासमिताणं मणसमिताणं वयसमिताणं कायसमिताणं मणगुत्ताणं वयगुत्ताणं कायगुत्ताणं गुत्ताणं गुत्तिदिवाणं गुतबंधयारीणं आयद्वीणं आयहिताण आयजोगीणं आयपरक्कमाणं पक्खियपोसहिएसु समाधिपताणं झियायमाणाणं इमाइंदस चितसमाहिट्ठाणाई असमुप्पत्रपुव्याई समुष्पजिज्जा तं जहा-धम्मचिंता वा से असमुष्पत्रपुव्या सपुपज्जेजा जाणितए, सपिणनाणे वा से असमुपनपुब्बे समुपज्जेता अहं सरामि, सुमिणदंसणे या से असमुप्प- नपुञ्चे समुप्पोजा अहातचं सुमिणं पासित्तए, देवदंसणे वा से असमुप्पन्नपुव्वे समुप्पोजा दिव्वं देवइिंढ दिव्यं देवजुइं दिव्वं देवाणुभावं पासित्तए, ओहिनाणे वा से असमुष्पन्नपुव्वे समुप्पशेजा ओहिणा लोयं जाणित्तए, ओहिदसणे वा से असमुप्पत्रपुव्वे समुष्पजेन्ना ओहिणा लोयं पासित्तए, मणपञ्जवनाणे वा से असमुप्पन्नपुवे समुप्पञ्जेजा अंतो मणुस्सखेते अड्ढातिजेसु दीवसमुद्देसु सण्णीणं पंचेंदियाणं पञ्जत्तगाणं मणोगते भावे जाणित्तए, केवलनाणे वा से असमुप्पत्रपुव्वे समुप्पोजा केवलकपं लोयालोयं जाणित्तए, केवलदसणे वा से असमुप्पत्रपुव्वे समुप्पजेद्धा केवलकप्पं लोयालोर्य पासित्तए, केवलमरणे वा से असमुप्पन्नपुव्वे समुप्पजेजा सव्वदुक्खपहीणाए।१७ (१८) ओयं चित्तं समादाय झाणं समणुपस्सति । धम्मे ठिओ अविमणो निब्याणमभिगच्छइ (११) न इमं चित्तं समादाए भुजो लोयंसि जायति । अप्पणो उत्तमं ठाणं सण्णीनाणेण जाणइ अहातचंतु सुविणं खिप्पं पासइ संवुडे । सव्वं च ओहं तरती दुक्खतो य विमुचइ पंताइ मयमाणस्स विवित्तं सयणासणं। अप्पाहारस्स दंतस्स देवा दंसेंति तातिणो सव्वकामविरत्तस्स खमतो भयभेरवं। तओ से तोधी भवति संजतस्स तवस्सिणो तवसा अवहट्टलेसदसणं परिसुज्झति। उड्ढमहेतिरियं च सव्वं समणुपस्सति (२४) सुसमाहडलेसस्स अवितक्कस्स भिक्खुणो। सबओ विषमुक्कस्स आया जाणति पनवे ७॥ जदा से माणावरणं सव्वं होति खयं गयं । तदा लोगमलोगं च जिनो जाणति केवलि जदा से दंसणावरणं सव्वं होइ खयं गयं। तदा लोगमलोगं च जिनो पासइ केवली ___ पडिमाए विसुद्धाए मोहणिजे खयं गते। असेसं लोगमलोगं च पासंति सुसमाहिया ||१|| 1॥२॥ |॥३॥ ||४|| ||५| 110 ॥८॥ ॥९॥ ॥१०॥ For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra दसा-५ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२८) जहा मत्थए सूईए एताए हम्मती तले । एवं कम्पाणि हम्पति मोहणिजे खयं गते (२९) सेणावतिम्मि निहते जहा सेणा पणस्सती । एवं कम्मा पणस्संति मोहणिजे खयं गते (३०) धूमहीणे जहा अग्गी खीयती से निरिंधणे । एवं कम्पाणि खीयंति मोहणिजे खयं गते (३१) सुक्कमूले जहा रुक्खे सिच्चमाणे न रोहति । एवं कम्मा न रोहंति मोहणिजे खयं गते (३२) जहा दड्ढाण बीयाण न जायंति पुर्णकुरा । कम्मबीएस दड्ढेसु न जायंति भयंकुरा (३३) चिचा ओरालियं बोदि नामगोतं च केवली । आउयं वेयणिज्जं च च्छित्ता भवति नीरओ (३४) एवं अभिसमागम्म चित्तमादाय आउसो । सेणिसोधिमुवागम्म आतसोधिमुबेइइ ।। ति बेमि पंचमा दसा समता 1199 || For Private And Personal Use Only ॥१२॥ 119311 ॥१४ ॥ 119411 ॥१६॥ ॥१७॥ छट्टी दसा उवासगपडिमा (३५) सुयं से आउ तेणं भगवया एवमक्खातं इह खलु येरेहिं भगवंतेहिं एक्कारस उवासगपडिमाओ पत्रत्ताओ कपरा खलु ताओ घेरेहिं भगवंतेहिं एक्कारस उवासगपडिमाओ पत्रत्ताओ इमाओ खलु ताओ येरेहिं भगवंतेहिं एक्कारस उवासगपडिमाओ पन्नत्ताओ तं जहाअकिरियावादी यावि भवति नाहियवादी नाहियपत्रे नाहियदिट्ठी नो सम्मावादी नो नितियावादी नसंति पर लोगवादी नत्थि इहलोए नत्थि परलोए नत्थि माता नत्थि पिता अरहंता नत्थि चक्कवट्टी नथि बलदेवा नत्वि वासुदेवा नत्थि सुक्कडजदुक्कडाणं फलवित्तिविसेसो नो सुचिण्णा कम्मा सुचिण्णफला भवंति नो दुचिण्णा कम्मा दुचिण्णाफला भवंति अफले कल्लाणपावए नो पच्चायंति जीवा नत्थि निरयादि नत्थि सिद्धी से एवंवादी एवंपत्रे एवंदिट्ठी एवंछंदरागमभिनिविट्टे यावि भवति से य भवति महिच्छे महारंभेमहापरिग्गहे अहम्मिए अहम्माणुए अहम्मसेवी अहम्मिट्ठे अधम्मक्खाई अधम्मरागी अधम्मपलोई अधम्मजीवी अधम्मपलज्जणे अधम्मसीलसमुदाचारे अघम्मेणं चेव वित्तिं कप्पेमाणे विहरइ हण छिंद भिंद वेकत्तए लोहियपाणी पावो चंडो रुद्दो खुद्दो साहस्सिओ उक्कंचण-पंचण - माया-निअडी- कवड-कूड साति-संपयोगबहुले दुस्सीले दुपरिचए दुरगुणेए दुव्वए दुष्पडियानंदे निस्सीले निग्गुणे निम्मेरे निपचक्खाणपोसहोववासे असाहू सव्याओ पाणाइवायाओ अप्पडिविरए जावजीवाए एवं जाव सव्वाओ कोहाओ सव्वाओ माणाओ सन्याओ मायाओ सव्याओ लोभाओ सव्वाओ पेजाओ दोसाओ कलहाओ अभक्खाणाओ पेसुन्न - परपरिवादाओ अरतिरति मायामोसाओ मिच्छादंसण-सल्लाओ अपडिविरए जावजीवाए सव्वाओ हाणुम्मद्दणा - अमंगण-वण्ाग- विलेवण- सद्द-फरिस - रस-रूव-गंध-मल्लालंकाराओ अपडिविरए जावजीबाए सव्वाओ सगड़-रहजाण - जुग्ग- गिल्लि - थिल्लि-सीया-संमाणिय-सयणासणजाण - वाहण - मोयण- पवित्थरविधीओ अपडिविरए जावजीवाए सब्बाओ आस-हत्यि-गो-महिस Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ፡ दा-६ / ३५ गवेलय - दासी दास-कम्मकरपरुसाओ अपडिविरए जावजीवाए हिरण्ण-सुवण्ण- धत्र-मणिमोतिय-संख-सिलप्पयालाओ अपडिविरिए जावजीवाए हिरण्ण-सुवण्णधण-पत्र-मणि-मोत्तियंसंख-सिलप्पवालाओ अपडिविरए जावज्जीवाए सब्वाओ कूडतुल-कूडमाणाओ अपडिबिरए जावजीवाए सब्बाओ आरंभ-समारंभाओं अपडिविरए जावजीवाए सब्वाओ करण-कारावणाओ अपडिविरए जावज्जीवाए सव्वाओ पयण-पयावणाओ अपडिबिरए जावजीवाए सव्वाओ कुट्टणपिट्टण-तज्ज्रण-तालण-वह-बंध-परिकिलेसाओ अपडिविरए जावज्जीबाए जेयावण्णे तहप्पगारा सावज्जा अबोधिआ कम्ता परपाणपरितावणकडा कांति ततो वि अ णं अपडिविरए जावजीवाए से जहानामए केइ पुरिसे कल-मसूर - तिल- मुग्ग-मास- निप्फाय - कुलत्थ-आलिसंदगसईणा - पतिमंथ एमादिएहिं अयते कूरे मिच्छादंडं पउंजइ एवामेव तहप्पगारे पुरिसज्जाते तित्तिरबट्टा लावय-कपोत-कंपिजल-मिय- महिस- वराह-गाह-गोध- कुम्म- सिरीसवादिएहिं अयते कूरे मिच्छादंडं पउंजइ जावि य से बाहिरिया परिसा भवति तं जहा-दासेति वा पेसेति वा भतएति वा भइल्लेति वा कम्मारएति वा भोगपुरिसेति वा तेर्सिपि य णं अण्णयरगंसि अहालघुयंसि अघराधंसि सयमेव गरुपं दंड बत्तेति तं जहा इमं दंडेह इमं मुंडेह इमं वज्झेह इमं तालेह इमं अंदुबंधणं करेह इमं नियलंबधणं करेह इमं हडिबंधणं करेह इमं चारगबंधणं करेह इमं नियलजुयल-संकोडियमोडितं करेह इमं हत्थच्छिन्नं करेह इमं पायच्छिन्नं करेह इमं कन्नच्छिन्न करेह इमं नकुखच्छिन्नं करेह इमं ओच्छित्रं करेह इमं सीसच्छित्रं करेह इमं मुखच्छित्रं करेह इमं मज्झच्छित्रं करेह इमं वेयच्छित्र करेह इमं हियउप्पाडियं करेह एवं नयण- दसण-वसण जिम्भुष्पाडियं करेह इमं ओलंबितं करेह इमं उल्लंवितं करेह इमं घंसियवं करेह इमं धोलितयं करेह इमं सुलाइतयं करेह इमं सूलाभिन्नं करेह इमं खारवत्तियं करेह इमं दब्धवत्तियं करेह इमं सीहपुच्छितयं करेह इमं वसभपुच्छित्तयं करेह इमं कग्गिदड्ढयं करेह इमं काकिणिमंसखाविततं करेह इमं भत्तपाणनिरुद्धयं करेह इमं जावज्जीवबंधणं करेह इमं अन्नतरेणं असुभेणं कुमारेणं मारे जावि य से अमितरिया परिसा भवति तं जहा- माताति वा पिताति या भायाति वा भगिणिति या भज्जाति या धूयाति वा सुमहाति वा तेसि पि य णं अण्णयरंसि अहालहुसगंसि अवराहंसि सयमेव गरुयं डंडं वत्तेति तं जहा-सीतोदगंसि कार्य ओबोलित्ता भवति उसिणोदगवियडेण कार्य ओसिंचिता भवति अगणिकाएणं कार्यं ओडहित्ता भवति जोत्तेण वा वेत्तेण वा नेतेण वा कसेण वा छिवाए वा लताए वा पासाइं उद्दालित्ता भवति डंडेण वा अट्ठीण वा मुट्ठीण वा लेलूग या कवालेण वा कार्य आओडेत्ता भवति तहप्पगारे पुरिसज्जाते संवसमाणे दुमणा भवंति तहप्पगारे पुरिसज्जाते विप्पवसमाणे सुमणा भवंति तहप्पगारे पुरिसज्जाते दंडमासी दंडगरुए दंडपुरक्खडे अहिते अस्सि लोयंसि अहिते परंसि लोयंसि से दुक्खेति से सोयति एवं जूरेति तिप्पेति पिट्टेति परितप्यति से दुक्खण-सोयण-जूरण-तिप्पण-पिट्टणपरितप्पण-वह-बंध परिकिलेसाओ अप्पडिविरते भवति एवामेव से इत्थिकाममोगेहिं मुच्छिते गिद्धे गढिते अज्झोववत्रे जाव वासाई चउपंचमाई छद्दमाणि वा अप्पतरो वा भुज्झतरो वा कालं भुंजित्ता भोगभोगाई पसवित्ता वेरायतणाई संचिणित्ता बहूई कुराई कम्माई ओसन्नं संभारकडेणं कम्पुणा से जहानामए अयगोलेति वा सेलगोलेति वा उदयंसि पक्खित्ते समाणे उदगतलमतिवतित्ता अहे धरणितलपतिद्वाणे भवति एवामेव तहप्पगारे पुरिसज्जाते