Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ॥
॥ योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।।
॥ कोबातीर्थमंडन श्री महावीरस्वामिने नमः ॥
आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर
Websiet : www.kobatirth.org Email: Kendra@kobatirth.org
www.kobatirth.org
पुनितप्रेरणा व आशीर्वाद
राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
श्री
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक : १
महावीर
श्री महावीर जैन आराधना केन्द्र
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर - श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर
कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स: 23276249
जैन
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।।
॥ चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
अमृतं
आराधना
तु
केन्द्र कोबा
विद्या
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
卐
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079) 26582355
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Seni Kailashsagarsur Gyanmandir
P14008
॥श्री सूर पन्नति सूत्रम् ॥
For Private And Personal
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
આગમોનું
ha als
'WWW.Daatirm.org
: Pilcle ha ale lbse ele
સંશોધન કરી .
એકત્ર કર્યા
• એકત્ર કર્યા એવા આગમોધ્ધારક
પૂ. આચાર્યદેવ શ્રી આનંદસાગરસૂરીશ્વરજી મ.સા.ના ચશ્મે શત્ શત્ વંદન...
For Private And Personal
Acharya Shn Kailashsagarsuri Gyanmandir
Page #4
--------------------------------------------------------------------------
________________
She Mahar Jain Aradhana Kendra
www.kobaith.org
Acharya Sh Kalashsagarsun Gyanmandir
देवसूरतपागच्छसमाचारीसंरक्षक-सुविहितसिध्धांतपालक बहुश्रुतोपासक-गीतार्थ-चारित्रचूडामणि-आगमोध्यारक पूज्यपादआचार्यदेवेश
श्रीआनंदसागरसूरीश्वरजीमहाराजा संशोधित-संपादित ४५आगमेषु
પશ્રી સૂર્યપ્રક્યુપટ્ટો
• आलेखन कार्य - प्रेरक - वाहकः . प्रवचन प्रभावक पू. आ. श्री हेमचन्द्रसागरसूरिजी म.सा. शिष्यरत्न पू. गणिवर्य श्री पूर्णचन्द्रसागरजी म.सा.
•आलेखन कार्य वाहक संस्था . पूज्यपाद सागरजी महाराजा संस्थापित जैनानंद पुस्तकालय - सुरत
For Private And Personal
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalashsagarsuri Gyanmandir
आलेखन कार्ये किंचित् संस्मरणाणि * आलेखन कार्ये आशीवृष्टिकारका :
पू. गच्छा. आ. श्री सूर्योदयसागर सूरीश्वरजी म.सा. पू. आ. श्री. नरेन्द्रसागर सूरीश्वरजी म.सा. पू. आ. श्री अशोकसागर सूरिजी म.सा. पू. आ. श्री जिनचन्द्रसागर सूरिजी म.सा.
पू. आ. श्री हेमचन्द्रसागर सूरिजी म.सा. * आलेखन कार्य के चित् मार्गदर्शका :
पू. आ. श्री दोलतसागर सूरिजी म.सा. पू. पं. श्री हर्षसागरजी म.सा. पू. गणीश्री सागरचन्द्रसागरजी म.सा. पू. गणी श्री नयचन्द्रसागरजी म.सा. पू. गणी श्री अक्षयचन्द्रसागरजी म.सा. पू. मुनि श्री लब्धिचन्द्रसागरजी म.सा. माहिती दर्शक पत्र
आलेखन कार्ये सहयोग प्रदाता : मुनिश्री आगमचन्द्रसागरजी म.सा. श्राद्धगुण संपन्न श्री नरेन्द्रभाई मुक्तिलाल महेता (सूईगामवाला) - प्रथम संस्करण - सं. २०६१, का.सु.५. - कृति - २५० -कोऽधिकारी...?- श्रूत भाण्डागारं श्रमण प्रधान चतुर्विध संघाश्च - संग्राहकालय - जैनानंद पुस्तकालय, गोपीपुरा, सुरत। - व्यवस्थापका :
श्री उमाकांतभाई झवेरी- श्री नरेशभाई मद्रासी-श्री श्रेयस के. मर्चन्ट - आवास : निशा-११ले माले ,गोपीपुरा, काजी- मेदान,
तीनबत्ती, सुरत. दूरभाष - २५९८३२६(०२६१) - मुद्रण कार्यवाहक श्री सुरेश डी. शाह (हेष्मा)-सुरतो
संपादक श्री
For Private And Personal
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
प्राक्-कथन। તે થે ગમ્હારિસા પાણી સુષમા-કોષ સુપિયા, હી; કાટ્ટા વર્દ દૂત્તા....!ન દૂત્તો ન નિયમો છે
દુષ્મકાળે જિનાગમ-જિન પ્રતિમા ભવિચણ હું આધારા...!!
ભવાટવીમાં ભ્રમિત પ્રાણીને ભીમ મહાટવીમાંથી બહાર લાવનાર મિથ્યાત્વરૂપ અંધકારમાંથી પ્રકાશ તરફ ગતિ કરાવનાર શ્રુતજ્ઞાનની મહત્તા અદ્વિતીય કક્ષાની છે. શ્રુતજ્ઞાનનો મહીમા પરમ મનનીય અને માનનીય હોવાના કારણે પ્રભુ શાસનમાં પરમ આધાર ભૂત કરણ તરીકે ગણના કરી છે. આગમએ વીર પ્રભુની વાણી સ્વરૂપ છે. .
આગમોની રચના કાળ -પ્રભુ મહાવીર સ્વામીના શાસનની અપેક્ષાએ વીર નિર્વાણ સંવત પૂર્વે ૨૯, વિક્રમ સંવત પૂર્વે ૪૯૯ વર્ષે વૈશાખ સુદ એકાદશી દિને તારક તીર્થંકર પ્રભુ મહાવીર દેવની ત્રિપદીને પામી આદ્ય ગણધર અનંતલબ્ધિ નિધાન શ્રી ઈન્દ્રભૂતિ (ગૌતમસ્વામીજી) આદિ એકાદશ ગણધરોએ આગમોની રચના કરી તેજ ક્ષણે પ્રભુએ તેની યથાર્થતા-ગણાનુજ્ઞા-શાસનાનુજ્ઞા આદિના વાસક્ષેપથી જાહેર કરી.
ગણધર ભગવંતના શિષ્યો-મુનિઓએ યથાયોગ્યતાનુંસાર શિષ્ય-પ્રશિષ્યાદિ પરિવારને વિનયપૂર્વક શાસ્ત્ર નિર્દિષ્ટ વિધિ-મર્યાદા, પૂર્વક ગુરૂ પાસેથી મુખપાઠ રીતે દ્વાદશાંગીનો અભ્યાસ કરતા હતાં, લખીને કે લખેલ પુસ્તકો દ્વારા ભણવા અંગે તત્કાળે પરંપરા ન હતી.
પ્રથમ વાચના - વીર પ્રભુના નિર્વાણબાદ તેમની પટ્ટ પરંપરામાં પાંચમા કેવલી તરીકે પ્રસિધ્ધ શ્રી ભદ્રબાહુ સ્વામીજીના સમયમાં વિષમકાલના બલના પ્રભાવે ભયંકર બાર વર્ષીય દુકાળ પડ્યો સાધુઓ અનુકૂળતા મુજબ વેર વિખેર થયાં, સાથો સાથ વીર નિ. સં. ૧૫૫ લગભગમાં નંદવંશના સામ્રાજ્યનો પલટો થયો, દેશમાં ભયંકર આંધી વ્યાપી, જૈન શ્રમણોના વિહારના કેન્દ્રરૂપ મગધ દેશની | પ્રાથનો ]
संपादक श्री
For Private And Personal
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
રાજધાની પટણા અને પંજાબ વચ્ચેના પ્રદેશો ભીષણ પરિસ્થિતિમાં મૂકાયા, શ્રમણ સમુદાયના વિખરાઈ જવાથી આગમોનું પઠન-પાઠન ખુબ જ અવ્યવસ્થિત થયું, જ્ઞાની પુરૂષોમાંથી કેટલાયે સ્વર્ગે પધાર્યા, મુખપાઠની પધ્ધતિ પર એક જબરદસ્ત ધક્કો લાગ્યો પરિસ્થિતિને સુધારવા વીર નિ. સં.-૧૬૦ લગભગમાં પાટલીપુત્ર નગરે (પટના-બિહાર) શ્રી સ્થૂલભદ્ર સ્વામીની અધ્યક્ષતામાં શ્રમણસંઘ એકત્રિત થયો, ગીતાર્થોની સલાહ મુજબ દ્વાદશાંગીની સંકલના વ્યવસ્થિત કરવાનો પ્રયાસ કર્યો, પ્રાયઃ આ પ્રથમ આગમ વાચના થઈ તેનું નામ “શ્રી દ્વાદશાંગશ્રુતસંકલન' નામે પંકાયાનો ઇતિહાસ મળે છે.
દ્વિતીય વાચના :- તેમના પછી જિનકલ્પીના અભ્યાસક આર્ય મહાગિરીજીના ગુરૂ ભ્રાતા પૂ. આ. શ્રી આર્ય સુહસ્તિ સૂરિ પ્રતિબોધિત પ્રભુ શાસનના ચરમ ભક્ત સમ્રાટ સંપ્રતિએ ઉજ્જૈનમાં આર્ય સુહસ્તિ મ. ને વિનંતી કરી તેમના સાનિધ્યમાં વીર નિ. સં. ૨૪૫ થી ૨૮૧ના વર્ષોમાં જિનાગામની સાચવણી સુરક્ષિત રહે તેવા યથાર્થ પ્રયાસો કર્યા, પઠન-પાઠનની વ્યવસ્થામાં આવેલી ખામીને દૂર કરી જેથી આ બીજી વાચનાનું નામ “આગમ સંરક્ષણ વાંચના' દૃષ્ટિગોચર થાય છે.
તૃતીય વાચના:- મૌર્ય રાજવંશીઓનો સેનાપતિ પુષ્યમિત્રે રાજદ્રોહ કરી રાજા બન્યો ધર્માધ બનેલા સમ્રાટ સંપ્રતિની શાસન પ્રભાવનાને નામ શેષ કરવા તેણે જૈન શ્રમણો તથા બૌધ્ધ શ્રમણોના શિરચ્છેદ કરાવી કાળો કેર વર્તાવ્યો, સાધુઓ પ્રાણ રક્ષાર્થે કલિંગ દેશ! તરફ ચાલ્યા ગયા, કલિંગાધિપતિ મહામેઘવાહન ખારવેલ મહારાજા પરમ જૈન હતાં. આ પ્રમાણે પ્રાણ બચાવવાની વ્યથામાં જિનાલયો તથા, આગમ પઠન-પાઠનની વ્યવસ્થાને જબરદસ્ત હાની થવા પામી, કલિંગદેશના રાજા ભિખુરાય ખારવેલે તેનો પરાજય કરી ફરી જીવંત કરવા પ્રયાસ કર્યો વીરનિ.સ. ૩૦૦ થી ૩૩૦ સુધીના મધ્યાહ્ન કાલમાં મુનિ સમેલનમાં જિનકલ્પિની તુલના કરનાર પૂ.આ. મહાગિરીના શિષ્યોપ્રશિષ્યો આ.બલિસ્સહ સૂ.મ. આ. દેવાચાર્ય, આ. ધર્મસેન વિગેરે ૨૦૦ શ્રમણો, આ. સુસ્થિત સૂરિ વગેરે સ્થવિર કલ્પિ ૩00 શ્રમણો, આર્યા પોઈણી વિગેરે ૩00 શ્રમણીઓ, સીવંદ, ચૂર્ણક, સેલગ વગેરે ૭૦૦ શ્રાવકો અને પૂર્ણ મિત્રાહિ ૭૦૦ શ્રાવિકા દ્વારા ત્રીજી આગમ | પ્રાર્થ ના |
___ संपादक श्री
For Private And Personal
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsur Gyanmandir
વાચનામાં અગિયાર અંગો અને દશ પૂર્વોના પાઠોને વ્યવસ્થિત કરવામાં આવ્યા.
ચતુર્થ વાચના:- કાલાધિન અંતિમ દશપૂર્વધર, બાલ વૈરાગી, અનુપમ સંવેગી શ્રી વજસ્વામીએ અંતિમ સમયે સ્વ પટ્ટધર શ્રીવજસેન સુ.મ.ને ભયંકર દુકાલના ચરમ સમયની જાણમાં ‘લાખ સોનૈયા આપીને એક હાંડી ભાતની ચડશે તેના બીજા દિવસથી સુકાલ, થશે આ વાત જણાવી આવો ભયંકર દુકાળ વીર વિ. સં. ૫૮૦ થી ઉત્તર ભારતમાં વ્યાપ્ત થયો. જેમાં ગણો-કુલો-વાચકવંશો માત્ર નામશેષ થઈ ગયા. આગમ વારસો ટકાવનાર મુનિપુંગવોની સંખ્યા જૂજ થઈ ગઈ કાળ-બળ ક્ષયે ધારણા શક્તિની અનુકૂળતા પ્રમાણે પણ જો આગમનું સંકલન કરવામાં નહીં આવે તો રહ્યા સાધુઓ પણ રહેલા આગમના વારસાને સાચવવા સમર્થ ન નિવડી શકે માટે ભવિષ્યના અલ્પશક્તિવાળા પણ મેઘાવી સાધુઓને રાખવામાં વિષયાનુસંધાન દ્વારા સુગમતા સાંપડે તેથી સમકાલીન અન્ય પ્રભાવક આચાર્યોની સંમત્તિ લઈ શ્રી આર્યરક્ષિત સૂરિ મ. ચાર અનુયોગની વ્યવસ્થા કરી. આગમોને ચિરંજીવ બનાવ્યા વીર વિ. સં.૧૯૨ લગભગમાં દશપુર (મંદસૌર) (માલવા) નગરે ચોથી વાચના થઈ.
પંચમ વાચના:- વીર સં. ૮૩૦ થી ૮૪૦ લગભગમાં પૂ.આ. સ્કંદિલ સૂરિએ ઉત્તરાપથના મુનિઓને મથુરામાં તથા નાગેન્દ્રવંશીય પરમ પ્રભાવક શ્રી હિમવંત ક્ષમા શ્રમણના શિષ્ય આ. શ્રી નાગાર્જુન સૂરિએ દક્ષિણાપથના મુનિઓને વલભીમાં આગમોની સંકલન કરવા એકઠા થયા કીંતુ તે સમયની દેશગત અંધાધુંધીના કારણે એક જ સાથે ભિન્ન-ભિન્ન સ્થળે આગમવાચનાઓ કરી ભવિષ્યમાં માથુરી અને વલભીવાચનાઓના પાઠ ભેદોનું સમન્વય સહજ થઈ જશે આ હેતુપૂર્વક પાંચમી વાચના કરી.
ષષ્ઠી વાચના:- તેજ ભાવનાઓ અનુસાર માથુરી વાચનાના વારસદાર આ. શ્રી દેવદ્ધિગણી ક્ષમાશ્રમણે તથા વલભીવાચનાના વારસદાર આ. શ્રી કાલક સૂરિએ ભેગા મળી. શ્રમણ સંઘને એકત્રિત કરી, કાલક્રમે વિણસી જતા આગમના ખજાનાને સ્થાયી બનાવવાના શુભ આશયથી શ્રી શત્રુંજ્યાધિષ્ઠાયક શ્રી કપર્દીયક્ષ આદિ દૈવીક સહાયકથી પ00 આચાર્યાદિઓએ મળી વલભીપુર(વળા સૌરાષ્ટ્ર)માં I[ પ્રિા - થના ]
સંપાશ્ર શ્રી
For Private And Personal
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsuri Gyanmandir
પુસ્તકારૂઢ રૂપ આગમ વાચના કરી, આ વાચનામાં ચોરાશી આગમોનું વ્યવસ્થિત સંકલન તાડપત્રના પાના ઉપર લિપિબદ્ધ કરી આગમોને પુસ્તકારૂઢ કરવાનું કાર્ય સાધુ ભગવંતોએ કર્યું. તેમજ અન્ય મહત્ત્વના ગ્રંથોનું પુસ્તકાલેખન કાર્ય થયેલ, ત્યારબાદ સાધુ સત્યમિત્ર સ્વર્ગે ગયા અને વીર વિ. સં. ૧000માં વર્ષો પૂર્વજ્ઞાનનો વિચ્છેદ થયો તેમ મનાય છે.
પ્રભુવીરના શાસનમાં ઉપરોક્ત “છ” વાચનાઓના માધ્યમે ૧૦૦૦ વર્ષના ગાળામાં થયેલ શ્રતોધ્ધારનો ઇતિહાસ મોજૂદ છે. ત્યાર પછી ૧૫૦૦ વર્ષ સુધી આગમ વાચનાનો કે શ્રુતોધ્ધારનો કોઈ ઉલ્લેખ નથી મળતો.
તેમજ વિષમકાળના પ્રભાવથી ૧૦મી સદીની સમાપ્તિ કાળથી શિથિલાચારની વૃધ્ધિ થવાથી આગમિક જ્ઞાનની પરંપરા સુવિહિત, ગીતાર્થ, આચાર સંપન્ન શ્રમણોના હાથમાં રહી નહીં પરિણામે હસ્તલિખિત પ્રતોમાં રહેલ આગમાં અધિકારીને પણ મળવા દુર્લભ બન્યા.
છેવટે વીસમી સદીના ઉત્તરાર્ધના પ્રારંભકાળે સુવિહિત સંવેગી સાધુઓમાં આચાર નિષ્ઠા, વિશિષ્ટ વૈરાગ્યની પ્રબલ ભૂમિકા આદિ સુદૃઢ હોવા છતાંય આ બધાને ટકાવવા માટેના જરૂરી સંજોગો ન મળતાં આગમિક જ્ઞાનની માત્રા પઠન-પાઠનની શાસ્ત્રીય પરંપરા સુરક્ષિત ન રહી શકવાના કારણે ખુબ જ અલ્પ માત્રામાં રહેવા પામી
આવા અવસરે શ્રમણસંઘની ૧૮પ્રસિધ્ધ શાખાઓમાં વધુ પ્રભાવશાળી “સાગરશાખાના અદ્વિતીય પ્રતિભા સંપન્ન પ્રૌઢધીષણશાલી અનેકવાદો કરી તપાગચ્છની વિજય પતાકા ફેલાવનાર પૂ. મુનિરાજ શ્રી ઝવેરસાગરજી. મ.ના. એક માત્ર શિષ્ય નવ માસના ટૂંકા ગાળાનો જ ગુરૂ સહવાસ છતાં પૂર્વજન્મની આરાધનાના બળે એકલે હાથે ન્યાય-વ્યાકરણ, આગમટીકા આદિ અનેક સાધના ગ્રંથોનું અગાધ વિદ્વત્તા પૂર્ણ જ્ઞાન મેળવી પૂ. ગુરૂદેવ શ્રી ઝવેરસાગરજી મ.ની આગમોની પારદેશ્વતાના વારસાને તે ગુરૂદેવશ્રીના અન્તિમ સમયના “ મારો | માસ રોવર હરના” શબ્દ પાછળ રહેલ ઉંડા અંતરના આશિષના બળે આગમિક તલસ્પર્શી અગાધ માર્મિક જ્ઞાન આપ મેળે મેળવી| વીર નિ. સં. ૨૪૪૦ વિ.સં. ૧૯૭૦માં કો'ક મંગલ ચોઘડીએ જિનશાસનના એક મહાન ધુરંધર સમર્થક પ્રભાવક શાસ્ત્રોના પારગામી [ પ્રાર્થ ના |
संपादक श्री
For Private And Personal
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
આચાર્યભગવંતો વર્ષો જૂની શ્રમણ સંઘની ફરજ અને જવાબદારી રૂપ આગમોના અણમોલ વારસાને સુરક્ષીત રાખવાના પ્રશ્ન ફરીથી ઉપસ્થિત કરી.
રાજ્યદ્વારી ઉપદ્રવો, ધમધ ઝનૂન, બ્રિટીશ હકૂમત, જનતામાં ફેલાયેલ ક્રાન્તિકારી વિચારધારા, પશ્ચાત્ય કેળવણીના સંસ્કાર આદિ સંઘર્ષ કાળમાં પુસ્તકો પ્રતો મેળવવી અતિકઠીન હતી તે સમયે જુદા જુદા ખૂણે રહેલી હસ્તપ્રત-તાડપત્ર આદિ પરથી સંશોધન કરી જાત મહેનતે પ્રેસકોપીથી માંડીને સુધારવા સુધીની સંપૂર્ણ દેખરેખ જવાબદારીથી આગમ ગ્રંથોની મર્યાદિત પ્રતિઓ છપાવી સામુદાયિક વાચનાઓ વિ. સં. ૧૯૭૧થી ૧૯૭૭ સુધીમાં પાટણ-કપડવંજ-અમદાવાદ-સુરત આદિ ક્ષેત્રોમાં છ-છ મહીનાની વાચનાઓ ગોઠવી સેંકડો સાધુસાધ્વીઓને આગમોને વાંચવાની પરિપાટી આદિનો સંપૂર્ણ ખ્યાલ કરાવ્યો સાત સામુહીક વાચનાઓમાં ૨૬ ગ્રંથો વાંચ્યા તેમાં લગભગ ૨,૩૩,૨૦૦ શ્લોકની વાચના આપી તથા આગમ દિવાકર પૂ. મુનિશ્રીપુણ્યવિજયજી મ. આદિને પણ આ ક્ષેત્રે આગળ વધવા અંગૂલ નિર્દેશ કરી આ મહાપુરુષે શ્રત સરિતાને ધોધમાર વહેતી કરી છે.
આ મહાપુરુષ તે પ્રાતઃ સ્મરણીય ગુજરાત-માલવા-રાજસ્થાન-બંગાલ- બિહાર આદિ અનેક ક્ષેત્ર સંઘો તથા સુરત સંઘના આમૂલચૂલ ઉપકારી, આગમોધ્ધારક ધ્યાનસ્થ સ્વર્ગસ્થ પ.પૂ. આયાર્યશ્રી આનંદસાગર સૂરીશ્વરજી મહારાજ જેઓ “પૂ. સાગરજી મ.” ના લાડીલા, હુલામણા નામથી પણ પ્રસિદ્ધ હતાં તેમના જ સંશોધિત આગમો અમને પ્રતાકારે પુર્ન મુદ્રિત કરાવવાનો લાભ પ્રાપ્ત થયો છે. તા.ક. વર્તમાન કાળે ગ્રન્થો, શાસ્ત્રો, સુવિદિત ગીતાર્થ આચાર્ય ભગવંતો, ઈતિહાસકારો પાસેથી પ્રાપ્ત થતી માહિતી અનુસાર વીર નિર્વાણના ૧૦00 વર્ષમાં છ-છ વાચના-સંકલન બાદ ૧૫૦૦ વર્ષ સુધીમાં આવું કોઈ કાર્ય થયેલ જણાતું નથી ત્યાર બાદ એકલા હાથે આપ બળે સૌ પ્રથમ આગમ ઉધ્ધારના ભગીરથ કાર્ય કરનાર ગુરૂદેવને કોટી-કોટી વંદના...
પા
-
થ7
|
संपादक श्री
For Private And Personal
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
For Private And Personal
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
णमो अरिहंताणं । तेणं कालेणं० मिथिला नाम नयरी होत्या रिद्धत्थिमियसमिद्धा पमुइतजण जाणवया जाव पासादीया०, तीसे णं मिहिलाएं नयरीए बहिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं माणिभद्दे णामं चेइए होत्या वण्णओ, तीसे णं मिहिलाए जितसत्तु राया धारिणी देवी वण्णओ, तेणं कालेणं० तंभि माणिभद्दे चेइए सामी समोसढे परिसा निग्गता धम्मो कहितो पडिगया परिसा जाव राजा जामेव दिसिं पादुब्भूए तामेव दिसिं पडिगते |१| तेणं कालेणं समणस्स भगवतो महावीरस्स जेट्टे अंतेवासी इंदभूती णामे अणगारे गोतमे गोत्तेणं सत्तुस्सेहे समचरंससंठगणसंठिए वज्जरिसहनारायसंघयणे जाव एवं वयासी |२| 'कइ मंडलाई वच्चइ १, तिरिच्छा किं च गच्छइ २ ओभासइ केवइयं ३, सेयाइ किं ते संठिई ४ ॥ १ ॥ कहिं पडिहया लेसा ५, कहिं ते ओयसंठिई ६ 1 के सूरियं वरयते ७, कहं ते उदयसंठिई ८ ॥२॥ कइकट्ठा पोरिसीच्छाया ९, जोगे किं ते व आहिए १०। किं ते संवच्छराणादी ११, कइ संत्रच्छराइ य १२ ॥ ३ ॥ कहं चंदमसो वुड्ढी १३, क्या ते दोसिणा बहु १४) के सिग्धगई वुत्ते१५, कहं दोसिणलक्खणं | १६ ॥४॥ चयणोववाय १७ उच्चत्ते १८, सूरिया कइ आहिया १९ । अणुभावे के व संवुत्ते २०, एवमेयाई वीसई ॥५॥३॥ वड्ढोवड्ढी ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥ पू. सागरजी म. संशोधित
१
For Private And Personal
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
wimm.kobatimorg
Acharya Seni Kailashsagarsen Gyamandir मुहत्ताणमद्धम डलसंठिई । के ते चित्रं परियरइ, अंतरं किं चरंति य ॥६॥ उग्गाहइ केवइयं, केवतियं च विकंपइ । मंडलाण य संठाणे, विक्खंभो अट्ठ पाहुडा ॥७॥४॥ छप्पंच य सत्तेव य् अट्ठ तिन्नि य हवंति पडिक्त्ती । पढमस्स पाहुडस्स उ हवंति एयाउ पडिवत्ती ॥८॥५॥ पडिवत्तीओ उदए, तहा अत्थमणेसु यो भियघाए कण्णकला, मुहुत्ताण गतीति य ॥९॥ निक्खममाणे सिग्घगई पविसंते मंदगई इय ।चुलसीइसयं पुरिसाणं, तेसिंच पडिवत्तीओ ॥१०॥ उदयम्मि अट्ट भणिया भेदग्धाए दुवे य पडिवत्ती । चत्तारि मुहत्तगईए हुंति तइयंमि पडिवत्ती ॥११॥६] आवलिय मुहुत्तागे एवंभागा य जोगस्सा । कुलाई पुत्रमासी य, सनिवाए य संठिई | ॥१२॥ तार (य)गं च नेता य १०, चंदग्गत्ति यावरे । देवताण य अज्झयणे, मुहुत्ताणं नामया इय ॥१३॥ दिवसा राइ वुत्ता य, तिहि गोत्ता भोयणाणि य । आइच्च्चार मासा य, पंच संवच्छरा इय २० ॥१४॥ जोइसस्स य दाराई, नक्खत्तविजएऽविय २२१ दसमे पाहुडे एए, बावीसं पाहुडपाहुडा ॥१५॥७ ता कहं ते वद्धोवद्धी महत्ताणं आहितेति वदेजा ?, ता अट्ठ एकूणवीसे मुहत्तसते सत्तावीसं च सत्तद्विभागे मुहुत्तस्स आहितेति वदेजा ८॥ ता जया णं सूरिए सव्वब्भंतरातो मंडलातो सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति सव्वबाहिरातो य मंडलातो सव्वब्भंतरं मंडलं उवसंकभित्ता चारं चरति एस णं अद्धा केवतियं रातिंदियग्गेणं आहितेति वदेज्जा ?, ता तिण्णि छावढे रातिंदियसए रातिंदियग्गेणं आहितेति वदेज्जा ९१ ता एताए अद्धाए सूरिए कति मंडलाई चरति ?, ता चुलसीयं मंडलसतं चरति, बासीति मंडलसतं दुक्खुत्तो चरति, तं०- णिक्खममाणे चेव पवेसमाणे चेव, दुवे य खलु ॥ श्री सूर्यप्रजप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित ||
For Private And Personal
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
मंडलाई सई चरति, तं०- सव्वब्भंतरं चेव मंडलं सव्वबाहिरं चेव मंडलं १० जइ खलु तस्सेव आदिच्चस्स संवच्छरस्स सई अट्ठारसमुहुत्ते दिवसे भवति सई अट्ठारसमुहुत्ता राती भवति सई दुवालसमुहत्ते दिवसे.भवति सई दुवालसमुहुत्ता राती भवति, पढमे छम्मासे अस्थि अट्ठारसमुहुत्ताराती पत्थि अट्ठारसमुहुत्ते दिवसे अस्थि दुवालसमुहुत्ते दिवसे पत्थि दुवालसमुहुत्ता राती भवति, दोच्चे छम्मासे अस्थि अट्ठारसमुहुत्ते दिवसे णस्थि अट्ठारसमुहुत्ता राती अस्थि दुवालसमुहुत्ता राती णत्यि दुवालसमुहुत्ते दिवसे भवति, पढमे छम्मासे दोच्चे छम्मासे णत्थि पण्णरसमुहुत्ते दिवसे भवति णत्थि पण्णरसमुहुत्ता राती भवति, तत्थ्णं कं हेतुं वदेज्जा ?, ता अयण्णं जंबुद्दीवे सव्वदीवसमुदाणं सव्वब्तराए जाव परिक्खेवेणं पं०, ता जता णं सूरिए सव्वब्भंतरमंडलं उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहत्ते दिवसे भवति जहणिया दुवालसमुहत्ता राती भवति, से निक्खममाणे सूरिए नवं संवच्छर अयमाणे पढमंसि अहोरत्तंसि अभिंतराणंतरं मंडलं उवसंकभित्ता चारं चरति, ता जया णं सूरिए अभिंतराणंतरं मंडलं उवसंकभित्ता चारं चरति तदा णं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहत्ता राती भवति दोहिं एगट्ठिभागमुत्तेहि अधिया, से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अब्भंतरं तच्चं भंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अभितरं तच्चं मंडलं उवसंकभित्ता चारं चरति तदा णं अट्ठारसमुहत्ते दिवसे भवति चाहिं एगट्ठिभागमुहुत्तेहिं अणे दुवालसमुहुत्ता राती भवति चाहिं एगट्ठिभागमुहुत्तेहिं अहिया, एवं खलु एएणं उवाएणं णिक्खममाणे सूरिए तदाणंतरा अणंतरं मंडलातो मंडलं संक्रममाणे I श्री सूर्यप्रजप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsur Gyanmandir
२ दो दो एगट्टीभागमुहुत्ते एगमेगे मंडले दिवसखेत्तस्स णिवुड्ढेमाणे २ रतणिक्खेत्तस्स अभिवुड्ढेमाणे २ सव्वबाहिरमंडल|| उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वब्भंतरातो मंडलाओ सव्वबाहिरं मंडलं उक्संकमित्ता चारं चरति तता णं सव्वब्भंतरमंडलं पणिधाय एगेणं सीतेणं राइंदियसतेणं तिण्णि छावढे एगद्विभागमुहत्तसते दिवसखेत्तस्स णिवुड्ढित्ता रतणिक्खेत्तस्स अभिवुड्ढित्ता चारं चरति तदा णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठरसमुहत्ता राती भवति जहण्णए बारसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमछम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं (आ)यमाणे पढमंसि अहोरत्तंसि
मेत्ता चारं चरति, ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं अद्वारसमुहुत्ता राती भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगद्विभागमुहुत्तेहिं अहिए, से पविसमाणे सूरिए दोच्चंसि अहोरसि बाहिरं तच्चं मंडलं उवसंकभित्ता चारं चरति, ता जया णं सूरिए बाहिरं तच्चं मंडलं उत्संकभित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राती भवति चाहिं एगट्ठिभागमुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति चाहिं एगद्विभागमुहुत्तेहिं अहिए, एवं खलु एतेणुवाएणं पविसमाणे सूरिए तदाणंतरातो मंडलातो तयाणंतरं मंडलं संक्रममाणे २ दो दो एगट्ठिभागमुहुत्ते एगमेगे मंडले रतणिखेत्तस्स णिवुड्ढेमाणे दिवसखेत्तस्स अभिवड्ढेमाणे २ सव्वब्अंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वबाहिराओ मंडलाओसव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तदाणं सव्वबाहिरं मंडलं पणिधाय एगेणं तेसीएणं राइंदियसतेणं I श्री सूर्यप्रजप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandr
| तिनि छावढे एगट्ठिभागमुहुत्तसते स्यणिखेत्तस्स निवुड्ढित्ता दिवसखेत्तस्स अभिवड्ढित्ता चारं चरति तया णं उत्तमकट्टपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राती भवति, एस णं दोच्चे छम्मासे एस णं दुच्चस्स छम्मासस्स प्रज्जवसाणे, एसणं आदिच्चे संवच्छरे एसणं आदिच्चस्स संवच्छरस्स पज्जवसाणे, इति खलु तस्सेवं आदिच्चस्स संवच्छरस्स सई अट्ठारसमुहुत्ते दिवसे भवति सई अट्ठारसमुहुत्ता राती भवति सई दुवालसमुहुत्ते दिवसे भवति सई दुवालसमुहुत्ता राती भवति, पढमे छम्मासे अस्थि अट्ठारसमुहुत्ता राई नस्थि अट्ठारसमुहुत्ते दिवसे अस्थि दुवालसमुहुत्ते दिवसे नस्थि दुवालसमुहुत्ता राई, दोच्चे वा छम्मासे अस्थि अट्ठारसमुहत्ते दिवसे भवति णत्थि अद्वारसमुहुत्ता राई अस्थि दुवालसमुहुत्ता राई नस्थि दुवालसमुहुत्ते दिवसे भवति, पढमे वा छम्मासे दोच्चे वा छम्मासे णस्थि पण्णरसमुहुत्ते दिवसे भवति णत्थि पण्णरसमुहुत्ता राई भवति, नन्नत्य रातिंदियाणं वड्ढोवड्ढीए मुहुत्ताण वा चयोवचएणंणण्णत्थ वा अणुवायगईए, पुव्वेण दुन्नि भागागाधाओ भाणितव्याओ ११॥ पढमस्स पाहुडस्स पढमं पाहुडपाहुडं १-१॥ __ता कह ते अद्धमंडलसंठिती आहिताति वदेज्जा ?, तत्थ खलु इमे दुवे अद्धमंडलसंठिति पं० २०-दाहिणा चेव अद्धमंडलसंगिति उत्तरा चेव अद्धमंडलसंठिती, ता कहं ते दाहिणअद्धमंडलसंठिती आहिताति वदेजा?, ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुदाणं जाव परिक्खेवेणं, ता जया णं सूरिए सव्वब्तरं दाहिणं अद्धमंडलसंठितिं उवसंकभित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsuri Gyanmandir
अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसभुत्ता राती भवति, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तसि दाहिणाए अंतराए भागाते तम्सादिपदेसाते अब्भिंतराणंतरं उत्तरं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरति, ता जता णं सूरिए अभिंतराणंतरं उत्तरं अद्धमंडलसंवितिं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं अणे दुवालसमुहुत्ता राती भवइ दोहिं एगट्ठिभागमुहुत्तेहिं अधिया, से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि उत्तराए अंतराए भागाते तस्सादियपदेसाए अभितरं तच्चं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, ता जया णं सुरिए अब्भितरं तच्चं दाहिणं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरति, तदा णं अट्ठारसमुहुत्ते दिवसे भवति चाहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति चाहिं एगद्विभागमुहुत्तेहिं अधिया, एवं खलु एएणं उवाएणं शिक्खममाणे सूरिए तदाणंतरातो तदाणंतरं० तंसि २ देसंमि तं तं अद्धमंडलसंठितिं संकममाणे २ दाहिणाए २ अंतराए भागाते तस्मादिघदेसाते सव्वबाहिरं उत्तरं अद्धमंडलसंगितिं उवसंकमित्ता चारं चरति, ता जया णंसूरिए सव्वबाहिरं उत्तरं अद्धमंडलसंचितिं उवसंकमित्ता चारं चरति तदाणं उत्तमकट्ठपत्ता उक्को० अट्ठारसमुहुत्ता राई भवति जह० दुवालसमुहुत्ते दिवसे, एस णं पढमे छम्मासे एस णं पढमछम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं अयमीणे पढमंसि अहोरत्तंसि उत्तराते अंतरभागाते तस्सादिपदेसाते बाहिराणंतरं दाहिणं अद्धमंडलसंवितिं उवसंकभित्ता चारं चरति, ता जया णं सूरिए बाहिराणंतरं अद्धमंडलसंवितिं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहत्ता राई भवति दोहिं ॥ श्री सूर्यप्रजप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kalashsagarsur Gyanmandir
|एगविभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागभुत्तेहिं अहिए, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि दाहिणाते अंतराए भागाते तस्सादिपदेसाए बाहिरं तच्चं उत्तरं अद्धमंडलसंवितिं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरं तच्चं उत्तरं अद्धमंडलसंवितिं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राई भवति चाहिं एगट्ठिभागमुहुत्तेहिं अणा दुवालसमुहुत्ते दिवसे भवति चाहिं एगद्विभागमुहुत्तेहिं अधिये, एवं खलु एतेणं उवाएणं पविसमाणे सूरिए तदाणंतराउ तदाणंतरं० तसि २ देसंसि तं २ अद्धमंडलसंचितिं संक्रममाणे २ उत्तराए त्यांतरभागाते तस्सादिपदेसाए सव्वब्भंतरं दाहिणं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वब्अंतरं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं उत्तम कट्ठपत्ते उक्कोसए अद्वारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पजवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चसंवच्छरस्स पज्जवसाणे १२ ता कहं ते उत्तरा अद्धमंडलसंठिति आहिताति वदेज्जा?, ता अयं णं जंबुद्दीवे दीवे सव्वदीवे जाव परिक्खेवेणं, ता जता णं सूरिए सव्वब्भंतरं उत्तरं अद्धमंडलसंठितिं उवसंकभित्ता चार चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अद्वारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति जहा दाहिणा तहा चेव णवरं उत्तरहिओ अभितराणंतरं दाहिणं उवसंकमइ दाहिणातो अब्भिंतरं तच्चं उत्तरं उवसंकमति, एवं खलु एएणं उवाएणं जाव सव्वबाहिरं दाहिणं उवसंकमति सव्वबाहिरातो बाहिराणंतरं उत्तरं उवसंकमति उत्तरातो बाहिरं तच्च् दाहिणं तच्चातो दाहिणातो ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
संक्रममाणे २ जाव सव्वलंत उवसंकमति तहेव एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एसणं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स प्रज्जवसाणे, गाहाओ १३॥ पढमे बीयं पाहडपाहडं १-२॥ ता के ते चिन्न पडिचरति आहितेति वदेजा?, तत्थ खलु इमे दुवे सूरिया पं० ० - भारहे चेव सूरिए एरवए चेव सूरिए,
या पत्तेयं२तीसाए २महत्तेहिं एगमेगं अद्धमंडलंचरंति.सदीए महत्तेहिं एगमेगं मंडलंसंघातंति, ताणिक्खममाणे खलु एते दुवे सूरिया णो अण्णमण्णस्स चिण्णं पडिचरंति, पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिण्णं पडिचरंति, तं सतमेगं चोतालं, तत्थ को हेऊ वदेज्जा? ता अयण्णं जंबुद्दीवे दीवे जाव परिक्खेवेणं, तत्थ णं अयं भारहए चेव सूरिए जंबुद्दीवस्स० पाईणपडीणायतउदीणदाहिणायताए जीवाए मंडलंचवीसएणंसतेणं छेत्ता दाहिणपुरस्थिभिलंसिचउभागमंडलंसि बाणउतियसरियाताई जाई सूरिए अप्पणा चेव चिण्णाई पडिचरति उत्तरपच्चस्थिभिलंसि चउभागमंडलंसि एकाणउतिं सूरियगताई जाई सूरिए अप्पणा चेव चिण्णाई पडिचरति तत्थ अयं भारहे सूरिए एरवतस्स सूरियस्स जंबुद्दीवस्स पाईणपडिणायताए उदीणदाहिणायताए जीवाए मंडलं चउवीसएणं सतेणं छेत्त। उत्तरपुरच्छिभिल्लंसि चउभागमंडलंसि बाणउतिं सूरियाताई जाई सूरिए परस्स चिण्णाई पडिचरति दाहिणपच्चच्छिमिलंसि चउब्भागमंडलंसि एकूणणउतिं सूरियगताई जाई सूरिए परस्स चेव चिण्णाई पडिचरति, तत्थ अयं एरवए सूरिए० जंबुद्दीवस्स पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउवीसएणं सतेणं छेत्ता उत्तरपुरथिमिलसि ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
|पू. सागरजी म. संशोधित
For Private And Personal
