Book Title: Agam 32 Prakirnaka 09 Devendrastava Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
Catalog link: https://jainqq.org/explore/021034/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra // anaMtalabdhinidhAna zrI gautamasvAmine namaH / / // yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH // // kobAtIrthamaMDana zrI mahAvIrasvAmine namaH // AcArya zrI kailAsasAgarasUri jJAnamaMdira Websiet : www.kobatirth.org Email: Kendra@kobatirth.org www.kobatirth.org punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. zrI jaina mudrita graMtha skeniMga prakalpa graMthAMka : 1 mahAvIra zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara - zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079) 23276252, 23276204 pheksa: 23276249 jaina / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / // cAritracUDAmaNi AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / amRtaM ArAdhanA tu kendra kobA vidyA Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Wan zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara parivAra DAiniMga haoNla kI galI meM pAlaDI, ahamadAbAda - 380007 (079) 26582355 Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharva Shri Kailassagarsuri Gyanmandir P14033 zrI vizanyA sUtram // For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ke saMzodhana karI , ne 45 Agamana' , karyA ra vI - jeoe ekalA elissielelle pU. AcAryadeva zrI AnaMdasAgarasUrIzvarajI ma.sA.nA caraNe zat zat vaMdana, . For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devasUra tapAgaccha samAcArI saMrakSaka-suvihita sidhdhAMta pAlaka bahuzrutopAsaka-gItArthavartha-cAritra cUDAmaNi-AgamodhyAraka pUjyapAda AcAryadeveza zrI AnaMdasAgara sUrIzvarajI mahArAjA saMzodhita-saMpAdita 45 AgabheSu // zrI devendrastava suutr|| Alekhana kArya-preraka-vAhaka . pravacana prabhAvaka pU. A.zrI hemacandrasAgara sUrijI ma.sA. ziSyaratna pU. gaNivaryazrI pUrNacandrasAgarajI ma.sA. Alekhana kAryavAhaka saMsthA pUjyapAda sAgarajI mahArAjA saMsthApita jainAnaMda pustakAlaya-surata For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Alekhana kArye kiMcit saMsmaraNANi Alekhana kArye AzIvRSTikArakA : pU. gacchA. A. zrI sUryodayasAgara sUrIzvarajI ma.sA. * pU. A. zrI. narendrasAgara sUrIzvarajI ma.sA. pU. A. zrI azokasAgara sUrijI ma.sA. pU. A. zrI jinacandrasAgara sUrijI ma.sA. pU. A. zrI hemacandrasAgara sUrijI ma.sA. Alekhana kArye kecit mArgadarzakA : pU. A. zrI dolatasAgara sUrijI ma.sA. pU. paM. zrI harSasAgarajI ma.sA. pU. gaNI zrI sAgaracandrasAgarajI ma.sA. pU. gaNI zrI. nayacandrasAgarajI ma.sA. pU. gaNI zrI akSayacandrasAgarajI ma.sA. pU. muni zrI labdhicandrasAgarajI ma.sA. mAhitI darzaka patra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir # Alekhana kArye sahayoga pradAtA : munizrI AgamacandrasAgarajI ma.sA. zrAddhaguNa saMpanna zrI narendrabhAI muktilAla mahetA (sUIgAmavAlA) # prathama saMskaraNa - saM. 2061, kA. su.5. kRti - 250 1. ko'dhikArI ...? - zruta bhANDAgAraM zramaNa pradhAna caturvidha saMghAzca # saMgrAhakAlaya - jainAnaMda pustakAlaya, gopIpurA, suratA # vyavasthApakA : zrI umAkAMtabhAI jhaverI - zrI narezabhAI madrAsI - zrI zreyasa ke. marcanTa # AvAsa : nizA - 1 1le mAle, gopIpurA, kAjInuM medAna, tInabattI, surata. dUrabhASa - 2598326 ( 0261 ) # mudraNa kAryavAhaka zrI sureza DI. zAha (heSmA) -suratA For Private And Personal Use Only saMpAdaka zrI Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5Aja-jatha 5 vyatva aTMArisA pALI tuSamA-ddoSa ruSiyA, DhA; aAhA haiM hU~ntA...! na dUnto napha niyamo // duSmakALe jinAgama-jina pratimA bhaviyaNa OM AdhArA...!! bhavATavImAM bhramita prANIne bhIma mahATavImAMthI bahAra lAvanAra mithyAttvarUpa aMdhakAramAMthI prakAza tarapha gati karAvanAra zrutajJAnanI mahattA advitIya kakSAnI che. zrutajJAnano mahImA parama mananIya ane mAnanIya hovAnA kAraNe prabhu zAsanamAM parama AdhAra bhUta karaNa tarIke gaNanA karI che. Agamae vIra prabhunI vANI svarUpa che. AgamonI racanA kALa H- prabhu mahAvIra svAmInA zAsananI apekSAe vIra nirvANa saMvata pUrve 29, vikrama saMvata pUrve 499 varSe vaizAkha suda ekAdazI dine tAraka tIrthaMkara prabhu mahAvIra devanI tripadIne pAmI Adya gaNadhara anaMtalabdhi nidhAna zrI IndrabhUti (gautamasvAmIjI) Adi ekAdaza gaNadharoe AgamonI racanA karI teja kSaNe prabhue tenI yathArthatA-gaNAnujJA-zAsanAnujJA AdinA vAsakSepathI jAhera karI. gaNadhara bhagavaMtanA ziSyo-munioe yathAyogyatAnuMsAra ziSya-praziSyAdi parivArane vinayapUrvaka zAstra nirdiSTa vidhi-maryAdA pUrvaka gurU pAsethI mukhapATha rIte dvAdazAMgIno abhyAsa karatA hatAM, lakhIne ke lakhela pustako dvArA bhaNavA aMge tatkALe paraMparA na hatI. prathama vAcanA :- vIra prabhunA nirvANabAda temanI paTTa paraMparAmAM pAMcamA kevalI tarIke prasidhdha zrI bhadrabAhu svAmIjInA samayamAM viSamakAlanA balanA prabhAve bhayaMkara bAra varSIya dukAla paDyo sAdhuo anukULatA mujaba vera vikhera thayAM, sAtho sAtha vIra ni. saM. 155 lagabhagamAM naMdavaMzanA sAmrAjyano palaTo thayo, dezamAM bhayaMkara AMdhI vyApI, jaina zramaNonA vihAranA kendrarUpa magadhadezanI "prAna-thanA saMpAdaka zrI For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rAjadhAnI paTaNA ane paMjAba vaccenA pradezo bhISaNa paristhitimAM mUkAyA, zramaNa samudAyanA vikharAI javAthI AgamonuM paThana-pAThana khuba ja avyavasthita thayuM, jJAnI purUSomAMthI keTalAye svarge padhAryA, mukhapAThanI padhdhati para eka jabaradasta dhakko lAgyo paristhitine sudhAravA vIra ni.saM.