वज्रबहुले घुतबहुले पंकबहुले वेरबहुले दंभ-नियडि-साइबहुले अयसबहुले For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दसा-६ अप्पत्तियबहुले उस्सणं तसपाणघाती कालमासे कालं किछा धरणितलमतिवतित्ता अहे नरगतलपतिद्वाणे भवति, ते णं नरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निचंधकार तमसा ववगय-गह-चंद-सुर-नरखत-जोइसपहा मैद-वसा-मंस-रुहिर-पूयपडल-चिक्खिल्ललित्ताणुलेवणतला असई वीसा परमदुख्मिगंधा काउ-अगणिवण्णाभा कक्खडफासादुरहियासा असुभा नरगा असुभा नरयस्स वेदणाओनो चेवणं नरएसुनेरइया निरयवेयण पचणुभवमाणा विहरंति से जहानामाए रुक्खे सिया पव्वतग्गे जाते मूलच्छिन्ने अग्गे गुरुए जतो निनं जतो दुग्गंजतो विसमं ततो पवडति एवामेव तहप्पगारे पुरिसजाते गव्यातो गब्भं जम्मातो जम्मं मारातो मारं दुक्खातो दुक्खं दाहिणगामिए नेरइए किण्हपक्खिते आगमेस्साणं दुल्लपबोधिते यावि भवति से तं अकिरियावादी १८ (३६) सेतं किरियावादी किरियावादी यावि भवति तं जहा-आहियवादी आहियपन्ने आहियदिट्ठी सम्मावादी नीयावादी संतिपरलोगवादी अस्थि इहलोगे अस्थि परलोगे अस्थि माता अस्थि पिता अस्थि अरहंता अस्थि चक्कवट्टी अस्थि बलदेवा अस्थि वासुदेवा अस्थि सुकइदुक्कडाणं फलवित्तिविसेसे सुचिण्णा कमा सुचिण्णफला भवंति दुचिण्णा कम्मा दुचिण्णफला भवंति सफले कल्लाणपावए पच्चायति जीवा अस्थि निरयादित अस्थि सिद्धी से एवंदादी एवंपन्ने एवंदिट्ठीच्छंदरागमभिनिविडे आवि भवति से य भवति महिछे जाव उत्तरगामिए नेरइए सुक्कपक्खित्ते आगमेस्साणं सुलभबोधिते याविभयति से तं किरियावादी १९॥ (३७) सव्वधम्मरुई यावि भवति तस्स णं बहूई सील-वय-गुण-वेरमण-पद्यखाणपोसहोववासाईनोसम्मं पट्ठविताइभवंति एवंदसणसावगोत्ति पढमा उवासगपडिमा |२०| (३८) अहावरा दोच्चा उवासगपडिमा-सव्वयम्परुई यावि भवति तस्सणं बहूई सील-व्वयगुण-वेरपण-पञ्चखाण-पोसहोयवासाई सम्मं पट्टयिताई भवंति से णं सामाइयं देसावगासियं नो सम्मं अनुपालिता पवति दोचा उवासगपडिमा।२१॥ (३९) अहावरा तथा उवासगडिमा-सव्वधम्मरुई यावि मवति तस्स गं बाई सील-व्ययवेरपण पच्चखाण-पोसहोववासाई सम्म पढविताई मयंति से णं सामाइयं देसावगासियं सम्म अनुपालित्ता पति से णं चाउद्दसट्टमुद्दिठ्ठपुन्नमासिणीसु पडिपुनं पोसहोववासं नो सम्म अनुपालित्ता भवति तथा उवासगपडिमा ।२२। (४०) अहावरा चउत्था उवासगपडिमा-सव्यधम्मरुई यावि भवति तस्स णं बाई सीलव्यय-जाव पट्टविताइं भवंति सेणं सामाइयं देसावगासियं सम्म अनुपालित्ताभवति से णं चाउद्दसट्ठ [मुद्दिष्टपुन्नमासिणीसु पडिपुत्रं पोसहोववास] सम्मं अनुपालित्ता भवति से गं एगराइयं उवासगपडिमं नो सम्मं अनुपालेता प्रयति चउत्या उवासगपडिमा।२३। (४१) अहावरा पंचमा उवासगपडिमा-सव्वधम्मरुई यावि मवति तस्स गं बहूई सील जाव मवति सम्मं पट्टविताई मवंति से णं सामाइयं जाव पवति से णं चाउद्दस जाव से णं एगराइयं उवासगपडिमं सम्म अनुपालेता भवति से णं असिणाणए वियडभोई मउलिकडे दियाबंभचारी रत्तिं परिमाणकजे से गं एतारूदेणं विहारेणं विहरमाणे जहपणेणं एगाहं वा दयाहं या तियाहं वा उक्कोसेणं पंचमासे विहरेजा पंचमा उवासगपडिमा ।२४। (२) अहावरा छट्टा उवासगपडिया-सव्वधम्म जाव से णं एगराइयं उवासगपडिमं सम्म अनुपालेता पवति से णं असिणाणए वियडभोई मउलिकडे रातोवरातं बंमचारी सचित्ताहारे से For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दसायकुछषं - ६/४२ अपरिग्णाते मयति से णं एतासवेणं विहारेणं विहरमाणे जहण्णेणं एगाई वा दुयाई या तियाहं वा उक्कोसेणं छम्मासे विहरेजा छठा उवासगपडिमा २५।। (४३) अहायरा सत्तमा उवासगपडिमा-से सव्यधम्म जाव रातोवरातं बंभचारी सचित्ताहारे से परिण्णाते भवति आरंभे से अपरिण्णाते मवति से णं एतात्रवेणं विहारेणं विहरमाणे जहणेणं एगाहं या दुयाहं वा तियाहं वा उककोसेणं सतमासे विहरेजा सत्तमा उवासगपडिमा ।२६।। (v) अहावरा अट्ठमा उवासगपडिमा-सव्वधम्मरुई यावि भवति जाव रातोवरातं बंपचारी सचित्ताहारे से परिण्णाते भवति आरंभे से परिण्णाते भवति पेस्सारंभे से अपरिष्णाते भवति सेणंएतालवणं विहारेणं विहरमाणे जहण्णेणं एगाहं वा दुयाहं वा तियाह वा उक्कोसेणं अट्टमासे विहोजा अट्ठमा उवासगपडिमा २७।। (४५) अहादरा नवमा उवासगपडिमा-जाव आरंभे से परिण्णाते प्रयति पेस्सारंभे से परिण्णाते भवति उद्दिभत्ते से अपरिण्णाते मयति से पं एतारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाई वा दुयाहं वा तियाहं वा उक्कोसेणं नवमासे विहरेज्जा नवमा उयासगपडिमा ।२८॥ (7) अहावरा दसमा उवासगपहिमा-सव्यधप्परुई यावि भवति जाव उद्दिष्टुमते से परिण्णाते भवति से णं खुरमुंडए या छिधलिधारए या तस्स णं आभट्ठस्स समामट्ठस्स कप्पंति दुवे भासाओ मासित्तए तं जहा-जाणं वा जाणं अजाणं वा नोजाणं से णं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाई वा दुयाहं या तियाहं वा उक्कोसेणं दसमासे विहरेज्जा दसमा उवासगपडिमा २९॥ (४५) अहावरा एक्कारसमा उवागसगपडिमा-सव्वधम्म जाव उद्दिट्ठभत्ते से परिण्णाते भवति सेणं खुरमुंडए वा लुत्तसिरए वा गहितायारभंडगनेवत्ये जे इमे समणाणं निगंथाणं घप्मोतं सम्म कारण फासेमाणे पालेमाणे पुरतो जुगमायाए पेहमाणे दट्टण तसे पाणे उट्ट पायं रीएज्जा साहट्ट पायं रीएज्जा वितिरिच्छं वा पायं कह रीएजा सति परकूकमे संजयामेव परकूकमेझा नो उनुयं गच्छेज्जा केवलं से नातए पेजबंधणे अव्योच्छिने मवति एवं से कपति नायवीथिं एत्तए तत्थ से पुवागमणेणं पुब्बाउत्ते चाउलोदणे पच्छाउत्ते भिलंगसूवे कप्पति से चाउलोदणे पडिगाहित्ते भिलंगरावे पच्छाउते चाउलोदणे कप्पति से भिलंगसूवे पडिगाहित्तए नो से कप्पति चाउलोदणे पडिगाहित्तए तत्थ से पुवागमणेणं दोवि पुवाउत्ताई कप्पंति से दोवि पडिगाहित्तए तत्य से पचागमणेणं दोवि पच्छाउत्ताईनो से कप्पंति दोविपडिगाहित्तए जेसे तत्थ पुवागमणेणं पुवाउत्ते से कप्पति पडिग्गाहितए जेसे तस्य पुच्वागमणेमं पच्छाउत्ते सेसे नो कप्पति पडिग्गाहित्तए तस्सणं गाहावइकुलं पिंडवायपडियाए अनुप्पविट्ठस्स कप्पति एवं वदित्तए-समणोवासगस्स पडिमापडिवनस्स भिक्खं दलयह तं एतास्वेणं विहारेणं विहरमाणं केइ पासित्ता वदिज्जा केइ आउसो तुपंसि वत्तव्वं सिया समणोवासए पडिमापड़िवत्रए अहमंसीति वतव्वं सिया से गं एतारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाहं या दुयाहं वा तियाहं वा उक्कोसेणं एकारस मासे विहरेजा एक्कारसमा उवासगपडिमा एयाओ खलु ताओ धेरैहि भगवंतेहिं एक्कारस उवासगपडिमाओ पन्नत्ताओ त्ति बेमि:३० .छादसा सफ्ता. सत्तमादसा - भिक्खुपडिमा | (४८) सुतं मे आउसं तेणं भगवया एवमक्खातं-इह खलु धेरेहिं भगवंतेहिं पारस For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दसा - 10 भिक्खुपडिमाओ पन्नत्ताओ कतराओ खलु ताओ येरेहिं भगवंतेहिं बारस भिक्खुपडिमाओ पन्नताओ इमाओ खलु ताओ येरेहिं भगवंतेहिं बारस भिक्खुपडिमाओ पन्नत्ताओ तं जहा मासिया भिक्खुपडिमा दोमासियाभिक्खुपडिमा तेमासियाभिक्खुपडिमा चउमासियाभिक्खुपडिमा पंचमासियाभिक्खुपडिमा छम्मासियाभिक्खुपडिमा सत्तमासियाभिक्खुपडिमा पढमा सतरातििदिया भिक्खुपडिमा दोह्यासत्तरातिंदियाभिक्खुपडिमा तचासत्तरातिंदियाभिक्खुपडिमा अहोरातिंदियाभिक्खुपडिमा एगराइयाभिक्खुपडिमा । ३१ । 