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चउब्भागमंडलंसि बाणउतिं सूरियगयाइं जाई सूरिए अप्पणा चेव चिण्णाई पडियरति दाहिणपुरथिमिल्लांसि च भागमंडलंसि एक्काणउतिं सूरियगताई जाई सूरिए अप्पणा चेव चिण्णाई पडिचरति, तत्थ णं एवं एरवतिए सूरिए भारहस्स सूरियस्स जंबुद्दीवस्स पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउवीसएणं सतेणं छित्ता दाहिणपच्चत्थिमिल्लंसि च भागमंडलंसि बाणउतिं सूरियगताइं जाई सूरिए परस्स चिण्णाई पडिचरति उत्तरपुरत्थिभिल्लंसि च भागमंडलंसि एक्काणउतिं सूरियगताई जाई सूरिए परस्स चेव चिण्णाई पडिचरति, ता निक्खममाणा खलु एते दुवे सूरिया णो अण्णमण्णस्स चिण्णं पडिचरंति, पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिण्णं पडिचरंति, तं० सतमेगं चोतालं० गाहाओ ॥१४॥ पढमे तइयं पाहुडपाहुडं १-३॥
ता के वइयं एए दुवे सूरिया अण्णमण्णस्स अंतरं कट्टु चारं चरंति आहिताति वदेज्जा ?, तत्थ खलु इमातो छ पडिवत्तीओ पं०, तत्थ एगे एवमाहंसुता एवं जोयणसहस्सं एगं च तेत्तीसं जोयणसतं अण्णमण्णस्स अंतरं कट्टु सूरिया चारं चरंति आहिताति वदेज्जा एगे एवमाहंसु, एगे पुण एवमाहंसुता एवं जोयणसहस्सं एगं चउतीसं जोयणसयं अन्नमन्नस्स अंतरं कट्टु सूरिया चारं चरंति आहियत्ति वइज्जा एगे एव०, एगे पुण०- ता एवं जोयणसहस्सं एगं च पणतीसं जोयणसयं अण्णमण्णस्स अंतरं कट्टु सूरिया चारं चरंति आहिताति वदेज्जा एगे एव०, एगे० एवं दीवं एगं समुहं अण्णमण्णस्स अंतरं कट्ट०, एगे० दो दीवे दो समुद्दे०, एगे० तिण्णि दीवे तिण्णि समुद्दे०, वयं पुण एवं वयामो-ता पंच २ जोयणाई पणतीसं च एगद्विभागे जोयणस्स अण्णमण्णस्स ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
९
पू. सागरजी म. संशोधित
For Private And Personal
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsurl Gyanmandir
अंतरं अभिवड्ढेमाणा वा निवड्ढेमाणा वा सूरिया चारं चरंति आहि०, तत्थ णं को हेऊ आहिताति वदेज्जा ?, ता अयण्णं जंबुद्दीवे जाव परिक्खेवेणं पं०, ता जया णं एते दुवे सूरिया सव्वब्भंतरमंडलं उवसंकभित्ता चार चरंति तदा णं णवणउतिजोयणसहस्साई छच्च् चत्ताले जोयणसते अण्णमण्णस्स अंतरं कटु चारं चरंति आहिताति वदेज्जा, तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते ||दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, ते निक्खममाणा सूरिया एवं संवच्छरं अयभाणा पढमंसि अहोरत्तंसि
अभितराणंतरं मंडलं उवसंकभित्ता चारं चरंति, ता जता णं एते दुवे सूरिया जाव चारं चरंति तदा णं नवनवतिं जोयणसहस्साई छच्च पणताले जोयणसते पणतीसंच एगद्विभागे जोयणस्स अंतरं कट्टचारं चरंति आहिताति वदेजा, तता णं अद्वारसमहत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति दोहिं एगट्ठिभागमुत्तेहिं अधिया, ते णिक्खममाणा सूरिया दोच्चंसि अहोरत्तंसि अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरंति, ता जता एते दुवे सूरिया अभिरं तच्चं मंडलं जाव चार चरंति तया णं नवनवई जोयणसहस्साई छच्च इक्कावण्णे जोयणसए नव य एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कटु चारं चरंति०, तदा णं अट्ठारसमुहत्ते दिवसे भवइ चाहिं एगट्ठिभागभुहुत्तेहिं अणे दुवालसमुहत्ता राई भवइ चाहिं एगट्ठिभागमुहुत्तेहिं अधिया, एवं खलु एतेणुवाएणं णिक्खममाणा एते दुवे सूरिया ततोणंतरातो तदाणंतरं मंडलातो मंडलं संकममाणा २ पंच २ जोयणाई पणतीसंच एगहिभागे जोयणस्स एगभेगे मंडले अण्णमण्णस्स अंतरं अभिवर्तमाणा २ सव्वबाहिरं मंडलं उवसंकभित्ता ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
[पू. सागरजी म. संशोधित
For Private And Personal
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
चारं चरंति, ता जया णं एते दुवे सूरिया सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरंति तता णं एगं जोयणसतसहस्सं छच्च सटे| जोयणसते अण्णमण्णस्स अंतरं कट्टु चारं चरंति, तता णं उत्तमकट्ठपत्ता जाव राई भवइ जहण्णए दुवाल० जाव दिवसे भवति, एसणं पढमे छम्मासे एसणं पढमस्स छम्मासस्स पजवसाणे, ते पविसमाणा सूरिया दोच्चं छम्मासं अयमा बाहिराणंतरं मंडलं उक्संकमित्ता चारं चरंति, ता जया णं एते दुवे सूरिया बाहिराणंतरं मंडलं उवसंकभित्ता चारं चरति तदा णं एग जोयणसयसहस्सं छच्च् चप्पण्णे जोयणसते छव्वीसं च एगढिभागे जोयणस्स अण्णमण्णस्स अंतरं कटु चार चरंति०, तदा णं अट्ठारसमुहुत्ता राई भवइ दोहिं एगद्विभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिए, ते पविसमाणा सूरिया दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरंति, ता जता णं एते दुवे सूरिया बाहिरं तच्चं मंडलं उक्संकमित्ता चारं चरति तता णं एगं जोयणसयसहस्सं छच्च अडयाले जोयणसते बावण्णं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कटु चारं चरंति, तता णं अट्ठारसमुहुत्ता राई भवइ चउहिं एग० जाव ऊणा दुवालसमुहत्ते दिवसे भवति चाहिं० जाव अहिए, एवं खलु एतेणुवाएणं पविसभाणा एते दुवे सूरिया ततोऽणंतरातो तदाणंतरं मंडलाओ मंडलं संक्रममाणा पंच २ जोयणाई पणतीसे एगद्विभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्संतरं णिवुड्ढेमाणा २ सव्वब्भंतरं मंडलं उवसंकमित्ता चार चरंति, जया णं एते दुवे सूरिया सव्वब्भंतरं मंडलं उवसंकभित्ता चारं चरति तता णं णवणउतिं जोयणसहस्साई छच्च चत्ताले ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित ||
For Private And Personal
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
जोयणसते अण्णमण्णस्स अंतरं कटु चारं चरति तता णं उत्तमकट्ठपत्ते जाव दिवसे भवति जहणिया दुवालसमुहत्ता राई भवति, एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आइच्चे संवच्छरे एस णं आइच्चसंवच्छरस्स पजवसाणे । १५॥ १-४ ॥ __ता केवतियं ते दीवे समुद्दे वा ओगाहित्ता सूरिए चारं चरति आहिता०?, तत्थ खलु इमाओ पंच पडिवत्तीओ पं०, एगे एवमाहंसु ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसतं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति एगे एव०, एगे पण०-ता एगं जोयणसहस्सं एगं चउत्तीसं जोयणसयं दीवं वा समुई वा ओगाहित्ता सूरिए चारं चरति एगे एव०, एगे पुण०-ता एगं जोयणसहस्सं एगं च पणतीसं जोयणसतं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति एगे एव०, एगे पुण०-ता अवड्ढं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति एगे एव०,एगे पुण-ता नो किंचिएगंजोयणसहस्सं एगंतेत्तीसंजोयणसतंदीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति०, तत्थ जे ते एवमाहंसु ता एगं जोयणसहस्सं एगं तेतीसं जोयणसतं दीवं वा समुदं वा उग्गाहित्ता सूरिए चारं| चरति ते एवमाहंसु जता णं सूरिए सव्वब्भंतरं मंडलं उवसंकभित्ता चार चरति तया णं जंबुद्दीवं एगं जोयणसहस्सं एगं च तेत्तीस जोयणसतं ओगाहित्ता सूरिए चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवइ, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ त्या णं लवणसमुदं एगंजोयणसहस्सं एगंच तेत्तीसंजोयणसयं ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
ओगाहित्ता चारं चरइ त्या णं उत्तमकट्ठपत्ता उझोसिया अद्वारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ, एवं चोत्तीसेऽवि, पणतीसेऽवि एवं चेव भाणियव्वं, तत्थ जे ते एवमासु ता अवड्ढे दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति ते एवमा०-जता णं सूरिए सव्वलंतरं मंडलं उक्संकभित्ता चारं चरति तता णं अवड्ढे जंबुद्दीवं ओगाहित्ता चारं चरति तता णं उत्मकट्ठपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, एवं सव्वबाहिरएवि, णवरं अवड्ढे लवणसमुई, तता णं राइंदियं तहेव, तत्थ जे ते एव०-ता णो किञ्चि दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति ते एवमाहंसुता जता णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं णो किंचि दीवं वा समुदं वा ओगाहित्ता सूरिए चार चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तहेव, एवं सव्वबाहिरए मंडले, णवरं णो किंचि लवणसमुई ओगाहित्ता चारं चरति, रातिदियं तहेव, एगे एव०१६। वयं पुण एवं वदामो-ता जया णं सूरिए सव्वब्तरं मंडलं उवसंकभित्ता चारं चरति तता णं जंबुद्दीवं असीतं जोयणसतं ओगाहित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, एवं सव्वबाहिरेविणवरं लवणसमुई तिणि तीसे जोयणसते ओगाहित्ता चारं चरति, तताणं उत्तमकट्ठपत्ता उकोसिया अद्वारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवति, गाथाओ भाणितव्वाओ ॥१७॥१-५॥
ता केवतियं ते एगमेगेणं रातिदिएणं विकंपइत्ता २ सूरिए चार चरति आहितेति वदेज्जा?, तत्थ खलु इमाओ सत्त पडिवत्तीओ " શ્રી સૂર્યપ્રણયુપામ |
| १३ |
पू. सागरजी म. संशोधित
For Private And Personal
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsur Gyanmandir
|पं०, तत्थेगे एवमाहंसु-ता दो जोयणाई अद्धदुचत्तालीसं तेसीतसयभागे जोयणस्स एगमेगेणं रातिदिएणं विकंपइत्ता २ सूरिए चार||
चरति एगे एव०, एगे पुण० ता अड्ढातिजाई जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता सूरिए चारं चरति एगे एव०, एगे पुण० ता तिभागूणाई तिनि जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता २ सूरिए चार चरति एगे एव०, एगे पुण०-ता तिणि जोयणाई अद्धसीतालीसं च तेसीतिसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता सूरिए चारं चरंति एगे एव०, एगे पुण-ता अधुवाई जोयणाई एगमेगेणं राइदिएणं विकंपड़त्ता सुरिए चारं चरंति एगे एव०, एगे पुण-ता चउब्भागुणाईचत्तारि जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता सूरिए चार चरति एगे एव०, एगे पुण०-ता चत्तारि जोयणाई अद्धबावण्णं च तेसीतिसतभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता सूरिए चार चरति एगे०, वयं पुण एवं वदामो-ता दो जोयणाई अडतालीसं च एगट्ठिभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राइदिएणं विकंपइत्ता सूरिए चारं चरंति, तत्थ्णं को हेतू इति वदेजा?, ता अयण्णं जंबुद्दीवे जाव परिक्खेवेणं पं०, ता जता णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवइ, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तसि अभितराणंतरं मंडल उवसंकमित्ता चारं चरति, ता जया णं सूरिए अमितराणंतरं मंडलं उवसंकभित्ता चारं चरति तदा णं दो जोयणाई अडयालीसं च एगट्ठिभागे जोयणस्स एगेणं राइदिएणं विकंपइत्ता चारं चरति तता णं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं In श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| १४ |
पू. सागरजी म. संशोधित
For Private And Personal
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsuri Gyanmandir
ऊणे दुवालसमुहुत्ता राई भवति दोहिं एगहिभागमुहुत्तेहिं अहिया, से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अभितरं तच्चं मंडल|| उवसंकभित्ता चारं चरति, ता जया णं सूरिए अमितरं तच्चं मंडलं उवसंकभित्ता चारं चरति त्ता णं पंच जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स दोहिं राइदिएहिं विकंपइत्ता चारं चरति तता णं अट्ठारसमुहुत्ते दिवसे भवति चाहिं एगठिभागमुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति चाहिं एगद्विभागमुहत्तेहिं अधिया, एवं खलु एतेणं उवाएणं शिक्खममाणे सूरिए तताणंतराओ तदाणंतरं मंडलातो मंडलं संक्रममाणे २ दो २ जोयणाई अडतालीसं च एगट्ठिभागे जोयणस्स एगमेंग मंडलं एगमेगेणं राइदिएणं विकम्पमाणे २ सव्वबाहिरं मंडलं उवसंकभित्ता चारं चरति, ता जया णं सूरिए सव्वभंतरातो मंडलातो सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं सव्वब्तरं मंडलं पणिहाय एगेणं तेसीतेणं राइंदियसतेणं पंचदसुत्तरजोयणसते विकंपइत्ता चार चरति तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमछम्मासस्स पज्जवसाणे, से य पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति, ता जता णं सूरिए बाहिराणंतरं मंडलं उक्संकभित्ता चारं चरति त्या णं दो दो जोयणाई अडयालीसं च एगहिभागे जोयणस्स एगमेगेणं राइदिएणं विकम्पइत्ता चारं चरति तता णं अट्ठारसमुहुत्ता राई भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगविभागमुहुत्तेहिं अहिए, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चार ॥ श्री सूर्यप्रजप्त्युपाङ्गम् ॥
पू.सागरजी म. संशोधित
For Private And Personal
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsunl Gyanmandir
चरति, ता जया णं सूरिए बाहिरं तच्चं मंडलं उक्संकभित्ता चारं चरति तया णं पंच जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स दोहिं राइदिएहिं विकंपइत्ता चार चरति, राइदिए तहेव, एवं खलु एतेणुवाएणं पविसमाणे सूरिए ततोऽणंतरातो त्याणंतरं मंडलाओ मंडलं संक्रममाणे २ दो २ जोयणाई अडयालीसं च एगट्ठिभागे जोयणस्स एगमेगेणं राइंदिएणं विकंपमाणे २ सव्वब्भंतरं मंडलं| उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वबाहिरातो मंडलातो सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं सव्वबाहिरं भंडलं पणिधाय एगेणं तेसीएणं राइंदियसतेणं पंचदसुत्तरे जोयणसते विकंपइत्ता चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अवारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवइ, एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे ११८॥१-६॥
ता कहं ते मंडलसंठिती आहिताति वदेजा?, तत्थ खलु इमातो अट्ठ पडिवत्तीओ पं०, तत्थेगे एवमाहंसु-ता सव्वावि मंडलवता समचरंससंठाणसंठिता पं० एगे एव०, एगे पुण०-ता सव्वावि णं मंडलवता विसमचउरंससंठाणसंठिया पं० एगे एव०, एगे पुण० सव्वावि णं मंडलवया समचतुकोणसंठिता पं० एगे ए०, एगे पुण० सव्वावि मंडलवता विसमचउकोणसंठिया पं० एगे एव०, एगे पुण० ता सव्वावि मंडल० समचकवालसंठिया पं० एगे एव०, एगे पुण०-ता सव्वावि मंडलवता विसमचक्कवालसंठिया पं० एगे एव०, एगे पुण०-ता सव्वावि मंडलवता चक्कद्धचकवालसंठिया पं० एगे एव०, एगे पुण०-ता सव्वावि मंडलवता I श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू.सागरजी म. संशोधित
For Private And Personal
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsuri Gyanmandir
छत्तागारसंठिया पं० एगे एवभाहंसु, तत्थ जे ते एवमाहंसु ता सव्वावि मंडलवता छत्ताकारसंहिता पं० एतेणं गएणं णेयव्यं, जो |चेव णं इतरेहिं, पाहुडगाहाओ भाणियव्वाओ १९॥१-७॥
ता सव्वावि णं मंडलवया केवतियं बाहल्लेणं केवतियं आयामविक्खंभेणं केवतियं परिक्खेवेणं आहिताति वदेज्जा?, तत्थ खलु इमा तिण्णि पडिवत्तीओ पं०, तत्थेगे एवमाहंसु-ता सव्वावि णं मंडलवता जोयणं बाहल्लेणं एगं जोयणसहस्सं एगं तेत्तीसं जोयणसतं आयामविक्खंभेणं तिणि जोयणसहस्साई तिणि य नवणउए जोयणसते परिक्खेवेणं पं० एगे एव०, एगे पुण०ता सव्वाविणं मंडलवता जोयणं बाहल्लेणं एगंजोयणसहस्सं एगंच चउत्तीसं जोयणसयं आयाभविक्खंभेणं तिणि जोयणसहस्साई |चत्तारि बिउत्तरे जोयणसते परिक्खेवेणं पं० एगे एव०, एगे पुण-ता जोयणं बाहल्लेणं एगंजोयणसहस्सं एगं च पणतीसं जोयणसतं
आयामविक्खंभेणं तिणि जोयणसहस्साई चत्तारि बिउत्तरे जोयणसते परिक्खेवेणं पं० एगे एव०, एगे पुण०-ता जोयणं बाहल्लेणं |एगं जोयणसहस्सं एगं च पणतीसं जोयणसतं आयामविक्खंभेणं तिनि जोयणसहस्साई चत्तारि पंचुत्तरे जोयणसते परिक्खेवेणं ||पं० एगे एव०, वयं पुण-ता सव्वावि मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं अणियता आयामविक्खंभेणं परिक्खेवेणं च आहिताति वदेज्जा, तत्थ् णं को हेअत्ति वदेजा?, ता अयण्णं जंबुद्दीवे जाव परिक्खेवेणं, ता जया णं सूरिए
सव्वब्तरं मंडलंउवसंकभित्ता चारं चरति तयाणंसा मंडलवता अडतालीसं एगद्विभागे जोयणस्स बाहल्लेणंणवणउइजोयणसहस्साई || श्री सूर्यप्रनप्त्युपाङ्गम् ॥
। १७ ।
[पू. सागरजी म. संशोधित
For Private And Personal
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
॥छच्च् चत्ताले जोयणसते आयामविक्खंभेणं तिणि जोयणसतसहस्साई पण्णरसजोयणसहस्साई एगूणणउतिं जोयणाई किंचिविसेसाहिए परिक्खेवेणं, तता णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं सा मंडलवता अडयालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं णवणवई
ने जोयणसते पणतीसं च एगद्विभागे जोयणस्स आयामविक्खंभेणं तिणि जोयणसतसहस्साई पत्ररसं च सहस्साई एगं सत्तुत्तरं जोयणसतं किंचिविसेसूणं परिक्खेवेणं, तदा णं दिवसरातिप्यमाणं तहेव, से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरति तया णं सा मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं णवणवतिजोयणसहस्साई छच्च् एकावण्णे जोयणसते णव य एगट्ठिभागा जोयणस्स आयामविक्खंभेणं तिणि जोयणसहस्साई पत्ररस य सहस्साई एगं च पणवीसं जोयणसयं परिक्खेवेणं |पं०, तता णं दिवसराई तहेव, एवं खलु एतेण उवाएणं निक्खममाणे सूरिए तताणंतरातो तदाणंतरं मंडलातो मंडलं उवसंकममाणे २ पंच २ जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले विक्खंभबाहल्लेणं अभिवड्ढेमाणे २ अट्ठारस जोयणाई परिरयवुड्ढि अभिवड्ढेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्व० जाव चारं चरति तता ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥]
| १८ |
पू. सागरजी म. संशोधित
For Private And Personal
Page #30
--------------------------------------------------------------------------
________________
San Mahavir Jain Aradhana Kendra
www.kobarth.org
Acharya Shet Kalashsagarseri Gyanmand
णं सा मंडलवता अडतालीसं एगट्ठिभागा जोयणस्स एगं च जोयणसयसहस्सं छच्च सद्धे जोयणसते आयामविक्खंभेणं तिनि जोयणसयसहस्साई अट्ठारस सहस्साई तिण्णि य पण्णरसुत्तरे जोयणसते परिक्खेवेणं तदा णं उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पजवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासंअयभाणे पढमंसिअहोरत्तंसिबाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णंसूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तता णं सा मंडलवता अडतालीसं एगहिभागे जोयणस्स बाहल्लेणं एगं जोयणसयसहस्सं छच्च चउपपणे जोयणसते छव्वीसंच एगद्विभागे जोयणस्स आयामविक्खंभेणं तिन्नि जोयणसतसहस्साई अद्वारस सहस्साई दोण्णि य सत्ताणउते जोयणसते परिक्खेवेणं पं०, तता णं राइदिए तहेव, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकभित्ता चारं चरति, ता जया णं सूरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरति तता णं सा मंडलवता अडयालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं एगं जोयणसतसहस्सं छच्च अडयाले जोयणसए बावण्णं च एगद्विभागे जोयणस्स आयामविक्खंभेणं तिण्णि जोयणसतसहस्साई अट्ठारस सहस्साई दोण्णि अणासीते जोयणसते परिक्खेवेणं पं०, दिवसराई तहेव, एवं खलु एतेणुवाएणं पविसमाणे सूरिए तताणंतरातो तदाणंतरं मंडलातो मंडल संक्रममाणे २ पंच जोयणाई पणतीसं च एगढिभागे जोयणस्स एगमेगे मंडले विक्खंभवुढिणिवुड्ढेमाणे २ अट्ठारस जोयणाई परिरयवुड्ढिणिवुड्डेमाणे २ सव्वब्अंतरं मंडलं उवसंकभित्ता चारं चरति, ता जता श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित ||
For Private And Personal
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
णं सूरिए सव्वब्यंतरं मंडलं उवसंकमित्ता. चारं चरति तता णं सा मंडलवया अडयालीसं एगद्विभागे जोयणस्स बाहल्लेणं णवणउति जोयणसहस्साइं छच्च चत्ताले जोयणसए आयामविक्खंभेणं तिण्णि जोयणसयसहस्साइं पण्णरसं य सहस्साई अउणाणउतिं च जोयणाई किंचिविसेसाहियाइं परिक्खेवेणं पं० तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवति, एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे, ता सव्वावि णं मंडलवता अडतालीसं एगदिट्ठभागे जोयणस्स बाहल्लेणं, सव्वावि णं मंडलंतरिया दो जोयणाई विक्खंभेणं, एस णं अद्धा तेसीयसतपडुप्पण्णो पंच दसुत्तरे जोयणसते आहि०, ता अभितरातो मंडलवताओ बाहिरं मंडलवतं बाहिराओ वा मंडलावताओ अब्भितरं मंडलवतं एस णं अद्धा केवतियं आहि०?, ता पंच दसुत्तरजोयणसते आहिताति वदेज्जा, अब्भितराते मंडलवताते बाहिरा मंडलवया बाहिराओ मंडलवतातो अब्भितरा मंडलवता एस णं अद्धा केवतियं आहि० ?, ता पंच दसुत्तरे जोयणसते अडतालीसं च एगद्विभागे आहि०, ता अब्भिंतरातो मंडलवतातो बाहिरमंडलवता बाहिरातो० अब्भंतरमंडलवता एस णं अद्धा केवतियं आहि०?, ता पंच णवुत्तरे जोयणसते तेरस य एगट्टिभागे जोयणस्स आहि०, अब्भितराते मंडलवताए बाहिरा मंडलवया बाहिराते मंडलवताते अब्भिंतरमंडलवया एस णं अद्धा केवतियं आहिताति वदेज्जा ?, ता पंच दसुत्तरे जोयणसए आहियत्ति वदेज्जा २०॥१-८॥
॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
२०
For Private And Personal
पू. सागरजी म. संशोधित
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
ता कहं ते तेरिच्छगती आहिताति वदेज्जा?, तत्थ खलु इमाओ अट्ठ पडिवत्तीओ पं०, तत्थेगे एवमाहंसु-ता पुरच्छिमातो लोअंतातो| पादो मरीची आगासंसि उद्देति से णं इमं लोयं तिरियं करेइ त्ता पच्चस्थिमंसि लोगन्तंसि सायंमि सूरिए आगासंसि विद्धस्संति एगे एवभा०, एगे पुण०-ता पुरच्छिमातो लोअंतातो पातो सूरिए आगासंसि उठेइ से णं इमं लोयं तिरियं करेति त्ता पच्चत्थिमंसि लोयंसि सूरिए आगासंसि विद्धंसति, एगे एव०, एगे पुण०-ता पुरस्थिमाओ लोयंतातो पादो सूरिए आगासंसि उत्तिट्ठति से इम लोयं तिरियं करेति ता पच्चत्थिमंसि लोयंसि सायं सूरिए आगासं अणुपविसति त्ता अहे पडियागच्छति त्ता पुणरवि अवरभूपुरस्थिमातो लोयंतातो पातो सूरिए आगासंसि उत्तिट्ठति एगे एवमा०, एगे पुण-ता पुरस्थिमाओ लोगंताओ पाओ सूरिए पुढवीओ उत्तिट्ठति, से णं इमं लोयं तिरियं करेति त्ता पच्चथिमिलंसि लोयंसि सायं सूरिए पुढवीकायंसि विद्धंसइ एगे एव०, एगे पुण०-पुरत्थिमाओ लोयंताओ पाओ सूरिए पुढवीओ उत्तिट्ठइ से णं इमं लोयं तिरियं करेइ त्ता पच्चत्थिमंसि लोयंसि सायं सूरिए पुढवीकायं अणुपविसइ त्ता अहे पडियागच्छइ त्ता पुणरवि अवरभूपुरस्थिमाओ लोगंताओ पाओ सूरिए पुढवीओ उत्तिइ एगे एव०, एगे पुण०-ता पुरथिमिल्लाओ लोयंताओ पाओ सूरिए आउकायंसि उत्तिइ से णं इमं लोयं तिरियं करेइ त्ता पच्चत्थिमंसि लोयंतसि सायं सूरिए आउकायंसि विद्धंसति एगे एव०, एगे पुण-ता पुरथिमातो लोगंतातो पाओ सूरिए आउओ उत्तिट्ठति, से णं इभ तिरिय लोयं तिरियं करेति त्ता पच्चस्थिमंसि लोयंतसि सायं सूरिए आउकायंसि पविसइ त्ता अहे पडियागच्छति त्ता पुणरवि अवरभूपुरस्थिमातो ॥ श्री सूर्यप्रजप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsuri Gyanmandir
लोयंतातो पादो सूरिए आउओ उत्तिट्ठति एगे एव०, एगे पुण-ता पुरत्थिमातो लोयंताओ बहूई जोयणाई बहुइं जोयणसताई बहूई जोयणसहस्साई उड्ढे दूरं उप्पतित्ता एत्थ णं पातो सूरिए आगासंसि उत्तिट्ठति से णं इमं दाहिणड्ढे लोयं तिरियं रेति ||त्ता उत्तरद्धलोयं तमेव रातो से णं इमं उत्तरद्धलोयं तिरियं रेइ त्ता दाहिणद्धलोयं तमेव राओ, से णं इमाई दाहिणुत्तरड्ढलोयाई |तिरियं करेइ त्ता पुरथिमाओ लोयंतातो बहूई जोयणाई तं चेव उड्ढे दूर उप्पतित्ता एत्थ णं पातो सूरिए आगासंसि उत्तिट्ठति एगे एव०, वयं पुण एवं व्यामो-ता जंबुद्दीवस्स पाईणपडीणायतउदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सतेणं छेत्ता दाहिणपुरच्छिमंसि उत्तरपच्चत्थिमंसि य चउब्भागमंडलंसि इभीसे रयणप्पभाए पुढवीए बहुसभरमणिज्जातो भूमिभागातो अट्ठ जोयणसताई उड्ढे उम्पतित्ता एत्थ णं पादो दुवे सूरिया आगासाओ उत्तिळंति, ते णं इमाई दाहिणुत्तराई जंबुद्दीवभागाइं तिरिय करेंति त्ता पुरथिमपच्चत्थिमाइं जंबुद्दीवभागाइं तामेव रातो ते णं इमाई पुरच्छिमपच्चस्थिमाइं जंबुद्दीवभागाइं तिरियं करेंति त्ता दाहिणुत्तराई जंबुद्दीवभागाइं तामेव रातो, ते णं इमाई दाहिणुत्तराई पुरच्छिमपच्चत्थिमाणि य जंबुद्दीवभागाई तिरियं करेंति त्ता ||जंबुद्दीवस्स पाईणपडीणायत० एत्य णं पादो दुवे सूरिया आगासाओ उत्तिद्वंति।२१॥२-१॥
___ता कहं ते मंडलाओ मंडलं संकममाणे २ सूरिए चारं चरति आहि०?, तत्थ खलु इमातो दुवे पडिवत्तीओ पं०, तत्थेगे एवमाहंसुता मंडलातो मंडलं संकममाणे २ सूरिए भेयधाएणं संकामइ एगे एव०, एगे पुण०-ता मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| २२
पू. सागरजी म. संशोधित
For Private And Personal
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
णिव्वेढेति, तत्थ जे ते एवमाहंसु ता मंडलातो मंडलं संकममाणे भेयघाएणं संकमइ तेसिं णं अयं दोसे-ता जेणंतरेणं मंडलातो मंडलं संकममाणे २ सूरिए भेयघाएणं संकमति एवतियं च णं अद्धं पुरतो न गच्छति, पुरतो अगच्छमाणे मंडलकालं परिहवेति, तेसिं गं अयं दोसे, तत्थ जे ते एवमाहंसु-ता मंडलातो मंडलं संकममाणे सूरिए कण्णकलं णिव्वेढेति तेसिं णं अयं विसेसेता जेणंतरेणं मंडलातो मंडलं संकममाणे सूरिए कण्णकलं णिव्वेढेति एवतियं च णं अद्धं पुरतो गच्छति पुरतो गच्छमाणे मंडलकालं णं परिहवेति तेसिं णं अयं विसेसे, तत्थ जे ते एवमाहंसु मंडलातो मंडलं संकममाणे सूरिए कण्णकलं णिव्वेढेति एतेणं णएणं णेतव्वं, णो चेव णं इतरेणं ॥ २२ ॥२- २॥
Acharya Shri Kailashsagarsuri Gyanmandir
ता केवतियं ते खेत्तं सूरिए एगमेगेणं मुहुत्तेणं गच्छति आहि० ?, तत्थ खलु इमातो चत्तारि पडिवत्तीओ पं०, तत्थ एगे० -- ता छ छ जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेण गच्छति एगे०, एगे पुण०-ता पंच पंच जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति एगे एव०, एगे पुण० - ता चत्तारि २ जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति एगे०, एगे पुण०-ता छवि पंचवि चत्तारिवि जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति एगे०, तत्थ जे ते एवमाहंसु ता छ छ जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एव० - जता णं सूरिए सव्वब्यंतरं मंडलं उवसंकभित्ता चारं चरति तथा णं उत्तमकट्टपत्ते उक्कोसे अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवति, तंसिं च णं दिवसंसि एगं जोयणसतसहस्सं अट्ठ य जोयणसहस्साइं तावक्खेत्ते ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
२३
For Private And Personal
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पं०, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकभित्ता चारं चरति तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवति, तंसिं च णं दिवसंसि बावत्तरिं जोयणसहस्साई तावक्खेत्ते पं०, तया णं छ छ जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति, तत्थ जे ते एवमाहंसु ता पंच जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एव० - ता जता णं सूरिए सव्वम्भंतरं मंडलं उवसंकभित्ता चारं चरति तहेव दिवसराइप्पमाणं, तंसिं च णं तावखेत्तं नउइजोयणसहस्साइं, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं तं चैव राईदियप्पमाणं, तंसिं च णं दिवसंसि सट्ठि जोयणसहस्साइं तावक्खेत्ते पं०, तता णं पंच २ जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति, तत्थ जे ते एव० ता चत्तारि जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एव०-ता जया णं सूरिए सव्वव्यंतरं मंडलं उवसंकमित्ता चारं चरति तता णं दिवसराई तहेव, तंसि च णं दिवसंसि बावत्तरिं जोयणसहस्साइं तावक्खेत्ते पं०, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं राइंदियं तथेव, तंसिं च णं दिववसंसि अडयालीसं जोयणसहस्साइं तावक्खेत्ते पं०, तता णं चत्तारि २ जोयणसहस्साइं सूरिए एगमेगेणं मुहत्तेणं गच्छति, तत्थ जे ते एवमाहंसु छवि पंचवि चत्तारिवि जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एव०-ता सूरिए णं उग्गमणमुहुत्तंसि अत्यमणमुहुत्तंसि य सिग्धगती भवति तता णं छ छ जोयणसहस्साइं एगमेगेणं मुहुत्तेणं गच्छति, मज्झिमतावखेत्तं समासादेमाणे २ सूरिए मज्झिमगती भवति, तता णं पंच २ जोयणसहस्साइं एगमेगेणं मुहुत्तेणं गच्छति, ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
२४
पू. सागरजी म. संशोधित
For Private And Personal