-160 lagabhagamAM pATalIputra nagare (paTanA-bihAra) zrI sthUlabhadra svAmInI adhyakSatAmAM zramaNa saMgha ekatrita thayo, gItArthonA salAha mujaba dvAdazAMgInI saMkalanA vyavasthita karavAno prayAsa karyo, prAyaH A prathama Agama vAcanA thaI tenuM nAma " zrI dvAdazAMgazrutasaMkalana' nAme paMkAyAno itihAsa maLe che. dvitIya vAcanA :- temanA pachI jinakalpInA abhyAsaka Arya mahAgirIjInA gurU bhrAtA pU. A. zrI Arya suhasti sUri pratibodhita prabhu zAsananA carama bhakta samrATa saMpratie ujjainamAM Arya suhasti ma. ne vinaMtI karI temanA sAnidhyamAM vIra vi. saM. 245 thI 281nA varSomAM jinAgAmanI sAcavaNI surakSita rahe tevA yathArtha prayAso karyA, paThana-pAThananI vyavasthAmAM AvelI khAmIne dUra karI jethI A bIjI vAcanAnuM nAma "Agama saMrakSaNa vAMcanA' dRSTi gocara thAya che. vRtIya vAcanA:- maurya rAjavaMzIono senApati puSyamitre rAjadroha karI rAjA banyo dharmAdha banelA samrATa saMpratinI zAsana prabhAvanAne nAma zeSa karavA teNe jaina zramaNo tathA baudhdha zramaNonA ziraccheda karAvI kALo kera vartAvyo, sAdhuo prANa rakSArthe kaliMga deza tarapha cAlyA gayA, kaliMgAdhipati mahAmeghavAhana khAravela mahArAjA parama jaina hatAM. A pramANe prANa bacAvavAnI vyathAmAM jinAlayo tathA, Agama paThana-pAThananI vyavasthAne jabaradasta hAnI thavA pAmI, kaliMga dezanA rAjA bhikhkharAya khAravele teno parAjaya karI pharI jIvaMta karavA prayAsa karyo vIrani. saM. 300 thI 330 sudhInA madhyAhna kAlamAM muni samelanamAM jinakalpinI tulanA karanAra pU.A. mahAgirInA ziSyopraziSyo A. balissaha sU.ma. A. devAcArya, A. dharmasena vigere 200 zramaNo, A. susthita sUri vagere sthavira kalpi 300 zramaNo, AryA poINI vigere 300 zramaNIo, sIvaMda, cUrNaka, selaga vagere 700 zrAvako ane pUrNa mitrAhi 700 zrAvikA dvArA trIjI Agama | prAthano | saMpAdaka zrI For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAcanAmAM agiyAra aMgo ane daza pUrvenA pAThone vyavasthita karavAmAM AvyA. caturtha vAcanA:- kAlAdhina aMtima dazapUrvadhara, bAla vairAgI, anupama saMvegI zrI vajasvAmIe aMtima samaye sva paTTadhara zrIvajasena su.ma.ne bhayaMkara dukAlanA carama samayanI jANamAM "lAkha sonaiyA ApIne eka hAMDI bhAtanI caDaze tenA bIjA divasathI sukAla thaze" A vAta jaNAvI Avo bhayaMkara dukALa vIra ni. saM. 180 thI uttara bhAratamAM vyApta thayo. jemAM gaNo-kulo-vAcakavaMzo mAtra nAmazeSa thaI gayA. Agama vAraso TakAvanAra munipuMgavonI saMkhyA jUja thaI gaI kALa-baLa kSaye dhAraNA zaktinI anukuLatA pramANe paNa jo AgamanuM saMkalana karavAmAM nahIM Ave to rahyA sAdhuo paNa rahelA AgamanA vArasAne sAcavavA samartha na nivaDI zake mATe bhaviSyanA alpazaktivALA paNa meghAvI sAdhuone rAkhavAmAM viSayAnusaMdhAna dvArA sugamatA sAMpaDe tethI samakAlIna anya prabhAvaka AcAryonI saMmatti laI zrI AryarakSita sUri ma. cAra anuyoganI vyavasthA karI. Agamone ciraMjIva banAvyA vIra vi. saM.592 lagabhagamAM dazapura (maMdasaura) (mAlavA) nagare cothI vAcanA thaI. paMcama vAcanA:- vIra saM. 830 thI 840 lagabhagamAM pU.A. skaMdila sUrie uttarApathanA munione mathurAmAM tathA nAgendravaMzIya parama prabhAvaka zrI himavaMta kSamA zramaNanA ziSya A. zrI nAgArjuna sUrie dakSiNApathanA munione valabhImAM AgamonI saMkalana karavA ekaThA thayA kIMtu te samayanI dezagata aMdhAdhuMdhInA kAraNe eka ja sAthe bhinna-bhinna sthaLe AgamavAcanAo karI bhaviSyamAM mAthurI ane valabhIvAcanAonA pATha bhedonuM samanvaya sahaja thaI jaze A hetupUrvaka pAMcamI vAcanA karI. SaSThI vAcanA:- teja bhAvanAo anusAra mAthurI vAcanAnA vArasadAra A. zrI devarkiMgaNI kSamAzramaNe tathA valabhIvAcanAnA vArasadAra A. zrI kAlaka sUrie bhegA maLI. zramaNa saMghane ekatrita karI, kAlakrame viNasI jatA AgamanA khajAnAne sthAyI banAvavAnA zubha AzayathI zrI zatruMjyAdhiSThAyaka zrI kapardIyakSa Adi daivIka sahAyakathI 500 AcAryAdioe maLI valabhIpura(vaLA saurASTra)mAM prAthano saMpAdaka zrI For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kohatirth.org Acharya Shri Kailassagarsuri Gyanmandir pustakArUDha rUpa Agama vAcanA karI, A vAcanAmAM corAzI AgamonuM vyavasthita saMkalana tADapatranA pAnA upara lipibadhdha karI Agamone pustakArUDha karavAnuM kArya sAdhu bhagavaMtoe karyuM. temaja anya mahattvanA graMthonuM pustakAlekhana kArya thayela, tyArabAda sAdhu satyamitra svarge gayA ane vIra ni. saM. 1000mAM varSe pUrvajJAnano viccheda thayo tema manAya che. prabhuvIranA zAsanamAM uparokta 'cha' vAcanAonA mAdhyame 1000 varSanA gALAmAM thayela zrutodhdhArano itihAsa mojUda che. tyAra pachI 1500 varSa sudhI Agama vAcanAno ke zrutodhdhArano koI ullekha nathI maLato. temaja viSamakALanA prabhAvathI 10mI sadInI samApti kALathI zithilAcAranI vRdhdhi thavAthI Agamika jJAnanI paraMparA suvihita gItArtha, AcAra saMpanna zramaNonA hAthamAM rahI nahIM pariNAme hastalikhita pratomAM rahela Agamo adhikArIne paNa maLavA durlabha banyA. chevaTe vIsamI sadInA uttarArdhanA prAraMbhakALe suvihita saMvegI sAdhuomAM AcAra niSThA, viziSTa vairAgyanI prabala bhUmikA Adi surdar3ha hovA chatAMya A badhAne TakAvavA mATenA jarUrI saMjogo na maLatAM Agamika jJAnanI mAtrA paThana-pAThananI zAstrIya paraMparA surakSita na rahI zakavAnA kAraNe khuba ja alpa mAtrAmAM rahevA pAmI AvA avasare zramaNasaMghanI 18 prasidhdha zAkhAomAM vadhu prabhAvazALI 'sAgarazAkhA'nA advitIya pratibhA saMpanna praur3hadhISaNAzAlI anekavAdo karI tapAgacchanI vijaya patAkA phelAvanAra pU. munirAja zrI jhaverasAgarajI. ma.nA. eka mAtra ziSya nava mAsanA TUMkA gALAno ja gurU sahavAsa chatAM pUrvajanmanI ArAdhanAnA baLe ekale hAthe nyAya-vyAkaraNa, AgamaTIkA Adi aneka sAdhanA graMthonuM agAdha vidvattA pUrNa jJAna meLavI pU. gurUdeva zrI jhaverasAgarajI ma.nI AgamonI pAradazvatAnA vArasAne te gurUdevazrInA antima samayanA " Agamo jA abhyAsa varovara jaranA " zabda pAchaLa rahela uMDA aMtaranA AziSanA baLe Agamika talasparzI agAdha mArmika jJAna Apa meLe meLavI vIra ni. saM. 2440 vi.saM. 1970mAM ko'ka maMgala coghaDIe jinazAsananA eka mahAna dhuraMdhara samarthaka prabhAvaka zAstronA pAragAmI "prA-hrathanA * saMpAdaka zrI