99 (४९) मासियण्णं भिक्खुपडिमं पडिवत्रस्स अणगाररस निघं चोसट्टकाए चत्तदेहे जे केइ उवसगा उववज्रंति तं जहा दिव्वा वा माणुस्सा वा तिरिक्खजोणिया बा ते उप्पत्रे सम्मं सहति खमति तितिक्खति अहियासेति भासियण्णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पति एगा दत्ती भोयणस्स पडिगाहेत्तए एगा पाणगस्स अण्णाउंछं सुद्धोवहडं निञ्चहित्ता बहवे दुपय- चउप्पयसमण-पाहण- अतिहि-किवण-वणीमाए कप्पति से एगस्स भुंजमाणस्स पडिग्गाहेत्तए नो दोपहं नो तिण्हं नो चउन्हं नो पंचण्हें नो गुब्विणीए नो बालवच्छाए नो दारगं पञ्जेमाणीए नो अंतो एलुयस्स दोवि पाए साहड्ड दलमाणीए नो बाहिं एलुयस्स दोवि पाए साहड्ड दलमाणीए एगं पादं अंतो किचा एवं पादं बाहिं किच्चा एलुयं विक्खंभइत्ता एवं दलयति एवं से कप्पति पडिग्गाहेत्तए एवं नो दलयति एवं नो से कप्पति पडिप्पात्तए मासियण्णं भिक्खुपडिमं पडिवनस्स अणगारस्स तओ गोयरकाला पन्नत्ता तं जहा आदि मज्झे चरिमे, आर्दि चरति नो मज्झे चरति नो चरिमे चरति, मज्झे चरति नो आदि घरति नो चरिमं चरति, चरिमं चरति नो आदिं चरति नो मज्झे चरति मासियण्णं भिक्खुपडिमं पवित्रस्स अणगारस्स छव्विधा गोयरचरिया पत्रत्ता तं जहा पेला अद्धपेला गोमुत्तिया पयंगवीहिया संयुक्कावट्टा गंतुपञ्चागता मासियण्णं भिखुपडिमं पडिवन्नस्स अणगारस्स जत्यणं केइ जाणइ गामंसि वा जाव मडंबंसि वा कष्पति से तत्थ एगरावं वत्थए जत्थ णं केइ न पति से तत्थ एगरायं वा दुरायं घा यत्थए नो से कप्पति एगरायातो वा दुरायातो वा परं वत्थए जे तत्थ एगरायाती वा दुरायातो वा परं वसति से संतरा छेदे वा परिहारे वा मासियणं भिक्खुपडिमं पडियनस्स अणगारस्स कप्पंति चत्तारि मासाओ भासित्तए तं जहा जायणी पुच्छणी अनुष्णमणी पुट्ठस्त वागरणी, मासियण्णं भिक्खुपडिमं पडिवत्रस्स अणगारस्स कव्यंति तओ उवस्सया पडिलेहित्तए तं जहा - अहे आरामगिहंसि वा अहेवियडगिहंसि वा अहेरुक्खमूलगिहंसि वा मासियण्णं भिक्खुपडिमं पडिवन्त्रस्स अणगारस्स कप्पंति तओ उवस्सया अनुण्णवेत्तए तं जहाअहेआरामगिर्हसि वा अहेवियडगिहंसि वा अहेरुक्खमूलगिहंसि वा मासियण्णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पंति तओ उवस्सया उवाइणित्तए जाव मासियण्णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कव्यंति तओ संघारगा पडिलेहित्तए जाव मासियण्णं भिक्खुपडिमं पवित्रस्स अणगारस्स कप्पंति तओ संथारगा अनुण्णवेत्तए जाव मासियण्णं भिक्खुपडिमं पवित्रस्स अणगारस्स कप्पंति तओ संधारगा उवाइणित्तए [तं जहा पुढदिसिलं वा कट्ठसिलं वा अहासंथडमेव] मासियण्णं भिक्खु- पडिमं पडिवन्नस्स अणगारस्स इत्थी उवस्सयं हव्यमागच्छेजा सइत्थिए व पु रेसे नो से कप्पति तं पडुच्च निक्खमित्तए वा पविसित्तए वा तत्थ णं केइ बाहाए गहाय आगसेज नो से कष्पति तं अवलंबित्तए या पचवलंबित्तए वा कप्पति से अहारियं रीइत्तए मासियण्णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स पायंसि खाणू वा कंटए वा हीरए वा सक्करए चा For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सायखंषं - ७/१ अनुपविसेजा नो से कप्पति नीहरित्तए वा विसोहेत्तए वा कप्पति से अहारियं रीइत्तए मासियण्णं भिक्खुपडिम पडिवनस्स अणगारस्स अच्छिसि पाणाणि या बीयाणि या रए वा परियावजेजा नो से कप्पति नीहरितए वा विसोहित्तए या कप्पति से अहारियं रीइत्तए माप्तिपण्णं भिक्खुपिमं पडिवनस्स अणगारस्स जत्येव सरिए अत्यमेजा तत्येव जलंसि वा थसि वा दुग्गंसि वा निणंसि वापब्वतंसि वा विसमंसि वा गड्ढाए वा दरीए या कप्पति से तं रयणिं तस्येय उयातिणावेत्तए नो से कप्पति पदमपि गमित्तए कप्पति से कलं पाउप्पभायाए रयणीए फुल्लुप्पल-कमलकोमलुम्मिलियमि अहएंडुरे पहाए रत्तासोगप्पगास-किसुय-सुयमुह-गुंजद्ध-राग-सरिसे कमलागरसंडदोहए उहियमि सूरे सहस्सरसिमि दिणयरे तेयसा जलंते पाईणाभिमुहस्स वा पडीणाभिमुहस्स वा दाहिणाभिमुहस्स या उत्तराभिमुहस्स वा अहारियं रीइत्तए मासियण्णं भिक्खुपडिमं पडिवनस्स अणगारस्स नो कप्पति अनंतरहिताए पुढवीए निदाइतए वा पयलाइत्तए वा केवली बूया-आदानमेयं से तत्य निद्दायमाणे या पयलायमाणे या हत्थेहिं भूमिं परामुसेझा अहाविहिमेव ठाणं ठाइत्तए निक्खमित्तए वा उच्चारपासवणेणं उव्याहेजा नो से कप्पति ओगिहित्तए वा कप्पति से पुच्चपडिलेहिए थंडिले उधारपासवणं परिद्ववितए तमेव उवस्सयं आगम्म ठाणं ठावित्तए मासियण्णं भिक्खुपडिमं पडिवनस्स अणगारस्स नो कप्पति ससाखेणं काएण गाहायइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा अह पुणेयं जाणेजाससरस्खे सेअत्ताए वा जल्लत्ताए वा मलत्ताए वा पंकत्ताए वा विद्धरये से कप्पति गाहावइकलं मत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए या मासियण्णं भिक्खुपडिमं पडियत्रस्स अणगारस्स नो कप्पति सीओदगवियडेण वा उसिणोदगवियडेण वा हत्याणि वा दंताणि वा अच्छीणि वा महं या उच्छो- लितए वा परोइत्तए वा नन्नत्य लेवालेवेण वा पत्तामासेण या मासियाणं मिक्खुपडिम पडिवनस्स अणगारस्स नो कप्पति आसस्स वा हस्थिस्स व गोणस वा महिसस्स वा सीयालस्स वा विरालस्स वा कोकंतियस्स वा ससगस्स वा चिल्ललस्स वा सुणगस्स या कोलसुणगस्स वा दुट्ठस्स आवदमाणस्स पदमवि पच्चोसक्कित्तए अदुस्स आवदमाणस्स कम्पति जुगमित्तं पच्चोसक्कित्तए अदुद्रुस्स आवदमाणस्स कप्पति जुगमित्तं पञ्चोसकित्तए मासियण्णं भिक्खुपडिमं पडियनस्स अणगारस्स नो कप्पति छायातो सीयंति नो उपहं एतए उपहाओ उण्हति नो छायं एतए जं जत्य जया सिया तं तत्य अहियासए एवं खलु एसा मासियमिक्खुपडिमा अहासुत्तं अहाकप्पं अहामग्गं अहातचं सम्म काएण फासिया पालिया सोहिया तीरिया किटिया आराहियाआणाए अनुपालियायावि भवति ॥३२॥ (५०) दोमासियण्णं भिक्खुपडिमं पडिवनस्स अणगारस्त निचं वोसट्टकाए चत्तदेहे जे केइ उवसागा उववनंति तं जहा-दिव्वा वा माणुस्सा वा तिरिक्खजोणिया वा ते उप्पन्ने समं सहति खमति तितिक्खाति अहियासेति सेसं तं चेव नवरं दो दत्तीओ तेमासियं तिणि दत्तीओ चाउमासियं चत्तारि दत्तीओ पंचमासियं पंच दत्तीओ छम्मासियं छ दत्तीओ सत्तमासियं सत्त दतीओ जतिमासिया तत्तिया दतीओ।३३। (५१) पढमं सतरातिंदियण्णं भिक्खुपडिम पडिवत्रस्स अणगारस्स नियं दोसट्टकाए जाव अहियासेति कप्पति से चउत्थेणं भत्तेणं अपाणएणं बहिया गामस्स वा जाव रायहाणीए या उत्ताणगस्स वा पासेल्लगस्स वा नेसज्जियस्स वा ठाणं ठाइत्तए तत्य दिव्यमाणुस-तिरिक्खजौणिया For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दस-७ १३ उवसग्गा समुप्पा ते णं उवसग्गा पयालेज वा पवाडे वा नो से कम्पति पयलित्तए वा पवत्तिए वा तत्य से उच्चारपासवणं उव्वाहेज्जा नो से कप्पति उद्यारपासवणं ओगिण्डित्तए वा कप्पति से पुव्वपडिलेहियंसि थंडिलंसि उच्चारपासवणं परिठवितए अहाविहिमेव ठाणं ठाइतए एवं खलु एसा पढमा सत्तारातिंदिया भिक्खुपडिमा अहासुतं जाव आणाए अनुपालिया यावि भवति एवं दोघा सत्तरातिंदियावि नवरं दंडातियस्स या लगंडसाइस्स वा उक्कुडुयस्स वा ठाणं ठाइत्तए सेसं तं चैव जाव अनुपालिया यावि भवति एवं तच्चा सत्तरातिंदियावि भिक्खुपडिमा अहासुतं जाव आणाए अनुपालिया यावि भवति एवं दोधा सत्तरातिंदियावि नवरं दंडातियस्स वा लगंडसाइस्स या उक्कुडु-यस्स या ठाणं ठाइतए सेसं तं चैव जाव अनुपालिया यावि भवति एवं तच्चा सत्तरातिंदियावि भवति नवरं गोदोहियाए वा वीरासणियस्स वा अंबखुजस्स वा ठाणं ठाइत्तए से सं तं चैव जाव अनुपालिया यावि भवति । ३४ । (५२) एवं अहोरातियावि नवरं छट्टेणं मत्तेणं अपाणएणं बहिया गामस्स वा जाव रायहाणीए या ईर्सि दोवि पाए साहद्दु बग्घारियपाणिस्स ठाणं ठाइत्तर जाव एगराइयण्णं भिक्खुपडिमं पवित्रस्स अणगारस्स निखं वोसट्टकाए जाव अहियासेति कप्पइ से अट्टमेणं भत्तेणं अपाणएणं बहिया गामस्स या जाय रायहाणीए वा दोवि पाए साहडु वधारियपाणिस्स एगपोग्गलनिरुद्धदिट्टिस्स अणिमिसनयणस्स ईसिं पब्मारगतेणं काएणं अहापनिहितेहिं गत्तेहिं सव्विदिहएहिं गुत्तेहिं ठाणं ठाइत्तए तत्य दिव्व माणुस्स-तिरिच्छजोणिया उवसग्ग समुप्पज्जेज्जा ते जं उवसग्गा पालेज वा पवाडेज्ज वा नो से कप्पति पयलित्तए वा पवडित्तए वा तत्थ से उच्चारपासवर्ण उव्वाहेज्जा नो से कष्पति उच्चारपासवणं ओगिव्हित्तए बा कप्पति से पुब्बपडिलेहियंसि थंडिलंसि उच्चारपासवणं परिद्ववित्तए अहाविहिमेव ठाणं ठाइत्तए, एगराइयण्णं भिक्खुपडिमं अणणुपालेमाणस्स इमे तओ ठाणा अहियाए असुमाए अखमाए अनिस्सेसाए अणाणुगामियत्ताए भवंति तं जहा - उम्मायं वा लभेजा दीहकालियं वा रोयायकं पाउणेज्जा केवलिपन्नत्ताओ वा धम्माओ भंसेजा, गराइयण्णं भिक्खुपडिमं सम्मं अनुपालेमाणस्स अणगारस्त इमे तओ ठाणा हियाए सुमाए खमाए निस्साए अनुगामियत्ताए भवंति तं जहा - ओहिनाणे वा से समुप्यज्जेज्जा मणपजवनाणे वा समुपज्जा केवलनाणे वा से असुमप्पन्नपुचे समुप्पजेज्जा एवं खलु एसा एगरातिया भिक्खुपडिमा अहासुतं अहाकप्पं अहामागं अहातचं सम्मं कारणं फासिया पालिया सोहिया तीरिया किट्टिया आराहिया आगाए अनुपालिया यादि भवति एयाओ खलु ताओ धेरेहिं भगवंतेहिं बारस भिक्खुपडिमाओ पत्रत्ताओ त्ति बेमि । ३५ । • ससमा दला समता • अट्ठम दसा - पज्जोसवणा (५३) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंच हत्युत्तरे होत्या तं जहाहत्थुत्तराहिंचुए चइत्ता गब्धं वक्कंते हत्युत्तराहिं गष्मातो गव्यं साहरिते हत्युत्तराहिं जाते हत्थुतराहिं मुंडे भवित्ता अगारातो अणगारितं पव्यइए हत्युत्तराहिं अनंते अनुत्तरे निव्वाधाए निरावरणे कसि पडिपुत्रे केवलवरनाणदंसणे समुष्पन्ने सातिणा परिनिब्बुए भयवं जाव भुजोभुजो उवदंसेइ ति बेमि | ३६ | अम्म इसा समत्ता। For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ ॥