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मज्झिमं तावखेत्तं संपत्ते सूरिए मंदगती भवति, तता णं चत्तारि जोयणसहस्साइं एगमेगेणं मुहुत्तेणं गच्छति, तत्थ को हेऊत्ति वदेज्जा ?, ता अयण्णं जंबुद्दीवे दीवे जाव परिक्खेवेणं, ता जया णं सूरिए सव्वमंतरं मंडलं उवसंकभित्ता चारं चरति तता णं दिवसराई तहेव तंसिं च णं दिवसंसि एक्काणउतिं जोयणसहस्साइं तावखेत्ते पं०, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं राइंदियं तहेव, तस्सि च णं दिवसंसि एगद्विजोयणसहस्साइं तावखेत्ते पं०, तता णं छवि पंचवि चत्तारिवि जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति एगे एव०, वयं पुण एवं वदामो - ता - सातिरेगाई पंच २ जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति, तत्थ को हेतूत्ति वदेज्जा?, ता अयण्णं जंबुद्दीवे० परिक्खेवेणं, ता जता णं सूरिए सव्वब्यंतरं मंडलं उवसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साइं दोण्णि य एकावण्णे जोयणसए एगूणतीसं च सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इधगतस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं दोहि य तेवद्वेहिं जोयणसतेहिं एकवीसाए य सद्विभागेहिं जोयणस्स सूरिए चक्खुफासं हव्वमागच्छति, तया णं दिवसराई तहेव, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अम्भितराणंतरं मंडलं उवसंकभित्ता चारं चरति, ता जया णं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं | चरति तता णं पंच २ जोयणसहस्साइं दोण्णि य एकावण्णे जोयणसते सीतालीसं च सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगयस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं अउणासीते य जोयणसतेहिं सत्तावण्णाए सद्विभागेहिं जोयणस्स ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
२५
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
सहिभागं च एगसहिहा छेत्ता अउणावीसाए चुण्णियाभागेहिं सूरिए चक्खुमासं हव्वमागच्छति, तता णं दिवसराई तहेव, ||१८६२७ १२६३), से णिक्खममाणे सूरिए दोच्चसि अहोरत्तंसि अभितरं तच्चं मंडलं उवसंकभित्ता चारं चरति, ता जया णं सूरिए
अभितरं तच्चं मंडलं उवसंकभित्ता चारं चरति तता णं पंच २ जोयणसहस्साई दोण्णि य बावणे जोयणसते पंच य सहिभागे जोयणस्स एगमेगेणं मुहत्तेणं गच्छति, तता णं इहगतस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं छण्णउतीए य जोयणेहिं तेत्तीसाए य सहिभागेहिं जोयणस्स सट्ठिभागं च एगट्ठिया छेत्ता दोहिं चुण्णियाभागेहिं सूरिए चक्खुष्कासं हव्वमागच्छति, तता णं दिवसराई तहेव, एवं खलु एतेणं उवाएणं णिक्खममाणे सूरिए तताणंतराओ तदाणंतरं मंडलातो मंडलं संक्रममाणे २ अट्ठारस २ सहिभागे जोयणस्स एगमेगे मंडले मुहत्तगतिं अभिवुड्ढेमाणे २ चुलसीति २ जोयणाइं पुरिसच्छायं णिवुड्ढेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साई तिन्त्रि य पंचुत्तरे जोयणसते पण्णरस यं सहिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्स मणूसस्स एक्कतीसाए जोयणसहस्सेहिं अहिं एकतीसेहिं जोयणसतेहिं तीसाए य सहिभागेहिं जोयणस्स सूरिए चक्खुप्फास हव्वमागच्छति, तता णं उत्तमकट्ठपत्ता उछोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स प्रज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चार ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| २६ ।
पू. सागरजी म. संशोधित
For Private And Personal
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.bath.org
Acharya Se Kailashsagarsun Gyanmandir
चरति, ता जता णं सूरिए बाहिराणंतरं मंडलं उवसंकभित्ता चारं चरति तता णं पंच २ जोयणसहस्साई तिणि य चउरुत्तरे जोयणसते सत्तावण्णं च सद्विभाए जोयणस्स मुहुत्तेणं गच्छति, तता णं इधगतस्स मणूसस्स एक्कतीसाए जोयणसहस्सेहिं नवहि य सोलेहिं जोयणसएहिं एगूणतालीसाए सट्ठिभागेहिं जोयणस्स सट्ठिभागं च एगट्ठिहा छेत्ता सट्ठीए चुण्णियाभागेहिं सूरिए चक्खुफास हव्दमागच्छति, तता णं राइंदियं तहेव, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरं तच्चं मंडलं उवसंकभित्ता चार चरति तता णं पंच २ जोयणसहस्साई तिनि य चउरुत्तरे जोयणसते ऊतालीसं च सट्ठिभागे जोयणस्स एगभेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्स मणूसस्स एगाधिरोहिं बत्तीसाए जोयणसहस्सेहिं एका वण्णाए य सहिभागेहिं जोयणस्स सहिभागं च एगद्विधा छेत्ता तेवीसाए चुण्णियाभागेहिं सूरिए चक्खुप्फास हव्वमागच्छति, राइंदियं तहेव, एवं खलु एतेणुवाएणं पविसमाणे सूरिए तताणंतरातो तताणंतरं मंडलातो मंडलं संकममाणे २ अट्ठारस २ सहिभागे जोयणस्स एगभेगे मंडले मुहुत्तगई णिवुड्ढेमाणे २ सातिरेगाइं पंचासीति २ जोयणाई पुरिसच्छायं अभिवुड्ढेमाणे २ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति, ता जता णं सूरिए सव्वब्भंतरं मंडलं उवसंकभित्ता चारं चरति तता णं पञ्च २ जोयणसहस्साई दोण्णि य एक्कावण्णे जोयणसए अगुणतीसं च सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगयस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसतेहिं एकवीसाए यसट्ठिभागेहिं जोयणस्स सूरिए चक्खुफासं हव्दमागच्छति, ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| २७ ]
पू. सागरजी म. संशोधित
For Private And Personal
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kalashsagarsuri Gyanmandir
तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, एस णं दोच्चे छम्मासे एस|| णं दोच्चस्स छम्मासस्स प्रज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चसंवच्छ रस्स प्रज्जवसाणे॥२३॥ बितियं पाहुडं २-३॥ ___ता केवतियं खेत्तं चंदिमसूरिया ओभासंति उज्जोवेति तवेंति पगासंति आहि०?, तत्थ खलु इमाओ बारस पडिवत्तीओ पं०, तत्थेगे एवमा०-ता एगं दीवं एगं समुदं चंदिमसूरिया ओभासेंति०, एगे एव०, एगे० ता तिण्णि दीवे तिणि समुद्दे चंदिमसूरिया ओभासंतिक एगे एव०, एगे पुण०-ता अद्धचउत्थे (प्र० आउठे) दीवसमुद्दे चंदिमसूरिया ओभासंतिक एगे एव०, एगे पुण०ता सत्त दीवे सत्त समुद्दे चंदिमसूरिया ओभासंति० एगे एव०, एगे पुण०-ता दस दीवे दस समुद्दे चंदिमसूरिया ओभासंति०, एगे पुण-ता बारस दीवे बारस समुद्दे चंदिमसूरिया ओभासंति०, एगे पुण०-बायालीसं दीवे बाया लीसं समुद्दे चंदिमसूरिया ओभासंति०, एगे पुण०-बावत्तरि दीवे बावत्तरि समुद्दे चंदिमसूरिया ओभासंति०, एगे पुण०-ता बायालं दीवसतं बायालं समुद्दसतं चंदिमसूरिया ओभा संति०, एगे पुण०-ता बावत्तरि दीवसतं बावत्तरि समुद्दसतं चंदिमसूरिया ओभासंति०, एगे पुण०-ता बायालीसं दीवसहस्सं बायालं समुद्दसहस्सं चंदिमसूरिया ओभासंति०, एगे पुण० ता बावत्तरं दीवसहस्सं बावत्तरं समुद्दसहस्सं चंदिमसूरिया ओभासंतिक एगे एवमाहंसु, वयं पुण एवं वदामो अयण्णं जंबुद्दीवे जाव परिक्खेवेणं पं०, से णं एगाए जगतीए सव्वतो समंता संपरिक्खित्ते, || श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| २८ ।
पू. सागरजी म. संशोधित
For Private And Personal
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsuri Gyanmandir
साणं जगती तहेव जहा जंबुद्दीवपन्नत्तीए जाव एवामेव सपुव्वावरेणं जंबुद्दीवे २ चोहस सलिलासयसहस्सा छप्पनं च सलिलासहस्सा भवन्तीतिमक्खाता, जंबुद्दीवे णं दीवे पंचचक्कभागसंठिता आहिताति वदेज्जा, ता कहं ते जंबुद्दीवे पंचचक्कभागसंठिते आहि०?, ता जता णं एते दुवे सूरिया सव्वब्भंतरं मंडलं उवसंकभित्ता चार रंति तदा णं जंबुद्दीवस्स तिणि पंचच उभागे ओभासेति०,। तं०- एगेवि एगं दिवड्ढे पंचचक्कभागं ओभासेति० एगेवि एग दिवड्ढ पंचचक्कभागं ओभासेति, तता णं उत्तमकट्ठपत्ते उक्कोसए अद्वारस मुहत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवइ, ता जता णं एते दुवे सूरिया सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरंति तदा णं जंबुद्दीवस्स० दोणि चक्कभागे ओभासंति०, ता एगेवि एगं पंचचकवालभागं ओभासति० एगेवि एवं |पंचचक्कवालभागं ओभासइ०, तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवति १२४॥ ततियं पाहुडं ३॥ ___ता कहं ते सेआते संठिई आहिता?, तत्थ खलु इमा दुविहा संठिती पं० २०- चंदिमसूरियसंठिती य, तावखेत्तसंठिती य, ता कहं ते चंदिमसूरियसंठिती आहिता०?, तत्थ खलु इमातो सोलस पडिवत्तीओ पं०, तत्थेगे एवमाहंसु-ता समचउरंससंठिता चंदिमसूरियसंठिती एगे एव०,एगे पुण० ता विसभचउरंससंठिता चंदिमसूरियसंठिती पं० एवं समचउकोणसंठिता विसमचउक्कोणसंठिया समचकवालसंठिता विसमचकवालसंठिता चक्कद्धचक्कवालसंठिता पं० एगे एव० एगे पुण०-ता छत्तागारसंठिता चंदिमसूरियसंठिती | શ્રી સૂર્યપ્રગમ્યુપામ્રમ
| २९ ।
पू. सागरजी म. संशोधित ||
For Private And Personal
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
पं०, गेहसंठिता गेहावणसंठिता पासादसंठिता गोपुरसंठिया पेच्छाघरसंठिता वलभीसंठिता हमियतलसंठिता वालग्गपोतियासंठिता चंदिमसूरियसंठिती पं०, तत्थ् जे ते एवमा०- ता समचरंससंठिता चंदिमसूरियसंठिती पं० एतेणं णएणंणेतव्वं, णोचेवणं इतरोहिं, ता कहं ते तावक्खेत्तसंठिती आहिता०?, तत्थ् खलु इमाओ सोलस पडिवत्तीओ पं०, तत्थ् णं एगे एवमाहंसु-तो गेहसंठिता तावखित्तसंठिती पं०, एवं जाव वालग्गपोतियासंठिता तावखेत्तसंठिती, एगे पुण एवमा०. ता जस्संठिते जंबुद्दीवे तस्संठिता तावक्खेत्तसंठिती एगे एव०, एगे पुण०-ता जस्संठिते भारहे वासे तस्सं०, एवं उजाणसंठिया निजाणसंठिता निजाणसंठिता एगतो णिसहसंठिता दुहतो णिसहसंठिता सेयणगसंठिता एगे एव०, एगे पुण० ता सेणगपट्ठसंठिता तावखेत्तसं० एगे एवभाहंसु, वयं पुण एवं वदामो-ता उद्धीमुहकलंबुआपुष्पसंठिता तावखेत्तसंठिती ५० अंतो संकुडा बाहिं वित्थड। अंतो वट्टा बाहिं पिधुला अंतो अंकमुहसंठिता बाहिं सत्थिमुहसंठिता उभतो पासेणं तीसे दुवे बाहाओ अवहिताओ भवंति पणतालीसं २ जोयणसहस्साई आयामेणं, दुवे यणं तीसे बाहाओ अणवद्विताओ भवंति, तं०. सव्वब्भंतरिया चेव बाहा सव्वबाहिरिया चेव बाहा, तत्थ को हेतूत्ति वदेज्जा? ताअयण्णं जंबुद्दीवेजाव परिक्खेवेणं, ता जयाणंसूरिए सव्वब्भंत मंडलं उवसंकमित्ता चारं चरति तताणंउद्धीमुहकलंबुआपुष्फसंठिता तावखेत्तसंठिती आहिताति वदेज्जा अंतो संकुडा बाहिं वित्थडा अंतो वट्टा बाहिं पिधुला अंतो अंकमुहसंठिता बाहिं सत्थिमुहसंठिआ, दुहतो पासेणं तीसे तथेव जाव सव्वबाहिरिया चेव बाहा, तीसे णं सव्वब्भंतरिया बाहा मंदरपव्ययंतेणं णव जोयणसहस्साई चत्तारि ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
३०
For Private And Personal
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shet Kailasagaset Gyanmand
य छलसीते जोयणसते णव य दसभागे जोयणस्स परिक्खेवेणं आहिता०, ता से णं परिक्खेवविसेसे कतो आहिता०?, ता जे|| णं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं तीहिं गुणित्ता दसहिं छित्ता दसहिं भागे हीरमाणे एसणं परिक्खेवविसेसे आहिता०, तीसे णं सव्वबाहिरिया बाहा लवणसमुदंतेणं चउणउतिं जोयणसहस्साई अट्ठय अट्ठसटे जोयणसते चत्तारि य दसभागे जोयणस्स परिक्खेवेणं आहिता०, ता से णं परिक्खेवविसेसे कतो आहिता०? ताजे णं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवे तीहिं गणित्ता दसहि छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहिताति वदेजा, तीसे णं तावक्खेत्ते केवतियं आयामेणं आहिताति वदेना?, ता अत्तरी जोयणसहस्साई तिण्णि य तेत्तीसे जोयणसते जोयणतिभागे यआयामेणं आहितेति वदेजा, त्या णं किंसंठिया अंधगारसंठिई आहितेति वदेज्जा ?, उद्धीमुहकलंबुआपुष्पसंठिता तहेव जाव बाहिरिया चेव बाहा, तीसे णं सव्वभंतरिया बाहा मंदरपव्वतंतेणं छज्जोयणसहस्साई तिणि य चउवीसे जोयणसते छच्च दसभागे जोयणस्स परिक्खेवेणं आहितिवदेजा, ता से णं परिक्खेवविसेसे कतो आहिते? ता जे णं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता सेसं तहेव, तीसे णं सव्वबाहिरिया बाहा लवणसमुदंतेणं तेवढेि जोयणसहस्साई दोण्णि य पणयाले जोयणसते छच्च दसभागे जोयणस्स परिक्खेवेणं आहिते०, ता से णं परिक्खेवविसेसे कत्तो आहिते?, ता जे णं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणित्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एसणं परिक्खेवविसेसे आहिते०, ता सेणं अंधकारे केवतियं आयामेणं आहिते०?, ता अत्तरि जोयणसहस्साई N શ્રી સૂર્યપ્રચુપટ્ટમ |
| ३१ ।
पू.सागरजी म. संशोधित
For Private And Personal
Page #43
--------------------------------------------------------------------------
________________
Shn Mahav Jain Aradhana Kendra
mirm.kobatimorg
Acharya Sher Kalashsagarsur Gyanmandir
तिण्णि य तेत्तीसे जोयणसते जोयणतिभागं च आयामेणं आहितेति वदेज्जा, तता णं उत्तमकट्टपत्ते अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ताराई भवइ, ता जयाणंसूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तताणं किंसंठिता तावखेत्तसंठिती आहिता ०?, ता उद्धीमुहकलंबुयापुण्फसंठिता तावक्खेत्तसंठिती आहिता०, एवं जं अब्जिंतरमंडले अंधकारसंठितीए पमाणं त् बाहिरमंडले तावक्खेत्तसंठितीए जं तहिं तावखेत्तसंठितीए तं बाहिरमंडले अंधकारसंठितीए भाणियव्वं जाव तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवति, ता जंबुद्दीवे सूरिया केवतियं खेत्तं उड्ढं तवंति केवतियं खेत्तं अहे तवंति केवतियं खेत्तं तिरियं तवंति ?, ता जंबुद्दीवे णं दीवे सूरिया एगं जोयणसतं उड्ढं तवंति अट्ठारस जोयणसताई अधे तवंति सीतालीसं जोयणसहस्साई दुन्नि य तेवढे जोयणसते एकवीसं च सट्ठिभागे जोयणस्स तिरियं तवंति १२५॥ चउत्थं पाहुडं ४ ॥ ___ता कंसि णं सूरियस्स लेस्सा पडिहताति वदेज्जा ? तत्थ खलु इमाओ वीसं पडिवत्तीओ पं०, तत्थेगे एव०.ता मंदरंसि णं पव्वतंसि सूरियस्स लेस्सा पडि हता० एगे एव०, एगे पुण एव० ता मेरुंसि णं पव्वतंसि सूरियस्स लेस्सा पडिहता० एगे एव०, एवं एतेणं अभिलावेणं भाणियव्वं, ता मणोरमंसि णं पव्वयंसि ता सुदंसणंसिणं पव्वयंसि ता सयंभंसि णं पव्वतंसि ता गिरिरायसि णं पव्वतंसि ता रतणुच्चयंसि णं पव्वतंसि ता सिलुच्चयंसि णं पव्वयंसि ता लोअमझंसि णं पव्वतंसि ता लोयणाभिंसि णं पव्वतंसि I श्री सूर्यप्रजप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsuri Gyanmandir
ता अच्छंसि णं पव्वतंसि ता सूरियावत्तंसि णं पव्वतंसि ता सूरियावरणसि णं पव्वतंसि ता उत्तमंसि णं पव्वयंसि ता दिसादिसि णं पव्वतंसि ता अवतंसंसि णं पव्वतंसि ता धरणिखीलंसि णं पव्वयंसि ता धरणिसिंगंसिणं पव्वयंसि ता पव्वतिंदसिणं पव्वतंसि ता पव्वयरायसि णं पव्वयंसि सूरियस्स लेसा पडिहता आहिताति वदेजा एगे एव०, वयं पुण एवं वदामो-ता मंदरेवि पवुच्चति नाव पव्वयायावि वुच्चति, ता जेणं पुग्गला सूरियस्स लेसं फुसंति ते णं पुग्गला सूरियस्स लेसं पडिहणंति, अदिठ्ठाविणं पोग्गला सूरियस्स लेस्सं पडिहणंति चरिमलेसंतरगतावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति २६॥ पंचमं पाहुडं ५॥ ___ता कहं ते ओयसंठिती आहिताती वदेज्जा ?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पं०, तत्थेगे एवमाहंसु-ता अणुसमयमेव सूरियस्स ओया अण्णा उप्पजे अण्णा अवेति एगे एवमाहंसु, एगे पुण० ता अणुमुहुत्तमेव सूरियस्स ओया अण्णा उपज्जति अण्णा अवेति, एतेणं अभिलावेणं णेतव्वा, ता अणुराइंदियमेव ता अणुपक्खमेव ता अणुमासमेव ता अणुउउमेव ता अणुअयणमेव ता अणुसंवच्छरमेव ता अणुजुगमेव ता अणुवाससयमेव ता अणुवाससहस्समेव ता अणुवाससयसहस्समेव ता अणुपुव्वमेव ता अणुपुव्वसयमेव ता अणुपुव्वसहस्समेव ता अणुपुव्वसतसहस्समेव ता अणुपलितोवममेवता अणुपलितोवमसतमेव ता अणुपलितोवमसहस्समेव ता अणुपलितोवमसयसहस्समेव ता अणुसागरोवममेव ता अणुसागरोवमसतमेव ता अणुसागरोवमसहस्समेव ता अणुसागरोवमसयसहस्समेव एगे एवमासु ता अणुउस्सप्पिणीओसप्पिणिमेव सूरियस ओया अण्णा उप्पज्जति अण्णा अवेति || श्री सूर्यप्राप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Sh Kailashsagarsun Gyanmandir
|एगे एवमाहंसु, व्यं पुण एवं वदामो-ता तीसं २ मुहुत्ते सूरियस्स ओया अवहिता भवति, तेण परं सूरियस्स ओया अणवहिता भवति, छम्मासे सूरिए ओयं णिवुड्ढेति छम्मासे सूरिए ओयं अभिवड्ढेति, णिक्खममाणे सूरिए देसं णिवुड्ढेति पविसमाणे सूरिए देसं अभिवढेड, तत्थ को हेतति वदेजा ?, ता अयण्णं जंबद्दीवे सव्वदीवसमदाणं जाव परिक्खेवेणं, ता जया णं सरिए सव्वब्तरं |मंडलं उव० चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अद्वारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्नसि अब्भिंतरणतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अभितराणंतरं मंडलं उवसंकभित्ता चारं चरति तताणं एगेणं राइदिएणं एगं भागं ओयाए दिवसखित्तस्स णिवुड्ढित्ता रतणिक्वेत्तस्स अभिवड्ढित्ता चारं चरति मंडलं अट्ठारसहिं तीसेहिं सतेहिं छित्ता तता णं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं अणे दुवालसमुहुत्ता राई भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिया, से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अब्भिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरति तता णं दोहिं राइदिएहिं दो भागे ओयाए दिवसखेत्तस्स णिवुढित्ता रयणिखित्तस्स अभिवड्ढेत्ता चारं चरति मंडलं अद्वारसतीसेहिं सएहिं छेत्ता, तताणं अद्वारसमुहत्ते दिवसे भवति चहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति चाहिं एगद्विभागमुहुत्तेहिं अहिया, एवं खलु एतेणुवाएणं निक्खममाणे सूरिए त्याणंतराओ तदाणंतरं मंडलातो मंडलं संकममाणे २ एगमेगे मंडले एगमेगेणं राइदिएणं एगभगं भागं ओयाए ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| ३४
पू. सागरजी म. संशोधित
For Private And Personal
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsuri Gyanmandir
दिवसखेत्तस्स णिवुड्ढेमाणे २ स्यणिखेत्तस्स अभिवड्ढेमाणे २ सव्वबाहिरं मंडलं उसंकभित्ता चारं चति, ता ज्या णं सूरिए। सव्वब्भंतरातो मंडलातो सव्वबाहिरं मंडलं उसंकभित्ता चार चरति तताणं सव्वब्भंतरं मंडलं पणिधायएगलेसीलेणं गइंडियसतेणं सगं तेसी भागसतं ओयाए दिवसखेत्तस्स णिबुड्ढेता रयणिखेत्तस्स अभिवुड्ढेत्ता चार चरति मंडलं अद्वारसहिं तीसेहिं सयेहिं छेत्ता, तता णं उत्तमकट्ठपत्ता उक्को० अट्ठारसमुहुत्ता राई भवति जह० दुवालसमुहुत्ते दिवसे भवति, एसणं पढमे छम्मासे एसणं पढमस्स छम्मासस्स प्रज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उक्संकमित्ता चारं चरति ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकभित्ता चारं चरति तता णंएगेणं राइदिएणं एगं भागं ओयाए रतणिक्खेत्तस्स णिबुड्ढेत्ता दिवसखेत्तस्स अभिवड्ढेत्ता चारं चरति मंडलं अट्ठारसहिं तीसेहिं सएहिं छेत्ता, तता णं अट्ठारसमुहुत्ता राई भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगद्विभागमुहुत्तेहिं अधिए, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिर तच्चं भंडलं उवसंकभित्ता चारं चरति, ता जया णं सूरिए बाहिरंत मंडलं उवसंकभित्ता चार चरति तताणं दोहिं राइदिएहिं दो भाए| ओयाए रतणिक्खेत्तस्स णिव्वुड्ढेत्ता दिवसखेत्तस्स अभिवुड्ढेत्ता चारं चरति मंडलं अहारसहिं तीसेहिं सएहिं छेत्ता, तया णं अट्ठासमुहुत्ता राई भवति चाहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति चाहिं एगट्ठिभागभुत्तेहिं अधिए, एवं खलु एतेणुवाएणं पविसमाणे सूरिए तताणंतरातो तदणंतरं मंडलातो मंडलं संक्रममाणे २ एगमेगे मंडले एगमेगेणं राइदिएणं एगभगं भाग N શ્રી સૂર્યપ્રણરૂપાક્રમ |
[पू. सागरजी म. संशोधित
| ३५ 7
For Private And Personal
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalashsagarsuri Gyanmandir
ओयाए त्यणिखेत्तस्स णिव्वुड्ढेमाणे २ दिवसखेत्तस्स अभिवड्ढेमाणे २ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति ता जया णं सूरिए सव्वबाहिरातो मंडलातो सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं सव्वबाहिरं मंडलं पणिधाय एगणं तेसीतेणं राइंदियसएणं एगं तेसीतं भागसतं ओयाए रयणिखित्तस्स णिवुड्ढेत्ता दिवसखेत्तस्स अभिवड्ढेत्ता चारं चरति मंडलं अट्ठारसतीसेहि सएहिं छेत्ता, तताणं उत्तमकट्ठपत्ते उकोसए अद्वारसमुहत्ते दिवसे भवति जहणिया दुवालसमुहत्ता राई भवति, एसणं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स प्रज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स फ्जवसाणे १२७॥ छटुं पाहुडं ६॥
ता के ते सूरियं वरंति आहिताति वदेज्जा?, तत्थ खलु इमाओ वीसं पडिवत्तीओ पं०, तत्ोंगे एवमाहंसुता मंदरे णं पव्वते सूरियं वयति आहितेति वदेजा एगे एवमा०, एगे पुण०-ता मेरू णं पव्वते सूरियं वरति आहि०, एवं एएणं अभिलावेणं णेतव्वं जाव पव्वतरायेणं पव्वते सूरियं वरयति आहिते० तंएगे एवमाहंसु, वयं पुण एवं वदामो-ता मंदरेवि पवुच्चति तहेव जाव पव्वतराएवि ||पवुच्चति, ताजे णं पोग्गला सूरियस लेसं फुसंति ते पोग्गला सूरियं वश्यंति अदिवाविणं पोग्गला सूरियं वरयंति, चरमलेसंतरगतावि णं पोग्गला सूरियं वस्यति २८॥ सत्तमं पाहुडं ॥ __ता कहं ते उदयसंठिती आहितेति वदेजा ?, तत्थ खलु इमाओ तिण्णि पडिवत्तीओ पं०, तत्थेगे एवमाहंसु-ता जया णं ॥ श्री सूर्यप्रजप्त्युपाङ्गम् ॥
| ३६ ।
[पू. सागरजी म. संशोधित
For Private And Personal
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
जंबुद्दीवे० दाहिणड्ढे अट्ठारसभुहुत्ते दिवसे भवति तता णं उत्तरड्ढेवि अट्ठारसमुहुत्ते दिवसे भवति जया णं उत्तरड्ढे अट्ठारसमुहुत्ते दिवसे भवति तया णं दाहिणड्ढेऽवि अट्ठारसमुहुत्ते दिवसे भवति, ज्या णं जंबुद्दीवे दाहिणड्ढे सत्तरसमुहुत्ते दिवसे भवति तया| णं उत्तरड्ढेवि सत्तरसमुहुत्ते दिवसे भवति, जया णं उत्तरड्ढे सत्तरसमुहुत्ते दिवसे भवति त्या णं दाहिणड्ढेवि सत्तरसमुहुत्ते दिवसे भवति, एवं परिहावेतव्वं, सोलसमुहत्ते दिवसे पण्णरस० दिवसे चउदस० दिवसे तेरस० दिवसे जाव ता जया णं जंबुद्दीवे दाहिणड्ढे बारसमुहुत्ते दिवसे त्या णं उत्तरद्धेवि बारसमुहुत्ते दिवसे भवति, जता णं उत्तरद्धे बारसमुहुत्ते दिवसे भवति तता णं दाहिणद्धेवि बारसमुहत्ते दिवसे भवति, जता णं दाहिणद्ध बारसमुहत्ते दिवसे भवति तताणं जंबुद्दीवे मंदरस्स पव्वयस्स पुरच्छिमपच्चस्थिभेणं सता पण्णरसमुहुत्ते दिवसे भवति सदा पण्णरसमुहुत्ता राई भवति, अवहिता णं तत्थ राइंदिया पं० समणाउसो! एगे एव०, एगे पुण०-जता णं जंबुद्दीवे दाहिणद्धे अट्ठारसमुत्ताणतरे दिवसे भवति त्या णं उत्तरद्धेवि अट्ठारसमुहुत्ताणंतरे दिवसे भवइ, जया णं उत्तरद्धे अट्ठारसमुहुत्ताणतरे दिवसे भवइ तता णं दाहिणड्ढेवि अट्ठारसमुहुत्ताणतरे दिवसे भवइ, एवं परिहावेतव्वं, सत्तरसमुहुत्ताणंतरे दिवसे भवति सोलसमुहुत्ताणंतरे० पण्णरसमुहुत्ताणंतरे० चोद्दसमुहुत्ताणतरे० तेरसमुहुत्ताणंतरे०, जया णं जंबुद्दीवे दाहिणद्धे बारसमुहुत्ताणंतरे दिवसे भवति तदा णं उत्तरद्धेवि बारसमुहुत्ताणंतरे दिवसे जता णं उत्तरद्धे बारसमुहुत्ताणंतरे दिवसे भवइ त्या णं दाहिणद्धेवि बारसमुहुत्ताणतरे दिवसे भवति तदा णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरस्थिभपच्चस्थिभणं णो सदा ॥ श्री सूर्यप्रज्ञप्युपाङ्गम् ॥
| ३७
पू. सागरजी म. संशोधित
For Private And Personal
Page #49
--------------------------------------------------------------------------
________________
Shri Mahave Jain Aradhana Kendra
www.kotain.org
Acharya Shri Kailashagarsur Gyarmandir
पण्णरसमुहुत्ते दिवस् भवति णो सदा पण्णरसमुहुत्ता राई भवति, अणवहिता णं तत्थ राइंदिया पं० समणाउसो! एगे एव०, एगे पुण०- ता जया णं जंबुद्दीवे २ दाहिणड्ढे अट्ठारसमुहत्ते दिवसे भवति तदा णं उत्तरद्धे दुवालसमुहत्ता राई भवति जया णं उत्तड्ढे अद्वारसमुहुत्ते दिवसे भवति तदा णं दाहिणड्ढे बारसमुहुत्ता राई भवइ जया णं दाहिणड्ढे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं उत्तरद्धे बारसमुहत्ता राई भवइ, जता णं उत्तरद्धे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं दाहिणद्धे बारसमुहुत्ता राई भवति, एवं तव्वं सगलेहि य अणंतरेहि य एकेके दो दो आलावा, सव्वहिं दुवालसमुहुत्ता राई भवति, जाव ता जता णं जंबुद्दीवे दाहिणद्धे बारसमुहत्ताणंतरे दिवसे भवति तदा णं उत्तरद्ध दुवालसमुहत्ता राई भवति जया णं उत्तरद्धे दुवालसमुहुत्ताणतरे दिवसे भवति तदा णं दाहिणद्ध दुवालसमुहुत्ता राई भवति, ताणं जंबुद्दीवे मन्दरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं णेवस्थि पण्णरसमुहुत्ते दिवसे भवति णेवत्यि पण्णरसमुहुत्ता राई भवति, वोच्छिण्णा णं तत्थ राइंदिया पं० समणाउसो! एगे एवमा०, वयं पुण एवं वदामो-ता जंबुद्दीवे २ सूरिया उदीणपाईणमुग्गच्छ पाईणदाहिणमागच्छंति, पाईणदाहिणमुग्गच्छ दाहिणपडीणमागच्छंति, दाहिणपडीणमुग्गच्छ पडीणउदीणभागच्छन्ति पडीणउदीणमुग्गच्छ उदीणपाईणमागच्छन्ति, ता जता णंजंबुद्दीवे दीवे दाहिणद्धे दिवसे भवति तदा णं उत्तरद्धे दिवसे भवति, जदा णं ३० तदा णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिम्पच्चच्छिमेणं राई भवति, ता जया णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरथिमेणं दिवसे भवति तदा णं पच्चच्छिमेणवि दिवसे भवति, जया णं पच्चत्थिमेणं ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
[ ३८
पू. सागरजी म. संशोधित
For Private And Personal
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
दिवसे भवति तदा णं जंबुद्दीवे २ मंदरस्स पव्वयस्स उत्तरदाहिणेणं राई भवति, ता जया णं दाहिणद्धेवि उक्कोसए अट्ठारसमहत्ते|| दिवसे भवति त्या णं उत्तरद्धे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जदा उत्तद्धे० तदा णं जंबुद्दीवे दीवे मंदरस्स पव्व्यस्स पुरस्थिभेणं जहणिया दुवालसमुहुत्ता राई भवति, ता जया णं जंबुद्दीवे दीवे मन्दरस्स पव्वतस्स पुरच्छिमेणं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तता णं पच्चस्थिमेणवि उदोसए अद्वारसमुहुत्ते दिवसे भवति, जता णं पच्चत्थिमेणं उक्कोसए अद्वारसमुहत्ते दिवसे भवति तता णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं जहणिया दुवालसमुहुत्ता राई भवति, एवं एएणं गमेणं णेतव्वं, अट्ठारसमुहुत्ताणंतरे दिवसे सातिरेगदुवालसमुहुत्ता राई भवति, सत्तरसमुहुत्ते दिवसे तेरसमुहत्ता राई सत्तरसमुहुत्ताणतरे दिवसे सातिरेगतेरस मुहुत्ता राई सोलसमुहुत्तेदिवसे चोइस मुहुत्ता राई सोलसमुहुत्ताणतरे दिवसे सातिरेगचोद्दसमुहुत्ता राई पण्णरसमुहुत्ते दिवसे पण्णरसमुहुत्ता राई पण्णरसमुहुत्ताणंतरे दिवसे सातिरेगपण्णरसमुहुत्ता राई भवइ चउद्दसमुहत्ते दिवसे सोलस हुत्ता राई | चोदसमुहुत्ताणंतरे दिवसे सातिरेगसोलसमुहुत्ता राई तेरसमुहुत्ते दिवसे सत्तरसमुहुत्ता राई, तेरस हुत्ताणतरे दिवसे सातिरेगसत्तरसमुहुत्ता राई, जहण्णए दुवालसमुहुत्ते दिवसे भवति उक्कोसिया अद्वारसमुहुत्ता राई भवइ, एवं भणितव्वं, ता जया णं जंबुद्दीवे दीवे दाहिणद्धे| वासाणं पढमे समए पडिवज्जति तता णं उत्तरद्धेवि वासाणं पढमे समए पडिजति, जता णं उत्तरद्धेवासाणं पढमे समाए पडिवज्जति तता णं जंबुद्दीवे मंदरस्स पव्वयस्स पुरच्छिमपच्चत्थिमेणं अणंतरपुरक्खडकालसमयंसि वासाणं पढमे समए पडिवज्जइ, ता जया " શ્રી સૂર્યપ્રજ્ઞમ્યુપાય |
पू. सागरजी म. संशोधित
For Private And Personal
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
णं जंबुद्दीवे० मंदरस्स पव्वयस्स पुरच्छिमेणं'वासाणं पढमे समए पडिजइ तता णं पच्चत्थिमेणवि वासाणं पढमे समए पडिवजइ, जया णं पच्चस्थिमेणं वासाणं पढमे समए पडिवज्जइ तता णं जंबुद्दीवे० मंदरदाहिणेणं अणंतरपच्छाक्यकालसमयंसि वासाणं पढमे समए पडिवण्णे भवति, जहा समओ एवं आवलिया आणापाणू थोवेलवे मुहुत्ते अहोरते पक्खे मासे उऊ, एवं दस आलावा जहा वासाणं एवं हेमंताणं गिम्हाणं च भाणितव्वा, ता जताणं जंबुद्दीवे दाहिणद्धे पढमे अयणे पडिवजति तदा णं उत्तरद्धेवि पढमे अयणे पडिवजइ जता णं उत्तरद्धे पढमे अयणे पडिवजति तदा णं दाहिणद्धेवि पढमे अयणे पडिवजइ, जता णं उत्तरद्धे पढमे अयणे पडिवजति तता णं जंबुद्दीवे मंदरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं अणंतरपुरक्खडकालसमयंसि पढमे अयणे पडिवज्जति, ता जया णं जंबुद्दीवे मंदरस्स पव्वयस्स पुरथिमेणं पढमे अयणे पडिवजति तता णं पच्चत्थिमेणवि पढमे अयणे पडिवजइ, जया णं पच्चत्थिमेणं पढमे अयणे पडिवज्जइ तदाणं जंबुद्दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकडकालसमयसि पढमे अयणे पडिवण्णे भवति, जहा अयणे तहा संवच्छरे जुगे वाससते, एवं वाससहस्से वाससयसहस्से पुव्वंगे पुव्वे एवं जाव सीसपहेलिया पलितोवमे सागरोवमे, ता जया णं जंबुद्दीवे दाहिणड्ढे ओसप्पिणी पडिवजति तता णं उत्तरद्धेवि ओसप्पिणी पडिवज्जति, जता णं उत्तरद्धे ओसप्पिणी पडिवज्जति तता णं जंबुद्दीवे मंदरस्स पव्व्यस्स पुरथिम्पच्चत्थिमेणं णेवत्थि ओसप्पिणी णेव अस्थि उस्सप्पिणी अवद्विते णं तत्थ काले पं० समणाउसो!, एवं उस्सप्पिणी वि, ता जया णं लवणे समुद्दे दाहिणद्धे दिवसे ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #52