For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AcAryabhagavaMto varSo jUnI zramaNasaMghanI pharaja ane javAbadArI rUpa AgamonA aNamola vArasAne surakSIta rAkhavAnA prazna pharIthI upasthita karI. rAjyadvArI upadravo, dharmAdha jhanUna, briTIza hakUmata, janatAmAM phelAyela krAntikArI vicAradhArA, pazcAtya keLavaNInA saMskAra Adi saMgharSa kALamAM pustako prato meLavavI atikaThIna hatI te samaye judA judA khUNe rahelI hastaprata-tADapatra Adi parathI saMzodhana karI jAta mahenate presakopIthI mAMDIne sudhAravA sudhInI saMpUrNa dekharekha javAbadArIthI Agama graMthonI maryAdita pratio chapAvI sAmudAyika vAcanAo vi. saM. 1971thI 1977 sudhImAM pATaNa-kapaDavaMja-amadAvAda-surata Adi kSetromAM cha-cha mahInAnI vAcanAo goThavI seMkaDo sAdhusAdhvIone Agamone vAMcavAnI paripATI Adino saMpUrNa khyAla karAvyo sAta sAmuhIka vAcanAomAM 26 graMtho vAMcyA temAM lagabhaga 2,33,200 zlokanI vAcanA ApI tathA Agama divAkara pU. munizrIpuNyavijayajI ma. Adine paNa A kSetre AgaLa vadhavA aMgUla nirdeza karI A mahApuruSe zruta saritAne dhodhamAra vahetI karI che. A mahApuruSa te prAtaH smaraNIya gujarAta-mAlavA-rAjasthAna-baMgAla- bihAra Adi aneka kSetra saMgho tathA surata saMghanA AmUlacUla upakArI, AgamodhdhAraka dhyAnastha svargastha pa.pU. AyAryazrI AnaMdasAgara sUrIzvarajI mahArAja jeo "pU. sAgarajI ma.' nA lADIlA, hulAmaNA nAmathI paNa prasiddha hatAM temanA ja saMzodhita Agamo amane pratAkAre purna mudrita karAvavAno lAbha prApta thayo che. tA.ka. vartamAna kALe grantho, zAstro, suvidita gItArtha zarya bhagavaMto, ItihAsakAro pAsethI prApta thatI mAhitI anusAra vIra nirvANanA 1000 varSamAM cha-cha vAcanA-saMkalana bAda 1500 varSa sudhImAM AvuM koI kArya thayela jaNAtuM nathI tyAra bAda ekalA hAthe Apa baLe sau prathama Agama udhdhAranA bhagIratha kAryane karanAra gurUdevane koTI-koTI vaMdanA. prAthanA [ saMparasTa zrI || For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org // zrI devendrastava sUtraM // amaranaravaMdie vaMdiUNa usabhAie jinnvriNde| vIravara apacchimaMte telukkagurU paNa maUNaM // 1 // 929 // koI paDhampAusaMmi sAvao samayanicchayavihiSNU / vannei thayamuyAraM jiyamANe vddhmaannmmi|| 2 // tasthuNaMtassa jiNaM soiyakaDA piyA suhanisannA / paMjaliuDa abhimuhA suNai thayaM vaddhamANassa // 3 // IdavilayAhiM tilayarayaNaMkie lakkhaNaMkie sirsaa| pAe avagayamANassa vaMdimo vaddhamANassa // 4 // viNayapaNaehiM siDhilamauDehiM apaDiyA jassa devehiM / pAyA pasaMtarosassa vaMdimo vaddhamANassa // 5 // battIsaM | deviMdA jassa guNehiM uvahammiyA chaayN| to (pra0 no) tassa viyaccheyaM pAyacchAyaM uvehAmo // 6 // battIsaM deviMdatti bhaNiSamittaMbhi sA piyaM bhagai | aMtarabhAsaM tAhe kAmo kouhalleNaM // 7 // kayare te battIsaM deviMdA ko va kattha parivasai / kevaiyA kassa ThiI ko bhavaNapariggaho tassa? // 8 // kevaiyA va vimANA bhavaNA nagarA va huMti ke vaiyA / puDhavINa va bAhallaM uccata vimANa chan vA ? // eu kA raMti va kA leNA ukkosaMmajjhimaMjahaNNANaM / ussAso nissAso ohI visao va ko kesiM? // 10 // viNaovayAra ovhmmiyaaiN| hAsavasamuvvahaMtIe / paDipucchie piyAe bhAi suaNu ! taM nisAmehi // 1 // suaNANasAgarAo muNio paDipucchaNAi jaM laddhaM / // zrI devendrastava sUtraM // pU. sAgarajI ma. saMzodhita 1 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir puNavAgarAbaliyaM nAmAvaliyAi iMdANaM // 2 // suNa vAgaraNAvaliyaM rayaNaM va paNAbhiyaM ca viirhi| tArAvalivva dhavalaM hiyaeNa psnncittenn|| 3 // zya yabhAikuDanikuDavAsI sutaNa! steulesaagaa| vIsaM vikasiyanayA bhavaNavaI te nisAmeha (samadiTTI savvadeviMdA) ||4||do bhavaNavaI iMdA camare vairoaNe ya asurANaM (camariMdabaliMda asurnikaayNc)| do nAgakumAriMdA bhUyANaMde ya dharaNe y||5||do suzruNu! suvaNdiA veNUdeve veNudAlI yAdo dIvakumAriMdA puNNe ya tahA vasiDhe y||6||do udahikumAriMdA jalakaMte!! jalapameya nAmeNa abhiyagaiabhiyavAhaNa disAkumArANa do iMdA // 7 // do vAukumAriMdA belaMba pabhaMjaNeya nAmeNAdo thaNiyakumAriMdA ghose ya tahA mahAghose ||8||do vijjukumAriMdA harivaMta harissahe ya nAmeNI aggisihaaggimANava huyAsaNavaIvi do iNdaa|| 9||ee vikasiyanayaNe! dasa disi viyasiyajasA ma khiyaa| bhavaNavarasuhanisanne suNa bhavaNapariggahamimesiM // 20 // camaravairoaNANaM asuriMdANaM mahANubhAgANotesiM bhavaNavaraNaM causaTThibhahe sayasahassA ||1||naagukmaariNdaannN bhUyANaMdadharaNANa duNhaMpiAtesiM bhavaNavANaM culasIimahe sayasahasse // 2 // do suyaNu! suvaNNiMdA veNUdeve ya veNudAlI yo tesiM bhavaNavarANaM bAvattarimo sayasahassA // 3 // vAukumAridANaM velaMbapabhaMjaNANa dunnhNpi| tesiM bhavaNavarANaM channavaimahe sayasahassA // 4 // causaTThI asurANaM culasII cevo hoi nAgANIbAvattari suvANaM vAukumArANa chnnii||5||diivdisaaudhiinnN vijukumAridathaNiyamaggINIchaNhaMpijuyalayANaM chAvattarimo syshssaa|| 6 // ikvikvammi ya juyale niyamA chAvattari sayasahassA / suMdari! lIlAi Thie ThiIvisesaM nisAmehi // 7 // camarassa ||shrii devendrastava suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | sAgarovama suMdari ! ukkosiyA ThiI bhaNiyA / sAhIyA boddhavA balissa vayaroyaNiMdassa // 8 // je dAhiNANa iMdA camaraM muttUNaM sesayA bhnniyaa| paliovamaM divaGkaM ThiI u ukkosiyA tesiM // 9 // je uttareNa iMdA baliM pamuttUNa sesayA bhaNiyA / paliovabhAI duNNi u |desUNAI ThiI tesiM // 30 // esovi Thiiviseso suMdararuve! visiguruvANI bhomijjasuravarANaM suNa aNubhAgo sunayarANaM // 1 // joyaNasahassamegaM ogAhittUNa bhavaNanagarAI / rayaNappabhAr3a savve ikkArasa joyaNasahasse // 2 // aMto cauraMsA khalu ahiyamaNoharasahAvara-maNijjA / bAhira o'viya vaTTA nimmalavairAmayA savve // 3 // ukkinnaMtara phalihA abbhiMtarao u bhavaNavAsINa / bhavaNanagarA virAyaMti kaNaMgasusiliTThapAgArA // 4 // varapaumakaNNiyAmaMDiyAhiM hiTThA sahAvalaTThehiM / sohiMti par3aTThANehiM vivihamaNibhatticittehiM // 5 // caMdaNapaiTThiehi ya AsattosattamalladA mehiM / dArehiM puravarA te paDAgamAlAurA rammA // 6 // adveva joyaNAI uvviddhA huMti te duvAravarA / dhUvaghaDiyAulAI kaM caNadAbhovaNaddhANi // 7 // jahiM jevA bhavaNavaI vrtrunniigiiyvaaiykhennN| niccasuhiyA pamuiyA gayaMpi kAlaM na yANaMti // 8 // camare dharaNe taha veNudeva puNNe ya hoi jalakaMte / amiyagaI velaMbe ghose ya harI ya aggisihe // 9 // kaNagamaNirayaNathUbhiyarambhAI saveiyAiM bhavaNAI / eesiM dAhiNao sesANaM dAhiNe (uttare ) pAse // 40 // cautIsA coyAlA aTThatIsaM ca sayasahassAiM / cattA patrAsA khalu dAhiNao huMti bhavaNAI // 1 // tIsA cattAlIsA cautIsaM ceva sayasahassAiM / chattIsA chAyAlA uttarao huMti bhavaNAI // 2 // bhavaNavimANavaINaM tAyattIsA ya logapAlA yA savvesiM tinni parisA samANaca guNAyarakkhA u // 3 // // zrI devendrastava sUtraM // pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kalassagarsuri Gyanmandir causaTThI saTThI khalu chacca sahassA taheva cttaari| bhavaNavaivANamaMtarajoisiyANaM ca sAmANA // 4 // paMcagamahisIo camabalINaM| havaMti naayvvaa| sesayabhavaNiMdANaM chacceva ya agamahisIo ||5||do ceva jaMbudIve cattAri ya mANusuttare sele| chavvAruNe samudde aTTha yaaruNabhima dIvami ||6||jN nAmae samudde dIve vA jaMmi hu~ti AvAsA tannAmae samudde dIveka siM umpaayaa||7||asuraannN nAgANaM udahikumArANa hu~ti AvAsAvarUNavare dIvammi ya tattheva ya tesiM upyaayaa||8||diivdisaaamgiinnN thaNiyakumArANaM huMti AvAsA aruNavare dIvammi ya tatthevaya tesiM upyAyA ||9||vaausuvnnnniNdaannN eesiMmANusuttare seleohariNo harippahassaya vijuppabhamAlavaMtesu // 50 // eesiM devANaM balavIriyaparakkamo ya jo jassA te suMdari! vaNNe'haM ahakkama aannupuviie:||1|| jAva ya jaMbuddIvo jAva ya camarassa camaracaMcA uasurehiM asurakaNNAhiM tassa visao bhare je // 2 // taM ceva samairegaM balisa var3oyabAssa boddhavo asurehi asurakaNNAhiM tss0||3||dhrnnovi nAgarAyA jaMbuddIvaM phaDAi chAijjAtaMcevasabhairegaMbhUyANaMde yaboddhavvaMgarulo'viveNudevo jaMbuddIvaM chaijja pakkheNItaM ceva samairegaM veNudAlimmi boddhvvN||5||punnnnovi jaMbudIvaM pANitaleNaM chaija jhavaNItaM ceva samairega havai vasiDevi boddhavaM ||6||ikaai jalumbhIe jaMbuddIvaM bharija jalakaMtotaM ceva samairegaM jalappabhe hoi boddhnvN||7||amiygissvi visao jaMbuddIvaM tu paaypnnhiie| kaMpaji niravasesaM iyaro puNataM sbhireg|| 8 // ikkAi vAyuguMjAi jaMbuddIvaM bharina velaMbotaM ceva sabhairegaM pabhaMjaNe hoi boddhavyaM ||9||ghosovijNbudiivN suMdari! ikkeNa thaNiyasabeNIbahirIkarija savvaM iyaroM puNAtaM smireg||60|| | ||shrii devendrastava sUtra | 5. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ikAi vijuyAe jaMbuddIvaM harI pkaasijjaa| taM ceva sabhairegaM harissahe hoi boddhavvaM // 1 // ikAi aggijAlAi jaMbuddIvaM Dahija|| aggisihotaM ceva samairegaM mANavara hoI boddhvyN||2|| tiriyaM tu asaMkhijjA dIvasamuddA saehiM ruvehiM avagADhA u karijA suMdari! eesiMegayaro ||3||5bhuu annayaro iMdo jaMbuddIvaM tu vAmahattheNa! chattaM jahA dharijjA annayao maMdaraM cittuM ||4||jNbuddiivN kAUNa chattayaM bhaMdaraM va se dNdd| prabhu annayaro iMdo eso tesiM balaviseso // 5 // esA bhavaNavaINaM bhavaNaThiI vanniyA samAseNI suNa vANamaMtarANaM bhavaNavaIANupuvIe // 6 // pisAya bhUyA jakkhA ya rakkhasA kinnarA ya kiNpurisaa|mhorgaa ya gaMdhavvA aDhavihA vaannmNtriyaa||7|| ee 3 samAseNaM kahiyA bhe vANamaMtarA devaa| patteyaMpiya vucchaM solasa iMde mahiDDIe ||8||kaale ya mahAkAle suruvapaDiruva punnabhadde yo abharavai mANabhadde bhIme ya tahA mahAbhIme // 9 // kinnara kiMpurise khalu sapyurise khalu tahA mhaapurise| aikAya mahAkAe gIyaraI ceva giiyjse|| 70||snnihie samANe dhAi vidhAe isIya isipAle issara mahissare yA havai suvacche visAle y||1||haase hAsaraIviya see ya th| bhave mhaasee| payae payayAvaIviya neyavvA ANupuvvI ||2||uddddhmhe tiriyami ya vasahiM oviMti vaMtarA devaa| bhavaNA puNa Nha rayaNapyabhAi uvarillae kaMDe // 3 // ikkecammi ya juyale niyamA bhavaNA varA asaMkhijjAsaMkhijjavitthaDA puNa navaraM etattha nANattaM // 4 // jaMbuddIvasamA khalu ukkoseNaM bhavaMti bhavaNavA khuddA khittasamAviya videhasamayA ya majjhimayA // 5 // tahiM devA vaMtariyA vrataru0 niccsuhiyaa0||6||kaale suruva puNNe bhIme taha kinnare yspyurise| aikAe gIyaraI adveva ya haMti daahinno||7|| // zrI devendrastava suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maNikaNagarayaNathUbhiyajaMbUNayaveiyAI bhavaNAIeesiMdAhiNao sesANaM uttare pAse ||8||dsvaasshssaaii ThiI jahanA uvaMtarasurANA paliovamaM tu ithaM ThiI 3 ukkosiyA tesiN||9|| esA vaMtariyANaM bhavaNaThiI vanniyA sabhAseNI suNa joisAlayANaM AvAsavihiM survraannN|| 80 // caMdA sUrA tArAgaNA ya nakkhatta gahagaNa smttaa| paMcavihA joisiyA ThiI viyArI ya te gnniyaa||1|| addhakaviDhagasaMThANasaMThiyA phAliyAmayA rmmaa| joisiyANa vibhANA tiriyaMloe asNkhijjaa||2|| dharaNiyalAu samAo sattahi nauehiM joyaNasaehi hiDillo hoi talo sUro puNa ahiM saehiM // 3 // aTThasae asIe.caMdo taha ceva hoi uvaritale egaM dasuttarasayaM bAhallaM joisassa bhve||4||egtttthibhaay kAUNa joyaNaM tassa bhAga chappaNNIcaMdaparimaMDalaM khalu aDayAlA hoi sUrassa ||5||jhiN devA joisiyA varataruNI niccsuhiyaa0||6||chppnnN khalu bhAgA vicchinnaM caMdamaMDalaM hoi| aDavIsaMca kalAo bAhallaM tassa boddhavvaM // 7 // aDayAlIsaM bhAgA vicchinnaM sUramaMDalaM hoi| cauvIsaM ca kalAo0 // 8 // addhajoyaNiyA ugahA tassaddhaM ceva hoi nkkhttaa| nakkhattaddhe tArA tassaddhaM ceva baahllN|| 9 // joyaNamaddhaM tatto gAUyaM paMcadhaNusayA hu~ti gahanakkhattagaNANaM tAravimANANa vikkhaMbho/ | // 90 // jo jassA vikkhaMbho tassaddhaM ceva hoi bAhallItaM tiuNaM savisesaM parIrao hoi boddhvvo|| 1||sols ceva sahassA aDha ya cauro ya dunni ya shssaa| joisiANa vibhAgA vahaMti devAbhiogAo ||sh purao vahati sIhA dAhiNao