१८॥ रसायक्वंषं - २/५४ नवमा-दसा मोहणिज्जडाणा (५४) तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्या-वण्णओ पुत्रमद्दे नामं चेहएवष्णओ कोणिए राया धारिणी देवी सामी समोसढे परिसा निगया धम्मो कहितो परिसा पडिगया अग्नोति समणे मगयं महावीरे वहवे निग्गंथा य निग्गंधीओ य आमंतेत्ता एवं वदासी-एवं खलु अञ्जो तीसं मोहणिजट्ठाणाइंजाइंइमाई इत्थी वा पुरिसो वा अभिक्खणं-अभिक्खणं आयोमाणे वा समायरेमाणे या मोहणिजत्ताए कम्मं पकोइ[तंजहा]- १३७-१। (५५) जे केइ तसे पाणे वारिमझे विगाहिया। उदएएणक्कम्प मारेति महामोहं पकुव्वति (५६) पाणिणा संपिहित्ताणं सोयपावरिया पाणिणं । अंतोनदंतं मारेति महामोहं पकुव्वति ||१९|| (५७) जायतेयं समारयवहंओलंभिया जणं । अंतोधूपेण मारेति महापोहं पकुव्वति ॥२०॥ सीसप्पि जो पहणति उत्तपंगम्मिचेतसा । विमञ्ज मस्यगं फाले महामोहं पकुवति ॥२॥ सीसावेदेणजे केइ आवेदेति अभिक्खणं । तिव्यासुहसमायारे महामोहं पकुवति ॥२२॥ पुणो-पुणो पणिहीए हणित्ता उवहसे जणं । फलेणं अदुवइंडेणं महामोहं पकुब्बति ॥२३॥ गूढाचारी निगृहेजा मायं मायाए छायाई । असम्रवाई निण्हाई महापोहं पकुवति घंसेति जो अभूतेणं अकम्मं अत्तकमणा। अदुवा तुमकासित्ति महामोहं पकुव्वति जाणमाणो परिसाए सघामोसाणि भासति । अझीणझंझे पुरिसे महापोहं पकुव्वति ॥२६॥ अणायगस नयवंदारे तस्सेय धंसिया। विउलं विक्खोमइत्ताणं किच्चाणं पडिबाहिरं उवकसंतंपि झंपेत्ता पडिलोमाहिं वग्गुहि। भोगभागे वियारेति महामोहं पकुव्यति ॥२८॥ अकुमारभूते जे केइ कुमारभुतेत्तिहं वदे। इत्थीहिं गिद्धे विसए महामोहं पकुवति ||२९|| अबंभचारीजे केइ बंभचारित्तिहं वदे । गद्दभे व्व गवं पझेविस्सरं नदती नदं ॥३०॥ (६८) अप्पणो अहिए वाले मायामोसं बहुं मसे। इत्थीविसयगेहीए महामोहं पकुव्यति |॥३॥ (६२) जंनिस्सितो उव्वहतीजससहिगमेण वा । तस्स लुमसि वित्तंसि महामोहं पकुव्वति ॥२४॥ ॥२५॥ ||२७|| ॥३२॥ For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दसा-१ ॥३३॥ ॥३४॥ ॥३५॥ ॥३६॥ ॥३७॥ ॥३८॥ ॥३९॥ ॥४०॥ ॥४१॥ (७०) इस्सरेण अदुवा गामेण अणिस्सरे इस्सरीकए। तस्स संपग्गहितस्स सिरी अतुलमागता (७१) इस्सादोसेण आइडे कलुसाविलचेतसे। जंअंतरायं चेतेति महामोहं पकव्वति सप्पी जहा अंडउडं भत्तारं जो विहिंसइ । सेनावतिं पसत्यारं महामोह पकुव्वति (७३) जेनायगंवरहस्स नेतारं निगमस्स वा । सेविंच बहुरवंहंता महामोहं पकुवति बहुजणस नेतारं दीवंताणं च पाणिणं! एतारिसं नरं हता महामोह पकुब्वति उवडियं पडिविरयं संजयं सतवस्सियं । घोकम्म धम्माओ भंसे महामोहं पकव्वइ तहेवानंतनाणीणं जिणाणं वरदंसिणं। तेसिं अवण्णवं बाले महामोहं पकव्वति नेयाउयस्स मग्गस्स दुढे अवयरई बहुं । तंतिप्पयंती भावेति महामोह पकुब्बति (७८) आयरिय उवज्झाएहिं सुयं विनयंघ गाहिए। ते चेव खिसती बाले महामोहं पकुव्वति आयरिय-उवज्झायाणं सम्मन पडितप्पति। अप्पडिपूयए थद्धे महामोहं पकुव्वति अबहुस्सुत्ते विजे केइ सुतेणं पविकत्यइ। सम्झायवायं वायंइ महामोहं पकुब्वति अतवस्सिते यजे केइ तवेणं पविकत्थति । सबलोगपरे तेणे महामोहं पकुव्वति साहारणहाजे केइ गिलाणम्मि उयद्विते । पभून कुब्बती किचं मन्झंपेस न कुव्वती सढे नियडिपन्नाणे कलुसाउलचेतसे। अप्पणो य अयोहीए महामोहं पकुव्वति जे कहाधिकरणाई संपउंजे पुणो-पुणो। सव्यतित्याण भेयाए महामोहं पकुवति जेय आधम्मिए जोए संपउंजे पुणो-पुणो। सहाहेउं सहीहेउं महामोहं पकुव्वति जेयमाणुस्सए भोगेअदुवा पारलोइए। तेऽतिप्पयंतो आसयति महामोहं पकुव्वति (८७) इड्ढी जुती जसो वण्णो देवाणं बलवीरियं। तेसिं अवण्णवं बाले महामोहं पकुव्वति ॥ २॥ || ३॥ ॥४४॥ ॥४५|| ॥४६॥ ||७|| ॥४८॥ ॥४९॥ ॥५०॥ For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||५२|| ॥५४॥ दसासुमक्खंघ - १/८८ अपस्समाणो पस्सामि देवेजक्ने य गुल्झगे । अन्नाणी जिणपूयट्ठी महामोहं पकुव्दति |१५१॥ (८१) एते मोहगुणा बुत्ता कम्मंता वित्तवद्धणा । जे तु भिक्खू विवजेत्ताचरेशउत्तगयेसए जंजाणिया इतो पुच्वं कियाकिचं बहु जढं। तं वंता ताणि सेविज्जा तेहिं आयारवं सिया ॥५३॥ आयार गुत्ते सुद्धप्पाधम्मे ठिचा अनुत्तरे । ततो वमे सए दोसे विसमासीविसो जहा (१२) सुवंतदोसे सुद्धप्पा धम्मट्ठी विदितापरे। इहेव लमते किति पेचा य सुगतिं वरं एवं अभिसमागम सूरा दढपरक्कमा । सव्वमोहविणिम्मुक्का जातीमरणमतिच्छिया -त्ति बेमि ॥५६॥ नरसादसा समता. दिसमा-दसा (९४) तेणं कालेणं तेणं समएणं रायगिहे नाम नयरे होत्या-यण्णओ गुणसिलए चेइए रायगिहे नगरे सेणिए नामं राया होत्या-रायवण्णओ एवं जहा उववाइए जाव चेल्लणाए सर्द्धि विहरति ।३७॥ (९५) तए णं से सेणिए राया भिंपिसारे अन्नया कयाइ हाए कपबलिकम्पे कयकोउयमंगल-पायच्छिते सिरसा कंठे मालकडे आविद्धमणि-सुवण्णे कप्पियहारखहार-तिसरय-पालंबपलंबमाणकडिसुत्तय-सुकयसोभे पिणिद्धागेवेजे अंगुलेज्जगललियंगय-ललियकयाभरणे जाव कप्परुक्खए चैव अलंकित-विभूसिते नरिंदे सकोरंटमल्लदामेणं छत्तेणं धरिझमाणेणं जाव ससिव्व पियदसणे नरवई जेणेव बाहिरिया उवट्ठाणसालाजेणेव सीहासणे तेणेव उवागच्छति उवागळिता सीहासणवरंसि पुरस्थाभिमुहे निसीयति निसीइत्ता कोडुंबियपुरिसे सद्दावेइ सदावेत्ता एवं वयासीगच्छह णं तुमे देवाणुप्पिया जाइं इमाई रायगिहस्स नगरस्स बहिता तं जहा-आरामाणि य उजाणाणि य आएसणाणि य आयतणाणि य देवकुलाणि य समातो य पणियगेहाणि य पणियसालातो य छुहाकम्मंताणि य वाणियकम्मंताणि य कट्ठकम्मंताणि य इंगालकमंताणि य वणकम्मंताणिय दमकम्मंताणि य जे तत्य वणमहत्तरगा अन्नत्तया चिटुंति ते एवं यदह-एवं खलु देवाणुप्पिया सेणिए राया भिभिसारे आणवेति-जया णं समणे भगवं महावीरे आदिकरे तित्यकरे जाव संपाविउकामे पुव्वाणुपुचि चरमाणे गामाणुगामं दूइप्रमाणे सुहंसुहेणं विहरमाणे संजमेणं तवसा अप्पाणं मावेमाणे इहमागच्छेजा तया णं तुब्बे भगवतो महावीरस्स अहापडिरूवं ओग्गह अनुजाणह अनुजाणित्ता सेणियस्स रण्णो भिभिसारस्स एयमटुं पियं निवेदेजाह तए णं ते कोइंबियपरिसा सेणिएणं एण्णा भिभिसारेणं एवं वृत्ता समाणा हट्ट-तटु-जाव दियया करयल परिग्गहियं सिरसावत्तं मत्यए अंजलिं कट्ट एवं सामि त्ति आणाए विणएणं वयणं पडिसुगंति पडिसृणित्ता सेणियस्स रपणो अंतियातो पडिनिक्खमंति पडिनिक्खमित्ता रायगिहं नगरं मझमझेणं निगच्छंति निगचित्ता जाइ इमाई रायगिहस्स बहिता आरामाणि य जाव जे तस्थ For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दसा-१० 98 महत्तरया अन्नया चिट्ठति ते एवं वदंति जाव सेणियस्स रण्णो एयमहं पियं निवेदेजारु पियं मे भवतु दोघं पि तच्चं पि एवं वदंति वदित्ता जामेव दिसं पाउडमूया तामेव दिसं पडिगता । ३ ८१ (९६) तेणं कालेण तेणं समएणं समणे भगवं महावीरे आइगरे तित्यगरे जाव गामाणुगामं दूइचमाणे [सुहंसुहेणं विहरमाणे संजमेणं तवसा ] अप्पाणं भावेमाणे विहरति तते णं रायगिहे नगरे सिंधाडग-तिय- चउक्क-चच्चर-चउम्मुह-महापह-पहेलु जाव परिसा निग्गता जाव पजुवासेति तते णं ते चैव महत्तरगा जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्ती आयाहिण -पयाहिणं करेति करेत्ता वंदंति नर्मसंति वंदित्ता नमसित्ता नामगोयं पुच्छंति पुच्छित्ता नामगोयं पधारेति पधारेत्ता एगततो मिलति मिलित्ता एगंतमवक्कमंति अवक्कमत्ता एवं वदासि जस्स णं देवाणुप्पिया सेणिए राया दंसणं पीहेति जस्स णं देवागुप्पिया सैणिए राया दंसणं पत्थेति [ जस्स णं देवाणुप्पिया सेणिए राया दंसणं] अभिलसति जस्स णं देवाप्पिया सेणिए राया नामगोत्तस्सवि सवणयाए हतुट्ठ-जाव भवंति से णं समणे भगवं नहावीरे आदिकरे तित्थकरे जाव सव्वन्नू सव्यदरिसी पुव्वाणुपुव्विं चरमाणे गामाणुगामं दुइखमाणे सुहंसुहेणं विहरते इहमागते इह संपत्ते इह समोसढे इहेव रायगिहे नगरे बहिया गुणसिलए चेइए अहापडिरूवं ओग्गहं ओगिव्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति तं गच्छह णं देवाप्पिया सेणियस्स रण्णो एयमहं निवेदेमो पियं मे भवतु त्ति कट्टु एयमट्ठ अण्णमण्णस्स पडिसुणेति पडिसुणेत्ता जेणेव रायगिहे नयरे तेणेव उवागच्छंति उदागच्छित्ता रायगिहं नयरं मझेणं जेणेव सेणियस्स रण्णो गेहे जेणेव सेणिए राया तेणेव उवागच्छंति उवागच्छित्ता सेणियं रायं करयलपरिग्गहियं सिरसावत्तं मत्यए अंजलिं कट्टु जएणं विजएणं बद्धावेति यद्धावेत्ता एवं वयासी-जस्स णं सामी दंसणं कखइ जाव से णं समणे भगवं महावीरे गुणसिलए चेइए जाव विहरति एतण्णं देवाणुप्पियाणं पियं निवेदेमो पियं मे भवतु । ३९ । (९७) तते गं से सेणिए राया तेसिं पुरिसाणं अंतिए एयमहं सोचा निसम्म हतुट्ठ जाव हियए सीहासणाओ अब्युट्ठेइ अय्युद्धेत्ता जहा कोणिओ जाव चंदति नम॑सति वंदित्ता नमंसित्ता ते पुरिसे सक्कारेति सम्माणेति विपुलं जीवियारिहं पीतिदानं दलयति दलयित्ता पडिविसज्जेति पडिविसज्जेत्ता नगरगुत्तियं सद्दावेइ सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया रायगिहं नगरं सब्मिंतर बाहिरियं आसित्तसम्मञ्जितोवलित्तं जाव एयमाणत्तियं पञ्चप्पिणति ।