--------------------------------------------------------------------------
________________
San Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Sher Kalashsagarsun Gyanmandir
भवति तता णं लवणसमुद्दे उत्तरद्ध दिवसे भवति जता णं उत्तरद्धे दिवसे भवति तता णं लवणसभुद्दे पुरच्छिमपच्चस्थिमेणं राई भवति, जहा जंबुद्दीवे तहेव जाव उस्सप्पिणी तहा धायइसंडे गं दीवे सूरिया ओदीण तहेव, ता जता णं थायइसंडे दीवे दाहिणद्धे दिवसे भवति तता णं उत्तरद्धेवि दिवसे भवति, जता णं उत्तरद्धे दिवसे भवति तता णं थायइसंडे दीवे मंदराणं पव्वताणं पुरथिमपच्चत्थिमेणं राई भवति, एवं जंबुद्दीवे जहा तहेव जाव उस्सप्पिणी, कालोए णं जहा लवणे समुद्दे तहेव, तो अब्भंतरपुक्खरद्धे णं सूरिया उदीणपाईणमुग्गच्छ तहेव ता जया णं अब्भतरपुक्खरद्धेणं दाहिणद्ध दिवसे भवति तदा णं उत्तरद्धेवि दिवसे भवति, जता णं उत्तरद्धे दिवसे भवति तता णं अभितरपुक्खरद्धे मंदराणं पव्वताणं पुरथिमपच्चत्थिमे णं राई भवति, सेसं जहा जंबुद्दीवे तहेव जाव ओस्सप्पिणीउसप्पिणीओ १२९॥ अट्ठभं पाहुडं ८॥ ___ता कतिकट्ठ ते सूरिए पोरिसीच्छायं णिवत्तेति आहिते०?, तत्थ खलु इमाओ तिणि पडिवत्तीओ पं०, तत्थेगे एवभाहंसुजेणं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला संतप्पति ते णं पोग्गला संतप्यमाणा तदणंतराई बाहिराई पोग्गलाई संतावेंतीति एस णं से समिते तावक्खेत्ते एगे०, एगे पुण-ता जेणं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला नो संतपंति, ते णं पोग्गला असंतप्यमाणा तदणंतराई बाहिराई पोग्गलाई णो संतावेंतीति एस णं से समिते तावक्खेत्ते एगे एव०, एगे पुण-ता जेणं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला अत्गतिया संतप्पंति अत्गतिया णो संतप्पंति, तत्थ अत्थेगइआ संतप्यमाणा तदणंतराई ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाहिराई पोग्गलाई अत्थेगतियाई संतावेति अत्थेगतियाई णो संतावेंती, एस णं से समिते तावखेत्ते एगे एव०, वयं पुण एवं वदामोता जाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहिंतो लेसाओ बहित्ता उच्छूढा अभिणिसट्टाओ एतावंति, एतासि णं लेसाणं अंतरेसु अण्णतरीओ छिण्णलेसाओ संभुच्छंति, तते णं ताओ छिण्णलेस्साओ समुच्छियाओ समाणीओ तदणंतराई बाहिराई पोग्गलाई संतावेंतीति एस णं से समिते तावक्खत्ते |३०| ता कतिकट्ठे ते सूरिए पोरिसीच्छायं णिव्वत्नेति आहितेति वदेज्जा ?, तत्थ खलु इमाओ पणवीसं पडिवत्ताओ पं०, तत्थेगे एवं० ता अणुसमयमेव सूरिए पोरिसिच्छायं णिव्वत्तेइ आहिते० एगे एव०, एगे पुण० - ता अणुमुहुत्तमेव सूरिए पोरिसिच्छायं णिव्वत्तेति आहिते०, एतेणं अभिलावेणं णेतव्वं, ता जाओ चेव ओयसंठितीए पणुवीसं पडिवत्तीओ ताओ चेव णेतव्वाओ जाव अणुउस्सप्पिणीमेव सूरिए पोरिसीए च्छायं णिव्वत्तेति आहिता • एगे एवं०, वयं पुण एवं वदामो-ता सूरियस्स णं उच्चत्तं च लेसं च पडुच्च छाउद्देसे उच्चत्तं च छायं च पडुच्च लेसुद्देसे लेसं च छायं च पडुच्च उच्चत्तोद्देसे, तत्थ खलु इमाओ दुवे पडिवत्तीओ पं०, तत्थेगे एवं०-ता अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए चउपोरिसीच्छायं निव्वत्ते, अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसीच्छायं निव्वत्तेइ०ए०, एगे पुण०- अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसीच्छायं णिव्वत्तेति एगे एवं०, एगे पुण०. ता अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसीच्छायं णिव्वत्तेति अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए नो किंचि पोरिसिच्छायं णिव्वत्तेति, तत्थ जे ते एवमाहंसु-ता अत्थि णं से दिवसे ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
४२
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
जंसि णं दिवसंसि सूरिए चउपोरिसियं छायं णिवत्तेति अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दोपोरिसियं छायं निव्वत्ते। ते एव०-ता जता णं सूरिए सव्वभंतरं मंडलं उवसंकभित्ता चारं चरति तता णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, तंसि च णं दिवसंसि सूरिए चउपोरिसीयं छायं निव्वत्तेति. ता उग्गमणमुसि य
अत्थमणमुत्तंसि य लेसं अभिवड्ढेमाणे नो चेव णं णिबुड्ढेमाणे, ता जता णं सूरिए सव्वबाहिरं मंडलं उवसंकभित्ता चार ||चरति तता णं उत्तमकढपत्ता उकोसिया अद्वारसमुहत्ता राई भवति जहण्णए दुवालसमहत्ते दिवसे भवति, तसि च णं दिवसंसि सूरिए दुपोरिसियं छायं निव्वत्तेइ, तं०-उगमणमुत्तंसि य अत्थमणमुत्तंसि य लेसं अभिवड्ढेमाणे नो चेवणं निवुड्ढेमाणे, तत्थ णं जे ते एव०-ता अस्थि णं से दिवसे जंसिं णं दिवससि सूरिए दुपोरिसियं छायं णिव्वत्तेइ, अस्थि णं से दिवसे जसिणं दिवससि सूरिए णो किंचिपोरिसियं छायं णिवत्तेति ते एव० ता जताणंसूरिए सव्वब्भंतरं मंडलं उवसंकभित्ता चार चरति तताणं उत्तमकद्वपत्ते उक्कोसए अट्ठारसमुहत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति. तंसि च दिवसंसि सूरिए दुपोरिसियं छायं णिवत्तेति तं०-उम्गमण हुत्तंसि य अत्थमणमुहुत्तंसि य लेसं अभिवड्ढेमाणे णो चेवणं णिबुड्ढेमाणे, ता जया णं सूरिए सव्वबाहिरं भंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ता उक्कोसिया अद्वारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवति,
तसिं च णं दिवसंसि सरिए णो किंचि पोरिसीछायं णिव्वत्तेति तं० उगमणमुहत्तंसि य अत्थमणमुहत्तंसि य, नो चेव ण लेसं Th શ્રી સૂર્યપ્રસવુપાક્યું છે
पू. सागरजी म. संशोधित
For Private And Personal
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsurt Gyanmandir
अभिवुड्ढेमाणे वा निवुड्ढेमाणे वा, ता कइकट्ठ ते सूरिए पोरिसीच्छायं निव्वत्तेइ आहियत्ति वइज्जा ?. तत्थ इमाओ छण्णउई पडिवत्तीओ पं०, तत्थेगे एवमाहंसु. अस्थि णं ते से देसे जंसिं गं देसंसि सूरिए एगपोरिसीछायं निव्वत्तेइ एगे एव०, एगे पुण०ता अत्यि णं से देसे जंसि देसंसि सूरिए दुपोरिसियं छायं णिव्वत्तेति, एवं एतेणं अभिलावेणं णेतव्वं, जाव छण्णउतिं पोरिसियं छायं णिव्वत्तेति, तत्थ जे ते एवमाहंसु-ता अस्थि णं से देसे जंसि णं देसंसि सूरिए एग पोरिसियं छायं णिवत्तेति ते एवमाहंसुता सूरियस्स णं सव्वहेद्विमातो सूरप्पडिहीतो बहित्ता अभिणिसहाहिं लेसाहिं ताडिज्जमाणीहिं इमीसे रयणप्यभाए पुढवीए बहुसभरमणिज्जाओ भूमिभागाओ जावतियं सूरिए उड्ढे उच्चत्तेणं एवतियाए एगाए अद्धाए एगेणं छायाणुमाणप्पमाणेणं उमाए तत्थ से सूरिए एगपोरिसीयं छायं णिव्वत्तेति, तत्थ जे ते एवमाहंसु-ता अस्थि णं से देसे जंसि णं देसंसि सूरिए दुपोरिसिं छायं णिव्वत्तेति ते एवमाहंसु-ता सूरियस्स णं सव्वढिमातो सूरियपडिधीतो बहित्ता आभिणिसताहिं लेसाहिं ताडिजमाणीहिं इभीसे रयणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागातो जावतियं सूरिए उड्ढं उच्चत्तेणं एवतियाहिं दोहिं अद्धाहिं दोहिं छायाणुमाणप्पमाणेहिं. उमाए एत्थ णं से सूरिए दुपोरिसियं छायं णिव्वत्तेति, एवं णेयव्वं जाव तत्थ जे ते एवमाहंसु-ता अस्थि णं से देसे जंसि णं देसंसि सूरिए छण्णउतिं पोरिसियं छायं णिवत्तेति ते एवमाहंसु-ता सूरियस णं सव्वहिटिमातो सूरप्पडिधीओ बहित्ता अभिणिसट्टाहिं लेसाहिं ताडिज्जमाणीहिं इभीसे रयणप्यभाए पुढवीए बहुसभरमणिज्जातो भूमिभागातो जावतियं सूरिए उड्ढे ॥ श्री सूर्यप्रजप्त्युपाङ्गम् ॥
| ४४ ।
पू. सागरजी म. संशोधित
For Private And Personal
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
||उच्चत्तेणं एवतियाहिं छण्णवतीए अद्धाहिं छण्णवतीए छायाणुमाणप्यमाणेहिं उमाए एत्थ णं से सूरिए छण्णउतिं पोरिसियं छायं णिव्वत्तेति एगे एव०, वयं पुण एवं वदामो-सातिरेगअउणट्ठिपोरिसीणं सूरिए पोरिसीछायं णिवत्तेति, अवद्धपोरिसी गं छाया दिवसस्स किं गते वा सेसे वा?, ता तिभागे गते वा सेसे वा, ता पोरिसी णं छाया दिवसस्स किं गते वा सेसे वा?, ता चउभागे गते वा सेसे वा, ता दिवद्धपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा?, ता पंचमभागे गते वा सेसे वा, एवं अद्धपोरिसिं छोळे पुच्छा दिवसस्स भागं छोढ़वा करणं जाव ता अद्धअउणासहिपोरिसिछाया दिवसस्स किं गते वा सेसे वा ?, ता एगूणवीससतभागे गते वा सेसे वा, ता अउणसट्ठिपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा ?, बावीससयसहस्सभागे गते वा सेसे वा, ता सातिरेगअउणसहिपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा?, ता णस्थि किंचि गते वा सेसे वा, तत्थ खलु इमा पणवीसनिविद्वा छाया पं००-खंभछाया रज्जुछाया पागारछाया पासायछाया उग(प्र०तर) छाया उच्चत्तछाया अणुलोमछाया पडिलोमछाया आरुभिता उवहिता (१०)समा पडिहता खीलच्छाया पक्खच्छाया पुरतोउदग्गा पुरिमकंठभाउवगता पच्छिमकंठभागता छायाणुवादिणी कट्ठाणुवादिणीछाया छायछाया (२०) छायाविकंप्यो वेहासछाया कडछाया गोलछागा पिटुओदग्गा, तत्थ्णंगोलच्छाया अट्ठविहा पं००-गोलच्छाया अवद्धगोलच्छाया गोलगोलछाया अवद्धगोलगोलछाया गोलावलिच्छाया अवड्ढगोलावलिछाया गोलपुंजछाया अवद्धगोलपुंजछाया ॥३१॥ णव पाहुडं ९॥ ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.robatirth.org
Acharya Shri Kalashsagarsun Gyanmandir
ता जोगेति वत्थुस्स आवलियाणिवाते आहिते० ता कहं ते जोगेति वत्थुस्स आवलियाणिवाते आहिते०?, तत्थ खलु इमाओ पंच पडिवत्तीओ पं०, तत्थेगे एव०. ता सव्वेवि णं णक्खत्ता कत्तियादिया भरणिपजवसाणा एगे एव०, एगे पुण०. ता सव्वेवि fणक्खत्ता महादीया अस्सेसपज्जवसाणा पं० एगे एव०, एगे पुण एव०- ता सव्वेविणंणक्खत्ता धणिवादीया सवणपजवसाणा |पं० एगे एव०, एगे पुण०. ता सव्वेवि णं णक्खत्ता अस्सिणीआदीया रेवतिपज्जवसाणा पं० एगे एव०, एगे पुण० सव्वेवि णं णक्खत्ता भरणीआदिया अस्सिणीपज्जवसाणा पं० एगे एव० वयं पण एवं वदामो सव्वेवि णं णक्खत्ता अभिईआदीया उत्तरासादापज्जवसाणा पं० २०- अभिई सवणो जाव उत्तरासादा १३२॥१०-१॥ ___ता कहं ते मुहुत्तग्गे आहि०?, ता एतेसिंणं अट्ठावीसाए णक्खत्ताणं अत्थि णक्खत्ते जेणं णव मुहुत्ते सत्तावीसं च सत्तहिभागे मुहुत्तस्स चंदेणं सद्धिं जोयं जोएंति, अत्थ्णिक्खत्ता जेणं पण्णरस मुहुत्ते चंदेणं सद्धिं जोयं जोएंति, अस्थि णक्खत्ता जेणं तीसं०, अत्यि णक्खत्ता जे णं पणतालीसं मुहुत्ते चंदेणं सद्धिं जोयं जोएंति, ता एएसिंणं अट्ठावीसाए नक्खत्ताणं कयरे नक्खत्ते जेणं नव मुहुत्ते सत्तावीसंच सत्तद्विभाए मुहुत्तस्स चंदेणं सद्धिं जोएंति?, कयरे नक्खत्ता जेणं पण्णरस मुहुत्ते चंदेणं सद्धिं जोगंजोएंति?, कतरे नक्खत्ता जे णं तीसं मुहुत्ते चंदेण सद्धि जोगं जोइति ? कतरे नक्खत्ता जे णं पणयालीसं मुहत्ते चंदेण सद्धिं जोय जोएंति?, ता एएसिं णं अट्ठावीसाए णक्खत्ताणं तत्थ जे से णक्वत्ते जे णं णव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स चंदेण सद्धिं जोयं ॥ श्री सूर्यप्रजप्युपाङ्गम् ॥
पू.सागरजी म. संशोधित
For Private And Personal
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsuri Gyanmandir
जोएंति से णं एगे अभीयी, तत्थ जे ते णखत्ता जेणं पण्णरस मुत्ते चंदेणं सद्धि जोयं जोएंति ते ण छ, तं० सतभिसया भर अहा अस्सेसा साती जेट्टा, तत्थ जे ते णक्खत्ता जे णं तीसं मुहुत्ते चंदे सद्धिं जोयं जोयंति ते पण्णरस, तं०- सवणे धणिहा पुव्वाभवता रेवती अस्सिणी कत्त्यिा मागसिर पुस्सो महा पुवाफग्गुणी हत्थो चित्ता अणुराहा मूलो पुव्वआसाढा, तत्थ जे तेणखत्ता जेणं पणतालीसं मुहुत्ते चंदेणं सद्धिं जोगं जोएंति ते णंछ, तं०. उत्तराभवदा रोहिणी पुणव्वसू उत्तराफरगुणी विसाहा उत्तरासादा ३३) ता एतेसिंणं अट्ठावीसाए णक्खत्ताणं अस्थि णक्खत्ते जे णं चत्तारि अहोरत्ते छच्च् मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अस्थि णक्खत्ता जेणं छ अहोरने एकवीसं च मुहुत्ते सूरेण सद्धिं जोयं जोएंति अस्थि णक्खत्ता जेणं तेरस अहोरत्ते बारस य मुत्ते सूरेण सद्धिं जोयं जोएंति, अस्थि णक्खत्ता जे णं वीसं अहोरत्ते तिणि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति, ता एतेसिं णं अट्ठावीसाए णक्खत्ताणं कतरे णक्खत्ते जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोयं जोएंति? कतरे णक्खत्ता जेणं छ अहोरत्ते एकवीसं मुहुत्ते सूरेणं सद्धिं जोयं जोएंति? कतरे णक्खत्ता जे णं तेरस अहोरत्ते बारस मुहत्ते सूरेण सद्धिं जोयं जोएंति? कतरे णक्खत्ता जे णं वीसं अहोरत्ते तिण्णि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति?, एतेसिं णं अट्ठावीसाए णक्खत्ताणं तत्थ जे से णक्खत्ते जेणं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोयं जोएति से णं अभीयी, तत्थ जे ते णक्खत्ता जे णं छ अहोरत्ते एकवीसं च मुहुत्ते सूरिएण सद्धि जोयं जोएंति ते णं छ, तं०- सतभिसया भरणी अदा अस्सेसा साती जेहा, तत्थ जे ते० तेरस अहोरत्ते दुवालस य मुहते ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| ४७ ]
पू. सागरजी म. संशोधित ||
For Private And Personal
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsur Gyanmandir
सूरेण सद्धिं जोयं जोएंति ते णं पण्णरस, तं० सवणो धणिवा पुव्वाभद्दवता रेवती अस्सिणी कत्तिया मग्गसिरं पूसो महा पुव्वाफग्गुणी हत्थो चित्ता अणुराधा मूलो पुव्वआसाढा, तत्थ जे ते णक्खत्ता जे णं वीसं अहोरत्ते तिण्णि य मुहत्ते सूरेण सद्धिं जोयं जोएंति ते णं छ, तं०- उत्तराभवता रोहिणी पुणव्वसू उत्तराफग्गुणी विसाहा उत्तरासाढा ३४||१०-२॥ ___ता कहं ते एवंभागा आहि०?, एतेसिं णं अट्ठावीसाए णक्खत्ताणं अस्थि णक्खत्ता पुव्वंभागा समखेत्ता तीसतिमुहुत्ता ५०, अस्थि णक्खत्ता पच्छंभागा समक्खेत्ता तीसइमुहुत्ता पं०, अत्यि णक्खत्ता णतंभागा अवड्ढखेत्ता पण्णरसमुहुत्ता पं०, अस्थि णक्खत्ता उभयंभागा दिवड्ढखेत्ता पणतालीसमुहुत्ता पं०, ता एएसिंणं अट्ठावीसाए णक्खत्ताणं कतरे णक्खत्ता पुव्वंभागा समखेत्ता तीसतिमुत्ता पं० कतरे णक्खत्ता पच्छंभागा समक्खेत्ता तीसतिमुहुत्ता पं०? कतरे णक्खत्ता णतंभगा अवड्ढखेत्ता पण्णरसमुहुत्ता पं०? कतरे नक्खत्ता उभयंभागा दिवड्ढखेत्ता पणतालीसतिमुहुत्ता पं०?, ता एतेसिंणं अट्ठावीसाए णक्खत्ताणं तत्थ जे ते णक्खत्ता पुव्वंभागासमखेत्ता तीसतिमुहुत्ता पं० ते णं छ, तं०. पुव्वापोढवता कत्तिया मघा पुव्वाफग्गुणी मूलो पुव्वासाढा, तत्थ जे ते णक्वत्ता पच्छंभागा समखेत्ता तीसति हुत्ता पं० ते णं दस, तं० अभिई सवणो धणिहा खेती अस्सिणी मिगसिर पूसो हत्थो चित्ता अणुराधा, तत्य जे ते णक्खत्ता णतंभागा अवद्धखेत्ता पण्णरसमुहुत्ता पं० ते णं छ, तं०-सयभिसया भरणी अद्दा अस्सेसा साती जेट्ठा, तत्य जे ते णक्खत्ता उभयंभागा दिवड्ढखेत्ता पणतालीसं मुहत्ता पं० ते णंछ, तं०-उत्तरापोढवता रोहिणी पुणव्वसू उत्तराफग्गुणी ॥ श्री सूर्यप्रजप्त्युपाङ्गम् ॥
| ४८
पू. सागरजी म. संशोधित
For Private And Personal
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
| विसाह। उत्तरासाढा १३५॥१०-३॥
ता कहं ते जोगस्स आदी आहिताति वदेज्जा?, ता अभियीसवणा खलु दुवे णक्खत्ता पच्छाभागा समखित्ता सातिरेगऊतालीसति हुत्ता तप्पढभ्याए सायं चंदेण सद्धिं जोयं जोएंति ततो पच्छ। अवरं सातिरेयं दिवसं, एवं खलु अभिईसवणा दुवे णक्खत्ता एगराई एगं च सातिरेगं दिवसं चंदेण सद्धिं जोगं जोएंति त्ता जोयं अणुपरियद॒ति त्ता सायं चंदं धणिद्वाणं समप्यंति, ता धणिट्ठा खलु णक्खते पच्छंभागे समक्खेत्ते तीसतिमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोगं जोएति त्ता ततो पच्छा राई अवरं च दिवसं, एवं खलु धणिहाणक्खत्ते एगं च राई एगं च दिवसं चंदेण सद्धिं जोयं जोएति त्ता जोयं अणुपरियति त्ता सायं चंद सतभिसयाणं समप्येति, ता सतभिसया खलु णक्खत्ते णत्तंभागे अवड्ढखेत्ते पण्णरसमुहुत्ते ता पढमताए सायं चंदेण सद्धिं जाव जोएति णो लभति अवरं दिवसं, एवं खलु सयभिस्या णक्खत्ते एगं राई चंदे। सद्धिं जोयं जोएति त्ता जोयं अणुपरियट्रेति त्ता तो चंदं पुव्वाणं पोढवताणं समप्पेति, ता पुव्वापोढवता खलु नक्खत्ते पुव्वंभागे समखेत्ते तीसतिमुहुत्ते तप्पढभताए पातो चंदेणं सद्धिं जोयं जोएति ततो पच्छ। अवरराई, एवं खलु पुव्वापोट्ठवता णक्खत्ते एगं च दिवसं एगं च राई चंदेणं सद्धिं जोयं जोएति त्ता जोयं अणुपरियट्रेति त्ता पातो चंदं उत्तरापोवताणं समप्पेति, ता उत्तरापोढवता खलु नक्खत्ते उभयंभागे दिवड्ढखेत्ते पणतालीसमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोयं जोएति अवरं च रातिं ततो पच्छ। अवरं दिवसं, एवं खलु उत्तरापोट्ठवताणक्खत्ते ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. मंशोधित ||
For Private And Personal
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.robatirth.org
Acharya Shri Kalashsagarsun Gyanmandir
|दो दिवसे एगं च राई चंदेण सद्धिं जोयं जोएति त्ता जोगं अणुपरियति त्ता सायं चंद रेवतीणं समप्पेति, ता रेवती खलु णक्खत्ते पच्छंभागे समखेत्ते तीसतिमुहुत्ते तपढमताए सागं चंदेणं सद्धिं जोयं जोएति ततो पच्छ। अवरं दिवसं, एवं खलु रेवतीणक्खत्ते एगं राई एगं च दिवसं चंदेण सद्धिं जोयं जोएति त्ता जोयं अणुपरियति त्ता सागं चंदंअस्सिणीणं समप्पेति, ता अस्सिणी खलु णक्खत्ते पच्छिमभागे समखेत्ते तीसतिमुहुत्ते तप्पढमताए सागं चंदेणं सद्धिं जोयं जोएति ततो पच्छ। अवरं दिवसं, एवं खलु
गं राई एगं च दिवसं चंदेण सद्धिं जोयं जोएति त्ता जोगं अणपरियइत्ता सागं चंदं भरणीणं समप्पेति, ता भरणी खलु णक्खत्ते णतंभागे अवड्ढखेत्ते पण्णरसमुहुत्ते तप्पढमताए सागं चंदेण सद्धिं जोयं जोएति णो लभति अवरं दिवस, एवं खलु भरणीणक्खत्ते एगं राई चंदेणं सद्धिं जोयं जोएति त्ता जोयं अणुपरियति त्ता पादो चंदं कत्तियाणं समप्पेति, ता कत्तिया खलु णक्खत्ते पुव्वंभागे समक्खित्ते तीसइमुहुत्ते तप्पढमताए सागं चंदेणं सद्धिं जोगं जोएति ततो पच्छ। राई, एवं खलु कत्तिया णक्खत्ते एग दिवसं एगं च राई चंदेणं सद्धिं जोयं जोएति त्ता जोयं अणुपरियट्टइ त्ता पादो चंदं रोहिणीणं समप्येति, रोहिणी जहा उत्तराभवता मगसिरं जहा धणिवा अहा जहा सतभिसया पुणव्वसू जहा उत्तराभहवता पुस्सो जहा धणिवा अस्सेसा जहा सतभिसया मघा जहा पुव्वाफग्गुणी २ जहा पुव्वाभद्दवया उत्तराफग्गुणी जहा उत्तराभवता जिट्ठा जहा हत्थो चित्ता य जहा धणिवा साती जहा सतभिसया विसाहा जहा उत्तराभवदा अणुराहा जहा धणिहासयभिसया भूला पुव्वासादाय जहा पुभद्दपदा उत्तासाढा " શ્રી સૂર્યપ્રજ્ઞસ્પૃપાદ્રુમ ||
| ५० ।
पू. सागरजी म. संशोधित
For Private And Personal
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
। उत्तराभवता ३६॥१०-४॥
ता कहं ते कुला आहि०?, तत्थ खलु इमे बारस कुला बारस उवकुला चत्तारि कुलोवकुला पं०, बारस कुला, तं०- णिहाकुलं उत्तराभ६(५० पोह)वता० अस्सिणी० कत्तिया० संठगा० पुस्सा० महा० उत्तराफग्गुणी० चित्ता० विसाहा० मूला० उत्तरासाढाकुलं, बारस उवकुला तं० सवणोउवकुलं पुव्वापोडवता० रेवती० भरणी० रोहिणी० पुणव्वसु० अस्सेसा० पुव्वाफग्गुणी० हत्थो० साती० जेट्ठा० पुव्वासाढा०, चत्तारि कुलोवकुला तं०-अभीयीकुलोवकुलं सतभिसया० अदा० अणुरायाकुलोवकुलं ।३७॥१०-५॥ ___ता कहं ते पुण्णिमासिणी आहि०?, तत्थ खलु इमाओ बारस पुण्णिमासिणीओ बारस अभावासाओ पं० २०-साविट्ठी पोट्ठवती आसोई कत्तिया मम्गसिरि पोसी माही फग्गुणी चेत्ती विसाही जेवामूली आसाढी, ता साविडिण्णं पुण्णमासिणि कति णक्खत्ता जोएंति ?, ता तिण्णि क्खत्ता जोइंति, तं०-अभिईसवणो धणिट्ठा, ता पुट्ठवतीण्णं पुण्णिम कति णक्खत्ता जोएंति ?, ता तिन्त्रि नक्खत्ता जोयंति, तं० सतिभिसया पुव्वापोहवता उत्तरापुढवता, ता आसोदिण्णं पुण्णिभं कति णक्खत्ता जोएंति, ता दोण्णि णखत्ता जोएंति, तं०-रेवती य अस्सिणी य, कत्तियण्णं पुण्णिम कति णखत्ता जोएंति?, ता दोणि णखत्ता जोएंति तं०भरणी कत्तिया य, ता मागसिरीपुनिम कति णखत्ता जोएंति?, ता दोण्णि णखत्ता जोएंति, तं०-रोहिणी भग्गसिरो य, ता पोसिण्णं पुण्णिभं कति खत्ता जोएंति ?, ता तिणि खत्ता जोएंति, तं०-अहा पुणव्वसू पुस्सो, ता माहिण्णं पुण्णिम શ્રી સૂર્યપ્રજ્ઞસ્કૃપાદ્રુમ |
पू. सागरजी म. संशोधित
For Private And Personal
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कति णक्खत्ता जोएंति?, ता दोण्णि नक्खत्ता जोयंति, तं०-अस्सेसा महा य, ता फग्गुणीण्णं पुण्णमं कति णक्खत्ता जोएंति?, ता दुन्नि नक्खत्ता जोति तं०- पुव्वाफग्गुणी उत्तराफग्गुणी य, ता चित्तिष्णं पुण्णमं कति णक्खत्ता जोएंति?, ता दोण्णि० तं० - हत्थो चित्ता य, ता विसाहिण्णं पुण्णमं कति णक्खत्ता जोएंति? दोण्णि णक्खत्ता जोएंति नं० - साती विसाहा य, ता जेट्ठामूलिण्णं पुण्णमासिणिं कतिणक्खत्ता जोएंति ?, ता तिन्नि णक्खत्ता जोयंति, तं० - अणुराहा जेट्ठा मूलो, आसाढिण्णं पुण्णमं कति णक्खत्ता जोएंति? ता दो णक्खत्ता जोएंति, नं० - पुव्वासाठा उत्तरासाढा (३८ । ता साविद्विण्णं पुण्णमासिं णं किं कुलं जोएति उवकुलं० कुलोवकुलं जोएति?, ता कुलं वा० उवकुलं वा० कुलोवकुलं वा जोएति, कुलं जोएमाणे धणिट्टा णक्खत्ते ० उवकुलं जोएमाणे सवणे णक्खत्ते जोएति, कुलोवकुलं जोएमाणे अभिईणक्खत्ते जोएति, साविट्ठि पुण्णिमं कुलं वा उवकुलं वा कुलोवकुलं वा जोएति, कुलेण वा उवकुलेण वा कुलोवकुलेण वा जुत्ता साविट्ठी पुण्णिमा जुत्ताति वत्तव्वं सिया, ता पोटुवतिण्णं पुण्णिमं किं कुलं उवकुल० कुलोवकुलं वा जोएति ?, ता कुलं वा० उवकुलं वा० कुलोवकुलं वा जोएति, कुलं जोएमाणे उत्तरापोट्ठवया णक्खत्ते जोएति, उवकुलं जोएमाणे पुव्वापोट्टवता णक्खत्ते जोएति, कुलोवकुलं जोएमाणे सतभिसया णक्खत्ते जोएति, पोट्ठवतिण्णं पुण्णमासिणिं कुलं वा उवकुलं वा कुलोवकुलं वा जोएति, कुलेण वा० जुत्ता पुट्ठवती पुण्णिमा जुत्ताति वत्तव्वं सिया, ता आसोइं णं पुण्णमासिणिं किं कुलं उवकुलं कुलोवकुलं जोएति ? णो लभति कुलोवकुलं, कुलं जोएमाणे ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥ पू. सागरजी म. संशोधित
५२
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अस्सिणी णक्खत्ते जोएति, उवकुलं जोएमाणे रेवतिणक्खत्ते जोएति, आसोई णं पुण्णिमं च कुलं वा उवकुलं वा जोएति कुलेण वा जुत्ता उवकुलेण वा जुत्ता अस्सोदिणी पुण्णिमा जुत्तत्ति वत्तव्वं सिया, एवं णेतव्वाउ (प्र० जाव आसाठी पुन्त्रमासिणी जुत्तत्ति वत्तव्वं सिया) पोसं पुण्णमं जेट्ठामूलं पुण्णमं च कुलोवकुलंपि जोएति, अवसेसासु णत्थि कुलोवकुलं, ता सावठि णं अमावासं कति णक्खत्ता जोएंति?, दुन्नि नक्खत्ता जोएंति, तं०-अस्सेसा य महा य, एवं एतेणं अभिलावेणं णेतव्वं, पोट्टवती दोन्नि णक्खत्ता जोएंति, तं - पुव्वाफग्गुणी उत्तराफग्गुणी, अस्सोई हत्थो चित्ता य, कत्तिई साती विसाहा य, मगसिरं अणुराधा जेट्ठामूलो, पोसिं पुव्वासाठा उत्तरासाढा, माहिं अभीयी सवणो धणिट्ठा, फग्गुणीं सतभिसया पुव्वापोट्टवता उत्तरापोट्ठवता, चेत्तिं रेवती अस्सिणी य, विसाहिं भरणी कत्तिया य, जेट्ठामूलिं रोहिणी मगसिरं च, ता आसादिं णं अमावासिं कति णक्खत्ता जोएंति?, ता तिन्नि नक्खत्ता जोएंति, तं०-अद्दा पुणव्वसू पुस्सो, ता साविट्ठि णं अमावासं किं कुलं वा जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएइ ?, कुलं वा जोएइ उवकुलं वा जोएइ नो लब्भइ कुलोवकुलं, कुलं जोएमाणे महाणक्खत्ते जोएति, उवकुलं जोएमाणे असिलेसा जोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता साविट्ठी अमावासा जुत्ताति वत्तव्वं सिया, एवं णेतव्वं णवरं मग्गसिराए माहीए फग्गुणीए आसाढीए य् अमावासाए कुलोवकुलंपि जोएति, सेसासु णत्थि । ३९ ॥ १०-६॥
ता कहं ते सण्णवाते आहि०?, ता जया णं साविट्ठी पुण्णिमा भवति तता णं माही अमावासा भवति जया णं माही पुण्णिमा ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
し
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsunl Gyanmandir
|भवति तता णं साविट्ठी अमावासा भवति, जता णं पुढवती पुण्णिमा भवति तता णं फग्गुणी अमावासा भवति जया णं फग्गुणी पुण्णिमा भवति तता णं पुढवती अमावासा भवति, जया णं आसोई पुण्णिमा भवति तता णं चेत्ती अमावासा भवति जया णं चित्ती पुण्णिमा भवति त्या णं आसोई अमावासा भवति, ज्या णं कत्तियी पुण्णिमा भवति तता णं वेसाही अमावासा भवति जता णं वेसाही पुण्णिमा भवति तता णं कत्तिया अमावासा भवति, ज्या णं मग्गसिरी पुण्णिमा भवति तता गंजेवामूली अमावासा भवति जता णं जेहामूली पुण्णिमा भवति तता णं मग्गसिरी अमावासा भवति, जता णं पोसी पुण्णिमा भवति तता णं आसाढी अमावासा भवति जता णं आसाढी पुण्णिमा भवति तता णं पोसी अमावासा भवति । ४०॥ १०-७॥ __ता कहं ते नक्खत्तसंठिती आहि०?, ता एएसिं णं अट्ठावीसाए णक्खत्ताणं अभीयी णं णक्खत्ते किंसंठित पं०?, गो०! | गोसीसावलिसंठिते पं०, सवणे णक्खत्ते किंसंठिते ६०? काहारसंठित पं०, धणिढाणक्खत्ते० सणिपलीणगसंठिते पं०, सयभिसयाणक्खत्ते० पुष्फोवयारसंठिते, पुव्वापोढवताणक्खत्ते० अवड्ढवाविसंठिते, एवं उत्तरावि, रेवतीणक्खत्ते गावासंठिते, अस्सिणीणक्खत्ते आसक्खंधसंठिते, भरणीणक्खत्ते भगसंठिए पं०, कत्तियाणक्खत्ते छुरघरसंठित पं०, रोहिणीणक्खत्ते सगडुड्ढिसंठिते, मिगसिराणक्खत्ते मगसीसावलिसंठिते, अदाणक्खत्ते रुधिरबिंदुसंठिए, पुणव्वसू तुलासंठिए, पुप्फे वद्धमाण०, अस्सेसाण पडागसंठिए, महा० पागारसंठिते, पुव्वाफग्गुणी० अद्धपलियंकसंठिते, एवं उत्तरावि, हत्थे हत्थसंठिते, ता चित्ताणक्खत्ते ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
[पू. सागरजी म. संशोधित
For Private And Personal
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
||मुहफुलसंठिते, साती० खीलगसंठिते, विसाहा० दामणिसंठिते, अणुराधा० एगावलिसंठिते, जेहान० गयदंतसंठिते, मूले० विच्छ्यलंगोलसंठिते, पुव्वासाढा० गयविकमसंठित, उत्तरासाढाणक्खत्ते किंसंठिए पं०?, सीहनिसाइयसंठित पं०॥४१॥ १०-८॥
ता कहं ते तारग्गे आहि०?, ता एतेसिं णं अट्ठावीसाए णक्खत्ताणं अभीईणक्खत्ते कतितारे पं०?, तितारे ५०, सवणे णक्खत्ते० तितारे, धनिहा पणतारे, सतभिसया कति०?, सत्ततारे, पुव्वापोढवता कति?, दुतारे, एवं उत्तरावि, रेवतीण० कति?, बत्तीसतितारे, अस्सिणी० कति०?, तितारे, एवं सव्वे पुच्छिति, भरणी तितारे, कत्तिया छतारे, रोहिणी पंचतारे, मगसिरेतितारे, अद्दा एगतारे, पुणव्वसू पंचतारे, पुस्से तितारे, अस्सेसा छत्तारे, महा सत्ततारे, पुव्वाफग्गुणी दुतारे, एवं उत्तरावि,हत्थे पंचतारे, चित्ता एकतारे, साती एकतारे, विसाहा पंचतारे, अणुराहा चउतारे, जेट्ठा तितारे, मूले एगारतारे, पुव्वासाढा चउतारे, उत्तरासाढाणक्खत्ते चउतारे पं० ४२॥१०-९॥ __ता कहं ते णेता आहि०?, ता वासाणं पढम् मासं कति णखत्ता ऐति?, ता चत्तारि णखत्ता णिति, तं०-उत्तरासाढा अभिईसवणो धणिट्ठा, उत्तरासाढा चोद्दस अहोरत्ते णेति, अभिई सत्त अहोरत्ते णेति, सवणे अट्ठ अहोरत्ते णेति, पणिहा एगं अहोरत्तं नेइ, तंसि णं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे दो पादाई चत्तारि य अंगुलाणि पोरिसी भवति, तां वासाणंदोच्चं मासं कति णखत्ता ऐति?, ता चत्तारिणखत्ता ऐति, तं०-णिवा सतभिसया पुव्वापुटुवता ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू.सागरजी म. संशोधित
For Private And Personal
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उत्तरापोटुवया, धणिट्ठा चोइस अहोरत्ते णेति, सयभिसया सत्त अहोरत्ते णेति, पुव्वाभद्दवया अट्ठ अहोरत्ते णेइ, उत्तरापोडवता एगं अहोरत्तं णेति, तंसि णं मासंसि अड़ंगुलपोरिसीए छायाए सूरिए अणुपरियदृति, तस्स णं मासस्स चरमे दिवसे दो पादाई अट्ठ अंगुलाई पोरिसी भवति, ता वासाणं ततियं मासं कति णक्खत्ता णेंति?, ता तिण्णि णक्खत्ता णिंति, तं० - उत्तरापोट्टवता रेवती अस्सिणी, उत्तरापोट्ठवता चोद्दस अहोरत्ते णेति रेवती पण्णरस० अस्सिणी एगं अहो०, तंसिं च णं मासंसि दुवालसंगुलपोरिसीछायाए सूरिए अणुपरियइति, तस्स णं मासस्स चरिमदिवसे लेहत्थाई तिण्णि पदाई पोरिसी भवति, ता वासाणं चउत्थं मासं कति णक्खता र्णेति ?, ता तिन्नि नक्खत्ता णेंति, तं०-अस्सिणी भरणी कत्तिया, अस्सिणी चउद्दस अहो० भरणी पत्ररस अहो० कत्तिया एगं अहो०, तंसिं च णं मासंसि सोलसंगुलपोरिसीछायाए सूरिए अणुपरियट्टा, तस्स णं मासस्स चरिमे दिवसे तिन्नि पयाई चत्तारि अंगुलाई पोरिसी भवइ, ता हेमंताणं पढमं मासं कइ णक्खत्ता णेंति?, ता तिण्णि णक्खत्ता णेंति, तं०- कत्तिया रोहिणी संगणा, कत्तिया चोइस अहो० रोहिणी पन्नरस अहो० संगणा एगं अहो०, तंसि च णं मासंसि वीसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे तिण्णि पदाई अट्ठ अंगुलाई पोरिसी भवति, ता हेमंताणं दोच्चं मासं कति णक्खत्ता ऐति?, चत्तारि णक्खत्ता णेंति, तं० संठगणा अद्या पुणव्वसू पुस्सो, संगणा चोइस अहोरत्ते णेति अद्दा सत्त अहो० पुणव्वसू अट्ठ अहो० पुस्से एगं अहोरतं णेति, तंसि च णं मासंसि चडवीसंगुलपोरिसीए छायाए सूरिए अणुपरियदृति, तस्स णं मासस्स चरिमे दिवसे लेहट्ठाणि ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