kuMjarA mhaakaayaa| paccatthimeNa vasahA turagA puNa uttare pAse ||3||cNdehi 3 sigdhy| sUrehiM taha gahA sindhaa| nakkhattA 3 gahehi ya nakkhattehiM tu tArAo ||shrii devendrastava sUtra | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1||4||svvppgii caMdA tArA puNa huMti savvasimghagarAIeso gaIviseso joisiyANaM tu devaannN||5||appiddddiyaao tArA nakkhattA khalu tao mhiddddiyyaa| nakkhattehiM tu gahA gahehiM sUrA tao caMdA ||6||svvbbhiNt'bhiiii bhUlo puNa savvabAhiro bhmi| savvovaricasAI| bharaNI puNa svvhiddimyaa|| 7 // sAhA gahanakhattA majjhegA huti caMdasUrANaM hiTThA samaM ca uppiM tArAo cNdsuuraannN||8|| paMceva ghaNusayAI jahannayaM aMtaraM tu tArANI do ceva gAuAI nivvAdhAeNa ukkosaM ||9||donni sae chAvaDhe jahannayaM aMtaraM tu tArANI bArasa ceva sahassA do bAyAlA ya ukkosA ||100||eyss caMdajogo sattaSTuiM khaMDio ahorattAte hu~ti nava muhattA sattAvIsaM kalAo 1 // sayabhisyA bharaNIo adA assesa sAi jihA yo ee channakkhattA pnnrsmuhuttsNjogaa|| 2 // tinneva uttarAI puNabvasu rohiNI visAhA yo ee channakkhattA pnnyaalmuttsNjogaa||3|| avasesA nakkhattA panarasayA hu~ti tIsaimuhuttA caMdaMmi esa jogo nakkhattANaM muNeyavvo ||4||abhiii chacca muhutte cattAri akevale ahortte| sUreNaM samaM vaccai itto sesANa vucchaami||5||sybhisyaa bharaNIo adA assesasAi jiTThA yAvaccaMti cha'horate ikvIsaM muhutte y||6||tinnev uttarAI puNavvasU rohiNIya vIsAhovaccaMti muhutte tinni ceva vIsaMca'horate // 7 // avasesA nakkhattA paNNasavi sUrasahagayA jNti| bArasa ceva muhutte terasa ya same ahoratte ||8||do caMdA do sUrA nakkhattA khalu havaMti chppnnaa| chAvattaraM gahasayaM jaMbuddIve viyArINaM // 9 // idaM ca sayasahassaM tittIsaMkhalu bhave shssaaii| navaya sayA paNNAsA tArAgaNakoDikoDINaM // 110 // cattAri ceva caMdA cattAri ya sUriyA lavaNajale (toe)| bAraM nakkhattasayaM gahANa ||shrii devendrastava sUtra pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir tinneva baavnnaa||1||do ceva sayasahassA sattaDhei khalu bhave sahassAI nava ya sayA lavaNajale tArA0 ||saa cavIsaM sasiraviNo nakkhattasayA ya tiNNi chttiisaa| ikkaM ca gahasahassaM chappannadhAyaIsaMDe // 3 // adveva sayasahassA tiNNi sahassA ya satta yasayA 31 dhAyaisaMDe dIve taaraa0|| 4 // bAyAlIsaM caMdA bAyAlIsaM ca diyarA dittaa| kAlodahimi ee carati saMbaddhalesAgA // 5 // NakkhattamigasahassaM egameva chAvattari ca sayamantI chacca sayA channauA mahaggahANa tinniya shssaa||6|| aTyAcIsaM kAlodahimmi bArasa ya syshssaaii| nava ya sayA pannAsA naaraa0||7|| coyAlaM caMdasayaM coyAlaM ceva sUriyANa sayo pukkhasvami ee caraMti saMbaddhalesAyA // 8 // cattAri ca sahassA battIsaM ceva hu~ti nkkhtaa| chacca sayA bAvattara mahaggahA bArasa sahassA // 9 // channasayasahassA coyAlIsaMbhave sahassAIcattArIyasayAI taaraa0||120||baavttric caMdA bAvattarimeva diNayarA dittArApukkharavaradIvaDDhe caraMti ee pagAsiMtA ||1||tinni sayA chattIsA chacca sahassA mahaggahANaM tu nakkhattANaM tu bhave solANi duve shssaanni||2|| aDayAlIsaM lakkhA vAvIsaM khalu bhave sahassAI |do ya saya pukkharaddha tArA0 ||3||bttiisN caMdasayaM battIsaM ceva sUriyANa sayosayalaM maNussaloyaM caraMti ee pyaasiNtaa||4|| ikkArasa ya sahassA chappiya solA mahaggahasayA uchacca sayA channavyA nakkhattA tiNi ya sahassA // 5 // advAsII cattAI sayasahassAI maNuyalogammio satta ya sayAmaNUNA tArAgaNakoDikoDINaM // 6 // eso tArApiMDo savvasamAseNa maNuyalogammio bahiyA puNa tArAo jiNehiM bhaNiyA asaMkhitA // 7 // evaiyaM tAragaMjaM bhaNiyaM maNuyalogamajjhammi ||shrii devendrastava sUtra | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cAraM kalaMbuyApuSpasaMThiyaM joisaMcaraI ||8||rvissighnkhtaa evaiyA AhiyA maNuyaloe jesiM nAmAgoyaM na pAgayA pannavehiti ||9||chaavlui piMDayAI caMdAiccANa maNuyalogammi do caMdA do sUrA hu~ti ikvikae piDaye // 130 // chAvaDhi piDayAI nakkhattANaMtu maNuylogammiA chappanna nakkhattA huNti0||1||chaavtttthii piDayAI mahaggahANaM tu maNuyalodimAchAvataraM gahasyaM ca hoi0 ||2||cttaari ya paMtIo caMdAicyANa mnnuylogmmi| chAvaDhi chAvahi~ hoi ikvikyA pNtii| // 3 // chappannaM paMtIo nakkhatANaM tu mnnuylogmmi| chAvaTuiM0 ||4||chaavttrN gahANaM paMtisayaM hoI mnnuylogmbhiochaavddiN0||||5||te bherumANusuttara pyAhiNAvattamaMDalA sve|annvtttthiehiN joehi caMdA sUrA gahagaNA y||6|| nakkhattatArayANaM avaTThiyA maMDalA muNeyavvA tevi ya payAhiNAvattameva melaM aNucaraMti // 7 // ll rayaNiyaradiNayarANaM uDDhamahe eva saMkamo natthiI maMDalasaMkamaNaM puNa abhiMtarabAhiraM tiriyaM ||8||rynniyrdiyraannN nakkhattANaMca mahagahANaM cocAraviseseNa bhave suhadukkhavihI maNussANaM // 9 // tesiMpavisaMtANaM tAvakkhitte u vaDhae niymaa| teNeva kameNa puNo parihAyai nikkhamitANaM // 140 // tesiM kalaMbuyApupphasaMThiyA huMti taavkhittmuhaa| aMtoya saMkulA bAhiM ca vitthaDA caMdasUrANaM // 1 // keNaM vaDi caMdo? parihANI keNa hoi cNdss?| kAlo vA juNhA vA keNa'NubhAveNa caMdassa? // 2 // kiNhaM rAhavibhANaM niccaM caMdeNa hoi avirahiyo cauraMgagulamappattaM hiTThA caMdassa taM cr3||3|| chAvaTuiM 2 divase 2 3 sukkapakkhassoja parivaDDada caMdo khavei taM ceva kAleNaM ||4||pnnrsibhaagenn ya caMdaM pannasameva cNkbhi| pannarasaibhAgeNa ya puNovi taM ceva pakkama ||5||evN vaDDai caMdo parihANI ||shrii devendrastava sUtra | pU. sAgara jI ma. saMzodhita || For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir | eva hoi cNdss| kAlo vA juNhA vA teNaya ('Nu) bhAveNa caMdassa ||6||aNto maNussakhette havaMti cArovagA ya uvavaNNA paMcavihA|| joisiyA caMdA sUrA gahagaNA ya // 7 // teNa paraM je sesA cNdaaiccghtaarnkkhttaa| natthi gaI navi cAro avaTiyA te muNeyavvA // 8 // do caMdA iha dIve cattAri ya sAgare lvnntoe|dhaaiysNdde dIve bArasa caMdAya sUrAya ||9||ege jaMbuddIve duguNA kAloyae tiguNiyA sasisUrA dhAyaIsaMDe // 150 // dhAyaisaMDappabhiI uThThiA tiguNiyA bhave caMdA AillacaMdasahiyA aNaMtarANaMtare khitte ||1||rikkhgghtaarmgaa dIvasamudANa icchase nA tassa sasIhi 3 guNiyaM rikkhaggahatArayamgaMtu ||2||bhiyaa umANusanagassa caMdasUrANa'vaTThiyA jogaa|cNdaa abhIijuttA sUrApuNa hu~ti pussehiM ||3||cNdaao sUrassayasUrAsasiNoya aMtara hoiopaNNAsasahassAI|| joyaNANaM annuunnaaii||4|| sUrassaya sUrassa yasasiNo sasiNo ya aMtara hoi| bahiyA umANusanagassa joaNANaM sayasahassaM // 5 // sUratariyA caMdA caMdaMtariyA 3 diNayarA dittacittaMtaralesAgA suhalesA maMdalesA y||6||atttthaasiiyN ca gahA aTThAvIsaM ca huMti nkkhttaa| egasasIparivAro etto tArANa vucchAmi // 7 // chAvaTThi sahassAI nava ceva sayAI paMcasayarAI egasasIparivAro tArAgaNakoDikoDINaM ||8||vaasshssN paliovamaM ca sUrANa sA ThiI bhnniyaa| paliovama caMdANaM vAsasayasahassamabbhahiyaM // 9 // paliovamaM gahANaM nakkhattANaMca jANa paliyaddhIpaliyacauttho bhAo tArANavisAThiI bhnniyaa||160||pliovbhtttthbhaago ThiI jahaNNA ujoisagaNassA paliovabhamukkosaM vAsasayasahassamabbhahiyaM // 1 // bhavaNavaivANavaMtarajoisavAsI ThiI mae khiyaa| kappavaIviya vucchaM bArasa iMde | // zrI devendrastava suutr|| [pU. sAgarajI ma. saMzodhina / For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || mahiDDIe // 2 // paDhamo sohammavaI IsANavaI u bhannae biio|ttto saNakumAro havai cauttho u maahiNdo||3|| paMcamae puNa baMbho chaTTho|| puNe laMtao'ttha deviNdo| sattamao mahasukko aTThamao bhave shssaaro||4|| navabho ya ANaiMdo dasabhI upANauttha deviNdo|aarnn ikArasamo bArasamo accue iMdo ||5||ee bArasa iMdA kappavaI kapyasAmiyA bhnniyaa|aannaaiisriyN vA teNaM paraM natthi devANaM // 6 // teNa paraM devagaNA sayaicchiyabhAvaNAi uvavannAgevijehiM na sakko uvavAo annaliMgeNaM ||7||je daMsaNavAvannA liMgaragahaNa karaMti saamnnnne| tesiMpiya uvavAo ukkoso jAva gevijaa||8|| ittha kira vimANANaM battIsaM vaNNiyA sayasahassA sohammakappavaiyo sakkassa mahAbhAgassa // 9 // IsANakappavaiNo aTThAvIsaM bhave sayasahassA bArassa sayasahassA kappammi saNaMkumArammi // 170 // advaiva sayasahassA mAhidami u bhavaMti kappammiocattAri sayasahassA kppmbhiubNbhlogmmi||1|| ittha kira vibhAgANaM pannAsaM laMtae shssaaii| cattAri mahAsukke chacc sahassA shssaare|| 2 // ANayapANayakappe cattAri sayA''raNaccue tinni| satta vimANasayAI causuvi eesu kappesu // 3 // eyAI vibhANAI kahiyAI jAI jattha kappammiA kappavaINavi suMdari! ThiIvisese nisAmehi // 4||do sAgarokmAI sakkassa ThiI mahANubhAgassA sAhIyA IsANe satteva saNaMkumArammi // 5 // mAhiMde sAhiyAI satta dasa ceva bNbhlogmmi| caudasa latai kappe sattarasa bhave mhaasukke||6|| kappammi sahassAre aTThArasa sAgarovamAI tthiii| egUNA( guNavIsA )''Nayakappe vIsA puNa pAe kappe // 7 // puNNA ya ikavIsA udahisanAmANa AraNe kappe / aha accuyammi kappe bAvIsaM sAgarANa tthiii||8|| esA | ||shrii devendrastava suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kappavaINaM kappaThiI vaNiyA samAseNI gevija'NularANa suNa'NubhAgaM vimANANaM ||9||tinnnnev ya gevijjA hiTThilA manjhimA ya uvarillA ikvikaMpi yativihaM nava evaM haMti gevijaa|| 180 // sudaMsaNA amohA ya, suppabuddhA jasodharA vacchA sumA, somaNasA piyadasaNA ||1||ekkaarsuttrN heTThibhae sattutaraM ca mjjhime| sayamegaM uvarimae paMceva annuttrvibhaa|| // 2 // hedvimagevijANaM tevIsaM sAgarovamAI tthiii| ikkikamAruhijjA ahahiM sesehiM namiyaMgI! // 3 // vijayaM ca vejayaMtaM jayaMtamaparAjiyaM ca boddhabbIsavaTThasiddhanAma hoi cauNhaM tu majhimayaM // 4 // puvveNa hoi vijayaM dAhiNao hoi vejayaMtaM tu| avareNaM tu jayaMtaM avarAiyamuttare paase|| 5 // eesu vibhANesu u titIsaM sAgarovamAI tthiii| savvaTThasiddhanAme ajahannukkosa tittiisaa||6|| hihilA uvarillA do do juyl'ddhcNdsNtthaannaa| |paDipuNNacaMdasaMThANasaMThiyA majjhimA curo|| 7 // gevijA''valisarisA gevijA tiNi 2 AsannA / hulluyasaMThANAI aNuttarAI vimaannaaii||8||dhnnudhipitttthaannaa surabhavaNA dosu huMti kappesutisuvAupaiTTANA tadubhayasupaiTThiyA tinni // 9 // teNa paraM uvarimayA ce| esa paDadvANIvihI uI loe vimANANaM // 190 // kiNhA nIlA kAUUlesA ya bhvnnvNtriyaa| joisasohammIsANa teulesA munneyvvaa|| 1 // kappe saNaMkumAre mAhiMde ceva baMbhaloe yo eesu pamhalesA teNa paraM sukkalesA 3 // 2 // kaNagattayarattAmA suravasamA dosu hu~ti kthyesu| tisu huMti pamhagorA teNa paraM sukkilA devaa|| 3 // bhavaNavaivAmaMtarajoisiyA huMti sttynniiyaa| kappavaINa i! suMdari! suNa uccattaM suravarANaM // 4 // sohambhIsANasurA uccate huMti sttrynniiyaa| do do kapyA tullA ||shrii devendrastava suutr|| 5. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | dosuvi parihAyae rayaNI // 5 // gevijjesu ya devA rayaNIo dunni huti uccaao| rayaNI puNa uccataM aNuttara vimANa vAsINaM // 6 // | kampAo kappammi u jassa viI sAgarovamabbhahiyA / usseho tassa bhave ikkArasabhAgaparihINo // 7 // jo a vimANusseho puDhavINaM jaM ca hoi bAhalaM / duNhaMpi taM pamANaM battIsaM joyaNasayAI // 8 // bhavaNavaivANamaMtara joisiyA huti kaaypviyaaraa| kappavaINavi suMdari ! vucchaM paviyAraNavihI u // 9 // sohammIsANesuM suravarA huMti kAyapaviyArA / saNakumAramAhiMda phAsapaviyArayA devA // 200 // baMbhe laMtayakappe suravarA huMti ruvpviyaaraa| mahasukkasahassAre saddapaviyArayA devA // 1 // ANayapANayakathye AraNa taha accue sukmpmmi| devA maNapaviyArA teNa paraM cUapaviyArA // 2 // gosIsAguru ke yaipattapunnAgabaulagaMdhA yo caMpayakuvalayagaMdhA tagarelasugaMdhagaMdhA ya // 3 // | esA gaM gaMdhavihI uvamAe vaNNiyA samAseNaM / diTThIevi ya tivihA thirasukumArA ya phAseNaM // 4 // tevIsaM ca vimANA caurAsIiM ca sayasahassAiM / sattANuri sahassA uDDaloe vibhANANaM // 5 // auNANaui sahassA caurAsIiM ca sayasahassAiM / egUNayaM divaGkaM sayaM ca puNphAvakiNNANaM // 6 // satteva sahassAI sayAI bAvattarAI aTTha bhave / AvaliyAI vimANA sesA pupphAvakiNNANaM // 7 // AvaliAi vimANANa aMtaraM niyamaso asaMkhijjaM / saMkhijamasaMkhijaM bhaNiyaM puSphAvakinnANaM // 8 // AvaliyAi vimANA vaTTA tasA taheva curNsaa| puNphAvakiNNayA puNa aNegaviharuvasaMgaThAyA // 9 // vaTTaM khu valayagaMpiva taMsA siMghADayaMpiva vimANA / cauraMsavimANA puNa akkhADayasaMThiyA bhaNiyA // 290 // paDhamaM vaTTavimANaM bIyaM taMsaM taheva cauraMsI egaMtaracauraMsaM puNovi vaTTaM puNo taMsaM // 1 // vaTTaM // zrI devendrastava sUtraM // 13 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaTTassuvari taMsaM taMsassa upari hoi| cauraMse cauraMsaM uTheM tu vimANaseDhIo // 2 // uvalaMbayarajjUo savvavibhANANa huMti samiyAo|| urimacarimaMtAo hiTThilo jAva crimNto||3|| pAgAraparikkhittA vaTTavimANA havaMti svvevi| cauraMsavimANANaM cauddisiM veiyA bhnniyaa||4||jtto vaTTavimANaM tatto taMsassa veDyA hoiopAgAro boddhavo avasesANaM tu paasaannN||5||je puNa vaTTavimANA egaduvArA havaMti savvevitinni yasavimANe cattAri ya huMti curNse||6|| satteva ya koDIo havaMti bAbattari mayasahassA eso bhavaNasamAso bhomijjANaM survraannN||7||tirioNvvaaiyaannN rammA bhommanagarA asNkhijaa| tatto saMkhijaguNA joisiyANaM vibhANA 3||8||thovaa vibhANavAsI bhobhijjA vaannmNtrmsNkhaa|ttto saMkhijaguNA joisavAsI bhave devA // 9 // patteyavimANANaM devINaM chabbhava sayasahassA sohamme kappammi u IsANe hu~ti cttaari|| 220||pNcev'nnuttraaii aNuttaragaIhiM jAI ditttthaaii| jattha aNuttaradevA bhogasuhamaNUvamaM pattA | // 1 // jattha aNuttara gaMdhA taheva ruvA aNuttarA sdaa| accittapuggalANaM raso aphAso agaMdho // 2 // 58phoDiyakalikalusA pamphoDiyakamalareNusaMkAsAvarakusumamahukarA iva suhamayaraM naMdi (daMti) ghoTRti ||3||vrpumgbbhgoraa savve te egagabbhavasahIA/ gabbhavasahIvibhukkA suMdara! sukkhaM aNuha vaMti // 4 // tettIsAe suMdari! vAsasahassehiM hoi puNNeNa AhArA'vahi devANa'NuttaravimANavAsINa // 5 // solasahi sahassehiM paMcehiM saehiM hoi puNNehiM AhAro devANaM majhimamA dhritaannN|| 6 // dasa vAsasahassAIjahannamAu dhati je devaa| tesiMpiya AhAro cautthabhatteNa boddhavvo ||7||sNvcchrss suMdari! mAsANaM addhapaMcamANaMca | ||shrii devendrastava sUtra | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir usmAso devANaM aNuttaravimANavAsINaM ||8||addhtttthbhehiN rAidiehiM aTThahi ya sutaNu! mAsehiM / ussAso devANaM majjhimamAuM dharitANaM|| | // 9 // sattaNhaM thovANaM puNNANaM puNNaiMdusarisamuhe! asAso devANaM jahannamAu dhritaannN|| 230 // jai sAgarovamAI jassa ThiI tassa tattiehiM pkkhehi| asAso devANaM vAsasahassehiM AhAro // 1 // AhAro asAso eso me vannio samAseNI suhumaMtarAyanAhi! (ghaNAhi) suMdari acireNa kAleNa // 2 // eesiMdevANaM ohI uvisesao u jo jassotaM suMdari! vaNNe'haM ahakkama ANupuvvIe 3||sohmbhiisaann paDhama duccaM ca snnNkumaarmaahiNdaa|| taccaMca baMbhalaMtaga sukkasahassAraya cautthiM ||4||aannypaannykppe devA pAsaMti |paMcabhiM puddhvi| taM ceva AraNacyuya ohiyanANeNa pAsaMti ||5||chtttti hiTTimamajhimagevijA sattabhiM ca uvrillaa| saMbhinnaloganAliM pAsaMti aNuttarA devA // 6 // saMkhijajoyaNA khalu devANaM addhasAgare uunne| teNa paramasaMkhijA jahannayaM pannavIsaM tu||7|| teNa paramasaMkhijjA tiriyaM dIvAya sAgarA cevo bahuyayaraM uvaribhayA uDDhe tu sakappathUbhAI ||8||neriydevtitthNkraay ohissa'bAhirA huNti| pAsaMti savao khalu sesA deseNa paasNti||9||ohinaanne visao eso me vaNNio samAseNI bAhallaM uccataM vimANavanaM puNo vucchaM| | // 240 // sattAvIsaM joyaNasayAI puDhavINa tANa ( hoi) baahllN| sohambhIsANesu rayaNavicitA ya sA puDhavI // 1 // tattha vimANA bahuvihA paasaaypgiveiyaarmmaa| veruliyathUbhiyAgA rynnaamydaamlNkaaraa|| 2 // keittha'siyavimANA aMjaNadhAusarisA samAveNI addayariTusavaNNA jatthAvAsA suragaNANaM // 3 // kei ya hariyavibhANA meyagadhAUsarisA sabhAveNI moraggIvasavaNNA jatthAvAsA ||shrii devendrastva suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suragaNANaM // 4 // dIvasihasarisavaNNittha kei jaasumnnsuursrivnnaa| hiMguluyadhAuNNA jatthAvAsA suragaNANaM // 5 // koriTadhAuNNittha kei phullakaNiyArasarisavaNNA yohAliddabheyavaNNA jatthAvAsA surgnnaann||6||aviuttmlldaamaa nimmalagAyA sugaMdhanIsAsA savve avadviyavayA sayaMpabhA aNimisacchA y||7|| bAvattarikalApaMDiyA 3 devA havaMti svve'vi| bhavasaMkamaNe tesiM ||paDivAo hoi naayvyo||8|| kallANaphalavivAgA scchNdviubviyaabhrnndhaarii| AbharaNavasaNarahiyA havaMti AbhAviyasarIrA // 9 // vattulasarisavarUvA devA ikkammi ThiIvisesammiopaccmgahINamahimA ogaahnnvnnnnprimaannaa|| 250||kinnhaa nIlA lohiya hAlihA sukilA virAyaMtipaMcasAe uviddhApAsAyA tesukappesu ||1||ttthaasaannaa bahuvihA sayapijjA maNibhattisayavicittAviraivitthaDabhUsA syaNAmayadAbhalaMkArA ||2||chvviis joyaNasayAI puDhavINaM tANa hoi bAhallI saNaMkubhAramahiMda sthaNavicittA yasA puDhavI // 3 // tattha ya nIlA lohiya hAlidA sukliA virAyaMtichaccasae uviddhA pAsAyA tesukssnnesu||4||ttth vimANA bhuvihaa0||5||pnnnnaaviis joyaNasayAI puDhavINa hoi bAhallIbaMbhayalaMtyappe rayaNavicittAyasA puDhavI // 6 // tattha vibhANA bhuvihaa0||7||lohiy hAlidA puNa sukilavaNNA ya te viraayNti| sattasae uviddhA pAsAyA tesu kappesu ||8||cviisN joyaNayasayAI puDhavINa hoi bAhalI sukke ya sahassAre rayaNavicittA ya sA puDhavI // 9 // tattha vimANA bahuvihA0 // 260 // hAliddabheyavaNNA sukkilavaNNA ya te viraayNti| aTTha ya te uviddhA pAsAyA tesu kppesu|| 1 // tatthAsANA bahuvihA0 // 2 // tevIsaM joyaNayasayAi puDhavINa tAsiM hoI bAhalI ||shrii devendrastava suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ANayapANayaAraNaccue vicittA usA puddhvii||3|| tattha vimANA bahuvihA0 ||4||sNkhNksnnikaasaa savve dagamyatusArasarivaNNA nava ya sae uvviddhA pAsAyA tesu kappesu // 5 // bAvIsaM joyaNayasayAi puDhavINa tAsiM hoi bAhallaM gevijavimANesuM rayaNavicittA u |sA puDhavI // 6 // tattha vibhANA bahuvihA0 // 7 // saMkhaMkasannikAsA savve dagarayatusArasarivaNA dasa ya sae uvviddhA pAsAyA tesa rAyati ||8||egviisNjoynnsyaaii puDhavINaM tAsiM hoI bAhalI paMcasu aNuttaresuMzyaNavicittA ya sA puDhavI // 9 // tattha vimANA bahuvihA0 ||270||sNkhNksnnikaasaa savve dagarayatusArasarivaNNA ikArasa uviddhApAsAyA te virAyaMti // 1 // tatthAsaNA bahavihA sayaNijjA mnnibhttisyvicittaavirivitthddduu(bhuu)saayrynnaabhydaabhlNkaaraa||2||svvtttthvimaannss usvvuvrillaauthuubhiyNtaao| bArasahiM joyaNehiM isipabbhArA tao puddhvii|| 3 // nimmaladagarayavaNNA tusAragokhIrapheNasarivaNNA bhaNiyA 3 jiNavarehiM uttANayachattasaMThAA // 4 // paNayAlIsaM AyAmavitthaDA hoi sayasahassAI taM tiuNaM savisesaM pIrao hoi boddhavvo ||5||egaa joyaNakoDI bAyAlIsaM ca syshssaaii| tIsaM ceva sahassA do ya sayA auNapannAsA // 6 // khittaddhi (DDi) yavicchinnA advevaya joyANi baahllN| parihAyamANi carimaMte macchiyapattAu tnnuyyrii|| 7 // saMkhaMkasannikAsA nAmeNa sudaMsaNA amohA yo ajuNasuvaNNayamaI uttaannychttsNtthaa||8||iisiipbbhaaraae sIyAe joyaNami logaMtotassuvarimammi bhAe solasame siddhbhogaaddhe| 9||khiN paDihayA siddhA?, kahiM siddhA paiDiyA? kahiM bodiM caittANaM, katthaM gaMtUNa sijjhaI? // 280 // aloe paDihayA siddhA, ||shrii devendrastava suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir loyamge ya pitttthiyaa| ihaM bodiM caittANaM, tattha gaMtUNa sijhii||1||jN saMThANaM tu ihaM bhavaM cayaMtassa caramasamayammiA AsIya paesadhaNaM taM saMThANaM tahiM tss||2||diihN vA hassaMvA jaMsaMThANaM havijja caramabhavetatto tibhAgahINA siddhANogAhaNA bhaNiyA ||3||tinni sayA chAsaTTA dhaNuttibhAgoya hoi boddhvyo| esA khalu siddhANaM ukkosogAhaNA bhnniyaa||4||cttaari ya rayaNIo rayaNi tibhAgUNiyA ya boddhavvA esA khalu siddhANaM majhimaogAhaNA bhnniyaa||5||ikkaa ya hoi rayaNI advaiva ya aMgulAI saahiiyaa| esA khalu siddhANaM jahaNNaogAhA bhaNiyA ||6||ogaahnnaai siddhA bhavattibhAgeNa huMti parihINA saMThANamaNitthaMthaM jraamrnnvissymukkaannN||7|| jatth ya ego siddho tattha aNaMtA bhavakkhayavibhukkA annunnasamogADhA puDhA savve alogNte||8||asriiraajiivdhaa uvauttA dasaNeya nANe yo sAgAramaNAgAraM lakkhaNameyaM tu siddhaannN|| 9 // phusai aNaMte siddhe savvapaesehiM Niyamaso siddho| tevi asaMkhijaguNA desapaesehiM je puddh|| 290 // kevalanANuvauttA jANaMtI svvbhaavgunnbhaave| pAsaMti savvaokhalu kevaladiTThIha'NatAhi ||1||naannNmi dasaNambhiya itto egayarayabhbhi uvuttaa|svvss kevalissA jugavaM do natthi uvogaa||2||surgnnsuhN samattaM savvaddhApiMDiyaM aNaMtaguNI navi pAvai muttisuhaM NatAhiM gvhiN||3|| navi asthi mANusANaM taM sukkhaM naviya savvadevANI jaM siddhANaM sukkhaM avvAbAhaM uvagyANaM // 4 // siddhassa suhA rAsI savvaddhApiMDio jai havijANaMtaguNavanabhaIo savvAgAse na maaijjaa||5||jh nAma koi | miccho nayaraguNe bahuvihe viyANaMtona caei parikaheuM uvamAe tahiM asNtiie||6||asiddhaannN mukkhaM aNovama natthi tassa ovammI ||shrii devendrastava suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | kiMciviseseNitto sArikkhabhiNaM suNaha vucchaM // 7 // jaha savvakAmaguNiyaM puriso bhottUNa bhoyaNaM koI / taNhAchuhAvibhukko acchina / | jahA abhiyatitto // 8 // iya savvakAlatittA aulaM nivvANamuvagayA siddhA / sAsayamavvAbAhaM ciTThati suhI suhaM pattA // 9 // siddhattiya buddhatti ya pAragayatti ya prNprgytti| ummukkakammakavayA ajarA amarA asaMgA ya // 300 // ni (pra0 vu ) cchinnasavvadukkhA jAijarAmaraNabaMdhaNAvimukkA / sAsayamavvAbAhaM aNuhavaMti suhaM sayA kAlaM // 1 // suragaNaiDDisamaggA savvaddhApiMDiyA anaMtaguNA / navi pAvai jiNaiDDuiM NaMtehivi vaggavaggUhiM // 2 // bhavaNavaivANamaMtara joisavAsI vimANavAsI y| savviDDI pariyariyA arahaMte vaMdayA huti // 3 // bhavaNavaivANamaMtara joisavAsI vimANavAsI yo isivAliyamyamahiyA kariti mahimaM jiNavarANaM // 4 // isivAliyassa bhaddaM suravarathayakArayassa vIrassa jehiM sayA thuvvaMtA savve iMdA pavarakittI // 5 // isivA0 / tesiM surAsuragurU siddhA siddhiM uvaNamaMtu // 6 // bhomejjavaNayarANaM joisiyANaM vimANavAsINaM / daie devanikAyANa thavo sahassaM (pra0 samatto ) apa riseso // 307 // 20| 1235 // deviMdatthayapaiNNaM samattaM 9 // prabhu mahAvIra svAmInIpaTTa paraMparAnusAra koTIgaNa-vairI zAkhA- cAndrakula pracaMDa pratibhA saMpanna, vAdI vijetA paramopAsya pU. muni zrI jhaverasAgarajI ma.sA. ziSya bahuzrutopAsaka-sailAnA nareza pratibodhaka-devasUra tapAgaccha-samAcArI saMrakSaka-AgamodhdhAraka pUjyapAda AcArya deveza zrI AnaMdasAgara sUrIzvarajI mahArAjA ziSya praur3ha pratApI, sidhdhacakra ArAdhaka samAja saMsthApaka pUjyapAda AcArya zrI candrasAgara sUrIzvarajI ma.sA. ziSya cAritra cUDAmaNI, hAsyavijetA- mAlavodhdhAraka mahopAdhyAya zrI // zrI devendrastava sUtraM // 19 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dharmasAgarajI ma.sA. ziSya AgamavizArada-namaskAra mahAmaMtra samArAdhaka pUjyapAda paMnyAsapravara zrI abhayasAgarajI ma.sA. ziSya zAsana prabhAvaka-nIDara vaktA pU. A. zrI azokasAgara sUrijI ma.sA. ziSya paramAtma bhaktirasabhUta pU. A. zrI jinacandrasAgara sU.ma.sA. laghu guru bhrAtA pravacana prabhAvaka pU. A. zrI hemacandrasAgara sU.ma. ziSya pU. gaNirya zrI pUrNacandra sAgarajI ma.sA. A Agamika sUtra aMge saM.2058/59/60 varSa daramyAna saMpAdana kArya mATe mahenata kI prakAzaka dine pU. sAgarajI ma. saMsthApita prakAzana kAryavAhaka jainAnaMda pustakAlaya surata dvArA prakAzita karela che. - devendrastava saMpAdaka zrI For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gvanmandir "eka kacaya Wele ha els jeoe ekalA Eskicime Ibis pU. AcArya deva zrI sAsana dasAgarasUrozvara ma. sA.nA caraNe zat zat ja daba... For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||shrii daibidasyA sUtram // For Private And Personal Use Only