४० (१८) तते गं से सेणिए राया बलवाउयं सद्दावेइ सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवापिया हय-गय-रह-जोहकलियं चाउरंगिणिं सेणं सण्णाहेहि जाव से वि पञ्चपिणति तए गं से सेणिए राया जाणसालियं सद्दावेति सद्दावेत्ता एवं बयासी - खिप्पामेव भो देवाणुप्पिया धम्पियं जाणष्पवरं जुत्तामेव उवयेहि उववेत्ता मम एतमाणत्तियं पचप्पिणाहि तते णं से जाणसालिए सेणिएणं रण्णा एवं वुत्ते समाणे हट्ठ-जाव हियए जेणेव जाणसाला तेणेव उवागच्छ उवागच्छित्ता जाणसालं अनुपविसति अनुपविसित्ता जाणाई पछुवेक्खति पचुवेक्खित्ता जाणारं पञ्चोरुमति पचोरुभित्ता जाणाई संपमज्जत्ति संपमजित्ता जागाइं नीणेति नीणेत्ता जाणाई संवट्टेति संबट्टेत्ता दूस पवीणेति पवीणेत्ता जाणाइं समलंकरेति समलंकरेत्ता जाणाई वरभंड-मंडियाई करेति करेत्ता जेणेव वाहणसाला तेणेव उवागच्छ्ट्र उवागच्छित्ता वाहणसालं अनुष्पविसति अनुष्पविसित्ता वाहणाई पशुवेक्खति पछुवेक्खित्ता वारुणाई संपमज्जति संपमजिता वाहणाई अष्फालेइ अप्फालेत्ता For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ दसासुयखंघ - १०/१८ घाहणाई नीति नीणेत्ता दूसे पवीति पवीणेत्ता वाहणाई.सालंकाराई करेति करेत्ता वाहणाई वरमंड-मंडिताई करेति करेत्ता जाणाइंजोएति जोएत्ता वट्टपरगं गाहेति गाहेत्ता पओय-लर्टि पअयधरए य समं आडहइ आइहित्ता जेणेव सेणिए राया तेणेव उवागछइ उवागछित्ता करयल जाव एवं वदासी-जुत्ते ते सामी धम्मिए जाणप्पवरे आइडे पदं तव दूहाहि 'गुगाही] 1४१| (९९) तए णं से सेणिए राया भिंभिसारे जाणसालियस्स अंतिए एयमटुं सोचा निसम्म हट्ठतुट्ठ-जाव मजणधरें अनुपविसइ जाव कप्परुक्खए व अलंकिय विभूसिते नरिंदे [सकोस्टमालदामेणं छत्तेणं धरिजमाणेणं चउचामरवालवीयइयंगे मंगल-जयसद्द-कवालोए] मजणधराओ पडिनिकखमति पडिनिक्खमित्ता जेणेव चेल्लणा देवी तेणेय उवागच्छइ उवागच्छिता चेल्लणं देविं एवं वदासि-एवं खलु देवाणुप्पिए समणे भगवं महावीरे आदिगरे तित्थगरे जाव संपाविउकामे पुव्वाणुपुट्विं (चरमाणे गामाणुगामं दूइजमाणे सुहंसुहेणं विहरमाणे] संजपेणं तवसा अप्पणं भावमाणे विहाति तं महाफलं देवाणुप्पिए तहारूवाणं जाव तं गच्छामो देवाणुप्पिए सपणं भगवं महावीर वंदामो नमसामो सक्कारेमो सम्पाणेमो कल्लाणं मंगलं देवयं चेइयं पहुवासामो एवं ने इहमवेय परभवे य हिताए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सति ४२। (१००) ततेणं सा चेल्लमा देवी सेणियस्स रण्णो अंतिए एपमहूँ सोचा निसम्म हट्ट तुट्ट जाव पडिसुणेइ पडिसुणेत्ता जेणेव मजणघरे तेणेव उवागच्छइ उदागच्छित्ता पहाया कयबलिकामा कयकोउय-मंगल पायच्छित्ता किं ते बरपायपत्तनेउर-मणिमेहल-हार-रइय-ओचिय-कडग-खुहुएगावती कंठमुरज-तिसरय-वरवलय-हेमसुत्तय-कुंडलुजोवियाणणा रयणमूमिसंगी चीणंसुयं यत्थं परिहिता दुगुल्ल-सुकुमार-कंतरमणिज्ज-उत्तरिजा सम्बोउय सुरभिकुसुम-सुंदररयित-पलंबसोहंत कंत-विकसंत-चित्तमाला वरचंदणचच्चिया बराभरणभूसियंगी कालागरुधूवधूविया सिरीसमाणवेसा बहुहिं खुनाहिं चिलातियाहिं जाव महत्तरवंदपरिक्खित्ता जेणेव बाहिरियाउवद्वाणसाला जेणेव सेणिए राया तेणेव उवागच्छति।४३। (१०१) तए णं से सेणिए राया चेल्लणाए देवीए सद्धिं धम्मियं जाणप्पवरं दुरूदे सकोरेंट मल्लदामेणं छत्तेणं धरिज्जमाणेणं उववाइ गपेणं नेयव्वं जाव पञ्जुवासइ एवं चैलणावि जाव महत्तरगपरिक्खित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागछित्ता समणं भगवं महावीरं यंदति नमसति सेणियं रायं पुरओ काउंठितिया चेव जाव पञ्जुवासति तए णं समणे भगवं महावीरे सेणियस्स रपणो भिभिसारस्स चेल्लणाए देवीए तीसे य महतिमहालियाए परिसाएइसिपरिसाए मुनिपरिसाए जतिपरिसाए देवपरिसाए अणेगसयाए जाव धम्मो कहितो परिसा पडिगया सेणितो राया पडिगतो । १०२) तत्य णं एमतियाणं निगंधाण निगंथीण य सेणियं रायं चेलण देविं पासित्ताणं इमेयासवे अज्झथिए० संकप्पे समुपजित्या-अहोणं सेणिए राया महिड्डीए जाव महेसक्खे जेणं पहाते कयबलिकम्मे कयकोउय-मंगल-पायच्छित्ते सव्वालंकारभूसिते घेल्लणादेवीए सद्धिं ओरालाई माणुस्सगाई मोगमोगाई मुंजमाणे विहरति न मे दिट्ठा देवा देवलोगंसि सक्खं खलु अयं देवे जति इमस्स सुचरियस्स तव-नियम-बंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अस्थि तं ययमवि आगमेस्साइं इमाई एयारूवाई ओरालाई माणुस्सगाई भोगभोगाई मुंजमाणा विहरामो-सेत्तं साहू अहो णं चेलणा देवी महिड्डिया [महजुइया महब्बला महायसा] महेसक्खा जा णं ण्हाया For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra दसा-१० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९ कयबलिकम्मा कयकोउय-मंगल-पायच्छिता सव्वा लंकार- विभूसिता सेणिएण रण्णा सद्धि ओरालाई माणुस्साई भोगमोगाई भुंजयाणी विहरति न मे दिट्ठाओ देवीओ देवलोगम्मि सक्ख खलु इयं देवी जब इमस्स सुचरियस्स तव-नियम-बंधचेरवासस्स कल्लाणे फलवित्तिविसेसे अस्थि तं वयमवि आगमिस्सई इमाई एपारूबाई ओरालाई जाव विहराभो -सेत्तं साहू साहूणी ॥४५॥ (१०३) अजोत्ति समणे भगवं महावीरे ते बहवे निगंधा निग्गंथीओ य आमंतेत्ता एवं वदासि सेणियं रायं चेल्लणं देवि पासिता इमेतारूवे अज्झत्थिए [चिंतिए पत्थिए मणोगए संकप्पे] समुपचित्या- अहोणं सेणिए राया महिड्ढीए जाव सेत्तं साहू अहो णं चेलणा देवी महिड्ढिया सुंदरा जाय सेत्तं साहू से नूणं अजी अत्थे समट्ठे हंता अस्थि एवं खलु समणाउसो भए धम्मे पन्नत्ते- इणमेव निग्गंथे पावयणे सच्चे अनुत्तरे पडिपुत्रे केवले संसुद्धे नेआउए सलगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्ज्ञाणमागे निव्वाणमग्गे अवितहमविसंधी सव्वदुक्खप्पहीणमग्गे इत्यं ठिया जीवा सिज्झति बुज्झति मुच्छंति परिनिव्वायंति सव्वदुक्खाणमंतं करेति जस्स णं धन्यस्स निग्गंथे सिक्खाए उवडिए विहरमाणे पुरा दिगंछाए पुरा पिवासाए पुरा वातातवेर्हि पुढे विरूवलवेहि य परिसहोवसग्गेहिं उदिष्णकामजाए यावि विहरेज्जा से य परक्कमेज्जा से य परक्कममाणे पासेना-से जे इमे भवंति उग्गपुता महामाया भोगपुत्ता महामाउया एतेसि णं अण्णतरस्स अतिजायमाणस्स या निजायमाणस्स वा पुरओ महं दासी दास- किंकर -कम्मकर-पुरिस- पायत्तपरिक्खित्तं छत्तं भिंगारं गहाय निगच्छति तदनंतरं च णं पुरतो महं आसा आसवरा उभओ तेसिं नागा नागवरा पिटुओ रहा रहवरा रहसंगेलि से णं उद्धरियसेयच्छत्ते अभुगतभिंगारे पग्गहियतालियंटे पवियत्रसेयचामरबालवीयणीए अभिक्खणं अतिजातिय-निजातिय सप्पमासे पुव्वायरं च णं ण्हाते कयबलिकम्मे कयकोउय-मंगल-पायच्छित्ते सिरसा पहाए कंठेमालकडे आविद्धमणि-सुवण्णे कप्पियमालमउलिउडबद्धसरीरे आसत्तोसत्तबग्घारित सोणिसुत्त-मल्लदाम-कलावे अहत-वत्थ- परिहिएचंदक्खत्तगातसरीरे महतिमहालियाए कूडागारसालाए महतिमहालयंसि सयणिचंसि दुहतो उन्नते मज्झे नतगंभीरे वनओ सव्यरातिणिएणं जोतिणा झियायमाणेणं इत्थीगुम्मपरिवुडे महताहत नट्टगीत-वाइय-तंती - तल-ताल- सुडिय-धण-मुइंग-मद्दल- पडुप्पवाइयरवेणं ओरालाई माणुस्सगाई भोगभोगाई पुंजमाणे विहरति तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच अवुत्ता चेव अब्दुद्धेति भणसामी किं करेमी किं आहरामो किं उचणेमो कि आवेद्वामो किं मे हियइच्छितं किं मे आसगस्स सदति जं पासित्ता निग्गंधे निदाणं करेति जइ इमस्स सुचरियस्स तव-नियमबंभचरेवासस्स जाव साहू एवं खलु समणाउसो निग्गंधे निदाणं किच्चा तस्स ठाणस्स अणालोइयपडिक्कते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवतिमहिड्दिएसु जाव चिरट्टितीएस से णं तत्थ देवे भवति महिड्दिए जाव पुंजमाणे विहरति से णं ताओ देवलोगातो