५६
पू. सागरजी म. संशोधित
For Private And Personal
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsul Gyanmandir
|चत्तारि पदाई पोरिसी भवति, ता हेमंताणं ततियं मासं कति णखत्ता ऐति?, ता तिण्णि णक्खत्ता ऐति, तं०-पुस्से अस्सेसा महा, पुस्से चोद्दस अहोरत्ते णेति अस्सेसा पंचदस अहो० महा एगं अहो०, तंसि च णं मासंसि वीसंगुलाइ पोरिसीए छायाए सूरिए अणुपरियति, तस्सणं मासस्स चरिमे दिवसे तिण्णि पदाइं अटुंगुलाई पोरिसी भवति, ता हेमंताणं चउत्थं मासं कति णक्खत्ता णेति?, ता तिण्णि नक्खत्ता ऐति, तं०-महा पुव्वाफग्गुणी उत्तराफग्गुणी, महा चोद्दस अहो० पुव्वाफग्गुणी पन्नरस अहो० || उत्तराफग्गुणी एगं अहो०, तंसि च णं मासंसि सोलसअंगुलाइ पोरिसीए छायाए सूरिए अणुपरियति, तस्स णं मासस्स चरिमे दिवसे तिण्णि पदाई चत्तारि अंगुलाई पोरिसी भवति, ता गिम्हाणं पढम् मासं कति णक्खत्ता ऐति?, ता तिन्नि णक्खत्ता ऐति, तं०-उत्तराफग्गुणी हत्थो चित्ता, उत्तराफग्गुणी चोइस अहोरत्ते णेति हत्थो पण्णरस अहो० चित्ता एगं अहोरत्तं णेइ, तंसि च णं मासंसि दुवालसअंगुलपोरिसीए छायाए सूरिए अणुपरियति, तस्स णं मासस्स चरिमे दिवसे लेहवाइ य तिणि पदाई पोरिसी भवति, ता गिम्हाणं बितियं मासं कति णक्खत्ता ऐति?, ता तिण्णि णक्खत्ता ऐति, तं०-चित्ता साई विसाहा, चित्ता चोइस अहोरत्ते णेति साती पण्णरस अहो० विसाहा एगं अहोरत्तं णेति, तंसि च णं मासंसि अट्ठगुंलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे दो पदाई अट्ट अंगुलाई पोरिसी भवति, गिम्हाणं ततियं मासं कति णक्खत्ता ऐति?, ता चत्तारि णक्खत्ता ऐति, तं० विसाहा अणुराधा जेद्वा मूलो, विसाहा चोद्दस अहो० अणुराधा अढ० जेहा सत्त० मूलं एगं अहोरत्तं ति, ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| ५७
पू. सागरजी म. संशोधित
For Private And Personal
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandr
तंसि च णं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अणुपरियति, तस्स णं मासस्स चरिमे दिवसे दो पादाणि य चत्तारि अंगुलाणि पोरिसी भवति, ता गिम्हाणं चउत्थं मासं कति णक्खत्ता ऐति?, ता तिण्णि णक्खत्ता णेति, तं०-मूलो पुव्वासाला उत्तरासाढा, मूलो चोद्दस अहोरत्ते णेति पुव्वासाला पण्णरस अहोरत्ते णेति उत्तरासाढ। एगं अहोरत्तं णेइ, तंसिं च णं मासंसि वट्टाए समचरंससंठिताए णग्गोधपरिमंडलाए सक्कायमणुरंगिणीए छायाए सूरिए अणुपरियति, तस्स णं मासस्स चरिमे दिवसे लेहट्ठाई दो पदाई पोरिसी भवति ॥४३॥ १०-१०॥
ता कहं ते चंदभग्गा अहि०?, ता एएसि णं अट्ठावीसाए णक्खत्ताणं अस्थि णक्खत्ता जे णं सता चंदस्स दाहिणेणं जो जोएंति, अस्थि णखत्ता जे णं सता चंदस्स उत्तरेणं जोयं जोयंति, अस्थि णक्खत्ता जे णं सदा चंदस्स दाहिणेणवि उत्तरेणवि पमपि जोयं जोएंति, अत्थि णक्खत्ता जे णं चंदस्स दाहिणेणवि पमहंपि जोयं जोएंति, अस्थि णक्खत्ता जे णं चंदस्स सदा पमदं जोअंजोएंति, ता एएसिं णं अट्ठावीसाए नक्खत्ताणं कतरे नक्खत्ता जे.गं सता चंदस्स दाहिणेणं जोयं जोएंति? तहेव जाव कतरे नक्खत्ता जे णं सदा चंदस्स पमइंजोयं जोएंति? त। एतेसिं णं अट्ठावीसाए नक्खत्ताणं तत्थ जे णं नक्खत्ता सया चंदस्स दाहिणेण जोयं जोएंति ते णं छ, तं०-संठाणा अद्दा पुस्सो अस्सेसा हत्थो मूलो, तत्य जे ते णक्खत्ता जे णं सदा चंदस्स उत्तरेणं जोयं जोएंति ते णं बारस, तं०-अभिई सवणो धणिहा सतभिसया पुव्वाभद्दवया उत्तरापोढवता रेवती अस्सिणी भरणी ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
पुव्वाफग्गुणी उत्तराफरगुणी साती, तत्थ जे ते णक्खत्ता जे णं चंदस्स दाहिणेणवि उत्तरेणवि पमपि जोयं जोएंति ते णं सत्त, तं०-कत्तिया रोहिणी पुणव्वसू महा चित्ता विसाहा अणुराहा, तत्थ जे ते नक्खत्ता जेणं चंदस्स दाहिणेणवि पमपि जोयं जोएंति ताओ णं दो आसादाओ सव्वबाहिरे मंडले जोयं जोएंसु वा जोएंति वा जोएस्संति वा, तत्थ जे से णक्खत्ते जे णं सदा चंदस्स पभदं जोयं जोएंति सा णं एगा जेहा ४४ ता कति ते चंदमंडला पं०?,ता पण्णरस चंदमंडला पं०, ता एएसिं णं पण्णरसण्हं चंदमंडलाणं अस्थि चंदमंडला जे णं सया णक्खत्तेहिं अविरहिया, अस्थि चंदमंडला जे णं सया णक्खत्तेहिं विरहिया, अस्थि चंदमंडला जे णं रविससिणक्खत्ताणं सामण्ा भवंति, अस्थि चंदमंडला जे णं सया आदिच्चेहिं विरहिया, ता एतेसि णं पण्णरसण्हं चंदमंडलाणं कयरे चंदमंडला जे णं सता णक्खत्तेहिं अविरहिया जाव कयरे चंदमंडला जे णं सदा आदिच्चविरहिता?, ता एतेसिं णं पण्णरसण्हं चंदमंडलाणं जे ते चंदमंडला जे णं सदा णवत्तेहिं अविरहिता ते णं अट्ठ, तं०-पढमे चंदमंडले ततिए० छ8० सत्तमे० अट्ठमे० दसमे० एकादसे० पाणरसमे चंदमंडले, तत्थ जे णं सदा णक्खत्तेहिं विरहिया ते णं सत्त, तं०-बितिए उत्थे पंचमे नवभे बारसमे तेरसमे चउद्दसमे चंदमंडले, तत्थ जे ते चंदमंडला जे गं ससिरविनक्खत्ताणं सामण्णा भवंति ते णं चत्तारि, तं०-पढमे बीए इक्कारसमे पत्ररसमे चंदमंडले, तत्थ जे ते चंदमंडला जे णं सदा आदिच्चविरहिता ते णं पंच, तं०-छढे सत्तमे | अट्ठभे नवभे दसमे चंदमंडले ४५॥ १०-११॥ ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kailashsagarsunl Gyanmandir
ता कहं ते देवताणं अज्झयणा आहि० ?, ता एएणं अट्ठावीसाए नखताणं अभिईणखत्ते किं देवताए पं०?, बंभदेवयाए पं०, सवणे विण्हुदेवयाए पं०, णिहा वसुदेवयाए पं०, सयभिसया वरुणदेवयाए पं०, पुव्वापोटु० अजदे० उत्तरापोटुक्या अहिवड्ढिदेवताए पं०, एवं सब्वेवि पुच्छिजति, रेवती पुस्सदेवता अस्सिणी अस्स० भरणी जम० कत्तिया अग्गि० रोहिणी प्यावइ० संठाणा सोम० अद्दा रुद्द० पुणव्वसू अदिति० पुस्मो बहस्सइ० अस्सेसा सप्प० महा पिति० पुव्वाफग्गुणी भग० उत्तराफग्गुणी अज्जम० हत्थे सविया० चित्ता तट्ठ० साती वायु० विसाहा इंदग्गी० अणुराहा मित्त० जेठा इंद० मूले णिरिति० पुव्वासाला आउ० उत्तरासादा विस्सदेवयाए पं० १४६॥१०-१२॥ ___ता कहं ते मुहुत्ताणं नामधेजा आहि०?, ता एगमेगस्स णं अहोरत्तस्स तीसं मुहुत्ता पं० २०-रोद्दे सेते मित्ते वायु सुपीए तहेव अभिचंदे माहिंद बलव बंभो बहुसच्चे १० चेव ईसाणे ॥१६॥ तटे य भावियप्पा वेसमणे वारुणे य आणंदे। विजए य वीससेणे पायावच्चे उवसमे य २०॥१७॥ गंधव अग्गिवेसे सयरिसहे आयवं च अममे यो अणवं च भोम रिसहे सव्वढे रक्खसे चेव ३०॥१८॥४७॥ १०-१३॥
ता कहं ते दिवसा आहिय०?, ता एगमेगस्स णं पखस्स पनरस २ दिवसा पं० २०-पडिवा दिवसे बितिया जाव पण्णरसीदिवसे, ता एतेसिं णं पण्णरसण्हं दिवसाणं पत्ररस नामधेजा पं० २०-पुव्वंगे सिद्धमणोरमे य तत्तो मणोहरो चेवा जस श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| ६०
[पू. सागरजी म. संशोधित ||
For Private And Personal
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
भद्दे य जसोधर सव्वकामसमिद्धेति य ॥१९॥ इंदे मुद्धाभिसित्ते सोमणस्स धणंजए य बोद्धव्ये। अत्थसिद्ध अभिजाते अच्चासणे यसतंजए ॥२०॥ अग्गिवेसे उसमे दिवसाणं नामधेजाई। ता कहं ते रातीओ आहि०?, ता एगमेगस्स णं पखस्स एण्णरस राईओ पं० तं०-पडिवा राई बिदिया राई जाव पण्णरसी राई ता एतासिं णं पण्णरसण्हं राईणं पण्णरस नामधेज्जा पं००-उत्तमा य सुणखत्ता, एलावच्चा जसोधरा सोमणसा चेव तवा, सिरिसंभूता य बोद्धव्वा ॥२१॥ विजया य वेजयंती जयंति अपराजिया य इच्छ। यो समाहारा चेव तथा तेया य तहा य अतितेया ॥२२॥ देवाणंदा निरती रयणीणं णाम जाई १४८॥१०-१४॥ __ता कहं ते तिही आहि०?, तत्थ् खलु इमा दुविहा तिही पं० २०-दिवसतिही राइतिही य, ता कहं ते दिवसतिही आहितेति वदेजा?, ता एगमेगस्स णं पखस्स पारस २ दिवसतिही पं० २०-णंदे भद्दे जए तुच्छे पण्णे पद णंदे भद्दे जए तुच्छे पुण्णे पक्खस्स दसमी, पुणरवि णंदे भद्दे जये तुच्छे पुण्णे पक्खस्स पण्णरसी, एवं ते तिगुणा तिहीओ सव्वेसिं दिवसाणं, कहं ते राइतिधी आहि०?, एगमेगस्स णं पखस्स पण्णरस रातितिधी पं० ०-उग्गवती भोगवती जसवती सव्वसिद्धा सुहणामा पुणरवि उग्गवती भोगवती जसवती सव्वसिद्धा सुहणामा पुणरवि उग्गवती भोगवती जसवती सव्वसिद्धा सुहणामा, एते तिगुणा तिहीओ सब्वासिं रातीणं ॥४९॥१०-१५॥ , ता कहं ते गोत्ता आहि०?, ता एतेसिंणं अट्ठावीसाए णक्खत्ताणं अभियीणखत्ते किंगोत्ते पं०?, ता मोग्गल्लायणसगोत्ते पं०, ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
mirm.kobatimorg
Acharya Shirt Kailashsagaset Gyanmandir
सवणे णखत्ते किंगोत्ते?, संखायणसगोत्ते पं०, धणिहाणखत्ते अग्गितावसगोने पं०, सतभिसयाणक्खत्ते कण्णलो (५० कल्लो)यणसगोत्ने पं०, पुव्वापोट्ठवताणक्खत्ते जोउकण्णियसगोत्ते पं०, उत्तरापोट्ठवताणखत्ते धणंजयसगोत्ते पं०,रेवतीणखत्ते पुस्सायणसगोत्ते पं०, अस्सिणीनखत्ते अस्सादणसगोत्ते पं०, भरणीणखत्ते भग्गवेससगोत्ते पं०, कत्तियाणक्खत्ते अग्गिवेससगोत्ते |पं० रोहिणीणखत्ते गोतमसगोत्ते पं०,संठाणाणक्खत्ते भारद्दायसगोत्ते पं०,अहाणक्खत्ते लोहिच्चायणसगोत्ते पं०,पुणव्वसुणखत्ते वासिट्ठसगोत्ते पं०, पुस्से उमजायणसगोत्ते पं०, अस्सेसा मंडव्वायणसगोत्ते पं०, महाण. पिंगायणसगोत्ते पं०, पुव्वाफग्गुणी० गोवल्लायणसगोत्ते पं०,उत्तराफग्गुणी० कासवसगोत्ते पं०, हत्थे० कोसियगोत्ते पं०,चित्ता० दब्भियायणसगोत्ते पं०,साई० वामरछगोत्ते |पं०, विसाहा० सुंगायणसगोत्ते पं०, अणुराधा० गोलव्वायणसगोत्ते पं०, जेद्वा० तिगिच्छायणसगोत्ते पं०, मूले० कच्चायणसगोत्ते पं०, |पुव्वासादा० वझियायणसगोत्ते पं०, उत्तरासादाणक्खत्ते किंगोत्ते पं०?, वग्धावच्चसगोत्ते पं० ५०॥१०-१६॥ __ता कहं ते भोयणा आहि०?, ता एएसिं णं अट्ठावीसाए णक्खत्ताणं कत्तियाहिं दधिणा भोच्चा कजं साधिति, रोहिणीहि | वसभमंसं भोच्चा कजं साधेति, संठाणाहिं भिगमंसं० अद्दाहिं णवणीतेण भोच्चा० पुणव्वसुणा घतेण० पुस्सेणं खीरण० अस्सेसाए दीवगमसं० महाहिं कसरि० पुव्वाहिं फग्गुणीहिं मढकमसं० उत्तराहिं फग्गुणीहिं णक्खी( प्र० भी मंसं० हत्थेण वत्थाणीपण्णं० चित्ताहिं मुग्गसूवेणं० सादिणा फलाइं० विसाहाहिं आसित्ति(प्र० सियाओ० अणुराहाहिं मिस्सकूरं० जेहाहिं ओलट्ठिएणं० श्री सूर्यप्रजप्त्युपाङ्गम् ॥
| ६२
पू. सागरजी म. संशोधित
For Private And Personal
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मूलेणं मूलापत्रेणं० पुव्वाहिं आसाढाहिं आमलग (प्र० मालवे )सरीरे० उत्तराहिं आसाढाहिं विलेविं● अभीयिणा पुष्फेहिं० सवणेणं खीरेण धणिट्ठाहिं जूसेण० सयभिसाए तुवरीओ० पुव्वाहिं पुट्ठवयाहिं कारिल्लएहिं० उत्तराहिं पुट्ठवताहिं वराहमंसं० रेवतीहिं जलयरमंसं० अस्सिणीहिं तित्तिरमंसं वट्टकमंसं वा० भरणीहिं तिलतंदुलकं भोच्चा कजं साधेति ५१।१०-१७॥
Acharya Shri Kailashsagarsuri Gyanmandir
ता कहं ते चारा आहि० ?, तत्थ खलु इमा दुविहा चारा पं० तं० - आदिच्चचारा य चन्दचारा य, ता कहं ते चंदचारा आहि० ?, ता पंचसंवच्छरिए णं जुगे अभीइणक्खत्ते सत्तसविचारे चंदेण सद्धिं जोयं जोएति, सवणे णं णक्खत्ते सत्तविचारे चंदेण सद्धिं जोयं जोएति एवं जाव उत्तरासाढाणक्खत्ते सत्तट्ठिचारे चंदेणं सद्धिं जोयं जोएति, ता कहं ते आईच्चचारा आहितेति वदेज्जा ?, ता पंचसंवच्छरिए णं जुगे अभीयीणक्खत्ते पंचचा (वारे सूरेण सद्धिं जोयं जोएति, एवं जाव उत्तरासाढाणक्खत्ते पंचचा (वा )रे सूरेण सद्धिं जोयं जोएति ॥५२॥१०- १८ ॥
ता कहं ते मासा आहि ०?, ता एगमेगस्स णं संवच्छरस्स बारस मासा पं०, तेसिं च दुविहा नामज्जा पं० तं०- लोइया लोउत्तरिया थ, तत्थ लोइया णामा-सावणे भद्दवते आसोए जाव आसाढे, लोउत्तरिया णामा-अभिणंदे सुपट्टे य, विजये पीतिवद्धणे । सेज्जंसे सिवे यावि, सिसिरे य सहेमवं ॥ २३ ॥ नवमे वसंतमासे, दसमे कुसुमसंभवे । एकादसमे णिदाहो, वणविरोही य बारसे ॥२४॥५३॥१०-१९॥ ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
६३
For Private And Personal
पू. सागरजी म. संशोधित
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
ता कति णं भंते संवच्छ। आहि०?, ता पंच संवच्छ। आहि०, तं०-णखत्तसंवच्छरे जुग० पमाण० लक्खण० |सणिच्छरसंवच्छरे ५४ता णक्खत्तसंवच्छरे णं दुवालसविहे पं० तं०-सावणे महवए जाव आसाढे, जं वा बहस्सती महग्गहे दुवालसहिं संवच्छरेहिं सव्वं णक्खत्तमंडलं समाणेति ५५ ता जुगसंवच्छरे णं पंचविहे पं० २०-चंदे चंदे अभिवढिए चंदे अभिवढिए चेव, ता पढमस्स णं चंदसंवच्छरस्स चवीसं पव्वा पं० दोच्चस्स णं चंदसंवच्छरस्स चवीसं पव्वा पं० तच्चस्स णं अभिवड्ढितसंवच्छरस्स छव्वीसं पव्वा पं० चउत्थस्स णं चंदसंवच्छरस्स चवीसं पव्वा पं० पंचमस्स णं अभिवड्ढियसंवच्छरस्स छव्वीसं पव्वा पं०, एवामेव सपुव्वावरेणं पंचसंवच्छरिए जुगे एगे चवीसे पव्वसते भवतीतिमक्खातं १६ ता पमाणसंवच्छरे पंचविहे पं० २०-नक्खत्ते चंदे उडू आइच्चे अभिवड्ढिए ५७ ता लक्खणसंवच्छरे पंचविहे पं० २०-नक्खत्ते चंदे उडू आइच्चे अभिवड्ढिए, ता णक्खत्ते णं संवच्छरे णं पंचविहे पं०-समगं णक्खत्ता जोयं जोएंति समगं उदू परिणमंति। नच्चुण्हं नाइसीए बहुउदए होइ नखत्ते ॥२५॥ ससिसमगपुनिमासिं जोइंता विसमचारिनक्खत्ता। कडुओ बहुउद्दवओ य तमाह संवच्छरं चंदं ॥२६॥ विसमं पवालिणो परिणमंति अणुऊसु दिति पुष्फली वासं न सम्म वासइ तमाह संवच्छरं कम्मं ॥२७॥ पुढवीदगाणं च रस पुष्फफलाणं च देइ आइच्चे अप्पेणवि वासेणं संमं निष्फज्जए सस्सं ॥२८॥ आइच्चतेयतविया खणलवदिवसा उॐ परिणमन्ति। पूरेति निण्णथलये तमाह अभिवड्ढितं जाण॥२९॥ ता सणिच्छरसंवच्छरे णं अट्ठावीसतिविहे पं० २०-अभियी सवणे जाव ॥ श्री सूर्यप्रजप्त्युपाङ्गम् ॥
पू.सागरजी म. संशोधित
For Private And Personal
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
उत्तरासादा, जं वा सणिच्छरे महग्गहे तीसाए संवच्छरेहिं सव्वं णक्खत्तमंडलं समाणेति १५८ ॥१०-२० ॥
ता कहं ते जोतिसस्स दारा आहि० ?, तत्थ खलु इमाओ पंच पडिवत्तीओ पं०, तत्थेगे एवमाहंसु-ता कत्तियादी णं सत्त नक्खत्ता पुव्वदारिया पं० एगे एव०, एगे पुण० -ता महादीया सत्त पुव्व० पं० एगे एव०, एगे पुण० - अणुराहाइया सत्त पुव्व० पं० एगे०, एगे पुण०- धणिट्ठादीया सत्त पुव्व० पं० एगे०, एगे पुण० -अस्सिणीयादीया णं सत्त पुव्व० पं० एगे०, एगे पुण्०भरणीयादीआ णं सत्त णक्खत्ता पुव्व० पं०, तत्थ जे ते एवमाहंसु ता कत्तियादी णं सत्त पुव्व० पं० ते एव० नं० - कत्तिया रोहिणी संगणा अद्दा पुणव्वसू पुस्सो असिलेसा, सत्त णक्खत्ता दाहिणदारिया पं० तं०-महा पुव्वाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता साई विसाहा, अणुराधादीया सत्त णक्खत्ता पच्छिमदारिया पं० तं० - अणुराधा जेट्ठा मूलो पुव्वासाठा उत्तरासाढा अभियी सवणो, धणिट्ठादीया सत्त णक्खत्ता उत्तरदारिया पं० तं०-धणिट्ठा सतभिसया पुव्वापोट्टवता उत्तरापोट्टवता रेवती अस्सिणी भरणी, तत्थ जे ते एवमाहंसु ता महादीया सत्त पुव्व० पं० ते एव० तं०-महा पुव्वाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता साती विसाहा, अणुराधादीया सत्त दाहिण० पं० तं० - अणुराधा जेट्ठा मूले पुव्वासाठा उत्तरासाढा अभियी सवणे, धणिट्ठादीया सत्त पच्छिम० पं० तं० - धणिट्ठा सतभिसया पुव्वापोट्ठवता उत्तरापोट्ठवता रेवती अस्सिणी भरणी, कत्तियादीया सत्त उत्तर० पं० तं०- कत्तिया रोहिणी संठाणा अद्दा पुणव्वसू पुस्सो अस्सेसा, तत्थ णं जे ते एव० ता धणिद्वादीया सत्त पुव्व० पं० ते एव० नं०-धणिट्ठा सत्तभिसया पुव्वाभद्दवया ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥ पू. सागरजी म. संशोधित
६५
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उत्तराभहवया रेवती अस्सिणी भरणी, कत्तियादीया सत्त दाहिण० पं० त०-कत्तिया रोहिणी संठाणा अद्दा पुणव्वसू पुस्सो अस्सेसा, महादीया सत्त पच्छिम्० पं००-महा पुव्वाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता साती विसाहा, अणुराधादीया सत्त उत्तर० पं० २०अणुराधा जेट्ठा मूलो पुव्वासाढा उत्तरासाढा अभीयी सवणो, तत्य जे ते एव० ता अस्सिणीआदीया सत्त पुब्ब० पं०ते एव० तं०-अस्सिणी भरणी कत्तिया रोहिणी संठाणा अद्दा पुणव्वसू, पुस्सादिया सत्त दाहिण० पं०२०-पुस्सो अस्सेसा महा पुव्वाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता, सादीयादीया सत्त पच्छिम्० पं० २०-साती विसाहा अणुराहा जेठा मूलो पुव्वासाना उत्तरासादा, अभीयीआदिया सत्त उत्तर० पं० २०-अभिई सवणो धणिवा सतभिसया पुव्वाभहवया उत्तराभवया रेवती, तत्थ जे ते एव० ता भरणिआदीया सत्त पुव्व० पं० ते एव० सं०-भरणी कत्तिया रोहिणी संठाणा अद्दा पुणव्वसू पुस्सो, अस्सेसादीया सत्त दाहिण पं० २०-अस्सेसा महा पुव्वाफागुणी उत्तराफग्गुणी हत्थो चित्ता साई विसाहादीया सत्त पच्छिम० पं० २०-विसाहा अणुराहा जेठा मूलो पुव्वासाढा उत्तरासादा अभिई, सवणादीया सत्त उत्तर० पं० २०-सवणो धणिट्ठा सतभिसया पुव्वापोट्ठव्या उत्तरापोडक्या रिवती अस्सिणी एगे एव०, वयं पुण एवं वदामो ता अभिईयादिया सत्त पुव्वदा० पं० २०-अभियी सवणो धणिछा सतभिसाय पुव्वापोट्ठवता उत्तरापोट्ठवया रेवती, अस्सिणीआदीया सत्त दाहिण० पं० २०-अस्सिणी भरणी कत्तिया रोहिणी संठाणा अहा पुणव्वसू, पुस्सादीया सत्त पच्छिम्० पं० २०-पुस्सो अस्सेसा महा पुव्वाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता, सातिआदीया सत्त ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
णक्खत्ता उत्तरदारिया पं० २०-साती विसाहा अणुराहा जेट्ठा मूले पुव्वासाला उत्तरासादा ५९॥१०-२१॥
ता कहं ते णक्खत्तविजये आहि०?, ता अयण्णं जंबुद्दीवे जाव परिक्खेवेणं, ता जंबुद्दीवे दो चंदा पभासेंसु वा पभासेंति वा पभासिस्संति वा दो सूरिया तविंसु वा तवेति वा तविस्संति वा छप्पण्णं णक्खत्ता जोयं जोएंसु वा० तं० दो अभीयी दो सवणा दो धणिहा दो सतभिसया दो पुव्वापोट्टवता दो उत्तरापोटुवता दो रेवती दो अस्सिणी दो भरणी दो कत्तिया दो रोहिणी दो संठाणा दो अद्दा दो पुणव्वसू दो पुस्सा दो अस्सेसा दो महा दो पुव्वाफग्गुणी दो उत्तराफग्गुणी दो हत्था दो चित्ता दो साई दो विसाहा दो अणुराधा दो जेट्ठा दो मूला दो पुव्वासाढा दो उत्तरासाढा, ता एएसिं णं छप्पण्णाए नक्खत्ताणं अस्थि णक्खत्ता जे णं णव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स चंदेण सद्धिं जोयं जोएंति अस्थि नक्खत्ता जे णं पण्णरस मुहुत्ते चंदेण० अस्थि णक्खत्ता जे णं ती सइ हुत्ते० अस्थि णक्खत्ता जे णं पणयालीसं मुहुत्ते चंदेण०, ता ऐतसिं णं छप्पण्णाए णक्खत्ताणं कतरे णक्खत्ते जे णं णव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहत्तस्स चंदेण० कतरे णक्खत्ता जे णं पत्ररस मुहुत्ते० कतरे णक्खत्ता जे णं तीसं मुहुत्ते० कतरे णक्खत्ता जे णं पणतालीसं मुहुत्ते चंदेण सद्धिं जोयं जोएंति?, ता एतेसिं णं छप्पण्णाए णक्खत्ताणं तत्थ जे ते णक्खत्ता जे णं णव मुहत्ते सत्तावीसं च सत्तट्ठिभागे मुहत्तस्स चंदेण० ते णं दो अभीयी, तत्थ् जे ते णक्खता जे णं पण्णरस मुहत्ते चंदेण० ते णं बारस तं०-दो सतभिसया दो भरणी दो अहा दो अस्सेसा दो साती दो जेट्ठा, तत्थ् जे० णं श्री सूर्यप्रजप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsuri Gyanmandir
तीसं मुहुत्ते चंदेण० ते णं तीसं २०-दो सवणा दो धणिट्ठा दो पुव्वभहवता दो रेवती दो अस्सिणी दो कत्तिया दो संठाणा दो पुस्सा दो महा दो पुव्वाफग्गुणी दो हत्था दो चित्ता दो अणुराधा दो मूला दो पुव्वासढा, तत्य जे ते णक्खत्ता पणतालीसं मुहुत्ते० ते णं बारस तं०-दो उत्तरापोट्ठवता दो रोहिणी दो पुणव्वसू दो उत्तराफग्गुणी दो विसाहा दो उत्तरासादा, ता एतेसिं गं छप्पण्णाए णक्खत्ताणं अत्थ् िणक्खत्ते जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरिएण सद्धिं जोयं जोएंति अस्थि णक्खत्ता जेणं छ अहोरत्ते एकवीसं च मुहुत्ते सूरेण० अस्थि णक्खत्ता जे णं तेरस अहोरत्ते बारस मुहुत्ते सूरेण० अस्थि णक्खत्ता जे णं वीसं अहोरत्ते तित्रि य मुहुत्ते सूरेण०, एएसिंणं छप्पण्णाए णक्खत्ताणं कयरे णक्खत्ता जेणंतं चेव उच्चारेयव्वं, ता एतेसिंणं छप्पण्णाए णक्खत्ताणं तत्य जे ते णक्खत्ता जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण०, ते णं दो अभीयी, तत्य जे ते णक्खत्ता जे णं छ अहोरत्ते एकवीसं च मुहुत्ते सूरेण० ते णं बारस तं०-दो सतभिसया दो भरणी दो अहा दो अस्सेसा दो साती दो जेट्टा, तत्थ जे ते णक्खत्ता जे णं तेरस अहोरत्ने बारस मुहुत्ते सूरेण० ते णं तीसं तं०-दो सवणा जाव दो पुव्वासाढा, तत्थ जे ते णक्खत्ता जे णं वीसं अहोरत्ते तिणि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति ते णं बारस तं०-दो उत्तरापोढवता जाव उत्तरासादा ६० ता कहं ते सीमाविक्खंभे आहितेति वदेजा?, ता एतेसिं णं छप्पण्णाए णक्खत्ताणं अस्थि णक्खत्ता जेसिं णं छ सया तीसा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो अत्यूि णक्खत्ता जेसिं णं सहस्सं पंचोत्तरं सत्तसद्विभागतीसतिभागाणं सीमाविक्खंभो अस्थि णक्खत्ता जेसिं णं | श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
६८ ।
पू. सागरजी म. संशोधित
For Private And Personal
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsuri Gyanmandir
दो सहस्सा दसुत्तरा संतट्ठिभागतीसतिभागाणं सीमाविक्खंभो अस्थिणक्खत्ता जेसिंणं तिसहस्सं पंचदसुत्तरं सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो, ता एतेसिंणं छप्पण्णाए णक्खत्ताणं कतरे णक्खत्ता जेसिं णं छ सया तीसा तं चेव उच्चारतव्वं जाव तिसहस्स/ पंचदसुत्तरं सत्तसट्ठिभागतीसइभागाणं सीमाविक्खंभो?, ता एतेसिं णं छप्पण्णाए णक्खत्ताणं तत्थ् जे ते णक्खत्ता जेसिं णं छ| सता नीसा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो ते णं दो अभायी, तत्थ जे ते णक्खत्ता जेसिं णं सहस्सं पंचुत्तरं सनविभागतीसनिभागाणं सीमाविक्खंभो ते णं बारस तं०-दो सतभिसया जाव दो जेट्टा, तत्थ जे ते णक्खत्ता जेसिं णं दो सहस्सा दसुत्तरा सनविभागतीसतिभागाणं सीमाविक्खंभो ते णं तीसं, तं०-दो सवणा जाव दो पुव्वासाढा, तत्य जे ते णक्खत्ता जेसिं णं तिणि सहस्सा पण्णरसुत्तरा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो ते णं बारस, तं०-दो उत्तरापोट्ठवता जाव उत्तरासादा | १६१। एतेसिं गं छप्पण्णाए णक्खत्ताणं किं सता पादो चंदेण सद्धिं जोयं जोएंति ता एतेसिं णं छप्पण्णाए णक्ख्त्ताणं किं सया सायं चंदेण० एतेसिं णं छप्पण्णाए णक्खत्ताणं किं सया दुहा पविसिय २ चंदेण०?, ता एएसिंणं छप्पण्णाए णक्खत्ताणं न किंपितं जं सया पादो चंदेण० नो सया सागं चंदेण० नो सया दुहओ पविसित्ता २ चंदेण०, णण्णत्थ दोहिं अभीयाहिं, ता एतेणं दो अभीयी पायंचिय २ चोत्तालीसं २ अमावासं जोएंति णो चेव णं पुण्णिमासिणिं६२। तत्थ् खलु इमाओ बावट्ठी पुण्णमासिणीओ बावट्ठी अमावासाओ पं०, ता एएसिं णं पंचण्डं संवच्छराणं पढमं पुण्णमासिणिं चंदे कंसि देसंसिएइ ?, ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
|ता जसि णं देसंसि चंदे चरिमं बावडिं पुण्णमासिणिं जोएति ताए पुण्णमासिणिढाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता बत्तीस भागे उवातिणावित्ता एत्थ णं से चंदे पढम पुण्णमासिणिं जोएति, ता एएसिं णं पंचण्हं संवच्छराणं दोच्चं पुण्णमासिणिं चंदे कंसि देससि जोएति ?, ता जसिणं देसंसि चंदे पढम् पुण्णमासिणिं जोएति ताए पुण्णमासिणिहाणातो मंडलं चवीसेणं सतेणं छेत्ता बत्तीसं भागे उवाइणावेत्ता एत्थ णं से चंदे दोच्चं पुण्णमासिणिं जोएति, ता एएसिंणं पंचण्हं संवच्छराणं तच्चं पुण्णमासिणिं| चंदे कंसि देसंसि जोएति ?, ता जंसिणं देसंसि चंदे दोच्चं पुण्णमासिणिं जोएति ताते पुण्णमासिणीठाणातों मंडलं चउव्वीसेणं। सतेणं छेत्ता बत्तीसं भागे उवाइणावेत्ता एत्य णं तच्चं चंदे पुण्णमासिणिं जोएति, ता एतेसिं पंचण्हं संवच्छराणं दुवालसमं पुण्णमासिणिं चंदे कंसि देसंसि जोएति?, ता जंसि णं देसंसि चंदे तच्चं पुण्णमासिणिं जोएति ताते पुण्णमासिणिहाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता दोण्णि अट्ठासीते भागसते उवायणावेत्ता एत्य णं से चंदे दुवालसमं पुण्णमासिणिं जोएति, एवं खलु एतेणुवाएणं ताते २ पुण्णमासिणिढाणातो मंडलंचवीसेणं सतेणं छेत्ता बत्तीसभागं उवातिणावेत्ता तंसि २ देसंसि तं तं पुण्णमासिणिं चंदे जोएति, ता एतेसिं णं पंचण्हं संवच्छराणं चरम बावडिं पुण्णमासिणिं चंदे कंसि देसंसि जोएति?, ता जंबुद्दीवस्स णं पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सतेणं छेत्ता दाहिणिलंसि चउभागमंडलंसि सत्तावीसं भागे उवायणावेत्ता अट्ठावीसतिभागं वीसहा छेत्ता अट्ठारसभागे उवातिणावेत्ता तीहिं भागेहिं दोहि य कलाहिं पच्चथिमिल्लं ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
७०
पू. सागरजी म. संशोधित
For Private And Personal
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsuri Gyanmandir
चउब्भागमंडलं असंपत्ते एत्थ णं चंदे चरिमं बावठि पुण्णमासिणिं जोएति १६३। ता एएसिंणं पंचण्हं संवच्छराणं पढम पुण्णमासिणिं सूरे कंसि देसंसि जोएति ?, ता जंसिणं देसंसि सूरे चरिमं बावटुिं० पुण्णमासिणिहाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता चउणवतिं भागे उवातिणावेत्ता एत्थ णं से सूरिए पढम पुण्णमासिणिं जोएइ, ता एएसिंणं पंचण्हं संवच्छराणं दोच्चं पुण्णमासिणिं सूरे कंसि देसंसि जोएति ?, ता जंसिणं देसंसि सूरे पढम् पुण्णमासिणिं जोएइ ताए पुण्णमासिणीठाणाओ मंडलं चवीसेण सएणं छेत्ता चउणवइभागे उवाइणावित्ता एत्थ् णं से सूरे दोच्चं पुण्णमासिणिं जोएइ, ता एएसिंणं पंचण्हं संवच्छराणं तच्चं पुण्णमासिणिं सूरे कंसि देसंसि जोएइ ?, ता जंसि णं देसंसि सूरे दोच्चं पुण्णमासिणिं जोएति ताते पुण्णमासिणिढाणाते मंडलं चउव्वीसेण सतेणं छेत्ता चउणउतिभागे उवातिणावेत्ता एत्थ णं से सूरे तच्चं पुण्णमासिणिं जोएति, ता एतेसिं णं पंचण्हं संवच्छराणं दुवालसं पुण्णमासिणिं० जोएति?, ताते पुण्णमासिणिढाणातो मंडलं चउव्वीसेणं सतेणं छेत्त। अद्धछत्ताले भागसते उवाइणावेत्ता एत्थणं से सूरे दुवालसमं पुण्णमासिणिंजोएति, एवं खलु एतेणुवाएणंताते २ पुण्णमासिणिहाणातो मंडलंचवीसेणं सतेण छेत्ता चउणउतिं २ भागे उवातिणावेत्ता तंसि णं २ देसंसि तं तं पुण्णमासिणिं सूरे जोएति, ता एतेसिं णं पंचण्हं संवच्छराणं चरिमं बावहिं पुण्णमासिणिं सूरे कंसि देसंसि जोएति ?, ता जंबुद्दीवस्स णं पाईणपडीणायताए उदीणादाहिणायताए जीवाए मंडलं चउव्वीसेणं सएणं छेत्ता पुरच्छिमिलंसि चउभागमंडलंसि सत्तावीसं भागे उवातिणावेत्ता अठ्ठाविसतिभागं वीसथा छेत्ता अट्ठारसभागे ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| ७१ ।
पू. सागरजी म. संशोधित
For Private And Personal
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsur Gyanmandir
| उवादिणावेत्ता तीहिं भागेहिं दोहि य कलाहिं दाहिणिलं चउभागमंडलं असंपत्ते एत्थ णं सूरे चरिमं बावडिं पुण्णिमं जोएति ६४||
का एएसिंणं पंचण्हं संवच्छराणं पढम अमावासं चंदे कंसि देसंसि जोएति?, ता जंसिणं देसंसि चंदे चरिमं बावडिं अमावासं जोएति ताते अमावासटाणातो मंडलंचवीसेणं सतेणं छेत्ता बनीसं भागे उवादिणावेत्ता एत्थ णं से चंदे पढम अमावासं जोएति, एवं जेणेव अभिलावेणं चंदस्स पुण्णमासिणीओ भणिताओ तेणेव अभिलावेणं अमावासाओ भणितव्वाओ, बिइया ततिया दुवालसमी, एवं खलु एतेणुवाएणं ताते २ अमावासद्वाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता दुतीसं २ भागे उवादिणावेत्ता तंसि २ देसंसि तं तं अमावासं चंदेण जोएति, ता एतेसिं णं पंचण्हं संवच्छराणं चरम बावहिं अमावासं चंदे कंसि देसंसि जोएति?, ता जंसि णं देसंसि चंदे चरिमं बावडिं पुण्णमासिणिं जोएति ताते पुण्णमासिणिढाणाए मंडलं चउव्वीसेणं सतेणं छेत्ता सोलसभागे ओसक्कावइत्ता एत्थ् णं से चंदे चरिमं बावहिँ अमावासं जोएति ६५ ता एतेसिं णं पंचण्हं संवच्छराणं पढम् अमावासं सूरे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि सूरे चरिमं बावहिँ अमावासं जोएति ताते अमावासद्वाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता चउणउतिभागे उवायणावेत्ता एत्य णं से सूरे पढम् अमावासं जोएति, एवं जेणेव अभिलावेणं सूरियस्स पुण्णमासिणीओ तेणेव अमावासाओवि, तं०-बिदिया तइया दुवालसमी, एवं खलु एतेणुवाएणं ताते २ अमावासद्वाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता चउणउतिं २ भागे उवायणावेत्ता ता तंसि २ देसंसि तं तं अमावासं सूरिए जोएति, ता एतेसिं णं पंचण्हं संवच्छराणं चरिम ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
बावट्ठि अमावासं सूरे कंसि देसंसि जोएइ ? ता जंसि णं देसंसि सूरे चरिमं बावट्ठि पुण्णमासिं जोएति ताते पुण्णमासिणिगणाते मंडलं चउव्वीसेणं सतेणं छेत्ता सत्तालीसं भागे ओसक्कावइत्ता एत्थ णं से सूरे चरिमं बावदिंठ अमावासं जोएति ६६। ता एएसिं णं पंचण्हं संवच्छराणं पढमं पुण्णमासिणिं चंदे केणं णक्खत्तेणं जोएति ?, ता धणिद्वाहिं, धणिद्वाणं तिण्णि मुहुत्ता एकूणवीसं च बावट्टिभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता पण्णट्टी चुण्णिया भागा सेसा, तं समयं च णं सूरिए केणं णक्खत्तेणं जोएति?, ता पुव्वाफग्गुणीहिं, ता पुव्वाफग्गुणीणं अट्ठावीसं मुहुत्ता अट्ठातीसं च बावदिट्ठभागा मुहुत्तस्स बावट्ठिभागं च सत्तदिग्धा छेत्ता बत्तीसं चुण्णिया भागा सेसा, ता एएसिं णं पंचण्हं संवच्छरणं दोच्चं पुण्णमासिणिं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं पोट्ठवताहिं, उत्ताराणं पोट्ठवताणं सत्तावीसं मुहुत्ता चोद्दस य बावदिट्ठभागे मुहुत्तस्स बावविभागं च सत्तव्धिा छेत्ता बावट्ठी चुण्णिया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति?, ता उत्तराहिं फग्गुणीहिं, उत्तराफग्गुणीणं सत्त मुहुत्ता तेत्तीसं च बावविभागा मुहुत्तस्स बावट्ठिभागं च सत्तदिग्धा छेत्ता एक्कतीसं चुण्णिया भागा सेसा, ता एतेसिं णं पंचहं संवच्छरणं तच्चं पुण्णमासिणिं चंदे केणं णक्खत्तेणं जोएति ?, ता अस्सिणीहिं, अस्सिणीणं एक्कवीस मुहुत्ता णव य एगट्टिभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता तेवट्ठी चुण्णिया भागा सेसा, तं समयं च णं सूरे केण णक्खत्तेणं जोएति?, ता चित्ताहिं, चित्ताणं एक्को मुहुत्तो अट्ठावीसं च बावट्ठी भागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता तीसं चुण्णिया भागा सेसा, ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
७३
पू. सागरजी म. संशोधित
For Private And Personal
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
आता एतेसिं णं पंचण्हं संवच्छराणं दुवालसमं पुण्णमासिणिं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं च आसाढाणं छवीसं मुहुत्ता छवीसं च बावद्विभागा मुहुत्तस्स बावहिभागं च सत्तविह। छेत्ता चपण्णं चुणिया भागा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति?, ता पुणव्वसुणा, पुणव्वसुस्स सोलस मुहुत्ता अटु य बावट्ठी भागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता वीसंचुण्णिया भागा सेसा, ता एतेसिंणं पंचण्हं संवच्छराणं चरम बावढेि पुण्णमासिणिं चंदे केणं णक्खत्तेणं जोएति?, ता उत्तराहिं आसादाहिं, उत्तराणं आसाढाणं चरमसमए, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता पुस्सेणं, पुस्सस्स एकूणवीसं मुहुत्ता तेतालीसं च बावद्विभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता तेत्तीसं चुणिया भागा सेसा ६७ एतेसिं णं पंचण्हं संवच्छराणं पढ अमावासं चंदे केणं णक्खत्तेणं जोएति ?, ता अस्सेसाहिं, अस्सेसाणं एक्के मुहुत्ते चत्तालीस च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागंच सत्तद्विधा छेत्ता छावट्टी चुण्णिया भागा सेसा, समयं चणं सूरे केणंणक्खत्तेणंजोएति?, ता अस्सेसाहिं चेव, अस्सेसाणं एक्को मुहुत्तो चत्तालीसंच बावट्ठिभागा मुहुत्तस्स बावद्विभागं सत्तद्विधा छेत्ता छावटिंठ चुण्णिया भागा सेसा, ता एएसिंणं पंचण्हं संवच्छराणं दोच्चं अमावासं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं फग्गुणीहि, उत्तराणं फग्गुणीणं चत्तालीसं मुहुत्ता पणतीसं बावठ्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता पण्णष्टुिं चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति?, ता उत्तराहिं चेव फग्गुणीहि, उत्तराणं फग्गुणीणं तव जथा चंदस्स, ता एतेसिं ॥ श्री सूर्यप्रजप्त्युपाङ्गम् ॥
| ७४
पू. सागरजी म. संशोधित ||
For Private And Personal
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarri Gyanmandir
णं पंचण्हं संवच्छराणं तच्चं अमावासं चंदे केणं नक्वत्तेणं जोएति ?, ता हत्थेणं, हत्थस्स चत्तारि मुहुत्ता तीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता बावट्ठी चुण्णिया भागा सेसा, समयं च णं सूरे देणं णक्खत्तेणं जोएति ?, ता हत्थेणं चेव, हत्थस्स जहा चंदस्स, ता एएसिंणं पंचण्डं संवच्छराणं दुवालसमं अमावासं चंदे केणं णक्खत्तेणं जोएति ?, ता अद्दाहिं, अदाणं चत्तारि मुहुत्ता दस य बावट्ठिभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता चउपण्णं चुणिया भागा सेसा, तंसमयं च णं सूरे देणं नक्खत्तेणं जोएति? ता अद्दाहिं चेव, अहाणं जहा चंदस्स, ता एएसिंणं पंचण्हं संवच्छराणं चरिमं बावडिं अमावास चंदे केणं णक्खत्तेणं जोएति ? ता पुणव्वसुणा, पुणव्वसुस्स बावीसं भुत्ता बायालीसंच बासद्विभागा मुहत्तस्स सेसा, तंसमयं चणं सूरे केणं णक्खत्तेणं जोएति ?, ता पुणव्वसुणा चेव, पुणव्वसुस्स णं जहा चंदस्स ६८ ता जेणं अज णक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमाणि अट्ठ एकूणवीसाणि मुहुत्तसताई चवीसं च बावट्ठिभागं मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता बावष्टुिं चुणियाभागे उवायिणावेत्ता पुणरवि से चंदे अण्णेणं सरिसएणं चेव णक्खत्तेणं जोयं जोएति अण्णंसि देसंसि, ता जेणं अज्ज णक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमाई सोलस अट्ठतीस मुहुत्तसताई अउणापण्णं च बावट्ठिभागे मुहुत्तस्स बावहिभागं च सत्तट्टिा छेत्ता पण्णढेि चुण्णियाभागे उवायिणावेत्ता पुणरवि से णं चंदे तेणं चेव णक्खत्तेणं जोयं जोएति अण्णसि देसंसि, ता जेणं अज्ज णक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमाई चउप्पण्णं मुहत्तसहस्साई णवय मुहत्तसताई ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उवादिणावित्ता पुणरवि से चंदे अण्णेणं तारिसएणं णक्खत्तेणं जोयं जोएति तंसि देसंसि, ता जेणं अज्ज णक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमं एवं मुहुत्तस्यसहस्सं अट्ठाणउतिं च मुहुत्तसत्ताई उवाइणावित्ता पुणरवि से चंदे तेण चेव नक्खत्तेणं जोयं जोएइ तंसि देसंसि ता जेणं अज्ज नक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि से णं इमाई तिण्णि छावट्टाई राईदियसताई उवादिणावेत्ता पुणरवि से सूरिए अण्णेणं नारिसएणं चेव नक्खत्तेणं जोयं जोएति तंसि देसंसि, ता जेणं अज्ज नक्खत्तेणं सूरे जोयं जोएति तंसि देसंसि से णं इमाई सत्तदुतीसं राईदियसताइं उवाइणावेत्ता पुणरवि से सूरे तेणं चेव नक्खत्तेणं जोयं जोएति तंसि देसंसि, ता जेणं अज्ज णक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि से णं इमाई अट्ठारस तीसाई राइंदियसताई उवादिणावेत्ता पुणरवि सूरे अण्णेणं तारिसएणं चेव णक्खतेणं जोयं जोएति तंसि देसंसि, ता जेणं अज्ज णक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि तेण इमाई छत्तीसं सट्टाई राईदियसयाई उवाइणावित्ता पुणरवि से सूरे तेणं चेव णक्खत्तेणं जोयं जोएति तंसि देसंसि | ६९ । ता जया णं इमे चंदे गतिसमावण्णए. भवति तता. णं इतरेवि चंदे गतिसमावण्णए भवति जता णं इतरे चंदे गतिसमावण्णए भवति तता णं इमेवि चंदे गतिसमावण्णए भवति, ता जया णं इमे सूरिए गइसमावण्णे भवति तया णं इतरेवि सूरिए गइसमावण्णे भवति जता णं इतरे सूरिए गतिसमावण्णे भवति तया णं इमेवि सूरिए गइसमावण्णे भवति, एवं गहेवि णक्खत्तेवि, ता जया णं इमे चंदे जुत्ते जोगेणं भवति तता णं इतरेवि चंदे जुत्ते जोगेणं भवति जया णं इयरे चंदे जुत्ते जोगेणं भवइ तता णं इमेवि ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
७६
पू. सागरजी म. संशोधित
For Private And Personal
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsur Gyanmandir
चंदे जुत्ते जोगेणं भवति, एवं सूरेवि गहेवि णक्खनेवि, सतावि णं चंदा जुत्ता जोएहिं सतावि णं सूरा जुत्ता जोगेहिं सयावि|| णं गहा जुत्ता जोगेहिं सयाविणं नक्खत्ता जुत्ता जोगेहिं दुहतोविणं चंदा जुत्ता जोगेहिं दुहतोविणं सूरा जुत्ता जोगेहिं दुहतोवि णं गहा जुत्ता जोगेहिं दुहतोविणंणक्खत्ता जुत्ता जोगेहिं मंडलं सत्सहस्सेणं अट्ठाणउतीए सतेहिं छेत्ता, इच्चेस णक्खत्तखेत्तपरिभागे |णक्खत्तविजए पाहुडेति आहितेत्तिबेमि ७०॥ १०-२२ दसम पाहुडं ॥ ___ता कहं ते संवच्छराणादी आहि०?, तत्थ खलु इमे पंच संवच्छ। पं० २०-चंदे चंदे अभिवड्ढिते चंदे अभिवड्ढिते, ता एतेसिंणं पंचण्हं संवच्छराणं पढमस्स चंदस्स संवच्छरस्स के आदी आहितेति वदेजा ?, ता जेणं पंचमस्स अभिवड्ढितसंवच्छरस्स पज्जवसाणे से णं पढमस्स चंदस्स संवच्छरस्स आदी अणंतरपुरक्खडे समए, ता से णं किंपज्जवसिते आहि०?, ताजे णं दोच्चस्स चंदसंवच्छरस्स आदी से णं पढमस्स चंदसंवच्छरस्स पजवसाणे अणंतरपच्छाकडे समये, तंसमयं च णं चंदे केणं णक्खत्तेणं जोएति ?,त्ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं छव्वीसं मुहुत्ता छव्वीसंच बावट्ठीभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छित्ता चप्पण्णं चुण्णिया भागा सेसा, तंसमयं सूरे केणं णक्खत्तेणं जोएति? ता पुणव्वसुणा, पुणव्वसुस्स सोलस मुहुत्ता अट्ठ य बावद्विभागा मुहुत्तस्स बावट्ठीभागं च सत्तट्टिहा छेत्ता वीसं चुण्ण्यिा भागा सेसा, ता एएसिं णं पंचण्हं संवच्छराणं दोन्स चंदसंवच्छरस्स के आदी आहि०?, ता जे णं पढमस्स चंदसंवरच्छरस्स प्रज्जवसाणे से णं दोच्चस्स णं चंदसंवरच्छरस्स्स आदी श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsurt Gyanmandir
अणंतरपुरक्खडे समये, ता से णं किंपज्जवसिते आहि०?, ता जे णं तच्चस्स अभिवड्ढियसंवच्छरस्स आदी से णं दोच्चस्स चंदसंवरच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समये, तंसमयं च णं चंदे केणं णक्खत्तेणं जोएति?, ता पुव्वाहिं आसाढाहिं, पुव्वाणं आसाढाणं सत्त मुहुत्ता तेवण्णं च बावट्ठिभागा मुहुत्तस्स बावद्विभागं च सत्तद्विघा छेत्ता इगतालीसं चुण्णिया भागा सेसा, तंसमयं चणंसूरे केणंणक्खत्तेणंजोएति?,ता पुणव्वसुणा, पुणव्वसुस्सणंबायालीसं मुहत्ता पणतीसंच बावद्विभागा मुहुत्तस्स बावविभागं च सत्तद्विधा छेत्ता सत्त चुणिया भागा सेसा, ता एतेसिं णं पंचण्हं संवच्छराणं तच्चस्स अभिवड्ढित्संवच्छरस्स के आदी आहि०?, ता जे णं दोच्चस्स चंदसंवच्छरस्स पज्जवसाणे से णं तच्चस्स अभिवड्ढितसंवच्छरस्स आदी अणंतरपुरक्खडे समए, ता से णं किंपज्जवसिते आहि०?, ता जे णं चउत्थस्स चंदसंवच्छरस्स आदी से णं तच्चस्स अभिवड्डित्संवच्छरस्स प्रज्जवसाणे अणंतरपच्छाकडे समए, तंसमयं च णं चंदे केणं णक्खत्तेणं जोएति?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं तेरस मुहुत्ता तेरस य बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता सत्तावीसं चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति? ता पुणव्वसुणा, पुणव्वसुस्स दो मुहुत्ता छप्पण्णं बावविभागा मुहत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता सट्ठी चुण्णिया भागासेसा, ता एएसिंणं पंचण्हं संवच्छराणं चउत्थस्स चंदसंवच्छरस्स के आदी आहि०?, ताजेणं तच्चस्स अभिवढितसंवच्छरस्स पजवसाणे से णं चउत्थस्स चंदसंवच्छरस्स आदी अणंतरपुरक्खडे समये, ता से णं किंपजवसिते आहि०?, ता जे णं चरिमस्स श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अभिवड्ढियसंवच्छरस्स आदी से णं चउत्थस्स चंदसंवच्छरस्स पजवसाणे अणंतरपच्छाकडे समये, तंसमयं च णं चंदे केणं | णक्खत्तेणं जोएति?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चत्तालीसं मुहुत्ता चत्तालीसं च बावट्टिभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता चउदस चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति?, ता पुणव्वसुणा, पुणव्वसुस्स अउणतीसं मुहुत्ता एक्कवीसं बावट्टिभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता सीतालीसं चुण्णिया भागा सेसा, ता एतेसिं णं पंचण्हं संवच्छराणं पंचमस्स अभिवड्ढित्सवच्छरस्स के आदी आहिताति वदेज्जा?, ता जे णं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे से णं पंचमस्स अभिवड्ढितसंवच्छरस्स आदी अणंतरपुरक्खडे समये, ता से णं किंपज्जवसिते आहिताति वदेज्जा ?, ता जेणं पढ़मस्स चंदसंवच्छरस्स आदी से णं पंचमस्स अभिवड्ढितस्वच्छरस्स पजवसाणे अणंतर पच्छाकडे समये, तंसमयं च णं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरमसमये, तंसमयं च णं सूरे केण णक्खत्तेणं जोएति?, ता पुस्सेणं, पुस्सस्स णं एक्वीसं मुहुत्ता तेतालीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठीभागं च सत्तद्विधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा (७१ । एक्कारसमं पाहुडं ११॥
Acharya Shri Kailashsagarsuri Gyanmandir
ता कति णं संवृच्छरा आहि० ?, तत्थ खलु इमे पंच संवच्छरा पं० तं०-णक्खत्ते चंदे उडू आदिच्चे अभिवड्ढिते, ता एतेसिं णं पंचण्हं संवच्छरणं पढमस्स नक्खत्तसंवच्छरस्स णक्खत्तमासे तीसतिमुहुत्तेणं २ अहोरत्तेणं भिज्जमाणे केवतिए राईदियग्गेणं ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
७९
For Private And Personal
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
आहि ०?, ता सत्तावीसं राइंदियाई एक्कवीसं च सत्तट्ठिभागा राइंदियस्स राइदियग्गेणं आहितेति वदेज्जा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति वदेज्जा ?, ता अट्टस एकूणवीसे मुहुत्ताणं सत्तावीसं च सत्तद्विभागे मुहुत्तस्स मुहुत्तग्गेणं आहितेति वदेज्जा, ता एएसिं णं अद्धा दुवालसक्खुत्तकडा णक्खत्ते संवच्छरे, ता से णं केवतिए राईदियग्गेणं आहि ०?, ता तिण्णि सत्तावीसे राइदियसते एक्कावनं च सत्तद्विभागा राइंदियग्गेणं आहितेति वदेज्जा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति वदेज्जा?, ता णव मुहुत्तसहस्सा अट्ठ य बत्तीसे मुहुत्तसए छप्पन्नं च सत्तद्विभागे मुहुत्तस्स मुहुत्तग्गेण आहि०, ता एएसिं णं पंचण्हं संवच्छरणं दोच्चस्स चंदसंवच्छरस्स चंदे मासे तीसतिमुहुत्तेणं अहोरत्तेणं गणिजमाणे केवतिए राइंदियग्गेणं आहितेति वदेज्जा ?, ता एगूणतीसं राइंदियाई बत्तीसं बावट्टिभागा राइंदियस्स राइदियग्गेणं आहि०, ता से णं केवतिए मुहुत्तग्गेणं आहि०?, ता अट्ठपंचासए मुहुत्ते तीसं च बावद्विभागे मुहुत्तग्गेणं आहिते०, ता एस णं अद्धा दुवालसखुत्तकडा चंदे संवच्छरे, ता से णं केवतिए राइंदियग्मेणं आहितेति वदेज्जा ?, ता तिन्नि चउप्पन्ने राइंदियसते दुवालस य बावद्विभागा राइंदियग्गेणं आहि० ?, तीसे णं० केवतिए मुहत्तग्गेणं आहि०, ता दस मुहुत्तसहस्साई छच्च पणुवीसे मुहुत्तसए पण्णासं च बावद्विभागे मुहुत्तेणं आहि०, ता एएसिं गं पंचण्हं संवच्छरणं तच्चस्स उडुसंवच्छरस्स उडुमासे तीसतिमुहुत्तेणं गणिज्जमाणे केवतिए राइंदियग्गेणं आहि० ?, ता तीसं राइंदियाणं राइंदियग्गेणं आहि०, ता से णं केवतिए मुहुत्तग्गेणं आहि० ?, ता णव मुहुत्तसताइं मुहुत्तग्गेणं आहितेति वदेज्जा, ता एस णं अद्धा दुवालसखुत्तकडा ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम्
पू. सागरजी म. संशोधित
८०
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsuri Gyanmandir
उडुसंवच्छरे, ता सेणं केवतिए राइंदियग्गेणं आहि०?, ता तिण्णि सटे राइंदियसतेराइंदिग्गेणं आहि०, ता सेणं केवतिए मुहत्तग्गेणं आहि०?, ता दस मुहुत्तसहस्साइं अट्ठय सयाई मुहत्तग्गेणं आहि०, ता एएसिंणं पंचण्हं संवच्छराणं चउत्थस्स आदिच्चसंवच्छरस्स आइच्चे मासे तीसतिमुहत्तेणं अहोरत्तेणं गणिजमाणे केवइए राइंदियग्गेण आहि०?, ता तीसं राइंदियाइं अवद्धभागं च राइंदियस्स राइंदियग्गेणं आहि०, ता से णं केवतिए मुहत्तग्गेणं आहि०?, ता णवपण्णरस मुहुत्तसए मुहुत्तग्गेणं आहि०, ता एस णं अद्धा दुवालसखुत्तकडा आदिच्चे संवच्छरे, ता से णं केवतिए राइंदियग्गेणं आहि०?, ता तिनि छावढे राइंदियसए राइंदियग्गेणं आहि०, ता से णं केवतिए मुहुत्तग्गेणं आहि०?, ता दस मुहुत्तसहस्साई णव असीते मुहुत्तसते मुहत्तग्गेणं आहिते०, ता एएसिं णं पंचण्हं संवच्छराणं पंचमस्स अभिवड्ढियसंवच्छरस्स अभिवड्ढिते मासे तीसतिमुहुत्तेणं अहोरत्तेणं गणिजमाणे केवतिए राइंदियग्गेणं आहि०? ता एकतीसं राइंदियाइं एगूणतीसं च मुहुत्ता सत्तरस य बावद्विभागे मुहुत्तस्स राइंदियग्गेणं आहि०, ता से गं केवतिए मुहुत्तग्गेणं आहि०? ता णव एगूणसट्टे मुहत्तसते सत्तरस य बावहिभागे मुहुत्तस्स मुहुत्तग्गेणं आहि०, ता एस णं अद्धा दुवालसखुत्तकडा अभिवढितसंवच्छरे, ता से णं केवतिए राइंदिग्गेणं आहि०?, तिणि तेसीते राइंदियसते एकवीसं च मुहुत्ता अट्ठारस बावद्विभागे मुहत्तस्स राइंदिग्गेणं आहि०, ता से णं केवतिए मुहत्तग्गेण आहि०?, ता एक्कारस मुहत्तसहस्साई पंच य एक्कारस मुहत्तसते अद्वारस बावद्विभागे मुहत्तस्स मुहत्तग्गेणं आहिते०७२।ता केवतियं ते नोज़गेराइंदियग्गेणं आहि०?, ता सत्तरस/ ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kalashsagarsuri Gyanmandir
एकाणउते राइदियसते एगूणवीसंच मुहत्तं च सत्तावण्णे बावहिभागे मुहुत्तस्स बावद्विभागं च सत्तहिया छेत्ता पणपण्णं चुण्णियाभागे राइंदिग्गेणं आहि०, ता से णं केवतिए मुहुत्तग्गेणं आहि०?, ता तेपण्णमुहुत्तसहस्साई सत्त य उणापने मुहुत्तसते सत्तावण्णं बावहिभागे मुहुत्तस्स बावविभागं च सत्तहिया छेत्ता पणपण्णं चुण्णिया भागा मुहत्तम्गेणं आहि०, ता केवतिए णं ते जुगप्पत्ते राइंदियग्गेणं आहि०?, ता अद्रुतीसं राइंदियाई दस य मुहुत्ता चत्तारि य बावट्ठिभागे मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता दुवालस चुणिया भागा राइंदियग्गेणं आहि०, ता से णं केवतिए मुहुत्तम्गेणं आहि०?, ता एक्कारस पण्णासे मुहुत्तसए चत्तारि य बावट्ठिभागे बावट्ठिभागं च सत्तद्विहा छेत्ता दुवालस चुण्णिया भागा मुहत्तग्गेणं आहि०, ता केवतियं णं जुगे राइंदियग्गेणं आहि०?, ता अट्ठारसतीसे राइंदियसते राइंदियग्गेणं आहि०, ता से णं केवतिए मुहत्तग्गेणं आहि०?, ता चप्पण्णं मुहुत्तसहस्साई णव य मुहुत्तसताई मुहुत्तागणं आहि०, ता से णं केवतिए बावट्ठिभागमुहुत्तग्गेणं आहि०?, ता चउत्तीसं सतसहस्साई अतृतीसं च बावट्ठिभागा मुहुत्तग्गेण आहि० ७३१ ता कता णं एते आदिच्चचंदसंवच्छरा समादीया सभपज्जवसिया आहि०?, ता सहि एए आदिच्चमासा बावट्ठि एते चंदमासा एस णं अद्धा छखुतकडा दुवालसभयिता तीसं एते आदिच्चसंवच्छ। एक्कतीसं एते चंदसंवच्छरा तताणं एते आदिच्चचंदसंवच्छरा समादीया समपज्जवसिया आहि०, ता कता णंएते आदिच्चउडुचंदणखत्तसंवच्छ। समादीया समपज्जवसिया आहि०? ता सटिंठ एते आदिच्चा मासा एगटिंठ एते उडुमासा बावर्दिछ एते चंदभासा सत्तलुि एते नक्खत्ता || श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| ८२
पू. सागरजी म. संशोधित
For Private And Personal
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsur Gyanmandir
मासा, एस णं अद्धा दुवालसखुत्तकडा दुवालसभयिता सहिँ एते आदिच्चा संवच्छ। एगष्टुिं एते उडू संवच्छ। बावठि एते चंदा संवच्छ सत्तदिठ्ठ एते नक्खत्ता संवच्छरा, तता णं एते आदिच्चउडुचंदणक्खत्ता संवच्छ। समादीया समपज्जवसिया आहि०, ता/ कता णं एते अभिवड्ढियआदिच्चउडुचंदणक्खत्ता संवच्छ। समादीया समपज्जवसिता आहि०?, ता सत्तावण्णं मासा सत्त य अहोरत्ता एक्कारस य मुहुत्ता तेवीसं बावट्ठिभागा मुहत्तस्स एते णं अभिवड्ढिता मासा सद्धिं एते आदिच्चा मासा एगठि एते उडुमासा |बावट्ठा एत चंदमासा सत्तट्ठी एते नक्खत्तमासा एस णं अद्धा छप्पण्णसत्तखुत्तकडा दुवालसभयिता सत्त सया चोत्ताला एते णं अभिवड्ढिता संवच्छरा, सत्त सता असीता एते णं आदिच्चा संवच्छरा, सत्त सता तेणउता एते णं उडुसंवच्छरा, अटु सता छलुत्त। एते णं चंदा संवच्छ।, एकसत्तरी अट्ठ सया एए णं नक्खत्ता संवच्छरा, तता णं एते अभिवड्ढितआदिच्चउड्डचंदनक्खत्ता संवच्छरा समादीया समपज्जवसिया आहि०, ता णयट्ठताए णं चंदे संवच्छरे तिण्णि चउप्पण्णे राइंदियसते दुवालस य बावट्ठिभागे राइंदियस्स आहि०, ता अहातच्चेणं चंदे संवच्छरे तिण्णि चउप्पण्णे राइंदियसते पंच मुहुत्ते पण्णासं च बावट्ठिभागे मुहत्तस्स आहि०७४। तत्थ खलु इमे छ उडू पं० २०-पाउसे वरिसारत्ते सरते हेमंते वसंते गिम्हे, ता सव्वेवि णं एते चंदउडू दुवे २ मासाति चउप्पण्णेणं आदाणेणं गणिजमाणा सातिरेगाई एगूणसट्ठी २ राइंदियाई राइंदियग्गेणं आहि०, तत्थ खलु इमे छ ओभत्ता पं० तं०-ततीये पव्वे सत्तमे एक्कारसमे पन्नरसमे एगूणवीसतिमे तेवीसतिमे पव्वे, तत्थ खलु इमे छ अतिरत्ता पं० २०-च्उत्थे पव्वे ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| ८३ ।
पू. सागरजी म. संशोधित ||
For Private And Personal
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kabalih.org
Acharya Shet Kalashsagarsur Gyarmandir
अट्ठमे बारसमे सोलसमे वीसतिमे चउवीसतिमे पव्वे, छच्चेव य अइरत्ता आइच्चाओ हवंति माणाई। छच्चेव ओभरत्ता चंदाहि हवंति माणाहि ॥३०॥७५ो तत्थ खलु इमाओ पंच वासिकीओ पंच हेमंतीओ आउट्ठीओ पं०, ता एएसिंणं पंचण्हं संवच्छराणं पढमवासिक्की आउटुिं चंदे केणं नक्खत्तेणं जोएति?, ता अभीथिणा, अभीथिस्स पढमसमएणं, समयं च णं सूरे केणंणखत्तेणं जोएति? ता पूसेणं, पूसस्स एगूणवीसं मुहुत्ता तेत्तालीसं च बावट्ठिभागा मुहत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता तेत्तीसं चुण्णिया भाग सेसा, ता एएसिंण पंचण्हं संवच्छराणं दोच्च् वासिक्किं आउटिं चंदे केणं०?, ता संठाणाहिं, संठाणाणं एक्कारस महत्ता ऊतालीसं च बावद्विभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता तेपण्णं चुण्णिया भागा सेसा, समयं सूरे केणं०?, ता पूसेणं, पूसस्स णं तं चेव जं पढमाए, एतेसिं णं पंचण्हं संवच्छराणं तच्चं वासिक्किं आउठिं चंदे केणं०?, ता विसाहाहिं, विसाहाणं तेरस मुहुत्ता चप्पण्णं च बावठ्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता चत्तालीसं चुणिया भागा सेसा, तंसमयं च णं सूरे केणं०?, ता पूसेणं, पूसस्स तं चेव, ता एतेसिं णं पंचण्हं संवच्छराणं चउत्थि वासिक्किं आउटिं चंदे केणं०?, ता रेवतीहिं, रिवतीणं पणवीसं मुहुत्ता बत्तीसंच बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता छव्वीसं चुणिया भागा सेसा, समय चणं सूरे केण?, ता पूसेणं, पूसस्स तं चेव, ता एतेसिं णं पंचण्ह संवच्छराणं पंचमि वासिक्किं आउदि चंदे केणं०?, ता पुव्वाहिं| फग्गुणीहिं, पुव्वाफग्गुणीणं बारस मुंहुत्ता सत्तालीसं च बावट्ठिभागा मुहुत्तस्स बावविभागं च सत्तद्विधा छेत्ता तेरस चुण्णिया ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
८४ |
पू. सागरजी म. संशोधित ॥
For Private And Personal
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsurl Gyanmandir
भागा सेसा, तंसमयं च णं सूरे केणं०?, ता पूसेणं पूसस्स तं चेव ७६१ ता एएसिं णं पंचण्हं संवच्छराणं पढमं हेमंतिं आउटिं चंदे केणं०?, ता हत्येणं, हत्थस्सणं पंच मुहत्ता पण्णासंच बावट्ठिभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता सट्ठी चुण्णिया|| भागा सेसा, तंसमयं च णं सूरे केणं०?, उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एएसिंणं पंचण्हं संवच्छराणं दोच्चं हेमंतिं आउटिंट चंदे केणं०?, ता सतभिसयाहिं, सतभिसयाणं दुनि मुहुत्ता अट्ठावीसं च बावद्विभागा मुहुत्तस्स बावद्विभाग च सत्तद्विधा छेत्ता छत्तालीसं चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं०?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, एतेसिं णं पंचण्हं संवच्छराणं तच्चं हेमंतिं आउटुिं चंदे केणं०?, ता पूसेणं, पूसस्स एकूणवीसं मुहुत्ता तेतालीसं च बावट्ठिभागा मुहुत्तस्स बावठिभागं च सत्तद्विधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा, समयं च णं सूरे केणं०?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एतेसिं णं पंचण्हं संवच्छराणं चउत्थि हेमंतिं आउठिं चंदे केणं०?, ता मूलेणं, मूलस्स छ मुहुत्ता अट्ठावनं च बावट्ठिभाग मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता वीसं चुणिया भागा सेसा, तंसमयं च णं सूरे केणं०?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एतेसिं णं पंचण्हं संवच्छराणं पंचमि हेमंतिं आउटिं चंदे केणं०?, कृत्तियाहिं, कत्तियाणं अट्ठारस मुहुत्ता छत्तीसं च बावठ्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता छ चुणिया भागा सेसा, तंसमयं च णं सूरे केणं०?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए ७७। तत्थ् खलु || श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
इमे दसविधे जोए पं० २०-वसभाणुजोए वेणुयाणुजोते मंचे मंचाइमंचे छत्ते छत्तातिच्छत्ते जुअणद्धे घणसंमद्दे पीणिते मंडकप्पुते णामं दसमे, एतेसिं णं पंचण्हं संवच्छराणं छत्तातिच्छत्तं जोयं चंदे कंसि देसंसि जोएति?, ता जंबुद्दीवस्स पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सतेणं छित्ता दाहिणपुरच्छिभिलंसि चउभागगमंडलंसि सत्तावीसंभागे उवादिणावेत्ता अट्ठावीसतिभागं वीसथा छेत्ता अद्वारसभागे उवादिणावेत्ता तीहिं भागेहिं दोहि य कलाहिं दाहिणपुरच्छिभिल्लं चउब्भागमंडलं असंपत्ते एत्यु णं से चंदे छत्तातिच्छत्तं जोयं जोएति, तं०-उप्पिं चंदो मज्झे णक्खत्ते हेट्ठा आदिच्चे, तंसमयं च णं चंदे केण०?, ता चित्ताणं चरमसमए ॥७८॥ बारसमं पाहुडं १२॥ __ता कहं ते चंदमसो वड्ढोवड्ढी आहि०?, ता अट्ठपंचासीते मुहत्तसते तीसं च बावट्ठिभागे मुहुत्तस्स, ता दोसिणापक्खाओ अन्धगारपक्खमयमाणे चंदे चत्तारि बायालसते छत्तालीसंच बावट्ठिभागे मुहत्तस्स जाई चंदे रजति तं०-पढमाए पढम भागं बितियाए बितियं भागं जाव पण्णरसीए पण्णरसमं भागं, चरिमसमए चंदे रत्ते भवति, अवसेसे समए चंदे रत्ते विरत्ते य भवति, इयण्णं अमावासा, एत्य णं पढमे पव्वे अमावासा, ता अंधारपक्खो, ताणं दोसिणापक्खं अयमाणे चंदे चत्तारि बायाले मुहुत्तसते छातालीसं च बावट्ठिभागा मुहत्तस्स जाई चंदे विरज्जति, तं०-पढमाए पढम भागं बितियाए बितियं भागंजाव पण्णरसीए पण्णरसमं भागं, चरिमे समये चंदे विरत्ते भवति, अवसेससमए चंदे रत्ते य विरत्ते य भवति, इयण्णं पुण्णमासिणी, एत्थ णं दोच्चे पव्वे पुण्णमासिणी ७९॥ ॥ श्री सूर्यप्रज्ञप्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तत्थ खलु इमाओ बावडिं पुण्णमासिणीओ बावट्ठि अमावासाओ पं०, बावर्दिछ एते कसिणा रागा बावदिंठ एते कसिणा विरागा, एते चउव्वीसे पव्वसते एते चउव्वीसे कसिणरागविरागसते, जावतियाणं पंचण्हं संवच्छराणं समया एगेणं चउव्वीसेणं समयसतेणूणका एवतिया परित्ता असंखेज्जा देसराग विरागसता भवंतीतिमक्खाता, अमावासातो णं पुण्णमासिणी चत्तारि बायाले मुहुत्तसते छत्तालीसं बावट्ठिभागे मुहुत्तस्स आहि०, ता पुण्णमासिणीतो णं अमावासा चत्तारि बायाले मुत्तसते छत्तालीसं बावट्ठिभागे मुहुत्तस्स आहि०, ता अमावासातो णं अमावासा अट्ठपंचासीते मुहुत्तसते तीसं च बावट्ठिभागे मुहुत्तस्स आहि०, ता पुण्णमासिणीतो णं पुण्णमासिणी अठ्ठपंचासीते मुहुत्तसते तीसं बावट्ठिभागे मुहुत्तस्स आहि०, एसणं एवतिए चंदे मासे एसणं एवतिए सगले जुगे ८० ता चंदेणं अद्धमासेणं चंदे कति मंडलाइं चरति?, ता चोइस चउब्भागमंडलाई चरति एगं च
वीसयसतभागं मंडलस्स, ता आइच्चेणं अद्धमासेणं चंदे कति मंडलाइं चरति?, ता सोलस मंडलाइं चरति, सोलसमंडलचारी तदा अवराई खलु दुवे अट्ठकाई जाई चंदे केणइ असामण्णकाई सयमेव पवित्तिा २ चारं चरति, कतराई खलु ते दुवे अट्ठकाई०?, इमाई खलु ते बे अट्ठगाई० ०-निक्खममाणे चेव अमावासंतेणं पविसभाणे चेव पुण्णमासिंतेणं, एताई खलु दुवे अट्ठगाई जाई चंदे केणई असामण्णगाई सयमेव पविद्वित्ता २ चारं चरइ, ता पढमायणगते चंदे दाहिणा भागाते पविसमाणे सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाए पविसमाणे चारं चरति, कतराई खलु ताई०?, इमाई खलु ताई०?, तं०-विदिए अद्धमंडले चउत्थे० छटे० || श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| ८७