आउक्खएणं भवक्खएणं ठितिक्खएणं अनंतरं चयं चइत्ता से जे इमे भवंति उग्गपुत्ता महामाया भोगपुत्ता महामाउया एतेसि णं अण्णतरंसि कुलंसि पुत्तत्ताए पचायाति से जं तत्य दारए भवति - सुकुमाल - पाणिपाए जाव सुरूवे तए णं से दारए उमुक्कबालभाये विण्णयपरिणायमित्ते जोव्वणगमणुपत्ते सयमेव पेतियं दायं पडिवज्जति तस्स णं अतिजायमाणस्स वा निजायमाणस्स वा पुरओ महं दासी दास- किंकर -कम्मकर- पुरिस-पायत्त परिक्खित्तं छत्तं भिंगारं गहाय निगच्छति जाब किं मे आसगस्स सदति तस्स णं तहप्पगारस्स पुरिसजातस्स तहारूवे समणे For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૦ दसासुपसं १०/१०३ वा पाहणे वा उपओ कालं केवलिपन्नत्तं धम्ममाइक्खेज्जा हंता आइक्खेज्जा से णं मंते पडिसुजा नो इट्टे समये अभविए गं से तस्स धम्मस्स सवणयाए से य भवइ-महिच्छे महारं महापरिग्गहे अहम्मिए जाय आगमिस्साणं दुल्लवोहिए यादि भवइ एवं खलु समणाउसो तस्स निदाणस्स इमेयारूवे पावए फलविवागे जं नो संचाएति केवलिपन्नत्तं धम्मं पडिसुणेत्तए । ४६ । ( १०४) एवं खलु समणाउसो मए धम्मे पत्ते - इणमेव निग्गंथे पावयणे जाव सव्वदुक्काणमंतं करेति जस्स णं धम्मस्स निग्गंधी सिक्खाए उवट्टिया विहरमाणी पुरा दिगिंछाए पुरा पिवासाए पुरा वातातवेहिं पुट्ठा विस्ववरूवेहि य परिसहोवसग्गेहिं उदिष्णकामजाया यावि विहरेजा सा य परक्कमेसा सा य परक्कममाणी पासेज्जा से जा इमा इत्थिया भवति -एगा एगजाया एगाभरण-पिहाणा तेलपेला इव सुसंगोपिता चेलपेला इव सुसंगपरिग्गहिया रयणकरंडगसमाणा तीसे णं अतिजायमाणीए वा निज्जयमाणीए वा पुरओ महं दासी- दास- किंकरकम्मकर- पुरिस-पायत्तपरिविित्तं छत्तं भिंगार गहाय निगच्छति जाव किं भे आसगस्स सदति जं पासित्ता निग्गंथी निदाणं करेति जइ इमस्स सुचरियस्स तब-नियमजाव भुंजमाणी विहरामि -सेत्तं साहू एवं खलु समणाउसो निग्गंधी निदाणं किच्चा तस्स ठाणस्स अणालोइय पडिक्कंता कालमासे कालं किचा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारा भवत्ति-महिड्डिएसु जाव चिरद्वितीएस सा णं तत्य देवे भवति-महिड्दिए जाव भुंजमाणे विहरति से णं ताओ देवलोगाओ जाव अनंतरं चयं चइत्ता से जे इमे भवंति उग्गपुत्ता महामाउया भोगपुता महामाउया एतेसि णं अण्णतरंसि कुलंसि दारियत्ताए पञ्चायाति सा णं तत्थ दारिया भवति- सुकुमालपाणिपाया जाव सुरूवा तते णं तं दारियं अम्मापियरी उम्मुक्कबालभावं विष्णय-परिणयमेनं जोव्वणगमणुपत्तं पडिरूवेणं सुक्केणं पडिरूवेणं रूयेणं पडिरूवस्स भत्तारस्स भारियत्ताए दलयंति सा णं तस्स भारिया भवति - एगा एगजाता जाव रयणकरंडगसमाणा तीसे णं अतिजायमाणीए वा निजायमाणीए वा पुरतो महं दासी- दास-किंकर -कम्मकर- पुरिस-पायत्त परिक्खित्तं छतं भिंगारं गहाय निगच्छति जाव किं मे आसगस्स सदति तीसे णं तहष्पगाराए इत्थियाए तरारूवे समणे वा माहणे वा उभओ कालं केबलिपत्तं धम्मं आइक्खेखा हंता आइक्खेजा सा णं मंते पडिसुजा नो इणडे समत्ये अभविया णं सा तस्स धम्मस्स सवणयाए सा च भवति-महिच्छा महारंभा महापरिग्गहा अहम्पिया जाव - मिस्साए दुलमबोहिया यावि भवति एवं खलु समणाउसो तस्स निदाणस्स इमेतारूचे पावए फलविवागे जं नो संचाएति केवलिपन्त्रत्तं धम्मं पडिसुगेत्तए । ४७ । ( १०५) एवं खलु समणाउसो भए धम्मे पन्नत्ते-इणमेव निग्गंधे पावयणे जाव जस्त णं धम्मस्स निग्गंथे सिक्खाए उवहितै विहरमाणे पुरा दिगिंछाए जाव से य परक्कममाणे पासेज्जा से जाइमा इत्यिका भवति एगा एगजाता जाव किं भे आसगस्स सदति जं पासित्ता निग्गंधे निदाणं करेति - दुक्खं खलु पुमत्तणए से जे इमे भवंति उन्गपुत्ता महामाउया भोगपुत्ता महामाया एतेसि णं अण्णतरेसु उच्चावएसु महासमर-संगामेसु उच्चावयाई सत्याई उरसि चैव पतंति तं दुक्खं खलु पुमत्तणए इत्थित्तणयं साहू जइ इमस्स सुचरियस्स तव नियम-बंमचेरवासस्स कल्लाणे फलवित्तिविसेसे अत्थितं अहमवि आगमेस्साई इमेयारूवाई ओरालाई इत्थी भोगाई पुंजिस्सामि से तं साहू एवं खलु समणाउसो निग्गंथे निदाणं किया तस्स ठाणस्स अणालोइपडिक्कंते कालमासे कालं किचा अण्णतरेसु [देवलोएसु देवत्ताए उववत्तारो भवति-महिड्दिएसु जाव चिरद्वितीएसु] से णं For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्य देवे भवति-महिटिए जाव पुंजमाणे विहाति से णं ताओ देवलोगाओ आउक्खएणं [भवक्खएणं ठितिक्खएणं अनंतरं चयं चइता से जे इमे भवंति उग्गपुत्ता महामाउया भोगपुता महामाउया एतेसि गं] अण्णतरसि कुलंसि दारियत्ताए पञ्चायाति सा णं तत्य दारिया भवतिसुकुमालपाणिपाया जाव सुरूवा तते णं तं दारियं जाव मारियताए दलयंति साणं तस्स भारिया मयति-एगा एगजाता० तीसे पं अतिजायमाणीए वा जाव किं के आसगस्स सदति तीसे पण तहप्पगाराए इस्यिकाए तहात्वे समणे वा माहणे वा जाव पडिसुणेजा नो इणढे समझे अमवियाणं सा तस्स धम्मस्स सक्णयाए सा य भवति-महिच्छा महारंमा महापरिग्गहा अहम्मिया जाव आगमिस्साए दुल्लमदोहिया यादि भवति एवं खलु सपणाउसो तस्स निदाणस्स इमेतारुवे पावए फलविवागेजंनो संचाएति केवलिपत्रत्तं धर्म पडिसुणेत्तए rel (१०) एवं खलु समणाउसो भए धम्मे पनत्ते इणमेव निगये पावयणे जाव जस्स णं घम्मस्स निगंथी सिक्खाए उवहिता विहरमाणी पुरा दिगिछाए जाव उदिण्णकामजाता यावि विहरेजा सा य परकमेजा सा प परक्कममाणी पासेजा-से जे इमे मयंति उग्गपुत्ता महामाउया पोगपुत्ता महामाउया जाव किं मे आसगस्स सदति जं पासित्ता निगयी निदाणं करेति-दुक्खं खलु इत्थितणए दुस्संचाराई गामंतराइं जाव सण्णिवसंतराई से जहानामए अंबपेसियाति वा अंबाडगपेसियाति वा मातुलुंगपेसियाति वा मंसपेसियाति वा उच्छखंडियाति वा संबलिफालियाति वा बहुजणस्स आसायणिजा पत्थणिज्जा पीहणिजा अभिलसणिज्जा एवामेव इत्यिकावि बहुजणस्स आसायणिज्जा पत्यणिजापीहणिज्जा अमिलसणिजा तं दुक्खं खलु इत्यित्तणए पुमत्तणए साहू जइ इमस्स सुचरियस तव-नियम-(बंपचेरवासस्स कल्लाणे फलवित्तिविसेसे] अस्थि तं अहमवि आगमेस्साई इमेयास्वाइं ओरालाई मोगमोगाई मुंजिस्सामि-से तं साहू एवं खलु समणाउसो निग्गयी निदाणं किया तस्स ठाणस्स अणालोइयपडिक्कंता कालमासे कालं किच्चा अण्णतरेसु देवत्लोगेसु देवत्ताए उववत्तारो भवति-महिड्दिएसु जाव विरद्वितीएसु सा णं तत्य देवे भवति महिड्ढिए जाव चइतासेजे इमे भवंति उग्मपुत्ता तहेवदारए जाव किं मे आसगस्स सदति तस्सणं तहपगारस्स पुरिसजातस्स जाव अभविए णं से तस्स धप्पस्स सवणयाए से प मवइ-पहिच्छे (महारंभे महापरिग्गहे अहम्मिए जाव आगमिस्साणं] दुलहबोहिए यावि भवति एवं खलु जाव पडिसुणेत्तए । (100) एवं खलु सपणाउसो मए धम्मे पन्नत्ते-इणमेव निग्गंये पावयणे जाव जस्स णं धम्पस्स निगंयो वा निगंथी वा सिक्खाए उवहिए विहरमाणे पुरा दिगिंछाए जाव उदिण्णकामभोगे यावि विहरेखा से य परक्कमेजा से प परक्कममाणे माणुस्सेहि काममोगेहिं निब्वेयं गच्छेया-माणुस्सगा खलु कापभोगा अयुवा अणितिया असासता सडण-पडण-विछंसणधम्मा उचार-पासवण-खेल-सिंघाण-वंत-पित्त-सुक्क सोणियसमुभवा दुरुप उस्सासनिस्सासा दुरुपमुत्त-पुरीसपुत्रा वंतासवा पित्तासवा खेलासवा पच्छा पुरं च णं अवस्सविप्पजहणिज्जा संति उड्ढे देवा देवलोगंसि ते णं तत्य अण्णेसिं देवाणं देवीओ अभिमुंजिय-अभिमुंजिय परियारेति अप्पणिचियाओ देवीओ अभिजुजिय-अभिजुजिय परियारेति अपणामेव अप्पाणं विउव्बित्ताविउवित्ता परियारेति जति इमस्स सुचरियस तव नियम-चंपचेरवासस्स कालाणे फलवितियिसेसे अत्यि तंअहमवि आगमेस्साई इमाईएतात्वाइं दिव्याई मोगमोगाई मुंजमाणे यिहरामि से For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - दसायक्वं.१०/१०७ तं साहू एवं खलु समणाउसो निग्गंयो वा निग्गंधी वा निदाणं किया तस्स ठाणस्स अणालोइयपडिक्कंते कालपासे कालं किया अन्नतरेसु देवलोगेसु देवत्ताए उववत्तारो भवतिमहिड्ढिएसुजाव चिरद्वितीएसु से णंतत्थ देवे भवति -पहिड्ढिए जाव मुंजमाणे विहरति सेणं तस्थ अप्णेसिं देवाणं देवीओ परियारेति सेणं तातो देललोगातो जाय किं मे आसगस्स सदति तस्सणं तहप्पगारस्स पुरिसमातस्स तहारूवे समणे वा माहणे वा जाव पडिसुणेजा हंता पडिसुणेज्जा से णं मंते सदहेज्जा पत्तिएज्जा रोएना नो इणढे सपढे अमविए णं से तस्स धम्मस्स सद्दहणयाए पतियाए रोयणाए से य भवति महिच्छे [महारंभे महापरिगहे अहम्मिए जाव] आगमेस्साए दुल्लहबोहिए यादि पवइ एवं खलु समणाउसो तस्स निदाणस इमेतारूवे पायए फलविवागे जं नो संचाएति केवलिपन्नतं धम्म सद्दहित्तए वा पत्तइतए वा रोइत्तए वा ।