पू. सागरजी म. संशोधित ||
For Private And Personal
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuel Gyanmandir
अट्ठमे० दसमे० बारसमे० चउदसमे०, एताई खलु ताई सत्त अद्धभंडलाई जाइं चंदे दाहिणाते भागाए पविसमाणे चारं चरति, ता पढमायणगते चंदे उत्तराते भागाते पविसमाणे छ अद्धमंडलाई तेरस य सत्तद्विभागाई अद्धमंडलस्स जाई चंदे उत्तराते भागाए पविसमाणे चारं चरति, कताई खलु ताई छ०?, इमाई खलु ताई छ०२०-तईए अद्धमंडले पंचमे० सत्तमे० नवमे० एक्कारसमे० तेरसमे० पत्ररसमद्धमंडलस्स तेरस सत्तद्विभागाई, एताई खलु ताई छ अद्धमंडलाई तेरस य सत्तविभागाइं अद्धमंडलस्स जाई चंदे|| उत्तात् भागाते पविसमाणे चारं चरति, एताव्याव पढमे चंदायणे समत्ते भवति, ताणक्खत्ते अद्धभासे नो चंदे अद्धमासे चन्दे अद्धमासे नोणक्खत्ते अद्धमासे, ता नक्खत्ताओ अद्धमासातो ते चंदेणं अद्धभासेणं किमधियं चरति?,एगं अद्धमंडलंचरति चत्तारि य सत्तविभागाइं अद्धमंडलस्स सत्तट्ठिभागं च एकतीसाए छेत्ता णव भागाई, ता दोच्चायणगते चंदे पुरच्छिमाए भागाते णिक्खममाणे सत्त चउप्पण्णाई जाई चंदे परस्स चित्रं पडिचरति सत्त तेरसकाई जाई चंदे अपणा चिण्णं चरति, ता दोच्चायणगते चंदे पच्चत्थिमाए भागाए निक्खममाणे छ चउप्पण्णाई जाइं चंदे परस्स चिण्णं पडिचरति छ तेरसगाई जाई चंदे अप्पणो चिण्णं पडिचरति, अवरगाइं खलु दुवे तेरसगाई जाई चंदे केणइ असामनगाई सयमेव पविट्टित्ता २ चारं चरति, कतराई खलु ताई दुवे०?, इमाइं खलु ताई दुवे० सव्वब्तरे चेव मंडले सव्वबाहिरे चेव मंडले, एयाणि खलु ताणि दुवे तेरसगाई जाइं चंदे केणई जाव चारं चरइ, एतावता दोच्चे चंदायणे समत्ते भवति, ताणक्खत्ते मासे नो चंदे मासे चंदे मासे णो णक्खत्ते मासे, ताणक्खताते मासाए ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
[८]
पू. सागरजी म. संशोधित
For Private And Personal
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsurl Gyanmandir
चंदेणं मासेणं किमधियं चरति?, ता दो अद्धमंडलाई चरति अट्ठ य सत्तट्ठिभागाइं अद्धमंडलस्स सत्तविभागं च एकतीसथा छेत्ता अट्ठारस भागाई, ता तच्चायणगते चंदे पच्चस्थिमाते भागाए पविसमाणे बाहिराणंतरस्स पच्चस्थिमिल्लस्स अद्धमंडलस्स ईतालीसं सत्तट्ठिभागाई जाई चंदे अपणो परस्स य चिण्णं पडिचरति, तेरस सत्तट्ठिभागाइं जाई चंदे प्रस्स चिण्णाई पडिचरति, तेरस सत्तट्ठिभागाइं जाई चंदे अप्पणो परस्स य चिण्णं पडिचरति, एतावयाव बाहिराणंतरे पच्चथिमिल्ले अद्धमंडले समत्ते भवति, तच्चायणगते चंदे पुरच्छिमाए भागाए पविसमाणे बाहिरतच्चस्स पुरच्छिभिलस्स अद्धमंडलस्स ईतालीसं सत्तद्विभागाड जाई चंदे अपणो पस्स य चिण्णाई पडियरति तेरस सत्तद्विभागाई जाई चंदे पस्स चिण्णं पडियरति तेरस सत्तद्विभागाई जाई चंदे अप्पणो परस्स य चिण्णं पडिचरति, एतावताव बाहिरतच्चे पुरच्छिमिल्ले अद्धमंडले समत्ते भवति, ता तच्चायणगते चंदे पच्चत्थिमाते भागाते पविसमाणे बाहिरचउत्थस्स पच्चथिमिल्लस्स अद्धमंडलस्स अट्ठ सत्तविभागाई सत्तविभागं च एक्कतीसधा छेत्ता अट्ठारस भागाइं जाई चंदे अप्पणो परस्स य चिण्णाई पडियरति, एतावताव बाहिरचउत्थपच्चथिमिल्ले अद्धमंडले समत्ते भवइ, एवं खलु चंदेणं मासेणं चंदे तेरस चउप्पण्णगाई दुवे तेरसगाई जाई चंदे पस्स चिण्णाई पडिचरति, तेरस तेरसगाई जाई चंदे अपणो चिण्णाई पडियरति, दुवे ईतालीसगाई दुवे तेरसगाई अट्ठ सत्तट्ठिभागं च एकतीसघा छेत्ता अट्ठारस भागाइं जाई चंदे अप्पणो परस्स य चिण्णाई पडिचरति, अवराई खलु दुवे तेरसगाई जाइं चंदे केणई असामनगाई सयमेव पवित्तिा २ चारं चरति, इच्चेसो चंदमासो, || श्री सूर्यप्रजप्त्युपाङ्गम् ॥
पू.सागरजी म. संशोधित
For Private And Personal
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अभिगमणणिक्खमणवुद्धिणिवुड्ढिअणवहितसंठाणसंठितीविउव्वणगिड्ढिपत्ते रूवी चंदे देवे २ आहितेतिवदेजा ८१॥ तेरसमं पाहुडं १३ ॥
दोसिणा बहू आहि०?,ता दोसिणापक्खेणं दोसिणा बहू आहि०, ता कह ते दोसिणापक्खे दोसिणा बहू आहि०?, ता अंधकारपक्खाओ णं दोसिणा बहू आहि०, ता कहं ते अंधकारपक्खातो दोसिणापक्खे दोसिणा बहू आहि०?, ता अंधकारपक्खातोणं दोसिणापक्खं अयमाणे चंदे चत्तारि बायाले मुहुत्तसते छत्तालीसं च बावट्ठिभागे मुहुत्तस्स जाइं चंदे विरजति, तं०-पढमाए पढम् भागं बिदियाए जाव पण्णरसीए पण्णरसं भागं, एवं खलु अंधकारपक्खातो दोसिणापक्खे दोसिणा बहू आहि०, ता केवतिया णंदोसिणापक्खे दोसिणा बहू आहि०?, ता परित्ता असंखेजा भागा, ता कता ते अंधकारे बहू आहि?, ता अंध्यारपक्खे णं बहू अंधकारे आहि०, ता कहं ते अंधकारपक्खे अंधकारे बहू आहि०?, ता दोसिणापक्खातो अंधकारपक्खे अंधकारे बहू आहि०, ता कह ते दोसिणापक्खातो अंधकारपक्खे अंधकारे बहू आहि०?, ता दोसिणापक्खातो णं अंधकारपक्खं अयमाणे चंदे चत्तारि बायाले मुहत्तसते छायालीसं च बावठ्ठिभागे मुहुत्तस्स जाई चंदे रजति तं०-पढमाए पढम भागं बिदियाए बिदियं जाव पण्णरसीए पण्णरसभं भागं, एवं खलु दोसिणापक्खातो अंधकारपक्खे अंधकारे बहू आहि०, ता केवतिए णं अंधकारपक्खे अंधकारे बहू आहि०?, परित्ता असंखेजा भागा ॥ ८२ ॥ चोदसमं पाहुडं १४ ॥ ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
९० ।
For Private And Personal
Page #102
--------------------------------------------------------------------------
________________
Shri Mahave Jain Aradhana Kendra
www.kabalih.org
Acharya Shet Kailashsagaset Gyarmandir
- ता कहं ते सिग्धगती वत्थू आहि०?, ता एतेसिं णं चंदिमसूरियगहगणनखत्ततारारूवाणं चंदेहितो सूरा सिग्धगती सूरेहितो | गहा सिग्धगती गहेहिंतो णखत्ता सिग्धगती णखत्तेहिंतो तारा सिग्धगती, सव्वप्पगती चंदा सव्वसिग्मती नारा, ता एगमेगेणं मुहुत्तेणं चंदे केवतियाई भागसताई गच्छति?, ता जं जं मंडलं उवसंकमित्ता चारं चरति तस्स २ मंडलपरिक्खेवरस सत्तरस अडसद्धिं भागसते गच्छति मंडलं सतसहस्सेणं अट्ठाणउतीसतेहिं छेत्ता, ता एगमेगेणं मुहुत्तेणं सूरिए केवतियाई भागसयाई पच्छति?, ता जं जं मंडलं उवसंकभित्ता चारं चरति तस्स २ मंडलपरिक्खेवस्स अट्ठारस तीसे भागसते गच्छति मंडलं सतसहस्सेणं अट्ठाणउतीसतेहिं छेत्ता ता एगभेगेणं मुहुत्तेणं णक्खत्ते केवतियाई भागसताइं गच्छति?, ता जं जं मंडलं उवसंकमित्ता चारं चरति तस्स २ मंडलपरिक्खेवस्स अट्ठारस पणतीसे भागसते गच्छति मंडलं सतसहस्सेणं अट्ठाणउतीसतेहिं छेत्ता। ८३। ता जया णं चंदं गतिसमावण्णं सूरे गतिसमावण्णे भवति से णं गतिमाताए केवतियं विसेसेति?, बावविभागे विसेसेति, ता जया णं चंद गतिसमावण्णं णक्खत्ते गतिसमावण्णे भवइ से णं गतिमाताए केवतियं विसेसेइ?, ता सत्तट्ठिभागे विसेसेति, ता जता णं सूरं गतिसमावण्णं णक्खत्ते गतिसमावण्णे भवति से णं गतिमाताए केवतियं विसेसेति?, ता पंच भागे विसेसेति, ता जता णं चंदं गतिसमावण्णं अभीयाणक्खत्ते णं गतिसमावण्णे पुरच्छिमाते भागाते समासादेति, पुरच्छिमाते भागाते समासादित्ता णव मुहुत्ते सत्तावीसं च सत्तविभागे मुहुत्तस्स चंदेण सद्धिं जोयं जोएति त्ता जोयं अणुपरियति त्ता विष्पजहाति त्ता विगतजोई यावि भवति, ॥ श्री सूर्यप्रज्ञप्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
ता जता णं चंदं गतिसमावण्णं सवणे णक्खत्ते गतिसमावण्णे पुरच्छिमाए भागादे समासादेति त्ता तीसं मुहुत्ते चंदेण सद्धिं जोअं जोएति त्ता जोयं अणुपरियति त्ता विष्पजहाति त्ता विगतजोई यावि भवइ, एवं एएणं अभिलावेणं तव्वं, पण्णरसमुहुत्ताई तीसतिमुहुत्ताई पणयालीसमुहुत्ताई भाणितव्वाई जाव उत्तरासाढा, ता जता णं चंदं गतिसमावण्णं गहे गतिसमावण्णे पुरच्छिमाते भागाते समासादेति त्ता चंदेणं सद्धिं जोगं जुजति त्ता जोगं अणुपरियति त्ता विष्पजहति विगतजोई यावि भवति, ता जया णं सूरं गतिसमावण्णं अभीयीणक्खत्ते गतिसमावण्णे पुरच्छिमाते भागाते समासादेति त्ता चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेणं सद्धिं जोयं जोएति ना जोयं अणुपरियति त्ता विष्पजहति त्ता विगतजोगी यावि भवति, एवं छ अहोरत्ता एकवीसं मुहुत्ता य तेरस अहोरत्ता बारस मुहुत्ता य वीसं अहोरत्ता तिण्णि मुहुत्ता य सव्वे भणितव्वा जाव जता णं सूरं गतिसमावण्णं उत्तरासाढाणक्खत्ते गतिसमावण्णे पुरच्छिमाते भागाते समासादेति त्ता वीसं अहोरत्ते तिण्णि य मुहुत्ते सूरेण सद्धिं जोयं जोएति त्ता जोयं अणुपरियदृइ ना विष्पजहति त्ता विगतजोगी यावि भवति, ता जता णं सूरं गतिसमावण्णं गहे गतिसमावण्णे पुरच्छिमाते भागाते समासादेति त्ता सूरेण सद्धिं यथाजोयं जुजति त्ता यथाजोयं अणुपरियति चा जाव विप्पजहति त्ता विगतजोगी यावि भवति ८४ ताणक्खत्तेणं मासेणं चंदे कति मंडलाई चरति?, ता तेरस मंडलाई चरति तेरस य सत्तदिठभागे मंडलस्स, ता णक्खत्तेणं मासेणं सूरे कति मंडलाइं चरति?, तेरस मंडलाइं चरति चोत्तालीसंच सत्तट्ठिभागे मंडलस्स, ताणक्खत्तेणं मासेणं णक्खत्ते कति मंडलाइंचरति?,
॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ता तेरस मंडलाई चरति अद्धसीतालीसं च सत्तद्विभागे मंडलस्स, ता चंदेणं मासेणं चंदे कति मंडलाई चरति ?, चोहस चउभागाई मंडलाई चरति एगं च चउव्वीससतं भागं मंडलस्स, ता चंदेणं मासेणं सूरे कति मंडलाई चरति ?, ता पण्णरस चउभागूणाई मंडलाई चरति एगं च चवीससयभागं मंडलस्स, ता चंदेणं मासेणं णक्खत्ते कति मंडलाई चरति?, ता पण्णरस चउभागूणाई मंडलाई चरति छच्च चउवीससतभागे मंडलस्स, ता उड्डुणा मासेणं चंदे कति मंडलाई चरति ?, ता चोद्दस मंडलाई चरति तीसं च एगट्ठिभागे मंडलस्स, ता उड्डुग्गा मासेणं सूरे कति मंडलाई चरति ?, ता पण्णरस मंडलाई चरति, ता उड्डुणा मासेणं णक्खत्ते कति मंडलाई चरति ?, ता पण्णरस मंडलाई चरति पंच य बावीससतभागे मंडलस्स, ता आदिच्चेणं मासेणं चंदे कति मंडलाई चरति ?, ता चोदस मंडलाई चरति एक्कारस य भागे मंडलस्स, ता आदिच्चेणं मासेणं सूरे कति मंडलाई चरति ?, ता पण्णरस चउभागाहिगाई मंडलाई चरति, ता आदिच्चेणं मासेणं णक्खत्ते कति मंडलाई चरति ?, ता पण्णरस चउभागहिगाई मंडलाई चरति पंचतीसं च वीससत भागमंडलाई चरति, ता अभिवड्ढिएणं मासेणं चंदे कति मंडलाई चरति ?, ता पणरस मंडलाई तेसीतिं छलसीयसत भागे मंडलस्स, ता अभिवड्ढितेणं मासेणं सूरे कति मंडलाई चरति ?, ता सोलस मंडलाई चरति तीहिं भागेहिं ऊणगाई दोहिं अडयाले हिं सएहिं मंडलं छित्ता, अभिवड्ढितेणं मासेणं नक्खत्ते कति मंडलाई चरति ?, ता सोलस मंडलाई चरति सीतालीसाए सएहिं भागेहिं अहियाइं चोद्दसहिं अट्ठासीएहिं सएहिं मंडलं छेत्ता । ८५ । ता एगमेगेणं अहोरत्तेणं चंदे कति मंडलाई चरति ?, ता एवं अद्धमंडलं ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
९३
पू. सागरजी म. संशोधित
For Private And Personal
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चरति एकतीसाए भागेहिं ऊणं णवहिं पण्णरसेहिं सएहिं अद्धमंडलं छेत्ता, ता एगमेगेणं अहोर तेणं सूरिए कति मंडलाई चरति?, ता एवं अद्धमंडलं चरति, ता एगमेगेणं अहोरत्तेणं णक्खत्ते कति मंडलाई चरति ?, ता एवं अद्धमंडलं चरति दोहिं भागेहिं अधियं बत्तीसेहिं सएहिं अद्धमंडलं छेत्ता. ता एगमेगं मंडलं चंदे कतिहिं अहोरत्तेहिं चरति ?, ता दोहिं अहोर तेहिं चरति एक्कतीसाए भागेहिं अधितेहिं चउहिं चोतालेहिं सतेहिं राईदिएहिं छेत्ता, ता एगमेगं मंडलं सूरे कतिहिं अहोरतेहिं चरति ?, ता दोहिं अहोरतेहिं चरति, ता एगमेगं मंडलं णक्खत्ते कतिहिं अहोर तेहिं चरति ? ता दोहिं अहोर तेहिं चरति दोहिं भागेहिं ऊणेहिं तिहिं सत्तसद्धेहि सतेहिं राईदिएहिं छेत्ता, ता जुगेणं चंदे कति मंडलाई चरति ?, ता अट्ठचुलसीते मंडलसते चरति, ता जुगेणं सूरे कति मंडलाई चरति ?, ता णवपण्णरसे मंडलसते चरति, ता जुगेणं णक्खत्ते कति मंडलाई चरति ?, ता अट्ठारसपणतीसे दुभागमंडलसते चरति, इच्चेसा मुहुत्तगती रिक्खातिमासराइंदियजुगमंडलपविभत्ती सिग्धगती वत्थु आहितेत्तिबेमि|८६ ॥ पन्नरसमं पाहुडं १५॥
ता कहं ते दोसिणालक्खणे आहि ०?, ता चंदलेसादी य दोसिणादी य दोसिणाई य चंदलेसादी य के अड्डे किंलक्खणे?, ता एकट्ठे एगलक्खणे, ता सूरलेस्सादी य आयवेइ य आतवेति य सूरलेस्सादी य के अट्ठे किंलक्खणे?, ता एगट्ठे एगलक्खणे, ता अंधकारेति य छायाइ य छायाति य अंधकारेति य के अट्ठे किंलक्खणे?, ता एगट्टे एगलक्खणे ॥८७॥ सोलसं पाहुडं १६ ॥ ता कहं ते चयणोववाते आहि०?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पं०, तत्थ एगे एव०-ता अणुसमयमेव चंदिमसूरिया ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
९४
पू. सागरजी म. संशोधित
For Private And Personal
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अण्णे चयंति अण्णे उववजति, एवं जहेव हेट्ठा तहेव जाव एगे पुण एव०-ता अणुओसप्पिणीउस्सप्पिणीमेव चंदिमसूरिया अण्णे चयंति अण्णे उववज्जति एगे एव०, वयं पुण एवं वदामो-ता चंदिमसूरिया णं देवा महिड्ढीआ महाजुतीया महाबला महाजसा महासोक्खा महाणुभावा ववत्थधरा वरमल्ला वगन्धधरा वराभरणधरा अव्वोच्छित्तिणयठताए काले अण्णे चयंति अण्णे उववज्जति आहि० ८८॥ सत्तसं पाहुडं १७॥
ता कहं ते उच्चत्ते आहि०?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पं०, तत्थेगे एव०-ता एगं जोयणसहस्सं सूरे उड्डे उच्चत्तेणं दिवड्ढे चंदे एगे एव०, एगे पुण०-ता दो जोयणसहस्साई सूरे उड्ढं उच्चत्तेणं अड्ढातिजाई चंदे एगे एव०, एगे पुण०ता तिनि जोयणसहस्साई सूरे उड्ढे उच्चत्तेणं अधुढ़ाई चंदे०, एगे पुण-ता चत्तारि जोयणसहस्साइं सूरे उड्ढं उच्चत्तेणं अद्धपंचमाई चंदे एगे एव०, एगे पुण०-ता पंच जोयणसहस्साई सूरे उड्ढं उच्चत्तेणं अद्धछट्ठाई चंदे एगे एव०, एगे पुण-ता छ जोयणसहस्साई सूरे उड्ढं उच्चत्तेणं अद्धसत्तमाई चंदे एगे एव०, एगे पुण०-ता सत्त जोयण सहस्साई सूरे उ8 उच्चत्तेणं अध्दट्ठमाई चंदे एगे एव० एगे पुण०-ता अट्ट जोयणसहस्साई सूरे उड्ढे उच्चत्तेणं अद्धनवमाई चंदे एगे एव०, एगे पुण०-ता नव जोयण सहस्साई सूरे उड्ढे उच्चत्तेणं अद्धदसमाई चंदे एगे एव० एगे पुण०-ता दस जोयणसहस्साई सूरे उड्ढं उच्चत्तेणं अद्धएक्कारस चंदे एगे एव०, एगे पुण०-एक्षारस जोयणसहस्साई सूरे उड्ढे उच्चत्तेणं अद्धबारस चंदे०, एतेणं अभिलावेणं णेतव्वं, बारस सूरे अद्धतेरस I श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित ||
For Private And Personal
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चंदे तेरस सूरे अद्धचोद्दस चंदे चउदस सूरे अद्धपण्णरस चंदे पण्णरस सूरे अद्धसोलस चंदे सोलस सूरे अद्धसत्तरस चंदे सत्तरस सूरे अद्धअट्ठारस चंदे अट्ठारस सूरे अद्धएकूणवीसं चंदे एकोणवीसं सूरे अद्धवीसं चंदे वीसं सूरे अद्धएकवीसं चंदे एक्कवीसं सूरे अद्धबावीसं चंदे बावीसं सूरे अद्धतेवीसं चंदे तेवीसं सूरे अद्धचउवीसं चंदे चउवीसं सूरे अद्धपणवीसं चंदे एगे एव०, एगे पुण्०पणवीसं जोयणसहस्साइं सूरे उड्ढं उच्चतेगं अद्धछव्वीसं चंदे एगे एव०, वयं पुण० - एवं वदामो-ता इमीसे रयणप्पभाए पुढवीए । बहुसमरमणिज्जाओ भूमिभागाओ सत्त णउइजोयणसए अड्ढं उप्पतित्ता हेठिल्ले ताराविमाणे चारं चरति अट्ठजोयणसते उड्ढ उप्पतित्ता सूरविमाणे चारं चरति अट्ठअसीए जोयणसए उड्ढं उप्पइत्ता चंदविमाणे चारं चरति णव जोयणसताई उड्ढं उप्पतित्ता उवरिल्ले ताराविमाणे चारं चरति, हेट्ठिल्लातो ताराविमाणातो दसजोयणाई उड्ढं उप्पतित्ता सूरविमाणे चारं चरति नउतिं जोयणाई उड्ढं उप्पतित्ता चंदविमाणे चारं चरति दसोवरिं जोयणसतं उड्ढं उप्पतित्ता उवरिल्ले तारारूवे चारं चरति, सूरविमाणातो असीतिं जोयणाई उड्ढं उप्पतित्ता चंदविमाणे चारं चरति जोयणसतं उड्ढं उप्पतित्ता उवरिल्ले तारारूवे चारं चरति, ता चंदविमाणातो णं वीसं जोयणाई उड्ढं उप्पतित्ता उवरिल्लते तारारूवे चारं चरति, एवामेव सपुव्वावरेणं दसुत्तरजोयणसते बाहल्ले तिरियमसंखेज्जे जोतिसविसए जोतिसं चारं चरति आहि० ८९ । ता अस्थि णं चंदिमसूरियाणं देवाणं हिद्वंपि तारारूवा अणुपितुल्लावि समपि तारारूवा अणुपि तुलावि उम्पिपि तारारूवा अणुंपि तुल्लावि?, ता अत्थि, ता कहं ते चंदिमसूरियाणं देवाणं हिट्ठपि तारारूवा अणुपि ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
९६
For Private And Personal
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तुल्लावि समंधि तारारूवा अणुपि तुल्लावि उम्पिपि तारारूवा अणुपि तुल्लावि?, ता जहा २ णं तेसिं णं देवाणं तवणियबंभचेराइं उस्सिताई भवंति तहा २ णं तेसिं देवाणं एवं भवति, तं०-अणुत्ते वा तुल्लत्ते वा, ता एवं खलु चंदिमसूरियाणं देवाणं हिद्वंपि तारारूवा अणुपि तुल्लावि तहेव (९० । ता एगमेगस्स णं चंदस्स देवस्स केवतिया गहा परिवारो पं० केवतिया नक्खत्ता परिवारो पं० केवतिया तारा परिवारो पं०?, ता एगमेगस्स णं चंदस्स देवस्स अट्ठासीती गहा परिवारो पं०, ता अट्ठावीसं णक्खत्ता परिवारो पं०, छावद्विसहस्साइं णव चेव सताई पंचसयराई। एगससीपरिवारो तारागणकोडिकोडीणं ॥ ३१ ॥ परिवारो पं० । ९१। ता मंदरस्स णं पव्वतस्स केवतियं अबाधाए जोइसे चारं चरति ?, ता एक्कारस एक्कवीसे जोयणसते अबाधाए जोइसे चारं चरति, ता लोअंतातो णं केवतियं अबाधाए जोतिसे पं०? ता एक्कारस एक्कारे जोयणसते अबाधाए जोइसे पं० । ९२ । ता जंबुद्दीवे णं दीवे कतरे णक्खते सव्वभंतरिल्लं चारं चरति कतरे णक्खत्ते सव्वबाहिरिल्लं चारं चरति कयरे णक्खत्ते सव्युवरिल्लं चारं चरति कयरे णक्खत्ते सव्वहिद्विल्लं चारं चरइ ?, अभीयी णक्खत्ते सव्वब्भितरिल्लं चारं चरति, मूले णक्खत्ते सव्वबाहिरिल्लं चारं चरति, साती णक्खत्ते सव्वुवरिल्लं चारं चरति, भरणी णक्खत्ते सव्वहेट्ठिल्लं चारं चरति ।९३। ता चंदविमाणे णं किंसंठिते पं०?, ता अद्धक विट्ठगसंठगणसंठिते सव्वफालियामए अब्भुग्गयमूसितपहसिते विविधमणिरयणभत्तिचित्ते तथेव जाव पडिरूवे, एवं सूरविमाणे गहविमाणे णक्खत्तविमाणे ताराविमाणेवि, ता चंदविमाणे णं केवतियं आयामविक्खंभेणं केवतियं परिक्खेवेणं केवतियं बाहल्लेणं पं०?, ता छष्पण्णं एगट्टिभागे
॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
९७
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
||जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिरयेणं अट्ठावीसं एगद्विभागे जोयणस्स बाहल्लेणं पं०, ता सूरविमाणे णं केवतियं आयामविक्खंभेणं पुच्छा, ता अडयालीस एगद्विभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं चउव्वीसं एगद्विभागे जोयणस्स बाहल्लेणं पं०, ता गहविमाणे णं पुच्छा, ता अद्धजोयणं आयामविक्खंभेणं तं तिगुणियं सविसेसं परिरएणं कोसं बाहल्लेणं पं०, ता णक्खत्तविभाणे णं केवतियं पुच्छा, ता कोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परितेणं अद्धकोसं बाहल्लेणं पं०, ता ताराविमाणे णं केवतियं० पुच्छा, ता अद्धकोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं पंचधणुसयाई बाहल्लेणं पं०, ता चंदविमाणं कति देवसाहस्सीओ परिवहंति?, सोलस देवसाहस्सीओ परिवहंति, तं० पुरच्छिमेणं सीहरूवधारीणं चत्तारि देवसाहस्सीओ परिवहंति दाहिणेणं गयरूवधारीणं चत्तारि० पच्चत्थिमेणं वसभरूवधारणं चत्तारि देव० उत्तरेणं तुरगरूवधारीणं चत्तारि देव०, एवं सूरविमाणंपि, ता गहविमाणे णं कति देवसाहस्सीओ परिवहंति?, ता अट्ठ देवसाहस्सीओ परिवहंति, तं०पुरच्छिमेणं सिंहरूवधारीणं दो देवसाहस्सीओ परिवहंति एवं जाव उत्तरेणं तुरगरूवधारीणं, ता नक्खत्तविमाणे णं कति देवसाहस्सीओ परिवहंति ?, ता चत्तारि देवसाहस्सीओ परिवहंति, तं० पुरच्छिमेणं सीहरूवधारीणं एक्का देवसाहस्सी परिवहंति एवं जाव उत्तरेणं तुरगरूवधारीणं देवाणं, ता ताराविमाणे णं कति०?, ता दो देवसाहस्सीओ परिवहंति, तं०- पुरच्छिमेणं सीहरूवधारीणं पंच देवसता परिवहंति एवं जावुत्तरेणं तुरगरूवधारीणं । ९४ । एतेसिं णं चंदिमसूरियगहणक्खत्ततारारूवाणं कयरे २ हिंतो सिग्घगती वा मंदगती ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
९८
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarseri Gyanmandir
|वा?, ता चंदेहितो सूरा सिग्धगती सूरेहितो गहा सिग्धगती गहेहितो णक्खत्ता, सिग्धगती णक्खत्तेहितो तारा सिग्धगती, सव्वप्पगती
चंदा सव्वसिग्धगती तारा, ता एएसिं णं चंदिमसूरियगहगणणक्खत्ततारारूवाणं क्यरे २ हिंतो अप्पिड्ढिया वा महिड्ढिया वा?, ताराहिंतो महड्ढिया णक्खत्ता णक्खत्तेहिंतो गहा महिड्ढिया गहेहिंतो सूरा महिड्ढिया सूरेहिंतो चंदा महिड्ढिया, सव्वप्पड्ढिया तारा सव्वमहिढिया चंदा ९५ ता जंबुद्दीवे णं दीवे तारारुवस्स २ य एस णं केवतियं अबाधाए अंतरे पं०?, दुविहे अंतरे पं० २० वाघातिमे य णिव्वाधातिमे य, तत्थ णं जे से वाघातिमे से जह० दोण्णि छावढे जोयणसते उक्को० बारस जोयणसहस्साई दोण्णि बाताले जोयणसते तारारूवस्स २ अबाधाए अंतरे पं०, तत्थ जे से निव्वाघातिमे से जह० पंच धणुसताई उको० अद्धजोयणं तारारूवस्स २ २ अबाधाए अंतरे पं० १९६१ ता चंदस्स णं जोतिसिंदस्स जोतिसरण्णो कति अगमहिसीओ पं०?, ता चत्तारि अगमहिसीओ पं० २०-चंदप्पमा दोसिणाभा अच्चिमाली पभंकरा, तत्थ णं एगभेगाए देवीए चत्तारि देवीसाहस्सी परियारे पं०, पभू णं तातो एगमेगा देवी अण्णाइं चत्तारि २ देवीसहस्साई परिवार विउव्वित्तए, एवामेव सपुव्वावेणं सोलस देवीसहस्सा, सेत्तं तुडिए, ता पभू णं चंदे जोतिसिंदे जोतिसराया चंदवडिंसए विमाणे सभाए सुधम्माए तुडिएणं सद्धि दिव्वाई भोगभोगाई भुंजमाणे विहरित्तए ?, णो इणढे समटे, ता कहं ते णो पभू जोतिसिंदे जोतिसराया चंदवडिंसए विमाणे सभाए सुधम्माए तुडिएणं सद्धि दिव्वाई भोगभोगाई भुंजमाणे विहरित्तए ?, ता चदस्स णं जोतिसिंदस्स जोतिसरण्णो चंदवडिंसए विमाणे सभाए सुधम्माए माणवए ॥ श्री सूर्यप्रजप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
चेतियखंभे वइरामएसु गोलवट्टसमुग्गएसु बहवे जिणसकथाओ संणिक्खित्ताओ चिटुंति, ताओ णं चंदस्स जोतिसिंदस्स जोइसरण्णो अण्णेसिंच बहूणं जोतिसियाणं देवाण य देवीण य अच्चणिज्जाओ वंदणिज्जाओ पूयणिज्जाओ सकारणिज्जाओ सम्माणणिज्जाओ कल्लाणं मंगलं देवयं चेतियं पजुवासणिज्जाओ एवं खलु णोपभू चंदे जोतिसिंदे जोतिसराया चंदवडिसए विमाणे सभाए सुहम्माए तुडिएणं सद्धि दिव्वाई भोगभोगाइं जमाणे विहरित्तए, पभू णं चंदे जोतिसिंदे जोतिसराया चंदवडिंसए विमाणे सभाए सुधम्माए चंदंसिसीहासणंसि चऊहिं सामाणियसाहस्सीहिं चाहिं अग्गमहिसीहिं सपरिवाराहिं तीहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अण्णेहि य बहूहिं जोतिसिएहिं देवेहिं देविहि य सद्धिं संपरिवुडे महताहतणगीयवाइयतंतीतलतालतुडियषणमुइंगपडुप्पवाइतरवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरित्तए, केवलं परियारणिड्ढीए, णो चेवणं मेहुणवत्तियं, ता सूरस्स णं जोइसिंदस्स जोतिसरण्णो कति अग्गमहिसीओ पं०?, ता चत्तारि अग्गमहिसीओ पं० २०सूरप्पमा आतवा अच्चिमाली पभंकरा, सेसं जहा चंदस्सणवरं सूरवडेंसए विमाणे जावणो चेवणं मेहुणवत्तिताए १९७१जोतिसियाणं देवाणं केवइयं कालं ठिती पं०?, जह० अडभागपलितोवम उक्को० पलितोवमं वाससयसहस्समब्भहियं, ता जोतिसिणीणं देवीणं केवतियं कालं ठिती पं०?, जह० अनुभागपलितोवमं उक्को० अद्धपलिओवर्म पन्नासाए वाससहस्सेहिं अब्भहियं, चंदविमाणे णं|| देवाणं केवतियं कालं ठिती पं०?, जह० चउब्भागपलितोवमं उदो० पलितोवमं वाससयसहस्समब्भहियं, ता चंदविमाणे णं श्री सूर्यप्रजप्युपाङ्गम् ॥
| १००
पू. सागरजी म. संशोधित
For Private And Personal
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
देवीणं केवतियं कालं ठिती पं०?, जह० चउब्भागपलितोवम उक्को अद्धपलितोवमं पण्णासाए वाससहस्सेहिं अब्भहियं, सूरविमाणे णं देवाणं केवतियं कालं ठिती पं०?, जह० चउब्भागपलितोवमं उक्को० पलिओवमं वाससहस्समब्भहियं, ता सूरविमाणे णं देवीणं केवतियं कालं ठिती पं०?, जह० चउब्भागपलितोवमं उदो० अद्धपलितोवम पंचहिं वाससएहिं अब्भहियं, ता गहविमाणे णं देवाणं केवतियं कालं ठिती पं०?, जह० चउभागपलितोवमं उको० पलितोवर्म, ता गहविमाणे णं देवीणं केवतियं कालं ठिती पं०?, जह० चउब्भागपलितोवमं उको० अद्धपलितोवम, ता णक्खत्तविमाणे णं देवाणं केवतियं कालं ठिती पं०?, जह० चउब्भागपलितोवमं उक्को० अद्धपलिओवर्म, ताणक्खत्तविमाणे णं देवीणं केवइयं कालं ठिती पं०?, जह० अट्ठभागपलितोवर्म उक्को० चउभागपलितोवर्म, ता ताराविमाणे णं देवाणं पुच्छा, जह० अट्ठभागपलितोवमं उको० चउभागपलियोवमं, ता ताराविमाणे णं देवीणं पुच्छा, ता जह० अट्ठभागपलितोवमं उको० साइरेगअट्ठभागपलिओवमं १९८१ ता एएसिं गं चंदिमसूरियगहणक्खत्ततारारूवाणं करे०?, ता चंदा य सूरा य एते णं दोवि तुला सव्वत्थोवा णक्खत्ता संखिजगुणा गहा संखिजगुणा तारा संखिजगुणा ९९। अट्ठारसमं पाहुडं १८॥ ___ता कति णं चंदिमसूरिया सव्वलोयं ओभासंति उज्जोएंति तवेति पभासेंति आहि०?, तत्थ खलु इमाओ दुवालस पडिवत्तीओ |५०, तत्थेगे एव०-ता एगे चंदे एगे सूरे सव्वलोयं ओभासति० एगे एव०, एगे पुण०-ता तिण्णि चंदा तिण्णि सूरा सव्वलोयं ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| १०१
पू. सागरजी म. संशोधित
For Private And Personal
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsurl Gyanmandir
ओभासेंति० एगे एव०, एगे पुण-ता आहुटिं चंदा आहुष्टिं सूरा सव्वलोयं ओभासेंति० एगे एव०, एगे पुण०-एतेणं अभिलावेणं णेतव्वं सत्त चंदा सत्त सूरा दस चंदा दस सूरा बारस चंदा बारससूरा बातालीसं चंदा० बावत्तरि चंदा० बातालीसं चंदसतं० बावत्तर चंदसयं बावतरं० सूरसयं बायालीसं चंदसहस्सं बातालीसं सूरसहस्सं बावतरं चन्दसहस्सं बावत्तरं सूरसहस्सं सव्वलोयं ओभासंतिक ||एगे एव०, वयं पुण एवं वदामो-ता अयण्णं जंबुद्दीवे जाव परिक्खेवेणं, ता जंबुद्दीवं केवतिया चंदा पभासिंसु वा पभासिंति वा पभासिंस्संति वा ?, केवतिया सूरा तविंसु वा० केवतिया णक्खत्ता जोअं जोइंसु०?, केवतिया गहा चारं चरिंसु वा०?, केवतिया तारागणकोडिकोडीओ सोभं सोभेसु वा०?, ता जंबुद्दीवे दो चंदा पभासेंसु वा० दो सूरिया तवइंसु वा० छप्पण्णं णक्खत्ता जोयं जोएंसु वा० छावत्तरं गहसतं चारं चरिंसु वा० एगं सयसहस्सं तेत्तीसं च सहस्सा णव सया पण्णासा तारागणकोडिकोडीणं सोभ सोभेस वा० दो चंदा दो सूरा णक्खत्ता खलु हवंति छप्पण्णा। छावत्तरं गहसतं जंबुद्दीवे विचारीणं ॥ ३२॥ एगं च स्यहसहस्सं तित्तीसं खलु भवे सहस्साई। णव य सता पण्णासा तारागणकोडिकोडीणं ॥ ३३॥ ता जंबुद्दीवं णं दीवं लवणे नामं समुद्दे वट्टे वलयाकारसंठाणसंठिते सव्वतोसमंता संपरिस्खिवित्ताणं चिट्ठति, तालवणेणंसमुद्दे किं समचक्कवालसंठिते विसमचकवालसंठिते?, ता लवणे समचकवालसंठिते नो विसमचक्कवालसंठिते, ता लवणसमुद्दे केवइयं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहि० ?, ता दो जोयणसतसहस्साई चक्कवालविक्खंभेणं पण्णरस जोयणसतसहस्साई एक्कासीयं च सहस्साई सतं चऊतालं किंचिविसेसूर्ण ॥ श्री सूर्यप्रज्ञप्युपाङ्गम् ॥
| १०२
पू. सागरजी म. संशोधित
For Private And Personal
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परिकखेवेणं आहि०, ता लवणसमुद्दे केवतिया चंदा पभासेंसु वा० ?, एवं पुच्छा जाव केवतियाउ तारागणकोडिकोडीओ सोभेसा | वा०?, ता लवणे णं समुद्दे चत्तारि चंदा पभासेंसु वा० चत्तारि सूरिया तवइंसु वा० बारस णक्खत्तसतं जोयं जोएंसु वा० तिण्णि बावण्णा महग्गहसता चारं चरिंसु वा० दो सत्सहस्सा सत्तद्विं च सहस्सा णव य सता तारागणकोडीकोडीणं सोभिसु वा०, पण्णरस सत्सहस्सा एक्कासीतं सतं चक्रतालं । किंचिविसेसेणूणो लवणोदधिणो परिक्खेवो ॥ ३४ ॥ चत्तारि चेव चंदा चत्तारि य सूरिया लवणतोये। बारस णक्खत्तसयं गहाण तिण्णेव बावण्णा ॥ ३५ ॥ दोच्चेव सत्सहस्सा सत्तट्ठि खलु भवे सहस्साइं । णव य सता लवणजले तारागणकोडिकोडीणं ॥ ३६ ॥ ता लवणसमुदं धातईसंडे णामं दीवे वट्टे वलयाकार संठिते तहेव जाव णो विसमचक्कवालसंठिते, धातईसंडे णं दीवे के वतियं चक्रवालविक्खंभेणं केवतियं परिक्खेवेणं आहि ०? ता चत्तारि जोयणसतसहस्साइं चक्कवालविक्खंभेणं ईतालीसं जोयणसतसहस्साइं दस य सहस्साइं णव य एकट्ठे जोयणसते किंचिविसेसूणे परिक्खेवेणं आहि०, धातईसंडे दीवे केवतिया चंदा पभासेंसु वा० पुच्छा, ता धातईसंडे णं दीवे बारस चंदा पभासेंसु वा० बारस सूरिया तवेंसु वा० तिण्णि छत्तीसा णक्खत्तसता जोअं जोएंसु वा० एगं छप्पण्णं महग्गहसहस्सं चारं चरिंसु वा०- अद्वेव सतसहस्सा तिण्णि सहस्साइं सत्त य सयाई। एगससीपरिवारो तारागणकोडिकोडीओ ॥ ३७॥ सोभं सोभेंसु वा०, धातईसंडपरिरओ ईताल दसुत्तरा सत्सहस्सा।। णव य सता एगट्ठा किंचिविसेसेण परिहीणा ॥ ३८ ॥ चउवीसं ससिरविणो णक्खत्तसता य तिण्णि छत्तीसा । एवं च गहसहस्सं ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
१०३
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
छप्पण्णं धातईसंडे ॥ ३९ ॥ अद्वेव सत्सहस्सा तिण्णि सहस्साइं सत्त य सताई | धायइसंडे दीवे तारागणकोडिकोडीणं ॥ ४० ॥ ता धायईसंडं णं दीवं कालोए णामं समुद्दे वट्टे वलयागारसंठगणसंठिते जाव णो विसमचक्कवालसंवगणसंठिते, ता कालोए णं समुद्दे केवतियं चक्रवालविक्खंभेणं केवतियं परिक्खेवेणं आहि० ?, ता कालोए णं समुद्दे अट्ठ जोयणसत्सहस्साइं चक्कवालविक्खंभेणं पं० एक्काणउतिं जोयणसयसहस्साइं सत्तरिं च सहस्साइं छच्च पंचुत्तरे जोयणसते किंचिविसेसाधिए परिक्खेवेणं आहि०, ता कालोये णं समुद्दे केवतिया चंदा पभासेंसु वा० पुच्छा, ता कालोए समुद्दे बातालीसं चंदा पभासेंसु वा० बायालीसं सूरिया तवेंसु वा० एक्कारस छावत्तरा णक्खत्तसता जोयं जोइंस वा० तिनि सहस्सा छव्व छन्नउया महगहसया चारं चरिंसु वा० अट्ठावीसं च सयसहस्साई बारस सहस्साई नव य सयाई पण्णासा तारागणकोडिकोडीओ सोभं सोभेंसु वा०, एक्काणउई सतराई सत्सहस्साइं परिरतो तस्स । अहियाई छच्च पंचुतराई कालोदधिवरस्स ॥ ४१ ॥ बातालीसं चंदा बातालीसं च दिणकरा दित्ता । कालोदधिमि एते चरंति संबद्धले सागा ॥ ४२ ॥ णक्खत्तसहस्सं एगमेव छावत्तरं च सतमण्णी छच्च सया छण्ण्उया महग्गहा तिण्णि य सहस्सा ॥ ४३ ॥ अट्ठावीसं कालोदहिंमि बारस य सहसहस्साई । णव य सया पण्णासा तारागणकोडिकोडीणं ॥ ४४ ॥ ता कालोयं णं समुहं पुक्खरवरे णामं दीवे वट्टे वलयाकार संगणसंठिते सव्वतो समंता संपरिकिखवित्ताणं चिट्ठति, ता पुक्खरवरे णं दीवे किं समचक्कवालसंठिए विसमचक्कवालसंठिए ?, ता समचक्कवालसंठिए नो विसमचक्कवालसंठिए, ता पुक्खरवरे णं दीवे केवइयं चक्कवालविकखंभेणं
॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
१०४
पू. सागरजी म. संशोधित
For Private And Personal
Page #116
--------------------------------------------------------------------------
________________
Shri Mahar Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
| केवइ परिक्खेवेणं ?, ता सोलस जोयणसयसहस्साई चकवालविक्खंभेणं एगा जोयणकोडी बाणउतिं च सतसहस्साई
अउणाणवई च सहस्साई अट्ठचउणउते जोअणसते परिक्खेवेणं आहि०, ता पुक्खरवरे णं दीवे केवतिया चंदा पभासेंसु वा पुच्छ। तधेव, ता चोतालं चंदसदं पभासेंसु वा० चोत्तालं सूरियाणं सतं तवइंसु वा० चत्तारि सहस्साई बत्तीसं च नक्खत्ता जोअंजोएंसु वा० बारस सहस्साई छच्च बावत्तार महम्गहसता चारं चरिंसु वा, छण्णउतिसयसहस्साई चोयालीसं सहस्साई चत्तारि य स्थाई तारागणकोडिकोडीणं सोभं सोभेसु वा० कोडी बाणउती खलु अणाणउतिं सवे सहस्साई। अदुसता चउणउता य परिरओ पोक्खरवस्स ॥४५॥ चोत्तालं चंदसतं चोत्तालं चेव सूरियाण संतो पोक्खरवरम्मि दीवे चरंति एते पभासंता ॥ ४६॥ चत्तारि सहस्साई बत्तीसं चेव हुंति णक्खत्ता। छच्च सता बावत्तर महग्गहा बारहसहस्सा ॥ ४७॥ छण्णउति सयसहस्सा चोत्तालीसं खलु भवे सहस्साई। चत्तारि तह सयाई तारागणकोडिकोडीणं ॥ ४८॥ ता पुक्खरवरस्स णं दीवस्स बहुमझदेसभाए माणुसुत्तरे णाम पव्वए पं० वट्टे वलयाकारसंठाणसंठिते जेणं पुक्खरवरं दीवं दुधा विभयमाणे २ चिट्ठति, तं०-अभितरपुक्खरद्धं च बाहिरपुक्खरद्धं च, ता अभितरपुक्खरद्धे णं किं समचकवालसंठिए विसमचक्कवालसंठिए?, ता समचक्कवालसंठिए णो विसमचकवालसंठिते, ताअभितरपुक्खरद्धेणं केवतियं चकवालविक्खंभेणं केवतियं परिक्खेवेणं आहि०? ता अजोयणसयसहस्साई चक्कवालविक्खंभेणं
एक्का जोयणकोडी बायालीसं च सहसहस्साई तीसं च सहस्साई दो अउणापण्णे जोयणसते परिक्खेवेणं आहि०, ता In श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| १०५
पू. सागरजी म. संशोधित
For Private And Personal
Page #117
--------------------------------------------------------------------------
________________
Shri Mahar Jain Aradhana Kendra
www.kobatirth.org
Acharya Shei Kailasagasan Gyamande अब्भितरपुरक्खरद्धे णं केवतिया चंदा पभासेंसु वा० पुच्छा, बावत्तरि चंदा पभासिंसु वा० बावत्तरि सूरिया तवइंसु वा० दोण्णि|| सोला णक्खत्तसहस्सा जोअं जोएंसु वा० छ महग्गहसहस्सा तिनि सया छत्तीसा चारं रेंसु वा० अडतालीससतसहस्सा बावीस च सहस्सा दोण्णि य सता तारागणकोडिकोडीणं सोभं सोभिंसु वा०, ता समयक्खेत्ते णं केवतियं आयामविक्खंभेणं केवइयं|| |परिक्खेवेणं आहि०?, ता पणालीसं जोयणसतसहस्साई आयामविक्खभेणं एका जोयणकोडी बायालीसं च सतसहस्साई तीसं च सहस्साई दोणिय अउणापण्णे जोयणसते परिक्खेवेणं आहि०, ता समयक्खेत्ते णं केवतिया चंदा पभासेंसु वा० पुच्छ। तधेव,
त पभासेंसु वा० बत्तीसं सूरियाण सतं तवइंसु वा० तिणि सहस्सा छच्च् छण्णउता णखत्तसता जोयं जोएंस वा० एक्कारस सहसा छच्च् सोलस महग्गहसता चारं चरिंसु वा० अट्ठासीतिं सतसहस्साई चत्तालीसं च सहस्सा सत्त य सया तारागणकोडीकोडीणं सोभं सोभिंसु वा० अद्वेव सतसहस्सा अभितरपुक्खरस्स विक्खंभो। पणतालसयसहस्सा माणुसखेत्तस्स विक्खंभो ॥४९॥ कोडी बातालीसा तीसं सहसा दो सया अउणपण्णा माणुसखेतपरिरओ एसेव य पुक्खरद्धस्स ॥५०॥बावत्तरि चचंदा बावत्तरिमेव दिणकरा दित्ता पुक्खरवरदीवड्ढे चरंति एते पभासेंता ॥५१॥ तिणि सता छत्तीसा छच्च सहस्सा महम्गहाणं तुाणक्खताणं तु भवे सोलाई दुवे सहस्साई॥५२॥ अडयालसयसहस्सा बावीसं खलु भवे सहस्साई। दो सत्त सया पुक्खरद्धे तारागणकोडिकोडीणं ॥५३॥ बत्तीसं चंदसतं बत्तीसं चेव सूरियाण सती सयलं माणुसलोअंचरंति एते पभासेंता ॥५४॥एकारस ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| १०६
[पू. सागरजी म. संशोधित
For Private And Personal
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
य सहस्सा छप्पिय सोला महग्गहाणं तु छच्च सता छण्णउया णक्खत्ता तिण्णि यसहस्सा ॥५५॥ अट्ठासीइं चत्ताई सतसहस्साई मणुयलोगंमिोसत्त यसता अणूणा तारागणकोडिकोडीणं ॥५६॥ एसो तारापिंडोसव्वसमासेण मणुयलोयंमिोबहिता पुण ताराओ जिणेहिं भूणिया असंखेज्जा ॥५७॥ एवतियं तारगंजू भणियं माणुसंमि लोगंमिाचारं कलंबुयापुष्पसंठितं जोतिसंचरति ॥५८॥
गहणकखत्ता एवतिया आहिता मणयलोए जेसिंणामा गोत्तंन पागता पण्णवेहिंति ॥५९॥छावद्धिं पिडगाईचंदादिच्चाण मणुयलोयंमि। दो चंदा दो सूरा य हुंति एकेक्कए पिडए ॥६०॥ छावलुि पिडगाई णक्खत्ताणं तु मणुयलोयंमि। छप्पण्णं णक्ख्त्ता हंति० ॥६१॥ छावलुि पिडगाई महागहाणं तुमणुयलोयंमि। छावतरं गहसतं होइ० ॥६२॥ चत्तारि य पंतीओ चंदाइच्चाण मणुयलोयम्मिछावलुि २ च होइ एक्विचिया पन्ती ॥६३॥ छप्पनं पंतीओ णक्खत्ताणं तु मणुयलोयंमि। छावटुिं० ॥६४॥ छावत्तरं गहाणं पंतिसयं हवति मणुयलोयंमि। छावटुिं० ॥६५॥ ते मेरुमणुता पदाहिणावत्तमंडला सव्वे। अणवट्ठियजोगेहिं चंदा सूरा गहगणाय॥६६॥णक्खत्ततारगाणं अवद्विता मंडला मुणेयव्वा तेऽवियपदाहिणावत्तमेव मेलं अणुचरंति॥६७॥रयणिकदिणकराणं उद्धं च अहे व संकभो नत्थिा मंडलसंकमणं पुण सब्भंतरबाहिरं तिरिए ॥ ६८॥ रयणिकरदिणकराणं णक्खत्ताणं महग्गहाणं चो चारविसेसेण भवे सुहदुक्खविधी मणुस्साणं॥६९॥ तेसिं पविसंताणं तावक्खेत्तं तु वड्ढते णिययी तेणेव कमेण पुणो परिहायति निक्खमंताणं ॥७०॥ तेसिंकलंबुयापुष्पसंठिता हुँति तावखेत्तपहा अंतोय संकुडा बाहि वित्थडा चंदसूराणं ॥७१॥केणं वड्ढति શ્રી સૂર્યપ્રસયુપટ્ટમ
| १०७
पू. सागरजी म. संशोधित ||
For Private And Personal
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsuri Gyanmandir
चंदो ? परिहाणी केण हुंति चंदस्स ? कालो वा जुण्हा वा केणऽणुभावेण चंदस्म ॥७२॥ किण्हं राहुविमाणं णिच्चं चंदेण होइ अविरहिती चतुरंगुलमप्पत्तं हिट्ठा चंदस्स तं चरति ॥७३॥ बावढेि २ दिवसे २ तु सुक्लपक्खस्सोज परिवड्ढति चंदो खवेइतं चेव कालेणं ॥७४॥ पण्णरसहभागेण य चंदं पण्णरसमेव तं वरतिपण्णरसतिभागेण य पुणोवि तं चेव ववमति ॥ ७५॥ एवं वड्दति चंदो परिहाणी एव होइ चंदस्सो कालो वा जुण्हा वा एवष्णुभावेण चंदस्स ॥ ७६॥ अंतो मणुस्सखेत्ते हवंति चारोवगा तु उववण्णा। पंचविहा जोतिसिया चंदा सूरा गहगणा य ॥ ७७॥ तेण परं जे सेसा चंदादिच्चाहतारणक्खत्ता। णत्थि गती णवि चारो अवहिता ते मुणेयव्वा ॥ ७८॥ एवं जंबुद्दीवे दुगुणा लवणे चउग्गुणा हुंति लावणगा य तिगुणिता ससिसूरा धायईसंडे ॥ ७९॥ दो चंदा इह दीवे चत्तारि य सायरे लवणतोए। धायइसंडे दीवे बारस चंदा य सूरा य ॥ ८०॥ धातइसंडप्पभितिसु उहिट्ठा तिगुणिता भवे चंदा आदिलचंदसहिता अणंतराणंतरे खेत्ते ॥८१॥ रिक्खग्गहतारग्गं दीवसमुद्दे जहिच्छसी गाउं तस्स ससीहिं ||गुणितं रिक्खगहतारगरगं तु ॥ ८२॥ बहिता तु माणुसनगस्स चंदसूराणऽवद्विता जोण्हा। चंदा अभीयीजुत्ता सूरा पुण हुँति पुस्सेहिं|
॥ ८३॥ चंदातो सूरस्स य सूरा चंदस्स अंतरं होइ। पण्णाससहस्साई तु जोयणाणं अणूणाई ॥ ८४॥ सूरस्स य सूरस्स य समिणो |ससिणो य अंतर होइ। बाहिं तु माणुसनगरस जोयणाणं सतसहस्सं ॥ ८५॥ सूरतरिया चंदा चंदंतरिया य दिणयरा दित्ता। चित्तंतरलेसागा सुहलेसा मंदलेसा य ॥८६॥अट्ठासीतिं च गहा अट्ठावीसं च हुँति नक्खत्ता एगससीपरिवारो एत्तो ताराण वाच्छामि || श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| १०८
पू. सागरजी म. संशोधित ||
For Private And Personal
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| ॥ ८७॥ छावट्ठि सहस्साइं णव चेव सताई पंचसतराई । एगससी परिवारो तारागणकोडिकोडीणं ॥ ८८ ॥ अंतो मणुस्सखेत्ते जे चंदिमसूरियगहगणणक्खत्ततारारूवा ते णं देवा किं उड्ढोववन्नगा कम्पोव० विमाणोव० चारोव० चारद्वितीया गतिरतिया गतिसमावण्णगा ?, ता ते णं देवा णो उड्ढो० नो कप्पो० विमाणो० चारो० नो चारवितीया गइरइया गतिसमावण्णगा उड्ढामुहकलंबु आपुष्पसंवगणसंठितेहिं जोअणसाहस्सिएहिं तावकखेत्तेहिं साहस्सिएहिं बाहिराहि य वेउव्वियाहिं परिसाहिं महताहतणट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुष्पवाइयरवेणं महता उक्कट्टिसीहणादबोलकलकलरवेणं अच्छं पव्वतरायं पदाहिणावत्तमंडलचारं मेरुं अणुपरियद्वंति, ता तेसिं णं देवाणं जाधे इंदे चयति से कथभिदाणिं पकरेंति ?, त्ता चत्तारिपंच सामाणिया देवा तं ठाणं उवसंपज्जित्ताणं विहरंति जाव अण्णे इंदे उववण्णे भवति, ता इंदठाणे णं केवइएणं कालेणं विरहियं उववाएणं पं०?, ता जह० इक्कं समयं उक्को० छम्मासे, ता बहिता णं माणुस्सखेत्तस्स जे चंदिमसूरियगह जावतारारूवा ते णं देवा किं उड्ढोववण्णगा कम्पो० विमाणो० चारोव० चारद्वितीया गतिरतीया गतिसमावण्णगा ?, ता ते णं देवा णो उड्ढोव० नो कप्पो० विमाणो० णो चारोव० चारठितीया नो गइरइया णो गतिसमावण्णगा पक्किट्टगसंठगणसंठितेहिं जोयणसयसाहस्सिएहिं तावक खेत्तेहिं सयसाहस्सियाहिं बाहिराहिं वेडव्वियाहिं परिसाहिं महताहतनट्टगीयवाइयजावरवेणं दिव्वाई भोगभोगाई भुंजमाणा विहरंति, सुहलेसा मंदलेसा मंदायवलेसा चित्तंतरलेसा अण्णोऽण्णसमोगाढाहिं लेसाहिं कूडा इव ठाणविता ते पदेसे सव्वतो समंता ओभासंति उज्जोवेंति तवेंति
।। श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
१०९
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पभासेंति, ता तेसिंणं देवाणं जाहे इंदे च्यति से कहमिदाणिं पकरीत?, ता जाव चत्तारिपंच सामाणिया देवा तं ठाणं तहेव जाव छम्मासे ॥१०॥ता पुक्खरवणं दीवं पुक्खरोदे णामं समुद्दे वट्टे वलयाकारसंठाणसंठिते सव्व जाव चिट्ठति, ता पुक्खरोदे णं समुद्दे किं समचक्वालसंठिते जाव णो विसमचकवालसंहिते, ता पुक्खरोदे णं समुद्दे केवतियं चक्कवालविक्खंभेणं केवइयं परिक्खेवेणं आहि०, ता संखेजाई जोयणसहस्साई आयामविक्खंभेणं संखेज्जाई जोयणसहस्साई परिक्खेवेणं आहि०, ता पुक्खरवरोदे णं समुद्दे केवतिया चंदा पभासेंसु वा० पुच्छा तहेव, ता पुक्खरोदे णं समुद्दे संखेजा चंदा पभासेंसुवा० जावसंखेजाओ तारागणकोडाकोडीओ सोभं सोभेसु वा० एतेणं अभिलावेणं वरुणवरे दीवे वरुणोदे समुद्दे खीरवरे दीवे खीरवरे समुद्दे घतवरे दीवे घतोदे समुद्दे खोतवरे दीवे खोतोदे समुद्दे णंदिस्सरवरे दीवेणंदिस्सवरे समुद्दे अरुणे दीवे अरुणोदे समुद्दे अरुणवरे दीवे अरुणवरोदे समुद्दे अरुणवरोभासे दीवे अरुणवरोभासे समुद्दे कुंडले दीवे कुंडलोदे समुद्दे कुंडलवरे दीवे कुंडलवरोदे समुद्दे कुंडलवरोभासे दीवे कुंडलवरोभासे समुद्दे १४ सव्वेसिं विक्खंभपरिक्खेवो जोतिसाई पुक्खरोदसागरसरिसाई। ता कुंडलवरोभासण्णं समुदं रुयए दीवे वट्टे वलयाकारसंठाणसंठिए सव्वतो जाव चिट्ठति, ता रुयए णं दीवे किं समचक्कवाल जाव णो विसमचकवालसंठिते, ता रुयए णं दीवे केवइयं समचक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहि०?, ता असंखेजाई जोयणसहस्साई चक्कवालविक्खंभेणं असंखेज्जाई जोयणसहस्साई परिक्खेवेणं आहि०, ता रुयगेणं दीवे केवतिया चंदा पभासेंसु वा पुच्छा, ता रुयगेणं दीवे असंखेजा ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
[ ११०
पू. सागरजी म. संशोधित
For Private And Personal
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsurt Gyanmandir
||चंदा पभासंसु वा० जाव असंखेज्जाओ तारागणकोडिकोडीओ सोभं सोभेसु वा०, एवं रुयगे समुद्दे रुयगवरे दीवे रुयगवरोदे समुद्दे |
रुयगवरोभासे दीवे रुयगवरोभासे समुद्दे, एवं तिपडोयारा णेतव्वा जाव सूरे दीवे सूरोदे समुद्दे सूरवरे दीवे सूरवरे समुद्दे सूरवरोभासे ||दीवे सूरवरोभासे समुद्दे, सव्वेसि विक्खंभपरिक्खेवजोतिसाई रुयगवरदीवसरिसाई, ता सूरवरोभासोदण्णं समुदं देवे णामं दीवे वट्टे वलयाकारसंठाणसंठिते सव्वतो समंता संपरिक्खिवित्ताणं चिट्ठति जाव णो विसमचक्नवालसंठिते, ता देवे णं दीवे केवतियं |चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहि०?, ता असंखेजाई जोयणसहस्साई चक्वालविक्खंभेणं असंखेजाई जोयणसहस्साई परिक्खेवेणं आहि०, ता देवे णं दीवे केवतिया चंदा पभासेंसु वा पुच्छा, तधेव, ता देवे णं दीवे असंखेजा चंदा पभासेंसु वा जाव असंखेजाओ तारागणकोडिकोडीओ सोभेसु वा०, एवं देवोदे समुद्दे णावे दीवे गागोदे समुद्दे जक्खे दीवे जक्खोदे समुद्दे भूते दीवे भूतोदे समुद्दे सयंभूरमणे दीवे सयंभूरमणे समुद्दे, सव्वे देवदीवसरिसा ॥ १०१॥ एकूणवीसतिभं पाहुडं १९॥ । ता कहं ते अणुभावे आहि०?, तत्थ खलु इमाओ दो पडिवत्तीओ पं०, तत्थेगे एव०-ता चंदिमसूरिया णं णो जीवा अजीवा णो घणा झुसिरा णो बादरबोंदिधरा कलेवरा, नत्थि णं तेसिं उट्ठाणेति वा कम्मेति वा बलेति वा वीरिएति वा पुरिसकारपरक्कमेति वा, ते णो विजू लवंति णो असणि लवंति णो थणितं लवंति, अहे यणं बादरे वाउकाए संमुच्छति त्ता विलृपिलवंति असणिपि लवंति थणितंपि लवंति एगे एव०, एगे पुण एव०-ता चंदिमसूरिया णं जीवा णो अजीवा घणा णो झुसिरा बादरबुदिधरा नो In श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| १११
पू. सागरजी म. संशोधित
For Private And Personal
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kalashsagarsur Gyanmandir
कलेवरा अस्थि णं तेसिं उट्ठाणेति वा० ते विज्जुपि लवंति० एगे एव०, वयं पुण एवं वदामो-ता चंदिमसूरिया णं देवा महिड्ढिया जाव महाणुभागा (प्र० वा) ववत्थधरा वरमल्लधरा वराभरणधारी अवोच्छित्तिणयट्ठताए अन्ने चयंति अण्णे उववजति ॥१०२॥ ता कहं ते राहुकम्मे आहि०?, तत्थ् खलु इमाओ दो पडिवत्तीओ पं०, तत्थेगे एव०-अतिथ् से राहू देवे जे ण चंदं वा सूरं वा गिम्हति एगे एव०, एगे पुण०-नत्य् िणं से राहू देवे जेणं चंदं वा सूरं वा गिण्हइ, तत्थ जे ते एव०-ता अस्थि णं से राहू देवे जे णं चंदं वा सूरं वा गिण्हति से एव०-ता राहू णं देवे चंदं वा सूरं वा गेण्हमाणे बुद्धतेणं गिण्हित्ता बुद्धतेणं मुयति बुद्धतेणं गिण्हित्ता मुद्धतेणं मुयइ मुद्धतेणं गिण्हित्ता मुद्धतेणं मुयति वामभुयन्तेणं गिण्हित्ता वामभुयंतेणं मुयति वामभुयंतेणं गिण्हित्ता दाहिणभुयंतेणं मुयति दाहिणभुयंतेणं गिण्हित्ता वामभुयंतेणं मुयति दाहिणभुयंतेणं गिण्हित्ता दाहिणभुयंतेणं मुयति, तत्थ जे ते एव०-ता नत्थ् िणं से राहू देवे जेणं चंदं वा सूरं वा गेण्हति ते एव०-तत्थ णं इमे पण्णरस कसिणा पोग्गला पं० २०-सिंघाणए जडिलए खरए खत्तए अंजणे खंजणे सीतले हिमसीयले केलासे अरुणाभे परिजए भसूरए कविलिए पिंगलए राहू, ता जया णं एते पण्णरस कसिणा २ पोग्गला सदा चंदस्स वा सूरस्स वा लेसाणुबद्धचारिणो भवंति तता णं माणुसलोयंमि माणुसा एवं वदंति-एवं खलु राहू चंदं वा सूरं वा गेण्हति एवं खलु०, ता जता णं एते पण्णरस कसिणा २ पोग्गला सदा चंदस्स वा सूरस्स वाणो लेसाणुबद्धचारिणो भवंति णो खलु तदा माणुसलोयम्मि मणुस्सा एवं वदंति-एवं खलु राहू चंदं वा सूरं वा गेण्हति एगे I श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| ११२]
पू. सागरजी म. संशोधित
For Private And Personal
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
एव०, वयं पुण एवं वदामो-ता राहू णं देवे महिड्ढीए महाणुभावे वरवत्थधरे वरमल्लधरे वराभरणधारी, राहुस्स णं देवस्स णव णामधेज्जा पं० तं० - सिंघाडए जडिलए खरए खेत्तए ढड्ढ (ददु ) रे मगरे मच्छे कच्छभे कण्हसप्पे, ता राहुस्स णं देवस्स विमाणा पंचवण्णा पं० तं० - किण्हा नीला लोहिता हालिद्दा सुकिल्ला, अत्थि कालए राहुविमाणे खंजणवण्णाभे पं० अत्थि नीलए राहुविमाणे लाउवयण्णाभे पं० अत्थि लोहिए राहुविमाणे मंजिद्वावण्णाभे पं० अत्थि हालिद्दए राहुविमाणे हलिद्दावण्णाभे पं० अत्थि सुक्किल्लए राहविमाणे भासरासिवण्णाभे पं०, ता जया णं राहुदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वेमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेस्सं पुरच्छिमेणं आवरित्ता पच्चत्थिमेणं वीतीवतति तया णं पुरच्छिमेणं चंदे वा सूरे वा उवदंसेति पच्चत्थिमेणं राहू, जदा णं राहुदेवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं दाहिणेणं आवरिता उत्तरेणं वीतीवतति तदा णं दाहिणेणं चंदे वा सूरे वा उवदंसेति उत्तरेणं राहू, एतेणं अभिलावेणं पच्चत्थिमेणं आवरिता पुरच्छिमेणं वीतीवतति उत्तरेणं आवरित्ता दाहिणेणं वीतिवतति, जया णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं दाहिणपुरच्छिमेणं आवरिता उत्तरपच्चत्थिमेणं वीईवयइ तया णं दाहिणपुरच्छिमेणं चंदे वा सूरे वा उवदंसेड़ उत्तरपच्चत्थिमेणं राहू, जया णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं दाहिणपच्चत्थिमेणं आवरिता उत्तरपुरच्छिमेणं वीतीवतति तदा णं दाहिणपच्चत्थिमेणं चंदे वा सूरे वा उवदंसेति उत्तरपुरच्छिमेणं राहू, एतेणं अभिलावेणं उत्तरपच्चत्थिमेणं आवरेत्ता दाहिणपुरच्छिमेणं वीतीवतति उत्तरपुरच्छिमेणं आवरेत्ता ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
११३
पू. सागरजी म. संशोधित
For Private And Personal
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
दाहिणपच्चत्थिभेणं वीतीवयइ ता जता णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता वीतीव० तदा गं मणुस्सलोए मणुस्सा वदंति राहुणा चंदे वा सूरे वा गहिते, ता जया ण राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं |आवरेत्ता पासेणं वीतीवतति तता णं मणुस्सलोअंभि मणुस्सा वदति चंदेण वा सूरेण वा राहुस्स कुच्छी भिण्णा, ता जता गं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता पच्चोसकति तता णं मणुस्सलोए मणुस्सा एवं वदंति राहुणा चंदे वा सूरे वा वंते राहुणा०, ता जता णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता मझंभज्झेणं वीतिवतति तता णं मणस्सलोयंसि मणस्सा वदंति राहणा चंदे वा सूरे वा विइयरिए राहणा० २, ता जता णं राहू देवे आगच्छमाणे० चंदस्स |वा सूरस्स वा लेसं आवरेत्ताणं अधे सपक्खिं सपडिदिसिं चिट्ठति तता णं मणुस्सलोअंसि मणुस्सा वदंति राहणा चंदे वा सूरे वा पत्थे राहणा० २। कतिविधे णं राहू पं०?, दुविहे पं० २०-ता धुवराहू य पव्वराहू य, तत्थ णं जे से धुवराहू से णं बहुलपक्खस्स पाडिवए पण्णरसइभागेणं पण्णरसइभागं चंदस्स लेसं आवरेमाणे २ चिट्ठति, तं०-पढमाए पढमं भागं जाव पन्नरसमं भागं, चरमे समए चंदे रत्ते भवति अवसेसे समए चंदे रत्ते य वित्ते य भवइ तमेव सुक्कपक्खे उवदंसेमाणे २ चिट्ठति, तं० पढमाए पढम भागं जाव चंदे विरत्ते य भवइ, अवसेसे सभए चंदे रत्ते य विरत्ते य भवति, तत्थ णं जे ते पव्वराहू से जहण्णेणं छण्हं मासाणं, उक्कोसेणं बायालीसाए मासाणं चंदस्स अडतालीसाए संवच्छराणं सूरस्स १०३ ता कहं ते चंदे ससी २ आहि०?, ता चंदस्स ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
| ११४]
पू. सागरजी म. संशोधित
For Private And Personal
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
णं जोतिसिंदस्स जोतिसरण्णो कंते मियंके विमाणे कंता देवा कंताओ देवीओ कंताई आसणसयणखंभभंडमत्तोवगरणाई अप्पणावि णं चंदे देवे जोतिसिंदे जोतिसराया सोमे कंते सुभे पियदंसणे सुरूवे ता एवं खलु चंदे ससी २ आहि०, ता कहं ते सूरिए आदिच्चे! २ आहि०?, ता सूरादिया समयाति वा आवलियाति वा आणापाणूति वा थोवेति वा जाव उस्सप्पिणीओसप्पिणीति वा एवं खल सूरे आदिच्चे २ आहि० १०४। ता चंदसणं जोतिसिंदस्स जोतिसरण्णो कति अग्गमहिसीओ पं०?, ता चत्तारि अग्गमहिसीओ पं० ०-चंदप्यमा दोसिणाभा अच्चिमाली पभंकरा जहा हेढा तं चेव जाव णो चेव णं मेहुणवत्तियं, एवं सूरस्सवि भाणितव्वं, ता चंदिमसूरिया जोतिसिंदा जोतिसरायाणो के रिसे कामभोगे पच्चणुभवभाणा विहरंति?, ता से जहाणामते केई पुरिसे पढमजोव्वणुढाणबलसमत्थे पढमजोव्वणुढाणबलसमत्थाए भारियाए सद्धिं अचिरवत्तवीवाहे अत्युत्थी अत्थगवेसणताए|| सोलसवासविष्पवसिते से णं ततो लद्धढे कतकजे अणहसमग्गे पुणरवि णियगधरं हव्वमागते हाते कतबलिकम्मे || कयकोउयमंगलपायच्छित्ते सुद्धप्यावेसाई मंगलाई वत्थाई पवरपरिहिते अप्पमहग्धाभरणालंकियसरीरे मणुण्णं थालीपाकसुद्ध अट्ठारसवंजणाउलं भोयणं भुत्ते समाणे तंसि तारिसगंसिवासघरंसि अंतो सचित्तकम्मे बाहिरतो दूमितघढमढे विचित्तउल्लोअचिल्लियतले बहसमसुविभत्तभूमिभाए मणिरयणपणासितंधयारे कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमधमपंतगंधुद्धयाभिरामे सुगंधवगंधिए गंधवट्टिभूते तंसि तारिसगंसि सयणिजसि दुहतो उण्णते मझेणतगंभीरे सालिंगणवट्टिए उओ (पण्णत्तगंड पा०) बिब्बोयणे सुरम् | ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
|पू. सागरजी म. संशोधिता
For Private And Personal
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
गंगापुलिणवालुयाउद्दालसालिसए सुविरइयरयत्ताणे वियवियखोमियखोमदुगूलपट्टपडिच्छायणे रत्तंसुयसंवुडे सुरमे | आईणगरूतबूरणवणीततूलफासे सुगंधवरकुसुमचुण्णसयणोक्यारकलिते ताए तारिसाए भारियाए सद्धिं सिंगारागारचारुवेसाए संगतगतहसितभणितचिद्वितसंलावविलासणिउणजुत्तोवयारकुसलाए अणुरत्ताविरत्ताए मणोणुकूलाए एगंतरतिपसत्ते अण्णत्थ कत्थई मणं अकुव्वमाणे इवें सहफरिसरसरूवगंधे पंचविधे माणुस्सए कामभोगे पच्च्णुभवमाणे विहरिजा, ता से णं पुरिसे| विउसमणकालसमयंसि केरिसए सातासोक्खं पच्चभवमाणे विहरति?, उरालं सभणाउसो!, ता तस्स णं पुरिसस्स कामभोगेहितो एत्तो अणंतगुणविसिद्धतराए चेव वाणमंतराणं देवाणं कामभोगा, वाणमंतराणं देवाणं कामभोगेहिंतो अणंतगुणविसिद्धतराए चेव असुरिंदवज्जियाणं भवणवासीणं देवाणं कामभोगा, असुरिंद० देवाणं० अणंतगुणविसिढ़तरा चेव असुर० इंदभूयाणं देवाणं कामभोगा, असुरकुमाराणं देवाणं कामभोगेहिंतो० गहणखत्ततारारूवापं कामभोगा, गहगणणखत्ततारारूवाणं काम भोगेहितो अणंतगुणविसिट्ठयरा चेव चंदिमसूरियाणं देवाणं कामभोगा, ता एरिसए णं चंदिमसूरिया जोइसिंदा जोइसरायाणो कामभोगे पच्चणुभवमाणा विहरंति।१०५। तत्थ खलु इमे अट्ठासीती महग्गह। पं० ०-इंगालए वियालए लोहितंके सणिच्छरे आहुणिए पाहुणिए कणे कणए कणकणए कविताणए १० कणगसंताणे सोमे सहिते अस्सासणो कज्जोवए कव्व (प्र० च्छ रए अयकरए| दुंदुभए संखे संखणाभे २० संखवण्णाभे कंसे कंसणाभे कंसवण्णाभे णीले णीलोभासे रुप्पे रुप्पोभासे भासे भासरासी ३० ॥ श्री सूर्यप्रज्ञप्युपाङ्गम् ॥
[पू. सागरजी म. संशोधित ||
For Private And Personal
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
तिले तिलपुष्पवण्णे दगे दगवण्णे काये वंधे इंदग्गी धूमकेतू हरी पिंगलए ४० बुधे सुक्के बहस्सती राहू अगत्थी माणवए कामफासे धुरे पमुहे वियडे ५० विसंधिकम्पेल्लए पल्ले जडियालए अरुणे अग्गिल्लए काले महाकाले सोत्थिए सोवत्थिए वद्धमाणगे ६० पलंबे णिच्चालोए णिचुच्चोते सयंपभे ओभासे सेयंकरे खेमंकरे आभंकरे पभंकरे अरए ७० विरए असोगे वीतसोगे य (प्र०विमले ) विवत्ते विवत्थे विसाले साले सुव्वते अणियट्टी एगजडी ८० दुजडी कर करिए रायग्गले पुप्फकेतू भावे केतू, संग्रहणी - 'इंगालए वियालए लोहितंके सणिच्छरे चेव । आहुणिए पाहुणिए कणकसणामावि पंचेव ॥८९॥ सोमे सहिते अस्सासणे य कज्जोवए य कव्वरए । अयकरए दुंदुभए संखसणामावि तिष्णेव ॥ ९० ॥ तिन्नेव कंसणामा णीले रुप्पी य हुँति चत्तारि। भास तिल पुण्फवण्णे दगवण्णे काय वंधेय ॥ ९१ ॥ इंदग्गी धूमकेतू हरि पिंगलए बुधे य सुक्के यो बहसति राहु अगत्थी माणवए कामफासे य॥ ९२ ॥ धुरए पमुहे वियडे विसंधिकप्पे नियडि पयले यो जडियालए य अरुणे अग्गिल काले महाकाले ॥९३॥ सोत्थिये सोवत्थिये वद्धमाणग तथा पलंबे यो णिच्चालोए णिच्चुज्जोए सयंपभे चेव ओभासे ॥९४॥ सेयंकर खेमंकर आभंकर पभंकरे य बोद्धव्वे । अरए विरए य तहा असोग तह वीतसोगे य ॥ ९५ ॥ विलमे वितत विवत्थे विसाल तह साल सुव्वते चेव । अणियट्टी एगजडी य होइ बिजडी य बोद्धव्वो ॥ ९६ ॥ कर करिए रायग्गल बोद्धव्वे पुष्प भाव केतू या अट्ठासीति गहा खलु णेयव्वा आणुपुव्वीए ॥९७॥१०६ ॥२० पाहुडं ॥
॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
www.kobatirth.org
११७
For Private And Personal
पू. सागरजी म. संशोधित
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
इति एस पाहुडत्या अभव्वजणहिययदुलहा इणमो। उवित्तिता भगवती जोतिसरायस्स पन्नत्ती॥९८॥ एस गहितावि संती थद्धे || गारवियमाणिपडिणीए। अबहुस्सुए ण देया तविवरीते भवे देया॥९९॥ सद्धाधितिउट्ठाणुच्छाहम्मबलविरियपुरिसकारेहि। जो सिक्खिओवि संतो अभायणे परिकहे(प्र० क्खिवे)जाहि ॥१००॥ सो पश्यणकुलगणसंघबाहिरो णाणविणयपरिहीणो। अहंतथेरगणहरमेरं किर होति वोलीणो ॥१०१॥ तम्हा घितिट्टाणुच्छाहकम्मबलविरियसिक्खिणाणी धारेयव्वं णियमा ण य अविणएसु दायव्वं ॥१०२॥ वीरवरस्स भगवतो जरमरणकिलेसदोसरहियस्सो वंदामि विणयपणतो सोक्खुप्पाए सया पाए ॥१०३॥१०७। इति श्रीसूर्यप्रज्ञप्त्युपांग सूत्रं संपूर्ण ॥ प्रभु महावीरस्वामीनी परंपरानुसार कोटीगण-वैरी शाखा-चान्द्रकुल प्रचंड प्रतिभा संपन्न, वादी विजेता परमोपास्य पू. मुनि श्री झवेरसागरजी म.सा. शिष्य बहुश्रुतोपासक, सैलाना नरेश प्रतिबोधक, देवसूर तपागच्छ, समाचारी संरक्षक, आगमोध्धारक पूज्यपाद आचार्यदेवेश् श्री आनंदसागर सूरीश्वरजी महाराजा शिष्य प्रौढ प्रतापीसिध्धचक्र आराधक समाज संस्थापक पूज्यपाद आचार्य श्री चन्द्रसागर सूरीश्वरजी म. सा. शिष्य चारित्र चूडामणी, हास्य विजेतामालवोध्धारक महोपाध्याय श्री धर्मसागरजी म.सा. शिष्य आगम विशारद, नमस्कार महामंत्र समाराधक पूज्यपाद पंन्यास प्रवर श्री अभयसागरजी म. सा. शिष्य शासन प्रभावक, नीडर वक्ता पू. आ. श्री अशोकसागर सूरिजी म.सा. शिष्य परमात्म भक्ति |रसभूत पू. आ. श्री जिनचन्द्रसागर सू.म.सा. लघुगुरुभ्राता प्रवचन प्रभावक पू.आ. श्री हेमचन्द्रसागर म.सा. शिष्य पू. गणी श्री ॥ श्री सूर्यप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
| ११८
For Private And Personal
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsuri Gyanmandir
पूर्णचन्द्रसागरजी म. सा. आ आगमिक सूत्र अंगे सं. २०५८ /५९/६० वर्ष दरम्यान संपादन कार्य माटे महेनत की प्रकाशन || दिने पू. सागरजी म. संस्थापित प्रकाशन कार्यवाहक जैनानंद पुस्तकालय, सुरत द्वारा प्रकाशित रेल छे...
॥ श्री सूर्यप्रज्ञप्युपाङ्गम् ॥
| ११९
पू.सागरजी म.संशोधित
For Private And Personal
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
For Private And Personal
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Archana Kendra
www Rohatirth.org
Acharya Shin Kalashsagarsuri Gyanmandir
For Private And Personal
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir For Private And Personal