५०। (१०८) एवं खलु समणाउसो मए धम्मे पन्नते से य परक्कमेना से य परक्करमाणे माणुस्सएस कामभोगेसु निवेदं गळेजा-माणुस्सगा खलु काममोगा अधुवा अणितिया जाव संति उड्ढे देवा देवलोगंसि ते णं तत्य नो अण्णं देवं नो अणं देवि अभिमुंजिय-अभिजुंजिय परियारेति अप्पणामेव अप्पाणं विउब्विय-विउब्विय परियारेति जइ इमस्स सुचरियस्स तय-जाव हता पडिसुणेशा से गं भंते सद्दहेजा पत्तिएज्जा रोएज्जा नो इणढे समढे नण्णत्थाई रुइपादाए से य भवति सेजे इसे आरण्णिया आवसहिया गामणियंतिया कण्हुइरहस्सिया नो बहुसंजता नो बहुपडिविरता सबपाण-भूत-जीव-सत्तेसुते अप्पणा सघामोसाइं एवं विउंजंति-अहं न हतब्बो अण्णे इंतव्वा अहं न अशावेतच्चो अण्णे अज्जावेतव्या अहं न परियावेतब्बो अण्णे परियायेतव्या अहं न परिघेतव्यो अण्णे परियेतब्बा अहं न उहवेतब्दो अपणे उद्दवेतव्वा एवामेव इथिकामेहि मुच्छिया गढिया गिद्धा अज्झोववण्णा जाव वासाइं चउपंचमाइंछदसमाई अप्पयरो वा भुजयरो वा मुंजित्तु मोगमोगाई कालमासे कालं किडा अण्णयरेसु आसुरिएसु किब्बिसिएसु ठाणेसु उवयतारो भवंति ते ततो विप्पमुच्चमाणा मुजो एलमूपत्ताए तमूयत्ताए जाइयत्ताए पचायंति एवं खलु समणाउसो तस्स निदाणस्स जाव नो संचाएति केललिपपत्तं धम्म सद्दहित्तए वा रोइत्तए वा ५१।। (१०९) एवं खलु समणाउसो मए धम्मे पन्नत्ते-माणुस्सगा खलु काममोगा अधुवा संत्ति उडढं देवा देवलोगंसि ते णं तत्य नो अण्णं देवं नो अण्णं देविं अभिजंजिय-अभिजजिय परियारेति नो अप्पणिच्चियाओ देवीओ अभिजुंजिय-अमिजुंजिय परियारेति नो अप्पणामेव अप्पाणं विउब्बिय-विउव्यिय परियारेति जइ इमस्स सुचरियस्स तव-नियम-जाव एवं खलु समणाउसो निग्गंधो वा निग्गंधी वा निदाणं किच्चा अणालोइय विहरति से णं तत्थ नो अण्णं देवं नो अण्णं च देवि अभिमुंजिय-अभिजंजिय परियारेति नो अप्पणिधियाओ देवीओ अभिजुजिय-अभिमुंजिय परियारेति नो अप्पणामेव अप्पाणं विउब्बिय-विउब्विय परियारेति से मं ताओ देवलोगाओ आउक्खएणं प्रवक्खएणं जाव से णं भंते सील व्यत-गुण-येरमण जावपडिवोजा नो तिणडे समढे से णं देसणसावए भवति-अभिगतजीवाजीवे जाय अद्विमिंजप्पेमाणु-रागरते अपमाउसो निग्गंथे पावयणे अढे अयं परमटे सेसे अगढे से णं एतारवेणं विहारेणं विहरमाणे बाइं यासाई समणोवासगपरियागं पाउणइ पाउणित्ता कालमासे कालं किया अण्णतरेसु देवलोगेस देवत्ताए उववत्तारो भवति एवं खलु सपणाउसो तस्स निदाणस्स इमेतारूवे पावए फलविवागे जं नो संचएति सील-व्वत-गुण-वेरमण-पद्यखाण-पोसहोयवासाई पडिवजित्तए ।५२। For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दसा-१० (११०) एवं खलु समणाउसो भए धम्मे पत्रत्ते से य परक्कममाणे दिव्बमाणुस्सेहिं कामभोगेहिं निव्वेदं गच्छेना-माणुस्सगा काममोगा धुवा जाव विपजहणिचा दिव्वावि खलु कामभोगा अधुवा अणितिया असासता चला घयणमा पुणरागमणिज्जा पच्छा पुब्बं च णं अवस्सविष्पजहणिजा जइ इमस्स सुचरियस्स तव-नियम-जाय आगमेस्साणं से जे इमे भवंति उग्गपुत्ता महापाउया जाव पुमत्ताए पच्चाइस्सामि तत्थ णं समणोवासए मविस्सामि-अमिगतजीवाजीवे जाव फासुएसणिजेणं असन-पान-खाइम-साइमेणं पडिलाभेमाणे विहरिस्सामि से तं साहू एवं खलु समणाउसो निगंथो वा निगंथी वा निदाणं किचा तस्स ठाणस्स अणालोइय जाव देललोएसु देवत्ताए उववत्तारो भवति-जाव किं मे आसगस्स सदति तस्स णं तहप्पगारस्स पुरिसजातस्स जाव सद्दहेजा पत्तिएजा रोएडा से णं मंते सील-व्यय-गुण-वैरमण-पचक्खाण-पोसहोववासाई पडिवजेचा हंता पडिवजेजा से णं भंते मुंडे भवित्ता अगारातो अणगारियं पव्वएना नो इणडे समढे सेणंसमणोवासए भवति-अभिगतजीवाजवे जाव पडिलामेमाणे विहरइसे णं एतारूवेणं विहारेणं विहरंमाणे बहूणि वासाणि समणोवासगपरियागं पाउणति पाउणित्ता आबाहसि उप्पण्णंसि वा अनुप्पण्यसि वा बहूई भताई पञ्चस्खाइ पचक्खाइत्ता बहूई भताई अणसणाए छेदेइ छेदत्ता आलोइय-पडिक्कंते समाहिपत्ते कालमासे कालं किच्चा अण्णयोसु देवलोएसु देवत्ताए उववत्तारो भवति एवं खलु सपणाउसो तस्स निदाणस्स इमेतारूवे पावए फलविवागे जं नो संचाएति सबओ सव्वत्ताए मुंडे भवित्ता अगाराओ अणगारियंपब्बइत्तए ।५३। (१११) एवं खलु समणाउसो मए धम्मे पन्नत्ते - से य परक्कममाणे दिव्वमाणुस्सेहिं कामभोगेहिं निव्येदं गच्छेला माणुस्सगा खलु कामभोगा अधुवा माव विपजहणिझा दिव्याधि खलु काममोगा अधुवा [अणितिया असासता चला चयणघमा पुणरागमणिशा पच्छा पुव्वं च णं अवस्सविप्पजहणिज्जा जइ इमस्स सुचरियस्स तव-नियम-बंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अस्थि तं] अहमवि आगमेस्साणं जाई इमाई अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकुलाणि वा किविणकुलाणि वा भिक्खागकुलाणि या माहणकुलाणि या एतेसिणं अनतरंसि कुलंसि पुमत्ताए पञ्चाइस्सामि एस मे आता परिया सुणीहडे भविस्सति से तं साहू एवं खलु समणाउसो निगयो या निग्गंधी वा निदाणं किया तस्स ठाणस्स अणालोइयपडिक्कते कालमासे कालं किच्चा अत्रतरेसु देवलोएसु देवत्ताए उववत्तारो भवति महिड्दिएसु जाव चिाहितीएसु से णं तत्य देवे भवति महिड्दिए जाव पुंजमाणे विहरति से णं तातो देवलोगातो आउखएणं पवक्खएणं ठितिक्खएणं अनंतरं चयं चइत्ता जाई इमाई अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिदकुलाणि वा किविणकुलाणि वा मिक्खागकुलाणि या माहणकुलाणि या एतेसिणं अवतरंसि कुलंसि पुतत्ताए पहायाति से णं तत्थदारए भवति-सुकुमालपाणिपाए जाव सुरूवे तए णं से दारए उम्मुक्कबालभावे विष्णय-परिणयमित्ते जोवणगमणुपत्ते सयमेव पेतियं दायं पडिवञ्जति तस्स णं तहप्पगारस्स पुरिसजातस्स तहारूवे समणे वा माहणे वा उमओ कालं केवलिपन्नतं धाममाइक्खेजा हंता आइक्खेजा से णं भंते पडिसुणेजा हंता पडिसुणेज्जा से णं मंते सद्दहेजा पत्तिएजा रोएजा हंता सद्दहेजा पत्तिएजा रोएज्जा से ण मंते सील व्य-गुण-वेरमण-जाय पडिवजेजा से णं मंते मुंडे भवित्ता अगारातोअणगारियं पव्वएज्जा हंता पव्वएज्जा से णं भंते तेणेव भवग्गहणेणं सिझेजा युझेजा मुचेना परिनिव्वाएजा सव्वदुक्खाणमंतं करेजा नो इणडे समढ़े से For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir r दसासुयांचं - १०/१११ अणगारे भव से जे इसे अणगारा भगवंतो इरियासमिता जाव बंभचारी सुहुतहुतासणी विव तेयसा जलता से णं एतारूवेणं विहारेणं विहरमाणे बहूद्दं वासाई सामण्णपरियागं पाउणति पाउणित्ता आबाहंसि उप्पण्णंसि या जाव कालमासे कालं किया अनतरेसु देवलोएसु देवत्ताए उववत्तारो भवति एवं खलु समणाउसो तस्स निदाणस्स इमेतारूवे पावए फलविवागे जं नो संचएति तेणेव भवग्गहणेणं सिज्झित्तए जाव सव्वदुक्खाणमंतं करेजा ॥५४॥ (११२) एवं खलु समणाउसो मए धम्मे पत्रत्ते-इणमेव निग्गंधे सव्वकाभविरत्ते सव्वरागविरते सव्वसंगातीते सव्वसिणेहातिक्कंते सव्वचारितपरिवुडे तस्स णं भगवंतस्स अनुत्तरेणं नाणं अनुत्तरेणं दंसणेणं जाब परिनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स अनंते अनुत्तरे निव्याघाए निरावरणे कसिणे पडिपुत्रे केवलवरनाणदंसणे समुष्पज्जेज्जा तते गं से भगवं अरहा भवति जिणे केवली सव्वन्नू सव्वदरिसी सदेवमणुयासुरस्स जाव बहूई वासाई केवलिपरियागं पाउणति पाउणित्ता अप्पणो आउसेसं आभोएति आभोएत्ता भत्तं पचक्खाति पञ्चक्खाइत्ता बहूई भत्ताई अणसणाए छेदेति छेदेत्ता ततो पच्छा चरिमेहिं ऊसासणीसासेहिं सिज्झति जाव सव्यदुक्खाणं अंतं करेति एवं खलु समणाउसो तस्स अनियदाणस्स इमेयारूवे कल्लाणे फलविचागे जं तेणेव भवग्गणेणं सिज्झति जाव सव्वदुक्खाणं अंतं करेति । ५५ (११३) तते णं ते बहवे निगंधा य निग्गंधीओ य समणस्स भगवओ महावीरस्स अंतिए एयमहं सोचा निसम्म समगं भगवं महावीरं वंदंति नर्मसंति वंदित्ता नमसित्ता तस्स ठाणस्स आलोएंति पडिवक्कमंति जाव अहारिहं पायच्छित्तं तवोकम्पं पडिव ंति ॥५६॥ (११४) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहूणं समगाणं बहूणं समणीणं बहूणं सावगाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं सदेवमणुयासुराए परिसाए मज्झगते एवं आइक्खड़ एवं भासति एवं पनवेइ एवं परूवेई आयातिट्ठाणे नामं अज्जो अज्झयणे सअहं सहेजयं सकारणं सुत्तं च अत्थं च तदुभयं च भुजो भुञ्जो उवदंसेति त्ति बेमि ॥५७॥ । दसमा दसा सपत्ता ३७ दसासुयक्खंधं समत्तं चउत्थं छेयसुत्तं समत्तं For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [5]. [૧] - અ-મા-રા-મ-ફા-શ-નો :अभिनव हेम लघुप्रक्रिया -9- सप्ताह विवरणम् [] મિનવ જેમ તપુરા ૨- પHI વિવરણ अभिनव हेम लयुप्रक्रिया -३- सप्ताङ्ग विवरणम् [४] अभिनव हेम लघुप्रक्रिया -४- सप्ताह विवरणम् कृदन्तमाला ६ चैत्यवन्दन पर्वमाला [७ चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष [૮] રિવર વાલિશ [૧] શત્રુઝ પત્તિ નિવૃત્તિ લો. [9ભિનવ ન Tચા - ર૦૪૬ [9] અભિનવ ઉપદેશપ્રાસાદ -૧-શ્રાવક કર્તવ્ય - ૧થી ૧૧ [9અભિનવ ઉપદેશ પ્રાસાદ -૨-શ્રાવક ર્તવ્ય • ૧૨ થી ૧૫ [9] અભિનવ ઉપદેશ પ્રાસાદ -૩- શ્રાવક કર્તવ્ય - ૧૬ થી ૩૬ [9] નવપદ-શ્રીપાલ- શારવતી ઓળીના વ્યાખ્યાન રૂ. [9] સમાધિમરણ વિધિ-સૂત્ર-પદ્ય-આરાધના- મરણભેદ-સંગ્રહ [9] ચૈત્યવંદનમાળા ૭િ૭૯ ચૈત્યવંદનો નો સંગ્રહ]. [9] તસ્વાર્થ સૂત્ર પ્રબોધટીક અિધ્યાય-૧ [૧૮] તત્ત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો [9] સિદ્ધાચલનો સાથી આવૃત્તિ-બે (ર) ચેત્યપરિપાટી રિ૭] અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી રિરી શત્રુંજ્ય ભક્તિ [આવૃત્તિ-બે. રિ૩ શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી રિ૪) શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી રિલ) શ્રી બાવ્રત પુસ્તિકા તથા અન્ય નિયમો [આવૃત્તિ ચાર. રિદ્દ અભિનવ જૈન પંચાંગ- ૨૦૪૨; [સર્વ પ્રથમ, ૧૩ વિભાગોમાં રિ૭] શ્રી જ્ઞાનપદ પૂજા (૨૮) અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ (૨૬) શ્રાવક અંતિમ આરાધના (આવૃત્તિ-ત્રણ]. [3] વીતરાગતુતિ સંચય (૧૧૫૧-ભાવવાહ સ્તુતિઓ) [39] (પૂજ્ય આગમોદ્ધારકશ્રીના સમુદાયના) કાયમી સંપર્ક સ્થળો રિર) તત્ત્વાર્થાધિગમસૂત્ર અભિનવટીકા-અધ્યાપ-૧ [33) તત્ત્વાર્થાધિગમસૂત્ર અભિનવટીકા - અધ્યાય-૨ [૩૪] તત્વાર્થાધિગમસૂત્ર અભિનવટાંકા- અધ્યાય-૩ For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [ ४२ ] आयारो [४३] सूयगडो [४४] ठाणं [6] [३५] तत्त्वार्थाधिगम सूत्र खलिनवटीज- अध्याय ४ [૨૬] તત્ત્વાર્થાધિગમ સૂત્ર અભિનવટીકા- અધ્યાય-૫ [રૂ] તત્ત્વાર્થાધિગમ સૂત્ર અભિનવટીકા- અધ્યાય-૬ [રૂ૮] તત્ત્વાર્થાધિગમ સૂત્ર અભિનવટીકા- અધ્યાય-9 [३९] तत्त्वार्थाधिगम સૂત્ર अभिनवटी - अध्याय ८ [૪૦] તત્ત્વાર્થાધિગમ સૂત્ર અભિનવટીકા-અધ્યાય-૯ [૪૧] તત્ત્વાર્થાધિગમસૂત્ર અભિનવટીકા- અધ્યાય-૧૦ [४५] समचाओ [४६] विवाहपत्ति [ ४७ ] नायाधम्मकहाओ [४८] उवासगदसाओ [४९] अंतगडदसाओ ५०] अनुत्तरोववाईयदसाओ [५१] पण्हावागरणं [५२] दिवागसूर्य [ ५३ ] उववाइअं [ ५४ ] रायपसेणियं [ ५५ ] जीवाजीवाभिगम [ ५६ ] पत्रवणा सुत्त [५७] सूरपत्रत्ति [ ५८ ] चंदपन्नत्ति [५९] [ ६०] [ ६१] [६२] पुफिया [ ६३ ] पुप्फचूलियाणं [ ६४ ] वहिदसाणं चउसरण जंबूद्दीवपत्रत्ति निरयावलियाणं कप्पवसियाणं www.kobatirth.org [ ६५ ] [ ६६ ] आउरपचक्खाण [ ६७ ] महापचखाण [ ६८ ] भत्त परिणा Acharya Shri Kailassagarsuri Gyanmandir -X -X [आगमसुत्ताणि- १ । [आगमसुत्ताणि - २ ] | [आगमसुत्ताणि- ३ [आगमसुत्ताणि-४ | [आगमसुत्ताणि-५ } [आगमसुत्ताणि-६ ] [आगमसुत्ताणि- ७ । [आगमसुत्ताणि ८ ] [आगमसुत्ताणि ९ [आगमसुत्ताणि १० ] | [आगमसुत्ताणि-११] [आगमसुत्ताणि- १२ ] [आगमसुत्ताणि १३ ] [आगमसुत्ताणि - १४ | [आगमसुत्ताणि-१५ ] [आगमसुत्ताणि १६ ] [आगमसुताणि १७ ] [आगमसुताणि १८ ] [आगमसुत्ताणि-१९ ] [आगमसुत्ताणि - २० ] ] [आगमसुत्ताणि - २१ [आगमसुत्ताणि-२२ ] [आगमसुत्ताणि - २३ ] [आगमसुत्ताणि-२४ ] [आगमसुत्ताणि २५ ] [आगमसुत्ताणि-२६ ] [आगमसुत्ताणि-२७ ] For Private And Personal Use Only पढमं अंगसुतं बीअं अंगसुतं तइयं अगंयुतं चउत्थं अंगसुतं पंचमं अंगसुतं छट्ठ अंगसुतं सत्तमं अंगसुतं अट्ठमं अंगसुतं नवमं अंगसुतं दसमं अंग एक्करसमं अंगसुतं पढमं उबंगसुतं बीअं उवंगसुतं तइयं उबंगसुतं चउत्यं उर्वगंसुत्तं पंचमं उवंगसुतं छवं उवंगसुतं सत्तमं उवंगसुतं अट्ठमं उवंगसुतं नवमं उवंगसुतं दसमं उवंगसुत्तं एवरसमं उदंगसुतं बारसमं उवंगमुत्तं पढमं पईण्णगं बीअं पण्णगं तइअं पईण्णगं चत्वं पण्णगं Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin [7] [६९] तंदुलवेवालियं [आगमसुत्ताणि-२८ ] पंचमं पईण्णगं [७०) संथारगं [आगमसुत्ताणि-२९ ] छठं पईणगं [७१) गच्छायार [आगमसुत्ताणि-३०-१ ] सत्तम पईण्णग-१ [७२] चंदाविजय आगमसुत्ताणि-३०-२ । सत्तमं पईण्णग-२ [७३) गणिविजा {आगमसुत्ताणि-३१ } अट्ठमं पईण्णगं [७४] देविंदत्यओ [आगमसुत्ताणि-३२ । नवमं पईण्णगं [७५) मरणसमाहि आगमसुत्ताणि-३३/१] दसमं पईण्णग-१ [७६] वीरत्थव [आगमसुत्ताणि-३३/२ ] दसमं पईण्णग-२ [७७] निसीह [आगमसुत्ताणि-३४ ] पढम छेयसुतं [७८] बुहत् कप्पो [आगमसुत्ताणि-३५ ] बीअं छेयसुत्तं [७९] ववहार [आगमसुत्ताणि-३६ ] तइ छेयसुतं [८०] दसासुयक्खंधं आगमसुत्ताणि-३७ ] चउत्यं छेयसुत्तं [८१) जीयकप्पो [आगमसुत्ताणि-३८/१ ] पंचम छेयसुत्तं-१ [८२) पंचकप्पपास [आगमसुत्ताणि-३८/२ ] पंचम छेयसुत्तं-२ [८३] महानिसीह [आगमसत्ताणि-३९ । छठं छेयसुत्तं [८४] आवस्सयं [आगमसुत्ताणि-४० ] पढम मूलसुतं [८५] ओहनित्ति [आगमसुत्ताणि-४१/१ ] बीअं मूलसुत्तं-१ [८६] पिंडनिनुत्ति [आगमसुत्ताणि-४१/२ } बीअं मूलसत्तं-२ [८७] दसवेयालि [आगमसुत्ताणि-४२ ] तइ मूलसुत्तं [८८] उत्तरायणं [आगमसुत्ताणि-४३ ] चउत्यं मूलसुत्तं [८९] नंदीसूर्य [आगमसुत्ताणि-४४ ] पढमा घूलिया [१०] अणुओगदाराई आगमसुत्ताणि-४५ ] बितिया घूलिया નોંધ: પ્રકાશન ૧તી ૪૧ અભિનવ શ્રત પ્રકાશને પ્રગટ કરેલ છે. પ્રકાશન ૪૨-૯૦ આગમ શ્રુત પ્રકાશને પ્રગટ કરેલ છે. (.४५ सागम-सेटना प्राप्तिस्थानो.) श्री 1.3.6412 શ્રી જગદીશભાઈ એમ. શાહ ૧૬, અલકાનગર, પ્રિપલક્ષ્મી મિલ્સ પાસે ૧-અલકનંદા સોસાયટી, આઝાદ સ્વીટ્સ એલેમ્બિક રોડ, વડોદરા सा, माश्रम रो3, 4, अमा શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ अ.पिनबन न. ४ ૨૦, ગૌતમનગર સોસાયટી |२१, सुभाषनगर, गिरधरनार, રિસોર્સ સલ પાસે, વડોદરા શાહીબાગ, અમદાવાદ नोए:- सागरना १-22 भाटे "आगम श्रुत प्रकाशन" पोरानी ३. १५००/ ની કિંમતનો ડ્રાફટ આપીને જ સેટ મેળવી શકશો. For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [8] પરિસિદૃ નિયંતi - पढमं परिसिढ़ - "विसयाणुक्कमो" આ પરિશિષ્ટમાં ૪૫-[૪૯] આગમનાં વિષયોની બૃહદ્ અનુક્રમણિકા છે. જે માટે અમારું ભાવિ પ્રકાશન “જક-માન યુક વિસય જોષ” જેવું. बीयं परिसिहं "विसिठ्ठ सद्दाणुक्कमो" આ પરિશિષ્ટમાં ૪૫-[૪૯] આગમનાં વિશિષ્ટ શબ્દો કક્કાવારી મુજબ ગોઠવાયેલા છે. તથા જે તે શબ્દ જે-જે આગમાં આવેલો છે તેનું સ્થળ નિર્દેશ કરેલો છે. તેને આગમ શબ્દ સંદર્ભ-કોસ પણ કહી શકાય તે માટે અમારું ભાવિ પ્રકાશન “-XT- વિકિ સોલ" જેવું. तइयं परिसिहूं- "बिसेस नामाणुक्कमो" ૪૫-[૪૯] આગમમાં આવતા ખાસ નામો જેવાકે વર્ષ, મિત્ર,...વગેરે કક્કાવારી ક્રમમાં ગોઠવી, તેનો આગમ-સંદર્ભ આ પરિશિષ્ટમાં રજૂ કરાયો છે. જે માટે અમારું ભાવિ પ્રકાશન “-આ વિલેણ નામ વો” જેવું. વાજે - “વાહાપુરુષો” ૪૫-૪૯] આગમમાં આવતી ગાથાને મ કરાદિ ક્રમમાં રજૂ કરેલ છે. સાથે સાથે તે-તે ગાથાનો સ્થળ નિર્દેશ કરેલો છે. જે માટે અમારે ભાવિ પ્રકાશન ૪૫-મામ શાહપુરો ” જેવું. पंचमं परिसिह "सुत्ताणुक्को " ૪૫-[૪૯] આગમમાં આવતા સૂત્રોને જ કારાદિ ક્રમમાં સ્થળ નિર્દેશ પૂર્વક રજૂ કરવા વિચારણા છે. ભાવિ ઉપયોગિતા વિશેના તજજ્ઞ-અભિપ્રાયાધારે હવે પછી તૈયાર કરવા ભાવના છે. નોંધ - સમગ્ર ૪૫ આગમમાં પ્રત્યેક સૂત્ર કે ગાથાને અંતે અંગ્રેજી ક્રમાંકન થકી વૃત્તિનો અંક નિર્દેશ છે. તે વૃત્તિમાં છ છેદ સૂત્રો અને પંલપતિ સિવાયના આગમો માટે અમે પૂ. આગબોદ્ધાક શ્રી સંશોધિત સંપાદિત અને (૧) આગમોદય સમિતિ, (૨) દેવચંદ લાલભાઈ હંડ (૩) ઋષભદેવ કેસરીમલ પેઢી એ ત્રણ સંસ્થાના પ્રકાશનો જ લીધા છે. - જે ન્નત્તિ માટે હસ્ત લિખિત પ્રત લીઘેલી છે,-લુણો - પૂ. વિજપજી મ.સંપાદિત, જિલી-ધૂકનૈયાલાલજી સંપાદિત, વિહાર, પૂ.મુનિ માણેક સંપાદિત, . પૂજનવિજયજી સંપાદતિ છે મસિહ ની વૃત્તિનથી. ઈંસુલિંધ ની પૂજિ મળી છે. માટે તેનું કમાંકન થઈ શકેલ નથી. For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra For Private And Personal Use Only જપ-આગમના પ્રધાન આર્થિક અનુદાતા સ.મ્યુ.ફ હ્યુ-તા.નુ.રા-ગી શ્રમણોપા.સિકા શ્રીમતી નયનાબહેન રમેશચંદ્ર શાહ- પરિવાર, વડોદરા પ્રસ્તુત આગમમાં મુખ્ય દ્રવ્ય સહાયક www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir