Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
।। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।।
।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।।
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ॥चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
आचार्य श्री कैलाससागरसूरिज्ञानमंदिर
पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक:१
आराधना
वीर जैन
श्री महावी
कोबा.
अमृतं
अमृत
तु विद्या
तु
श्री महावीर जैन आराधना केन्द्र
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355
For Private And Personal
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavela Archana Kendra
wwe baith.org
Acharya Shri Kalashsagarsuri Gyanmandir
214043
॥श्री साबावर्गकाँग खुलाम् ॥
For Private And Personal
Page #3
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
જેઓએ
ha ele
www.naahir.1.2(1)
સંશોધન
૪૫ આગમાં
કરી .
એકત્ર કર્યા એવા
For Private And Personal
સોધ્ધારક
પૂ. આચાર્યદેવ શ્રી આનંદસાગરસૂરીશ્વરજી મ.સા.ના ચરણે શત્ શત્ વંદન...
Acharya Shri Kailashsagarsuri Gyanmandir
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
||तित्थगरेणं सयंसंबुद्धेणं पुरिसोत्तमेणं जाव संपत्तेणं०। धमकहासुयक्खंधो सभत्तो दसहिं वग्गेहिं । नायाधम्मकहाओ सभत्ताओ।प्रभु महावीर स्वामीनीपट्ट परंपरानुसार कोटीगण-वैरी शाखा- चान्द्रकुल प्रचंड प्रतिभा संपन्न, वादी विजेता प्रमोपास्य पू. मुनि श्री
ध्य बहुश्रुतोपासक-सैलाना नरेश प्रतिबोधक-देवसूर तपागच्छ-समाचारी संरक्षकआगमोध्धारक पूज्यपाद आचार्य देवेश श्री आनंदसागर सूरीश्वरजी महाराजा शिष्य प्रौढ़ प्रतापी, सिध्धचकआराधक समाज संस्थापक पूज्यपाद आचार्य श्री चन्द्रसागर सूरीश्वरजी म.सा. शिष्य चारित्र चूडामणी, हास्यविजेता-मालवोध्धारक महोपाध्याय श्री धर्मसागरजी म.सा. शिष्य आगमविशारद-नमस्कार महामंत्र समाराधक पूज्यपाद पंन्यासप्रवर श्री अभयसागरजी म.सा. शिष्य शासन प्रभावक-नीडर वक्ता पू. आ. श्री अशोकसागर सूरिजी म.सा. शिष्य परमात्म भक्तिरसभूत पू. आ. श्री जिनचन्द्रसागर सू.म.सा. लघु गुरु भ्राता प्रवचन प्रभावक पू. आ. श्री हेमचन्द्रसागर सू.म. शिष्य पू. गणिवर्य श्री पूर्णचन्द्र सागरजी म.सा. आ आगमिक सूत्र अंगे सं.२०५८/५९/६० वर्ष दरम्यान संपादन कार्य माटे महेनत करी प्रकाशक दिने पू. सागरजी म. संस्थापित प्रकाशन कार्यवाहक जैनानंद पुस्तकालय सुरत द्वारा प्रकाशित करेल छे.
प्रशस्ति
२६६
संपादक श्री
For Private And Personal
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsuri Gyanmandir
देवसूर तपागच्छ समाचारी संरक्षक-सुविहित सिध्यांत पालक बहुश्रुतोपासक-गीतार्थवर्य-चारित्र चूडामणि-आगमोध्धारक पूज्यपाद आचार्यदेवेश
श्री आनंदसागर सूरीश्वरजी महाराजा संशोधित-संपादित ४५ आगमेषु
||श्रीज्ञाताधर्मकथाङ्गम्।
• आलेखन कार्य-प्रेरक-वाहक . प्रवचन प्रभावक पू. आ.श्री हेमचन्द्रसागर सूरिजी म.सा. शिष्यरत्न पू. गणिवर्यश्री पूर्णचन्द्रसागरजी म.सा.
आलेखन कार्यवाहक संस्था पूज्यपाद सागरजी महाराजा संस्थापित जैनानंद पुस्तकालय-सुरत
For Private And Personal
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
आलेखन कार्ये किंचित संस्मराणि * आलेखन कार्ये आशीवृष्टिकारका :
पू. गच्छा. आ. श्री सूर्योदयसागर सूरीश्वरजी म.सा. पू. आ. श्री. नरेन्द्रसागर सूरीश्वरजी म.सा. पू. आ. श्री अशोकसागर सूरिजी म.सा. पू. आ. श्री जिनचन्द्रसागर सूरिजी म.सा. पू. आ. श्री हेमचन्द्रसागर सूरिजी म.सा. * आलेखन कार्य के चित् मार्गदर्शका : पू. आ. श्री दोलतसागर सूरिजी म.सा. पू. पं. श्री हर्षसागरजी म.सा. पू. गणीश्री सागरचन्द्रसागरजी म.सा. पू.गणी श्री नयचन्द्रसागरजी म.सा. पू. गणी श्री अक्षयचन्द्रसागरजी म.सा.
पू. मुनि श्री लब्धिचन्द्रसागरजी म.सा. || माहिती दर्शक पत्र ।
- आलेखन कार्ये सहयोग प्रदाता : મુનિશ્રી મામસારની મ.સી. श्राद्धगुण संपन्न श्री नरेन्द्रभाई मुक्तिलाल महेता (सूईगाभवाला) - प्रथम संस्करण - सं. २०६१, का. सु.५. - कृति - २५० -कोऽधिकारी...?-श्रूतभाण्डागारं श्रमण प्रधान चतुर्विध संघाश्च - संग्राहकालय - जैनानंद पुस्तकालय, गोपीपुरा, सुरता - व्यवस्थापका :
श्री उषाकांतभाई झवेरी-श्री नरेशभाई मद्रासी-श्रीश्रेयस के. मर्चन्ट - आवास : निशा-११ले माले,गोपीपुरा, काजीन मेदान,
तीनबत्ती, सुरत. दूरभाष - २५९८३२६( ०२६१) - मुद्रण कार्यवाहक श्री सुरेश डी. शाह (हेष्मा)-सुरत।
संपादक श्री
For Private And Personal
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
ો પ્રા-હથનો ને રુથ અઢારસો પાણી સુષમા-કોષ સુપિયા, હી; ગણાઢો રુ દૂસ્તી....! દૂનો ગરૂ નિણામો છે
દુશ્મકાળે જિનાગમ-જિન પ્રતિમા ભવિયણ હું આધારા...
ભવાટવીમાં ભ્રમિત પ્રાણીને ભીમ મહાટવીમાંથી બહાર લાવનાર મિથ્યાત્વરૂપ અંધકારમાંથી પ્રકાશ તરફ ગતિ કરાવનાર શ્રુતજ્ઞાનની મહત્તા અદ્વિતીય કક્ષાની છે. શ્રુતજ્ઞાનનો મહીમા પરમ મનનીય અને માનનીય હોવાના કારણે પ્રભુ શાસનમાં પરમ આધાર ભૂત કરણ તરીકે ગણના કરી છે. આગમએ વીર પ્રભુની વાણી સ્વરૂપ છે.
- આગમોની રચના કાળઃ- પ્રભુ મહાવીર સ્વામીના શાસનની અપેક્ષાએ વીર નિર્વાણ સંવત પૂર્વે ૨૯, વિક્રમ સંવત પૂર્વે ૪૯૯ વર્ષે વૈશાખ સુદ એકાદશી દિને તારક તીર્થંકર પ્રભુ મહાવીર દેવની ત્રિપદીને પામી આદ્ય ગણધર અનંતલબ્ધિ નિધાન શ્રી ઈન્દ્રભૂતિ (ગૌતમસ્વામીજી) આદિ એકાદશ ગણધરોએ આગમોની રચના કરી તેજ ક્ષણે પ્રભુએ તેની યથાર્થતા-ગણાનુજ્ઞા-શાસનાનુજ્ઞા આદિના|| વાસક્ષેપથી જાહેર કરી.
- ગણધર ભગવંતના શિષ્યો-મુનિઓએ યથાયોગ્યતાનુંસાર શિષ્ય-પ્રશિષ્યાદિ પરિવારને વિનયપૂર્વક શાસ્ત્ર નિર્દિષ્ટ વિધિ-મર્યાદા પૂર્વક ગુરૂ પાસેથી મુખપાઠ રીતે દ્વાદશાંગીનો અભ્યાસ કરતા હતાં, લખીને કે લખેલ પુસ્તકો દ્વારા ભણવા અંગે તત્કાળે પરંપરા ન હતી.
પ્રથમ વાચના :- વીર પ્રભુના નિર્વાણબાદ તેમની પટ્ટ પરંપરામાં પાંચમા કેવલી તરીકે પ્રસિધ્ધ શ્રી ભદ્રબાહુ સ્વામીજીના સમયમાં વિષમકાલના બલના પ્રભાવે ભયંકર બાર વર્ષીય દુકાળ પડ્યો સાધુઓ અનુકૂળતા મુજબ વેર વિખેર થયાં, સાથો સાથ વીર નિ. સં. ૧૫૫ લગભગમાં નંદવંશના સામ્રાજ્યનો પલટો થયો, દેશમાં ભયંકર આંધી વ્યાપી, જૈન શ્રમણોના વિહારના કેન્દ્રરૂપ મગધ દેશની પ્રાથનો
| संपादक श्री
For Private And Personal
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
રાજધાની પટણા અને પંજાબ વચ્ચેના પ્રદેશો ભીષણ પરિસ્થિતિમાં મૂકાયા, શ્રમણ સમુદાયના વિખરાઈ જવાથી આગમોનું પઠન-પાઠન ખુબ જ અવ્યવસ્થિત થયું, જ્ઞાની પુરૂષોમાંથી કેટલાયે સ્વર્ગે પધાર્યા, મુખપાઠની પધ્ધતિ પર એક જબરદસ્ત ધક્કો લાગ્યો પરિસ્થિતિને સુધારવા વીર નિ.સં.-૧૬૦ લગભગમાં પાટલીપુત્ર નગરે (પટના-બિહાર) શ્રી સ્થૂલભદ્ર સ્વામીની અધ્યક્ષતામાં શ્રમણ સંઘ એકત્રિત થયો, ગીતાર્થોની સલાહ મુજબ દ્વાદશાંગીની સંકલના વ્યવસ્થિત કરવાનો પ્રયાસ કર્યો, પ્રાયઃ આ પ્રથમ આગમ વાચના થઈ તેનું નામ “શ્રી દ્વાદશાંગશ્રુતસંકલન' નામે પંકાયાનો ઇતિહાસ મળે છે. ( દ્વિતીય વાચના:- તેમના પછી જિનકલ્પીના અભ્યાસક આર્ય મહાગિરીજીના ગુરૂ ભ્રાતા પૂ. આ. શ્રી આર્ય સુહસ્તિ સૂરિ પ્રતિબોધિત પ્રભુ શાસનના ચરમ ભક્ત સમ્રાટ સંપ્રતિએ ઉજ્જૈનમાં આર્ય સુહસ્તિ મ.ને વિનંતી કરી તેમના સાનિધ્યમાં વીર નિ. સં. ૨૪૫ થી ૨૮૧ના વર્ષોમાં જિનાગામની સાચવણી સુરક્ષિત રહે તેવા યથાર્થ પ્રયાસો કર્યા, પઠન-પાઠનની વ્યવસ્થામાં આવેલી ખામીને દૂર કરી| જેથી આ બીજી વાચનાનું નામ “આગમ સંરક્ષણ વાંચના' દૃષ્ટિ ગોચર થાય છે.
તૃતીય વાચના:- મૌર્ય રાજવંશીઓનો સેનાપતિ પુષ્યમિત્રે રાજદ્રોહ કરી રાજા બન્યો ધર્માધ બનેલા સમ્રાટ સંપ્રતિની શાસન પ્રભાવનાને નામ શેષ કરવા તેણે જૈન શ્રમણો તથા બૌધ્ધ શ્રમણોના શિરચ્છેદ કરાવી કાળો કેર વર્તાવ્યો, સાધુઓ પ્રાણ રક્ષાર્થે કલિંગ દેશ તરફ ચાલ્યા ગયા, કલિંગાધિપતિ મહામેઘવાહન ખારવેલ મહારાજા પરમ જૈન હતાં. આ પ્રમાણે પ્રાણ બચાવવાની વ્યથામાં જિનાલયો તથા, આગમ પઠન-પાઠનની વ્યવસ્થાને જબરદસ્ત હાની થવા પામી, કલિંગ દેશના રાજા ભિખુરાય ખારવેલે તેનો પરાજય કરી ફરી જીવંત કરવા પ્રયાસ કર્યો વીરનિ.સં. ૩૦૦ થી ૩૩૦ સુધીના મધ્યાહ્ન કાલમાં મુનિ સમેલનમાં જિનકલ્પિની તુલના કરનાર પૂ.આ. મહાગિરીના શિષ્યોપ્રશિષ્યો આ. બલિસ્સહ સુ.મ. આ.દેવાચાર્ય, આ. ધર્મસેન વિગેરે ૨૦૦ શ્રમણો, આ. સુસ્થિત સૂરિ વગેરે સ્થવિર કલ્પિ ૩૦૦ શ્રમણો, આર્યા પોઈણી વિગેરે ૩00 શ્રમણીઓ, સીવંદ, ચૂર્ણક, સેલગ વગેરે ૭00 શ્રાવકો અને પૂર્ણ મિત્રાહિ ૭00 શ્રાવિકા દ્વારા ત્રીજી આગમ | પ્રા-ઋથનો 1
संपादक श्री
For Private And Personal
Page #9
--------------------------------------------------------------------------
________________
San Mahavir Jain Aradhana Kendra
www.b
org
Acharya Shri Kalashsagarsun Gyanmandir
વાચનામાં અગિયાર અંગો અને દશ પૂર્વોના પાઠોને વ્યવસ્થિત કરવામાં આવ્યા.
ચતુર્થ વાચના:- કાલાધિન અંતિમ દશપૂર્વધર, બાલ વૈરાગી, અનુપમ સંવેગી શ્રી વજસ્વામીએ અંતિમ સમયે સ્વ પટ્ટધર, શ્રીવજસેન સુ.મ.ને ભયંકર દુકાલના ચરમ સમયની જાણમાં ‘લાખ સોનૈયા આપીને એક હાંડી ભાતની ચડશે તેના બીજા દિવસથી સુકાલ થશે” આ વાત જણાવી આવો ભયંકર દુકાળ વીર વિ. સં. ૫૮૦ થી ઉત્તર ભારતમાં વ્યાપ્ત થયો. જેમાં ગણો-કુલો-વાચકવંશો માત્ર નામશેષ થઈ ગયા. આગમ વારસો ટકાવનાર મુનિપુંગવોની સંખ્યા જૂજ થઈ ગઈ કાળ-બળ ક્ષયે ધારણા શક્તિની અનુકૂળતા પ્રમાણે પણ જો આગમનું સંકલન કરવામાં નહીં આવે તો રહ્યા સાધુઓ પણ રહેલા આગમના વારસાને સાચવવા સમર્થ ન નિવડી શકે માટે ભવિષ્યના અલ્પશક્તિવાળા પણ મેઘાવી સાધુઓને રાખવામાં વિષયાનુસંધાન દ્વારા સુગમતા સાંપડે તેથી સમકાલીન અન્ય પ્રભાવક આચાર્યોની સંમત્તિ લઈ શ્રી આર્યરક્ષિત સૂરિ મ. ચાર અનુયોગની વ્યવસ્થા કરી. આગમોને ચિરંજીવ બનાવ્યા વીર વિ. સં.પ૯૨ લગભગમાં દશપુર (મંદસૌર) (માલવા) નગરે ચોથી વાચના થઈ.
- પંચમ વાચના:- વીર સં. ૮૩૦ થી ૮૪૦ લગભગમાં પૂ.આ. સ્કંદિલ સૂરિએ ઉત્તરાપથના મુનિઓને મથુરામાં તથા નાગેન્દ્રવંશીય પરમ પ્રભાવક શ્રી હિમવંત ક્ષમા શ્રમણના શિષ્ય આ. શ્રી નાગાર્જુન સૂરિએ દક્ષિણાપથના મુનિઓને વલભીમાં આગમોની સંકલના કરવા એકઠા થયા કીંતુ તે સમયની દેશગત અંધાધુંધીના કારણે એક જ સાથે ભિન્ન-ભિન્ન સ્થળે આગમવાચનાઓ કરી ભવિષ્યમાં માથુરી અને વલભીવાચનાઓના પાઠ ભેદોનું સમન્વય સહજ થઈ જશે આ હેતુપૂર્વક પાંચમી વાચના કરી.
- ષષ્ઠી વાચના:- તેજ ભાવનાઓ અનુસાર માથુરી વાચનાના વારસદાર આ. શ્રી દેવઢિંગણી ક્ષમાશ્રમણે તથા વલભીવાચનાના વારસદાર આ. શ્રી કાલક સૂરિએ ભેગા મળી. શ્રમણ સંઘને એકત્રિત કરી, કાલક્રમે વિણસી જતા આગમના ખજાનાને સ્થાયી બનાવવાના શુભ આશયથી શ્રી શત્રુંજ્યાધિષ્ઠાયક શ્રી કપર્દીયક્ષ આદિ દૈવીક સહાયકથી ૫00 આચાર્યાદિઓએ મળી વલભીપુર(વળા સૌરાષ્ટ્ર)માં || પૌપ્રા-ઋથનો |
સંપાય શ્રી
For Private And Personal
Page #10
--------------------------------------------------------------------------
________________
Acharya Shri Kailashsagarsuri Gyanmandir
પુસ્તકારૂઢ રૂપ આગમ વાચના કરી, આ વાચનામાં ચોરાશી આગમોનું વ્યવસ્થિત સંકલન તાડપત્રના પાના ઉપર લિપિબધ્ધ કરી આગમોને પુસ્તકારૂઢ કરવાનું કાર્ય સાધુ ભગવંતોએ કર્યું. તેમજ અન્ય મહત્ત્વના ગ્રંથોનું પુસ્તકાલેખન કાર્ય થયેલ, ત્યારબાદ સાધુ સત્યમિત્ર સ્વર્ગે ગયા અને વીર નિ. સં. ૧૦૦૦માં વર્ષે પૂર્વજ્ઞાનનો વિચ્છેદ થયો તેમ મનાય છે.
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
પ્રભુવીરના શાસનમાં ઉપરોક્ત ‘છ’ વાચનાઓના માધ્યમે ૧૦૦૦ વર્ષના ગાળામાં થયેલ શ્રુતોધ્ધારનો ઇતિહાસ મોજૂદ છે. ત્યાર પછી ૧૫૦૦ વર્ષ સુધી આગમ વાચનાનો કે શ્રુતોધ્ધારનો કોઈ ઉલ્લેખ નથી મળતો.
તેમજ વિષમકાળના પ્રભાવથી ૧૦મી સદીની સમાપ્તિ કાળથી શિથિલાચારની વૃધ્ધિ થવાથી આગમિક જ્ઞાનની પરંપરા સુવિહિત ગીતાર્થ, આચાર સંપન્ન શ્રમણોના હાથમાં રહી નહીં પરિણામે હસ્તલિખિત પ્રતોમાં રહેલ આગમો અધિકારીને પણ મળવા દુર્લભ બન્યા. છેવટે વીસમી સદીના ઉત્તરાર્ધના પ્રારંભકાળે સુવિહિત સંવેગી સાધુઓમાં આચાર નિષ્ઠા, વિશિષ્ટ વૈરાગ્યની પ્રબલ ભૂમિકા આદિ સુદૃઢ હોવા છતાંય આ બધાને ટકાવવા માટેના જરૂરી સંજોગો ન મળતાં આગમિક જ્ઞાનની માત્રા પઠન-પાઠનની શાસ્ત્રીય પરંપરા સુરક્ષિત ન રહી શકવાના કારણે ખુબ જ અલ્પ માત્રામાં રહેવા પામી
આવા અવસરે શ્રમણસંઘની ૧૮ પ્રસિધ્ધ શાખાઓમાં વધુ પ્રભાવશાળી ‘સાગરશાખા'ના અદ્વિતીય પ્રતિભા સંપન્ન પ્રૌઢધીષણાશાલી અનેકવાદો કરી તપાગચ્છની વિજય પતાકા ફેલાવનાર પૂ. મુનિરાજ શ્રી ઝવેરસાગરજી. મ.ના. એક માત્ર શિષ્ય નવ માસના ટૂંકા ગાળાનો જ ગુરૂ સહવાસ છતાં પૂર્વજન્મની આરાધનાના બળે એકલે હાથે ન્યાય-વ્યાકરણ, આગમટીકા આદિ અનેક સાધના ગ્રંથોનું અગાધ વિદ્વત્તા પૂર્ણ જ્ઞાન મેળવી પૂ. ગુરૂદેવ શ્રી ઝવેરસાગરજી મ.ની આગમોની પારદૃશ્વતાના વારસાને તે ગુરૂદેવશ્રીના અન્તિમ સમયના “ આગમો વ્યા અભ્યાસ વરોવર જરા '' શબ્દ પાછળ રહેલ ઉંડા અંતરના આશિષના બળે આગમિક તલસ્પર્શી અગાધ માર્મિક જ્ઞાન આપ મેળે મેળવી વીર નિ. સં. ૨૪૪૦ વિ.સં. ૧૯૭૦માં કો’ક મંગલ ચોઘડીએ જિનશાસનના એક મહાન ધુરંધર સમર્થક પ્રભાવક શાસ્ત્રોના પારગામી
૫-થની
संपादक श्री
*
For Private And Personal
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
આચાર્યભગવંતો વર્ષો જૂની શ્રમણસંઘની ફરજ અને જવાબદારી રૂપ આગમોના અણમોલ વારસાને સુરક્ષીત રાખવાના પ્રશ્ને ફરીથી ઉપસ્થિત કરી.
રાજ્યદ્વારી ઉપદ્રવો, ધર્માંધ ઝનૂન, બ્રિટીશ હકૂમત, જનતામાં ફેલાયેલ ક્રાન્તિકારી વિચારધારા, પશ્ચાત્ય કેળવણીના સંસ્કાર આદિ સંઘર્ષ કાળમાં પુસ્તકો પ્રતો મેળવવી અતિકઠીન હતી તે સમયે જુદા જુદા ખૂણે રહેલી હસ્તપ્રત-તાડપત્ર આદિ પરથી સંશોધન કરી જાત મહેનતે પ્રેસકોપીથી માંડીને સુધારવા સુધીની સંપૂર્ણ દેખરેખ જવાબદારીથી આગમ ગ્રંથોની મર્યાદિત પ્રતિઓ છપાવી સામુદાયિક વાચનાઓ વિ. સં. ૧૯૭૧થી ૧૯૭૭ સુધીમાં પાટણ-કપડવંજ-અમદાવાદ-સુરત આદિ ક્ષેત્રોમાં છ-છ મહીનાની વાચનાઓ ગોઠવી સેંકડો સાધુસાધ્વીઓને આગમોને વાંચવાની પરિપાટી આદિનો સંપૂર્ણ ખ્યાલ કરાવ્યો સાત સામુહીક વાચનાઓમાં ૨૬ ગ્રંથો વાંચ્યા તેમાં લગભગ ૨,૩૩,૨૦૦ શ્લોકની વાચના આપી તથા આગમ દિવાકર પૂ. મુનિશ્રીપુણ્યવિજયજી મ. આદિને પણ આ ક્ષેત્રે આગળ વધવા અંગૂલ નિર્દેશ કરી આ મહાપુરુષે શ્રુત સરિતાને ધોધમાર વહેતી કરી છે.
આ મહાપુરુષ તે પ્રાતઃ સ્મરણીય ગુજરાત-માલવા-રાજસ્થાન-બંગાલ- બિહાર આદિ અનેક ક્ષેત્ર સંઘો તથા સુરત સંઘના આમૂલચૂલ ઉપકારી, આગમોધ્ધારક ધ્યાનસ્થ સ્વર્ગસ્થ પ.પૂ. આયાર્યશ્રી આનંદસાગર સૂરીશ્વરજી મહારાજ જેઓ ‘ પૂ. સાગરજી મ.’ના લાડીલા, હૂલામણા નામથી પણ પ્રસિદ્ધ હતાં તેમના જ સંશોધિત આગમો અમને પ્રતાકારે પુર્ન મુદ્રિત કરાવવાનો લાભ પ્રાપ્ત થયો છે. તા.ક. વર્તમાન કાળે ગ્રન્થો, શાસ્ત્રો, સુવિહિત ગીતાર્થ આચાર્ય ભગવંતો, ઈતિહાસકારો પાસેથી પ્રાપ્ત થતી માહિતી અનુસાર વીર નિર્વાણના ૧૦૦૦ વર્ષમાં છ-છ વાચના-સંકલન બાદ ૧૫૦૦ વર્ષ સુધીમાં આવું કોઈ કાર્ય થયેલ જણાતું નથી ત્યાર બાદ એકલા હાથે આપ બળે સૌ પ્રથમ આગમ ઉધ્ધારના ભગીરથ કાર્યને કરનાર ગુરૂદેવને કોટી-કોટી વંદના...
"પ્રાથના
+
For Private And Personal
संपादक श्री
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
For Private And Personal
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirsh.org
Acharya Shri Kailashsagarsur G
andir
॥श्रीज्ञाताधर्मकथाङ्गम् ॥
ॐ नमः सर्वज्ञाय तेणं कालेणं तेणं समएणं चंपानाभं नयरी होत्था वण्णओ।१।तीसे णं चंपाए नयरीए बहिया उत्तरपुरिच्छमे दिसीभाए पुण्णभद्दे नामं चेइए होत्था, वण्णओ।२ । तत्थ णं चंपाए नयरीए कोणिको नाम राया होत्था, वण्णओ । ३ । तेणं काले० समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे नाम थेरे जातिसंपन्ने कुलसंपण्णे बलरूवविणयणाणदसणचरित्तलाघवसंपण्णे ओयंसी तेयंसी वच्चंसि जसंसी जियकोहे जियमाणे जियमाए जियलोहे जियइंदिए जियनिद्दे जियपरिसहे जीवियासमरणभयविष्यमुक्के तवष्पहाणे गुणप्पहाणे एवं करणचरणनिगहणिच्छ यअजवमहवलाघवखंतिगुत्तिमुत्ति १० विज्जामंतबंभवयनयनियमसच्चसायणाणदंसणे २० चारित्त० ओराले घोरे घोरव्वए घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेयलेसे चोदसपुची चणाणोवगते पंचहिं अणगारसएहिं सद्धिं संपरिवुडे पुव्वाणुपुब्दि चरमाणे गामाणुगामं दूतिजमाणे सुहंसुहेणं विहरमाणे जेणेव चंपानगरी जेणेव पुण्णभद्दे चेतिए तेणामेव उवागच्छइ त्ता अहापडिरूवं उगहं उग्गिण्हित्ता संजमेणं तवसा अपाणं भावमाणे विहरति । ४ । तए णं चंपानयरीए परिसा निग्गया कोणिओ निग्गओ धम्मो कहिओ परिसा जामेव दिसं ॥श्रीजाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
पाउब्भूया तामेव दिसिं पडिगया, तेणं कालेणं० अज्जसुहुभ्मस्स अणगारस्स जेटे अंतेवासी अजजंबू णामं अणगारे कासवगोत्तेणं सत्तुस्सेहे जाव अजसुहम्मस्स थेरस्म अदूरसामंते उद्धंजाणू अहोसिरे झाणकोहोवगते संजमेणं तवसा अपाणं भावेमाणे विहरति, तते णं से अज्जजंबूणामे० जायसड्ढे जायसंसए जायकोउहल्ले संजातसड्ढे संजातसंससए संजायकोउहल्ले उम्पन्नसड्ढे उम्पन्नसंसए उम्पनकोउहल्ले समुप्पनसड्ढे समुप्पनसंसए समुष्पनकोउहल्ले उठाए उठेति त्ता जेणामेव अजसुहम्मे थेरे तेणामेव उवागच्छति त्ता थेरे( सुहम्म थेरं पा० )तिक्खुत्तो आयाहिणपयाहिणं करेइ त्ता वंदति नमंसति त्ता अजसुहम्मस्स थेरस्स णच्चासन्ने नातिदूरे सुस्सूसमाणे णमंसमाणे अभिमुहं पंजलिउडे विणएणं पजुवासभाणे एवं व्यासी जति णं भंते ! समणेणं भगवया महावीरेणं आइगरेणं तित्थग० सयंसंबु० पुरिसु० पुरिससी० पुरिसव० पुरिसवरंग० लोगु० लोगनाहेणं लोगहिएणं लोग५० लोगपजोय० अभयद० चक्खुद० मग्गद० सरणद० बोहिद० धम्मद० धम्मदे० धम्मना० धम्मसा० धम्मवरचा० अप्पडिह० वियदृछ० जिणेणं जाणएण(प्र० जावएणं तिनेणं तार० बुद्धेणं बोहएणं मुत्तेणं मोअगेणं सवण्णेणं सव्वद० सिवमयलमरुतमणंतमक्खयमव्वाबाहमपुणरावित्तियं सासयं ठाणमुवगतेणं पंचमस्स अंगस्स अयमढे पत्रत्ते, छट्ठस्सणं अंगस्स भंते ! ायाधम्मकहाणं के अटे पनत्ते ?, जंबूत्ति तए णं अज्जसुहम्मेहेरे अज्जजंबूणाम अणगारं एवं क्यासी एवं खलु जंबू ! सभणेणं भगवता महावीरेणं जाव संपत्तेणं छठुस्स अंगस्स दो सुयक्खंधा पं० तंजहाणायाणिय धम्मकहाओय जति णं भंते ! समणेणं भगवता महावीरेणंजाव संपत्तेणं छट्ठस्स अंगस्सदो सुयखंधा पं०० णायणि यधम्मकहाओ ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
[पू. सागरजी म. संशोधित
For Private And Personal
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kalashsagarsuri Gyanmandir
||य, पढमस्स णं भंते ! सुयकंखधस्स समणेणं जाव संपत्तेणं णाया कति अझयणा पं०?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं|
णायाणं एगूणवीसं अञ्झ्या पं० तं० -'उक्खित्तणाए संघाडे, अंडे कुम्मे य सेलगे । तुंबे य रोहिणी मल्ली मायंदीचंदिमा इय १० | ॥१॥ दावहवे उदगणाए, मंडुक्के तेयलीविय । नंदीफले अवरकंका, अतिने सुंसुमा इय ॥२॥अवरे य पुंडरीयणायए १९ एगूणवीसतिमे 1५जतिणं भंते ! समणेणं जाव संपत्तेणंणायाणं एगूणवीसा अज्झयणा पं०० - उक्खित्तणाए जाव पुंडरीएत्ति य, पढमस्सणं भंते ! अज्झ्य णस्स के अटे पं०?, एवं खलु जंबू! तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणद्धभरहे रायगिहे णामं नयरे होत्था, वण्णओ, चेतिए वन्नओ, तत्थ णं रायगिहे नगरे सेणिए नामं राया होत्था महताहिमवंत० वनओ, तस्स णं सेणियस्स रन्नो नंदा नामदेवी होत्था सकमालपाणिपायावण्णओ।६।तस्सणं सेणियस्सपुत्ते नंदाए देवीए अत्तए अभए नामंकमारे होत्था अहीणजावसरूवे सामदंडभेयउवच्च्याणणीतिसुम्यउत्तणयविहिन्नू ईहावूहमग्गणगवेसणअत्थसत्थमइविसारए उम्पत्तियाए वेणइयाए कम्मियाए पारिणामिआए चविहाए बुद्धीए उववेए सेणियस्सरण्णो बहुसुकज्जेसुय कुडुंबेसुयमंतेसु य गुज्झेसुय रहस्सेसुयनिच्छएसय आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू( ५० वत्थू) मेढीभूए पमाणभूए आहारभूए आलंबणभूए चक्खूभूए सव्वकज्जेसु सव्वभूमियासु लद्धपच्चए विइण्णवियारे रज्जधुरचिंतए यावि होत्था, सेणियस्स रन्नो रजंच टुंच कोसंच कोट्ठागारं च बलं च वाहणं च पुरं च अंतेउरं च सयमेव समुवेक्खमाणे२ विहरति ।७ तस्स णं सेणियस्स रन्नो धारिणी नाम देवी होत्था जाव ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित ||
For Private And Personal
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| सेणियस्स रन्नो' इट्ठा जाव विहरइ । ८। तए णं सा धारिणी देवी अन्नया क्याइ तंसि तारिसगंसि छक्कट्ठक्लट्ठमट्ठसंठियखंभुग्गयं | पवरवर सालभंजियउज्जलमणिकणगरतणभूमिय (प्र० थूभियचिलंक ) विडंकजालद्धचंदणिज्जूह कं तर कणयालिचंदसालियाविभत्तिकलिते सरसच्छधाऊवलवण्णरइए बाहिरओ दूमियघट्टभट्टे अभितरओ पत्त( प्र० प्रसत्त) सुवि(प्र० इ) लिहियचित्तकम्मे णाणाविहपंचवण्णमणिरयणकोट्टिमतले पउमलयाफुल्लवल्लिवरपुप्फजातिउल्लोयचित्तियतले वं (प्र० चं ) दणवरकणगकलससुविणिम्मियपडिपुंजि(पूजि पा० ) यसरसपर मसोहं तदारभाए पयरगलं बंतमणिमुत्तदामसुविरइयदार सोहे सुगंधवर कुसुममउयपम्हलसयणोवयारे मणहिययनिव्वुइयरे कप्पूरलवंगमलयचंदनकालागुरुपवर कुंदुरुक्क तुरुक्क थूवड अंतसुरभिमघमघंतगंद्धयाभिरामे सुगंधवरगंधि ( प्र० गंधगंधि )ए गंधवट्टिभूते मणिकिरणपणासियंधकारे, किं बहुणा ?. जुइगुणेहिं सुरवर विमाणवेलंबियवरघरए, तंसि तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए उभओ बिब्बोयणे दुहओ उन्नए मज्झेणयगंभीरे गंगापुलिणवालुया उद्दालसालिसए उयचि (प्र० ओयवि यखोमदुगुल्ल पट्टपडिच्छण्णे अच्छरयमलयनय(प्र० नवय ) त्यकु सत्तलिंबसीह के सरपच्चुत्थए सुविरइयरयत्ताणे रत्तंसुयसंवुए सुरम्मे आइणगरुयबूरणवणीयतुल्लफासे पुव्वरत्नावरतकालसमयंसि सुत्नजागरा ओहीरमाणी २ एगं महं सत्तुस्सेहं रययकूडसन्निहं नहयलंसि सोमं सोमागारं लीलायंतं जंभायमाणं मुहमतिगयं गयं (जाव सीहं सुविणे पा० ) पासित्ताणं पडिबुद्धा • तते णं सा धारिणी ||देवी अयमेयारूवं उरालं कल्लाणं सिव धन्नं मंगल्लं सस्सिरीयं महासुमिणं पासित्ताणं पडिबुद्धा समाणी हट्टतुट्ठा चित्तमाणंदिया पीड़मणा
॥ श्री ज्ञाता धर्मकथाङ्गम् ॥
४
पू. सागरजी म. संशोधित
For Private And Personal
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| परमसोमणस्सिया हरिसवसविसप्पमाणहियया धाराहयक लंबपुप्फगंपिव समूससियरोमकूवा तं सुमिणं ओगिण्हइ त्ता सयणिज्जाओ अ (प्र० अब्भु) ट्ठेति त्ता पायपीढातो पच्चोरूहड़ ता अतुरियमचवलमसंभंताए अविलंबियाए रायहं ससरिसीए गतीए जेणामेव से सेणिए राया तेणामेव उवागच्छ ता सेणियं रायं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं कल्लाणाहिं कल्लामाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरियाहिं हिययगमणिजाहिं हिययपल्हायणिज्जाहिं मियमहररिभियगंभीर सस्सिरीयाहिं गिराहिं संलवमाणी २ पडिबोहेइ त्ता सेणिएणं रन्ना अब्भणुन्नाया समाणी णाणामणिकणगरयणभत्तिचित्तंसि भद्दासणंसि निसीयति ता आसत्था विसत्या सुहासणवरगया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु सेणियं रायं एवं वदासी एवं खलु अहं देवाणुप्पिया ! अज्ज तंसि तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए जाव नियगवयणमइवयंतं गयं सुमिणे पासित्ताणं पडिबुद्धा, तं एयस्स णं देवाणुप्पिया ! उरालस्स जाव सुमिणस्स के मन्ने कल्लणे फलवित्तिविसेसे भविस्सति ? |१| तते णं सेणिए राया धारिणीए देवीए अंतिए एयमहं सोच्चा निसम्म हट्ठजावहियये धाराहयनीवसुरभिकुसुमचंचुमालइयतणुऊससियरोमकूवे तं सुमिणं उग्गहइत्ता ईहं पविसति ता अप्पणो साभाविएणं मइपुव्वएणं बुद्धिवित्राणेणं तस्स सुमिणस्स अत्थोग्यहं करेति त्ता धारणिं देवीं ताहिं जाव हिययपल्हायणिजाहिं | मिउमहररिभियगंभीर सस्सिरियाहिं वग्गूहिं अणुवूहेमाणे २ एवं व्यासी उराले णं तुमे देवाणुम्पिए ! सुमिणे दिट्ठे कल्लाणे णं तुमे | देवाणुम्पिए ! सुमिणे दिट्ठे सिवे धन्ने मंगल्ले सस्सिरीए णं तुमे देवाणुप्पिए ! सुमिणे दिट्ठे आरोग्गतुट्ठिदीहाउयकलाणमंगलकारए णं तुमे पू. सागरजी म. संशोधित
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
For Private And Personal
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
देवी ! सुमिणे दिढे अत्थलाभो ते देवाणुप्पिए! पुत्तलाभो ते देवा० रजलाभो० भोग) सोक्खलाभो ते देवाणुप्पिए ! एवं खलु तुमं| देवाणुप्पिए नवण्हं मासाणं बहुपडिपुत्राणं अद्भट्ठमाण य राइंदियाणं विइकंताणं अहं कुलके(हे पा०) उ कुलदीव कुलपव्वयं कुलवडिंसयं कुलतिलकं कुलकित्तिक (कुलवित्तिकर पा०) कुलणंदिर कुलजसकर कुलाधारं कुलपायवं कुलविवद्धणकर सुकुमालपाणिपायं जावदारयं प्याहिसि, सेवि यणं दारए उम्मुक्कबालभावे विनायपरिणयमेत्ते जोव्वणगमणुपत्ते सूरे वीरे विकंते विच्छिन्नविपुलबलवाहणे रज्जवती राया भविस्सइ, तं उराले णं तुमे देवीए सुमिणे दिढे जाव आरोग्गतुहिदीहाउकल्लाणकारए णं तुमे देवी ! सुमिणे दिढेत्तिकटु भुजो २ अणुवूहे३।१०। तते णं सा धारणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी हट्टतुट्ठा जाव हियया करतलपरिग्गहियं जाव अंजलिंकटु एवं वदासी एवमेयं देवाणुप्पिया! तहमेयं अवितहमेयं असंदिद्धमेयं इच्छियमेयं दे० पडिच्छियमेयं इच्छियपडिच्छियमेयं सच्चे णं एसमढे जंणं तुझे वदहत्तिकटु तं सुमिणं सम्म पडिच्छइ त्ता सेणिएणं रन्ना अब्भणुण्णाया सभाणी णाणामणिकणगरयणभत्तिचित्ताओ भद्दासणाओ अब्भुटेइ त्ता जेणेवसए सयणिजे तेणेव उवागच्छइ त्ता सयंसि सयणिजंसि निसीयइ त्ता एवं वदासी मा मे से उत्तमे पहाणे मंगल्ले सुभिणे अनेहिं पावसुमिणेहिं पडिहभिहित्तिकटु देवयगुरुजणसंबद्धाहिं पसत्थाहिं धम्मियाहिं कहाहिं सुमिणजागरियं पडिजागरमाणी विहरइ१२ तए णं सेणिए राया पच्चूसकालसमयंसि कोडुंबियपुरिसे सदावेइ त्ता एवं वदासी खिप्पामेव भो देवाणुप्पिया! बाहिरियं उवट्ठाणसालं अज सविसेसं परमरम्मं गंधोदगसित्तसुइयसंमजिओवलितं | ॥ श्रीजाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
| पंचवन्त्रसर ससुरभिमुक्कपुप्फजोवयार कलियं कालागरुपवर कुंदुरुक्कतुरुक्कपूवऽज्झतमघमघंतगंधुद्ध्याभिरामं सुगंधवरगंधियं गंधवट्टिभूतं । करेह य कारवेह य त्ता एवमाणत्तियं पच्चष्पिणह, तते णं ते कोडुंबियपुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हट्टतुट्ठा जाव पच्चष्पिणंति, तते णं से सेणिए राया कल्ले पाउप्पभायाए रयणीए फुल्लुप्पलकमल कोमलुम्मिलियंमि अहापंडुरेपभाए रत्तासोगपगासकिंसुयसुयमुह गुंजद्धरागबंधुजीवगपारावयचलणनयणपर हु यसुरत्तलोयणजासुय( प्र० मणकुसुमजलियजलणतवणिज्जकलसहिंगुलयनिगररु वाइरे गरे हन्तसस्सिरीए दिवागरे अहकमेण उदिए तस्स दिण(कर)करपरंपरोवयारपारर्द्धमि अंध्यारे बालातवकुंकुमेण खड़यव्व जीवलोए लोयणविस आणु आसविगसंतविसददंसियंमि लोए कमलागरसंडबोहए उट्ठीयंमि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलते सयणिजाओ उट्ठेति ता जेणेव अट्टणसाला तेणेव उवागच्छइ ता अट्टणसालं अणुपविसति त्ता अणेगवायामजोगवग्गणवामद्दणमल्लजुद्धकरणेहिं संते परिस्संते सयपागेहिं सहस्सपागेहिं सुगंधवर तेल्लमादिएहिं पीणणिज्जेहिं दीवणिज्जेहिं दप्पणिजेहिं मदणिज्जेहिं व्हिणिज्जेहिं सव्विदियगायपल्हायणिज्जेहिं अब्भंगएहिं अब्भंगिए समाणे तेल्लचम्मंसि पडिपुण्णपाणिपायसुकुमालकोमलतलेहिं पुरिसेहिं छेएहिं दक्खेहिं पठ्ठेहिं कुसलेहिं मेहावीहिं निउणेहिं निउणसिप्पोवगतेहिं जियपरिस्समेहिं अब्भंगणपरिमद्दणुव्वलणकरणगुणनिम्माएहिं अट्ठिसुहाए मंससुहाए तयासुहाए रोमसुहाए चउव्विहाए संबाहणाए संबाहिए समाणे अवगयपरिस्समे नरिंदे अट्टणसालाओ पडिनिक्खमइ त्ता जेणेव मज्जणधरे तेणेव उवागच्छइ त्ता मज्जणघरं अणुपविसति ता समंत(मुत्त पा०) जालाभिरामे विचित्तमणिरयणकोट्टिमतले
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
www.kobatirth.org
७
For Private And Personal
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
| रमणिज्जे ण्हाणमंडवसि णाणामणिरयणभत्तिचिंत्तंसि ण्हाणपीढंसि सुहनिसन्ने सुहोदगेहिं पुप्फोदएहिं गंधोदएहिं सुद्धोद एहि य पुणो पुणो कल्लाणगपवरमज्जणविहीए मज्जिए तत्थ कोउयसएहिं बहुविहेहिं कल्लाणगपवरमजणावसाणे पम्हलसुकुमालगंधकासाईयलूहियंगे अहतसुमहग्घदूसरयणसुसंवुए सरससुर भिगोसीसचंदणाणुवित्तगत्ते सुइमालावत्रगविलेवणे आविद्धमणिसुवन्ने कप्पियहारद्धहार तिसरयपालंबलंबमाणक डिसुत्तसुकयसोहे पिणद्धगेवेज्जे अंगुलेज्जगललियंगललियकयाभरणे णाणामणिक डगतुडियथंभियभुए | अहियरुवसस्सिरीए कुंडलुज्जोइयाणणे मउडदित्तसिरए हारोत्थयसुकतरइयवच्छे पालंबलंबमाणसुकयपडउत्तरिज्जे मुद्दियापिंगलंगुलीए णाणामणिकणगरयणविमलमहरिहनिउणोवियमिसिमिसंतविरइयसु सिलिट्ठ विसिठ्ठलट्ठसंठियपसत्य आविद्धवीरवलए, किं बहुणा ?, कप्परुक्खए चेव सुअलंकियविभूसिए नरिंदे सकोरिंटमल्लदामेणं छत्तेणं धरिजमाणेणं उभओ चउचामरवालवीइयंगे मंगलजयसद्दकयालोए अणेगगणनायगदंडणायगराईसर तलवरमाडं बियको डुंबियमंतिमहामंतिगणगदोवारियअमच्चचेडपीढमद्दयनगरनिगमसेट्ठिसेणावइसत्थवाहदूयसंधिवाल सद्धिं संपरिवुडे धवलमहामेदनिग्गएविव गहगणदिष्यंतरिक्खतारागणाण मज्झे ससिव्व पियदंसणे नरवई मज्जणघराओ पडिनिक्खमति ता जेणेव बाहिरिया उवद्वाणसाला तेणेव उवागच्छइ ता सीहासणवर गते पुरत्थाभिमुहे | सन्निसन्ने, तते णं से सेणिए राया अप्पणो अदूरसामंते उत्तरपुरच्छिमे दिसिभागे अट्ठ भद्दासणाई सेयवत्थपच्युत्थुयातिं सिद्धत्थ (प्र० क्य) मंगलोवयारकत (प्र०नय ) संतिकम्माई रयावेइ ता णाणामणिरयमंडियं अहियपेच्छणिज्जरुवं महग्घवरपट्टणुग्गयं
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
www.kobatirth.org
For Private And Personal
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
साहबहुभत्तिस्यचित्तट्टा(ताणं ईहामियउसभतुरयणरमगरविहगवालगकिंनररुरूसरभचमरकुंजवणलयपउमलयभत्तिचित्तं । सुखचियवरणगपवरपेरंतदेसभागं अब्भितरियं जवणियं अंछावेइ त्ता अच्छरगमउअमसूरगउच्छाइयं धवलवत्थपच्चुत्थुयं विसिटुं| अंगसुहफासयं सुमउयं धारिणीए देवीए भद्दासणं त्यावेइ त्ता कोडुंबियपुरिसे सहावेइ त्ता एवं वदासी खिय्यामेव भो देवाणुप्पिया ! अटुंगमहानिमित्तसुत्तत्थपाढए विविहसत्थकुसले सुमिणपाढए सद्दावेह त्ता एयमाणत्तियं खिय्यामेव पच्चप्पिणह, ततेणं ते कोडुबियपुरिसा सेणिएणंरना एवं वुत्ता समाणा हट्ठजावहिय्या कयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणेतित्तासेणियस्सरनो अंतियाओपडिनिक्खमंतित्तारायगिहस्सनगरस्समझंमज्झेणंजेणेवसुमिणपाढगगिहाणि तेणेव उवागच्छंतित्ता सुमिणपाढए सदावेंति, ततेणंते सुमिणपाढगासेणियस्सरत्रो कोडुंबियपुरिसेहिं सदाविया समाणा हट्ठजावहिय्या व्हाया क्यबलिकम्मा जावपायच्छित्ता अप्पमहग्याभरणालंकियसरीरा हरियालिसिद्धत्थयकय( सिद्धत्थयहरियालियाकयमंगल पा०) मुद्धाणा सतेहिं सतेहिं गिहेहितो पडिनिक्खमंति त्ता रायगिहस्सणगरस्समझूमझेणं जेणेव सेणियस्स स्त्रो भवणवडेंसगवारे तेंणेव उवागच्छंति त्ता एगतओ मिलायति त्ता सेणियस्सरनो भवणवडेंसगदुवारेणं अणुपविसंति त्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छंति त्ता सेणियंरायंजएणं विजएणवद्धाति, सेणिएणरत्रा अच्चियवंदियपूतियमाणियसकारियसम्माणिया समाा पत्तेयं २ पुवनत्थेसु भदासणेसु निसीयंति, तते णं सेणिये राया जवणियंतरियं धारणी देवी ठवेइ त्ता पुष्फफलपडिपुण्णहत्थे || ॥श्रीजाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
परेणं विणएणं ते सुमिणपाढए एवं व्यासी एवं खलु देवाणुप्पिया ! धारिणीदेवी अज्ज तंसि तारिसयंसि सयणिज्जंसि जाव महासुमिणं | पासित्ताणं पडिबुद्धा, तं एयस्स णं देवाणुम्पिया ! उरालस्स जाव सस्सिरीयस्स महासुमिणस्स के मन्त्रे कल्लाणे फलवित्तिविसेसे भविस्सति, तते णं ते सुमिणपाढगा सेणियस्स रन्नो अंतिए एयमहं सोच्चा णिसम्म हट्ठजावहियया तं सुमिणं सम्मं ओगिण्हंति ता ईहं अणुपविसंति ता अन्त्रमन्त्रेण सद्धिं संचालेंति ना तस्स सुमिणस्स लगट्ठा गहियद्वा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा सेणियस्स रन्नो पुरओ सुमिणसत्थाई उच्चारेमाणा २ एवं वदासी एवं खलु अम्हं सामी ! सुमिणसत्यंसि बायालीसं सुमिणा तीसं महासुमिणा बावत्तरिं सव्वसुमिणा दिट्ठा, तत्थ णं सामी, अरिहंतमायरो वा चक्कवट्टिमातरो वा अरहंतंसि वा चक्कवहिंसि वा गब्भं वक्कममाणंसि एएसिं तीसाए महासुमिणाणं इमे चोद्दस महासुमिणे पासित्ताणं पडिबुज्झंति, तंजहा 'गयउसभसीह अभिसेयदामससिदिणयरं झयं कुंभं । पउमसरसागर विमाण भवणरयणुच्चय सिहिं च ॥ ३ ॥ वासुदेवमातरो वा वासुदेवंसि गन्धं वक्कममाणंसि एएसिं चोद्दसण्हं महासुमिणाणं अन्नतरे सत्त महासुमिणे पासित्ताणं पडिबुज्झति, बलदेवमातरो वा बलदेवंसि गब्भं वक्कममाणंसि एएसिं चोद्दसण्हं महासुमिणाणं अण्णतरे चत्तारि महासुविणे पासित्ताणं पडिबुज्झति, मंडलियमायरो वा मंडलियंसि गब्भं वक्कममाणंसि एएसिं चोद्दसण्हं महासुमिणाणं अन्नतरं एवं महासुमिणं पासित्ताणं पडिबुज्झंति, इमे य णं सामी ! धारणीए देवीए एगे महासुमिणे दिट्ठे तं उराले णं सामी ! धारणीए देवीए सुमिणे दिट्ठे जाव आरोग्गतुट्ठिदीहाउकल्लाणमंगल्लकारए णं सामी ! धारिणीए देवीए सुमिणे दिट्ठे, अत्थलाभो सामी ! सोक्खलाभो ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
१०
पू. सागरजी म. संशोधित
For Private And Personal
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
सामी! भोगलाभो सामी ! पुत्तलाभो रजलाभो एवं खलु सामी ! धारिणीदेवी नवण्हं मासाणं बहुपडिपुत्राणं जाव दारंग पयाहिति, सेवि य णं दारए उम्मुक्षबालभावे विना( पण पा० ) यपरिणयमित्ते जोव्वणगमणुपत्ते सूरे वीरे विक्रते विच्छिन्नविउलबलवाहणे रजवती राया भविस्सइ अणगारे वा भावियथ्या, तं उराले णंसामी ! धारिणीए देवीए सुभिणे दिढे जाव आरोग्गतुट्ठिजाव दिह्रतिकट्टु भुज्नो २ अणुव्हेंति, तते णं सेणिए राया तेसिं सुमिणपाढगाणं अंतिए एयमटुं सोच्चा णिसम्म हट जाव हियए करयल जाव एवं वदासी एवमेयं देवाणुप्पिया! जाव जत्रं तुब्भेवदहत्तिकटु तं सुमिणं सम्म पडिच्छति त्ता ते सुमिणपाढए विपुलेणं असणपाणखाइमसाइमेणं वत्थगंधमलालंकारेण यसकारेति सम्भाणेति त्ता विपुलं जीवियारिहं पीतिदाणं दलयति त्ता पडिविसजेड़, तते णं से सेणिए राया। सीहासणाओ अब्भुढेति त्ता जेणेव धारिणी देवी तेणेव उवागच्छइ त्ता धारिणीदेवी एवं वदासी एवं खलु देवाणुप्पिए ! सुमिणसत्थंसि बायालीसं सुमिणा जाव एगं महासुमिणं जाव भुजो २ अणुवूहति, तते णं धारिणीदेवी सेणियस्स रनो अंतिए एयमढे सोच्चा णिसम्म हट्ठजावहियया तं सुमिणं सम्म पडिच्छति त्ता जेणेव सए वासघरे तेणेव उवागच्छति त्ता बहाया क्यबलिकममा जाब विपुलाहिं जाव विहरति ।१२।ततेणं तीसे धारिणीए देवीए दोसु मासेसु वीतिक्तेसु ततिए मासे वट्टमाणे तस्स गब्भस्स दोहलकालसमयंसि अयमेयारूवे अकालमेहेसु दोहले पाउन्भवित्था धनाओ णं ताओ अम्मयाओ सपुत्राओ णं ताओ अभयाओ क्यथाओ णं ताओ क्यपुत्राओ क्यलक्खणाओ कयविहवाओ सुलद्धे णं तासिं माणुस्सए जन्मजीवियफले जाओ णं मेहेसु अब्भुगतेसु अब्भुजएसु अब्भुन्नतेसु ॥ श्रीलाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित ||
For Private And Personal
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
अब्भुट्टिएसु सगजिएसु सविजुएसु सफुसिएसु सथणिएसु धंतधोतरुध्यपट्ट अंक संखचंदकुं दसालिपिढरासिसमध्यभेसु|| चिउरहरियालभेयचंपगसण(कंच्ण पा०)कोरंटसरिसयपउमरयसमध्यभेसु लक्खारससरसरत्तकिंसुयजासुमणरत्तबंधुजीवगजातिहिंगुल्यसरसकुंकुमउरब्भससरुहिरइंदगोवगसमध्यभेसु बहिणनीलगुलियसुगचासपिच्छभिंगपत्तसासगनीलुप्पलनियरनवसिरीसक सुमणवसहलसमप्पकमेसु जच्चंजणभिंगभेयरिगभमरावलिगवलगुलियजलसमध्यभेसु फुरंतविजुतसगज्जिएसु वायवसविपुलगगणचवलपरिसकिरेसु निम्भलवरवारिधारापगलियपयंडमारुयसमाहयसभोत्रंतउवरिउवरि( प्र० सयय )तुरियवासं पवासिएसु धारापहकरणिवायनिव्वावियमेइणितले हरियगणकंचुए पल्लविय पायवगणेसु वल्लिवियाणेसु पसरिएसु उनएसु सोभागमुवागएसु(नगेसु नएसु वा पा०) वेभारगिरिप्पवायतडकडगविमुक्केसु उझरेसु तुरियपहावियपलोडफेणाउलं सकलुसं जलं वहंतीसु गिरिनदीसु सजजुणनीवकुडयकंदलसिलिंधकलिएसु उववणेसु मेहरसियहद्वतुट्ठचिट्ठियहरिसवसपमुक्तकंठके कारवं भयंतेसु बरहिणेसु अवसभ्यजणियतरुणसहयरिपणच्चितेसु नवसुरभिसिलिंधकुडयकंदलकलंबगंधद्धणिं मुयंतेसु उववणेसु परहुयायरिभितसंकुलेसु उद्दायंतरत्तइंदगोवयथोक्यकारुनविलवितेसुओणयतणमंडिएसु ददुरपयंपिएसु संपिडियदरियभमरमहकरिबहकरपरिलितमत्त्छप्पयकुसुमासवलोलमधुरगुंजंतदेसभाएसु उववणेसु परिसा(प्र० ज्झा, भाप पा)मियचंदसूरगहणपणनक्खत्ततारगपहे इंदाउहबद्धचिंधपट्टसि अंबरतले उड्डीणबलागपंतिसोभंतमेहविंदे कारंडगचकवायकलहंसउस्सुयकरे संपत्ते पाउसंमि काले ण्हाया कयबलिकम्मा ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #25
--------------------------------------------------------------------------
________________
She Mahavir Jain Aradhana Kendra
www.kobatirth.org
Achang Shin Kailashsagarsus Gyaymandir
कयकोउयमंगलपायच्छित्ताओ किं ते वरपायपत्तणेउरमणिमेहलहाररइय( प्र० उचिय)कडगखुड्डयविचित्तवरवलयभियभुयाओ कुंडलउज्जोवियाणणाओ रयणभूसियंगाओ नासानीसासवायवोझं चक्खुहरं वण्णफरिससंजुत्तं हयलालापेलवाइरेयं धवलकणयखचियन्तकम्मं आगासफलिहसरिसप्प अंसूयं पवरपरिहियाओ दुगुल्लसुकुमालउत्तरिजाओ सब्बोउयसुरभिकुसुमपवरमल्लसोभितसिराओ (सुरइयपलंबमाणसोहमाणकंतविकसंतचितमालाओपा०) कालागरुधूवधूवियाओ सिरिसमाणवेसाओ सेयणयगंधहत्थिरयणं दुरुढाओ समाणीओ सकोरिटमल्लदामेणं छत्तेणं धरिजमाणेणं चंदप्पभवइरवेरुलियविमलदंडसंखकुं ददगर यअमयमहियफेणपुंजसन्निगासचउचामरवालवीजितंगीओ (सेयवरचामरेहिं उधुव्वभाणीहिं २ पा०)सेणिएणंरत्रासद्धिं हथिखंधवगएणं पिटुओ समणुगच्छमाणीओ चाउरंगिणिए सेणाए महता हयाणीएणं गयाणीएणं रहाणीएणं पायताणीएणं सव्वड्ढीए सव्वज्जुईए जाव निग्धघोसणादियखेणं रायगिहं नगरं सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहपहेसु आसित्तसित्तसुचियसंमजिओवलितं जाव. सुगंधवरगंधियं गंधवट्टीभूयं अवलोएमाणीओ नागरजणेणं अभिणंदिजमाणीओ गुच्छलयारूक्खगुभ्भवल्लिगुच्छ ओच्छाइयं सुरम्भ वेभारगिरिकडगपायमूलं सवओ समंता (ओलोएमाणीओ पा०) आहिंडंति (डेमाणीओ २ दोहलं विणियंति. पा०) तं जइ णं अहमवि मेहेसु अब्भुवगएसुजाव दोहलं विणिजामि १३)तए णंसा धारिणी देवी तंसि दोहलंसि अविणिजमाणंसि असंपन्नदोहला असंपुत्रदोहला असंमाणियदोहला सुक्क भुक्खा णिम्भंसा ओलुग्गा ओलुग्गसरीरापमइलदुब्बला किलंता ओमंथियवयणनयणकमला ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
|पंडुइयमुही करयलमलियव्य चंयगमाला णित्ते या दीगविवण्णवयणा जहोचियपुष्पगंधमलालंकारहारं अणभिलसमाणी) कीडारमणकिरियं च परिहावेमाणी दीणा दुम्मणा निराणंदा भूमिगयदिट्ठीया ओहयभणसंकल्या जाव झियायइ, तते णं तीसे धारिणीए देवीए अंगपडियारियाओ अभितरियाओ दासचेडीयाओधारिणी देवी ओलुग्गं जाव झियायमाणिं पासंतित्ता एवं वदासी किण्णं तुमे | देवाणुप्पिए ! ओलुगा ओलुग्गसरीराजाव झियायसि ?,तते णं साधारणी देवी ताहिं अंगपडियारियाहिं अभितरियाहिं दासचेडियाहिं एवं वुत्ता समाणी (प्र० ताओ चेडीओ) नो आढाति णोय परियाणाति अगाढायमाणी अपरियाणमाणी तुसिणिया संचिट्ठति, त्ते णं ताओ अंगपडियारियाओ अभितरियाओ दासचेडियाओ धारिणी देवी दोच्चंपि तच्चपि एवं व्यासी किन्नं तुमे देवाणुप्पिए ! ओलुग्गा ओलग्गसरीराजाव झियायसि ?,तते णं साधारिणीदेवी ताहिं अंगपडियारियाहिं अब्भितरियाहिं दासचेडियाहिं दोच्चंपि तच्चपि एवं वुत्ता सभाणी णो आढाति णो परियाणति अगाढायमाणा अपरियायमाणा तुसिणिया संचिट्ठति, तते णं ताओ अंगपडियारियाओ दासचेडियाओधारिणीए देवीए अणाढातिजमाणीओ अपरिजाणिजमाणीओ तहेवसंभंताओ समाणीओ धारणीए देवीए अंतियाओ|| पडिनिक्खमति त्ता जेणेव सेणिए राया तेणेव उवागच्छंति त्ता करतलपरिग्गहियं जाव कटु जएणं विजएणं वद्धाति त्ता एवं व०एवं खलु सामी ! किंपि अज धारिणीदेवी ओलुग्गा ओलुगसरीरा जाव अट्टझाणोवगया झियायति, तते णं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयमढे सोच्चा णिसम्म तहेव संभंते समाणे सिग्धं तुरियं चवलं वेइयं जेणेव धारिणीदेवी तेणेव (पहारेत्य श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #27
--------------------------------------------------------------------------
________________
Shri Mahave Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsur Gyarmandir
गमणाए पा०) उवागच्छइ त्ता धारणी देवी ओलुग्गं ओलुग्गसरीरं जाव अट्टझाणोवगयं झियायमाणिं पासइत्ता एवं वदासी किन्नं तुमे|| देवाणुप्पिए ! ओलुग्गा ओलुग्गसरीरा जाव अट्टझाणोवगया झियायसि ?, तते णं सा धारणी देवी सेणिएणं रन्ना एवं वुत्ता सभाणी नो आढाइ जाव तुसिणीया संचिति, तते णं से सेणिए राया धारिणी देवीं दोच्चंपि तच्चपि एवं वदासी किन्नं तुमे देवाणुप्पिए ! ओलुग्गा जाव झियायसि?, तते णं सा धारिणीदेवी सेणिएणं स्ना दोच्चंपि तच्चपि एवं वुत्ता समाणी णो आढाति णो परिजाणाति तुसिणीया संचिठ्ठइ, तते णं सेणिए राया धारणिं देविं सवहसावियं करेइ त्ता एवं वयासी किण्णं तुमे देवाणुप्पिए ! अहमेयस्स अट्ठस्स अणरिहे सवणयाए ? ता णं तुमं ममं अयमेयारुवं मणोमाणसियं दुक्खं रहस्सीकरेसि, तते णं सा धारिणीदेवी सेणिएणं रना सवहसाविया समाणी सेणियं रायं एवं वदासी एवं खलु सामी ! मम तस्स उरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुत्राणं अयमेयारुवे अकालमेहेसु दोहले पाउब्भूए धनाओणं ताओ अभ्भयाओ कयत्थाओ णं ताओ अभ्मयाओ जाव वेभारगिरिपायमूलं आहिंडमाणीओ डोहलं विणिंति, तंजइ णं अहमवि जाव डोहलं विणिजामि, त्ते णं हं सामी ! अयमेयारुवंसि अकालदोहलंसि अविणिजमाणंसि ओलुग्गा जाव अट्टन्झाणोवगया झियायामि, एएणं अहं कारणेणं साभी ! ओलुग्गा जाव अदृझाणोवगया झियायामि, तते णं से सेणिए राया धारणीए देवीए अंतिए एयमटुं सोच्चा णिसम्म धारिणिं देविंएवं वदासीमाणं तुभं देवाणुप्पिए ! ओलुग्गा जाव झियाहि, अहं गंतहा जत्तिहामि (करिस्सामिपा०) जहाणं तुब् अयमेयारुवस्स अकालदोहलस्समणोरहसंपत्ती भविस्सइत्तिकटु धारिणी ॥श्रीजाताधकथाङ्गम् ॥
| ५. सागरजी म. संशोधित |
For Private And Personal
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
देवी इट्टाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं वगृहि समासासेइ त्ता जेणेव बाहिरिया उवट्ठाणसाला तेणामेव उवागच्छइ त्ता सीहासणवरगते पुरत्थाभिमुहे सन्निसन्ने धारिणीए देवीए एयं अकालदोहलं बहूहिं आएहि य उवाएहि य उम्पत्तियाहि य वेणइयाहि य कम्मियाहि य परिणामियाहि य चव्विहाहिं बुद्धीहिं अणुचिंतेमाणे २ तस्स दोहलस्स आयं वा उवायं वा ठिई कम्मं वा (उम्पत्तिं वा पा० ) अविंदभाणे ओहयमणसंकप्पे जाव झियायति ।१४।तदाणंतरं चणं अभए कुमारे हाते कयबलिकम्मे जावसव्वालंकारविभूसिए पायवंदते पहारेत्थ गमणाए, तते णं से अभयकुमारे जेणेव सेणिए राया तेणेव उवागच्छइत्ता सेणियं रायं ओहयमणसंकप्प जावपासइ त्ता अयमेयारूवे अब्भथिए चिंतिए मणोगते संकप्पे समुप्पजित्था अन्नया यममं सेणिए राया एजमाणं पासितत्ता आढाति परिजाणाति सकारेइ सम्माणेइ आलवति संलवति अद्धासणेणं उवणिमंतेति मत्थ्यसि अग्धाति, इयाणिं ममं सेणिए राया णो आढाति णो परियाणाइ णो सकारेइ णो सम्माणेइ णो इटाहिं कंताहिं पियाहिं मणुत्राहि (मणामाहिं पा० ) ओरालाहिं वनहिं आलवति संलवति नो अद्धासणेणं उवणिमंतेति णो मत्थ्यंसि अग्धातिय, किंपिओहयमणसंकष्ये झियायति, भवियव्वं णं एत्थकारणेणं, तंसेयं खलु मे सेणियं रायं एयभटुं पुच्छित्तए, एवं संपेहेइ त्ता जेणामेव सेणिए राया तेणामेव उवागच्छइ त्ता करयल्परिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणंवद्धावेइत्ता एवं वदासी तुब्भेणंताओ ! अन्नया ममं एजमाणं पासित्ता आढाह परिजाणह जाव मत्थ्यसि अग्धा(प्र० परि०)यह आसणेणं उवणिमंतेह, इयाणि ताओ ! तुब्भे ममं नो आढाह जाव नो आसणेणं उवणिमंतेह किंपिओहयमणसंकल्या जाव | 1 શ્રીમાતાધર્મસથાન પ
पू. सागरजी म. संशोधित
For Private And Personal
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
झियायह तं भवियव्वंताओ! एत्थकारेणणं, तओ तुब्भे ममताओ! एयं कारणं( एयंपा०) अगूहेमाणा असंकेमाणा अनिण्हवेमाणा अपच्छाएमाणा जहाभूतमविहतमसंदिद्धं एयमट्ठमाइक्खह, तते णं हं तस्स कारणस्स अंतगमणं गमिस्सामि, तते ण से सेणिए राया अभएणं कुभारेणं एवं वुत्ते समाणे अभयकुमार एवं वदासी एवं खलु पुत्ता ! तव चुल्लमाउयाए धारिणीए देवीए तस्स गब्भस्स दोसु मासेसु अइक्कतेसु तइयमासे वट्टमाणे दोहलकालसमयंसि अयमेयारूवे दोहले पाउभवित्था धनाओणंताओ अभ्भयाओ तहेव निरवसेस) भाणियव्वं जाव विणिंति, तते णं अहं पुत्ता ! धारिणीए देवीए तस्स अकालदोहलस्स बहूहिं आएहि य उवाएहिं जाव उप्पत्ति अविंदमाणे ओहयमणसंकप्पे जाव झियायामि तुमं आगयंपि न याणामि, तं एतेणं कारणेणं अहं पुत्ता ! ओहय जाव झियामि, तते णं से अभयकुमारे सेणियस्स रत्रो अंतिए एयभट्ट सोच्चा णिसम्म हट्ठजावहियए सेणियं रायं एवं वदासी माणं तुब्भे ताओ ! ओहयमण जाव झियायह अहण्णं तहा करिस्सामि जहा णं मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवस्स अकालडोहलस्स मणोरहसंपत्ती भविस्सइत्तिकटु सेणियं रायं ताहिं इटाहिं कंताहिं जाव समासासेइ, तते णं सेणिए राया अभयेणं कुमारेणं एवं वुत्ते समाणे हद्वतुढे जाव अभयकुमारं सकारेति संभाणेति त्ता पडिविसजेति । १५ । तते णं से अभयकुमारे सवारियसम्माणिए पडिविसजिए समाणे सेणियस्सरनो अंतियाओ पडिनिक्खमइत्ता जेणामेव सए भवणे तेणामेव उवागच्छति त्तासीहासणे निसने, ततेणं तस्सअभयकुमारस्स अयमेयारूवे अब्भत्थिए जाव समुपजित्था नो खलु सक्का माणुस्सएणं उवाएणं मम चुल्लमाउयाए धारिणीए देवीए | ॥श्रीमाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsunl Gyanmandir
अकालडोहलमणोरहसंपत्ति करेत्तए णन्नत्थ दिव्वेणं उवाएण, अस्थि मज्झ सोहम्मकथ्यवासी पुव्वसंगतिए देवे महिइढीए जाव महासोक्खे, तं सेयं खलु मम पांसहसालार पोसहियस्स बंभचारिस्स उभुकमणिसुवन्नस्स ववनयमालावन्नगविलेवपस्स निक्खिनसत्थमुसलस्सएस्स अबीयस्स दब्भसंथारोवगयस्स अट्ठमभत्तं परिगिहिण्त्ता पुव्वसंगतियं देवं मणसिकोमाणस्स विहरिनए, तते णं पुव्वसंगतिए देवे मम चुल्लमाउयाए धारिणी देवीए अयमेयारूवं अकालमेहेस डोहलं विणेहिति, एवं संपेहेति ता जेणेव पोसहसाला तेणामेव उवागच्छति त्ता पोसहसालं पमजति त्ता उच्चारपासवणभूमि पडिलेहेइत्ता दब्भसंथारगं पडिलेहेइ त्ता डब्भसंथारगं दुरूहइना अट्ठमभत्तं परिगिण्हइत्ता पोसहसालाए पोसहिए बंभयारी जाव पुव्वसंगतियं देवं मणसिरेमाणे २ चिट्ठः, तते णं तस्स अभयकुमारस्स अट्ठमभत्ते परिणममाणे पुव्वसंगतिअस्स देवस्स आसणं चलति, तते णं पुव्वसंगतिए सोहाभकण्यवासी देवे आसणं चलियं पासति त्ता ओहिं ५उंजति, तते णं तस्स पुव्वसंगतियस्स देवस्स अयमेयारूवे अब्भत्थिर जाव समुपजित्था एवं खलु मम पुव्वसंगतिए जंबुद्दीवे दीवे भारहे वासे दाहिणड्ढभरहे वासे रायगिहे नयरे पोसहसालाए पोसहिए अभए नाम कुमारे अढमभत्तं परिगिण्हित्ताणं मम मणसिरमाणे २ चिट्ठति, तसेयं खलु मम अभयस्स कुमारस्स अंतिए पाउब्भवित्तए, एवं संपेहेइत्ता उत्तरपुरच्छिम दिसीभांगं अवकमति ना वेउव्वियसमुग्धापण समोहणति त्ता संखेजाई जोयाइंदंड निसिरति, तं० - रयणाणं वइराणं वेरुलिया નોરિયાનું પ્રસારકા ઢંગધ્ધા પુનામાં સોગંધિયામાં નોટ્ટરમાણે મંગં ગંગણા રયાણ નાયરૂવાણ મંગાપુત્રા, ॥ श्रीज्ञाताधकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
फलिहाणं रिहाणं १६, अहाबायरे पोग्गले परिसाडेइ त्ता अहासुहुमे पोग्गले परिगिण्हति त्ता अभयकुमारमणुकंपमाणे देवे|| पुव्वभवजणियनेहपीइबहुमाणं(प्र० णे)जाय(जणिय पा० )सोगे(प्र० होx हे पा०) तओ विमाणवरपुंडरीयाओ रयणुत्तमाओ| धरणियलगमणमणतुरितसंजणितगमणप्यारो वाधुण्णितविमलकणगपयरगवडिं (डें पा० )सग( पकंपमाणचललोलललियपरिलंबमाणनरमगरतुरगमुहसयविणिग्गउग्गिपन्नपवरमोत्तियविरायमाण पा०)मउडुक्कडाडोवदंसणिजो अणेगमणिकणगरतणपहकपरिमंडित(भाग पा०)भत्तिचित्तविणिउत्तगमणग(५० मणुगुण)जणियह रिसे खोलमाणवरललितकुंडलुजलिय|वयणगुणा( अहि यआभरण पा०)जनितसोम(भे गयजलमलविमलहंसपविरायमाण पा०)रूवे उदितोविव कोमुदीनिसाए सणिच्छरंगारउनलियमझभागत्थे ण्यणाणंदे (सरय)चंदो दिव्वोसहिपज्जलुजलियदंसाभिरामो उउलच्छिसमत्तजायसोहे पट्टगंधुधुयाभिरामो मेरुरिव नगवरो विगुब्वियविचित्तवेसे दीवसमुदाणं असंखपरिमाणनामधेजाणं मझंकारेणं वीइवयमाणो उज्जोयंतो पभाए विमलाते जीवलोगं रायगिहं पुरवरं च अभयस्स य तस्स पास उव्यति दिव्वरूवधारी ।१६। तते णं से देवे अंतलिक्खपडिवत्रे दसद्धवनाई सखिखिणियाई पवरवत्थाई परिहिए, एक्कोताव एसो गमो अण्णोऽवि गमो, ताए उकिट्ठाए तुरियाए चवलाए चंडाए सीहाए उधुयाए जतिणाए छेयाए दिव्वाए देवगतीए जेणामेव जंबुद्दीवे दीवे भारहे वासे जेणामेव दाहिणद्धभरहे रायगिहे नगरे पोसहसालाए अभयए कुमारे तेणामेव उवागच्छत्तिा अंतरिक्खपडिक्ने दसद्ववन्नाइं सखिखिणियाई पवरवत्थाई परिहिए अभ्यं ॥ ॥ श्रीमाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsuri Gyanmandir
कुमार एवं व्यासी अहनं देवाणुप्पिया ! पुव्वसंगतिए सोहम्मकप्पवासी देवे महड्ढि५ जण्णं तुमं पोसहसालाए अट्ठमभत्तं पगिण्हिताणं ममं मणसि करेमाणे चिट्ठसितं एस देवाणुप्पिाया ! अहं इहं हव्वभागए, संदिसाहि णं देवाणुपिया ! किं रेमि किं दलामि कि प्रयच्छामि किंवा ते हियइच्छितं ?, तते णं से अभय कुमारे तं पुव्वसंगतियं देवं अंतलिक्खपडिवनं पासइ त्ता हतुढे पोसहं पारेइ त्ता किरयल अंजलिं कटु एवं व्यासी एवं खलु देवाणुप्पिया ! मम चुल्लभाउयाए धारिणीए देवीए अयमेयारूवे अकालडोहले पाउन्भूते धन्नाओ ण ताओ अम्मयाओ तहेव पुव्वगमेणं जाव विणिज्जामि, तन्नं तुम देवाणुप्पि मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं अकालडोहलं विणेहि तते णं से देवे अभएणं कुमारणं एवं वुत्ते समाणे हद्वतुढे अभयकुमारं एवं वदासी तुमण्णं देवाणुप्पिया! सुणिव्यवीसत्थे अच्छाहि, अहण्यं तव चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं डोहलं विणेभीतिकटु अभयस्स कुमारस्स अंतियाओ पडिणिक्खमति त्ता उत्तपुरच्छिमेणं वेभारपव्वए वेउब्वियसमुग्धापणं समोहणति त्ता संखेजाई जोयाई दंड निस्सरति जाव दोच्चंपि वेउव्वियसमुग्धाएणं सभोहण्णति त्ता खियामेव सगजतियं सविजुयं सफुसियं तं पंचवन्नमेहणिणाओवसोहियं दिव्यं पाउसधिर विउव्वेइ त्ता जेणेव अभए कुमारे तेामेव उवागच्छ३ त्ता अभयं कुमार एवं वदासि एवं खलु देवाणुप्पिया ! ५ तव पियट्टयाए सगजिया सफुसिया सविज्जुया दिव्वा पाउससिरी विउव्दिया, तं विणे3 णं देवाणुप्पिया ! तव चुल्लमाउया धारिणीदेवी अयमेयारूवं अकालडोहलं, तते से अभयकुमारे तस्स पुव्वसंगतियस्स देवस्स सोहम्मकथ्यवासिस्स अंतिए एयभटुं सोच्चा णिसम्म | શ્રીરાતા મંસથાય
५. सागरजी म. संशोधित
For Private And Personal
Page #33
--------------------------------------------------------------------------
________________
हट्ठतुट्ठे सयातो भवणाओ पडिनिक्खमति ना जेणामेव सेणिए राया तेणामेव उवागच्छति करयल० अंजलिं कट्टु एवं वदासी एवं खलु ताओ ! मम पुव्वसंगतिएणं सोहम्मकप्पवासिणा देवेणं खिप्पामेव सगज्जिता सविज्जुता पंचवन्त्रमेहनिना ओवसोभिना दिव्वा पाउससिरी विउव्विया. तं विणेउ णं मम चुल्लमाज्या धारिणी देवी अकालदहलं. तते गं से सेणिए राया अभयस्स कुमारस्य अंतिए | एतमट्ठ सोच्चा णिसम्म हट्टतुट्ठ कोडुंबियपुरि मे सहावेति ता एवं वदासी खिप्पामेव भो देवाणुप्पिया ! रायगिहं नयरं । सिंघाडगतियचउक्कचच्चर० आसित्तसित जाव सुगंधवरगंधियं गंधवद्विभूयं करेह यत्ता मम एतमाणत्तियं पञ्चपिह, तने णं ते कोडुंबियपुरिसा जाव पच्चष्पिणंति, तते णं से सेणिए राया दोच्चंपि कोडुंबियपुरिसे एवं वदासी खिम्पामेव भो देवाशुपिया!! | हयगयर हजोहपवर कलितं चाउरंगिणिं सेन्नं सन्नाहेह सेयणयं च गंधहत्थिं परिकप्पेह, तेवि तहेव जाव पच्चष्पिणंति, तते गं से सेशिए राया जेणेव धारिणीदेवी तेणामेव उवागच्छति त्ता धारिणीं देवीं एवं वदासी एवं खलु देवाणुम्पिए! सगजिया जाव पाउससिरी' पाउब्भूता तण्णं तुमं देवाणुप्पिए! एयं अकालदोहलं विणेहि, तते णं सा धारिणीदेवी सेणिएणं रन्ना एवं वृत्ता समाणी हट्टतुट्ठा जेणामेव मज्जणघरे तेणेव उवागच्छति त्ता मज्जणघरं अणुपविसति ता अंतो अंतेरंसि पहाता कतबलिकम्मा कतकोउयमंगलपायच्छित्ता, किं ते? वरपायपत्तणेउर जाव आगासफालियसमप्पभं अंसुयं नियत्था सेयणयं गंधहत्थिं दूरूढा समाणी अभयमहियफेणपुंजसण्णिगासाहिं सेयचामरवालवीयणीहिं वीजमाणी २ संपत्थिता, तते णं से सेणिए राया पहाए कयबलिकम्मे जाव सस्सिरीए हत्थिखंधवरगए पू. सागरजी म. संशोधित
॥ श्रीज्ञाताधर्मक श्राङ्गम् ।
२१
For Private And Personal
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणंच्उचाभराहिं वीइजमाणेणंधारिणीदेवी पिढतो अणुगच्छति,ततेणंसा धारिणीदेवी सेणिएणं रना हस्थिखंधवगएणं पिट्ठतो पिट्ठतो समणुगम्ममाणमग्गा हयगयरहजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिखुडा भडचडगरवंदपरिखित्तासविड्ढीए सव्वजुईए जावदुंदुभिनिग्घोसनादितरवेणं रायगिहे नगरे सिंघाडगतिगचउच्कचच्चर जावमहापहेसु नागरजणेणं अभिनंदिजमाणा २ जेणामेव वेब्भारगिरिपव्वए तेणाभेव उवागच्छति त्ता वेब्भारगिरिडगतडपायमूले आरामेसु य उज्जाणेसु य काणणेसु य वणेसु य वणसंडेसु य रुक्खेसु य गुच्छेसु य गुम्भेसु य लयासु य वल्लीसु य कंदरासु य दरीसु य चुण्ढीसु य जू( द ५० )हेसु य कच्छेसु य नदीसु य संगमेसु य विवरतेसु य अच्छमाणी य पेच्छमाणी य मजमाणी य पत्ताणि य पुष्पाणि य फलाणि य पल्लवाणि य गिण्हमाणी य माणेमाणी य अग्घायमागीय पुरिभुंजमाणी य परिभाएमाणी य वेब्भारगिरिपायमूले दोहलं विणेमाणी सव्वतो समंता आहिंडति, तते णं धारिणी देवी विणीतदोहला संपुन दोहला संपनडोहला जाया यावि होत्था, तते णं सा धारिणीदेवी सेयणयगंधहत्थिं दूरूढा समाणी सेणिएणं हथिखंधवरगाणं पिटुओ२ समणुगम्ममाणमग्गा हयगय जावरहेणं जेणेव|| रायगिहे नगरे तेणेव उवागच्छइ त्ता रायगिह नगरं मझंमज्येणं जेणामेव सए भवणे तेणामेव उवागच्छति त्ता विउलाई माणुस्साई भोगभोगाई जाव विहरति ।१७। तते णं से अभए कुमारे जेणामेव पोसहसाला तेणामेव उवागच्छइ त्ता पुव्वसंगतियं देवं सकारे। सम्भाणेइत्ता पडिविसज्जेति त्ता, तते णं से देवेसगजियं पंचवन्नं मेहोवसोहियं दिव्यं पाउससिरि पडिसाहरति त्ता जामेव दिसिधा ॥ श्रीजानाधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित ।
For Private And Personal
Page #35
--------------------------------------------------------------------------
________________
Shikhavir Jain Aradhana Kendan
पाउन्भूए तामैव दिसिं पडिगते । १८ तते णं सा धारिणीदेवी तसि अकालदोहलंसि विणीयंसि सम्माणियडोहला तस्स गब्भस्सा अणुकंपणाए जयं चिट्ठति जयं आसयति जयं सुवति आहारंपियणं आहारेमाणी णाइतित्तं णातिकडुयं णातिकसायं णातिअंबिलं| |णातिमहरं जंतस्स गब्भस्स हियं भियं पत्थ्यं देसे यकाले य आहारं आहारेमाणी णाइचिन्तं णाइसोगंणाइदेण्णं णाइमोहं गाइभयं| णाइपरितासं (५० ववायचित्तसोयमोहभयं उदुभयमाणपरितोसा सुहेहिं ) भोयणच्छायणगंधमलालंकारेहिं तंगभंसुहंसुहेणं परिवहति ।१९।ततेणं सा धारिणीदेवी नवण्हं मासाणं बहुपडिपुत्राणं अद्धट्ठमाण रातिंदियाणं वीतिवंताणं अद्धरत्तकालसमयंसि सुकुमालपाणिपादं जाव सव्वंगसुंदरंगदारगं प्याया, तए ताओ अंगपडियारिआओ धारिणी देवी नवण्हं मासाणं जावदारगं पयायं पासन्ति त्ता सिग्धं तुरियं चवलं वेतियं जेणेव सेणिए राया तेणेव उवागच्छंतित्ता सेणियं रायंजएणं विजएणंवद्धावेति त्ता कयलपरिग्गहियं सिरसावत्तं || मत्थए अंजलिं कट्ट एवं वदासी एवं खलु देवाणुप्पिया ! धारिणीदेवी णवण्हं मासाणंजाव दारगंपयाया तनं अम्हे देवाणुप्पियाणं पियं णिवेदेमो पियं भे भवउ तते णं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयभटुं सोच्चा णिसम्म हट्ठतु ताओ अंगपडियारियाओ| महुरेहिं क्यणेहिं विपुलेण य पुष्पगंधमल्लालंकारेणं सक्कारेति सम्भाणेति त्ता मत्थधोयाओ करेति पुत्ताणुपुत्तियं वित्तिं कप्पेति त्ता पडिविसजेति. तते णं से सेणिए राया कोडुबियपुरिसे सहावेति त्ता एवं वदासी खिप्पामेव भो देवाणुप्पिया ! रायगिहं नगरं आसिय जाव परिगयं करेह त्ता चारगपरिसोहणं रेह त्ता माणुभ्माणवद्धणं करेह त्ता एतमाणत्तियं पच्चप्पिणह जाव पच्चप्पिणंति, तते णं से | ॥श्रीजाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendira
www.kobatirth.org
Acharya Shri Kalashsagarsun Gyanmandir
सेणिए राया अट्ठारस सेणीप्पसेणीओ सहावेति त्ता एवं वदासी गच्छह णं तुब्भे देवाणुपिया! रायगिहे नगरे अभिंतरबाहिरिए उस्सुकं उकरं अभडप्पवेसं अदंडिमकुडंडिमंअधरिम अधारणिजं अणु यमुइंग अमिलाय( ५० अव्वाय०)मलदामंगणियावरणाडइज्जकलियं अणेगतालायराणुचरितं पभुइयपक्कीलियाभिरामं जहारिहं (दसदिवसियं पा०)करेह त्ता एयमाणत्तियं पच्चप्पिणह, तेवि करिति त्ता तहेव पच्चप्पिणंति, नए णं से सेणिए राया बाहिरियाए उवढाणसालाए सीहासणवग्गए पुरत्थाभिमुहे सन्निसन्ने सइएहि यसाहस्सिएहि य सयसाहस्सेहि य जाएहिं दाएहिं भागेहिं दलयमाणे २ पडिच्छेमाणे २ एवं च णं विहरति तते णं तस्स अम्मापियरो पढमे दिवसे जातकम्मं करेंति त्ता बितियदिवसे जागरियं करेंति त्ता ततिए दिवसे चंदसूरदसणियं करेंति त्ता एवामेव निव्वत्ते असुइजातकम्भकरणे संपत्ते बारसाहदिवसे विपुलं असणं पाणं खातिमं सातिभं उवक्खडावेति त्ता मित्तणातिणियगसयणसंबंधिपरिजणं बलं च बहवे गणणायगदंडणाया जाव आमन्तेति ततो पच्छ। ण्हाता क्यबलिकम्मा कयकोउय जाव सव्वालंकारविभूसिया महतिमहालयंसि भोयणभंडवंसि तं विपुलं असणं पाणं खाइमं सातिम मित्तनातिगणणायग जाव सद्धिं आसाएमाणा विसाएमाणा परिभाएमाणा परिभुजेभाणा एवं च णं विहरंति जिमितभुत्तुतरागतावि य णं समाणा आयंता चोक्खा परमसुइभूया तं मित्तनातिनियगसयणसंबंधिपरितणगणणायग० विपुलेणं पुष्पवगंधमल्लालंकारेणं सकारेंति सम्भाणेति त्ता एवं वदासी जम्हा णं अहं इमस्स दारगस्स गब्भत्थस्स चेव समाणस्स अकालमेहेसु डोहले पाउन्भूते तं होउ णं अहं दारए मेहे नामेणं मेहकुमारे तस्स दारगस्स अम्मापियरो || ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
[पू. सागरजी म. संशोधित
For Private And Personal
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| अयमेयारूवं गोण्णं गुणनिष्पन्नं नामधेजं करेंति (प्र० मेहाति ), तते णं से मेहकुमारे पंचधातीपरिग्गहिए, तं० खीरधातीए मंडणधातीए मज्जणधातीए कीलावणधातीए अंकधातीए अन्नाहि य बहूहिं खुजाहिं चिलाइयाहिं वामणिवड भिबब्बरिबउ सिजोणियपल्हविणइसिणियाचाधोरु गिणिलासियल सियदमिलिसिंह लिआर विपुलिंदिपक्क गिवह लिमरुं डिसबरिपारसीहिं णाणादेसीहिं विदेसपरिमंडियाहिं इंगित चिंतियपत्थियवियाणियाहिं सदेसणेवत्थगहितवेसाहिं निउणकुसलाहिं विणीयाहिं चेडियाचक्कवालवरिस| घरकंचुइ अमहयर गवंदपरिखित्ते हत्थाओ हत्थं संहरिज्जमाणे अंकाओ अंकं परिभुज्जमाणे परिगिज्जमाणे चालिज्जमाणे (उवणच्चिजमाणे | २ उवगाइजमाणे २ पा० ) उवलालिज्जमाणे २ ( अवगूहिजमाणे २ पा० ) रम्मंसि मणिकोट्ठिमतलंसि परिमिजमाणे २ णिव्वायणिव्वाघायंसि गिरिकंदरमल्लीणेव चंपगपायवे सुहंसुहेणं वड्ढइ, तते णं तस्स मेहस्स कुमारस्स अम्मापियरो अणुपुवेणं नामकरणं च पजेमणं च पचकम्मणगं चोलोवणयं महता महया इड्ढीसक्कार समुदएणं करिंसु, तते णं ते मेहकुमारं अम्मापियरो सातिरेगट्ठवासजातगं चेव भट्टमे वासे सोहणंसि तिहिकरणमुहुत्तंसि कलायरियस्स उवर्णेति तते णं से कलायरिए मेहं कुमारं लेहाइयाओ गणितष्पहाणाओ सउणरुतपज्जवसाणाओ बावतरं कलाओ सुत्तओ य अत्थओ य करणओ य सेहावेति सिक्खावेति तं० लेहं गणियं रूवं नवं गीयं वाइयं सर(ग)यं पोक्खरगयं समतालं जूयं १० जणवायं पासयं अट्ठावयं पोरेकच्चं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं २० अजं (प्र० मजं ) पहेलियं मागहियं माहं गीइयं सिलोयं हिरण्णजुत्तिं सुवन्त्रजुत्तिं पू. सागरजी म. संशोधित
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
२५
For Private And Personal
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
चुनजुतिं आभरणविहिं ३० तरुणीपडिकम्म इथिलक्खणं पुस्सिलक्खणं हयलक्खणं झ्यलक्खणं गोणलक्खणं कुक्कुडलक्खणं छत्तलखणं डंडलक्खणं असिलक्खणं ४० मणिलक्खणं कागणिलक्खणं वत्थुविजं खंधारमाणं नगरमाणं वूहं परिवूहं चारं परिचार चकवूहं ५० गालवूहं सगडवूह जुद्धं निजुद्धं जुद्धातिजुद्धं अट्ठियुद्धं मुट्ठियुद्धं बाहय लयाजुद्धं ईसत्थं ६० छरुप्पबाथं धणुब्वेयं हिरत्रपागं सुवत्रपागं सुत्तखेडं वट्टखेडं नालियाखेडं पत्तच्छेज सज्जीवं ७० निजीवं सऊणरुयमिति । २०॥ तते णं से कलायरिए मेहं कुमारं लेहादीयाओ गणियप्पहाणाओसउणरुयपज्जवसााओ बावत्तरि कलाओसुत्तओय अत्थओय करणओय सेहावेति सिक्खावेइ सेहावेत्ता सिक्खावेत्ता अम्मापिऊणं उवणेति, तते णं मेहस्स कुमारस्स अम्भापितरो तं कलायरियं मधुरेहिं क्यणेहिं विपुलेणं वत्थगंधमलालंकारेणं सक्कारेंति सम्भाणेति त्ता विपुलं जीवियारिहं पीइदाणं दलयंति त्ता पडिविसज्जेति । २१। तते णं से मेहे कुमारे बावत्तरिकलापंडिए णवंगसुत्तपडिबोहिए अहारसविहिप्पगारदेसीभासाविसारए गीइरई गंधव्वनट्टकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलं भोगसमत्थे साहसिए वियालचारी जाते यावि होत्था, तते णं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमार बावत्तरिकलापंडितंजाववियालचारीजायंपासति त्ता अढ पासातवडिंसए करेंति अब्भुग्गयमूसियपहसिए विवमणिकणगरयणभत्तिचित्ते वाउद्धृतविजयवेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमाभिलंघमाणसिहरे जालंतररयणपंजरुम्मिल्लियद मणिकणगथूभियाए वियसितसयपत्तपुंडरीए तिलयरयणद्धचंदच्चिए नानामणिमयदामालंकिते अंतो बहिं च सण्हे तवणिजरुइलवालुयापत्थरे सुहफासे ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सस्सिरीयरूवे पासादीए जाव पडिरुवे, एगं च णं महं भवणं करेंति अणेगखंभसयसत्रिविलृ लीलट्ठियसालभंजियाग। अब्भुग्गयसुक्यवइरवेतियातोरणवररइयसालभंजियासुसिलिट्ठविसिट्ठलट्टसंठितपसत्थवेरुलियखंभनाणामणिकणगरयणखचित्तउज्जलं बहुसमसुविभत्तनिचियरमणिज्जभूमिभागं ईहाभियजावभत्तिचित्तं खंभुग्गयवयरवेइयापरिगयाभिरामं विजाहरजमलजुयलजंतजुत्तपिव अच्चीसहस्समालणीयंरूवगसहस्सकलियं भिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयरूवं कंचणमणिरयणथूभियाग नाणाविहपंचवत्रघंटापडागपरिमंडियगसिहरं धवलमरीचिकवयं विणिमुयंत लाउल्लोइयमहियं जाव गंधवट्टिभूयं पासादीयं दरिसणिजंअभिरूवं पडिरूवं २२ गततेणं तस्स मेहकुमारस्सअम्मापियरो मेहं कुमारं सोहणंसितिहिकरणनक्खत्तमुहत्तंसिसरिसियाणं सरिसव्वयाणं सरित्तयाणं सरिसलावन्नरू वजोव्वणगुणोववेयाण सरिसएहिं तो रायकु ले हिं तो आणिअल्लियाणं पसाहणटुंगअविहवबहओवयणमंगलसुजंपियाहिं अहिं रायवरकण्णाहिं सद्धिं एगदिवसेणं पाणिं गिण्हाविंसु, तते णं तस्समेहस्स अम्मापितरो इमं एतारूवं पीतिदाणंदलयइ अट्ठ हिरण्णकोडीओ अट्ठ सुवण्णकोडीओ गाहाणुसारेण भाणियव्वं जाव पेसणकारियाओ, अन्नं च विपुलंधणकणगायणमणिमोत्तियसंखसिलप्पवालरत्तयणसंतसारसावतेज अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउँ पकामं भोत्तुं पकामं परिभाएउं, तते णं से मेहे कुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयति एगमेगं सुवन्नकोडिं दलयति जाव एगमेगं पेसणकारिंदलयति, अन्नंच विपुलंधणकणगजाव परिभाएउंदलयति, ततेणं से मेहे कुमारे उप्पिासातवरगते | ॥श्रीज्ञाताधर्मकथाङ्गम॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
फुट्टमाणेहिं मुइंगमत्थएहिं वरतरूणिसंपउत्तेहिं बत्तीसइबद्धएहिं नाडएहिं उवगिज्जमाणे २ उवलालिज्जमाणे २ सद्दफरिसरसरूवगंधविउले माणुस्सर कामभोगे पच्चणुभवमाणे विहरति । २३ । तेणं कालेणं० समणे भगवं महावीरे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइजमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नगरे गुणसिलए चेतिए जाव विहरति, तते णं रायगिहे नगरे सिंघाडग० महया बहुजणसद्देति वा जाव बहवे उग्गा भोगा जाव रायगिहस्स नगरस्स मज्झमज्झेणं एगदिसिं एगाभिमुहा निग्गच्छंति इमे य णं मेहे कुमारे उष्पिं पासातवरगते फुट्टमाणेहिं मुयंगमत्थएहिं जाव माणुस्सए कामभोगे भुजमाणे रायमग्गं च ओलोएमाणे २ एवं च णं विहरति, तए णं से मेहे कुमारे ते बहवे उग्गेभोगे जाव एगदिसाभिमुहे निग्गच्छमाणे पासति ता कंचुइज्जपुरिसं सद्दावेति ता एवं वदासी किन्नं भो देवाणुम्पिया ! अज्ज रायगिहे नगरे इंदमहेति वा खंदमहेति वा एवं रुद्दसिववे समणनागजक्ख भूयनई तलायर क्खचेतियपव्दयउज्जाणगिरिजत्ताइ वा जओ णं बहवे उग्गा भोगा जाव एगदिसिं एगाभिमुहा णिग्गच्छंति, तते गं से कंचुइज्जपुरिसे समणस्स भगवओ महावीरस्स गहियागमणपवत्तीए मेहं कुमारं एवं वदासी नो खलु देवाणुम्पिया ! अज्ज रायगिहे नयरे इंदमहेति वा जाव गिरिजत्ताओ वा जन्नं एए उग्गा जाव एगदिसिं एगाभिमुहा निग्गच्छन्ति, एवं खलु देवाणुपिया ! समणे भगवं महावीरे आइकरे तित्थकरे० इहमागते इह संपत्ते इह समोसढे इह चेव रायगिहे नगरे गुणसिलए चेइए अहापडि जाव विहरति । २४ । तते गं से मेहे कंचुइज्जपुरिस्स० एतमहं सोच्चा णिसम्म हट्ठतुट्ठे कोडुंबियपुरिसे सहावेति ता एवं वदासी खिप्पामेव भो देवाणुप्पिया ! चाउघंटं
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
२८
For Private And Personal
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiram.org
Acharya Sho Kailashsagarsus Gyandir
आसरहं जुत्तामेव उवट्ठवेह, तहत्ति उवणेति, तते णं से मेहे पहाते जाव सव्वालंकारविभूसिए चाउग्धंट आसरह दृरूढे समाणे|| सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं महया भडच्डगरविंदपरियालसंपरिवुडे रायगिहस्स नगरस्स मझमझेणं निगच्छनि ना जेणाभेव गुणसिलए चेतिए तेणामेव उवागच्छति त्ता समणस्स भगवओ महावीरस्स छत्तातिच्छत्तं पडागातिपडागं विनाहरचारणे जंभए य देवे ओवयमाणे उप्प्यमाणे पासति त्ता चाउघंटाओ आसरहाओ पच्चोरुहति त्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तं०-सचित्ताणं दव्वाणं विउ (ओ पा०)सरणयाए अचित्ताणं दव्वाणं अविसरणयाए एगसाडियउत्तरासंगकरण] चक्खुफासे अंजलिपग्गहेणं मणसो एगत्तीकरणेणं (एगत्तीभावेणं पा०), जेणामेव समणे भ० महावीर तेणाभव उवागच्छति । समणं ३ तिक्खुत्तो आदाहिणं पदाहिणं करेति त्ता वंदतिणमंसइ त्ता समणस्स ३ णच्चासन्ने नातिदूरे सुस्सूसमाणे नभंसमाणे अंजलियः अभिमुहे विणएणं पज्जुवासति, तए णं समणे ३ मेहकुमारस्स तीसे य महतिमहालियाए परिसाए मझगए विचिनं धम्ममानिनि जहा जीवा बझंति मुच्चंति जह य संकिलिस्संतिधम्भकहा भाणियव्वा जाव परिसा पडिगया १२४ तते णं से मेहे कुमा मम:.२२ भगवओ महावीरस्स अंतिए धम्म सोच्चा णिसम्म हतुढे समणं भगवं महावीरं तिक्खुत्तो आदाहिणं पदाहिणं करेति त्ता वंदति नमः त्ता एवं वदासी सद्दहामिणं भंते ।णिग्गंथं पाक्यणं एवं पत्तियामि णं० रोएमिणं अब्भुमि णं भंते निग्गंथं पावयणं एवमेय भः तहमेयं अक्तिहमेयं इच्छितमेयं पडिच्छियमेयं भंते ! इच्छित्पडिच्छियमेयं भंते से जहेव तं तुब्मेवदह जनवरं देवाणुपिया : ॥ श्रीज्ञानाधर्मकथाङ्गम् ॥
[पू. सागर. म. मा
...
For Private And Personal
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
अम्मापियरो आपुच्छामि तओ पच्छ। मुंडे भवित्ताणं पव्वइस्सामि, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह, तते णं से मेहे कुमारे|| समणं ३ वंदति नमंसति त्ता जेणामेव चाउग्घंटे आसरहे तेणामेव उवागच्छति त्ता चाउग्घंटं आसरहं दुरूहति त्ता महया भडचडगरपहरेणं रायगिहस्स नगरस्स मझमझेणं जेणामेव सए भवणे तेणामेव उवागच्छति त्ता चाउग्घंटाओ आसरहाओ पच्चोरूहति त्ता जेणामेव अम्मापियरो तेणामेव उवागच्छति त्ता अम्मापिऊणं पायवडणं करेति त्ता एवं वदासी एवं खलु अभयाओ ! मए समणस्स भगवतो महावीरस्स अंतिए धमे णिसंते सेवि य मे धम्मे इच्छिते पडिच्छिते अभिइए, तते णं तस्स मेहस्स अम्मापियरो एवं वदासी धने सि तुम जाया! सपुन्नो० क्यथो० कयलक्खणो सि तुमं जाया ! जनं तुमे समणस्स ३ अंतिए धमे णिसंते सेवि य ते धमे इच्छिते पडिच्छिते अभिरूइए, तते णं से मेहे कुमारे अम्मापियरो दोच्चंपि तच्चपि एवं वदासी एवं खलु अम्मयातो ! मए समणस्स ३ अंतिए धम्मे निसंते सेवि य मे धम्मे० इच्छियपडिच्छिए अभिरूइए तं इच्छामि णं अभ्भयाओ! तुब्भेहिं अब्भणुनाए समाणे समणस्स भगवतो महावीरस्स अंतिए मुंडे भवित्ताणं आगारातो अणगारियं पव्वइत्तए, तते णंसा धारिणी देवी तमणिटुं अकंतं अप्पियं अमणुनं अमणाम असुयपुव्वं फरुसं गिरं सोच्चा णिसम्म इमेणं एतारूवेणं मणोमाणसिएणं महया पुत्तदुक्खेणं अभिभूता समाणी सेयागयरोमकूवपगलंतविलीणगाया सोयभरपवेवियंगी णित्या दीणविमणवयणा करयलमलियव्व कमलमाला तक्खणओलुग्गदुब्बलसरीरा लावत्रसुत्रनिच्छायगयसिरीया पसिढिलभूसणपंडतखुम्मियसंचुत्रियधवलवलयपब्भट्ठउतरिजा सूमालविकित्रिकेसहत्था ॥श्रीमाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित ||
For Private And Personal
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
भुच्छावसणढचेयगरुई परसुनियनव्व चंपकलया निव्वत्तमहिमव्व इंदलट्ठी विमुक्कसंधिबंधणा कोट्टिमतलंसि सव्वंगेहिं धसत्ति पडिया तते णं साधारिणी देवी ससंभभोवत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलजलविभलधाराए परिसिंचमाणा निव्वावियगायलट्ठी उक्खेवणतालवंटवीयणगजणियवाएणं सफुसिएणं अंतेउरपरिजणेणं आसासिया समाणी मुत्तावलिसनिगासपवडंतअंसुधाराहि सिंचभाणी |पओहरे कलुणविभणदीणा रोयमाणी कंदमाणी तिप्पमाणी सोयमाणी विलवमाणी मेहं कुमारं एवं वयासी ।२६। तुमंसिणंजाया!! अहं एगे पुत्ते इढे कंते पिए मणुने मणामे थेज्जे वेसासिए सम्मए बहुमए अणुमए भंडकरंडगसमाणे स्यणे रयणभूते जीवियउस्सासय (इए पा०) हिययाणंदजणणे उंबरपुष्पं व दुलभे सवणयाए किमंग पुण पासणयाए? णो खलु जाया ! अम्हे इच्छामो खणमवि विपओगं सहित्तते तं भुंजाहि ताव जाया ! विपुले माणुस्सए कामभोगे जावताव वयं जीवाभो तओ पच्छ। अम्हेहिं कालगतेहिं परिणयवए वड्ढियकुलवंसतंतुकमि निरावयक्खेसमणस्स भगवओ महावीरस्सअंतिए मुंडे भवित्ता आगारातो अणगारियं पव्वइस्ससि)| तते णं से मेहे कुमारे अभ्मापिऊहिं एवं वुत्ते समाणे अम्मापियरो एवं वदासी तहेवणं अम्म(प्र० मो) तायो ! जहेवणं तुम्हे ममं एवं वदह तुभं सिणं जाया ! अहं एगे पुत्ते तं चेव जाव निरावयक्खे समणस्स ३ जाव पव्वइस्ससि, एवं खलु अम्मयाओ ! माणुस्सए भवे अधुवे अणियए असासए वसणसउवद्दवाभिभूते विजुलयाचंचले अणिच्चे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निभे संझब्भरागसरिसे सुविणदसणोवमे सडणपडणविद्धंसणधमे पच्छ। पुरं च णं अवस्स दिपजहणिजे से केणं जाणति अभ्भयाओ ! के पुदि गमणाए ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #44
--------------------------------------------------------------------------
________________
Shn Mahav Jain Aradhana Kendra
www.kobatirm.org
Acharya Short Kalashsagarsur Gyanmandir के पच्छ। गमगाए ?, तं इच्छामि णं अभ्भ्याओ ! तुब्भेहिं अब्भणुनाते समाणे समणस्स भगवतो० जाव पव्वतित्तए, तते णं तं मेहं|| कुमारं अम्मापियरो एवं वदासी इमातो ते जाया ! सरिसियाओ सरिसत्त्याओ सरिसव्वयाओ सरिसलावत्ररूवजोव्वणगुणोववेयाओ सरिसेहितो रायकुलेहितो आणियल्लियाओ भारियाओ, तं भुंजाहि णं जाया ! एताहिं सद्धिं विपुले माणुस्सए कामभोगे तओ पच्छा भुत्तभोगे समणस्स३ जाव पव्वइस्ससि, तते णं से कुमारे अम्मापितरं एवं वदासी तहेवणं अभ्भयाओ ! जनं तुब्भे मभं एवं वदह इमाओ ते जाया ! सरिसियाओ जाव समणस्स० पव्वइस्ससि, एवं खलु अम्मयाओ! माणुस्सा कामभोगा असुई असासया वंतासवा पित्तासवा खेलासवा सुक्कासवा सोणियासवा दुरुस्सासनीसासा दुरूयमन्सुरिसपूयबहुपडिपुन्ना उच्चारपासवणखेलजल्लसिंधाणगवंतपित्तसुक्कसोणितसंभवा अधुवा अणितिया असासया सडणपडणविद्धंसणधम्मा पच्छ। पुरं चणं अवस्स विष्पजहणिज्जा, से केणं अम्मयाओ! जाणंति के पुदि गमणाए के पच्छ। गमणाए ?, तं इच्छामि णं अभ्मयाओ ! जाव पव्वतित्तए, तते णं तं मेहं कुमारं अम्मापितरो एवं वदासी इमे ते जाया! अजयपजययपिउपजयागए सुबहु हिरन्ने य सुवण्णे य कंसे य दूसे य मणिमोत्तिए य संखसिलप्पवालरत्तरयणसंतसारसावतिज्जे य अलाहि जाव आसत्तमाओ कुलवंसाओ पगाम दाउं पगाभं भोत्तुं पकामं परिभाएउ तं अणुहोहि तावजाव जाया! विपुलं माणुस्सगं इड्ढिसक्कारसमुदयं तओ पच्छ। अणुभुयकल्लाणे समणस्स भगवओ महावीरस्स अंतिए पव्वएस्ससि, तते णं से मेहे कुमारे अम्मापियरं एवं वदासी तहेवणं अम्मयाओ! जण्णं तंवदह इमे ते जाया! अजगपज्जगपि० जाव तओपच्छा अणुभूयकल्लाणे | ॥श्रीमाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsur Gyanmandir
पव्वइस्ससि, एवं खलु अम्मयाओ! हिरने य सुवण्णे य जाव सावतेजे अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए मच्चुहिए अग्गिसामने जाव मच्चुसामने सडणपडणविद्धंसणधमे पच्छ। पुरं चणं अवस्स विष्पजहणिजे से के णं जाणइ अभ्भयाओ ! के जाव गमणाए तंइच्छामिणंजाव पव्वतित्तए,ततेणं तस्स मेहस्स कुमारस्सअम्मापियरोजाहे नो संचाएइ मेहं कुमारंबहुहिं विसयाणुलोमाहिं आधवणाहि य पण्णवणाहि य विनवणाहि य आधवित्तए वा पत्र वित्तए वा सन्नवित्तए वा विनवित्तए वा ताहे विसयपडिकुलाहिं संजमभउव्वेयकारियाहिं पत्रवणाहिं पत्रवेमाणा एवं वदासी एस णं जाया निग्गंथे पावयणे सच्चे अणुत्तरे केवलिए पडिपुने णेयाउए संसुद्धे सल्लगत्तणे सिद्धिभग्गे मुत्तिमग्गे निजाणभग्गे निव्वाणभग्गे सव्वदुक्खप्पहीणमग्गे अहीव एगंतदिट्ठीए खुरो इव एग (गंत पा०) धाराए लोहमया इव जवा चावयव्वा वालुयाकवले इव निरस्साए गंगा इव महानदी पडिसोयगमणाए महासमुद्दो इव भुयाहिं दुत्तरे तिक्खंचंकभियव्वंगरुअलंबेयवं असिधारव्व सं(प्र० रावय) चरियवं,णो यखलु कप्पति जाया ! समणाणं निग्गंथाणं आहाकम्मिए वा उद्देसिए वा कीयगडे वा ठवियर वा रइयए वा दुब्भिक्खभत्ते वा कतारभत्ते वा वद्दलियाभत्ते वा गिलाणभत्ते वा मूलभोयणे वा कंदभोयणे वा फलभोयणे वा बीयभोयणे वा हरियभोयणे वा भोत्तए वा पायए वा, तुभं च णं जाया ! सुहसमुचिए णो चेवणं दुहसमुचिए णालं सीयं णालं उण्हं णालं खुहं णालं पिवासंणालं वाइयपित्तियसिंभियसन्निावाइयविविहे रोगायंके उच्चावर गाभकंटए बावीसं परीसहोवसम्गे उदिन्नेसम्म अहियासित्तए तं भुंजाहि ताव जाया! माणुस्सए कामभोगे ततो पच्छा भुत्तभोगी समणस्स३ जाव | ॥ श्रीज्ञाताधकथाङ्गम् ॥
पू. सागरजी म. संशोधित |
For Private And Personal
Page #46
--------------------------------------------------------------------------
________________
Sh Maha Jain Aradhana Kendra
Acharya Shri Kalashsagarsen Gyanmand | पव्वतिस्ससि, तते णं से मेहे कुमारे अभ्मापिऊहिं एवं वुत्ते समाणे अभ्मापितरं एवं वदासी तहेवणं तं अभ्भयाओ! जन्नं तुब्भे ममं एवं|| वदह एसणं जाया! निन्गंथे पावयणे सच्चे अणुत्तरे० पुरवितं चेव जाव त्ओ पच्छ। भुनभोगी सभास्स ३ जान पव्वइस्ससि, एवं खलु अभ्मयाओ ! णिगंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगनिप्पिवासाणं दुरणुचरे पाययजणस्स णो चेवणं धीरस्स निच्छियस्स (च्छया) ववसियस्स एत्थं किं दुक्करं करणयाए?, तं इच्छामि णं अश्मयाओ ! तुब्मेहिं अब्भणुन्नाए समाणे समणस्स भगवओ० जाव पव्वइत्तए १२७। तते णं तं मेहं कुमारं अम्मापियरो जाहे नो संचाइंति बहूहिं विसयाणुलोमाहि य विसयपडिकुलाहि य आघवणाहि य पन्नवणाहि य सन्नवणाहि य विन्नवणाहि य आधवित्तए वा पन्नवित्तए वा सन्नवित्तए वा विनवित्तए वा ताहे अकामगाई व मेहं कुमारं एवं वदासी इच्छामो ताव जाया! एगदिवसमवि ते रायसिरि पासित्तए, तते णं से मेहे कुमारे अम्मापितरमणुवत्तमाणे तुसिणीए संचिट्ठति, तते गं से सेणिए राया कोडुबियपुरिसे सहावेति त्ता एवं वदासी खिप्पामेव भो देवाणुप्पिया! मेहस्स कुमारस्स महत्त्थं महन्धं महरिहं विउलं रायाभिसेयं उवट्ठवेह, तते णं ते कोकुंबियपुरिसा जाव तेवि तहेव उवट्ठति, तते णं से सेणिए राया बहुहिं गणणायगदंडायगेहि य जाव संपरिवुडे मेहं कुमारं अट्ठसएणं सोवत्रियाणं कलसाणं एवं रुप्पमयाणं कलसाणंसुवन्नरुप्पमयाणं कलसाणं मणिमयाणं कलसाणंसुवनमणिमयाणं० रुप्पमणिमयाणं० सुवन्नरुप्यमणिमयाणं० भोमेजाणं० सव्वोदएहिं सव्वमट्टियाहिं सव्व'फेहिं सव्वगंधेहिं सव्वमल्लेहिं सव्वासहीहि य सिद्धत्थएहि य सव्विड्डीए सव्वजुईए सव्वबलेणं जाव ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| ३४
पू. सागरजी म. संशोधित
For Private And Personal
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsuri Gyanmandir
दुंदुभिनिग्धोसणादितरवेणं महया २रायाभिसेएणं अभिसिंचति त्ता करयल जाव कटु एवं वदासी जय जयणंदा ! जय २ महा ! जय गंदा० महं ते अजियं जिणेहि जियं पालयाहि जियमझे वसाहि अजियं जिणेहि सत्तुपक्खं जियं च पालेहि मित्तपक्खं जाव भरहो इव भणुयाणं रायगिहरस्स नगरस्म अन्नेसिं च बहुणं गामागरनगरजावसन्निवेसाणं आहेवच्चं जाव विहराहित्ति कटु जय २ सई पउंजंति, तते णं से मेहे राया जाते महया जाव विहरति, तते णं तस्स मेहस्स रन्नो अम्मापितरो एवं वदासी भण जाया ! किं दलयामो किं प्रयच्छामो किंवा ते हियइच्छिए सामत्थे( मन्ते )?,तते णं से मेहे राया अभ्भापितरो एवं वदासी इच्छामिण अभ्याओ! कुत्तियावणाओ रयहरणं पडिग्गहगंच उवणेह (प्र० आणि) कासवयं च सदावेह (प्र० सहावि)त्ते णं से सेणिए राया कोडुबियपुरिसे सद्दावेति त्ता एवं वदासी गच्छह णं तुब्भे देवाणुप्पिया! सिरिघरातो तित्रि सयसहस्सातिं गहाय दोहिं सयसहस्सेहिं कुत्तियावणाओ रयहरणं पडिग्गहगं च उवणेह सयसहस्सेणं कासवयं सहावेह, तते णं ते कोडुंबियपुरिसा सेणिएणं स्ना एवं वुत्ता समाणा हट्टतुट्टा सिरिघराओ तिनि सयसहस्सातिंगहाय कुत्तियावणातो दोहिं सयसहस्सेहिं स्यहरणं पडिग्गहं च उवणेति सयसहस्सेणं कासवयं सदावेंति, तते णं से कासवए तेहिं कोडुंबियपुरिसेहिं सहाविए समाणे हटे जाव हयहियए हाते कतबलिकम्मे कयकोउयमंगलपायच्छित्ते सुद्धप्यावेसातिं वत्थाई मंगलाई पवरपरिहिए अपमहग्धाभरणालंकितसरीरे जेणेव सेणिए राया तेणामेव उवागच्छति त्ता सेणियं रायं करयलमंजलि कट्ट एवं क्यासी संदिसह णं देवाणुप्पिया! जं मए करणिज. तते णं से सेणिए राया कासवयं एवं वदासी गच्छाहि णं तुमे देवाणुप्पिया! ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsuri Gyanmandir
सुरभिा गंधोदएणं णिक्के हत्थपाए पक्खालेह सेयाए चउम्फालाए पोत्तीए मुहं बंधेत्ता मेहस्स कुमारस्सचउरंगुलवज्जे णिक्खभणपाउग्गे।। अम्गकेसे कप्पेहि, तते णं से कासवए सेणिएणं रन्ना एवं वुत्ते समाणे हट जाव हियए पडिसुणेति त्ता सुरभिा गंधोदएणं हत्थपाए पक्खालेति त्ता सुद्धवत्थेणं महं बंधति त्ता रेणं जत्तेणं मेहस्स कुमारस्स चउरंगुलवज्जे णिक्खमणपाउग्गे अग्गकेसे कप्पति, तते णं तस्स मेहस्स कुमारस्स माया महरिहेणं हंसलक्खणेणं पडसाडएणं अश्गकेसे पडिच्छति त्ता सुरभिणा गंधोदएणं पक्खालेति त्ता सरसेणं गोसीसचंदणेणं चच्चाआ दलयति त्ता सयाए पोतीए बंधेति त्ता रयणसमुन्गयंसि पक्खिवति त्ता मंजूसाए पक्खिवति त्ता हारवारिधारसिंदुवारछिन्त्रमुत्तावलिपगासाइं अंसूई विणिम्भुयमाणी २ रोयमाणी २ कंदमाणी २ विलवमाणी २ एवं वदासी एसणं अम्हं मेहस्स कुमारस्स अब्भुदएसुय उस्सवेसु य पव्वेसु यतिहीसुयछणेसुयजनेसुयपव्वणीसुयअपच्छिमे दरिसणे भविस्सइत्तिकटु उस्सीसामूले ठवेति, ततेणं तस्स मेहस्स कुमारस्स अभ्भापितरो उत्तरावकमणं सीहासणं स्यावेंति मेहं कुमारं दोच्चपि तच्चपि सेयपीयएहिं कलसेहिं हाति त्ता पम्हलसुकुमालाए गंधकासाइयाए गायातिं लूहेंति त्ता सरसेणं गोसीसचंदणेणं गायातिं अणुलिंपति नासानीसासवायवोझंजाव हंसलक्खणं पडगसाडगं नियंसेंति त्ता हारं पिणद्धति त्ता अद्धहारं पिणद्धति त्ता एगावलिं मुत्तावलिं| कणगावलिं रयणावलिं पालंबं पायपलंब कडगाई तुडिगाई केउरातिं अंगयातिं दसमुद्दियाणंतयं कडिसुत्त्यं कुंडलातिं चूडामणि स्यणुक्कडं मउडं पिणद्धति त्ता दिव्वं सुमणदाम पिणति त्ता ददुरमलयसुगंधिए गंधे पिणद्धति, तते णं तं मेहं कुमार ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म संशोधित
For Private And Personal
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
गंठिमवेढिमपूरिमसंधाइमेणं चविहेणं मल्लेणं कप्परूक्खगंपिव अलंकितविभूसियं करेंति, तते णंसे सेणिए राया कोडुंबियपुरिसे|| सदावेति त्ता एवं व्यासी खिभ्यामेव भो देवाणुप्पिया! अणेगखंभसयसन्निविटुं लीलट्ठियसालभंजियागं ईहामिगउसभतुरयनरमगरविहगवालगकित्ररुरुसरभचभरकुंजरवणलयपउमलयभत्तिचित्तं घंटावलिमहरमणहरसरं सुभकंतदरिसणिजं निउणोवियमिसिभिसिंतमणिरयणघंटियाजालपरिखित्तं अब्भुग्गयवइरवेतियापरिगयाभिरामविजाहरजमलजंतजुत्तंपिवअच्चीसहस्समालणीयंरूवगसहस्सकलियं भिसमाणं भिब्भिसमाणं चक्खुलोयणलेस्सं सुहफासं सस्सिरीयरूवं सिग्धं तुरितं चवलं वेतिथं पुरिससहस्सवाहिणीं सीयं उवट्ठवेह तते णं ते कोडुंबियपुरिसा हट्ठतुट्ठाजाव उवट्ठति, तते णं से मेहं कुमारे सीयं दूरूहति त्ता सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने, त्ते णं तस्स मेहस्स कुमारस्समाया हाता क्यबलिकम्मा जाव अप्यमहग्धाभरणालंकियसरीरासीयं दूरूहति त्ता मेहस्स कुमारस्सदाहिणे पासे भद्दासणंसि निसीयति, तते णं तस्स मेहस्स कुमारस्स अंबधाती रयहरणं च पडिग्गहगं च गहाय सीयं दूरूहति त्ता मेहस्स कुमारस्स वामे पासे भदासणसि निसीयति, तते णं तस्स मेहस्स कुमारस्स पिट्ठतो एगा वरतरुणी सिंगारागार चारूवेसा संगयगयहसियभणियचेट्ठियविलाससलावुल्लावनिउणजुत्तोवयारकुसला आमेलगजमलजुय्लेवट्टियअब्भुन्नयपीणरतियसंठितपओहरा हिमाययकुंदेंदुपगासं सकोरेंटमल्लदामधवलं आयवत्तं गहाय सलील ओहारेमाणी २ चिट्ठति, तते णं तस्स मेहस्स कुमारस्स दुवे वरतरूणीओ सिंगारागारचारूवेसाओ जाव कुसलाओसीयं दूरूहंति त्ता मेहस्स कुमारस्स उभओ पासिं नाणामणिकणगरयणमहरिह॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
तवणिज्जुजलविचित्तदंडाओ चिल्लियाओ सुहुमवरदीहवालाओ संखकुंददगयअभयमहियफेणपुंजसन्निगासाओ चाभराओ गहाय सलील ओहारेमाणीओ २ चिटुंति, तते णं तस्स मेहकुमारस्स एगा वरतरूणी सिंगारा जाव कुसला सीयं जाव दूरूहति त्ता मेहस्स कुमारस्स पुरतो पुरस्थिमेणं चंदप्पभवइवेरूलियविमलदंडं तालविंटं गहाय चिट्ठति, तते णं तस्स मेहस्स कुमारस्सएगा वरतरूणी जाव सुरूवा सीयं दूरूहति त्ता मेहस्स कुमारस्स पुव्वदक्खिणेणं सेयं श्ययामयं विमलसलिलपुन्नं मत्तगयमहामुहाकितिसमाणं भिंगारं गहाय चिट्ठति, तते णं तस्स मेहस्स कुमारस्स पिया कोडुंबियपुरिसे सहावेति त्ता एवं वदासी खिप्यामेव भो देवाणुप्पिया ! सरिसयाणं सरिसत्तयाणं सरिव्व्याणं एगाभरणगहितनिज्जोयाणं कोडुंबियवरतरुणाणं सहस्सं सदावेह जाव सदाति, तए णं कोडुंबियवरतरुणपुरिसा सेणियस्स रन्नो कोडुंबियपुरिसेहिं सहाविया समाणा हट्ठा हाया जाव एगाभरणगहितणिजोया जेणामेव सेणिए राया तेणामेव उवागच्छंति त्ता सेणियं रायं एवं वदासी संदिसह णं देवाणुप्पिया! जन्नं अम्हेहिं कणिज, तते णं से सेणिए तं कोडुंबियवरतरूणसहस्सं एवं वदासी गच्छह णं देवाणुप्पिया ! मेहस्स कुमारस्स पुरिससहस्सवाहिणिं सीयं परिवहेह, तते णतंकोडुंबियवरतरूणसहस्सं सेणिएणं रन्ना एवं वृत्तं संतं हटुं तुटुं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणी सीयं परिवहति, तए णं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणिं सीयं दूरूढस्ससमाणस्स इमे अभंगलया तप्पढमयाए पुरतो अहाणुपुव्वीए संपट्ठिया, तं० सोत्थियसिरिवच्छणंदियावत्तवद्धमाणगभदासणकलसमच्छदप्पणा जाव बहवे अत्थत्थिया जाव ताहिं इठ्ठाहिं जाव अवयं अभिणंदंता य अभिथुणता य एवं वदासी जय २ णंदा ! ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
जय २ णंदा ! जय २ भद्दा ! भहं ते अजियाई जिणाहि इंदियाइं जियं च पालेहि समणधम्मं जियविग्धोऽविय वसाहि तं देव ! सिद्धिमज्झे निहणाहि रागदोसमल्ले तवेणं धितिधणि (बलिपा० )यबद्धकच्छे महाहि य अट्ठ कम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमतो पावय वितिमिरमणुत्तरं केवलं नाणं गच्छ य मोक्खं परमपयं सासयं च अयलं हंता परिसहचमुं अभीओ परीसहोवसग्गाणं धम्मे ते अविग्धं | भवउत्तिकट्टु पुणो २ मंगलजय २ सद्दं परंजंति, तते गं से मेहे कुमारे रायगिहस्स नगरस्स मज्झमज्झेणं निग्गच्छति त्ता जेणेव गुणसिलए चेतिए तेणामेव उवागच्छति ता पुरिससहस्सवाहिणीओ सीयाओ पच्चोरुभति । २८ । तते णं तस्स मेहस्स कुमारस्स अम्मापियरो मेहं कुमारं पुरओ कट्टु जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंति ता समणं भगवं महावीरं तिक्खुत्तो |आयाहिणं पयाहिणं करेंति ता वंदंति नर्मसंति त्ता एवं वदासी एस णं देवाणुप्पिया मेहे कुमारे अम्हं एगे पुत्ते इट्ठे कंते जाव जीवियाउसासए हिययणंदिजणए उंबर पुष्कं पिव दुल्लहे सवणयाए किमंगं पुण दरिसणयाए ?, से जहा नामए उप्पलेति वा पउमेति वा कुमुदेति वा पंके जाए जले संवड्ढिए नोवलिप्पइ जलरएणं नोवलिंपड़ पंकरएणं एवामेव मेहे कुमारे कामेसु जाए भोगेसु संवुड्ढे नोवलिष्यति कामरएणं नोवलिप्पति भोगरएणं, एस णं देवाणुपिया ! संसार भउव्विगे भीए जम्मणजरमरणाणं इच्छइ देवाणुम्पियाणं अंतिए मुंडे भवित्ता आगाराओ अणगारियं पव्वतित्तए, अम्हे णं देवाणुष्पियाणं सिस्सभिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया! सिस्सभिक्खं, तते गं से समणे भगवं महावीरे मेहस्स कुमारस्स अम्मापिऊहिं एवं वुत्ते समाणे एयमहं सम्मं पडिसुणेति, तते णं से मेहे कुमारे समणस्स पू. सागरजी म. संशोधित
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
३९
For Private And Personal
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsuri Gyanmandir
भगवओ महावीरस्स अंतियाओ उत्तरपुरच्छिमं दिसिभागं अवक्कमति त्ता सयमेव आभरणमालालंकार ओमुयति, तते णं से मेहकुमारस्स/ माया हंसलक्खणेणं पडसाडएणंआभरणमल्लालंकारं पडिच्छतित्ता हारवारिधारसिंदवारछित्रमुत्तावलिपगासातिं अंसूणि विणि मुयमाणी २रोयमाणी२ कंदमाणी २ विलवमाणी २ एवं वदासी जतियव्वं जाया! घडियव्द जाया ! पक्कभियव्वं जाया ! अस्सिचणंअढे नो पमादेयव्वं अहंपिणं एमेव मागे भवत्तिकटु मेहस्स कुमारस्स अम्मापियरो समणं भगवं महावीरं वंदति नमसंति त्ता जामेव दिसिं पाउब्भूता तामेव दिसिं पडिगया २९।ततेणं से मेहे कुमारे सयमेव पंचमुट्ठियं लोयं करेति त्ता जेणामेव समणे ३ तेणामेव उवागच्छति त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेति त्ता वंदति नमंसति त्ता एवं वदासी आलिते णं भंते ! लोए पलिते णं भंते ! लोए आलित्तपलित्ते णंभंते ! लोए जराए मरणेणय,से जहाणामए केई गाहावती आगारंसि झियायमाणंसिजे तत्थ भंडे भवति अप्पभा( सा पा०) रे मोल्लगुरुए तं गहाय आयाए एगंतं अवक्कमति एस मे णित्थारिए समाणे पच्छ। पुरा (उरस्स पा० ) हियाए सुहाए खमाए णिस्सेसाए आणुगामियत्ताए भविस्सति एवामेव ममवि एगे आयाभंडे इढे कंते पिए मणुन्ने मणामे एस मे नित्थारिए समाणे संसारवोच्छेयको भविस्सति तं इच्छामि णं देवाणुप्पियाहिं सयमेव पव्वावियं सयमेव मुंडावियं सेहावियं सिक्खावियं सयमेव आयारगोयरविणयवेणइयचरणकरणजायामायावत्तियं धम्ममाइक्खियं, तते णं समणे भगवं महावीरे मेहं कुमार सयमेव पवावेति सयमेव आयारजाव धम्ममातिक्खड़ एवं देवाणुप्पिया! गंतव्वं चिट्ठितव्वं णिसीयव्वं तुयट्टियव्वं भुजियव्वं भासियव्द एवं उद्याए उद्याय ॥ ॥ श्रीजाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| पाणेहिं भूतेहिं जीवेहिं सत्तेहिं संजमेणं संजमितव्वं अस्सि च णं अट्ठे णो पमादेयव्वं, तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए इमं एयारूवं धम्मियं उवएसं णिसम्म सम्मं पडिवज्जइ तमाणाए तह गच्छइ तह चिट्ठड़ जाव उट्ठाए उट्ठाय पाणेहिं भूतेहिं जीवेहिं सत्तेहिं संजमइ । ३० । जं दिवसं च णं मेहे कुमारे मुंडे भवित्ता आगाराओ अणगारियं पव्वइए तस्स णं दिवसस्स पुव्वावर (प्र० पच्चावर० )हकालसमयंसि समणाणं निग्गंथाणं अहारातिणियाए सेज्जासंथारएस विभज्जमाणेसुं मेहकुमारस्स दारमूले | सेज्जासंथारए जाए यावि होत्था, तते णं समणा णिग्गंथा पुव्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाएं परियट्टणाएं धम्माणुजोगचिंताए य उच्चारस्स य पासवणस्स य अइगच्छमाणा य निग्गच्छमाणा य अप्पेगतिया मेहं कुमारं हत्थेहिं संघट्टंति एवं पाएहिं सीसे पोट्टे कार्यसि अप्पेगतिया ओलंडेति अप्पेगइया पोलंडेइ अप्पेगतिया पायरयरेणुगुंडियं करेंति, एवं महालियं च णं रयणीं मेहे कुमारे णो संचाएति खणमवि अच्छि निमीलित्तए, तते णं तस्स मेहस्स कुमारस्स अयमेयारूवे अब्भत्थिए जाव समुप्यज्जित्था एवं खलु अहं सेणियस्स रन्नो पुत्ते धारिणीए देवीए अत्तए मेहे जाव सवणयाए तं जया णं अहं अगारमज्झे व( आव पा० )सामि तया णं मम समणा णिग्गंथा आढायंति परिजाणंति सक्कारेंति सम्मार्णेति अट्ठाई हे ऊतिं पसिणातिं कारणाई वाकरणाई आतिक्खंति इट्ठाहिं कंताहिं वग्गूहिं आलवेंति संलवेति, जम्पभितिं च णं अहं मुंडे भवित्ता आगाराओ अणगारियं पव्वइए तप्यभितिं च णं मम समणा नो आढायंति जाव नो संलवंति, अदुत्तरं च णं ममं समणा णिग्गंथा राओ पुव्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए जाव महालियं च णं रत्तिं नो
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
४१
पू. सागरजी म. संशोधित
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
Page #54
--------------------------------------------------------------------------
________________
San Mahavir Jain Aradhana Kendra
www.koboirmorg
Acharya Shri Kalashsagarsur Gyanmandir
संचाएमि अच्छि णिभिलावेत्तए, सेयं खलु मज्झंकल्लं पाउथ्यभायाए रयणीए जाव तेयसा जलते समण भगव महावार आपुच्छित्ता। पुणरवि आगारमझे वसित्तएत्तिकटु एवं संपेहेति त्ता अट्ठदुहट्टवसट्टमाणसगए णिस्यपडिरूवियं च णं तं रयणिं खवेति त्ता कल्लं पाउप्पभायाए सुविमलाए रयणीए जाव तेयसा जलंते जेणेव समणे भगवं महावीरे तेणामेव उवागच्छति त्ता तिक्खुत्तो आदाहिणं पदाहिणं करेइ त्ता वंदइ नभंसइ त्ता जाव पज्जुवासइ ।३१ । तते णं मेहाति समणे भगवं महावीरे मेहं कुमारं एवं वदासी से गूणं तुम महा! राओ पुव्वरत्तावरत्तकालसमयसि समणेहिं निग्गंथेहिं वायणाए पुच्छणाए जाव महालियं च णं राई णो संचाएसि मुहुत्तमवि अच्छि निमिलावेत्तए, तते णं तुब्भ मेहा! इमे एयारूवे अब्भथिए० समुप्पजित्था जयाणं अहं अगारमझे वसामि तया णं मम सभा निग्गंथा आढायंति जाव परियाणति, जप्पभितिं च णं मुंडे भवित्ता अगाराओ अणगारियं पव्वयामि तप्पभितिं च णं मम समणा णो आढायंति जाव नो परियाणंति अदुत्तरं च समणा निग्गंथा राओ अपेगतिया वायणाए जाव पायरयरेणुगुंडियं करेंति, तं सेयं खलु मम कल्लं पाउप्पभायाए (रयणीए) समणं भगवं महावीरं आपुच्छित्ता पुणरवि आगारमझे आवसित्तएत्तिकटु एवं संपेहेसि त्ता अदुहवसट्टमाणसे जाव रयणी खवेसित्ता जेणामेव अहं तेणामेव हव्वमागए, से णूणं मेहा ! एस अत्थे समढे ?, हंता अत्थे समढे। एवं खलु मेहा ! तुझं इओ तच्चे अईए भवग्गहणे वेयड्ढगिरिपायमूले वणयरेहिं णिव्वत्तियणामधेने सेते संखदलउज्जलविमलनिम्मलदहिष्णगोखीरफेणश्यणियरप्यासे सत्तुस्सेहे णवायए दसपरिणाहे सत्तंगपतिहिए समे सुसंठिए सोमे समिए (सोम्मसम्मिए पा०) || ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
सुरूवे पुरतो उदग्गे समूसियसिरे सुहासणे पिट्ठओ वराहे अतियाकुच्छी अच्छि कुच्छी अलंबकुच्छी पलंबलंबोदराहरकरे || धणुपट्टागिइविसिढ़पुढे अल्लीणपमाणजुत्तवट्टियापीवर गत्तावरे (अब्भुग्गयमउलमल्लियाधवलदंते आनामियचावललियसंवेल्लित गसुंडे पा०) अल्लीपमाणजुत्तपुच्छे पडिपुत्रसुचारुकुम्भचलणे पंडुरसुविसुद्धनिद्धणिरुवहयविंसतिणहे छइंते सुमेरूप्यभे नाम हस्थिराया होत्था, तत्थ णं तुभं मेहा ! बहूहिं हत्थीहि य हत्थीणियाहि य लोट्टएहि य लोट्टियाहि य कलभेहि य कलभियाहि य सद्धि संपुरिवुडे हत्थिसहस्सायए देसए पागट्टी पट्ठवर जूहवई वंदपरियट्टए अन्नेसिं च बहूणं एकलाणं हथिकलभाणं आहेवच्चं जाव विहरसि, तते णं तुम मेहा! णिच्चमप्यमत्ते सई पललिए कंदप्परई मोहणसीले अवितण्हे कामभोगतिसिए बहूहिं हत्थीहि य जाव संपुरिखुडे वेयड्ढगिरिपायभूले गिरिसु य दरीसु य कुहरेसु य कंदरासु य उझरेसु य निझरेसु य वियरएसु य गड्डासु य पल्लवेसु य चिल्ललेसु य कडयेसु य कडयपल्लेसु य तडीसुयवियडुसी यटकेसु य कूडेसुय सिहरेसु य पब्भारेसु य मंचेसु यमालेसुय काणणेसु यवणेसु य वणसंडेसु य वणराईसु य नदीसु य नदीकच्छेसु य जूहेसु य संगमेसु य वावीसु य पोखरिणीसु य दीहियासु य गुंजालियासु य सरेसु य सरपंतियासु य सरसरपंतियासु य वणयरएहिं दिनिवियारे बहूहिं हत्थीहि य जाव सद्धि संपुरिखुडे बहुविहतरूपल्लवपउरपाणियतणे निब्भए निरूव्दिग्गे सुहंसुहेणं विहरसि, तते णं तुझं मेहा! अन्नया क्याई पाउसवरिसारत्तसरयहेमंतवसंतेसु कमेण पंचसु असु समतिकतेसु गिम्हकऐपालसमयंसिजेट्ठामूलभासेपायवधंससमुट्ठिएणंसुक्कतणपत्तक्यवरमारुतसंजोगदीविएणंमहाभयंकरेणं हुयवहेणं | 1 શ્રીમાતાધર્મવથામ્ |
| पू. सागरजी म. संशोधित
For Private And Personal
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
वणदवजालासंपलितेसु वर्णतेसु धूमाउलासु दिसासु महावायवेगेणं संघट्टिएसु छिन्नजालेसु आवयमाणेसु पोल्लरुक्खेसु अंतो २ झियायमाणेसु मयकुहितविणिविट्ठकिमिय( मव पा०) कद्दमनदीवियरगजिण्णपाणीयंतेसु वर्णतेसु भिंगारकदीणकं दियरवेसु खरफसअणिहरिद्ववाहितवि( विध पा० )मग्गेसु दुमेसु तण्हावसमुक्तपक्खपयडियजिब्भतालुयअसंपुडिततुंडपक्खिसंघेसु ससंतेसु गिम्हउम्हउण्हवायखरफसचंडमारुयसुक्कतणपत्तक्यवरवाउलिभमंतदित्तसंभंतसावयाउलमिगतण्हाबद्धचिण्हपट्टेसु गिरिवरेसुसंवट्टिएसु तत्थमियपसवसिरीसिवेसु अवदालियवयणविवरणिलालियग्गजीहे महंततुंबइव पुनकन्ने संकुचियथोरपीवरकरे ऊसियलंगुले पीणाइयविरसरडियसद्देणं फोडयंतेव अंबरतलंपायदद्दरएणं कंप्यंतेव मेइणितलं विणिभ्मुयमाणेयसीयारं सव्वतो समंता वल्लिवियाणाई छिंदमाणे रुक्खसहस्सातिं तत्थ सुबहूणि णोल्लायंते विणढरदेव्व णखरिदे वायाइद्धेव्व पोए मंडलवाएव्व परिब्भमते अभिक्खणं २ लिंडणियरं पमुंचमाणे २ बहूहिं हत्थीहि य जाव सद्धि दिसोदिसिं विष्पलाइत्था, तत्थ्णं तुम मेहा ! जुन्ने जराजजरियदेहे आउरे झंझिए पिवासिए दुब्बले किलते नट्टसुइए मूढदिसाए सयातो जूहातो विष्पहूणे वणदवजालापारद्धे उण्हेण तण्हाए य छुहाए य परब्भाहए समाणे भीए तत्थे तसिए उविगे संजातभए सव्वतो समंता आधावमाणे परिधावमाणे एगं चणं महं सरं अयोदयं पंकबहुलं अतित्थेणं | पाणियपाए उइन्नो, तत्थ णं तुझं मेहा ! तीरमतिगते पाणियं असंपत्ते अंतरा चेव सेयंसि विसन्ने, तत्थ णं तुम मेहा ! पाणियं पाइस्सामित्तिकटु हत्थं पसारेसि, सेविय ते हत्थे उदगंन पावति, तते णं तुम मेहा! पुणरवि कायं पच्युद्धरिस्सामीतिकटु बलियत्तरायं पंकसि खुत्ते, तते | ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| ४४
For Private And Personal
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
णं तुमे मेहा! अन्नया कदाइ एगे चिरनिजूढे गयवर जुवाणए सगाओ जूहाओ करचरणदंतमुसलप्पहारेहिं विपद्धे समाणे तं चेव|| महद्दहं पाणीयं पादेउँसभोयरेति, तते णं से कलभए तुभं पासति त्तातं पुव्ववेरं समरति त्ता आसुरूत्ते रूढे कुविए चंडिक्किए मिसिमिसेमाणे जेणेव तुमं तेणेव उवागच्छति त्ता तुमं तिक्खेहिं दंतमुसलेहिं तिक्खुत्तो पिट्टतो उच्छुभति त्ता पुव्ववे निजाएति त्ता हट्ठतुढे पाणियं पियति त्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए,तते णं तव मेहा ! सरीरगंसि वेयणा पाउब्भवित्था उजला विउला तिउला कक्खडा जाव दुरहियासा पित्तज्जरपरिगयसरीरे दाहवक्कंतीए यावि विहरित्था, तते णं तुम मेहा ! तं उजलं जावदुरहियासं सत्ताइदियं वेयणं वेदेसि सवीसं वाससतं परमाउं पालइत्ता अट्टवसदृदुहट्टे कालमासे कालं किच्चा इहेव जंबुद्दीवे भारहे वासे दाहिणड्ढभरहे |गंगाए महाणदीए दाहिणे कूले विंझगिरिपायभूले एगेणं मत्तवरगंधहत्थिा एगाए गयवरकरेणूए कुच्छिसि गयकलभए जणिते, तते णंसा गयकलभियाणवण्हं मासाणं वसंतमासंमि तुमं प्याया, तते णं तुम मेहा ! गब्भवासाओ विष्पमुक्के समाणे गयकलभए यावि होत्था, रत्तुष्पलत्तसूमालए जासुमणारत्तपारिजत्तयलक्खारससरसकुंकुमसंझब्भरागवन्ने इवे णिगस्स जूहवइणो गणियायारकणेरुकोत्थहत्थी अणेगहत्थिसयसंपरिवुडेरम्मेसु गिरिकाणणेसु सुहंसुहेणं विहरसि, तते णं तुझं मेहा ! उम्मुक्कबालभावे जोव्वणगमणुपत्ते जूहवइणा कालधम्मुणा संजुत्तेणं तं जूहं सयमेव पडिवजसि, तते णं तुम मेहा ! वणयरेहिं निव्वत्तियनामधेजे जाव चउदंते मेरूप्पभे हत्थिरयणे होत्था, तत्थ णं तुझं मेहा ! सत्तुस्सेहे (सत्तंगपइट्ठिए पा० ) तहेव जाव पडिरूवे, तत्थ णं तुझं मेहा ! सत्तसइयस्स जूहस्स ||॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| आहेवच्चं जाव अभिरमेत्था, तते गं तुमं अन्नया कयाइ गिम्हकालसमयंसि जेट्ठामूले वणदवजालापलित्तेसु वर्णतेसु सुधूमाउलासु | दिसासु जाव मंडलवाएव्व तते णं परिब्भमंते भीते तत्थे जाव संजाय भए बहूहिं हत्थीहि य जाव कलभियाहि य सद्धिं संपरिवुडे सव्वतो समंता दिसोदिसिं विप्पलाइत्था, तते णं तव मेहा ! तं वणदवं पासित्ता अयमेयारूवे अज्झत्थिए जाव समुपज्जित्थाक हिण्णं मन्त्रे भए अयमेयारूवे अग्गिसंभवे अणुभूयपुवे ?, तव मेहा ! लेस्साहिं विसुज्झमाणीहिं अझवसाणेणं सोहणेणं सुभेणं परिणामेणं तयावर णिज्जाणं कम्माणं खओवसमेणं ईहावूहभग्गणगवेसणं करेमाणस्स सन्निपुव्वे जातिसरणे समुप्यज्जित्था, तते गं तुमं मेहा ! एयमहं सम्मं अभिसमेसि, एवं खलु मया अतीए दोच्चे भवग्गहेणं इहेव जंबुदीवे २ भारहे वासे वियड्ढगिरिपायमूले जाव तत्थ णं महया अयमेयारूवे अग्गिसंभवे समणुभूए, तते गं तुमं मेहा ! तस्सेव दिवसस्स पुव्वावर ( प्र० पच्चावर० )हकालसमयंसि नियएणं जूहेणं सद्धिं समन्नागए यावि होत्था, तते गं तुमं मेहा ! सत्तुस्सेहे जाव सन्नि (पुव्वे ) जाइस्सरणे चउदंते मेरुष्पभे नाम हत्थी होत्था, तते णं तुज्झं मेहा अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था तं सेयं खलु मम इयाणिं- गंगाए महानदीए दाहिणिल्लंसि कूलंसि विंझगिरिपायमूले दवग्गि जाव (संताण पा० ) कारणट्ठा सएणं जूहेणं महालयं मंडलं घाइत्तएत्तिकट्टु एवं संपेहेसि त्ता सुहंसुहेणं विहरसि, तते गं तुमं मेहा ! अन्नया कदाई | पढमपाउसंसि महावुट्ठिकार्यंसि सन्निवइयंसि गंगाए महानदीए अदूरसामंते बहूहि हत्थीहिं जाव कलभियाहि य सत्तहि य हत्थिसएहिं संपुरिवुडे एगं महं जोयणपरिमंडलं महतिमहालयं मंडलं घाएसि, जं तत्थ तणं वा पत्तं वा कट्टं वा कंटए वा लया वा वल्ली वा खाणं ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥ पू. सागरजी म. संशोधित
४६
For Private And Personal
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
वारुक्खे वा खुवे वा तं सव्वं तिक्खुत्तो आहुणिय एगते एडेसित्ता पाएण उट्ठवेसि हत्थेणं गेण्हसि, तते णं तुम मेहा! तस्सेव मंडलस्स// अदूरसामंते गंगाए महानदीए दाहिणिल्ले कूले विंझगिरिपायमूले गिरीसु य जाव विहरसि, तते णं मेहा ! अनया कदाई मज्झिमए वरिसारत्तंसि महावुटिकायंसि सनिवइयंसि जेणेव से मंडले तेणेव उवागत्थसि त्ता दोच्चपि तच्चपि मंडलं धाएसि ना एवं चरिमे वासारत्तंसि महावुट्टिकायंसि सन्निवइयमाणंसि जेणेव से मंडले तेणेव उवागच्छसित्ता तच्चपि मंडलघायं करेसिजं तत्थ तणं वा जाव सुहंसुहेणे विहरसि, अह मेहा ! तुझं गइंदभावंभि वट्टमाणो कमेणं नलिणिवणविवहणगरे हेमंते कुंदलोहउद्धततुसारपउरंमि अतिक्ते अहिणवे गिम्हसमयंसि पत्ते वियट्टमाणेसुवणेसुवणकरेणुविविहदिण्णक्यपसवधाओ (कीलाकयंपसुधाओपा०) तुमं( उउयपा०) कुसुमक्यचामरकन्नपूरपरिमंडियाभिरामो मयवसविगसंतकडतडकिलिनगंधमदवारिणा सुरभिजणियगंधो करेणुपरिवारिओ उउसमत्तजणितसोभो काले दिणयरकरपयंडे परिसोसियतरूवरसिरिहरभीमतरदंसणिज्जेभिंगारखंतभेश्वरवेणाणाविहपत्तकद्वतणकय-1 वद्धतपइमारुयाइद्धनहयलपउम्भाणे(दुमगणेपा०)वालियादारुणतरे तण्हावसदोसदसियभभंतविविहसाव्यसभाउले भीमदरिसणिजे वय॒ते दारुणंमि गिम्हे मारुतवसपसरपसरियवियंभिएणंअब्भहियभीमभेरवरवण्यगारेणं महधारापडियसित्तउद्धायमाणधगधगधगंतपंद (सद् पा० )धुएणं दित्ततरसफुलिंगणं धूममालाउलेणं सावयसयंतकरणेणं अब्भहियवणदवेणं जालालोवियनिरुद्धधूमंधकारभीयो अंतपाल( आयवालो पा० )यमहत्तुंबइपुत्रको आकुंचियथोरपीवरको भयवसभयंतदित्तन्यणो वेगेण महामेहोव्व पवणोल्लियमहल्लरूवो | ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiran.org
Acharya Shri Kallashsagarsur Gyanmandir
|जेणेव कओते पुरा दवग्गिभयभीयहियएणं अवगयतणप्पएसरुक्खो रुक्खोद्देसो दवग्गिसंताणकारणहाए जेणेव मंडले तेणेव पहारेत्थ/ गमणाए, एक्को ताव एस गमो, तते णं तुझं मेहर! अन्या कदाई कमेणं पंचसु उसु समतिकतेसु गिम्हकालसमयसि जेहामूले मासे पायवसंघससमुट्ठिए जाव संवट्टिएसु मियपसुवपक्खिसिरीसिवे दिसो दिसिं विष्पलायमाणेसु तेहिं बहूहिं हत्थीहि २० सद्धिं जेणेव मंडले तेणेव पहारेत्थ गमणाए, तत्थ्णं अण्णे बहवे सीहा यवग्याय विगया दीविया अच्छा य तरच्छायपारासरा यसरभा य सियाला विराला सुणहा कोला ससा कोकंतिया चित्ता चिल्लला पुव्वपविठ्ठा अग्गिभयविहुया एगयओ बिलधभ्मेणं चिटुंति, तए णं तुम मेहा ! जेणेव से मंडले तेणेव उवागच्छसित्ता तेहिं बहूहिं सीहेहिं जाव चिल्ललएहि य एगयओ बिलधम्मेणं चिसि, तते णं तुम मेहा ! पाएणं गत्तं कंडुइस्सामीतिकटु पाए उक्खित्ते तंसिचणं अंतरंसि अन्नेहिं बलवन्तेहिं सत्तेहिं पणोलिजमाणे २ ससए अणुपवितु, तते णं तुम मेहा! गायं कंडुइत्ता पुणरवि पायं पडिनिक्खिविस्सामित्तिकटु तं ससयं अणुपविटुं पाससि त्ता पाणाणुकंप्याए भूयाणुकंपाए जीवाणुकंपाए सत्ताणु कंप्याए सो पाए अंतरा चेव संधारिए नो चेव णं णिक्खित्ते, तते णं तुमे मेहा! ताए पाणाणुकंपयाए जाव सत्ताणुकंप्याए संसारे परित्तीकते माणुस्साउए निबद्धे, तते णं से वणदवे अड्ढातिजाति रातिंदियाई तं वणं झामेइ त्ता निट्ठिए उवरए उवसंते विझाए याविहोत्था, तते णं ते बहवे सीहायजाव चिल्ललायतंवणदवं निट्ठियं जाव विझायंति पासंति त्ता अग्गिभयविष्यमुक्का तहाए य छुहाए य परब्भाहया समाणा मंडलातो पडिनिक्खमंतित्ता सव्वतो समता विष्यसरिस्था, (तए ण ते बहवे हत्थि जाव छुहाए ॥श्रीजाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
|य परब्भाहया समाणा तओ मंडलाओ पडिनिक्खिमंति त्ता दिसो दिसिं विष्यसरित्था,) तए णं तुम मेहा ! जुन्ने जराजजरियदेहे || सिढिलवलितयापिणद्धगने दुब्बले किलंते जुजिए पिवासिते अत्थामे अबले अपरकमे अचंकमणो वा ठाणुखंडे वेगेण विष्यसरिस्सामित्तिकटु पाए पसारेमाणे विज्जुहते विव रयतगिरिपब्भारे धरणितलंसि सव्वंगेहि य सन्निवइए, तते णं तव मेहा !! सरीरगंसि वेयणा पाउब्भूता उज्जला जाव दाहवईतिए यावि विहरसि, तते णं तुम मेह। ! तं उज्जलं जाव दुरहियासं तिन्नि राइंदियाई वेयणं वेएमाणे विहरित्ता एगं वाससतं पारमाउं पालइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे रायगिहे नगरे सेणितस्स रन्नो धारिणीए देवीए कुच्छिसि कुमारत्ताए पच्चायाए ।३२ ।तते णं तुम मेहा ! आणुपुव्वेणं गब्भवासाओ निक्खंते समाणे उम्मुक्कबालभावे जोव्वणगमणुपत्ते मम अंतिए मुंडे भवित्ता आगाराओ अणगारियं पव्वइए, तं जति जाव तुमे मेहा ! तिरिक्खजोणियभावमुवगएणं अपडिलबद्धसंभत्तयणलंभेणं से पाणे (प्र० पाये) पाणाणुकंपयाए जाव अंतरा चेव संधारिते नो चेवणं निक्खत्ते किमंग पुण तुम मेहा ! इयाणिं विपुलकुलसमुभवेणं निरुवहयसरीरदंते( पत्त पा०)लद्धपंचिंदिएणं एवं उठाणबलवीरियपुरिसगारपरक्कमसंजुत्तेणं मम अंतिए मुंडे भवित्ता आगारातो अणगारियं पव्वतिए समाणे सभणाणं निग्गंथाणं राओ पुव्वत्तावरत्तकालसमयंसिवायणाए जावधम्माणुओगचिंताए । ય૩વારસ વા પાસવાસ વી ગતિછમાણ ય
વિચ્છમાણ ય રથયટ્ટાણિ ય પાયઘટ્ટonણ ૨ ના રyગુંડાળિ य नो सम्भं सहसि खमसि तितिवखसि अहियासेसि?, तते णं तस्स मेहस्स अणगारस्स समणस्स भगवतो महावीरस्स अंतिए एतमझे ॥श्रीमाताधर्मकथाङ्गम् ॥
[ पू. सागर जी म. संचाविका
For Private And Personal
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| सोच्चा णिसम्म सुभेहिं परिणामेहिं पसत्थेहिं अझवसाणेहिं लेस्साहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं | ईहावूहभग्गणगवेसणं करेमाणस्स सन्निपुव्वे जातीसरणे समुध्यन्ने, एतमहं सम्मं अभिसमेति, तते गं से मेहे कुमारे समणेणं भगवया महावीरेणं संभारियपुव्वभवे जातीसंभरणे दुगुणाणीयसंवेगे आणंदयंसुपुन्नमुहे हरिसवसेणं धाराहयकंदबकं पिव समुस्ससितरोमकवे समणं भगवं महावीरं वंदति नम॑सति ता एवं वदासी अजपभिती णं भंते! मम दो अच्छीणि मोत्तूणं अवसेसे काए समणाणं | णिग्गंथाणं निसट्टेत्तिकट्टु पुणरवि समणं भगवं महावीरं वंदति नम॑सति ता एवं वदासी इच्छामि णं भंते ! इयाणि दोच्चंपि सयमेव पव्वावियं सयमेव मुंडावियं जाव सयमेव आयारगोयर जायामायावत्तियं धम्ममातिक्खह, तए णं समणे भगवं महावीरे मेहं कुमारं सयमेव पव्वावेइ जाव जायामायावत्तियं धम्ममाइक्खइ, एवं देवाणुप्पिया! गन्तव्वं एवं चिट्ठियव्वं एवं णिसीयव्वं एवं तुयट्टियव्वं एवं भुंजियव्वं भासियव्वं उद्याय २ पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमितव्वं, तते णं से मेहे समणस्स भगवओ महावीरस्स अयमेयारूवं धम्मियं उवएसं सम्मं पडिच्छति ता तह चिट्ठति जाव संजमेणं संजमति, तते णं से मेहे अणगारे जाए ईरियासमिए अणगारवन्नओ भाणियव्वो, तते णं से मेहे अणगारे समणस्स भगवतो महावीरस्स अंतिए एतारूवाणं थेराणं सामातियमातियाणि एक्कारस अंगातिं अहिज्जति ता बहूहिं चउत्थछट्ठट्ठमदसमदुवाल सेहिं मासद्धमासखमणेहिं अप्पाणं भावेमाणे विहरति, तते णं स० भ० महावीरे रायगिहाओ नगराओ गुणसिलाओ चेतियाओ पडिनिक्खमति ता बहिया जणवयविहारं विहरति । ३३ । तते णं से मेहे.
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
५०
पू. सागरजी म. संशोधित
For Private And Personal
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
अणगारे अन्नया कदाइ समणं भगवं वंदति नमंसति त्ता एवं वदासी इच्छामिणं भंते ! तुब्भेहिं अब्भणुनाते समाणे मासियं भिक्खुपडिमं| उवसंपजित्ताणं विहरित्तए, अहासुहं देवाणप्पिया ! मा पडिबन्धं रेह, तते णं से मेहे समणेणं भगवया० अब्भणुनाते समाणे मासियं| भिक्खुपडिम उवसंपजित्ताणं विहरति. मासि भिक्खुपडिमं अहासुत्तं अहाकल्पं अहामगं० सम्मकाएणं फासेति पालेति सोभेति तीरति किति सम्म कारणं फासेत्ता पानिना सोभेत्ता तीरत्ता किद्देत्ता पुणरविसमणं भगवं महावीरं वंदति नभसति त्ता एवं वदासी इच्छामिणं भंते! तुब्भेहिं अब्भणु-नाते समाणे दोभासियं भिक्खुपडिम उवसंपज्जित्ताणं विहरित्तए, अहासुहं देवाणुप्पिया ! मा पडिबन्धं करेह , जहा पढमाए अभिलावो तहदोच्चाए तच्चाए चउत्थाए पंचमाए छम्मासियाए सत्तमासियाए पढमसत्तराइंदियाए दोच्च्सत्तरातिंदियाए तइयंसत्तातिदियाए अहोरातिदियाएविएगराइंदियाएवि, तते णं से मेहे अणगारे बारस भिक्खुपडिमाओ सम्म कारणं फासेत्ता पालेत्ता सोभेत्ता तीरत्ता किहेता पुणरविवंदति नभसइत्ता एवं वदासी इच्छामिणं भंते! तुब्भेहिं अब्भणुनाए समाणे गुणरतणसंवच्छरं तवोकम्मं उवसंपज्जिताणं विहरित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह, तते णं से मेहे अणगारे पढममासं च्उत्थंच उत्थेणं अणिक्खित्तेणं त्वोकम्मेणं दिया ठाणुकुडुए सूराभिमुहे आयावणभूभीए आयावेमाणे रत्तिं वीरासणेणं अवाउडएणं दोच्चं मासं छटुंछटे० तच्चं मासं अट्ठमंअट्ठमणं० चउत्थं मासं दसमं २ अणिक्खित्तेणं तवोकम्भेणं दिया ठाणुकुडुए सूराभिमूहे
आयावणभूभीए आयावेमाणे रत्तिं वीरासणेणं अवाउडएणं पंचमं मासं दुवालसमं २ अणिक्खित्तेणं तवोकम्मेणं दिया ठाणकडुए || ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatiram.org
Acharya Shri Kailashsagarsun Gyanmandir
सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडतेणं, एवं खलु एएणं अभिलावणं छटे चोहसमं २ सत्तमे सोलसमं|| २ अट्ठमे अट्ठारसमं २ नवमे वीसतिम २ दसमे बावीसतिभं २ एक्कारसमे चउव्वीसतिमं बारसमे छब्बीसतिम २ तेरसमे अट्टावीसतिम २ चोदसमे तीसइमं २ पंचदसमे बत्तीसतिमं २ सोलसमे चउत्तीसतिम २ अणिक्वित्तेणं तवोकम्मेणं दिया ठाणुकुडुएणं सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेण य अवाउडतेण य, तते णं से मेहे अणगारे गुणरयणसंवच्छरं तवोकम्मं अहासुत्तं जाव सम्मकाएणं फासेइ पालेइ सोभेइ तीरेइ किट्टे अहासुत्तं अहापंजाव किट्टेतासमणं भगवं महावीरं वंदति नमंसति त्ता बहूहिं चउत्थ छट्टमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकभ्मेहिं अपाणं भावेमाणे विहरति । ३४। तते णं से मेहे अणगारे तेणं उरालेणं विपुलेणं सस्सिरीएणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणंधनेणं मंगल्लेणं उदग्गेणं उदारएणं उत्तमेणं महाणुभावेणंतवोकम्मेणं सुक्के भुक्खे लुक्खे निम्मंसे निस्सोणिए किडिकिडियाभूए अट्ठिचम्भावणद्धे किसे धमणिसंतए जाते यावि होत्या, जीवंजीवेणं गच्छति जीवंजीवेणं चिट्ठति भासं भासित्ता गिलायत्ति भासं भासमाणे गिलायति भासं भासिस्माभित्ति गिलायति से जहा नामए इंगालसगडियाइ वा कट्ठसगडियाइ वा पत्तसगडियाइ वा तिलसगडियाइ वा एरंडकट्ठसगडियाइ वा उण्हे दिना सुक्का समाणी ससदं गच्छइ ससई चिट्ठति एवामेव मेहे अणगारे ससई गच्छइ ससदं चिटुइ उवचिए तवेणं अवचिते मंससोणिएणं हुयासणे इव भासरासिपरिच्छिन्ने तवेणं तेएणं तवतेयसिरीए अतीव अतीव उवसोभेमाणे २ चिट्ठति, तेणं कालेणं० समणे भगवं महावीरे आइगरे तित्थगरे जाव पुव्वाणुपुब्दि || ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir चरमाणे गामाणुगामं दूतिजमाणे सुहंसुहेणं विहरमाणे जेणाभेव रायगिहे नगरे जेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति त्ता अहापडिरूवं उग्गहं उम्गिण्हित्ता संजमेणं तवसा अप्याणं भावमाणे विहरति, तते णं तस्स मेहस्स अणगारस्सराओरत्तावरत्तलसमयसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अझत्थिते जाव समुपजित्था एवं खलु अहं इमेणं उरालेणं तहेव जाव भासं भासिस्सामीती गिलामि तं अस्थि तामे उठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे सद्धा धिई संवेगे तंजाव ता मे अस्थि उहाणे कम्मे बले वीरिए पुरिसगारपरक्कमे सद्धा धिई संवेगे जाव इमे धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरति ताव ताव मे सेयं कल्लं पाउथ्यभायाए रयणीए जाव तेयसा जलंते सूरे समणं ३ वंदित्ता नमंसित्ता समणेणं भगवता महावीरेणं अब्भणुनायस्स समाणस्स सयमेव पंच महव्वयाई आरुहित्ता गोयमादिए समणे निगंथे निगंथीओ य खामेत्ता तहारूवेहिं कडाईहिं थेरेहिं सद्धिं विउलं पव्वयं सणियंसणियं दुरुहित्ता सयमेव मेहणसन्निगासं पुढवीसिलापट्टयं पडिलेहेत्ता संलेहणाझूसणाए झूसियस भत्तपाणपडियाइक्खितस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरत्तिए, एवं संपेहेति त्ता कल्लं पाउप्पभायाए रयणीए जाव जलते जेणेव समणे भगवं महावीरे तेणेव उवागच्छति त्ता समणं ३ तिक्खुत्तो आदाहिणं पदाहिणं करेइ त्ता वंदति नभंसति त्ता नच्चासन्ने नातिदूरे सुस्सूसमाणे नभंसमाणे अभिमुहे विणए पंजलियपुडे पज्जुवासति, मेहेत्ति समणे भगवं महावीरे मेहं अणगारं एवं वदासी से णूणं तव मेहा ! राओ पुव्वरत्तावत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयभ्यारूवे अझस्थिते जाव समुपजित्था एवं खलु अहं इमेणं ओरालेणं | ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
|जाव जेणेव अहं तेणेव हव्वमागए, से णूणं मेहा ! अढे सम? ?, हंता अस्थि, अहासुहं देवाणप्पिया ! मा पडिबंधं करेह, तते णं से मेहे अणगारे समणेणं भगवया० अब्मणुनाए समाणे हट्ठजावहियए उठाइ उडेइ त्ता समणं २ तिक्खुत्तो आयाहिणं पयाहिणं करेइ त्ता वंदइ नमसइ त्ता सयमेव पंच महव्व्याई आरुभेइ त्ता गोयमाति समणे निग्गंथे निग्गंथीओ यखामेति खामेत्ता यतहारूवेहिं कडाईहिं थेरेहि सद्धिं विपुलं पव्वयं सणियं २ दुरूहति त्ता सयमेव मेहधणसनिगासं पुढवीसिलापट्टयं पडिलेहति त्ता उच्चारपासवणभूमि पडिलेहति त्ता दब्भसंथारगं संथरति ता दब्भ० दुरूहति त्ता पुरत्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु एवं वदासी नमोऽत्थु णं अरिहंताणं भगवंताणं जाव संपत्ताणं, णमोऽत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स मम धम्मायरियस्स, वंदामिणं भगवंतं तत्थगयं इहगए पासउ मे भगवं तत्थगते इहगतं तिकटु वंदति नभंसइ त्ता एवं वदासी पुब्बिंपिय गं भए समणस्स ३ अंतिए सव्वे पाणाइवाए पच्चक्खाए मुसावाए अदिनादाणे मेहुणे परिगहे कोहे माणे माया लोभे पेजे दोसे कलहे अब्भक्खाणे पेसुन्ने परपरिवाए अरतिरती मायामोसे मिच्छादसणसल्ले पच्चक्खाते, इयाणिंपिणं अहं तस्सेव अंतिए सव्वं पाणातिवायं पच्चक्खामिजाव मिच्छादसणसलं पच्चक्खामि, सव्वं असणपाणखादिमसातिमंचव्विहंपिआहारं पच्चक्खामि जावजीवाए, जंपिय इमं सरीरं इ8 कंतं पियं जाव विविहा रोगायंका परीसहोवसग्गा फुसंती तिकट्ट एयंपियणं चरमेहिं ऊसासनिस्सासेहिं वोसिरामित्तिकटु संलेहणाफासए (झूसणाझूसिए पा०) भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरति, तते णं ते थे। भगवंतो | ॥श्रीजाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| मेहस्स अणगारस्स अगिलाए वेयावडियं करेंति, तते णं से मेहे अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए । सामाइयमाइयाई एक्कारस, अंगाई अहिज्जित्ता बहुपडिपुन्नाई दुवालस वरिसाई सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं| झोसेत्ता सद्वि भत्ताई अणसणाए छेदेत्ता आलोतियपडिक्कते उद्धियसले समाहिपत्ते आणुपुव्वेणं कालगए, तते णं ते थेरा भगवंतो मेहं अणगारं आणुपुव्वेणं कालगयं पासेति त्ता परिनिव्वाणवत्तियं त्ता काउस्सग्गं करेंति त्ता मेहस्सा आयारभंडयं गेण्हंति ता विउलाओ पव्वयाणो सणियं २ पच्चोरुहंति जेणामेव गुणसिलए चेइए जेणामेव समणे भगवं महावीरे तेणाणेव उवागच्छंति त्ता समणं ३ वंदंति नमसंति त्ता एवं क्यासी एवं खलु देवाणुप्पियाणं अंतेवासी मेहे णामं अणगारे पगइ भद्दए जाव विणीते से णं देवाणुम्पिएहिं अब्भणुनाए समाणे गोतमातिए समणे निग्गंथे निग्गंथीओ य खामेत्ता अम्हेहिं सद्धिं विउलं पव्वयं सणियं २ दुरूहति त्ता सयमेव मेघघणसन्निगासं | पुढवीसिलं पट्टयं पडिलेहेति ता भत्तपाणपडियाइक्खिते अणुपुव्वेणं कालगए, एस णं देवाणुम्पिया ! मेहस्स अणगारस्स आयारभंडए ||३५ । भंतेत्ति भगवं गोतमे समणं ३ वंदति नम॑सति त्ता एवं वदासी एवं खलु देवाणुप्पियाणं अंतेवासी मेहे णामं अणगारे से णं भंते! | मेहे अणगारे कालमासे कालं किच्चा कहिं उववन्त्रे ?, गोतमादि समणे भगवं महावीरे भगवं गोयमं एवं व्यासी एवं खलु गोयमा ! मम | अंतेवासी मेहे णामं अणगारे पगतिभद्दए जाव विणीए से णं तहारूवाणं थेराणं अंतिए सामाइयमाइयातिं एक्कारस अंगातिं अहिज्जति त्ता बारस भिक्खुपडिमाओ गुणरयणसंवच्छरं तवोकम्मं कारणं फासेत्ता जाव किट्टेत्ता भए अब्भणुन्नाए समाणे गोयमाई थेरे खामेइ
॥ श्रीज्ञानाधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
५५
For Private And Personal
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsuri Gyanmandir
त्ता तहारूवेहिं जाव विउलं पव्वयं दुरुहति त्ता दब्भसंथारगं संथरति त्ता दब्भसंथारोवगए सयमेव पंच महव्वए उच्चारेइ बारसवासाति सामण्णपरिगायं पाउणित्ता मासियाए संलेहणाए अयाणं झोसित्ता सढि भत्तातिं अणसणाए छेदेत्ता आलोइयपडिक्कंते उद्धियसल्ले समाहिपत्ते कालमासे कालं किच्चा उद्धं चंदिमसूरगहगणणक्खत्ततारारूवाणं बहूई जोयणाई बहूइंजोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई जोयणकोडीओ जोअणकोडाकोडीओ उड्ढं दूर उभ्यइत्ता सोहमीसाणसणंकुमारमाहिंदबंभलंतगमहासुक्कसहस्साराणयपाणयारणच्चुते तिण्णि य अट्ठारसुत्तरे गेवेजविमाणावाससए वीइवइत्ता विजए महाविमाणे देवत्ताए उववण्णे, तत्थ णं अत्थेगइयाणं देवाणं तेत्तीसंसागरोवमाई ठिई पं० तत्थ मेहस्सवि देवस्स तेत्तीसंसागरोवमातिं ठिती पं० एसणं भंते! मेहे देवेताओ देवलोयाओ आउक्खएणं ठितीक्खएणं भवक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिति कहिं उववजिहिति?, गोयमा! महाविदेहे | वासे सिज्झिहिति बुझिहिति मुच्चिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं काहिति । एवं खलु जंबू ! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं जाव संपत्तेणं अप्पो (५०) लंभनिमित्तं पढमस्स नायझयणस्स अयमढे पनत्तेत्ति बेमि ॥३६॥इति नायसुयक्खंधे मेधकुमारज्झ्य णं ॥१॥
जति णं भंते ! समणेणं भगवया महावीरेणं पढमस्स नायज्झ्यणस्स अयमढे पं० बितीयस्स णं भंते ! नायझयणस्स के अटे |पं०?,एवं खलु जंबू ! तेणं कालेणं० रायगिहे णामं नयरे होत्था (५० नगर)वत्रओ, तस्सणंरायगिहस्सणगरस्स बहिया उत्तरपुरच्छिमे| |॥ श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #69
--------------------------------------------------------------------------
________________
She Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsen Gyanmandit
दिसीभाए गुणसिलए नामं चेतिए होत्था वनओ, तस्स णं गुणसिलयस्स चेतियस्स अदूरसामंते एत्थ णं महं एगे जिण्णुजाणे यावि|| होत्था विणट्ठदेवउले परिसडियतोरणधरे नाणाविहगुच्छगुम्भलयावलिवच्छच्छाइए अणेगवालसयसंकणिजे यावि होत्था, तस्स णं जिनुज्जास्स बहुमज्झदेसभाए एत्थणं महं एगे भग्गकूवए याविहोत्था, तस्सणं भगकूवस्स अदूरसामंते एत्थ्णं महं एगे मालुयाकच्छए याविहोत्था, किण्हे किण्होभासेजावरम्मे महामेहनिरंबभूते (पत्तिए पुफिए फलिए हरियगरेरिजमाणे सिरीए अईव अईव उवसोभेमाणे चिट्ठइ पा०) बहूहिं रुक्खेहि य गुच्छेहि य गुम्मेहि यलयाहि यवल्लीहि य(तणेहि य) कुसेहि (कुविएहि पा०) यरवाणु (स्वत्त पा०) एहि य संछन्ने पलिच्छन्ने अंतो झुसिरे बाहिं गंभीरे अणेगवालसयसंकणिजे यावि होत्था । ३७। तत्थ णं रायगिहे नगरे धणे (प्र० धणे) नामं सत्थवाहे अड्ढे दित्ते जाव विउलभत्तपाणे, तस्सणं धस्स सत्थवाहस्स भद्दा नाम भारिया होत्था सुकुमालपाणिपाया अहीणपडिपुण्णपंचिंदियसरीरा लक्खणवंजणगुणोववेया माणुभ्माणप्पमाणपडिपुत्रसुजातसव्वंगसुंदरंगी ससिसोमागारा कंता पियदसणा सुरूवा करयलपरिमियतिवलियमझा कुंडलुल्लिहियगंडलेहा कोमुदीरयणियरपडिपुण्णसोमवयणा सिंगारागारचारुवेसा जाव पडिरूवा वंझा अवियाउरी जाणुकोप्परमाया यावि होत्था । ३८। तस्स णं धणस्स सत्थवाहस्स पंथए नाम दासचेडे होत्था सव्वंगसुंदरंगे मंसोवचिते बालकीलावणकुसले यावि होत्था, तते णं से धण्णे सत्यवाहे रायगिहे नयरे बहूणं नगरनिगमसेविसत्थवाहाणं अट्ठारसह य सेणियप्पसेणीणं बहुसु कज्जेसु य कुडुंबेसु य मंतेसु य जाव चक्खुभूते यावि होत्था नियगस्सवियणं कुडुंबस्स बहुसु य कज्जेसु | # શ્રીમાતાથર્મથામ
पू. सागरजी म. संशोधित
For Private And Personal
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiran.org
Acharya Shri Kailashsagarsun Gyanmandir
जाव चक्खुभूते यावि होत्था १३९। तत्थ णं रायगिहे नगरे विजए नामे तकरे होत्था पावे चंडालरूवे भीमतररुद्दकम्मे आरुसियदित्तरत्तनयणे|| खरफरुसमहल्लविगयबीभत्थदाढिए असंपुडितउटे उदधुयपइन्नलंबंतमुद्धए भमराहुक्ने निरणुक्कोसे निरणुतावे दारुणे पइभए निसंसतिए (संसे पा०) निराणुकंपे अहिव्व एगंतदिट्ठिए खुरेव एगंतधाराए गिद्धव आमिसतलिच्छे अग्गिमिव सव्वभक्खे जलमिव सव्वगाही उकंचणवंचणमायानियडिकूडकवडसाइसंपओगबहुले चिरनगरविणदुट्ठसीलायारचरित्ते जूयपसंगी मज्जपसंगी भोजपसंगी मंसपसंगी दारुणे हिययदारए (जणहियाकारए पा०) साहसिए संधिच्छेयए उवहिए विस्संभघाती आलीयगतित्थभेयलहत्थसंपउत्ते परस्स दव्वहरणमि निच्चं अणुबंधे तिव्ववेरे रायगिहस्स नगरस्स बहूणि अइगमणाणि य दाराणि य अवदाराणि य छिंडिओ य खंडीओ य नगरनिद्धमणाणियसंवट्ठणाणिय निवट्ठणाणिय जूवखलयाणियपाणागाराणिय वेसागाराणि यतदाराणाणिय तक्करट्ठाणाणि यतकरघाणि य सिंगाडगाणि यतियाणि य चउकाणि यचच्चाणि य नागधराणि य भूयधराणि यजक्खदेउलाणियसमाणिय पवाणि य पणियसालाणिय सुनधराणिय आभोएमाणे २ मागमाणे गवेसमाणे बहुजणस्स छिद्देसु य विसमेसु य विहुरेसु य वसणेसु य अब्दएसु य उस्सवेसु पसवेसु य तिहीसु छणेसु य जत्रेसु य पव्वणीसु य मत्तपमत्तस्स य वक्खित्तस्स य वाउलस्स य सुहितस्स य दुक्खियस्सय विदेसत्थस्स य विष्पवसियस्सयमगंच छिदं च विरहं च अंतरं च भागमाणे गवेसमाणे एवं चणं विहरति, बहियाविय गंरायगिहस्स नगरस्स आरामेसु य उज्जाणेसु य वावियोक्खरणीदीहियागुंजालियासरेसु य सरपंतिसु य सरसरपंतियासु जिण्णुजाणेसु ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shn Kalashsagarsuri Gyanmandir यभागकूवएसुयमालुयाकच्छएसुयसुसाणएसुय गिरिकंदरलेणउवट्ठाणे (प्र० साले)सुय बहुजणस्स छिद्देसुयजाव एवं चणं विहरति ।४। तते णं तीसे भहाए भारियाए अन्नया कयाई पुव्वरत्वावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणीए अयमेयारूवे अझथिए जाव समुपजित्था अहं धण्णेण सत्थवाहेण सद्धिं बहूणि वासाणि सहफरिसरसगंधरूवाणि माणुस्सगाई कामभोगाई पच्च्णुभवमाणी विहरामि, नो चेवणं अहं दारगंवा दारिगंवा पयाया(प्र० प्यामिक तं धन्नाओणं ताओ अम्मयाओ जावसुलद्धे णं माणुस्सए जम्मजीवियफले तासिंअभ्भयाणं जासिं मन्ने णिगयकुच्छिसंभूयातिथणदुद्धलुद्धयातिं महरसमुल्लावगातिं मम्मणपयं पियाति थणमूलकक्खदेसभागं अभिसरमाणातिं मुद्धयाई थणयं पियंति, ततो य कोमलकमलोवमेहिं हत्थेहिं गिण्हिऊणं उच्छंगे निवेसियाई देति समुल्लावर पिए सुमहरे पुणो २ मंजुलप्पमणित, तं अहन अधना अपुन्न। अलक्खणा ( अक्यपुन्ना एत्तो एगमवि न पत्ता, तं सेयं मम कल्लं पाउपभायाए रयणीए जाव जलते धणं सत्थवाहं आपुच्छित्ता धण्णेणं सत्यवाहे अब्भणुनाया समाणी सुबहु विपुलं असणपाणखातिमसातिभं उवक्खडावेत्ता सुबहुं पुण्फ( वत्थ )गंधमल्लालंकारं गहाय बहूहि मित्तनातिनियगसयणसंबंधिपरिजणमहिलाहिं सद्धिं संपरिवुडा जाई इमाई रायगिहस्स नगरस्स बहिया णागाणि य भूयाणि यजक्खाणि य इंदाणियखंदाणि यरुहाणिय सेवाणि य वेसमणाणियनत्थ्णं बहूणं नागपडिमाणय जाव वेसमाणपडिमाणयमहरिहं पुष्पच्चणियं करेत्ता जाणुपायपडियाए एवं वइत्तएं जड़ अहं देवाणुप्पिया! दारगंवा दारिगंवा फ्यायामि तो णं अहं तुब्भ जायं च दायं च भायं च अक्खयणिहिं च अणुवढेमित्ति | ॥ श्रीजानाधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kalashsagarsuri Gyanmandir
कटु उवातियं उवाइत्तए, एवं संपेहेति त्ता कल्लं जाव जलते जेणामेव धणे सत्थवाहे तेणामेव उवागच्छति त्ता एवं वदासी एवं खलु अहं देवाणुप्पिया ! तुब्भेहिं सद्धिं बहूई वासातिं जाव देंति समुल्लावए सुमहुरे पुणो २ मंजुलप्यभणिते तण्णं अहं अहन्ना अपुत्रा अकयलक्खणा एत्तो एगमविन पत्ता, तं इच्छामिणं देवाणुप्पिया! तुब्भेहिं अब्भणुनाता समाणी विपुलं असणं ४ जाव अणुवड्ढेमि उवाइयं करेत्तए, तते णंधण्णे सत्थवाहे भई भारियं एवं वदासीममंपियणं (खलु) देवाणुप्पिए ! एस चेव मणोरहेकह णं तुमंदारगं वा दारियं वा प्याएजसि ?, भहाए सत्थवाहीए एयमदुमणजाणति, तते णं सा भहा सत्थवाही धणेणं सत्थवाहेणं अब्भणनाता समाणी हट्टतुट्ठजावहयहियया विपुलं असणपाणखातिमसातिम उवक्खडावेति त्ता सुबहुं पुष्पगंधवत्थमल्लालंकारं गेण्हति त्ता सयाओ गिहाओ निग्गच्छति त्ता रायगिहं नगरं मझंमज्झेणं निग्गच्छति त्ता जेणेव पोखरिणी तेणेव उवागच्छति त्ता पुक्खरिणीए तीरे सुबहुं पुष्पजावमलालंकारं ठवेइ त्ता पुक्खरिणिं ओगाहइ त्ता जलमजणं करेति जलकीडं करेति त्ता हागा क्यबलिकम्मा उल्लपडसाडिगा जाई तत्थ उप्पलाई जाव सहस्सपत्ताई ताई गिण्हइ त्ता पुक्खरिणीओ पच्चोरुहइ त्ता तं सुबहु पुष्पवत्थगंधमल्लं गेण्हति त्ता जेणामेव नागघरए य जाव वेसभणघरए य तेणेव उवागच्छति त्ता तत्थ णं नागपडिमाण य जाव वेसमणपडिमाण य आलोए पणाभं रेइ ईसिं पच्चुन्नभइ त्ता लोमहत्थगं परामुसइ त्ता नागपडिमाओ य जाव वेसमणपडिमाओ य लोमहत्थेणं यमज्जति उदगधाराए अब्भुक्खेति त्ता पम्ह(ल) सुकुमालाए गंधकासाईए गायाई लूहेइ त्ता महरिहं वत्थारुहणं च मल्लारुहणं च गंधारुहणं च चुनारुहणं च वनारुहणं च ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyapmandir
करेति त्ता जावधूवं डहति त्ता जानुपायपडिया पंजलिउडा एवं वदासी जइ णं अहं दारगंवा दारिगंवा पयायामि तो णं अहं जायं च| जाव अणुवढेमि त्ति कटु उवातियं रेति त्ता जेणेव पोखरिणी तेणेव उवागच्छति त्ता विपुलं असणं ४ आसाएमाणी जाव विहरति, जिमिया जाव सुइभूया जेणेव सए गिहे तेणेव उवागया, अदुत्तरं चणं भद्दा सत्थवाही चाउद्दसटुमुद्दिठ्ठपुनमासिणीसु विपुलं असणं ४ उवक्खडेति त्ता बहवे नागा यजाव वेसमा य उवायमाणी जाव एवंचणं विहरति । ४१शेतते सा भद्दा सत्थवाही अन्नया क्याई केणति कालंतरेणं आवनसत्ता जाया यावि होत्था, तते णं तीसे भदाए सत्थवाहीए दोसु मासेसु वीतिकंतेसु ततिए मासे वट्टमाणे इमेयारुवे दोहले पाउब्भूते धनाओणंताओ अभ्याओ जावक्यलक्खणाओणंताओ अभ्मयाओ जाओण विउलं असणं ४ सुबहुयं पुष्पवत्थगंधभल्लालंकारं गहाय भित्तनातिनियगसयणसंबंधिपरियण(प्र० नयर) महिलियाहि यसद्धिं संपरिवडाओ रायगिह नगर मन्झूमझेणं निग्गच्छंति ना जेणेव पुस्खरिणी तेणेव उवागच्छंति त्ता पोखरिणी ओगाहिंति त्ता ण्हायाओ क्यबलिकम्माओ सव्वालंकारविभूसियाओ विपुलं असणं ४ आसाएमाणीओ जाव पडिभुंजेमाणीओ दोहलं विणेति एवं संपेहेति त्ता कल्लं जाव जलते
उवागच्छति त्ताधण्णं सत्थवाहं एवं वदासी एवं खल देवाणप्पिया! मम तस्स गब्भस्स जाव विणंतितं इच्छामिणं देवाणुप्पिया! तुब्भेहिं अब्भणुनाता समाणी जाव विहरत्तिए, अहासुहं देवाणुप्पिया! मा पडिबंधं रेह, तते णं सा भदा मत्थवाही धणेणं सत्थवाहेणं अब्णुनाया समाणी हद्वतुट्टा जाव विपुलं असणं ४ जावण्हाया जाव उल्लपडसाडगा जेणेव नागधरते ॥ श्रीज्ञाताधर्मकशाण ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kalashsagarsuri Gyanmandir वधूव क्षतिपणामं करेति ताmaखरिणी तेणेव उवागच्छति त्ता तते ताओ मित्तनातिजावनगरमहिलाओ भदं सत्यवाहि || सवालंकारविभूसितं करेंति, तते णं सा भद्दा सत्थवाही ताहि भित्तनातिनियगस्यणसंबंधिपरिजणणगरमहिलियाहिं सद्धिं तं विपुलं अj ४ जाव परिभुंजमाणी यदोहलं विणेति त्ता जामेव दिसिंपाउब्भूता तामेव दिसिं पडिगया मते णंसा भद्दा सत्थवाही संपुनडोहला जाय नं गम्भं सुहंसुहेणं परिवहति, तते णं सा भद्दा सत्थवाही णवण्हं मासाणं बहुपडिपुत्राणं अट्ठमाण(प्र० २) राइंदियाणं| सकमालपाणिपादं जावदारगं पयाया, तते णं तस्सदारगस्स अम्मापियरो पढमे दिवसे जातकम्मं करेंति त्ता तहेव जाव विपुलं असणं २४ उवक्खडावेति त्ता तहेव मित्तनाति० भोयावेत्ता अयमेयारूवं गोनं गुणनिष्फन नामधेनं करेंति जम्हा णं अहं इमे दारए बहूणं नागपडिमाण य जाव वेसमणपडिमाण य उवाइयलद्धे णं तं होउणं अहं इमे दारए देवदिननामेणं, तते णं तस्स दारगस्स अम्मापियरो नामधिज करेंति देवदिन्नति, तते णं तस्स दारगस्स अम्मापियरो जायं च दायं च भायं च अक्खयनिहिं च अणुवट्टिति । ४२। तते णं से
थए दासचेडए देवदिवस बालग्गाही जाए, देवदिनं दास्यं कडीए गेण्हति त्ता बहूहिं डिभएहि य डिंभगाहि य दारएहि यदारियाहि य(x कमारेहि य) कमारियाहि यसद्धिं संपरिवुडे (x अभिरममाणे) अभिरमति, तते णं सा भद्दा सत्थवाही अन्या कयाई देवदित्रं दारयं ण्हायं क्यबलिकम्भं क्यकोउयमंगलपायच्छित्तं सव्वालंकारभूसियं करेति पंथयस्स दासचेडयस्स हत्थ्यसि दलयनि, तते णं से पंथए दासचेडए भद्दाए सत्यवाहीए हत्थाओ देवदिनं दारगं कडिए गिण्हति त्ता सयातो गिहाओ पडिनिक्खमति त्ता बहूहिं डिभएहि य ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsur Gyanmandir
डिभियाहि य जाव कुमारियाहि यसद्धिं संपरिखुडे जेणेव रायमग्गे तेणेव उवागच्छइत्ता देवदिन्नं दारगं एगति ठावेति त्ता बहूहिं| डिभएहि य जाव कुमारियाहि य सद्धिं संपरिवुडे पमत्ते यावि होत्था, इमे यणं विजए तक्करे रायगिहस्स नगरस्स बहूणि बाराणि य अवदाराणियतहेव जाव आभोएमाणे मम्गेमाणेगवेसेमाणे जेणेव देवदिन्नेदारए तेणेव उवागच्छइत्ता देवदिनं दारगंसव्वालंकारविभूसियं पासति त्ता देवदिन्नस्स दारगस्स आभरणालंकारेसु मुच्छिए गढिए गिद्धे अझोववत्रे पंथयं दासचेडं पमत्तं पासति त्ता दिसालोयं करेति त्ता देवदिनं दारगं गेण्हति त्ता कक्खंसि अल्लियावेति त्ता उत्तरिजेणं पिहेइ त्ता सिग्धं तुरियं चवलं चेतियं रायगिहस्सु नगरस्स अवदारणं निग्गच्छति त्ता जेणेव जिण्णुजाणे जेणेव भगकूवर तेणेव उवागच्छति त्ता देवदिन्नं दारयं जीवियाओ वनगेवति त्ता आभरणालंकारं गेण्हति त्ता देवदिनस्सदारगस्ससरीरगं निप्याणं निच्चेटुंजीवियविष्यजढं भगकूवा पक्खिवति ता जेणेवमायाकच्छए तेणेव उवागच्छति त्ता भालुथाकच्छयं अणुपविसति त्ता निच्चले निष्फंदे तुसिणीए दिवसे खि( ५० ख) वेमाणे चिट्ठति । ४३। तते णं से पंथए दासचेडे तओ मुहुत्तं तरस्स जेणेव देवदिन्ने दारए ठविए तेणेव उवागच्छति त्ता देवदिनं दारगं तंसि ठाणसि अपासमाणे रोयमाणे कंदमाणे विलवमाणे देवदिन्नदारगस्स सव्वतो समंता मागणगवेसणं करेइ त्ता देवदिन्नस्स दारगस्स कत्थई सुतिं वा खुतिं वा खुतिं वा पउत्तिं वा अलभमाणे जेणेव सए गिहे जेणेव धण्णे सत्थवाहे तेणेव उवागच्छति त्ताधण्णं सत्थवाहं एवं वदासी एवं खलु सामी ! भद्दा सत्थवाही देवदिन्ने दारयं हायं जाव मम हत्थंसि दलयति तते णं अहं देवदिन्नं दारयं कडीए गिहामि त्ता जाव || श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म.संशोधित
For Private And Personal
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
मम्गणगवेसणं करेमितं नणज्जति णं सामी ! देवदिन्ने दारए.केणइ (प्र० णीइए वाहते वा अवहिए वा अवक्खित्ते वा पायवडिए|| धण्णस्स सत्यवाहस्स एतमढे निवेदेति, तते णं से धण्णे सत्यवाहे पंथ्यदासचेडयस्स एतमलु सोच्चा णिसम्म तेण य महया पुत्तसोएणाभिभूते समाणे परसुणियत्तेव चंपगपायवेधसति धरणीयलंसि सव्वंगेहि सन्निवइए, ततेणं से धणे सत्थवाहे ततो मुहुत्तेतरस्स आसत्थे पर कि)च्छागययाणे देवदिनस्स दारगस्स सव्वतो समंता मग्गणगवेसणं करेति देवदित्रस्स दारगस्स कथइ सुई वा खुइंवा पाउत्तिं वा अलभमाणे जेणेव सए गिहे तेणेव उवागच्छइ त्ता महत्थं पाहुडं गेण्हति त्ता जेणेव नगरगुत्तिया तेणेव उवागच्छति त्तातं महत्थं पाहुडं उवणेति त्ता एवं क्यासि एवं खलु देवाणुप्पिया ! मम पुत्ते भद्दाए भारियाए अत्तए देवदिने नाम दारए इढे जाव उंबरपुष्पंपिव दुल्लहे सवणयाए किभंग पुण पासणयाए ?, तते णं सा भद्दा देवदिन्नं हायं सव्वालंकारविभूसियं पंथगस्स हत्थे दलाति जाव पायवडिए तं मम निवेदेति, तं इच्छामि णं देवाणुप्पिया ! देवदिनदारगस्स सव्वओ समंता मगणगवेसणं काउं (प्र० कयं)।तए णं ते नगरगोत्तिया धणेणं सत्थवाहेणं एवं वुत्ता समाणा सत्रद्धवद्धवम्मियकवया उप्पीलियसरासणवट्टिया जाव गहियाउहपहरणा धण्णेणं सत्थवाहेणं सद्धिं रायगिहस्स नगरस्स बहूणि अतिगमणाणिय जाव पवासु य मग्गणगवेसणं करेमाणा रायगिहाओ नगराओ पडिनिक्खमंति त्ता जेणेव जिण्णुजाणे जेणेव भग्गकूवर तेणेव उवागच्छंति त्ता देवदिनस्स दारगस्स सरीरगं निप्पाणं निच्चेटुं जीव (प्र० जीविय प्र० जाव) विष्पजढं पासंति त्ता हा हा अहो अकजमितिकट्टु देवदिन्नं दारगं भगकूवाओ उत्तारेंति त्ता धणस्स ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsuri Gyanmandir
सत्थवाहस्स हत्थेणं दलयंति । ४४। तते णं ते नगरगुत्तिया विजयस्स तक्करस्स प्यमम्गमणुगच्छमाा जेणेव मालुयाकच्छए तेणेव|| उवागच्छं ति त्ता मालुयाकच्छयं अणुपविसंति त्ता विजयं तकरं ससक्खं सहोढं सगेवेज जीवगाहं गिण्हति त्ता अट्ठिमुट्ठिजाणुकोप्परपहारसंभग्गमहियगत्तं करेंति त्ता अवउडाबन्धणं करेंति त्ता देवदित्रगस्स दारगस्स आभरणं गेण्हति त्ता विजयस्स तकरस्सगीवाए बंधंति त्ता मालुयाकच्छगाओ पडिनिक्खमंतित्ता जेणेवरायगिहे नगरे तेणेव उवागच्छंति त्ता रायगिहं नगरं अणुपविसंति त्ता रायगिहे नगरे सिंघाडगतियचउक्कचच्चमहापहपहेसु कसप्पहारे यलयप्पहारे य छिवापहारे य निवाएमाणा छारं च धूलिं च कयवरं च उवरि पक्किरमाणा २ महया २ सद्देणं उग्धोसेमाणा एवं वदंति एस देवाणुप्पिया ! विजए नाभं तकरे जाव गिद्धेविव आमिसभक्खी बालधायए बालमार५,तं नो खलु देवाणुप्पिया! एयरस केति (x राया वा रायपुत्ते वा) रायमच्चे वा अवरज्झति एत्थडे (जन्नत्थ पा०) अपणो सयाति कमाई अवरझंति तिकट्ठ जेणामेव चारगसाला तेणामेव उवागच्छंति त्ता हडिबंधणं करेंति त्ता भत्तपाणनिरोहं करेति त्ता भत्तपाणनिरोहं करेंति त्ता तिसंझंकसम्पहारे य जाव निवाएमाणा विहरंति, तते णं सेधण्णे सत्थवाहे भित्तनातिनियगसयणसंबंधिपरियणेणं सद्धिं रोयमाणे जाव विलवमाणे देवदिनस्स दारगस्स सरीरस्स महया इड्ढीसक्कारसमुदएणं निहरणं करेंति त्ता बहूई लोतियातिमयगकिच्चाई करेंति ना केणइ कालंतरेणं अवगयसोए जाए यावि होत्था । ४५। तते णं से सत्थवाहे अन्नया कयाई लहूसयंसिरायावराहसि संपलत्ते जाए यावि होत्था, तते णं ते नगरगुत्तिया धणं सत्थवाहं गेण्हति त्ता जेणेव चारगे तेणेव उवागच्छंति |॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
ताचारगं अणुपवेसंति त्ता विजएणं तकरणं सद्धिं एगयओ हडिबंधणं करेंति,त्ते णंसा भद्दा भारिया कल्लं जाव जलते विपुलं असणं ४ उवक्खडेति त्ता भोयणपिडयं(ए पा०)क(भपा०रेति त्ता भोयणाई पक्खिवति लंछियमुद्दियं करेइत्ता एगंच सुरभिवारिपडिपुन्नं दगवारयं करेति त्ता पंथ्यं दासचेड सहावेति त्ता एवं वदासि गच्छ णं तुम देवाणुप्पिया ! इमं विपुलं असणं ४ गहाय चारगसालाए धण्णस्स सत्थवाहस्स उवणेहि, तते णं से पंथए भद्दाए सत्थवाहीए एवं वुत्ते सभाणे हद्वतुढे तं भोयणपिडयं तं च सुरभिवरवारिपडिपुत्रं दगवारयं गेहति त्ता सयाओ गिहाओ पडिनिक्खमति त्ता रायगिहे नगरे मझमझेणं जेणेव चारगसाला जेणेव धने सत्थवाहे तेणेव उवागच्छति त्ता भोयणपिडयंठावेति त्ता उल्लंछति त्ता भायणाई गेण्हति त्ता भायणाई धोवेति त्ता हत्थसोयं दलयति त्ताधण्णं सत्थवाहं तेणं विपुलेणं असण०४ परिवेसति, तते णं से विजए तक्करे धणं सत्थवाहं एवं वदासी तुमण्णं देवाणुप्पिया ! मम एयाओ विपुलातो असण०४ संविभागं करेहि,ततेणं सेधणे सत्थवाहे विजयं तकरं एवं वदासी अवियाइं अहं विजया! एयं विपुलं असणं ४ कायाणं वासुणगाणं वा दलएज्जा उक्कुरुडियाए वाणंछड्डेजा नो चेवणं तव पुत्तमारगस्स अरिस्स वेरियस्स पडिणीयस्स पच्चामित्तस्स एत्तो विपुलाओ असण० ४ संविभागं रेज्जामि, तते णं से धण्णे सत्थवाहे तं विपुलं असणं ४ आहारेति त्ता तं पंथ्यं पडिविसजेति, तते णं से पंथए दासचेडे तं भोयणपिडगं गिण्हति त्ता जामेव दिसिं पाउब्भूते तामेव दिसिं पडिगए, तते णं तस्स धण्णस्स सत्थवाहस्स तं विपुलं असणं ४ आहारियस्स समाणस्स उच्चारपासवणे णं उब्बाहित्था, तते णं से धणे सत्थवाहे विजयं तकरं एवं वदासि एहि ताव |॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
विजया! एगंतमवतमामो जेणे अहं उच्चारपासवर्ण परिवेमि, तते णं से विजए तक्करे धण्णं सत्थवाहं एवं क्यासि तुब्भं देवाणुप्पिया! विपुलं असणं ४ आहारियस्स अस्थि उच्चारे वा पासवणे वा ममन्नं देवाणुप्पिया ! इमेहिं बहूहिं कसप्पहारेहि य जाव ल्यापहारेहि य तण्हाए य छुहाए य परब्भवमाणस्स णस्थि केई उच्चारे वा पासवणे वा तं छंदेणं तुम देवाणुप्पिया ! एगते अवकभित्ता उच्चारपासवर्ण परिवेति, तते णं से धणे सत्थवाहे विजएणं तकरणं एवं वुत्ते समाणे तुसिणीए संचिट्ठति, तते णं से धणे सत्थवाहे मुहुरंतरस्स बलियतरागं उच्चारपासवणेणं उब्बाहिजमाणे विजयं तकरं एवं वदासी एहि ताव विजया! जाव अवकमामो, तते णं से विजए घण्णं सत्यवाहं एवं वदासी जइ णं तुमं देवाणुप्पिया ! ततो विपुलाओ असण० ४ संविभागं करेसि ततोऽहं तुमेहिं सद्धिं एगंतं अवकमामि, तते णं से धण्णे सत्थवाहे विजयं एवं वदासी अहन्नं तुब्धं ततो विपुलाओ असण ०४ संविभागं करिस्सामि, तते णं से विजए धण्णस्स सत्थवाहस्स एयमटुं पडिसुणेति,ततेणं से विजए धण्णेणंसद्धिं एगते अवकमेति उच्चारपासवणं परिद्ववेति आयंति चोक्खे परमसुइभूए तमेव ठाणं उवसंकभित्ताण विहरति, तते णंसा भद्दा कल्लं जाव जलते विपुलं असणं ४ जाव परिवेसेति, तते णं से धण्णे सत्थवाहे विजयस्स तक्करस्स ततो विपुलाओ असण०४ संविभागं रेति, तते णं से धणे सत्थ्वाहे पंथ्यं दासचेडं विसज्जेति, तते णं से पंथए भोयणपिडयंगहाय चारगाओ पडिनिक्खमति त्तारायगिहं नगरं मज्झंसज्झेणं जेणेव सए गेहे जेणेव भद्दा भारिया तेणेव उवागच्छद त्ता भई सत्थवाहिणिं एवं वयासी एवं वयासी एवं खलु देवाणुप्पिए ! धण्णे सत्थवाहे त( प्र० हे ) व पुत्तधायगस्स जाव पच्चाभित्तस्स || ॥श्रीज्ञानाथ कथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsuri Gyanmandir
ताओ विपुलाओ असण०४ संविभागं करेति। ४६ तते णंसा भद्दा सत्थवाही पंथ्यस्सदासचेडयस्स अंतिए एयमढे सोच्चा आसुरुत्ता रुठ्ठा जाव भिसिमिसेमाणाधण्णस्स सत्थवाहस्स पओसमावज्जति, ततो णं से धण्णे सत्थवाहे अन्नया कयाई भित्तनातिनियगसयणसंबंधिपरियणेणंसएणय अत्थसारेणं रायजातो अप्पाणं मोयावेति त्ता चारगसालाओ पडिनिक्खिमति त्ता जेणेव अलंकारियसभा तेणेव उवागच्छति त्ता अलंकारियकम्मं करेति (५० करावेइ)त्ता जेणेव पुस्खरिणी तेणेव उवागच्छति त्ता अह (प्र० अहाक्य) धोयमट्टियं गेण्हति पोक्खरिणी ओगाहति त्ता जलमजणं करेति त्ता हाए क्यबलिकम्मे जाव रायगिहं नगरं अणुपविसति रायगिहनगरस्स मझूमझेणं जेणेव सए गिए तेणेव पधारेत्य गमणाए, तते णं तं धणं सत्थवाहं एज्जमाणं पासित्ता रायगिहे नगरे बहवे नियगसेट्ठिसत्थवाहपभितओ आढ़ति परिजाणंति सकारेंति सम्भाणेति अब्भुढेति सरीरकुसलं पुच्छंति, तते णं से धण्णे जेणेव सए गिहे तेणेव उवागच्छति त्ता जाविय से तत्थ बाहिरिया परिसा भवति तं० दासाति वा पेस्साति वा भियगाइ वा भाइइलगाइ वा सेवियणं धण्णं सत्थवाहं एजंतं पासति त्ता पायवडियाए खेमकुसलं पुच्छंति, जावि य से तत्थ अब्भतरिया परिसा भवति तं०-मायाइ भवति तं०-मायाइ वा पियाइ वा भायाति वा भगिणीति वा सावि यणं धणं सत्थवाहं एजमाणं पासति त्ता आसणाओ अब्भुटेति ना कंठाकंठियं अवयासिय बाहप्पभोक्खणं करेति, तते णं से धणे सत्थवाहे जेणेव भद्दा भारिया तेणेव उवागच्छति, तते णं सा भद्दा धण्णं सत्थवाहं एज्जमाणं पासति पासित्ता णो आढाति नो परियाणाति अणाढायमाणी अपरिजाणाणी तुसिणीया परम्भुहा संचिट्ठति, ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तते गं से घण्णे सत्थवाहे भदं भारियं एवं वदासी किन्नं तुब्भं देवाणुम्पिए! न तुट्ठी वा न हरिसे वा नाणंदे वा जं मए सएणं अत्थसारेणं | रायकज्जातो अप्पाणं विमोतिए ?, तते णं सा भद्दा घण्णं सत्यवाहं एवं वदासी कहन्नं देवाणुप्पिया ! मम तुट्ठी वा जाव आणंदे वा भविस्सति ? जेणं तुमं मम पुत्तधायगस्स जाव पच्चामित्तस्स ततो विपुलातो असण०४ संविभागं करेसि, तते गं से धण्णे भदं एवं वदासी नो खलु देवाणुम्पिए ! धम्मोत्ति वा तवोत्ति वा कयपडिकइया वा लोगजत्ताति वा नायएति वा घाडिएति वा सहाएति वा सुहिति वा ततो विपुलातो असण० ४ संविभागे कए नन्नत्थ सरीरचिंताए तते णं सा भद्दा घण्णेणं सत्थवाहेणं एवं वृत्ता समाणी हट्ट जाव आसणातो अब्भुद्वेति कंठाकंठिं अवयासेति खेमकुसलं पुच्छति त्ता व्हाया जाव पायच्छित्ता विपुलातिं भोगभोगाई भुंजमाणी विहरति, तते णं से विजए तकरे चारगसालाए तेहिं बंधेहिं वहेहिं कसप्पहारेहि य जाव तण्हाए य छुहाए य परब्भवमाणे कालमासे कालं किच्चा नरएस नेरइयत्ताए उववन्ने, से णं तत्थ नेरइए जाते काले कालोभासे जाव वेयणं पच्चणुभवमाणे विहरड़, से णं ततो उव्वट्टित्ता अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकं तारं अणुपरियट्टिस्सति, एवामेव जंबू ! जे णं अम्हं निग्गंथो वा निग्गंथी वा आयरियउवज्झायाणं अंतिए मुंडे भवित्ता आगाराओ अणगारियं पव्वतिए समाणे विपुलमणिमुत्तियधणकणगरयणसारेणं लुब्भति सेविय एवं चेव । ४७ । तेणं कालेणं० धम्मघोसा नामं थेरा भगवंतो जातिसंपन्ना जाव पुव्वाणुपुव्विं चरमाणा जाव जेणेव रायगिहे नगरे जेणेव गुणसिलए चेतिए जाव अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया
॥ श्रीज्ञानाधर्मकथाङ्गम् ॥
६९
पू. सागरजी म. संशोधित
For Private And Personal
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandr | धम्मो कहिओ, तते णं तस्सधण्णस्स सत्थवाहस्स बहुजणस्स अंतिए एत्महूँ सोच्चा णिसम्म इमेतारूवे अज्झस्थिते जाव समुष्पजित्था | एवं खलु भगवंतो जातिसंपन्ना इहभागया इह संपत्ता तं इच्छामि णं थेरे भगवंते वंदामि नमसामि हाते जाव सुद्धप्यावेसातिं मङ्गलाई वस्थाई पवरपरिहिए पायविहारचारेणं जेणेव गुणसिले चेतिए जेणेव थेरा भगवंतो तेणेव उवागच्छति त्ता वंगति नमंसति । ततेणं थे। धणस्स विचित्तं धम्मभातिक्खंति, ततेणंसेधण्णे सत्थ्वाहे धम्मं सोच्चा एवं वदासीसदहामिणं भंते ! निगंथं पावयणंजाव बहूणि वासाणि सामन्नपरियागं पाउणित्तां भत्तं पच्चक्खाति त्ता मासियाए संलेहणाए सर्टि भत्ताई अणसणाए छेदेइ त्ता कालमासे कालं किच्चा सोहम्मे कप्पे देवताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं चत्तारि पलिओवभाई ठिती पन्नता, तत्थ णं धस्स देवस्स चत्तारि पलिओवमाइं ठिती पण्णत्ता, सेणंधण्णे देवे ताओ देवलोयाओ आउक्खएणं ठितीक्खएणं भवक्खएणं अगंतरं च्य च महाविदेहे वासे सिज्झिहिति जाव सव्वदुक्खाणमंतं रेहिति । ४८ । जहा णं जंबू ! धणेणं सत्थवाहेणं नो धम्मोत्ति वा जाव विजयस्स तक्करस्स ततो विपुलाओ असण० ४ संविभागे कर नन्नत्थ सरीरसारक्खणढाए एवामेव जंबू ! जे णं अहं निगंथे वा० जाव पव्वतिए समाणे ववश्यहाणुमद्दणपुष्फगंधमलालंकारविभूसे इमस्स ओरालियसरीरस्स नो वनहेउँ वा रूवहेउ वा विसयहे वा असणं ४ आहारमाहारेति नन्नत्थ्णाणदंसणचरित्ताणं वहणयाए सेणं इहलोए चेव बहूणंसमणाणंसमणीणं सावगाणयसाविगाण य अच्चणिजे जाव पज्जुवासणिजे भवति परलोएऽवियणं नो बहूणि हत्थच्छेयणाणिय कन्नच्छेयाणि य नासाछेयणाणि य एवं || ॥ श्रीज्ञाताथर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित |
For Private And Personal
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
हिय्यउप्पाडणाणियवसणुप्याडणाणिय उल्लंबणाणियपाविहिति अणातीयं च णं अणवदग्गंदीह जाव वीतिवतिस्सति जहा वसे|| धण्णे सत्थवाहे एवं खलु जंबू ! समणेणं जाव दोच्चस्स नायझ्यणस्स अयमढे पण्णत्ते तिबेमि । ४९। इति संघाडगझयणं २ ॥ । जतिणं भंते ! समणेणं भगव्या महावीरेणंदोच्चस्स अज्झयणस्सणायाधम्मकहाणं अयमद्वे पं० तइअस्सअज्झ्यणस्स के अद्वे |पं०?, एवं खलुजंबू ! तेणं कालेणं० चंपानामनयरी होत्था वनओ, तीसेणंचंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए सुभूमिभाए नाभ उज्जाणे होत्था सव्वोउय० सुरम्मे नंदणवणे इव सुहसुरभिसीयलच्छायाएसमणुबद्धे, तस्स णं सुभूमिभागस्स उजाणस्स उत्तरओ |एगदेसंमि मालुयाकच्छए वन्नओ, तत्थणं एगा वणमऊरी दो पुढे परियागते पिठंडीपंडुरे (प्र० पंडरे )निव्वणे निरूवहए भित्रमुट्टिष्यमाणे मऊरीअंडए पसवति त्तासएणं पक्खवाएणंसारक्खमाणी संगोवेमाणी संविट्ठमाणी विहरति, तत्थणंचंपाए नयरीए दुवे सत्थवाहदारगा परिवसंति तं०- जिणदत्तपुत्ते य सागरदत्तपुत्ते य, सहजायया सहवड्ढिय्या सहपंसुकीलियया सहदारदरिसी अनमन्त्रमणुरत्तया अन्नमन्त्रमणुव्व्यया अन्नमन्नच्छंदाणुवत्तया अन्नमन्नहियतिच्छियकारया अन्नभन्नेसु गिहेसु किच्चाई कणिजाई पच्च्णुभवमाणा|| विहरन्ति । ५० तते णं तेसिं सत्थवाहदारगाणं अन्नया क्याई एगतओ सहियाणं समुवागयाणं सत्रिसन्नाणं सन्निविट्ठाणं इमेयारूवे मिहो कहासमुल्लावे समुप्पजित्था जन्नं देवाणुप्पिया ! अहं सुहं वा दुक्खं वा पव्वजा वा विदेसगमणं वा समुष्पजति तनं अम्हेहि एगयओ सभेच्चा (संहिच्च पा० )णित्थरियव्यंतिकटु अन्नमन्नमेयारूवं संगारं पडिसुणेति ना सकम्भसंपत्ता जाया यावि होत्था ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatiran.org
Acharya Shri Kailashsagarsun Gyanmandir
५१तत्थ्णं चंपाए नयरीए देवदत्ता नामं गणिया परिवसइ अड्ढा जाव भत्तपाणा चउसट्ठिकलापंडिया चउसद्धिगणियागुणोववेया। अउणत्तीसं विसेसे रममाणी एकवीसरतिगुणप्यहाा बत्तीसपुरिसोवयारकुसला णवंगसुत्तपडिबोहिया अट्ठारसदेसीभासाविसारया सिंगारागारचारूवेसा संगयगयहसिय० (सुंदरथणजधणवयणनयणआवण्णरूवजोव्वणविलासकलिया पा० ) असियझ्या सहस्सलभा विदिन्नछत्तचाभरबालवियणियाकन्नीरहप्त्याया यावि होत्था बहूणं गणियासहस्साणं आहे वच्चं जाव विहरति, तते ण तेसिं|| सत्थवाहदारगाणं अन्नया कदाई पुव्वा(५०५च्चा )वरणहकालसमयंसि जिभियभुत्तुत्तरागयाणं समाणाणं आयन्ताणं चोक्खाणं। परमसुतिभूयाणं सुहासणवरगयाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पजित्था, तं सेयं खलु अम्हं देवाणुपिया विपुलं असणं ४ उवक्खडावेत्ता तं विपुलं असणं ४ धूवपुष्पगंधवत्थं गहाय देवदत्ताए गणियाए सद्धिं सुभूमिभागस्य उजाणस्स उज्जाणसिरि पच्च्णुभवमाणाणं विहरित्तएत्तिकटु अन्नमन्नस्स एयमढे पडिसुणेति त्ता कल्लं पाउभूए कोडुंबियपुरिसे सहावेंति त्ता एवं वदासी गच्छह णं देवाणुप्पिया ! विपुलं असणं ४ उवक्खडेह त्वा तं विपुलं असणं ४ धूवपुष्पं गहाय जेणेव सुभूमिभागे उजाणे जेणेव गंदापुक्खरिणी तेणामेव उवागच्छह त्ता नंदापुक्खरिणीतो अदूरसामते थूणामंडवं आहणहत्ता आसित्तसम्भजितोवलित्तं सुगंध जाव कलियंकरेह त्ता अहं पडिवालेमाणा २ चिट्ठह जाव चिटुंति, तए णं सत्थवाहदारगा दोच्चंपिकोडुंबियपुरिसे सहावेंति त्ता एवं वदासी खिय्यामेव लहुकरणजुत्तजोतियं (एहिं पा०) समखुरवालिहाणं समलिहियतिक्खग्गसिंगएहिं (जंबूणयमयकलाजुत्तपइविसिट्टएहिं ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
७२
For Private And Personal
Page #85
--------------------------------------------------------------------------
________________
St-Mahavir Jain Arachana Kendra
www.kobakran.org
Acharya Shri Kailashsagarsur Gya mandir
पा०)श्ययामयघंटसुत्तरज्जुपवरकंचणखचियणत्थपरगहोवग्गहितेहिं नीलुप्पलक्यामेलएहिं पवरगोणजुवाणएहिं नाणामणिश्यणकंचण-1 घंटियाजालपरिक्खित्तं पवरलक्खणोववेयं (सुजातजुगजुत्तउजुगपसत्थसुविरइयनिम्भियं पा० जुत्तमेव पवहणं उवणेह, तेऽवि तहेव उवणेति, तते णं ते सत्थवाहदारगा बहाया जाव सरीरा पवहणं दुरूहति त्ता जेणेव देवदत्ताए गणियाए गिहं तेणेव उवागच्छंति त्ता पवहणातो पच्चोरुहंति त्ता देवदत्ताए गणियाए गिहं अणुपविसेंति, तते णंसा देवदत्ता गणिया सत्थ्वाहदारए एजमाणे पासति त्ता हट्ठ० आसणाओ अब्भुढेति त्ता सत्तट्ठा पदातिं अणुगच्छति त्ता ते सत्थवाहदारए एवं वदासी संदिसंतुणं देवाणुप्पिया ! किमिहागमणप्यतोयणं?, तते णं ते सत्यवाहदारगा देवदत्तं गणियं एवं वदासी इच्छामोणं देवाणुप्पिए! तुम्मेहिं सद्धिं सुभूमिभागस्स उज्जाणस्स उजाणसिरि पच्चणुब्भवमाणा विहरित्तए, त्ते णं सा देवदत्ता तेसिं सत्थवाहदारगाण एतमटुं पडिसुणेति त्त। ण्हाया क्यकिच्चा किं ते पवर जाव सिरिसमाणवेसा जेणेव सत्थवाहदारगा तेणेव समा( ५० उवा )गया, तते णं ते सत्थवाहदारगा देवदत्ताए गणियाए सद्धि जाणं दुरूहंति त्ता चंपाए नयरीए मझमझेणं जेणेव सुभूमिभागे उजाणे जेणेव नंदापुक्खरिणी तेणेव उवागच्छंति त्ता पवहणातो पच्चोरुहंति त्ता नंदापोक्खरिणी ओगाहिंति त्ता जलमजणं रेंति जलकीडं करेंति बहाया देवदत्ताए सद्धिं पच्चुत्तरंति जेणेव थूणामंडवे तेणेव उवागच्छंति त्ता थूणामंडवं अणुपविसंति त्ता सव्वालंकारविभूसिया आसत्था वीसत्था सुरूरवरगया देवदत्ताए सद्धिं तं विपुलं असणं ४ धूवपुष्पगंधवत्थं आसाएमाणावीसाएमाणा पुरिभुंजेमाणाएवंचणं विहरंति, जिमियभुत्तुत्तागयाविय | Rા શ્રીનાતાધર્મઋથાક્રમ |
| पू. सागरजी म. संशोधित
For Private And Personal
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
|णं समाणा देवदत्ताए सद्धिं विपुलातिं माणुस्सगाई कामभोगाई भुंजमाणा विहरति । ५२ । तते णं ते सत्थवाहदारगा पुव्वावर (प्र० पच्च० )हकालसमयंसि देवदत्ताए गणियाए सद्धिं थूणामंडवाओ पडिनिक्खमंति ना हत्थसंगेलीए सुभूमिभागे बहूसु आलीघरएसु य कयलीघरेसु य लयाघरएसु य अच्छणघरएसु य पेच्छणघरएसु य पसाहणघरएसु य मोहणघरएसु य सालघरएसु य जालघरएस य कुसुमघरएसु (जाव पा० ) उज्जाणसिरिं पच्चणुभवमाणा विहरंति । ५३ । तते णं ते सत्थवाहदारया जेणेव से मालुयाकच्छए तेणेव पहारेत्थ गमणाए, तते णं सा वणमऊरी ते सत्थवाहदारए एजमाणे पासति ता भीया तत्था० महया २ सद्देण के कारवं विणिम्मुयमाणी २ मालुयाकच्छाओ पडिनिक्खमति ता एगंसि रुक्खमा (प्र०डा)लयंसि विच्चा ते सत्थवाहदारए मालुयाकच्छयं च अणिमिसाए | दिट्ठीए पेहमाणी २ चिट्ठति, तते णं ते सत्थवाहदारगा अण्णमन्नं सद्दावेंति ता एवं वदासी जहा (ओ) णं देवाणुप्पिया ! एसा वणमऊरी | अम्हे एज्जमाणा पासित्ता भीता तत्था तसिया उव्विग्गा पलाया महता २ सद्देणं जाव अम्हे मालुयाकच्छ्यं च पेच्छमाणी २ चिट्ठति तं | भवियव्वमेत्थ कारणेणंतिकट्टु मालुयाकच्छयं अंतो अणुपविसंति ता तत्थ णं दो पुट्ठे परियागये जाव पासित्ता अन्नमन्नं सद्दावेंति ना एवं वदासी सेयं खलु देवाणुपिया ! अम्हं इमे वणमऊरीअंडए साणं जाइमंताणं कुक्कुडियाणं अंडएस य पक्खियावेत्तए, तते णं ताओ जातिमन्ताओ कुक्कुडियाओ ताए अंडए सए य अंडए सएणं पक्खवाएणं सारक्खमाणीओ संगोवेमाणीओ विहरिस्संति, तते णं अम्हं एत्थं दो कीलावणगा मऊरपोयगा भविस्संतित्तिकट्टु अन्त्रमन्त्रस्स एतमठ्ठे पडिसुर्णेति ता सए सए दासचेडे सहावेंति ना एवं वदासी ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
www.kobatirth.org
७४
For Private And Personal
Page #87
--------------------------------------------------------------------------
________________
Mahavir Jain Aradhana Kendr
गच्छह णं तुब्भे देवाणुपिया ! इमे अंडए गहाय सगाणं जाइर्मताणं कुक्कुडीणं अंडएस पक्खिवह जाव तेवि पक्खिवेंति, तते ण ते। सत्थवाहदारगा देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिं पच्चणुभवमाणा विहरित्ता तमेव जाणं दुरूढा समाणा जेणेव चंपानयरी जेणेव देवदत्ताए गणियाए गिहे तेणेव उवागच्छंति देवदत्ताए गिहं अणुपविसंति देवदत्ताए गणियाए विपुलं जीवियारिहं पीइदाणं दलयंति ता सक्कारेंति त्ता सम्मार्णेति ता देवदत्ताए गिहातो पडिनिक्खमंति ता जेणेव सयाई २ गिहाई तेणेव उवागच्छंति त्ता सकम्मसंपउत्ता जाया यावि होत्या । ५४ । तते णं जे से सागरदत्तपुत्ते सत्थवाहदारए से णं कल्लं जाव जलते जेणेव से वणमऊरी अंडए तेणेव उवागच्छति त्ता तंसि मऊरीअंडयंसि संकिते कंखिते वितिमिच्छासमावन्ने भेयसमावन्ने कलुससमावन्ने किन्नं ममं एत्थं किलावणमऊरीपोयए भविस्सति उदाहु णो भविस्सइत्तिकट्टु तं मउरीअंडयं अभिक्खणं २ उव्वत्तेति परियत्तेति आसारेति संसारेति चालेति फंदेइ घट्टेति खोभेति अभिक्खणं २ कन्नमूलंसि टिट्टियावेति, तते गं से मऊरी अंडए अभिक्खणं २ उव्वत्तिज्जमाणेजाव टिट्टियाविज्जमाणे पोच्चडे जाते यावि होत्या, तते णं से सागरदत्तपुत्ते सत्थवाहदारए अन्नया क्याई जेणेव से मऊरअंडए तेणेव उवागच्छति त्ता तं मऊरीअंडयं पोच्चडमेव पासति ता अहो णं ममं एस कीलावणए मऊरीपोयए ण जाएत्तिकटु ओहतमण जाव झियायति, एवामेव समणाउसो ! जो अभ्हं निग्गंथो वा निग्गंथी वा आयरियउवज्झायाणं अंतिए पव्वतिए समाणे पंचमहव्वएसु छजीवनिकाएसु निग्गंथे पावयणे संकिते जाव कलुससमावन्ने से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं सावगाणं साविगाणं पू. सागरजी म. संशोधित
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
७५
For Private And Personal
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
|हीलणिजे निंदणिजे खिसणिज्जे गरहणिजे परिभवणिज्जे परलोएडविय णं आगच्छति बहूणि दंडणाणि य जाव अणुपरियट्टए । ५५ । तते णं से जिणदत्तपुत्ते जेणेव से मऊरीअंडए तेणेव उवागच्छति त्ता तंसि मउरीअंडयंसि निस्संकिते० सुवत्तए णं मम एत्थ कीलावणए | मऊरीपोयए भविस्सतीतिकिट्टु तं मउरीअंडयं अभिक्खणं २ नो उव्वत्तेत्ति जाव टिट्टियावेति, तते गं से मउरीअंडए अणुव्वत्तिज्जमाणे जाव अटिट्टियाविज्जमाणे तेणं कालेणं० उब्भिन्ने मऊरिपोयए एत्थ जाते, तते गं से जिणदत्तपुत्ते तं मऊरपोययं पासति ता हट्टतुट्टे मऊरपोसए सद्दावेति त्ता एवं वदासी तुब्भे णं देवाणुप्पिया ! इमं मऊरपोययं बहूहिं मऊरपोसणपाउग्गेहिं दव्वेहिं अणुपुव्वेणं सारक्खमाणा संगोवेमाणा संवड्ढेह नटुल्लगं च सिक्खावेह, तते णं ते मऊरपोसगा जिणदत्तस्स पुत्तस्स एतम पडिसुर्णेति ता तं मउरपोययं गेण्हति जेणेव सए गिहे तेणेव उवागच्छंति त्ता तं मयूरपोयगं जाव नटुल्लगं सिक्खावेति, तते णं से मऊरपोयए उम्मुक्कबालभावे विन्ना (प्र० न्न ) य० जोव्वणग० लक्खणवंजण० माणुम्माणष्पमाणपडिपुत्र० पक्खपेहुणकलावे विचित्तपिच्छे सत्तचंदए नीलकंठए नच्चणसीलए एगाए चप्पुडियाए कयाए समाणीए अणेगातिं नटुल्लगस्यातिं केकारव ( प्र० केयाइग) सयाणि य करेमाणे विहरति, तते णं ते मऊरपोसगा तं मऊरपोयगं उम्मुक्क जाव करेमाणं पासित्ता मऊरपोयगं गेण्हति त्ता जिणदत्तस्स पुत्तस्स उवर्णेति, तते गं से जिणदत्तपुत्ते | सत्थवाहदारए मऊरपोयगं उम्मुक्क जाव करेमाणं पासित्ता हट्टतुट्टे तेसिं विपुलं जीवियारिहं पीतिदाणं जाव पडिविसेज्जइ, तए णं से मऊरपोतए जिणदत्तपुत्तेणं एगाए चप्पुडियाए कयाए समाणीए गंगोलाभंगसिरोधरे सेयावंगे गिण्हइ अवयारियपइत्र पक्खे
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
७६
पू. सागरजी म. संशोधित
For Private And Personal
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiram.org
Acharya Shri Kailashsagarsun Gyanmandir
उकिखत्तचंदकातियकलावेकेकाइयसयाणि विमुच्च्माणे णच्चाइ, त्ते णं से जिणदसपुत्ते तेणं मऊरपोयएणं चंपाए नयरीए सिंघाडग|| जाव पहेसु सतिएहि य साहस्सिएहि य सयसाहस्सिएहि य पणिएहि य जयं करेमाणे विहरति, एवामेव समणाउसो ! जो अहं निग्गंथो वा निग्गंथी वा पव्वतिए समाणे पंचसु महव्वएसु छसु जीवनिकाएसु निगंथे पावयणे निस्संकिते निकंखिए निव्वितिगिच्छे से णं इहभवे चेव बहूणं सभणाणं सभणीणं जाव वीतिवतिस्सति एवं खलु जंबू! समणेणं णायाणं तच्चस्स अज्झयणस्स अयमद्वे पन्नत्ते त्तिबेमि । ५६ । इति अण्ड गझयणं ३ ॥
जतिणं भंते ! सभणेणं भगवया महावीरेणं नायाणं तच्चस्स नायझ्यणस्स अयमढे पन्नत्ते चउत्थस्सणं णाय० के अटे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं० वाणारसी नाभन्यरी होत्था वनओ,तीसेणं वाणारसीए नयरीए बहिया उत्तरपुरच्छिमे दिसिभागे गंगाए महानदीए मयंगतीरहहे नामंदहे होत्था, अणुपुव्वसुजायवष्यगंभीरसीयलजले (अच्छविमलसलिलपलिच्छन्ने पा०)संछत्रपत्तपुष्पलास (पउम्पत्तभिसमुणाले पा०) बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्तकेसरपुष्फोवचिए पासादिए ४, तत्थ णं बहूणं मच्छाण य कच्छभाण य गाहाण यमगराण य सुंसुमराण यसइयाण यसाहस्सियाण यसयसाहस्सियाण य जूहाई निब्भयाई निरुविम्गाई सुहंसुहेणं अभिरममाणगातिं २ विहरंति, तस्स णं मयंगतीरदहस्स अदूरसामंते एत्थ णं महं एगे मालुयाकच्छए होत्था वनओ, तत्थ णं दुवे पावसियालगा परिवसंति, पावा चंडा रोहा तल्लिच्छ। साहसिया लोहितपाणी अमिसत्थी आमिसाहारा ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
आभिसप्पिया आमिसलोला आभिसं गवेसमाणा रत्तिं वियालचारिणो दिया पच्छन्नं चावि चिट्ठति, तते णं ताओ मयंगतीरहहातो अन्नया|| कदाई सूरियंसि चिरत्थभियंसि लुलियाए संझाए पविरलमाणुसंसि णिसंतपडिणिसंतंसि समाणंसि दुवे कुम्मा आहारत्थी आहारं गवेसमाणा सणियं २ उत्तरंति, तस्सेव मयंगतीरदहस्स परिपेरंतेणं सव्वतो समंता परिधोलेभाणा २ वित्तिं कप्यमाणा विहरंति, तयणंतर चणं ते पावसियालगाआहारत्थी जाव आहारं गवेसमाणा मालुयाकच्छयाओपडिनिक्खमंति त्ता जेणेव मयंगतीरे दहे तेणेव उवागच्छंति तस्सेव मयंगतीरहहस्स परिपेरंतेणं परिधोलेमाणा २ वित्तिं कप्पेमाणा विहरंति, तते णं ते पावसियाला ते कुम्मए पासंति त्ता जेणेव ते कुम्भए तेणेव पहारेत्थ गमणाए, तते णं ते कुम्भगा ते पावसियालए एज्जमाणे पासंति त्ता भीता तत्था तसिया उब्विग्गा संजातभया हत्थे य पादे य गीवाओ य सएहिं २ काएहिं साहरंति त्ता निच्चला निफंदा तुसिणीया संचिटुंति, तते णं ते पावसियालया जेणेव ते कुभ्मगा तेणेव उवागच्छंति त्ता ते कुम्मगा सव्वतो समन्ता उव्वत्तेति परियत्तेति आसारेंति संसारेंति चालेंति घटेंति फंदेति खोभेति नहेहिं आलुंपति दंतिहि य अक्खोडेंति नो चेवणं संचाएंति तेसिं कुम्मगाणं सरीरस्स आबाहं वापबाहं वा वाबाहं वा उप्याएत्तए छविच्छेयं वा करेत्तए, तते णं ते पावसियालया एए कुम्मए दोच्चंपि तच्चपि सव्वतो समंता उव्वत्तेति जाव नो चेवणं संचाएन्ति करेत्तए, ताहे | संता तंता परितंता निवित्रा समाणा सणियं २ पच्चो सक्केति एगंतमवलमंति निच्चला निष्फंदा तुसिणीया संचिटुंति, तत्थ्णं एगे कुम्भगे ते पावसियालए चिरंगते दूरंगए जाणित्ता सणियं २ एगं पायं निच्छुभति, तते ते पावसियाला तेणं कुम्भाणं सणियं २ एगं पायं ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म.संशोधित
७८
For Private And Personal
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsuri Gyanmandir
||नीणीयं पासति त्ता ताए उचिट्ठाए गईए सिग्धं चवलं तुरियं चंडं जतिणं वेगितं जेणेव से कुम्मए तेणैव उवागच्छंति त्ता तस्स || कुम्मगस्स तं पायं नखेहिं आलुपंति दंतेहिं अक्खोडेंति ततो पच्छा मंसं च सोणियं च आहारेति त्ता तं कुभ्मगं सव्वतो समंता उव्वत्तेति जाव नो चेवणं संचाइन्ति करेत्तए ताहे दोच्चंपिअवक्कमति एवं चत्तारिवि पाया जाव सणियं २ गीवंणीणेति, तते णं ते पावसियालगा तेणं कुम्भएणं गौवं णीणियं पासंति त्ता सिग्धं चवलं ४ नहेहिं दंतेहिं कवालं विहाडेंति त्ता तं कुम्भगं जीवियाओ ववरोति त्ता मंसंच सोणियं च आहारेंति, एवामेव समणाउसो ! जो अहं निग्गंथो वा णिगंथी वा आयरियउवझायणं अंतिए पव्वतिए समाणे पंच से इंदिया अगुत्ता भवंति से णं इहभवे चेव बहूणं समणाणं ४ हीलणिज्जे० पलोगेऽवियणंआगच्छति बहूर्ण दंडणाणंजाव अणुपरियति जहा से कुम्मए अगुत्तिदिए, तते णं ते पावसियालगा जेणेव से दोच्चए कुम्मए तेणेव उवागच्छंति त्तातं कुम्मगं सव्वतो समंता उव्वत्तेति जाव दंतेहिं अक्खुडेंति जाव करेत्तए, तते णं ते पावसियालगा दोच्चंपि तच्चपि जाव नो संचाएन्ति तस्स कुम्भगस्स किंचि आबाहं वा विबाहं वा जाव छविच्छेयं वा करेत्तए ताहे संता तंता परितंता निम्विन्ना समाणा जावेव दिसिं पाउब्भूता तामेव दिसिं पडिगया, तते णं
लए चिरंगा रंगए जाणित्ता सणियं २ गीवं नेणेति त्ता दिसावलोयंकरेडत्ता जमगसमगं चत्तारिवि पादे नीति त्ता ताए उक्किट्ठाए कुम्भगईए वीइवयमाणे २ जेणेव मयंगतीरहहे तेणेव उवागच्छइ त्ता मित्तनातिनियगसयणसंबंधिपरियणेणं सद्धिं
अभिसमन्त्रागए यावि होत्था, एवामेव (प्र० एवमेव) समणाउसो ! जो अहं समणो वा० पंच से इंदियातिं गुत्तातिं भवंति जाव जहाउ ||श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
से कुम्मए गुत्तिंदिए। एवं खलु जंबू ! समणेणं भगवया महावीरेणं चउत्थस्स नायज्झयणस्स अयमट्ठे पण्णत्तेत्तिबेमि । ५७ । इति | कुम्मज्झयणं ४ ॥
जति णं भंते ! समणेणं भगवया महावीरेणं चउत्थस्स नायज्झयणस्स अयमट्टे पत्रत्ते पंचमस्स णं भंते ! णायज्झयणस्स के अट्ठे पत्रत्ते ?, एवं खलु जंबु ! तेणं कालेणं० बारवती नामं नयरी होत्था पाईणपडीणायया उदीणदाहिणविच्छिन्ना नवजोयणविच्छिन्ना दुवालसजोयणायामा धणवइमतिनिम्मिया चामीयरपवरपागारा णाणामणिपंचवन्त्रक विसीसगसोहिया अलयापुरिसंकासा पमुतियपक्की लिया पच्चक्खं देवलोयभूता, तीसे णं बारवतीए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए रेवतगे नाम पव्वए होत्या तुंगे गगणतलमणुलिहं तसिहरे णाणाविह गुच्छ गुम्मलयावल्लि परिगते हंस मिगमयूर कोंचसारसचक्कवायमयणसालकोइलकु लोववेए | अणे गतउकडगवियर उज्झरयपवायपब्भार सिहरपउरे अच्छरगणदेवसंघचारणविजाहर मिहणसंविचित्रे निच्चच्छणए दसारवर वीरपुरिसतेलोक्कबलवगाणं सोमे सुभगे पियदंसणे सुरूवे पासातीए ४, तस्स णं रेवयगस्स अदूरसामंते एत्थ णं णंदणवणे नामं उज्जाणे होत्था || सव्वोउयपुष्फलसमिद्धे रम्मे नंदणवणप्पगासे पासातीए ४, तस्स णं उज्जाणस्स बहुमज्झदेसभाए सुरप्पिए नामं जक्खाययण होन्था' दिव्वे० वनओ, तत्थ णं बाखतीए नयरीए कण्हे नामं वासुदेवे (*राया) परिवसति, से णं तत्थ समुद्दविजयपामोक्खाणं दमहं दसाराणं बलदेवपामोक्खाणं पंचण्हं महावीराणं उग्गसेणपामोक्खाणं सोलसण्हं राईसहस्साणं पज्जुन्नपामोक्खाणं अट्टा ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म.
८०
For Private And Personal
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
कुमारकोडीणं संबपामोक्खाणं सठ्ठीए दुइंतसाहस्सीणं वीरसेणपामोक्खाणं एकवीसाए वीरसाहस्सीणं महासेणपामोक्खाणं छप्पन्नाए/ बलवगसाहस्सीणं रुप्पिणीपाभोक्खाणं बत्तीसाए महिलासाहस्सणी अणंगसेणापामोक्खाणं अणेगाणं गणियासांहस्सीणं अन्नेसिंच बहूणं ईसरतलवरजावसत्थवाह (प्र० सत्थाह )पभिईणं वेयड्ढगिरिसायरपेरंतस्स य दाहिणड्ढभरहस्स बारवतीए नयरीए य आहेवच्चं जाव पालेमाणे विहरति ।५८ तत्थ णं बारवईए नयरीए थावच्चा णाम गाहावतिणी परिवसति अड्ढा जाव अपरिभूता, तीसे णं थावच्चाए गाहावतिणीए पुत्ते थावच्चापुत्ते णाम सत्यवाहदारए होत्था सुकुमालपाणिपाए जाव सुरूवे, तते णंसा थावच्चागाहावइणी/ तं दास्यं सातिरेगअट्ठवासजाययं जाणित्ता सोहणंसि तिहिकरणणक्खत्तमुहत्तंसि कलायरियस्स उवणेति, जाव भोगसमत्थं जाणित्ता बत्तीसाए इब्भ(कुल)बालियाणं एगदिवसेणं पाणिं गेण्हावेति बत्तीसतो दाओ जाव बत्तीसाए इब्भकुलबालियाहिं सद्धि विपुले सहफरिसरसरूव( वन )गंधे जाव भुंजमाणे विहरति, तेणं कालेणं० अरहा अरिटुनेमी सो चेव वण्णओ दसधणुस्सेहे नीलुप्पलगवलगुलियअयसियकुसुमध्यगासे अट्ठारसहिं समणसाहस्सीहिं सद्धिं संपरिवुडे चत्तालीसाए अज्जियासाहस्सीहिं सद्धिं संपरिवुडे पुव्वाणुपुट्विं चरमाणे जाव जेणेव बारमती नगरी जेणेव रेवयगपव्वए जेणेव नंदणवणे उजाणे जेणेव सुरप्पियस्स जक्खस्स जक्खाययणे जेणेव असोगवरपायवे तेणेव उवागच्छइ त्ता अहापडिरूवं उग्गहं ओगिण्हित्ता संजभेणं तवसा अप्पाणं भावेमाणे विहरति, परिसा निग्गया धम्मो कहिओ, तते. णं से कण्हे वासुदेवे इभीसे कहाए लद्धढे समाणे कोडुंबियपुरिसे सद्दावेति त्ता एवं वदासी खिभ्यामेव भो | ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
देवाणुप्पिया! सभाए सुहम्माए मेघोघरसियं गंभीरं महरसह कोमुदितं भेरि तालेह, तते णं ते कोडुंबियपुरिसा कण्हेणं वासुदेवेणं एवं| वुत्ता समाणा हट्ठ जाव मत्थर अंजलिं कटु एवं सामी ! तहत्ति जाव पडिसुणेति त्ता कण्हस्स वासुदेवस्स अंतियाओ पडिनिक्खमंति त्ता जेणेव सहा सुहम्मा जेणेव कोमुदिया भेरी तेणेव उवागच्छंति तं मेघोघरसियं गंभीर महरसहं कोमुदितं ( सामुयाइगी पा० ) भेरि तालेंति, ततो निद्धमहरगंभीरपडिसुएपिव सारइएणं बलाहएणंपिव अणुरसियं भेरीए, तते णं तीसे कोमुदियाए भेरियाए तालियाए समाणीए बारवतीए नयरीए नवजोयणविच्छिनाए दुवालसजोयणायामाए सिंघाडगतियचउक्कचच्चरकंदरदरीए विवरकुहरगिरिसिहरनगरगोउरपासातदुवारभवणदेउलपडिसुयासयसहस्ससंकुलं सह करेमाणे बारवति नगरि सब्भितरबाहिरियं सव्वतो समंता से सद्दे विष्पसरित्था, तते णंबारवतीए नयरीए नवजोयणविच्छिन्नाए बारसजोयणायामाए समुद्दविजयपामोक्खा दस दसारा जाव गणियासहस्साई कोमुदीयाए भेरीए सदं सोच्चा णिसम्म हट्ठाजावण्हाया आविद्धवग्धारियमल्लदामकलावा अहत्वत्थचंदणोकिनगायसरीरा अपेगतिया हयगया एवं गयगयारहसीयासंदभाणीगया अप्पेगतिया पायविहारचारेणं पुरिसवगुरापरिक्खित्ता कण्हस्स वासुदेवस्स अंतियं पाउभविस्था, ततेणं से कण्हे वासुदेवे समुद्दविजयपाभोक्खे दस दसारे जाव अंतियं पाउब्भवमाणे पासति त्ता हट्टतु जाव कोडुंबियपुरिसे सद्दावेति त्ता एवं व्यासी-खिय्यामेव भो देवाणुप्पिया! चाउरंगिणी सेणं सजेह विजयं च गंधहत्थिं उवट्ठवेह, तेवि तहत्ति उवट्ठति, जाव पजुवासंति ५९। थावच्चापुत्तेवि णिगए जहा मेहे तहेव धम्म सोच्या णिसम्म जेणेव थावच्चागाहावतिणी तेणेव उवागच्छति त्ता ॥श्रीज्ञाताधर्मकथाङ्गम्॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| पायग्गहणं करेति जहामेहस्स तहा चेव णिवेयणा जाहे नो संचाएति विसयाणुलोमाहि य विसयपडिकूलाहि य बहूहिं आघवणाहि य| पत्रवणाहि य सत्रवणाहि य विष्णवणाहि य आघवित्तए वा ४ ताहे अकामिया चेव थावच्चापुत्तदारगस्स निक्खमणमणुमन्त्रित्था, नवरं निक्खमणाभिसेयं पासामो, नए णं से थावच्चापुत्तेतुसिणीए संचिट्ठा, तते णं सा थावच्चा आसणाओ अब्भुट्टेति २ महत्थं महग्धं | महरिहं रायरिहं पाहुडं गेण्हति त्ता मित्त जाव संपरिवुडा जेणेव कण्हस्स वासुदेवस्स भवणवरपडिदुवारदेसभाए तेणेव उवागच्छति ता | पडिहारदेसिएणं मग्गेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छति ता करयल० वृद्धावेति ता तं महत्थं महग्धं महरिहं रायरिहं पाहुडं उवणेइ त्ता एवं वदासी एवं खलु देवाणुप्पिया ! मम एगे पुत्ते थावच्चापुत्ते नामं दारए इट्ठे जाव से णं संसार भयउव्विग्गे इच्छति अरहओ | अरिट्ठनेमिस्स जाव पव्वतित्तए, अहण्णं निक्खमणसक्कारं करेमि इच्छामि णं देवाणुपिया ! थावच्चापुत्तस्स निक्खममाणस्स छत्तमउडचामराओ य विदिनाओ, तते णं कण्हे वासुदेवे थावच्चागाहावतिणीं एवं वदासी अच्छाहि णं तुमं देवाणुम्पिए! सुनिव्वुया वीसत्था, अहण्णं सयमेव थावच्चापुत्तस्स दारगस्स निक्खमणसक्कारं करिस्सामि, तते णं से कण्हे वासुदेवे चाउरंगिणीए सेणाए विजयं हत्थिरयणं दुरूठे समाणे जेणेव थावच्चाए गाहावतिणीए भवणे तेणेव उवागच्छति ता थावच्चापुत्तं एवं वदासी मा णं तुमे देवाणुपिया ! मुंडे भवित्ता पव्वयाहि, भुंजाहि णं देवाणुपिया ! विउणे माणुस्सर कामभोए मम बाहुच्छायापरिग्गहिए, केवलं ||देवाणुप्पियस्स अहं णो संचाएमि वाउकायं उवरिमेणं गच्छमाणं निवारित्तए, अण्णे णं देवाणुप्पियस्स जे किंचिवि आबाहं वा वाबाहं
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
८३
For Private And Personal
Page #96
--------------------------------------------------------------------------
________________
She Mahavir Jain Aradhana Kendra
www.kcbatirm.org
Acharya Shri Kalashsagarsur Gyarmand वा उभ्याएति तं संव्वं निवारेमि, तते णं से थावच्यापुन कण्हेण वासुदेवेणं एवं वुत्ते समाणे कण्हं वासुदेवं एवं व्यासी जइ णं तु || देवाणुप्पिया! मम जीवियंतकरणं मच्चु एजमाणं निवारेसिजरं वा सरीररूवविणासिणिं सरीरं वा अइवयमाणिं निवारेसि ततो णं अहं तव बाहुच्छायापरिग्गहिए विउले माणुस्सए कामभोगे भुंजमाणे विहरामि, तते णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं कुनै प्रमाणे थावच्चापुत्तं एवं वदासी एएणं देवाणुप्पिया दुरतिक्कमणिजा को खलु सक्का सुबलिएणावि देने का दागवेग वाणिवारिन। जन्नत अपणो कम्मक्खएणं,इच्छामि णं देवाणुपिया ! अन्नाणमिच्छत्तअविरइकसायसंचियस्स अत्तणो कम्मक्खयं करिणत : कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे कोडंबियपुरिसे सहावेति त्ता एवं वदासी गच्छह णं देवाणुप्पिया ! बारवतीएनयरा। सिंघाडगतियगच्य चच्चर जाव हथिबंधवरगया महया २ सद्देणं उग्धोसेमाणा २ उग्धोसणं करेह एवं खलु देवा० थावच्चापुत्त । संसारभविग्गे भीए जम्मणभरणाणं (प्र० जम्भजरामरणाणं) इच्छति अरहतो अरिहनेमिस्स अंतिए मुंडे भवित्ता पव्वइत्तए तं जो खलु देवाणुप्पिया ! राया वा जुवराया वा देवी वा कुमारे वा ईसरे वा तलवरे वा कोकुंबिय० माडंबिय० इन्भसेडिसेणावइसत्थवाहे वा थावच्चापुत्तं पव्वयंतमणुपव्वयति तस्सणं कण्हे वासुदेवे अणुजाणति पच्छातुरस्सविय से मित्तनातिनियगसंबंधिपरिजणस्स जोगखेमं वट्टमाणं पडिवहतित्तिकटु घोसणं धोसेह जाव घोसंति, तते णं थावच्चापुत्तस्स अणुराएणं परिससहस्सं निक्खमणाभिमुहं पहायं सव्वालंकारविभूसियं पत्तेयं २ पुरिससहस्सवाहिणीसुसिबियासुदुरुढं समाणं मित्तणातिपरिवुडं थावच्चापुत्तस्स अंतियं पाउब्भूयं,त्ते || श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #97
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
णं से कण्हे वासुदेवे पुरिससहस्समंतियं पाउब्भवमाणं पासति त्ता कोडुबियपुरिसे सहावेति ता एवं क्यासी जहा मेहस्स निक्खमणाभिसेओ तहेव सेयापीएहिं पहावेंति त्ता जाव अहतो अरिटनेमिस्स छत्ताइच्छत्तं पडागातिण्डागं यासंति त्ता विजाहरचारणे जाव पासित्ता सीबियाओ पच्चोरुहंति, तते णं से कण्हे वासुदेवे थावच्चापुत्तं पुरओ काउं जेणेव अरिहा अरिटुनेभी सव्वं तं चेव आभरणं०, तते णं से थावच्चागाहावइणी हंसलक्खणेणं पडगसाडएणं आभरणमल्लालंकारे पडिच्छइ हारवारिधारछिन्त्रमुत्तावलिप्यगासातिं अंसूणि विणि मुंचमाणी २ एवं वदासी जतियव्द जाया ! घडियव्वं जाया! परिक्वमियव्यं जाया ! अस्सिचणं अद्वै णोपमादेयव्वं जामेव दिसिं पाउब्भूता तामेव दिसिं पडिगया, तते णं से थावच्चापुत्ते पुरिससहस्सेहिं (प्र०ण)सद्धिंसयमेव पंचमुट्ठियं लोयं करेति जाव पव्वतिए, तते णं से थावच्चापुत्ते अणगारे जाते ईरियासभिए भासासमिए जाव विहरति, तते णं से थावच्चापुत्ते अरहतो अरिष्टनेमिस्स तहारूवाणं थेराणं अंतिए सामाइयमाझ्यातिं चोइस पुव्वाइं अहिज्जति त्ता बहूहिं चउत्थ जाव विहरति, तते णं अरिहा अरिटुनेमी थावच्चापुत्तस्स अणगारस्स तं इन्भाइयं अणगारसहस्सं सीसत्ताए दलयति, तते णं से थावच्चायुत्ते अन्नया कयाई अरहं अस्टिनेमि वंदति नमंसति त्ता एवं वदासी इच्छामि णं भंते ! तुब्भेहिं अब्भणुनाते समाणे सहस्सेणं अणगारेणं सद्धिं बहिया जणवयविहारं विहरित्तए, अहासुहं देवाणुप्पिआ !, तते णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धिं तेणं उरालेणं उग्गेणं पयत्तेणं पग्गहिएणं० बहिया जणवयविहारं विहरति ।६० तेणं कालेणं० सेलगपुरे नाम नगरे होत्था, सुभूमिभागे उज्जाणे, सेलएशया पउमावती देवी मंडुए कुमारे || ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
जुवराया, तस्स णं सेलगस्स पंथगपामोक्खा पंच मंतिसया होत्था उम्पत्तियाए वेणइयाए ४ उववेया रज्जधुरं चिंतयंति, थावच्चापुत्ते सेलगपुरे समोसढे राया णिग्गतो धम्मकहा, धम्म सोच्चा जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव चइत्ता हिरनं जाव पव्वइया तहा णं अहं नो संचाएमि पव्वतित्तए, अहनं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं जाव समणोवासए जाव अहिगयजीवाजीवे जाव अपाणं भावेमाणे विहरंति, पंथगपामोक्खा पंच मंतिसया समणोवासया जाया, थावच्चापुत्ते बहिया जणवयविहारं विहरति | ६१॥ तेणं कालेणं० सोगंधिया नाम नयरी होत्था वनओ, नीलासोए उज्जाणे वत्रओ, तत्थ णं सोगंधियाए नयरीए सुदंसणे नामं नगरसेट्टी परिवसतिअड्ढे जाव अपरिभूते तेणं कालेणं० सुए नामं परिव्वायए होत्था रिउव्वेयजजुव्वेयसामवेयअथव्वणवेयसहितकुसले संखाणे सिक्खाणकप्पे वागरेणे छंदे निरुते जोइसामयणे संखसभए लढे पंचजमपंचनियमजुत्तं ५०) (वेयाणं इतिहासपंचमाणं निघंटुछट्ठाणं संगोवंगाणं सरहस्साणं सारए वारए पारए सडंगवी सद्वितंतविसारए अनेसु य बंभण्णएसुसत्थेसु सुपरिणिट्ठिए पा०) सोयमूलयं दसप्पयारं परिव्वायगधमंदाणधम्म च सोयमधम्मं च तित्थाभिसेयं च आघवेमाणे पनवेमाणे धाउरत्तवत्थ्पवरपरिहिए तिदंडकुंडियछत्तछलुकरोडियछण्णालयंकुसपवित्तयकेसरीहत्थगए परिव्वायगसहस्सेणं सद्धिं संपरिवुडे जेणेव सोगंधियानगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ त्ता परिव्वायगावसहंसि भंडगनिक्खेवं करेइ त्ता संखसमएणं अप्पाणं भावेमाणे विहरति, तते णं सोगंधियाए सिंघाडग० बहुजणो अन्नमनस्स एवमाइक्खइ एवं खलु सुए परिव्वायए इह हव्वमागते जाव विहरइ, परिसा निग्गया | ॥ श्रीज्ञानाधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
सुदंसणे निग्गए (प्र०णो निइ),तते से सुए परिव्वायए तीसे परिसाए सुदंसणस्सय अन्नेसिंच बहूणं संखाणं परिकहेति एवं खलु|| सुदंसणा! अहं सोयभूलए धम्मे पन्नत्ते, सेविय सोए दुविहे पं० ०-दव्वसोए य भावसोए य, दव्वसोए य उदएणं मट्टियाए य, भावसोए दब्भेहि य मंतेहि य, जन्नं अहं देवाणुप्पिया! किंचि असुई भवति तं सव्वं सज्जोपुढवीए आलिप्पति ततो पच्छा सुद्धेण वारिणा पक्खालिजति ततो तं असुई सुई भवति, एवं खलु जीवा जलाभिसेययूयप्पाणो अविधेणं सगं गच्छंति, तते णं से सुदंसणे सुयस्स अंतिए धम्म सोच्चा हटे सुयस्स अंतियं सोयमूलयं धम्म गेण्हति त्ता परिव्वायए विपुलेणं असण० ४ वत्थ पडिलाभेमाणे जाव विहरति, तते णंसे सुए परिव्वायगे सोगंधियाओ नगरीओ निग्गच्छति त्ता बहिया जणवयविहारं विहरति, तेणंकालेणं० थावच्चापुत्तस्स समोसरणं, पुरिसा निग्गया, सुदंसणोविणीइ, थावच्चापुत्तं वंदति नभसति त्ता एवं वदासी तुम्हाणं किंमूलए धम्मे पं०?, तते णं थावच्चापुत्ते सुदंसणेणंएवं वुत्ते समाणे सुदंसणं एवं वदासी सुदंसणा! विणयभूले धम्मे पं० सेविय विणए दविहे पं० २०-अगारविणा अणगारविणए य, तत्थ्णं जे से अगारविणए से णं पंच अणुव्वयातिं सत्त सिक्खावयातिं एकारस-उवासगपडिमाओ, तत्थ णं जे से अणगारविणए से णं पंच महव्वयाई, तं०-सव्वातो पाणातिवायाओ वेरमणं सव्वाओ मुसावायाओ वेरमणं सव्वातो अदिनादाणातो वेरमणं सव्वाओ मेहुणाओ वेरमणं सव्वाओ परिगहाओ वेरमणं सव्वाओ राइभोयणाओ वेरमणं जाव मिच्छादसणसल्लाओ वेरमणं, दसविहे पच्चक्खाणे बारस भिक्खुपडिमाओ, इच्चेएणं दुविहेणं विणयभूलएणं धमेणं अणुपुव्वेणं अट्ठकम्मपगंठीओ खवेत्ता | ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
लोयगपइट्ठाणे भवति, तते णं थावच्चापुत्ते सुदंसणं एवं वदासी तुब्भे णं सुदंसणा! किंमूलए धमे पं०?, अम्हाणं देवाणुप्पिया! सोयमूले धमे पं० जावसगं गच्छंति, तते णं थावच्चापुत्ते सुदंसणं एवं वदासी सुदंसा ! से जहानामए के पुरिसे एगं महं रुहिरक्यं वत्थं रुहिरेण चेव धोवेज्जा तते णं सुदंसणा ! तस्स रुहिरक्यस्स वत्थस्स रुहिरेण चेव पक्खालिजमाणस्स अत्थि काई सोही ?, णो तिणढे समटे, एवामेव सुदंसणा! तुब्भंपि पाणातिवाएणं जाव मिच्छादसणसल्लेणं नत्थि सोही जहा तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेव पक्खालिजमाणस्स नत्थि सोही, सुदंसणा! से जहाणामए केई पुरिसे एगं महं रुहिरक्यं वत्थं सजियाखारेणं अणुलिंपति त्ता पयणं आरुहेति त्ता उण्हं गाहेइ त्ता ततो पच्छा सुद्धेणं वारिणा धोवेजा, से णूणं सुदंसणा! तस्स रुहिरकयस्स वत्थस्स सजियाखारेणं अणुलित्तस्स प्यणं आरुहियस्स उण्हं गाहितस्स सुद्धणं वारिणा पक्खालिजमाणस्स सोही भवति ? हंता भवइ, एवामेव सुदंसा! अहंपिपाणाइवायवेरमणेणं जाव भिच्छादसणसल्लवेरमणेणं अस्थि सोही, जहा वा तस्स रुहिरक्यस्स वत्थस्स जाव सुद्धेणं वारिणा पक्खालिजमाणस्स अस्थि सोही, तत्थणं से सुदंसणे संबुद्धे थावच्चापुत्तं वंदति नमंसति त्ता एवं वदासी इच्छामिणं भंते! धम्म सोच्चा जाणित्तए जाव समणोवासए जाते अहिगयजीवाजीवे जाव पडिलाभेमाणे विहरति, तए णं तस्स सुयस्स पुरिव्वायगस्स इभीसे कहाए लद्धहस्स समाणस्स अयमेयारूवे जाव समुप्पजित्था एवं खलु सुदंसणेणं सोयं धम्म विष्पजहाय विणयभूले धम्मे पडिवन्ने, सेयं खलु मम सुदंसणस्स दिद्धिं वामेत्तए, पुणरवि सोयमूलए धमे आधवित्तएत्तिकटु एवं संपेहेति त्ता परिव्वायगसहस्सेणं सद्धिं जेणेव | ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
| सोगंधिया नगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छति त्ता परिव्वायगावसहंसि भंडनिक्खेवं करेति त्ता धाउरत्तवत्थपवरपरिहिते पविरलपरिव्वायगेणं सद्धिं संपरिवुडे परिव्वायगावसहाओ पडिनिक्खमति ता सोगंधियाए नयरीए मज्झमज्झेणं जेणेव सुदंसणस्स गेहे जेणेव सुदंसणे तेणेव उवागच्छति, तते णं से सुदंसणे तं सुयं एज्जमाणं पासति त्ता नो अब्भुट्टेति नो पच्चुग्गच्छति णो आढाइ नो परियाणाइ नो वंदति तुसिणीए संचिट्ठति, नए णं से सुए परिव्वायए सुदंसणं अणब्भुट्ठियं० पासित्ता एवं वदासी तुमं णं सुदंसणा ! | अन्नदा ममं एजमाणं पासित्ता अम्भुट्ठेसि जाव वंदसि, इयाणिं सुदंसणा ! तुमं ममं एज्जमाणं पासित्ता जाव णो वंदसि तं कस्स गं तुमे सुदंसणा ! इमेयारूवे विणयमूले धम्मे पडिवन्ने ?, तते णं से सुदंसणे सुएणं परिव्वायएणं एवं वुत्ते समाणे आसणाओ अब्भुट्टेति ता करयल० सुयं परिव्वायगं एवं वदासी एवं खलु देवाणुम्पिया ! अरहतो अट्टिनेमिस्स अंतेवासी थावच्चापुत्ते नामं अणगारे जाव इहमागए इह चेव नीलासोए उज्जाणे विहरति, तस्स णं अंतिए विणयमूले धम्मे पडिवन्ने, तते णं से सुए परिव्वायए सुदंसणं एवं वदासी य तं गच्छामो णं सुदंसणा ! तव धम्मायरियस्स थावच्यापुत्तस्स अंतियं पाउम्भवामो इमाई च णं एयारूवातिं अट्ठाई हेऊई पसिणातिं कारणातिं वागणरणातिं पुच्छामो, तं जड़ णं मे से इमाई अट्ठातिं जाव वागरति तते णं अहं वंदामि नम॑सामि, अह मे से इमातिं अट्ठातिं जाव नो से वाकरेति तते णं अहं एएहिं चेव अट्ठेहिं हेऊहिं निष्पट्टपसिणवागरणं करिस्सामि, तते णं से सुए परिव्वायगसहस्सेणं सुदंसणेण य सेट्टिणा सद्धिं जेणेव नीलासोए उज्जाणे जेणेव थावच्चापुत्ते अणगारे तेणेव उवागच्छति ता थावच्चापुत्तं एवं वदासी
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
८९
पू. सागरजी म. संशोधित
www.kobatirth.org
For Private And Personal
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
जना ने अंत ! जवणिज्जं ते अव्वाबार्हपि ते फासूयं विहारं ते ?, तते गं से थावच्चापुत्ते सुएणं परिव्वायगेणं एवं वृत्ते समाणे सुयं । परिव्वायगं एवं वदासी सुया ! जत्तावि मे जवणिज्जंपि मे अव्वाबाहंपि मे फासूयविहारंपि मे, तते गं से एतच्चापुत्तं एवं वदासी किं भंते ! जत्ता ?, सुया ! जन्नं मम णाणदंसणचरिततवसंजममातिएहिं जोएहिं जयणा से तं जत्ता, से किं तं भंते ! जवणिज् ?, सुया! जवणिज्जे दुविहे पं० तं० - इंदियजवणिज्जे य नोइंदियजवणिज्जे य, से किं तं इंदियजवणिज्जे ?, सुया ! जन्नं ममं सोतिंदियचक्खिदियघाणिंदियजिब्भिदियफासिंदियाई निरुवहयाई वसे वट्टंति से तं इंदियजवणिज्जे से किं तं नोइंदियजवणिजे?, सुया ! जत्रं कोहमाणमायालोमा खीणा उवसंता नो उदयंति से तं नोइंदियजवणिज्जे से किं तं भंते! अव्वाबाहं ?, सुया ! जन्नं मम वातियपित्तियसिंभियसन्निवाइया विविहा रोगातंका णो उदीरेंति सेत्तं अव्वाबाहं, से किं तं भंते ! फासूयविहारं ?, सुया जत्रं आरामेसु उज्जाणेसु देवउलेसु सभासु पवासु इत्थिपसुपंडगविवज्जियासु वसहीसु पडिहारियं पीढफलगसेज्जासंथारयं उग्गिण्हित्ताणं विहरामि सेत्तं फासूयविहारं, सरिसवया ते भंते! किं भक्खेया अभक्खेया ?, सुया ! सरिसवया भक्खेयावि अभक्खेयावि, से केणद्वेणं भंते ! एवं वच्चइ सरिसवया भक्खेयावि अभक्खेयावि ?, सुया ! सरिसवया दुविहा पं० तं०-मित्तसरिसवया धन्नसरिसवया य, तत्थ णं जे ते मित्तसरिसवया ते तिविहा पं० तं०-सहजायया सहवड्डियया सहपंसुकीलियया, ते णं समणाणं णिग्गंथाणं अभक्खेया, तत्थ णं जे ते धन्नसरिसवया तं दुविहा पं० तं० सत्यपरिणया य, असत्ययरिणया य तत्थ णं जे ते असत्यपरिणया ते समणाणं निग्गंथाणं ॥ श्रीजाताधर्मकथाङ्गम् ॥ पू. सागरजी म. संशोधित
९०
For Private And Personal
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| अभक्खेया, तत्थ णं जे ते सत्यपरिणया ते दुविहा पं० तं०-फासुगा य अफासुगा य, अफासुया णं सुया ! नो भक्खेया, तत्थ णं जे ते | फासुया ते दुविहा पं० नं० - जातिया य अजातिया य, तत्थ णं जे ते अजातिया ते अभक्खेया, तत्थ णं जे ते जाइया ते दुविहा पं० तं०एसणिज्जा य अणेसणिज्जा य, तत्थ णं जे ते अणेसणिज्जा ते णं अभक्खेया, तत्थ णं जे ते एसणिज्जा ते दुविहा पं० तं०-लद्धा य अलद्धा य, तत्थ णं जे ते अलद्धा ते अभक्खेया, तत्थ णं जे ते लद्धा ते निग्गंथाणं भक्खेया, एएणं अद्वेणं सुया ! एवं वुच्चति सरिसवया भक्खेयावि अभक्खेयावि, एवं कुलत्थावि भाणियव्वा, नवरि इमं णाणत्तं इत्थिकुलत्था य धनकुलत्था य, इत्थिकुलत्था तिविहा पं० तं० - कुलवधुया य कुलमाज्याइ य कुलधूयाइ य, धन्नकुलत्था तहेव, एवं मासावि, नवरि इमं नाणत्तं मासा तिविहा पं० तं०- कालमासा य अत्थमासा य धन्नमासा य, तत्थ णं जे ते कालमासा ते णं दुवालसविहा पं० तं० सावणे जाव आसाढे, ते णं अभक्खेया, अत्थमासा दुविहा हिरनमासा य सुवण्णमासा य, ते णं अभक्खेया, धन्नामासा तहेव, एगे भवं दुवे भवं अणेगे भवं अक्खए भवं अव्वए भवं अवट्ठिए भवं अणेगभूयभावे भविएवि भवं?, सुया ! एगेवि अहं दुवेवि अहं जाव अणेगभूयभावभविएवि अहं, से केणद्वेणं भंते! एगेवि अहं जाव सुया! दव्वट्टयाए एगे अहं नाणदंसणट्टयाए दुवेहि अहं पएसट्टयाए अक्खएवि अहं अव्वएवि अहं अवट्ठिएवि अहं उवओगट्टयाए अणेगभूयभावभविएवि अहं, एत्थ णं सुए संबुद्धे थावच्चापुत्तं वंदति नम॑सति ता एवं वदासी इच्छामि णं भंते! तुब्भं अंतिए केवलिपत्रत्तं धम्मं निसामित्तए, धम्मका भाणियव्वा, तए णं से सुए परिव्वायए थावच्चापुत्तस्स अंतिए पू. सागरजी म. संवि
। श्रीज्ञाताधर्मकथाङ्गम् ॥
९१
For Private And Personal
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsunl Gyanmandir
धम सोच्चा णिसम्म एवं वदासी इच्छामि गं भंते! परिव्वायगसहस्सेणं सद्धिं संपरिवुडे देवाणुपियाणं अंतिए मुंडे भवित्ता पव्वइत्तए, अहासुहं जाव उत्तरपुरच्छिमे दिसीभागे तिडंडयं जाव धाउरत्ताओ य एगते एडेति त्ता सयमेव सिहं उप्याडेति त्ता जेणेव थावच्चापुत्ते० मुंडे भुवित्ता जाव पव्वतिए सामाइयमातियाई चोइस पुव्वाति अहिज्जति, तते णंथावच्चापुत्ते सुयस्सअणगारसहस्सं सीसत्ताए वियरति, तते णं से थावच्चापुत्ते सोगंधियाओ नीलासोयाओ पडिनिक्खमति २ बहिया जणवयविहारं विहरति, तते णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धिं संपरिबुडे जेणेव पुंडरीए पव्वए तेणेव उवागच्छइ त्ता पुंडरीयं पव्वयं सणियं २ दुरुहति त्ता मेघषणसनिगासं देवसन्निवायं पुढवीसिलापट्टयं जाव पाओवगमणं णुवने, तते णं से थावच्चापुत्ते बहूणि वासाणि सामनपरियागं पाणित्ता मास्यिाए। संलेहणाए सर्टि भत्तातिं अणसणाए जाव केवलवरनाणदसणं समुप्पाडित्ता ततो पच्छ। सिद्धे जाव पहीणे ६१।तते णं से सुए अन्नया कयाई जेणेव सेलगपुरे नगरे जेणेव सुभूमिभागे उज्जाणे समोसरणं परिसा निग्गया सेलओ निग्गच्छति धम्म सोच्चा जनवरं देवाणुप्पिया! पंथापामोक्खातिं पंच मंतिसयातिं आपुच्छामि मण्डुयं च कुमारं रज्जे ठावेमि ततो पच्छा देवाणुप्पियाणं अन्तिए मुंडे भवित्ता आगाराओ अणगारियं पव्वयामि, अहासुहं, तते णं से सेलए राया सेलगपुरं नयरं अणुपविसति त्ता जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ त्ता सीहासणं सनिसने, तते णं से सेलए राया पंथयपामोक्खे पंच मंतिसए सद्दावेइ त्ता एवं वदासी एवं खलु, देवाणुप्पिया! मए सुयस्स अंतिए धुम्मे णिसंते सेवि य मे धम्मे इच्छिए पडिच्छिए अभिरुतिए अहं णं देवाणुप्पिया! संसारभयउद्विग्गे ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
जाव पव्वयामि, तुब्भेणं देवाणुप्पिया! किं करेह किंववसह किं वा ते (प्र० भे) हियइच्छियंति?, तते णं ते पंथयपाभोक्खा पंचमंतिसया || सेलगं रायं एवं वदासी जइ णं तुब्भे देवा० संसार जाव पव्वयह (अम्हाणं देवाणुप्पिया ! किमन्ने आहारे वा आलंबे वाx ) अम्हेविय णं देवा० संसारभयव्विग्गा जाव पव्वयामो जहा देवाणुप्पिया ! अहं बहुसु कजेसु य कारणेसु य जाव तहा णं पव्वतियाणवि समाणाणं बहुसु जाव चक्खुभूते, तते णं से सेलगे पंथगपाभोक्खे पंच मंतिसए एवं व०-जति णं देवाणु० तुब्भे संसार जाव पव्वयह तं गच्छह णं देवा० सुएसु २ कुडुंबेस जेटे पुत्ते कुडुंबमझे ठावेत्ता पुरिससहस्सवाहिणीओ सीयाओ दुरुढा समाणा मम अंतियं पाउब्भवहत्ति, तहेव पाउभवंति, तते णं से सेलए राया पंच मंतिसयाई पाउब्भवमाणातिं पासति त्ता हट्टतुढे कोडुंबियपुरिसे सहावेति त्ता एवं वदासी खिप्पामेव भो देवाणुप्पिया! मंडुयस्स कुमारस्समहत्थं जावरायाभिसेयं उवट्ठवेह० अभिसिंचति जाव राया विहरति, तते णं से सेलए मंडुयं रायं आपुच्छइ, तते णं से मंडुए राया कोडुंबियपुरिसे० एवं वदासी खियामेव सेलगपुरं नगरं आसित्त जाव गंधवट्टिभूतं करेह य कारवेह यत्ता एयमाणत्तियं पच्चप्पिणह, तते णं से मंडुए दोच्चंपि कोडुंबियपुरिसे सदावेह त्ता एवं वदासी खिय्यामेव सेलगस्स रनो महत्थं जाव निक्खमणाभिसेयं जहेव मेहस्सतहेवणवरं पउमावतीदेवी अग्गकेसे पडिच्छति सव्वेवि पडिग्गह गहाय सीयं दुरुहंति, अवसेसं तहेव जाव सामातियमातियाति एक्कारस अंगाई अहिज्जति त्ता बहूहिं चउत्थ जाव विहरति, तए णं से सुए सेलयस्स अणगारस्स ताई पंथययामोक्खातिं पंच अणगारसयाई सीसत्ताए वियरति, तते णं से सुए अत्रया क्याई सेलगपुराओ ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
नगराओ सुभूमिभागाओ उज्जाणाओ पडिनिक्खमति त्ता बहिया जणवयविहारं विहरति, तते णं से सुए अणगारे अन्नया कयाई तेणं | अणगार सहस्सेणं सद्धिं संपरिवुडे पुव्वाणुपुव्विं चरमाणे गामाणुगामं विहरमाणे जेणेव पोंडरीए पव्वए जाव सिद्धे ।६२। तते णं तस्स सेलगस्स रायरिसिस्स तेहिं अंतेहि य पंतेहि य तुच्छेहि य लूहेहि य अरसेहि य विरसेहि य सीएहि य उण्हेहि य कालातिक्कंतेहि | पमाणाइकं तेहि य णिच्चं पाणभोयणेहि य पयइसुकुमालयस्स सुहोचियस्स सरीरगंसि वेयणा पाउब्भूता (रोगायंके पा० ) उज्जला जाव दुरहियासा कंडुयदाहपित्तज्जरपरिगयसरीरे यावि विहरति, तते णं से सेलए तेणं रोयायंकेणं सुक्के० जाए यावि होत्या, तते णं से सेलए अन्नया कदाई पुव्वाणुपुव्विं चरमाणे जाव जेणेव सुभूमिभागे जाव विहरति, परिसा निग्गया, मंडुओऽवि निग्गओ, सेलयं अणगारं जाव वंदति नमं० पज्जुवासति, तते णं से मंडुए राया सेलयस्स अणगारस्स सरीरयं सुक्कं भुक्खं जाव सव्वाबाहं सरोगं पासति त्ता एवं वदासी अहं णं भंते तुब्भं अहापवित्तेहिं तिगिच्छएहिं अहापवित्तेणं ओसह भेसज्जेणं भत्तपाणेणं तिगिच्छं आउंटावेमि, तुब्भेणं भंते ! मम जाणसालासु समोसरह फासूअं एसणिजं पीढफलगसेज्जासंथारगं ओगिण्हित्ताणं विहरह, तते णं से सेलए अणगारे | मंडुयस्स रन्नो एयम तहत्ति पडिसुणेति, तते णं से मंडुए सेलयं वंदति नम॑सति त्ता जामेव दिसिं पाउब्भूति तामेव दिसिं पडिगए, तते णं से सेलए कल्लं जाव जलंते सभंडमत्तोवगरणमायाए पंथयपामोक्खेहिं पंचहिं अणगारसएहिं (सद्धिं) सेलगपुरमणुपविसति त्ता जेणेव मंडुयस्स जाणसाला तेणेव उवागच्छति ता फासूयं पीढ जाव विहरति, तते णं से मंडुए चिगिच्छए सद्दावेति ता एवं वदासी तुब्भे पू. सागरजी म. संशोधित
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
९४
www.kobatirth.org
For Private And Personal
Page #107
--------------------------------------------------------------------------
________________
Shri Mahave Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalashsagarsur Gyarmandir
णं देवाणुप्पिया! सेलयस्स फासुएसणिज्जेणं जाव तेगिच्छं आउट्टेह, तते णं तेगिच्छया मंडुएणं रत्रा एवं वुत्ता हट० सेलयस्सअहापवित्तेहिं| ओसहभेसज्जभत्तपाणेहिं तेगिच्छं आउट्टेति, मजपाणयं च से उवदिसंति, तते णं तस्स सेलयस्स अहापवत्तेहिं जाव मजपाणेण रोगायंके उवसंते होत्था हटेकल्लसरीरे जाते ववगयरोगायंके, तते णं से सेलए तंसि रोयायंकंसि उवसंतंसि समाणंसि त असण ४ मज्जपाणए य मुच्छिए गढिए गिद्धे अझोववन्ने ओसने ओसनविहारी एवं पासत्थे २ कुसीले २ पमत्ते २ संसत्ते २ उउबद्धपीढफ्लगसेज्जासंथारए पमत्ते यावि विहरति, नो संचाएति फासुएसणिज पीढं पच्चप्पिणित्ता मंडुयं च रायं आपुच्छित्ता बहिया जाव (जणवयविहारं अब्भुजएण पवतेण पगहिएण) विहरित्तए १६३। तते ण तेसिं पंथयवज्जाणं पंचण्हं अणगारसयाणं अत्या क्याई एगयओ सहियाणं जाव पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणाणं अयमेयारूवे अब्भथिए जाव समुप्पज्जित्था एवं खलु सेलए रायरिसी चइत्ता रजं जाव पव्वतिए, विपुलेणं असण० ४ मजपाणए मुच्छिए नो संचाएति जाव विहरतिए, नो खलु कप्पइ देवाणुप्पिया ! सभणाणं जाव पमत्ताणं विहरित्तए, तं सेयं खलु देवा० अहं कल्लं सेलयं रायरिसिं आपुच्छित्ता पाडिहारियं पीढफलगसेज्जासंथारगं पच्चप्पिणित्ता सेलगस्स अणगारस्स पंथयं अणगारं वेयावच्चकर ठवेत्ता बहिया अब्भुज्जएणंजाव विहरित्तए, एवं संपेहेंति त्ता कलं जेणेव सेलए० आपुच्छित्ता पाडिहारियं पीढ० पच्चप्पिणति त्ता पंथयं अणगारं वेयावच्चकर ठावंति त्ता बहिया जाव विहरंति ६४। तते णं से पंथए सेलयस्स सेज्जासंथारउच्चारपासवणखेल( x संघाण)मत्तओसहभेसजभत्तपाणएणं अगिलाए || श्रीज्ञानाधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsur Gyanmandir
विणएणं वेयावडियंकरेइ,त्तेणं से सेलए अनया कयाई कत्तियचाउम्भासियंसि विपुलं असण०४ आहारमाहारिए सुबहु मज्जपाणयं|| पीएत्ता पुव्वा(५० पच्चावरण्हकालसमयंसि सुहप्पसुत्ते, तते णं से पंथए कत्तियचाउभ्मासियंसिक्यकाउस्सग्गे देवसियं पडिक्कमणं पडिझते चाउम्भासियं पडिक्कमिउकामे सेलयं रायरिसिं खामणट्टयाए सीसेणं पाएसु संघट्टेइ, तते णं से सेलए पंथएणं सीसेणं पाएसु संघट्टिए समाणे आसुरुत्ते जाव मिसिमिसेमाणे उखेति त्ता एवं वदासी से केसणं भो एस अप्पत्थियपत्थए जाव परिवजिए जेणं मम सुहपसुत्तं पाएसुसंघट्टेति ?, तते णं से पंथए सेलएणं एवं वुत्ते समाणे भीए तत्थे तसिए करयल० कटु एवं वदासी अहण्णं भंते ! पंथए क्यकाउस्सग्गे देवसियं पडिक्कमणं पडिईते चाउम्मासियं पडिक चाउम्मासियं खामेमाणे देवाणुप्पियं वंदमाणे सीसेणं पाएसु संघट्टेमि, तं खमंतु णं देवाणुप्पिया ! खमन्तु मेऽवराहं तुमण्णं (प्र० खंतुमरहंतु णं) देवाणुप्पिया! णाइभुजो एवं करणयाएत्तिकट्ट सेलयं अणगारं एत्मटुं सम्भं विणएणं भुजो २ खामेति, तते णं तस्स सेलयस्स रायरिसिस्स पंथएणं एवं वुत्तस्स अयमेयारुवे जाव समुप्पज्जित्था एवं खलु अहं रज्जं च जाव ओसनो जाव उउबद्धपीढ० विहरामि, तं नो खलु कप्पिति सभणाणं णिगंथाणं अफ्सत्थाणं (५० पासत्थाणं) जाव विहरित्तए, सेयं खलु मे कल्लं मंडुयं रायं आपुच्छित्ता पाडिहारियं पीढफ्लगसेज्जासंथारयं पच्चप्पिणित्ता पंथएणं अणगारेणं सद्धिं बहिया अब्भुजएणं जाव जणवयविहारेणं विहरित्तए, एवं संपेहेति त्ता कल्लं जाव विहरति ॥६५॥एवामेव सभणाउसो! जाव निग्गंथी वा ओसने जाव संथारए पत्ते विहरति से णं इहलोए चेव बहूणं समणाणं ४ हीलणिजे० संसारो ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित ||
For Private And Personal
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiram.org
Acharya Shn Kailashsagarsur Gyanmandir
भाणियव्वोक्ते णं ते पंथगवजा पंच अणगारसया इमीसे कहाए लट्ठा समाणा अन्नमन्नं सदावेति त्ता एवं क्यासी सेलए रायरिसी|| पंथएणंबहिया जाव विहरति, सेयं खुले देवा०! अहं सेलयं उवसंपजिताणं विहरित्तए, एवं संपेहेंति त्तासेलयं रायं उक्संज्जित्ताणं विहरंति ॥६६॥तते णं ते सेलयपाभोक्खा पंच अणगारसया बहूणि वासाणि सामन्नपरियागं पाउणित्ता जेणेव पोंडरीये पव्वए तेणेव उवागच्छंति त्ता जहेव थावच्चापुत्ते तहेव सिद्धा, एवामेव समणाउसो! जो निग्गंथो वा जाव विहरिस्सति एवं खलु जंबू! समणेणं ३ पंचमस्स णायज्झयणस्स अयमढे पण्णत्तेत्तिबेमि ॥६७॥ इति सेलयअझयणं५॥
जति णं भंते! समणेणं जाव संपत्तेणं पंचमस्स णायझ्यणस्स अयमढे पन्नत्ते छट्ठस्स णं भंते! नायझयणस्स समणेणं जाव संपत्तेणं के अढे पन्नत्ते?, एवं खलु जंबू! तेणं कालेणं० रायगिहे समोसरणं परिसा निग्गया, तेणं कालेणं० समणस्स जेढे अंतेवासी इंदभूती० अदूरसामंते जाव सुक्कझाणोवगए विहरति, तते णं से इंदभूती० जायसड्डे० समणस्स ३ एवं वदासी कहण्णं भंते! जीवा गुरुयत्तं वा लहुयत्तं वा हव्वमागच्छंति?. गोयमा! से जहानामए केइ पुरिसे एगं महं सुझं तुंबं णिच्छिड् निरुवहयं दब्भेहिं कुसेहिं वेढेइ त्ता मट्टियालेवेणं लिंपति उण्हे दलयति त्ता सुकं समाणं दोच्चंपि दब्भेहि य कुसेहि य वेढेति त्ता मट्टियालेवेणं लिंपति त्ता उण्हे सुई समाणं तच्चंपि दब्भेहि य कुसेहि य वेढित त्ता मट्टियालेवेणं लिपति, एवं खलु एएणुवाएणं अंतरा वेढेमाणे अंतरा लिंपेमाणे अंतरा सुक्कवेमाणे जाव अहिं मट्टियालेवेहिं आलिंपति, अत्थाहमतारमपोरिसियंसि उदगंसि पक्खिवेजा, से णूणं गोयमा! से तुंबे तेसिं ॥ श्रीज्ञानाधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
अढण्हं मट्टियालेवाणं गुरुययाए भारिययाए गुरुयभारिययाए उप्पिं सलिलमतिवइत्ता अहेघरणियलपइट्ठाणे भवति, एवामेव गोयमा!|| जीवावि पाणातिवाएणं जाव मिच्छादसणसल्लेणं अणुपुव्वेणं अट्ठ कम्मपगडीओ समजिणन्ति, तासिंगरुययाए भारिययाए गरुयभारिययाए कालमासे कालं किच्चा धरणियलमतिवतित्ता अहे नरगतलपट्ठाणा भवंति, एवं खलु गोयमा! जीवा गुरुयत्तं हव्वमागच्छंति, अहणंगोतमा! से तुंबे तंसिपढभिल्लुगंसिमडियालेवंसितिन्नंसि कुहियंसि परिसडियंसि ईसिंधरणियलाओ उम्पतित्ताणं चिट्ठति, ततोऽणंतरं चणंदोच्चंपि मट्टियालेवे जाव उप्पतित्ताणं चिट्ठति, एवं खलुएएणं उवाएणं तेसु अट्ठसुमट्टियालेवेस तिन्नेसुजाव विमुकबंधणे अहे घरणियलमइवइत्ता उप्पिं सलिलतलपइटाणे भवित, एवामेव गोयमा! जीवा पाणातिवातवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं अणुपुव्वेणं अट्ठ कम्मपगडीओखवेत्ता गगणतलमुष्पइत्ता उप्पिं लोयग्गपतिद्वाणा भवंति, एवं खलु गोयमा! जीवा लहुयत्तं हव्वमागगच्छंति। एवं खलु जंबू! सभणेणं भगवया महावीरेणं छट्ठस्स नायज्झ्यणस्स अयमढे पन्नत्तेत्तिबेमि ॥६८॥ इति तुंबगझयणं ६॥ __जति णं भंते! सभणेणं जाव संपत्तेणं छठुस्स नायझयणस्स अयमढे पन्नत्ते सत्तमस्सणं भंते! नायझयणस्स के अटे पन्नत्ते?. एवं खलु जंबू! तेणं कालेणं० रायगिहे नाम नयरे होत्था, सुभूमिभागे उजाणे, तत्थ णं रायगिहे नगरे धण्णे नामं सत्थवाहे परिवसति, अड्डे०, भहा भारिया अहीणपंचेंदिय० जावसुरूवा, तस्सणंधण्णस्स सत्थवाहस्स पुत्ता भदाए भारियाए अत्तया चत्तारि सत्थवाहदारया ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
होत्था, तंजहा धणपाले धणेदेवे धणगोवे धणरक्खिए, तस्स णं धण्णस्स सत्थवाहस्स चउण्हं पुत्ताणं भारियाओ चत्तारि सुहाओ// होत्था, तं-उज्झ्यिा भोगवतिया रक्खंतिया रोहिणिया, तते णं तस्स धण्णस्स अन्नया कदाई पुव्वरत्तावरत्तकालसमयंसि इमेयारुवे अब्भत्थिए जाव समुप्पजित्था एवं खलु अहं रायगिहे बहूणं ईसरजावपभिईणं सयस्स कुडुंबस्स बहूसु कज्जेसु य करणिज्जेसु कोडुंबेसु यमंतणेसु य गुझे रहस्से निच्छए ववहारेसु य आपुच्छणिजे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंबणे चक्खुमेढीभूते कजवट्टावए, तंणणजति जंमए गयंसि वा चुयंसि वा मयंसि वा भग्गंसि वा लुग्गंसि वा सडियंसि वा पडियंसि वा विदेसत्थंसि वा विष्पवसियंसि वा इमस्स कुडुंबस्स किं मन्ने आहारे वा आलंबे वा पडिबंधे वा भविस्सति?, सेयं खलु मम कल्लं जाव जलते विपुलं असणं ४|| उवक्खडावेत्ता मित्तणाति० चउण्हं सुण्हाणं कुलघरवगं आमंतेत्तातं मित्तणाइणियगसयण० य चउण्हं सुण्हाणं कुलघरवगं विपुलेणं असण ४ धूवपुष्पवत्थगंध जाव सकारेत्ता सम्भाणेत्ता तस्सेव मित्तणाति० चउण्ह य सुण्हाणं कुलधरवगस्स पुरतो चउण्हं सुण्हाणं परिक्खणठ्याए पंच पंच सालिअक्खए दलइत्ता जाणामि ताव का किहं वा सारक्खइ वा संगोवेइ वा संवड्वेति वा?, एवं संपेहेइ त्ता कल्लं जाव मित्तणाति० चउण्हं सुण्हाणं कुलघरवगं आमंतइत्ता विपुलं असणं ४ उकक्खडावेइ ततो पच्छ। हाए० भोयणमंडवंसि सुहासण. मित्तणाति० चउण्ह य सुण्हाणं कुलघरवग्गेणं सद्धिं तं विपुलं असण ४ जाव सकारेति त्ता तस्सेव मित्तनाति० चउण्ह य सुण्हाणं कुलघरवग्गस्सय पुरतो पंच सालिअक्खए गेण्हति त्ता जेवा सुण्हा उज्झितिया तं सदावेति त्ता एवं वदासी तुमंणं पुत्ता! मम ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
हत्थाओ इमे पंच सालिअक्खए गेण्हाहि त्ता अणुपुव्वेणं सारखेमाणी संगोवेमाणी विहराहि, जया णं हं पुत्ता! तुम इमे पंच|| सालिअखए जाएज्जा त्या णं तु मम इमे पंच सालिअखए पडिदिजाएजासित्तिकट्ठ सुण्हाए हत्थे दलयति त्ता पडिविसज्जेति, तते णं सा उज्झ्यिा धण्णस तहत्ति एयमढे पडिसुणेति त्ता धण्णस्स सत्थवाहस्स हत्थाओ ते पंच सालिअखए गेहति त्ता एगंतमवक्कमति एगंतमवक्कमियाए इमेवारुवे अब्भत्थिए०-एवं खलु तायाणं कोहगारंसि बहवे पल्ला सालीणं पडिपुण्णा चिटुंति तं जया णं ममं ताओ इमे पंच सालिअक्खए जाएस्सति त्या णं अहं पलंतराओ अन्ने पंच सालिअक्खए गहाय दाहामित्तिकटु एवं संपेहेइ त्ता तं पंच सालिअक्खए एगंते एडेति त्ता सकम्मसंजुत्ता जाया यावि होत्था, एवं भोगवतियाएवि, णवरं सा छोल्लेति ना/ अणुगिलते (कोल्लेइ पा०)त्ता सकम्भजुत्ता जाया, एवं रूक्खियाएवि, नवरं गेण्हति त्ता इमेयारूवे अब्भथिए० एवं खलु ममं इमस्स|| |मित्तनाति० चउण्ह यसुण्हाणं कुलघरवग्गस्सयपुरतो सद्दावेत्ता एवं वदासी तुमण्णं पुत्ता ! मम हत्थाओ जावपडिदिजाएज्जासित्तिकट्टु मम हत्थंसि पंच सालिअखए दलयति तं भवियव्वमेत्य कारणेणंतिकटु एवं संपेहेति त्ता ते पंच सालिअक्खए सुद्धे कृत्ये बंधइ त्ता स्यणकरंडियाए पक्खिवेइ त्ता असीसामूले ठावेइ त्ता तिसंझं पडिजागरमाणी विहरइ, तए णं से धणे सत्थवाहे तस्सेवमित्त जावा चउत्थिं रोहिणीयं सुण्हं सदावेति त्ता जाव तं भवियव्वं एत्य कारणेणंति तं सेयं खलु मम एए पंच सालिअक्खए सारखेमाणीए संगोवेमाणीए संवड्ढेमाणीएत्तिकटु एवं संपेहेति त्ता कुलधरपुरिसे सद्दावेति त्ता एवं वदासी तुब्णं देवाणुप्पिया! एते पंचसालिअक्खए ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
पृ.मागरजी म. संशयित
For Private And Personal
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsuri Gyanmandir
||गण्हह त्ता पढम्पाउसंसि महावुट्टिकायंसि निवइयंसि समाणंसि खुड्डागं केयारं सुपरिकम्मियं करेह त्ता इमे पंच सालिअक्खए वावेह|| त्ता दोच्चंपि तच्चपि उक्खयनिहए करेह त्ता वाडिपरिक्खेवं करेह त्ता सारखेभाणा संगोवेमा अणुपुव्वेणं संवड्ढेह, तते णं ते कोडुंबिया रोहिणीए एतमटुं पडिसुणेति ते पंच सालिअक्खए गेण्हंति त्ता अणुपुव्वेणं सारक्खंति संगोवंति विहरंति० तए णं ते कोडुबिया पढमपाउसंसि महावुट्टिकायंसि णिवइयंसि समाणंसि खुड्डायं केदारं सुपरिकम्मियं करेंति त्ता ते पंच सालिअक्खए ववंति दुच्चंपि तच्चपि उक्खयनिहए करेंति त्ता वाडिपरिक्खेवं करेंति त्ता अणुपुव्वेणं सारक्खेभाणा संगोवेभाणा संवड्ढेमाणा विहरंति, तते णं ते साली अणुपुव्वेणं सारक्खिजमाणा संगोविजमाणा संवढिजमाणा साली जाया किण्हा किण्होभासा जाव निरंबभूया पासादिया ४ तते णंसाली पत्तिया वत्तिया (तइया वा० पा०) गब्भिया पसूया आगयगंधा खीराइया बद्धफला पक्का परियागया सलइयत्तइया हरियपव्वकंडा जाया यावि होत्था, तते णं ते कोडुंबिया ते सालीए पत्तिए जाव रालइए पत्तइए जाणिता तिक्वेहि णवपज्जएहिं असियएहिं लुणेति त्ता कयलमलितेकरेंति त्ता पुणंति, तत्थ्णं चोक्खाणं सूयाणं अक्खंडाणं अफोडियाणंछडच्छडापुट्ठा (पूया पा० ) णं सालीणं भागहए पत्थए जाए, तते णं ते कोडुंबिया ते साली णवएसु घडएसु पक्खिवंति त्ता उवलिंपति (लिंपेति पा० ) लंछियमुहिते करेंति त्ता कोट्ठागारस्स एगदेसंसि ठावेति त्ता सारक्खेमाणा संगोवेमाणा विहरंति, तते णं ते कोडुबिया दोच्चमि वासारत्तंसिपढम्पाउसंसिमहावुद्विकायंसिनिवइयंसिखुड्डागंकेयारं सुपरिकम्मियंतिते सालीववंति दोच्चंपितच्चपि उक्खयणिहए। ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित ||
For Private And Personal
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| जाव लुणेति जाव चलणतलमलिए करेंति ता पुणंति, तत्थ णं सालीणं बहवे कुडवा (मुरला) जाव एगदेसंसि ठावेंति ना सारक्ख० संगो० विहरति, तते णं ते कोडुंबिया तच्छंसि वासारत्तंसि महावुट्ठिकार्यसि (प्र० निवइयंसि) बहवे केदारे सुपरि० जाव लुणेति ता संवहंति ना खलयं करेंति ता मलेति जाव बहवे कुंभा जाया, तते णं ते कोडुंबिया साली कोट्ठागारंसि पक्खिवंति जाव विहरंति, चउत्थे वासारत्ते बहवे कुंभसया जाया । तते णं तस्स धण्णस्स पंचमयंसि संवच्छरंसि परिणममाणंसि पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अब्मत्थिए जाव समुप्पज्जित्था एवं खलु मम इओ अतीते पंचमे संवच्छरे चउण्हं सुण्हाणं परिक्खणट्टयाए पंच सालिअक्खता हत्थेदिन्ना तं सेयं खलु मम कल्लं जाव जलते पंच सालिअक्खए परिजाइत्तए जाव जाणामि ताव काए किहं सारक्खिया वा संगोविया वा संवड्ढिया जावत्तिकट्टु एवं संपेहेति ता कल्लं जाव जलते विपुलं असण ४ मित्तनाइ० चउण्ह य सुण्हारं कुलघर जाव सम्माणित्ता तस्सेवि मित्त० चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरओ जेट्टं उज्झियं सद्दावेइ त्ता एवं व्यासी एवं खलु अहं पुत्ता ! इतो अतीते पंचमंसि संवच्छरंसि इमस्स मित्त० चउण्ह य सुण्हाणं कुलघर वग्गस्स य पुरतो तव हत्थंसि पंच सालिअक्खए दलयामि जया णं अहं पुत्ता ! एए पंच सालिअक्खए जाएजा तया णं तुमं मम इमे पंच सालिअक्खए पडिदिज्जाए ज्जासित्तिकट्टु तं हत्थंसि दनयामि, से नूणं पुत्ता! अत्थे समठ्ठे ?, हंता अत्थि, तण्णं पुत्ता ! मम ते सालिअक्खए पडिनिज्जाएहि, तते णं सा उज्झितिया एयमट्ठ धण्णस्स |पडिसुणेति त्ता जेणेव कोट्ठागारे तेणेव उवागच्छति ता पल्लातो पंच सालिअक्खए गेण्हति ता जेणेव धण्णे सत्थवाहे तेणेव उवागच्छति
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
१०२
पू. सागरजी म. संशोधिन
For Private And Personal
Page #115
--------------------------------------------------------------------------
________________
Shri Mahave Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्ताधण्ण एवं वदासी एएणते पंच सालिअक्खएत्तिकटुणस्स हत्थंसि ते पंच सालिअक्खए दलयति, तते णं धणे उज्झ्यिा सवहसावियं करेति त्ता एवं व्यासी किण्णं पुत्ता ! एए ते चेव पंच सालिअक्खए उदाहु अत्रे ?, तते णं उज्झ्यिा धणं सत्थवाहं एवं वयासी एवं खलु तुब्भे तातो ! इओ तीए पंचमे संवच्छरे इमस्स भित्तनाति० च्उण्ह य० कुल० जाव विहरामि, तते णं हं तुब्भं एतमटुं| पडिसुणेभित्ता ते पंचसालिअक्खए गेण्हामि एगंतमवकमामि,तते णं मम इमेयारूवे अब्भथिए जाव समुप्पजित्था एवं खलुतायाणं कोट्ठागारंसि० सम्मसंजुत्ता तंणो खलु ताओ ! ते चेव पंच सालिअक्खए एए णं अने, तते णं से घण्णे उज्झ्यिाए अंतिए एयमटुं सोच्चा णिसम्म आसुरुते जाव मिसिमिसेमाणे उझितियं तस्स मित्तनाति० चउण्ह य सुण्हाणं कुलघरवगस्सय पुरओ तस्स कुलघरस्स छारुझियं च छाणुझ्यिं च क्यवरुझियं च समु( संपु पा० )च्छियं च सम्मज्जिअंच पाउवदाई चण्हाणोवदाइंच बाहिरपेसणकारि ठवेति, एवामेव समणाउसो! जो अहं निग्गंथो वा जाव पव्वतिते पंच य से महव्व्यातिं उझियाई भवंति से णं इहभवे चेव बहूणं समणाणं जाव अणुपरियहिस्सइ जहा सा उझिया, एवं भोगवइयावि, नवरं तस्स कंडिंतियं वा कोदृतियं च पीसंतियं च एवंरुच्चतियं रंधतियं परिवेसंतियं च परिभायंतियं च अब्भंतरियं च पेसणकारि महाणसिणिं ठवेति, एवामेव समणाउसो! जो अहं समणो पंच य से महव्वयाई फोडियाई (प्र० फोलियाई) भवंति से णं इहभवे चेव बहूणं सभणाणं जाव हील. जहा व सा भोगवतिया, एवं रक्खितियावि, नवरं जेणेव वासघरे तेणेव उवागच्छइत्ता मंजूसंविहाडेइत्तारयणडगाओ ते पंच सालिअक्खए गेण्हति त्ता जेणेव ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #116
--------------------------------------------------------------------------
________________
Acharya Shri Kailashsagarsuri Gyanmandir
Jain
धण्णे तेणेव उवा० त्ता पंच सालिअक्खए धण्णस्स हत्थे दलयति, तते णं धपणे रक्खितियं एवं वदासी किन्नं पुत्ता ! ते चेव ते पंच | सालिअक्खया उदाह अन्नेति ?, तते णं रक्खितिया धण्णं एवं० ते चेव ताया ! एए पंच सालिअक्खया णो अन्ने, कहनं पुत्ता !, एवं खलु ताओ ! तुम्भे इओ पंचमंमि जाव भवियव्वं एत्थ कारणेणं तिकट्टु ते पंच सालिअक्खए सुद्धे जाव वत्थे जाव तिसंझं पडिजागरमाणी य विहरामि, तते एतेणं कारणेणं ताओ! ते चेव ते पंच सालिअक्खए णो अन्ने, तते णं से धण्णे रक्खितियाए अंतिए एयमट्ठ सोच्चा हट्टतुट्ठ० तस्स कुलघरस्स हिरनस्स य कंसद्सविपुल धणजावसावतेज्जस्स य भंडागारिणिं ठवेति, एवामेव समणाउसो ! जाव पंच य से | महव्वयातिं रक्खियातिं भवंति से णं इहभवे चेव बहूणं समणाणं ४ अच्चणिजे जहा जाव सा रक्खितिया, रोहिणियावि एवं चेव, नवरं तुब्भे ताओ! मम सुबहुयं सगडी सागडं दलाहि जेणं अहं तुब्भं ते पंच सालिअक्खए पडिणिज्जामि, तते गं से धण्णे रोहिणिं एवं वदासी कहण्णं तुमं मम पुत्ता ! ते पंच सालिअक्खए सगड (डी) सागडेणं निज्जाइस्ससि ?, तते णं सा रोहिणी घण्णं एवं वदासी एवं खलु तातो! इओ तुब्भे पंचमे संवच्छरे इमस्स मित्त जाव बहवे कुंभसया जाया तेणेव कमेणं एवं खलु ताओ! तुब्भे ते पंच सालिअक्खए सगड सागडेणं निज्जामि, तते णं से धण्णे सत्थवाहे रोहिणीयाए सुबहुयं सगडसागडं दलयति, तते णं रोहिणी सुबहु सगड सागडं गहाय जेणेव सए कुलघरे तेणाव उवागच्छड़ ता कोट्ठागारे विहाडेति ता पल्ले उब्भिदति ता सगडीसागडं भरेति ना रायगिहं नगरं मज्झमज्झेणं जेणेव सए गिहे जेणेव धण्णे सत्थवाहे तेणेव उवागच्छति, तते णं रायगिहे नगरे सिंघाडग जाव बहुजणो अन्नमन्नं
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
१०४
पू. सागरजी म. संशोधित
For Private And Personal
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| एवमातिक्खति० धन्ने णं देवा० ! धण्णे सत्यवाहे जस्स णं रोहिणिया सुण्हा जीए णं पंच सालिअक्खए सगड (डी)सागडिएणं | निज्जाएति, तते गं से धण्णे सत्थ० ते पंच सालिअक्खए सगड सागडेणं निज्जातिते पासति ता हट्ट० पडिच्छति ता तस्सेव मित्तनाति० चउण्ह य सुण्हाणं कुलधरपुरतो रोहिणीयं सुण्हं तस्स कुलघरस्स बहुसु य कज्जेसु य जाव रहस्सेसु य आपुच्छणिजं जाव वट्टाविंतं पमाणभूयं ठावेति, एवामेव समणाउसो ! जाव पंच महव्वया संवड्डिया भवंति से णं इहभवे चेव बहूणं समणाणं जाव वीती वइस्सइ जहा व सा रोहीणीया ! एवं खलु जंबू ! समणेणं भगवया महावीरेणं सत्तमस्स नायज्झयणस्स अयमट्ठे पत्रत्तेत्तिबेमि (६९ । इति रोहिणीअज्झयणं ७ ॥
जति णं भंते ! समणेणं सत्तमस्स नायज्झयणस्स अयमट्ठे पं० अट्ठमस्स णं भंते ! के अड्डे पं०?, एवं खलु जंबू ! तेणं कालेनं० इहेव जंबुद्दीवे दीवे महाविदेहे वासे मंदरस्स पव्वयस्स पच्चत्थिमेणं निसटस्स वासहरपव्वयस्स उत्तरेणं सीयोयाए महाणदीए दाहिणेणं | सुहावहस्स वक्खारपव्वतस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरच्छिमेणं एत्थ णं सलिलावती नामं विजए पं०, तत्थ णं सलिलावतीविजए वीयसोगा नामं रायहाणी पं०, नवजोयणविच्छिन्ना जाव पच्चक्खं देवलोगभूया, तीसे णं वीयसोगाए रायहाणीए उत्तरपुरच्छिमे दिसिभाए इंदकुंभे नामं उज्जाणे, तत्थ णं वीयसोगाए रायहाणीए बले नाम राया, तस्सेव धारणीपामोक्खं देविसहस्सं उवरोधे होत्या, तते णं सा धारिणी देवी अन्नया कदाई सीहं सुमिणे पासित्ताणं पडिबुद्धा जाव महब्बले नामं दारए जाए उम्मुक्क जाव
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
१०५
For Private And Personal
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
||भोगसमत्थे, ततेणं महब्बलं अम्मापियरोसरिसियाणं कमलसिरीयामोखाणं पंचण्हं रायवरकन्नासयाणं एगदिवसेणं पाणिंगेण्हावेति, पंच पासायसया पंचसतो दातो जाव विहरति, थेरागमणं इंदकुंभे उजाणे समोसढे परिसा निग्गया, बलोवि निग्गओ धर्म सोच्चा णिसम्म जं नवरं महब्बले कुमारं रज्जे ठावेमि जाव एकारसंगवी बहूणि वासाणि सामण्णपरियायं पाउणित्ता जेणेव चारुपव्वए मासिएणं भत्तेणं सिद्धे, तते णं सा कमलसिरी अनदा सीहं सु० जाव बलभद्दो कुमारो जाओ, जुवराया यावि होत्था, तस्स णं महब्बलस्सरनो इमे छप्पियबालवयंसगा रायाणो होत्था, तं०-अयले धरणे पूरणे वसू वेसमणे अभिचंदे, सहजायया जाव संहिच्चाते |णित्थरियव्वेत्तिकटु अनमानस्सेयमटुं पडिसुणेति, तेणं कालेणं० इंदुकुंभे उजाणे थे। समोसढा, परिसा० महब्बलेणं धम्म सोच्चा ज नवरं छप्पियबालवयंसए आपुच्छामि बलभदं च कुमारं रज्जे ठावेमि जाव छप्पियबालवयंसए आपुच्छति, तते णं ते छप्पिय० महब्बलं रायं एवं वदासी जति णं देवाणुप्पिया! तुब्भे पव्वयह अम्हं के अन्ने आहारे वा जाव पव्वयामो, तते णं से महब्बले राया ते छप्पिय० एवं०-जति णं तुब्भे भए सद्धिं जाव पव्वयह तो णं गच्छह जेट्टे पुत्ते सएहिं २ रज्जेहिं ठावेह पुरिससहस्सवाहिणीओ सीयाओ दुरुढा जाव पाउब्भवंति, तते णं से महब्बले राया छप्पियबालवयंसर पाउब्भूते पासति त्ता हट्ठ० कोडुंबियपुरिसे० बलभहस्स अभिसेओ, आपुच्छति, तते णं से महब्बले जाव महया इड्डी० पव्वतिए एक्कारस अंगाई बहूहिं चउत्थ् जाव भावेमाणे विहरति, तते णं तेसिं महब्बलपाभोक्खाणं सत्तण्हं अणगाराणं अन्या क्याई एगयओ सहियाणं इमेयारूवे मिहो कहासमुल्लावे समुप्पजित्थाजण्णं अहं ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
[ पू. सागरजी म. संशोधित
For Private And Personal
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir देवाणु ० एगे तवोकम्म उवसंपजित्ताणं विहरति तणणं अम्हेहिं सव्वेहिं तवोकम्मं उपसंपजित्ताण( कप्पइ) विहरित्तएत्तिकटु अण्णमण्णस्स एयमटुं पडिसुणेति त्ता बहूहि चउत्थ जाव विहरंति, तते णं से महब्बले अणगारे इमेणं कारणेणं इत्थ्णिाभगोयं कम्मनिव्वत्तेसु जति णं ते महब्बलवज्जा छ अणगारा उत्थं उसंपजित्ताणं विहरति ततो से महब्बले अणगारे छटुं उवसंपज्जित्ताणं विहरइ, जति णं ते महब्बलवजा अणगारा छठें उवसंपजित्ताणं विहरंति ततो से महब्बले अणगारे अटुमं उवसंपज्जित्ताणं विहरति, एवं अट्ठमं तो दसमं अह दसमं तो दुवालसमं, इमेहि यणं वीसाएणय कारणेहिं आसेवियबहुलीकएहिं तित्थ्यरनामगोयं कम्म निव्वत्तिंसु, तं०-"अहंत सिद्ध पवयण गुरु थेर बहुस्सुए तवस्सीसु । वच्छल्लया य तेसिं अभिक्खणाणोवओगे य ॥४॥ दस आवस्सए यसीलव्वए निरइयारो खणलवतवच्चियाए वेयावच्चे समाहीय ॥५॥अप्युव्वणाणगहणे सुयभत्ती पयवणे पभावणया२० एएहिं कारणेहिं तित्थ्यरत्तं लहइ जीवो (प्र० एसो, सो 3)॥६॥" तए णं ते महब्बलपामोक्खा सत्त अणगारा मासियं भिक्खुपडिम उवसंपज्जित्ताणं विहरंति जाव एगराइयं० उ०, तते णं ते महब्बलपामोक्खा सत्त अणगारा खुड्डागं सीहनिक्कीलियं तवोकम्म उवसंपजिताणं विहरंति, तं०-चउत्थंकरंति त्ता सव्वकामगुणियं पारेति त्ता छटुं करेंतिना चउत्थं करेंति त्ता अट्टमं करेंति त्ता छ, करेंति त्ता दसमं करेंति त्ता अट्ठभं करेंति ना दुवालसमं करेंति त्ता दसमं करेंति त्ता चोहसमं करेंति त्ता दुवालसमं करेंति त्ता सोलसमें करेंति ता चोहसमं करेंति त्ता अट्ठारसभं करेंति ना सोलसमं करेंति त्ता वीसइमं करेंति ना अट्ठारसमं करेंति ना वीसइमं करेंति त्ता || श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
१०७
For Private And Personal
Page #120
--------------------------------------------------------------------------
________________
Acharya Shri Kailaghsagarsuri Gyapr
Shri Mahavir Jain Aradhana I
| सोलसमं करेंति ता अट्ठारसमं करेंति त्ता चोदसमं करेंति ता सोलसमं करेंति ता दुवालसमं करेंति त्ता चाउद्दसमं करेतिं दसमं करेंति ता
दुवालसमं करेंति त्ता अट्ठमं करेंति त्ता दसमं करेंति ता छट्ट करेंति त्ता अट्टमं करेंति त्ता चउत्थं करेंति ता छट्टु करेंति चउ०क० सव्वत्थ सव्वत्थ सव्वकामगुणिएणं पारेंति, एवं खलु एसा खुड्डागसीह निक्कीलियस्स तवोकम्मस्स पढमा परिवाडी छहिं मासेहिं सत्तहि य अहोर तेहिं अहासुत्ता जाव आराहिया भ्वइ, तयाणंतरं दोच्चाए परिवाडीए चउत्थं करेंति नवरं विगइवजं पारेंति, एवं तच्चावि परिवाडी नवरं पारणए अलेवाडं पारेंति, एवं चउत्थावि परिवाडी नवरं पारणए आयंबिलेण पारेंति, तए णं ते महब्बलपामोक्खा सत्त अणगारा खुड्डागं सीहनिक्कीलियं तवोकम्मं दोहिं संवच्छरे हिं अट्ठावीसाए य अहोरतेहिं अहासुतं जाव आणाए आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति ना थेरे भगवंते वंदति नर्मसंति ता एवं वयासी इच्छामो णं भंते! महालयं सोहनिक्कीलियं तहेव जहा खुड्डागं नवरं चोत्तीसइमाओ नियत्तए एगाए परिवाडीए कालो एगेणं संवच्छरणं छहिं मासेहिं अट्ठारसहि य अहोर तेहिं समप्पेति, सव्वंपि सीहनिक्कीलियं छहिं वासेहिं दोहि य मासेहिं बारसहि य अहोरतेहिं समप्पेति, तए णं ते महब्बलपामोक्खा सत्त अणगारा महालयं सोहनिक्कीलियं अहासुत्तं जाव आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति ता थेरे भगवंते वंदंति नमसंति ता बहूणि चउत्थ जाव विहरंति, तते णं ते महब्बलपामोक्खा सत्त अणगारा तेणं ओरालेणं० सुक्का भुक्खा जहा खंदओ नवरं थेरे आपुच्छित्ता चारुपव्वयं दुरुहंति ता जाव दोमासियाए संलेहणाए सवीसं भत्तस्यं चतुरासीतिं वासस्य सहस्सातिं सामण्णपरियागं पाउणंति
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
१०८
पू. सागरजी म. संशोधित
For Private And Personal
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsun Gyanmandir
चुलसीतिं पुव्वसयसहस्सातिं सव्वाउयं पालइत्ता जयंते विमाणे देवत्ताए उववना ७० तत्थ्णं अत्थेगतियाणं देवाणं बत्तीसं सागरोवमाई ठिती, तत्थ णं महब्बलवजाणं छण्हं देवाणं देसूणाई बत्तीसं सागरोवमाइं ठिती, महब्बलस्स देवस्स पडिपुनाई बत्तीसं सागरोवमाई ठिती, तते णं ते महब्बलवज्जा छप्पिय० देवाताओ देवलोगाओ आउक्खएणं ठिइक्खएणं भवक्खएणं अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे विसुद्धपितिमातिवंसेसु रायकुलेसु पत्तेयं २ कुमारत्ताए पच्चायाया, तं०-पडिबुद्धी इक्खागराया चंदच्छाए अंगेराया संखे कासिराया रुप्पी कुणालाहिवती अदीणसत्तू कुरुराया जितसत्तू पंचालाहिवई, तते णं से महब्बले देवे तीहिं णाणेहि समग्गे उच्चट्ठाणहि(प्र०)एसु गहेसु सोमासु दियासु वितिमिरासु विसुद्धासु जइतेसुसउणेसु पयाहिणाणुकूलंसि भूमिसप्पिंसि मारुतंसि पवायंसि निष्फन्सस्सभेइणीयंसि कालंसि पमुइयपक्कीलिएसु जणवएसु अद्धरत्तकालसमयंसि अस्सिणीणक्खत्तेणं जोगमुवागएणं जे से हेमंताणं चउत्थे मासे अट्ठभे पक्खे फग्गुणसुद्धे तस्स णं फग्गुणसुद्धस्स (गिम्हाणं पढमे मासे दोच्चे पक्खे चेत्तसुद्धे तस्स गं चित्तसुद्धस्स पा०) चउत्थिपक्खेणं जयंताओ विमााओ बत्तीसंसागरोवमद्वितीयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे मिहिलाए रायहाणीए कुंभगस्स स्त्रो पभावतीए देवीए कुच्छिसि आहारवकंतीए सरीरवकंतीए भववक्कंतीए गब्भत्ताए वक्रते, तं स्यणिंचणं चोइस महासुमिणा वत्रओ, भत्तारकहणं सुमिणपाढगपुच्छा जाव विहरति, तते णं तीसे पभावतीए देवीए तिण्हं मासाणं बहुपडिपुत्राणं इमेयारुवे डोहले पाउन्भूते धनाओ णं ताओ अम्मयाओ जाओ णं जलथलयभासुरप्पभूएणं दसद्धवनेणं मल्लेणं ॥श्रीमाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatire.ora
Acharya Sh Kailashsagarsuri Gyanmar
अत्थुयपच्चत्थुयंसि सयणिज्जसि सन्निसन्नाओ सण्णिवनाओ य विहरंति, एगं च महं सिरीदामगंडं पाडलमल्लियचंपयअसोगपुत्रा-|| गनागरुयगदमणगअणोजयपउरं परमसुहफासदरिसणिज्ज महया गंधद्धणिं मुयंत अग्धायमाणीओ डोहलं विणेंति, तते णं तीसे पभावतीए देवीए इमेवारूवं डोहलं पाउब्भूतं पासित्ता अहासनिहिया वाणमंतरा देवा खिय्यामेव जलथलय० जाव दसद्धवनं मल्लं | कुंभग्गसोयभारग्गसोय कुंभगस्सरनो भवणंसिसाहरंति, एगंचणंमहं सिरिदामगंडं जाव भुयंतं उवणेति, ताणंसा पभावती देवी जलथलय जाव मल्लेणं डोहलं विणेति, तए णंसा पभावतीदेवी पसत्थडोहला जाव विहरइ, तए णं सा पभावतीदेवी नवण्हं मासाणं अद्धट्ठमाण यराइंदियाणं जे से हेमंताणं पढमे मासे दोच्चे पक्खे भग्गसिरसुद्धे तस्सणं० एकारसीए पुव्वरत्तावरत्त० अस्सिणीनक्खत्तेणं उच्चट्ठाण जावपमुइयपक्कीलिएसु जणवएसु आरोयाऽऽरोयं एकूणवीसतिमं तित्थयरं पयाय॥ ७१। तेणं कालेणं० अहोलोगवत्थव्वाओ अट्ठ दिसाकुमारीओमयहरियाओ जहा जंबुद्दीवपन्नत्तीए जमणं सव्वं नवरं मिहिलाए कुंभयस्सपथावतीए अभिलावो संजोएयव्वो जाव नंदीसरवरे दीवे महिमा, त्या णं कुंभए राया बहूहिं भवणवति तित्थ्यर० जाव कम्मं जाव नामकरणं, जम्हा णं अम्हे इमीए दारियाए माउए मल्लसयणिज्जसि डोहले चिणीते तं होउ णं णामेणं मल्ली, जहा महाबले जाव परिवड्ढिया-सा वद्धती भगवती दियलोयचुत्ता अणोवभसिरीया दासीदासपरिवुडा परिकिना पीढमद्देहिं ॥७॥असियसिरया सुनयणा बिंबोटी धवलदंतपंतीया ( सेढीया पा०) वरकमलगभगोरी (वन्ना, कोमलंगी पा०) फुल्लुप्पलगंधनीसासा (पउमुप्पलगंधनीसासा पा०) ॥८॥७२॥ तए णं सा मल्ली || ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित |
For Private And Personal
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
विदेहरायवरकन्ना उम्मुक्कबालभावा जाव रूवेण जोव्वणेणय लावन्नेणय अतीव २ किट्ठा उचिट्ठसरीराजाया यावि होत्था, तते || सा मल्ली देसूणवाससयजाया ते छप्पि रायाणो विपुलेण ओहिणा आभोएमाणी २ विहरति, तं०-पडिबुद्धिं जाव जियसत्तुं पंचालाहिवई, तते सा मल्ली कोडुबि० तुब्ण देवा० असोगवणियाए एगं महं मोहणधरं करेह अणेगखंभसयसत्रिविद्वं, तस्सणं मोहणघरस्स बहुम-झदेसभाए छ गब्भधरए करेह, तसिं णं गब्भधगाणं बहुमझदेसभाए जालघरयं करेह, तस्स णं जालघरयस्स बहुमझदेसभाए || मणिपेढियं करेह जावपच्चप्पिणंति, ततेणं मल्ली मणिपेढियाए उवरि अप्पणो सरिसियंसरित्तयंसरिव्वयं सरिसलावनजोव्वणगुणोववेयं
कणगमई मत्थयच्छिड्डं पउनुपलपिहाणं पडि कारेति त्ता जं विपुलं असणं ४ आहारेति ततो मणुनाओ असण ४ कल्लाकल्लिं एगमेगं पिंडं गहाय तीसे कणगामतीए मत्थ्यछिड्डाए जाव पडिमाए मत्थ्यंसि पक्खिवभाणी २ विहरति, तते णं तीसे कणगमतीए जाव मत्थयछिड्डाए पडिमाए एगभेगसि पिंडे पक्खिष्यमाणे २ ततो गंधे पाउब्भवति, से जहानामए अहिमडेत्ति वा जाव एत्तो अणितराए
अमणामतराए १७३। तेणं कालेणं० कोसला नाम जणवए, तत्थ णं सागेए नाम नयरे तस्स णं उत्तरपुरच्छिमे दिसीभाए, एत्थ णं महं |एगे पागधरए होत्था दिव्वे सच्चे सच्चोवाए संनिहियपाडिहेरे, तत्थ णं नगरे पडिबुद्धिनाम इक्खागुराया परिवसति पउमावती देवी सुबुद्धी अभच्चे सामदंड०, तते णं पउमावतीए देवीए अन्नया कयाई नागजन्नए यावि होत्था, तते णं सा पाउमावती नागजनमुवट्टियं जाणित्ता जेणेव पडिबुद्धि० करयल०एवं वदासी एवं खलु साभी! मम कल्लं नागजन्नए याविभविस्सति तं इच्छामिणंसामी! तुब्भेहि ॥श्रीज्ञानाथर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अब्भणुन्नाया समाणी नागजन्नयं गमित्तए, तुब्भेऽवि णं सामी ! मम नागजत्रयंसि समोसरह, तते णं पडिबुद्धि परमावतीए देवीए एयमट्ठ पडिसुणेति, तते णं परमावती पडिबुद्धिणा रना अब्भणुनाया हट्ट० कोडुंबिय० सद्दावेति ता एवं वदासी एवं खलु देवाणुप्पिया! मम कल्लं नागजण्णए भविस्सति तं तुम्भे मालागारे सद्दावेह त्ता एवं वदह एवं खलु पउमावईए देवीए कल्लं नागजन्नए भविस्सइ तं तुब्भे णं देवाणुम्पिया ! जलथलय० दसद्धवत्रं मल्लं णागघरयंसि साहरह एगं च णं महं सिरिदामगंडं उवणेह, तते णं जलथलय० दसद्धवन्त्रेणं मल्लेणं णाणाविहभत्तिसुविरइयं हंसमियमउरकोंचसारसचक्रवायमयणसालकोइलकुलोववेयं ईहामियजावभत्तिचित्तं महग्धं महरिहं विपुलं पुप्फमंडवं विरएह, तस्स णं बहुमज्झदेसभाए एवं महं सिरिदामगंडं जाव गंधदधुणिं मुयंतं उल्लोयंसि ओलंबेहता परमावती | देविं पडिवालेमाणा २ चिट्ठह, तते णं ते कोडुंबिया जाव चिट्ठति, तते णं सा परमावती देवी कल्लं० कोडुंबिए एवं वदासी खिप्पामेव भो देवाणुप्पिया ! सागेयं नगरं सब्भितर बाहिरियं आसित्तसम्मज्जितोवलित्तं जाव पच्चष्पिणंति, तते णं सा परमावती दोच्चपि कोडुंबिय० खिम्पामेव लहुकरणजुत्तं जाव जुत्तामेव उवटुवेह, तते णं ते तहेव उवद्ववेंति, तते णं सा पउमावती अंतो अंतेउरंसि व्हाया जाव धम्मियं जाणं दुरुढा, तए णं सा पउमावई नियगपरिवालसंपरिवुडा सागेयं नगरं मज्झमज्झेणं णिज्जाति ता जेणेव पुक्खरणी तेणेव उवागच्छति त्ता पुक्खरणिं ओगाहइ त्ता जलमज्जणं जाव परमसूड़ भूया उल्लपडसाडया जातिं तत्थ उप्पलातिं जाव गेण्हति त्ता जेणेव नागघरए तेणेव पहारेत्थ गमणाए, तते णं पउमावतीए दासचेडीओ बहूओ० पुण्फपडलगहत्थगयाओ धूवकडुच्छु गहत्थगयाओ पिट्ठतो समणुगच्छंति,
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
११२
For Private And Personal
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
तते णं पउभावती सव्विढिए जेणेव नागधरे तेणेव उवागच्छति त्ता नागधरयं अणुपविसति त्ता लोमहत्थगं जाव धूवं डहति त्ता पडिबुद्धिं पडिवालेभाणी २ चिट्ठति, तते णं पडिबुद्धी हाए हथिखंधवगते सकोरंट जाव सेयवरचाभराहिं हयगयरहजोहमहयाभडचडकरपहकरेहिं साकेयनगरं० णिग्गच्छति त्ता जेणेव नागधरे तेणेव उवागच्छति त्ता हत्थिखंधाओ पच्चोरुहति त्ता आलोए प्रणाम करेइत्ता पुष्पमंडवं अणुपविसतित्तापासति तं एगं महं सिरिदामगंडं,तएणं पडिबुद्धीतं सिरिदामगंडं सुइरं कालं निरिक्खइत्ता तसि सिरिदामगंडसि जायविम्हए सुबुद्धि अमच्चं एवं वयासी तुमनं देवाणुप्पिया! मम दोच्चेणं बहूणि गामागरजावसत्रिवेसाई आहिंडसि बहूणिराईसर जाव गिहातिं अणुपविससितं अत्थ्णिं तुमे कहिंचि एरिसए सिरिदामगंडे, दिपुव्वे जारिसए, णंइमे पउमावतीए देवीए सिरिदामगंडे? तते णं सुबुद्धी पडिबुद्धिं रायं एवं वदासी एवं खलु सामी! अहं अत्रया कयाई तुब्भं दोच्चेणं भिहिलं रायहाणिंगते तत्थ णं मए कुंभगस्सरनोधूयाए पभावईए देवीए अत्तयाए मल्लीए संवच्छरपडिलेहणगंसि दिव्वे सिरिदामगंडे दिट्ठपुव्वे तस्सणं सिरिदामगंडस्स इमे पउभावतीए देवीए सिरिदामगंडे सयसहस्सतिमंपि कलं ॥ अग्धति, तते णं पडिबुद्धी सुबुद्धि अमच्चं एवं वदासी के रिसिया णं देवाणुप्पिया ! मल्ली विदेहरायवरकन्ना जस्सणं संवच्छरपडिलेहणयंसि सिरिदामगंडस्सपउमावतीए देवीए सिरिदामगंडे सयसहस्सतिमंपि कलं न अग्धति?, तते णं सुबुद्धी पडिबुद्धिं इक्खागुरायं एवं वदासी विदेहरायवरकनगा सुपइट्ठियकुमुन्नयचारुचरणा वनओ, तते गं पडिबुद्धी सुबुद्धिस्स अमच्चस्स अंतिए सोच्चा णिसम्म सिरिदामगंडजणितहासे दूयं सहावेइ त्ता एवं ३०-गच्छाहि णं तुमं देवाणुप्पिया! ॥ श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
११३
For Private And Personal
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiram.org
Acharya Sh Kailashsagarsuri Gyanmandir
| मिहिलं रायहाणिं तत्थ णं कुंभगस्स स्त्रो धूयं पभावतीए देवीए अत्तियं मल्लिं विदेहरायवरण्णगं मम भारियत्ताए वरेहि जतिवियणं|| सा सयं रजसुंका, तते णं से दूए पडिबुद्धिणा रना एवं वत्ते समाणे हट्ट० पडिसुणेति त्ता जेणेव सए गिहे जेणेव चाउग्घंटे आसरहे
गच्छति त्ता चाउग्घंट आसरह पडिकप्पावेति त्ता दुरुढे जाव हयगयमहयाभडचडगरेणं साएयाओ णिग्गच्छति ताजेणेव विदेह जणवये जेणेव मिहिला रायहाणी तेणेव पहारेत्थ गमणाए ७४। तेणं कालेणं० अंगानाम जणवए होत्था, तत्थ णं चंपानामे णयरी होत्था, तत्थ्णं चंपाए नयरीए चंदच्छाए अंगराया होत्था, तत्थ्णं चंपाए नयरीए अरहनगपामोक्खा बहवे संजत्ताणावावाणियगा परिवसति अड्ढा जाव अपरिभूया, तते णं से अरहन्नगे समणोवासए यावि होत्था अहिगयजीवाजीवे वनओ, तते णं तेसि अरहन्नगपाभोक्खाणं संजुत्ताणावावाणियगाणं अन्नया क्याई एगयओ सहिआणं इमे एयारुवे मिहो कहासंलावे समुपजित्था सेयं खलु अम्हं गणिभं च धरिमं च मेजं च पारिच्छेज्जं च भंडगं गहाय लवणसमुदं पोतवहणेण ओगाहित्तएत्तिकटु अनमन्नं अयमद्वं पडिसुणेति त्ता गणिमं च ४ गेण्हंति त्ता सगडिसागडियं सजेति त्ता गणिमस्स ४ भंडगस्स सगडसागडियं भरेंति त्ता सोहणंसि तिहिकरणनक्खत्तमुहुत्तंसि विपुलं असणं ४ उवक्खडावेति मित्तणाइ० भोअणवेलाए भुंजावेतिं जाव आपुच्छंति त्ता सगडिसागडियं जोयंति त्ता चंपाए नयरीए मझंभझेणं जेणेव गंभीरए पोयपट्टणे तेणेव उवा० तासगडिसागडियं मोयंति त्ता पोयवहणं सज्जेति त्ता गणिमस्स य जाव चउव्विहस्स भंडगस्स भरेंति तंदुलाण य समितस्स य तेल्लयस्स य गुलस्स य ध्यस्स यगोरस्सय उदयस्सय | ॥ श्रीजाताधर्मकथाङ्गम्।
पू. सागरजी म. संशोधित
For Private And Personal
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उदयभायणाण य ओसहाणणभेसज्जाण य तणस्सय कट्ठस्सय आवरणाण यपहरणाण य अन्नेसिंच बहूणं पोयवहणपाउग्गाणं दव्वाणं पोतवहणं भरेंति सोहणंसि तिहिकरणनक्खत्तमुत्तंसि विपुलं असणं ४ उवक्खडावेति त्ता मित्तणाति आपुच्छंति त्ता जेणेव पोताणे तेणेव उवागच्छंति तते णं तेसिं अहन्नग जाव वाणियगाणं जाव ताहिं वग्गूहिं अभितणंदता य अभिसंथुणमाणा य एवं वदासी अज्ज ताय भाय माउल भाइणेजे भगवता समुद्देणं अनभिखिजमाणा २ चिरं जीवह भदं च भे पुणरविलद्धढे कयकज्जे अणहसमग्गे नियगं घरं हव्वमागए पासामोत्तिकटु ताहिं सोमाहिं निद्धाहिं दीहाहिं पप्पु (प्र०च्छ )याहिं दिट्ठीहिं निरीक्खमाणा मुहत्त्मेत्तं संचिद्वंति तओ. समाणिएसु पुष्फबलिकम्मेसु दिनेसु सरसरत्तचंदणदरपंचंगुलितलेसु अणुक्खित्तंसि धूवंसि पूतिएसु समुद्दवाएसु संसारियासु वलयबाहासु असिएसु सिएसु अयग्गेसु पडुप्पवाइएसु तूरेसु जइएसु सव्वसउणेसु गहिएसु रायवरसासणेसु महया उक्किद्विसीहणायजावरवेणं पक्खुभितमहासमुद्दरवभूयंपिव मेइणिं करेमाणा एगदिसिं जाव वाणियगा णावं दुरुढा, ततो पुस्समाणवो वक्कमुदाहु है भो ! सव्वेसिमवि अत्थसिद्धी उवहिताई कल्लाणाई पडिहयातिं सव्वपावाई जुत्तो पूसो विजओ मुहुत्तो अयं देसकालो, ततो पुस्समाणएणं वक्के समुदाहिए हट्टतुडे कुच्छिधारकन्नधारगब्भिजसंजत्ताणावावाणियगा वावारिसुतं नावं पुन्नुच्छंगपुण्णमुहिं बंधणेहितो मुंचंति, तते णं सा नावा विमुक्झबंधा पवणबलसमाहया उस्सियसिया विततपक्खा इव गरुडजुवई गंगासलिलतिक्खसोयवेगेहि संवुज्झमाणी २ उम्मीतरंगमालासहस्साई समतिच्छमाणी २ कइवएहिं अहोरत्तेहिं लवणसमुद्दे अणेगातिं जोयणसतातिं ओगाढा, तते णं ॥श्रीज्ञानाधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
|तेसिं अरहन्त्रगपामोक्खाणं संजुत्तानावावाणियगाणं लवणसमुहं अणेगाई जोयणसयाई ओगाढाणं समाणाणं बहूतिं उप्पातियसतातिं पाउब्भूयाई, तंजहाअकाले गज्जिते अकाले विज्जुते अकाले थणियसद्दे अभिक्खणं २ आगासे देवत्ताओ नच्छंति, एगं च णं महं पिसायरूवे पासंति, तालजंघं दिवं गयाहिं बाहाहिं मसिमूसगमहिसकालगं भरियमेहवत्रं लंबोट्टं निग्गयदंतं निल्लालियजमलजुयलजीहं | आऊ( प्र०गू )सियवयणगंडदेसं चीणचिपिटनासियं विगयभुग्गभग्ग भुमयं खज्जोय गदित्तचक्खुरागं उत्तासणगं विसालवच्छं विसालकुच्छि | पलंबकुच्छि पहसियपयलियपयडियगत्तं पणच्चमाणं अप्फोडतं अभिवग्गतं अभिगज्जंतं बहुसो २ अट्टट्टहासे विणिम्मुयंतं नीलुप्पलगवलगुलियअयसिकुसुमप्पगासं खुरधारं असिं गहाय अभिमुहमावयमाणं पासंति, तते णं ते अरण्णगवज्जा संजुत्ताणावावाणियगा एगं च णं महं तालपिसायं पासंति तालजंघं दिवं गयाहिं बाहाहिं फुट्टसिरं भमरणिगरवरमासरासिमहिसकालगं भरियमेहनत्रं सुप्पणहं फालसरिसजीहं लंबोद्वं धवलवट्ट असिलिट्ठतिक्खथिरपीणकुडिलदाढोवगूढवयणं विकोसियधारा सिजुयलसमसरिसत्णयचंचलगलंतरसलोलचवलफुरु फुरेंत निल्लालियग्गजीहं अवयच्छियमहल्लविगयबीभत्सलालपगलंतर त्ततालुयं हिंगुलुयसगब्भकंदर बिलंव अंजणगिरिस्स अ(प्र० गिज्झरस्स )ग्गिजालुग्गिलंतवयणं आऊसियअक्खचम्मउइट्ठ( प्र० उट्ठ )गंडदेसं चीणचिपिडवंक भग्गणासं रोसागयधमधमेंत| मारुतनिठुरखरफरूसझुसिरं ओभुग्गणासियपुढं धाडुब्भडरइयभीसणमुहं उद्धमुहकन्न सक्कुलिय महंत विगयलोमसंखालगलंबंतचलियकनं | पिंगलदिप्पंतलोयणं भिउ डिडियं (डि पा० ) निडालं नरसिरमालपरिणद्धचिंधं विचित्तगोणससुबद्धपरिकरं अवहोलंतपुप्फयायंतसम्प| ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| ११६
पू. सागरजी म. संशोधित
For Private And Personal
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| विच्छु यगोधुंदर नउलसरड विरइयविचित्तवे यच्छ मालियागं भोगकूर कण्ह सप्पधमधमेंतलं बंतक त्रपूरं मज्जार सियाललइयखंथं । दित्तघुघुयंतधूयकयकुंतलसिरं घंटारवेण भीमं भयंकरं कायरजणहिययफोडणं दिनमट्टट्टहासं विणिम्यंत वसारुहिरपुयमंसमलमलिणपोच्चडतणं उत्तासणयं विसालवच्छं पेच्छंता भित्रणहमुहनयणकत्रवरवग्धचित्त कत्तीणियंसणं सरसरु हिरगयचम्भविततऊसवित्रबाहु जुयलं ताहि य खरफरुसअसिणिद्ध अणिट्ठदित्त असुभ अप्पिय अक्कंतवग्गूहि य तज्जयंतं पासंति तं तालपिसायरूवं एजमाणं त्ता भीया संजायभया अन्नमन्नस्स कार्य समतुरंगेमाणा २ बहूणं इंदाण य खंदाण यं रुद्दसिववेसमणणागाणं भूयाण य जक्खाण य अजकोट्टकिरियाण य बहूणि उवाइयसयाणि ओवातियमाणा २ चिट्ठति, तए णं से अरहनए समणोवासए तं दिव्वं पिसायरुवं एजमाणं पासति ता अभीते अतत्थे अचलिए असंभंते अणाउले अणुविग्गे अभिन्नमुहरागणयणवन्त्रे अदीणविमणमाणसे पोयवहणस्स एगदेसंसि वत्थंतेणं भूमिं पमजति ता ठाणं ठाइ ता करयल० एवं व्यासी नमोऽत्यु णं अरहंताणं जाव संपत्ताणं, जइ णं अहं एत्तो उवसग्गातो मुंचामि तो मे कष्यति पारितए अह णं एत्तो उवसग्गाओ ण मुंचामि तो मे तहा पच्चक्खाएयव्वेत्तिकट्टु सागारं भत्तं पच्चक्खाति, तते णं से पिसायरूवे जेणेव अरहनए समणोवासाए तेणेव उवागच्छति ता अरहन्त्रगं एवं बदासी हं भो अरहन्त्रगा | अपत्थियपत्थिया जाव परिवज्जिया णो खलु कप्पति तव सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासातिं चालित्तए वा एवं खोभेत्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा पडिच्चइत्तए वा ?, तं जति णं तुमं सीलव्वयं जाव ण परिच्चयसि तो ते अहं एवं पोतवहणं ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥ पू. सागरजी म. संशोधित
११७
For Private And Personal
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
दोहिं अंगुलियाहिं गेण्हामित्ता सत्तट्ठतलप्पमाणमेत्तातिं वेहासंउबिहामि त्ता अंतोजलंसिणिब्बोलेमिजेणं तुभअदृदुहट्टवसट्टे असमाहिपत्ते चेव जीवयाओ ववरोविज्जसि, तते णं से अरहनते समणोवासए तं देवं मणसा चेव एवं वदासी अहं गं देवाणु०! अरहनए णाम समणोवासए अहिगयजीवाजीवे नो खलु अहं सक्को केणंड देवेण वा जाव निग्गंथाओ पावयणाओ चालित्तए वा खोभेत्तए वा विपरिणामेत्तए वा तुमं णं जा सद्धा तं करेहित्तिकटु अभीए जाव अभिनमुहरागणयणवने अदीणविमणमाणसे निच्चले निष्फदे| तुसिणीए धमझाणोवगते विहरति, तए णं से दिव्वे पिसायरुवे अरहनगं समणोवासगं दोच्चंपि तच्चपि एवं वदासी हंभो अरहन्नगा! अदीणविभणमाणसे निच्चेले निष्फंदे तुसिणीए धम्मझाणोवगए विहरति, तते णं से दिव्वे पिसायरुवे अरहन्नगं धम्मज्झाणोवयं पासति त्ता वलियतरागं० आसुरुत्ते तं पोयवहणं दोहिं अंगुलियाहिं गिण्हति त्ता सत्तद्वतलाई जाव अरहनगंएवं वदासी हं भो अरहन्नगा! अपत्थियपत्थिया णो खलु कप्पति तव सीलव्वय तहेव जाव धमझाणोवगए विहरति, तते णं से पिसायरुवे अरहन्नगं जाहे नो संचाएइ निगंथाओ० चालित्तए वा० ताहे उवसंते जाव निम्चिने तं पोयूवहणं सणियं २ उवरि जलस्स ठवेति त्ता तं दिव्वं पिसायरूवं पडिसाहरा त्ता दिव्वं देवरुवं विउव्वइ त्ता अंतलिक्खपडिवने सखिंखिणियाई जाव परिहिते अरहन्नगंस० एवं वयासी हंभो! अरहन्नगा! धनोऽसिणं तुम देवाणुप्पिया! जाव जीवियफले जस्स णं नव निगंथे पावयणे इमेयारूवे पडिवत्ती लद्धा पत्ता अभिसमन्नगया, एवं खलु देवाणुप्पिया ! सक्के देविंदे देवराया सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सभाए सुहम्माए बहूणं देवाणं मझगते महया सहेणं ॥ श्रीज्ञाताधर्मकथाङ्गम् ।।
पू. सागरजी म. संशोधित
For Private And Personal
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
|आतिखति ४-एवं खलु जंबुद्दीवे २ भारहे वासे चंपाए नयरीए अरहन्नए सम० अहिगयजीवाजीवे नो खलु सको केणति देवेण वा दाणवेण वा णिग्गंथाओ पावयणाओ चालित्तए वा जाव विपरिणामेत्तए वा, तते णं अहं देवाणु०! सक्कस्स गो एयभटुं सहहामि तते णं मम इमेयारूवे अब्भथिए ४-गच्छामिणं अहत्रयस्स अंतियं पाउब्भवामि जाणामि ताव अहं अरहन्नगं किं पियधमे णो पियधम्मे? दढधम्मे नो दढधभे? सीलव्वयगुण० किं चालेति जाव परिच्च्यति णो परिच्चयतित्तिकट्टु, एवं संपेहेमि त्ता ओहिं पउंजामि त्ता देवाणु० ओहिणा आभोएमित्ता उत्तरपुरच्छिमं० त्ता उत्तरविउब्वियं० ताए उक्विट्ठाए जेणेव समुद्दे जेणेव देवाणुप्पिया तेणेव उवागच्छामि त्ता देवाणु० उवसग्गं करेमि, नो चेवणं देवाणुप्पिया भीया वा०, तंजण्णं सक्के देविंदे देवराया वदति सच्चे णं एसभढे तं दिढे णं देवाणुप्पियाणं इड्ढी जुई जसे जाव परक्कम्मे लद्धे पत्ते अभिसमनागए तं खामेमि णं देवाणु० खमंतुभरहंतु णं देवाणुप्पिया! गाइभुजो २ एवंकरणयाएत्तिकटु पंजलिउडे पायवडिए एयमटुं विणएणं भुजो २ खामेइत्ता अरहन्नयस्स दुवे कुंडलजुयले दलयति त्ता जामेव दिसिं पाउब्भूए तामेव पडिगए ७५। तते णं से अरहनए निरुवसग्गमितिकटु पडिभ पारेति, तए णं ते अरहन्नगपामोक्खा जाव वाणियगा दक्खिणाणुकूलेणं वारणं जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति त्ता पोयं लंबेति त्ता सगडसागडं सजेति त्ता तं गणिमं ४ सगडि० संकाभेति त्तासगडि० जोएंति त्ता जेणेव मिहिला तेणेव उवागच्छंति त्ता मिहिलाए रायहाणीए बहिया अगुजाणंसि सगडीसगडं मोएन्ति त्ता मिहिलाए रायहाणीए महत्थं महग्धं महरिहं विउलं रायगिहं पाउडं कुंडलजुयलंच गेण्हति त्ता अणुपविसंति ॥श्रीमाताधर्मकथाङ्गम् ॥
[पू. सागरजी म. संशोधित
For Private And Personal
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
|त्ता जेणेव कुंभए तेणेव वागच्छंति ना करयल तं महत्थं० दिव्वं कुंडलजुयलं च उवणेति तते णं कुंभए तेसिं संजत्तगाए जाव|| पडिच्छइ त्ता मल्ली विदेहवररायकन्नं सदावेति त्ता तं दिव्वं कुंडलजुयलं मल्लीए विदेहवररायकनगाए पिणद्वेति त्ता पडिविसजेति, तते णं से कुंभए राया ते अरहन्नगपाभोक्खे जाव वाणियगे विपुलेणं असणवत्थगंध जाव उस्सुक्कं वियरति त्ता रायमागमोगाढे आवासे वियरतिक पडिविसजेति, तते णं अरहन्नग० संजत्तगा जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छंति त्ता भंडववहरणं करेंति त्ता पडिभंडं गेण्हंति त्ता सगडि० भरेंति जेणेव गंभीरए पोयपट्टणे तेणेव उवा० ता पोतवहणं सज्जेति त्ता भंडं संकाभेति त्ता दक्खिणाणु० जेणेव चंपा पोयट्ठाणं तेणेव पोयं लंबेति त्ता सगडी० सजेति त्ता तं गणिभं ४ सगडी० संकामेति त्ता जाव महत्थं पाहुडं दिव्वं च कुंडलजुयलं गेण्हति त्ता जेणेव चंदच्छाए अंगराया तेणेव उवा०त्महत्थं जाव उवणेति,तते णं चंदच्छाए अंगराया तं दिव्वं महत्थं च कुंडलजुयल पडिच्छति त्ता ते अरहन्नगपाभोक्खे एवं वदासी तुब्भेणं देवा०! बहूणि गामागर जाव आहिंडह लवणसमुदं च अभिक्खणं २ पोयवहणेहिं ओगाहह गाहह तं अत्थियाइं भे केइ कहिंचि अच्छेरए दिठ्ठपुव्वे ?, तते णं ते अरहन्नगपामोक्खा चंदच्छायं अंगरायं एवं वदासी एवं खलु सामी! अम्हे इहेव चंपाए नयरीए अरहन्नगपाभोक्खा बहवे संजत्तगाणावावाणियगा परिवसामो, तते णं अम्हे अन्नया क्याई गणिमंच ४ तहेव अहीणमतिरित्तंजाव कुंभगस्सरनो उवणेमो तते णं से कुंभए मल्लीए विदेहरायवरकन्नाए तं दिव्वं कुंडलजुयलं पिणद्धति त्ता पडिविसजेति, तं एसणं सामी ! अम्हेहिं कुंभगरायभवणंसि मल्ली विदेह० अच्छेरए दिढे तं नो खलु अन्ना कावि ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
| तारिसिया देवकत्रावाबावजारिसिया णं मल्ली विदेह, तते णं से चंदच्छाए ते अरहन्नगपाभोक्खे सक्कारेति सम्भाणेति त्ता पडिविसजेति,|| तते णं से चंदच्छाए वाणियगजणियहासे दूतं सदावेति जाव जइविय णं सा सयं रजसुंका, तते णं से दूते हटे जाव पहारेत्थ गमणाए ॥७६ वेणं कालेणं कुणाला नाम जणवए होत्था, तत्थ् णं सावत्थी नाम नगरी होत्था, तत्थ् णं रुप्पी कुणालाहिवई नाम राया होत्था तस्स रुप्पिस्स धूया धारिणीए देवीए अत्तया सुबाहनामंदारिया होत्था, सुकुमाला० रूवेण य जोव्वणेणं लावण्णेण य उकिट्ठा उकिट्ठसरीरा जाया यावि होत्या, तीसे णं सुबाहुए दारियाए अन्नदा चाउम्भासियमजणए जाए यावि होत्था, तते णं से रुप्पी कुणालाहिवई सुबाहुए दारियाए चाउम्मासियमजणयं उवट्ठियं जाणति त्ताकोडुंबियपुरिसेसद्दावेति त्ता एवं व्यासी एवं खलु देवाणुप्पिया! सुबाहुए दारियाए कल्लं चाउम्मासियमजणए भविस्सति तं कल्लं तुब्भेणं रायमग्गभोगाढंसि चउकंसि जलथलयदसद्धवन्नमल्लं साहरह जाव सिरिदामगंडं ओलइन्ति, तते णं से रुप्पी कुणालाहिवती सुवनगारसेणिं सहावेति त्ता एवं क्यासी खियामेव भो देवाणुप्पिया ! रायमग्गभोगाढंसी पुष्पमंडवंसिणाणाविहपंचवन्नेहिं तंदुलेहिं णगरं आलिहह तस्स बहुमझदेसभाए पट्टयं रएहत्ता जाव पच्चप्पिणंति, तते णं से रुप्पी कुणालाहिवई हथिखंधवगए चाउरंगिणीए सेणाए महया भड० अंतेउरपरियालसंपरिबुडे सुबाहुं दारियं पुरतो कट्ट जेणेव रायमागे जेणेव पुष्फमण्डवे तेणेव उवागच्छति त्ता हत्थिखंधातो पच्चोरुहति त्ता पुष्फमंडवं अणुपविसति त्ता सीहासणवरगए पुरत्याभिमुहे सन्निसन्ने, तते णं ताओ अंतेउरियाओ सुबाहुं दारियं पट्टयंसि दुरुहेति त्ता सेयपीतएहिं कलसेहिं पहाणेति त्ता ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
सव्वालंकारविभूसियं करेंति त्ता पिउणोपायं वंदिउँ उवणेति,तते णंसुबाहुदारिया जेणेवरुप्पीराया तेणेव उवागच्छति त्तापायग्रहणं करेति, तते से रुप्पी राया सुबाहुंदारियं अंके निवेसेति त्तासुबाहुए दारियाए रूवेणय जो० बाव० जाव विम्हिए वरिसधरं सहावेति त्ता एवं क्यासी तुमण्ण देवाणुप्पिया ! मम दोच्चेणं बहूणि गामागरनगरगिहाणि अणुपविससि, तं अस्थि याई तं कस्सइ स्त्रो ईसरस्स वा कहिंचि एयारिसए मजणए दिट्ठपुव्वे जारिसए णंइभीसे सुबाहुदारियाए मजणए?, तते णं से वरिसधरे रुपिंकरयल एवं ०खलु सामी ! अहं अन्नया तुब्भेणं दोच्चेणं मिहिलं गए तत्थ णं मए कुंभगस्स रनो धूयाए पभावतीए देवीए अत्त्याए मल्लीए विदेहरायवरकनगाए मजणए दिढे, तस्स णं मजणगस्स इमे सुबाहुए दारियाए मज्जणए सयसहस्सइमंपि कलं न अग्धेति, तए णं से रुप्पी राया वरिसधस्स अंतिए एयमढे सोच्चा णिसम्म सेसं तहेव मजणगजणितहासे दूतं सदावेति त्ता एवं क्यासी० जेणेव मिहिला नयरी तेणेव पहारित्थ गमणाए।७७ तेणं कालेणं कासी नाम जणवए होत्था, तत्थ णं वाणारसीनाम नगरी होत्था, तत्थ णं संखे नामं कासीराया होत्था, तते णं तीसे मल्लीए विदेहरायवरकन्नाए अन्नया कयाई तस्स दिव्वस्स कुंडलजुयलस्स संधी विसंघडिए यावि होत्था, तते णं से कुंभए राया सुवनगारेसेणिं सद्दावेति त्ता एवं वदासी तुब्भे णं देवाणुप्पिया ! इमस्स दिव्वस्स कुंडलजुयलस्स संधि संघाडेह, तए णं सा सुवनगारसेणी एतमटुं तहत्ति पडिसुणेति त्ता तं दिव्वं कुंडलजुयलं गेण्हति त्ता जेणेव सुवनगारभिसियाओ तेणेव उवागच्छति त्ता सुवनगारभिसियासु णिवेसेति त्ता बहूहिं आएहि य जाव परिणामेमाणा इच्छति तस्स दिवस्म कुंडलजुयलस्स संधि ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #135
--------------------------------------------------------------------------
________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
| घडित्तए नो चेव णं संचाएति संघडित्तए, तते णं सा सुवन्नगारसेणी जेणेव कुंभए तेणेव उवागच्छति ता करयल० वद्धावेत्ता एवं/
वदासी एवं खलु सामी ! अज्ज तुब्मे अम्हे सद्दावेह जाव संधि संघाडेत्ता एतमाणं पच्चष्पिणह, तते णं अम्हे तं दिव्वं कुंडलजुयलं गेण्हामो जेणेव सुवन्नगारभिसियाओ जाव नो संचाएमो संघाडित्तए, तते णं अम्हे सामी एयस्स दिव्वस्स कुंडलस्स अन्नं सरिसयं कुंडलजुयलं घडेमो, तते गं से कुंभए राया तीसे सुवन्नगारसेणीए अंतिए एयमहं सोच्चा निसम्म आसुरुत्ते निवलियं भिउडी निडाले साहट्टु एवं वदासी से के णं तुम्मे कलायाणं भवह जे णं तुब्भे इमस्म कुंडलजुयलस्स नो संचाएह संधि संघाडेत्तए ?, ते सुवन्नगारे निव्विस आणवेति, तते णं ते सुवन्नगारा कुंभेणं रण्णा निव्विसया आणत्ता समाणा जेणेव सातिं २ गिहातिं तेणेव उवा० ता सभंडमत्तोवगरणमायाए मिहिलाए रायहाणीए मज्झमज्झेणं निक्खमंति ता विदेहस्स जणवयस्स मज्झंमज्झेणं जेणेव कासी जणवए जेणेव वाणारसी नयरी तेणेव उवा० ता अग्गुज्जाणंसि सगडी सागडं मोएन्ति ता महत्थं जाव पाहडं गेण्हंति त्ता वाणारसीनयरीं मज्झमज्झेणं जेणेव संखे कासीराया तेणेव उवागच्छंति ता करयल० जाव एवं० अम्हे णं सामी ! मिहिलातो नयरीओ कुंभएणं रन्ना निव्विसया आणत्ता समाणा इहं हव्वमागता तं इच्छामो णं सामी ! तुब्भं बाहुच्छायापरिग्गहिया निब्भया निरुव्विगा सुहंसुहेणं परिवसिउं, तते णं संखे कासीराया ते सुवन्नगारे एवं वदासी किन्नं तुब्भे देवा० ! कुंभएणं रन्ना निव्विसया आणत्ता ? तते णं ते सुवन्नगारा संखं एवं वदासी एवं खलु सामी ! कुंभगस्स रनो धूयाए पभावतीए देवीए अत्तयाए मल्लीए कुंडलजुयलस्स संधी विसंघडिए तते णं से
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
१२३
पू. सागरजी म. संशोधित
For Private And Personal
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsur Gyanmandir
कुंभ। सुवनारसेणिं सहावेति त्ता जाव निविसया आणत्ता, तं एएणं कारणेणं सामी ! अम्हे कुंभएणं निव्विसया आणत्ता, तते || से संखे सुवनगारे एवं वदासी के रिसिया णं देवाणुप्पिया! कुंभगस्स धूया पभावतीदेवीए अत्त्या मल्ली वि०?, तते णं सुवन्नगारा संखरायं एवं वदासी णो खलु सामी ! अन्ना काई तारिसिया देवकन्ना वा गंधव्वकन्नगा वा जाव जारिसिया णं मल्ली विदेहवररायकना, तते णं से संखे कुंडलजुअलजणितहासे दूतं सदावेति जाव तहेव पहारेत्थ गमणाए ७८॥ तेणं कालेणं० कुरुजणवए होत्था हत्थिणारे नगरे अदीणसत्तु नामं राया होत्था जाव विहरति, तत्थ्णं मिहिलाए कुंभगस्स पुत्ते पभावतीए अत्तए मल्लीए अणुजायए मल्लदिन्नए नाम कुमारे जाव जुवाया यावि होत्था, तते णं मल्लदिन्ने कुमारे अन्नया कोडुंबिय० सहावेति त्ता गच्छह णं तुब्भे मम भदवर्णसि एगं महं| चित्तसभं करेह अणेग जाव पच्चप्पिणंति, तते णं से मल्लदिने चित्तगरसेणिं सहावेति त्ता एवं क्यासी तुब्भे णं देवा०! चित्तसभं हावभावविलासविब्बोयकलिएहिं रूवेहिं चित्तेह त्ता जाव पच्चप्पिणह, तते णं सा चित्तगरसेणी तहत्ति पडिसुणेति त्ता जेणेव सयाई गिहाई तेणेव उवा० त्ता तूलियाओ वन्नए य गेण्हंति त्ता जेणेव चित्तसभा तेणेव उवागच्छंति त्ता अणुपविसंति त्ता भूमिभागे विरचंति त्ता भूमिं सजेति त्ता चित्तसभं हावभाव जाव चित्ते पयत्ता यावि होत्था, तते णं एगस्स चित्तगरस्स इमेयारूवा चित्तगरलद्धी लद्धा पत्ता अभिसमन्नागया जस्सणंदूपयस्स वा चउपयस्स वा अपयस्स वा एगदेसभविपासति तस्सणं देसाणुसारेणं तयाणुरूवं रूवं निव्वत्तेति, तए णं से चित्तगरदारए मल्लीए जवणियंतरिया, जालंतरेण पायंगटुं पासति, तते णं तस्सणं चित्तगरस्स इमेयारूवे जाव ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू.सागरजी म. संशोधित
For Private And Personal
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Sh Kailashsagarsur Gyanmandir
सेयं खलु ममं मल्लीएवि पायंगुट्ठाणुसारेणं सरिसगं जाव गुणोववेयं रूवं निव्वत्तित्तए, एवं संपेहेति त्ता भूमिभागं सज्जेति त्ता मल्लीएवि|| पायंगुढ़ाणुसारेणं जाव निव्वत्तेति, तते णं सा चित्तगरसेणी चित्तसभं जाव हावभाव० चित्तेति त्ता जेणेव मल्लदिन्ने कुमारे तेणेव उवा० त्ता जाव एतमाणत्तियं पच्चप्पिणंति, तए णं मल्लदिने चित्तगरसेणिं सकारेइ त्ता विपुलं जीवियारिहं पीइदाणं दलेइ त्ता पडिविसजेइ, तएणं मल्लदिन्ने अत्रया बहाए अंतेउरपरियालसंपरिवुडे अभ्मधाईए सद्धिं जेणेव चित्तसभं उवा०चित्तसभं अणुपविसइत्ता हावभाव विलासविब्बोयकलियाई रूवाइं पासमाणे २ जेणेव मल्लीए विदेहवररायकत्राए तयाणुरूवे रूवे णिव्वत्तिए तेणेव पहारेत्थ गमणाए, तए णं से मल्लदिन्ने कुमारे मल्लीए विदेहवररायकनाए तयाणुरूवं रूवं निव्वत्तियं पासति त्ता इमेवारुवे अब्भत्थिए जाव समुष्पज्जित्था एसणं मल्ली विदेहवरायकन्नत्तिकटु लज्जिए वीडिए विअडे सणियं २ पच्चीसक्कइ, तए णं मल्लदिनं अम्मधाई सणियं २ पच्चीसवंत पासित्ता एवं वदासी किन तुम पुत्ता! लज्जिए वीडीए (प्र० वेड्डे ) विअडे सणियं २ पच्चोसकसि?,तते णं सेमल्लदिन्ने अम्मधातिं एवं वदासी जुत्तं णं अम्भो! मम जेट्टाए भगिणीए गुरुदेवयभूयाए लज्जणिज्जाए मम चित्तगरणिव्वत्तियं सभं अणुपविसित्तए?, तए णं अम्मधाई मल्लदिन्नं कुमारं एवं व०, नो खलु पुत्ता! एस मल्ली, एस णं मल्ली विदे० चित्तगरएणं तयाणुरूवे रूवे णिव्वत्तिए, तते णं मल्लदिन्ने अम्मधाईए एयभटुं सोच्चा आसुरुत्ते एवं क्यासी केस भो णं चित्तथरए अपत्थियपत्थिए जाव परिवजिए जे णं मम जेट्टाए भगिणीए गुरुदेवयभूयाए जाव निव्वत्तिएत्तिकटु तं चित्तगरं वझं आणवेइ, तए णंसा चित्तगरस्सेणी इमीसे कहाए लद्धट्ठा समाणा ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
|१२५
| पू. सागरजी म. संशोधित
For Private And Personal
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छद ना करयलपरिग्गहियं जाव वद्धावेइ त्ता एवं व्यासी एवं खलु सामी! तस्स चित्तगरस्स इमेयारूवा चित्तकरलद्धी लद्धा पत्ता अभिसमन्त्रागया जस्सणं दुपयस्स वा जाव णिव्वत्तेति तं मा णं साभी! तुब्भे तं चित्तगरं वझं आणवेह, तं तुब्भेणं साभी! तस्स चित्तगरस्स अनं त्याणुरुवं दंड निव्वत्तेह, तए णं से मल्लदिने तस्स चित्तगरस्स संडासगं छिंदावेइ त्ता निविसयं आणवेइ, तए णं से चित्तगरए मल्लदिनेणं णिव्विसिए आणत्ते समाणे सभंडमत्तोवगरणमायाए मिहिलाओणयरीओ णिक्खमइ (प्र०य) विदेहं जणवयं मझूमझेणं जेणेव कुरुजणवए जेणेव हथिणाउरे नयरे जेणेव अदीणसत्तू राया तेणेव उवा०त्ता भंडणिक्खेवं करेइत्ता चित्तफलगंसजेइत्ता मल्लीए विदेह० पायंगुठ्ठाणुसारेण रूवं णिव्वत्तेइ त्ता कक्खंतरंसि छुब्भइत्ता महत्थं जाव पाहुडं गेण्हइ त्ता हथिणापुरं नयरं मझंमज्झेणं जेणेव अदीणसत्तू राया तेणेव उवागच्छति त्तातं करयल जाव वद्धावेइ त्ता पाहुडं उवणेति त्ता एवं क्यासी एवं खलु अहं साभी! मिहिलाओ रायहाणीओ कुंभगस्स रनो पुत्तेणं पभावतीए देवीए अत्तएणं मल्लदिन्नेणं कुमारणं निव्विसए आणत्ते समाणे इह हव्वमागए, तं इच्छामि णं सामी! तुब्नं बाहुच्छायापरिगहिए जाव परिवसित्तए, तते णं से अदीणसत्तू राया तं चित्तगरदारयं एवं वदासी किन्नं तुम देवाणुप्पिया! मल्लदिण्णेणं निव्विसए आणत्ते ? तए णं से चित्तयरदारए अदीणसत्तुरायं एवं वदासी एवं खलु सामी! मल्लदिन्ने कुमारे अण्णया क्याई चित्तगरसेणिं सहावेइ त्ता एवं व०-तुब्णं देवाणुप्पिया! मम चित्तसभंत चेव सव्वं भाणियव्वं जाव मम संडासगं छिंदावेइत्ता निव्विसयं आणवेइ, तं एवं खलु अहं सामी! मल्लदिनेणं कुमारेणं निव्विसए ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
आणत्ते, तते णं अदीणसत्तू राया तं चित्तगरं एवं वदासी से केरिसए देवाणुप्पिया! तुमे भल्लीए तदाणुरूवे रूवे निव्वत्तिए?, तते णं से|| चित्त० कक्खंतराओ चित्तफलयं णीणेति त्ता अदीणसत्तुस्स उवणेइत्ता एवं व०-एसणसामी ! मल्लीए वि० तयाणुरुवस्स रूवस्स केई आगारभावपडोयारे निव्वत्तिए णोखलु सक्का केणइ देवेण वा जाव मल्लीए विदेहरायवरणगाए तयाणुरूवे रूवे निव्वत्तित्तए, तते णं अदीणसत्तू पडिरुवजणितहासे दूयं सहावेति २ एवं वदासी तहेव जाव पहारेत्य् गमणाए १७९१ तेणं कालेणं० पंचाले जणवए कंपिल्लपुरे नयरे जियसत्तू नामराया पंचालाहिवई, तस्सणं जितसत्तुस्स थारिणीपाभोक्खं देवीसहस्सं ओरोहे होत्था, तत्थ णं मिहिलाए चोक्खा नाम परिव्वाइया रिउव्वेद जाव परिणिट्ठिया यावि होत्या, त्ते णं सा चोक्खा परिव्वाइया मिहिलाए बहूणं राईसरजावसत्थवाहपभितीणं पुरतो दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणी पण्णवेमाणी पवेमाणी उवदंसेमाणी विहरति, तते णं सा चोक्खा परिव्वाइया अन्नया क्याई तिदंडं च कुंडियं च जाव धाउरत्ताओ य गेण्हइ त्ता परिवाइगावसहाओ पडिनिक्खभइ त्ता पविरलपरिव्वाइयाहिं सद्धिं संपरिवुडा मिहिलं रायहाणिं मझमझेणं जेणेव कुंभगस्स रनो भवणे जेणेव कण्णं तेरे जेणेव मल्ली विदेह० तेणेव उवागच्छइ त्ता उदयपरिकोसियाए दब्भोवरि पच्चत्थुयाए भिसिथाए निसीयति त्ता मल्लीए विदेह० पुरतो दाणधम्मं च जाव विहरति, तते णं मल्ली विदेह० चोक्खं परिव्वाइयं एवं व्यासी तुब्भे णं चोक्खे ! किंभूलए धमे पनत्ते ? तते णं सा चोक्खा परिव्वाइया मल्ली विदेह एवं वदासी अहं णं देवाणुप्पिए ! सोयभूलए धमे पण्णवेमि, जाणं अहं किंचि असुई भवइ तण्णं || ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
उदएण य मट्टियाए जाव अविग्घेणं सग्गं गच्छाभो, तए णं मल्ली विदेह० चोक्खं परिव्वाइयं एवं वदासी चोक्खा.! से जहानामए केई पुरिसे रुहिरक्यं वत्थं रुहिरेण चेव धोवेजा अस्थि णं चोक्खा! तस्स रुहिरकयस्स वत्थस्स रुहिरेणं धोव्वमाणस्स काई सोही ?, नो इणद्वे समवे. एवामेव चोक्खा ! तुब्णं पाणाइवाएणं जाव मिच्छादसणसल्लेणं नथिकाई सोही जहा व तस्स रुहिरक्यस्स वत्थस्स रुहिरेणं चेव धोव्वमाणस्स, तए णंसा चोक्खा परिव्वाइया मल्लीए विदेह एवं वुत्ता सभाणा संकिया कंखिया विइगिच्छिया भेयसमावण्णा जाया याविहोत्था, मल्लीए णो संचाएति किंचिवि पाभोक्खमाइक्खित्तए तुसिणीया संचिट्ठति, तते णं तं चोक्खं मल्लीए बहुओ दासचेडीओ हीलेंति निंदति खिसंति गरहंति अप्पेगतिया हेरुयालंति अपे० मुहमकडिया करेंति अप्पे० धाडीओ करेंति अपे० तजेमाणीओतालेमाणीओ निच्छुभंति,तएशंसा चोक्खा मल्लीए विदेहदासचेडियाहिं जाव गरहिजमाणी हालिजमाणी आसुरुता जाव मिसिमिसेमाणी मल्लीए विदेहरायवरकण्णा५ ५ओसमावज्जति, भिसियं गेण्हति त्ता कण्णतेउराओ पडिनिक्खमति त्ता मिहिलाओ निग्गच्छति त्ता परिव्वाइयासंपरिवुडा जेणेव पचालजणवा जेणेव कंपल्लपुरे बहूणं राईसर जाव परूवेमाणी विहरति, तए णं से जियसत्तू अन्नदा कदाई अंतो अंतेउरपरियाल सद्धिं संपरिवुडे एवं जाव विहरति, कंपिल्लपुरे तते णं सा चोक्खा परिव्वाइयासपरिवुडा जेणेव जितसत्तुस्स रण्णो भवणे जेणेव जितसत्तू तेणेव उवागच्छइ त्ता अणुपविसति त्ता जियसत्तुं जएणं विजएणं वद्धावेति, तते णं से जितसत्तू चोक्खं परि० एजमाणं पासति त्ता सीहासणाओ अब्भुद्वेति त्ता चोक्खं सकारेति त्ता आसणेणं उवणिमंतेति, तते णं सा श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| चोक्खा ( प्र० चौक्ति ) उदगपरिफोसियार जाव भिसियाए, निविसइ, जियसत्तुं रायं रजे य जाव अंतेउरे य कुसलोदंतं पुच्छइ, तते||
मां चोक्खा जियसनुस्स स्त्री दाणधम्मं च जाव विहरति, तते णं से जियसत्तृ अप्पणो ओरोहंसि जाव विहिए चोक्खं एवं वदासी तमं देवाणुप्पिया ! बहृणि गामागर जाव अडह बहूण यरातीस२० गिहाति अणुपविससि तं अस्थियाई ते कस्सवि स्त्रो वा जाव एरिसा आरोहे दिपव्वे जारिसए णं इमे मह उवराहे ? त५ णं सा चोक्खा परिवाइया ईसिं अवहसियं करेइ त्ता एवं क्यासी एवं च सरिस देवाणुपिया! नस्स अगडददुरस्स? के देवाणुप्पिए ! से अगडददुरे ?, जियसत्तू! से जहानाभए अगडददुरे सिया, से तत्थ जाए तन्थेव वुड्ढे अण्ण अगडं वा तलागं वा दहं वा सरं वा सागरं वा अपासमाणे चेवं मण्णइ अयं चेव अगडे वा जाव सागरे वा. नए णं तं कवं अण्णे सामुद्दए हव्वागए, तए णं से कूवदहुरे तंसामुददुरं एवं वदासी से केसणं तु देवाणुपिया ! कनी वा इह हव्वमागण?, तए णं से सामुद्दएददुरे तं कुवददुरं एवं क्यासी एवं खलु देवाणुप्पिया ! अहं सामुद्दए दद्दुरे, तए णं से कूवदरे तं सामुद्दयं ददुरं एवं क्यासी केमहालए णं देवाणुप्पिया! से समुद्दे ?, तए णं से सामुद्दए ददुरे तं कूवददुरं एवं क्यासी महालए ण देवाणुपिया ! समुद्दे, तए णं से ददुरे पापणं लीहं कड्ढेइ त्ता एवं वयासी एमहालए णं देवाणुप्पिया ! से समुद्दे ?, णो इणढे| समटे, महालए णं से समुद्दे, तए णं से कूवददुरे पुरच्छिभिल्लाओ तीराओ उम्फिडित्ताणं गच्छइ त्ता एवं व्यासी एमहालए णं देवाणुपिया! से समुद्दे ?, जो इणढे समढे , तहेव एवामेव तुमंपिजियसत्तू अत्रेसिं बहूणं राईसरजावसत्थवाहपभिईणं भज वा भगिणी ॥श्रीज्ञानाधकथाइम्मा
| पू. सागर जी म. संशोधित
For Private And Personal
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
वाधूयं वासुण्हं वा अपासमाणे जाणेसिजारिसए मम चेवणं ओरोहे तारिसए णो अपणस्सतं एवं खलु जियसत्तू! भिहिलाए नयरीए| कुंभगस्स धूता पभावतीए अत्तिया मल्ली नामंति रूवेण य जुव्वणेण जाव नो खलु अण्णा काई देवकन्ना वा जारिसिया मल्ली, मल्लीए विदेहवरायकण्णाए छिण्णस्सवि पायंगुढगस्स इमे तवोरोहे सयसहस्सतिमंपि कलं न अग्धइत्तिकटु जामेव दिसंपाउन्भूया तामेव दिसंपडिगया, तते णं से जितसत्तू परिवाइयाजणितहासे दूयं सहावेति त्ता जाव पहारेत्थ गमणाए ८०ततेणं तेसिं जियसत्तुपाभोक्खाणं छण्हं राईणं दूया जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तते णं छप्पिय दूतका जेणेव मिहिला तेणेव उवाग० त्ता मिहिलाए अग्गुज्जाणंसि पत्तेयं २ खंधावारनिवेसं रेंति त्ता भिहिलं रायहाणी अणुपविसंति त्ता जेणेव कुंभए तेणेव उवा० पत्तेयं २ कयल० साणं २ राईणं वयणातिं निवेदंति, तते णं से कुंभए तेसिं दूयाणं अंतिए एयम€ सोच्चा आसुरुते जाव तिवलियं भिडिं० एवं क्यासी न देमि णं अहं तुब्भं भल्ली विदेहवरकण्णंतिकटु ते छप्पि दूते असक्कारिय असम्माणिय अवहारेणं णिच्छु भावेति, तते णं जितसत्तुपामोक्खाणं छण्हं राईणं दूया कुंभएणं रन। असकारिया असम्माणिया अवदारेणं णिच्छु भाविया सभाणा जेणेव सगा २ जणवया जेणेव सयाति २ गराई जेणेव सगा २ रायाणो तेणेव उवा० करयलपरि० एवं वयासी एवं खलु सामी ! अम्हे जितसत्तुपामोक्खाणं छण्हं राईणं दूया जमगसमगं चेव जेणेव मिहिला जाव अवदारेणं निच्छुभावेति, " देइ णं सामी ! कुंभए मल्ली वि०,साणं२राईणं एयभट्ट निवेदंति, तते णं ते जियसत्तुपामोक्खा छप्पिरायाणो तेसिंदूयाणं अंतिए एयमढे सोच्चा निसम्म आसुरुता | ॥श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatm.org
Acharya Shri Kalashsagarsur Gyanmand
अण्णमण्णस्स दूयसंपेसणं करेंति त्ता एवं वदासी एवं खलु देवाणुप्पिया ! अहं छण्हं राईणं दूया जमगसमगं चेव जावनिच्छूढा तं सेयं खलु देवाणुप्पिया ! अहं कुंभगस्स जत्तं गेण्हित्तएत्तिकट्ठ अण्णमण्णस्स एतभट्ठ पडिसुणेति त्ता हाया सण्णद्धा हत्थिखंधवगया सकोरंटमल्लदामा जाव सेयवरचामराहिं० महयाहयगयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुड। सव्विड्डीए जाव रवेणं सएहिं २ जाव निगच्छंति नगरेहिंतो० त्ता एगयओ मिलायंति त्ता जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तते णं कुंभए राया इमीसे कहाए लद्धढे समाणे बलवाउयं सहावेति त्ता एवं वदासी खियामेव० हय जाव सेण्णं सन्नाहेह जाव पच्चप्पिणंति, तते णं कुंभए हाते सण्णद्धे हथ्खिं५० सकोरंट० सेयवरचाभरए महया० मिहिलं मझमझेणं णिज्जाति त्ता विदेहं जणवयं मझमझेणं जेणेव देसअंते तेणेव उवा० त्ता खंधावारनिवेसं करेति त्ता जियसत्तुपा० छप्पिय रायाणो पडिवालेमाणे जुझसजे पडिचिट्ठति, तते णं ते जियसत्तुपाभोक्खा छप्पिय रायाणो जेणेव कुंभए तेणेव उवा०त्ता कुंभएणंरना सद्धि संपलगा यावि होत्या, ततेणं ते जियसत्तुपाभोक्खा छप्पि रायाणो कुंभयं रायं हयमहियपवरवीरघाइयनिवडियचिंधद्धयप्पडागं किच्छप्पाणोवयं दिसो दिसिं पडिसेहिंति, तते णं से कुंभए जितसत्तुपाभोक्खेहिं छहिं राईहिं हयमहित जाव पडिसेहिए समाणे अत्थामे अबले अवीरिए जाव अधारणिज्जमितिकट्ट सिग्धं तुरियं जाव वेइयं जेणेव भिहिला तेणेव उवा० त्ता मिहिलं अणुपविसति त्ता मिहिलाए दुवारातिं पिहेइ त्ता रोहसज्जे चिट्ठति, तते णं ते जितसत्तुपामोक्खा छप्पि रायाणो जेणेव० उवागच्छंति त्ता मिहिलं रायहाणिं णिस्संचार णिरुच्चारं सव्वतो समंता ओलंभित्ताण ॥ श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चिट्ठति, तते गं से कुंभए मिहिलं रायहाणिं रुद्धं जाणित्ता अब्भंतरियाए उवद्वाणसालाए सीहासणवरगए तेसिं जितसत्तुपायोक्खाणं छण्हं रातीणं छिद्दाणि य विवराणि य मम्माणि य अलभमाणे बहूहिं आएहि य उवाएहि य उप्पत्तियाहि य ४ बुद्धीहिं परिणामेमाणे २ किंचि आयं वा उवायं वा अलभमाणे ओहतमणसंकष्पे जाव झियायति, इमं च णं मल्ली वि० ण्हाया जाव बहूहिं खुजाहिं परिवुडा | जेणेव कुंभए तेणेव उ० त्ता कुंभगस्स पायग्गहणं करेति, तते णं कुंभए मल्लिं विदेह० णो आढाति नो परियाणाइ तुसिणीए संचिट्ठति, तते णं मल्ली वि० कुंभगं एवं व्यासी तुम्भे णं ताओ! अण्णदा ममं एजमाणं जाव, निवेसेह० किण्णं तुम्भे अज्ज ओहत० झियायह?, तते णं कुंभए मल्लिं वि० एवं व० एवं खलु पुत्ता! तव कज्जे जितसत्तुपामुक्खेहिं छहिं रातीहिं दूया संपेसिया, ते णं मए असक्कारिया जाव निच्छूढा, तते णं ते जितसत्तुपामुक्खा तेसिं दूयाणं अंतिए एयम सोच्या परिकुविया समाणा मिहिलं रायहाणिं निस्संचारं जाव चिट्ठति, तते णं अहं पुत्ता तेसिं जितसत्तुपायोक्खाणं छण्हं राईणं० अंतराणि अलभमाणे जाव झियामि, तते णं सा मल्ली वि० कुंभयं रायं एवं वयासी मा णं तुब्भे ताओ! ओहयमणसंकप्पा जाय झियायह, तुम्मे णं ताओ! तेसिं जियसत्तुपामोक्खाणं छण्हं राईणं पत्तेयं | २ रहसियं २ दुयसंपेसं करेह, एगमेगं एवं वदह तव देमि मल्लिं विदेहवर रायकण्णंतिकट्टु संझाकालसमयंसि पविरलमणूसंसि निसंतंसि पडिनिसंतंसि पत्तेयं २ मिहिलं रायहाणिं अणुष्पवेसेह त्ता गम्भघरएस अणुष्पवेसेह मिहिलाए रायहाणीए दुवाराई पिधेहत्तारोह सज्जे चिट्ठह, तते णं कुंभए एवं० ते चेव जाव पवेसेति रोहसज्जे चिट्ठति, तते णं ते जियसत्तुपामोक्खा छप्पिय रायाणो कल्लं पाउम्भूया जाव
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
१३२
पू. सागरजी म. संशोधि
For Private And Personal
Page #145
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| जालंतरेहिं कणगमयं मत्थयछिड्डं पउमुप्पलपिहाणं पडिमं पासति, एस णं मल्ली विदेहरायवरकण्णत्तिकट्टु मल्लीए विदेह० रूवे य जोव्वणे य लावण्णेय मुच्छिया गिद्धा जाव अज्झोववण्णा अणिमिसाए दिट्ठीए पेहमाणा २ चिट्ठति, तते णं सा मल्ली वि० व्हाया जाव पायच्छित्ता सव्वालंकार• बहूहिं खुज्जाहिं जाव परिक्खित्ता जेणेव जालघरए जेणेव कणयपडिमा तेणेव उवाग० त्ता तीसे कणगपडिमाए मत्थयाओ तं परमं अवणेति, तते णं गंधे णिद्धावति से जहनामए अहिमडेति वा जाव असुभतराए चेव तते णं ते जियसत्तुपामोक्खा तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ उत्तरिजएहिं आसातिं पिति त्ता परम्हा चिट्ठति, तते णं सा मल्ली वि० ते जितसत्तुपाभोक्खे एवं व्यासी किण्णं तुब्भे देवाणुपिया ! सएहिं २ उत्तरिजहिं जाव परम्मुहा चिट्ठह ? तते णं ते जितसत्तुपामोक्खा मल्ल वि० एवं वयंति एवं खलु देवाणुम्पिए! अम्हं इमेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ जाव चिट्ठामो, तते णं मल्ली वि० ते जितसत्तुपामुक्खे छप्पि रायाणो एवं वदासी जड़ ता देवाणुम्पिया ! इमीसे कणग० जाव पडिमाए कल्लाकालिं ताओ मणुण्णाओ | असण ४ एगमेगे पिंडे पक्खिम्पमाणे २ इमेयारुवे असुभे पोग्गलपरिणामे इमस्स (किमंग पा० ) पुण ओरालियसरीरस्स खेलासवस्स वंतासवस्स पित्तासवस्स सुक्कसोणियपूयासवस्स दुरूवऊसासनीसासस्स दुरूवमुत्तपूतियपुरीसपुण्णस्स सडण जाव धम्मस्स के रिसए परिणामे भविस्सति ?, तं मा णं तुब्भे देवाणु० ! माणुस्सएस कामभोगेसु सज्जह रज्जह गिज्झह मुज्झह अज्झोववज्जह, एवं खलु | देवाणु० ! तुम्हे अम्हे इमाओ तच्चे भवग्गहणे अवरविदेहवासे सलिलावतिंसि विजए वीयसोगाए रायहाणीए महब्बलपामोक्खा सत्तवि
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
१३३
पू. सागरजी म. संशोधित
Shri Mahavir Jain Aradhana Kendra
For Private And Personal
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
य बालवयंसया रायाणो होत्था सहजायया जाव पव्वतिता, तए णं अहं देवाणुप्पिया ! इमेणं कारणेणं इत्थीनामगोयं कम्मं निव्वत्तेमि जति णं तुब्भं चोत्थं उवसंपज्जित्ताणं विहरहत्ते णं अहं छटुं उवसंपज्जित्ताणं विहरामि सेसं तहेव सव्वं, तते णं तुब्भे देवाणुप्पिया !! कालमासे कालं किच्चा जयंते विभाणे उवण्णा तत्थ्णं तुब्देसूणातिं बत्तीसातिं सागरोवमाइंद्विती,ततेणं तुब्भे ताओ देवलोयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे जाव साइं २ रजातिं उवसंपजित्ताणं विहरह, तते णं अहं देवाणु० ! ताओ देवलोयाओ आउक्खएणं जाव दारियत्ताए पच्चायाया, किं थतयं पहुटुं जं थतया भो जयंत पवरंमि । वुत्था समयनिबद्धं देवा ! तं संभरह जाति ॥९॥ तते णं तेसिं जियसत्तुपाभोक्खाणं छण्हं रायाणं मल्लीए विदेहराय० अंतिए एतमटुं सोच्चा णिसम्म सुभेणं परिणामेणं पसत्थेणं अज्झवसाणेणंलेसाहिं विसुज्झमाणीहिं त्यावरणिज्जाणं० ईहावूह० जाव सण्णिजाइस्सरणे समुप्पन्ने, एयमटुं सम्म अभिसमागच्छंति, तए णं मल्ली अहा जितसत्तुपामोक्खे छप्पि रायाणो समुप्पण्णजाइसरणे जाणित्ता गब्भधराणं दाराई विहाडावेति, ते णं ते जितसत्तुपाभोक्खा जेणेव मल्ली अरहा तेणेव उवागच्छंति २ तते णं महब्बलपामोक्खा सत्तविय बालवयंसा एगयओ अभिसमन्नागया यावि होत्था, तते णं मल्लीणं अरहा जितसत्तूपाभोक्खे छप्पिय रायाणो एवं व०-एवं खलु अहं देवा०! संसारभयउव्विग्गो जाव पव्व्यामि तं तुब्भेणं किं करेह किं च ववसह जाव किं भेय सामत्थे? जियसत्तू० मल्लिं अरहं एवं व्यासी जति णं तुभे देवा०! संसार जाव पव्वयह अहं गं देवा०! के अण्णे आलंबणे वा आहारे वा पडिबंधे वा जह चेवणं देवा! तुब्भे अम्हे इओ तच्चे भवग्गहणे | ॥ श्रीजाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #147
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| बहुसु कज्जेसु य मेढी पमाणं जाव धम्मधुरा होत्था तहा चेव णं देवा० ! इण्हिंपि जाव भविस्सह. अम्हेविय णं देवाणु ०! संसार भउव्विग्गा | जाव भीया जम्मणमरणाणं देवाणुप्पियाणं सद्धिं मुंडा भवित्ता जाव पव्वयामो, तते णं मल्ली अरहा ते जितसत्तुपामोक्खे एवं वयासी जण्णं तुब्भे संसार जाव भए सद्धिं पव्वयह तं गच्छह तं तुम्भे देवा० ! सएहिं २ रज्जेहिं २ जेट्ठे पुत्ते रज्जे ठावेह त्ता पुरिससहस्सवाहिणीओ सीयाओ दुरुहह दुरुढा समाणा मम अंतियं पाउब्भवह, तते णं ते जितसत्तुपामुक्खा मल्लिस्स अरहतो एतमहं पडिसुर्णेति, तते णं मल्ली अरहा ते जितसत्तु० गहाय जेणेव कुंभए तेणेव उवागच्छइ त्ता कुंभगस्स पाएस पाडेति, तते णं कुंभए जितसत्तु० विपुलेणं असण ४ पुप्फवत्थगंधमल्लालंकारेणं सक्कारेति जाव पडिविसज्जेति, तते णं ते जियसत्तुपामोक्खा कुंभएणं रण्णा विसज्जिया समाणा जेणेव साइं २ रज्जातिं जेणेव नगरातिं तेणेव उवा० ता सगाई रज्जातिं उवसंपज्जित्ता विहरति, तते णं मल्ली अरहा संवच्छरावसाणे निक्खमिस्सामिति मणं पहारेति ।८१। तेणं कालेणं० सकस्सासणं चलति, तते णं सक्के देविंदे० आसेणं चलियं पासति ता ओहिं पउंजति मल्लिं आसणं अरहं ओहिणा आभोएत्ति त्ता इमेयारुवे अम्मत्थिए जाव समुप्पज्जित्था एवं खलु जंबुद्दीवे दीवे भारहे वासे मिहिलाए कुंभगस्स० मल्ली | अरहा निक्खमिसामित्ति मणं पहारेति, तं जीयमेयं तीयपच्चुप्पन्नमणागयाणं सक्काणं• अरहंताणं भगवंताणं निक्खममाणाणं इमेयारुवं अत्यसंपयाणं दलित्तए, तं०-तिण्णेव य कोडिसया अट्टासीतिं च होंति कोडीओ ! असितिं च सयसहस्सा इंदा दलयंति अरहाणं ॥१०॥ एवं संपेहेति त्ता वेसमणं देवं सद्दावेति ता० एवं खलु देवाणु० ! जंबुद्दीवे दीवे भारहे वासे जाव असीतिं च सयसहस्साइं दलइत्तए, तं पू. सागरजी म. संशोधित
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
१३५
Shri Mahavir Jain Aradhana Kendra
For Private And Personal
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
गच्छह णं देवाणुप्पिया! जंबु० भारहे० कुंभगस्स रत्रो भवणंसि इभेयारुवं अत्थसंपदाणं साहराहि खियामेव मम एयमाणत्तियं पच्चप्पिणाहि, तते णं से वेसमणे देवेसक्केणं देविंदेणं एवं वुत्ते हटे करयल जाव पडिसुणेइ त्ता भए देवेसहावेइ त्ता एवं क्यासी गच्छह णं तुब्भे देवाणु०! जंबुद्दीवं दीवं भारहं वासं मिहिलं रायहाणिं कुंभगस्स रनो भवणंसि तिनेव य कोडिस्या अट्ठासीयं च कोडीओ असियं च सयसहस्साई अयमेयारुवं अत्थसंपयाणं साहरह त्ता मम एयमाणत्तियं पच्चप्पिणह. तते ण ते जंभगा देवा वेसमणेणं जाव सुणेत्ता उत्तरपुरच्छिम दिसीभागं अवकमंति त्ता जाव उत्तरवेउवियाई रूवाई विउव्वंति त्ता ताए उक्किट्ठाए जाव वीइवयमाणा जेणेव जंबुद्दीवे दीवे भारहे वासे जेणेव भिहिला रायहाणी जेणेव कुंभगस्स रण्णो भवणे तेणेव उवागच्छंति त्ता कुंभगस्स रन्नो भवर्णसि तिन्नि कोडिसया जाव साहति त्ता जेणेव वेसमणे देवे तेणेव उवा० ता करयल जाव पच्चप्पिणति, तते णं से वेसमणे देवे जेणेव सके देविंदे देवराया तेणेव उवागच्छइ त्ता करयल जाव पच्चप्पिणंति, तते णं मल्ली अरहा कल्लाकल्लिं जाव मागहओपायरासोत्ति बहूणं सणाहाण य अणाहाणयपंथियाणयपहियाणयको(कायको पा० )डियाण य उप्पडियाणयएगमेगं हिरण्णकोडिं ( हत्थमासं पा०) अg य अणूणातिं सयसहस्सातिं इमेयारूवं अत्थसंपदाणं दलयंति, तए णं से कुंभए मिहिलाए राय० तत्थ २ तहिं २ देसे २ बहूओमहाणससालाओ रेति, तत्थ्णं बहवेमणुया दिण्णभइभत्तवेयणा विपुलं असण ४ उवक्खडेंति त्ताजे जहा आगच्छंति तं०-पंथिया वा पहिया वा करोडिया वा कप्पडिया वा पासंडत्था वा गिहत्था वा तस्सयतहा आसत्थस्स वीसत्थस्स ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
१३६
For Private And Personal
Page #149
--------------------------------------------------------------------------
________________
Shri Mahave Jain Aradhana Kendra
www.totaim.org
Acharya Shri Kailashsagarsen Gyanmandir
सुहासणवरगत तं विपुलं असणं ४ परिभाएमाणा परिवेसेमाणा विहरंति, तते णं मिहिलाए सिंघाडग जाव बहुजणो अण्णमण्णस्स|| एवमातिक्खति०-एवं खलु देवाणु० ! कुंभगस्स रण्णो भवणंसि सव्वकामगुणियं किमिच्छियं विपुलं असणं ४ बहूणं सभणाण य जाव (सुरासुरियंपा०) परिवेसिज्जति, वरवरिया घोसिजति किमिच्छियं दिज्जए बहुविहीयं ! सुरअसुरदेवदाणवनरिदमहियाण निक्खमणे ॥११॥ तते णं मल्ली अहा संवच्छरेणं तिन्नि कोडिसया अट्ठासीतिं च होंति कोडीओ असितिं च सयसहस्साई इमेयारुवं अत्थसंपदाणं दलइत्ता निक्खमामित्ति मणं पहारेति ८२॥ तेणं कालेणं० लोगंतिया देवा बंभलोए कथ्य रितु विमाणपत्थडे सएहिं २ विमाणेहिं सएहिं २ पासायवडिंसएहिं पत्तेयं २ चउहिं सामाणियासाहस्सीहिं तीहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अनेहि य बहूहिं लोगतिएहिं देवेहिं सद्धिं संपरिवुडा महयाहयनगीयवाइयजावरवेणं भुंजभाणा विहरंति, तं० सारस्सयमाइच्चा वण्ही वरुणाय गहतोया य । तुसिया अव्वाबाहा अग्गिच्चा चेव रिहाय ॥१२॥ तते णं तेसिं लोयंतियाणं देवाणं पत्तेयं २ आसणातिंचलंति तहेव जाव अरहताणं निक्खमाणाणं संबोहणं करेत्तएत्ति तं गच्छामो णं अम्हेवि मल्लिस्स अरहतो संबोहणं करेमित्तिकटु एवं संपेहेति त्ता उत्तरपुरच्छिमं दिसीभायं० देउव्वियसमुग्धाएणं समोहणंति त्ता संखिजाई जोयणाई एवं जहा जंभगा जावजेणेव मिहिला रायहाणी जेणेव कुंभगस्सरनो भवणे जेणेव मल्ली अहा तेणेव उवागच्छंति त्ता अंतलिक्खपडिवत्रा सखिंखिणियाई जाववत्थातिं पवरपरिहिया करयल० ताहिं इट्ठा० एवं व्यासी बुझाहि भगवं! लोगनाहा पवत्तेहि धम्मतित्थं जीवाणं हियसुहनिस्सेयसकर ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
१३७
| पू. सागरजी म. संशोधित
For Private And Personal
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
भविस्सतित्तिकट्ठ दोच्चंपि तच्चंपि एवं वयंति त्ता मल्लिं अरहं वंदति नभसंति त्ता जामेव दिसिं पाउब्भूआ तामेव दिसिं पडिगया, तते णं भल्ली अहा तेहिं लोगतिएहिं देवेहिं संबोहिए समाणे जेणेव अम्मापियरो तेणेव उवा० ता करयल० इच्छामि णं अभयाओ ! तुब्भेहि अब्भणुण्णाते मुंडे भवित्ता जाव पव्वतित्तए, अहासुहं देवा० ! मा पडिबंधं करेहि, तते णं कुंभए कोडुंबियपुरिसे सहावेति त्ता एवं वदासी खियामेव अट्ठसहस्सं सोवणियाणं जाव भोमेजाणंति, अण्णं च महत्थं जाव तित्थयराभिसेयं उवट्ठवेह जाव उवट्ठति, तेणं कालेणं० चमरे असुरिंदे जाव अच्चुयपज्जवसाणा आगया, तते णं सक्के० आभिओगिए० देवे सदावेति त्ता एवं वदासी खिप्पामेव अदुसहस्संसोवणियाणं जाव अण्णं च तं विउलं उवटुवेह, जाव उवट्ठति तेवि कलसा ते चेव कलसे अणुपविठ्ठा, तते णं से सके देविंदे देवराया कुंभए य राया मल्लिं अरहं सीहासणंसि पुरत्थाभिमुहं निवेसेइ अट्ठ सहस्सेणं सोवणियाणं जाव अभिसिंचंति, तते णं मल्लिस्स भगवओ अभिसेए वट्टमाणे अपेगतिया देवा मिहिलं च सभितरं बाहिं जाव सव्वतो समन्ता परिधावंति, तए णं कुंभए राया दोच्चपि उत्तरावकमणं जाव सव्वालंकारविभूसियं करेति त्ता कोडुंबियपुरिसे सहावेइ त्ता एवं क्यासी खिय्यामेव मणोरमं सीयं उवट्ठवेह ते उवट्ठवेंति, तते णं सक्के० आभिओगिए० खिय्यामेव अणेगखंभ० जाव मणोरमं सीयं उवट्ठवेह जाव साविसीया तं चेवसीयं अणुपविठ्ठा, ततेणं मल्ली अहा सीहासाओ अब्भुढेति त्ता जेणेव मणोरमा सीया तेणेण उवा० ता मणोरमं सीयं अणुपयाहिणीकरमाणे मणोरमं सीयं दुरुहति ना सीहासणवरगए पुरत्थाभिमुहे सत्रिसन्ने, तते णं कुंभए अट्ठारस सेणिप्पसेणीओ सहावेत्ति त्ता एवं वदासी || ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
|१३८
पू. सागरजी म. संशोधित
For Private And Personal
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
|तुब्भेणं देवाणुपिया! ण्हाया जाव सव्वालंकारविभूसिया मल्लिस्स सीयं परिवहह जाव परिवहंति, तते णं सके देविंद देवराया मणोरमाए दक्खिणिलं उवरिल्लं बाहं गेण्हति ईसाणे उत्तरिल्लं उवरिल्लं बाहं गेहति चभरे दाहिणिल्लं हेडिल्लं० बली उत्तरिल्लं० हेट्ठिलं अवसेसा देवा जहारिहं मनोरमं सीयं परिवहंति, पुब्बिं उक्खित्ता माणुस्सेहिं तो हठ्ठरोमकूवेहिं । पच्छा वहति सीयं असुरिंदसुरिंदनागिंदा ॥१३॥ चलचवलकुंडल(प्र० भूसण )धरा छच्छंदविउव्वियाभरणधारी । देविंददाणविंदा वहति सीयं जिणिवत्स ॥१४॥ तते गं मल्लिस्स अहओ भणोरमं सीयं दुरुढस्स इमे अट्ठमंगलगा पुरतो अहामु० एवं निगमो जहा जमालिस्स, तते णं मल्लिस्स अरहो। निक्खममाणस्स अप्पे० देवा मिहिलं आसिय० अभितरवासविहि० गाहा जाव परिधावंति, तते गं मल्ली अहा जेणेव सहस्संबवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवा० सीयाओ पच्चोरुभति त्ता आभरणालंकारं पभावती पडिच्छति, तते णं मल्ली अहा सयमेव पंचमुट्ठियं लोयं करेति, तते णं सक्के देविंदे० मल्लिस्स केसे पडिच्छति, खीरोदगसमुद्दे पक्खिवइ (प्र० साहरइ), तते णं मल्ली अरहा णमोऽत्थु णं सिद्धाणंतिकट्ट सामाइयचरित्तं पडिवजति, जंसमयं च णं मल्ली अहा चरित्तं पडिवज्जति समयं च णं देवाणं माणुस्साण य णिग्धोसे तुरियनिणायगीयवातियनिग्धोसे य सकस्स वयणसंदेसेणं णिलुक्के यावि होत्था, जंसमयं च णं मल्ली अरहा सामातियं चरित्तं पडिवन्ने समयं च णं मल्लिस्स अरहतो माणुसधम्माओ उत्तरिए मणपजवनाणे समुप्पन्ने, भल्ली णं अहा जे से हेमंताणं दोच्चे मासे चउत्थे पक्खे पोससुद्धे तस्स णं पोससुद्धस्स एक्कारसीपक्खेणं पुव्वण्हलसमयंसि अट्ठभेणं भत्तेणं अपाणएणं ॥ श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
अस्सिणीहिं नक्खत्तेणं जोगमुवागएणं तिहिं इत्थीसएहिं अभितरियाए परिसाए तिहिं पुरससएहिं बाहिरियाए परिसाए सद्धिं मुंडे | भवित्ता पव्वइए, मल्लिं अहं इमे अट्ठ २।( प्र० )यकुमारा अणुपव्वइंसु तं०-गंदे य णंदिभित्ते सुमित्त बलमित्त भाणुभित्ते य ।। अमरवति अमरसेणे महसेणेचेव अट्ठमए ॥१५॥तएणं से भवणवई ४ मल्लिस्स अरहतो निक्खमणमहिमं करेंति त्ता जेणेव नंदीसरवरे० अट्टाहियं करेंति त्ता जाव पडिगया, तते णं मल्ली अरहा जंचेव दिवसं पव्वतिए तस्सेव दिवसस्स पच्चा( पुव्वा )वरणहकालसमयसि असोगवरपायवस्स अहे पुढवीएसिलापट्टयंसि सुहासणवरगयस्स सुहेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं पसत्थाहिं लेसाहिं विसुज्झमाणीहि त्यावरणकम्मरयविकरणकर अपुवकरणं अणुपविठुस्स अणते जाव केवलवरनाणदंसणे समुप्पन्ने । ८३। तेणं कालेणं० सव्वदेवाणं आसणातिंचलंति समोसढा सुणेति अठ्ठाहियमहा० नंदीसरं जामेव दिसं पाउ० कुंभएवि निग्गच्छति, तते णं ते जितसत्तुपा० छप्पि० जेट्टपुत्ते रज्जे ठावेत्ता पुरिससहस्सवाहिणीयाओ दुरुढा सव्विड्ढीए जेणेव मल्ली अ० जाव पज्जुवासति, तते गं मल्ली अ० तेसिं महालियाए कुंभगस्स तेसिं च जियसत्तुपामुक्खाणं थमं कहेति परिसा जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया कुंभए समणोवासए जाते, पडिगए, पभावती य, तते णं जितसत्तू छप्पि राया धम्म सोच्चा आलित्तए णं भंते ! जाव पव्वइया, चोइस व्विणो० अणते केवले सिद्धा, तते णं मल्ली अरहा सहस्संबवणाओ निक्खमति त्ता बहिया जणवयविहारं विहरइ, मल्लिस्सणं० भिसगपामोक्खा अट्ठावीसंगणा अट्ठावीसंगणहरा होत्था, मल्लिस्सणं अरहओ चत्तालीसं सभणसाहस्सीओ उक्को० बंधुमतिपाभोक्खाओ | ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
||पणपण्णं अजियासाहस्सीओ उदो० सावयाणं एगा सतसाहस्सी चुलसीती सहस्सा० सावियाणं तिनि सयसाहस्सीओ पण्णढि च|| सहस्सा छस्सया चोद्दसपुव्वीणं वीससया ओहिनाणीणं बत्तीसंसया केवलणाणीणं पणतीसंसया वेउव्व्यिाणं अट्ठसया मणपजवनाणीणं चोइस सया वाईणं वीसंसया अणुत्तरोववातियाणं, मल्लिस्सअहओ दुविहा अंतगडभूमी होत्या तं०-जुयंतभूमी परियायतकरभूमी य जाववीसतिमाओ पुरिसजुगाओ जुयंतकरभूमी दुवासपरियाए अंतमकासी, मल्ली णं अरहा पणुवीसंधणूतिभुड्ढेउच्चत्तेणं वण्णेणं पियंगुसामे समचउरंससंठाणे वाजरिसभणारायासंघयणे मज्झदेसे सुहंसुहेणं विहरित्ता तेणेव सम्मेयसेलसिहरे पव्वए तेणेव उवागच्छइ त्ता संमेयसेलसिहरे पाओवगमणुवण्णे, मल्ली य० एगं वाससतं आगारवासं पणपण्णं वाससहस्सातिं वाससयऊणातिं केवलिपरियागं पाउणित्ता पणपण्णं वाससहस्साई सव्वाउयं पालइत्ता जे से गिण्हाणं पढमे मासे दोच्चे पक्खे चित्तसुद्धे तस्स णं चेत्तसुद्धस्स चउत्थीए || भरणीए णक्खत्तेणं अद्धरत्तकालसमयंसि पंचहिं अजियासएहिं अभितरिया। पारिसाए पंचहि अणगारसएहिं बाहिरियाए परिसाए मासिएणं भत्तेणं अपाणएणं वग्धारियपाणी खीणे वेयणिजे आउए नामे गोए सिद्ध एवं परिनिव्वाणमहिमा जहा जंबुद्दीवपण्णत्तीए नंदीसरे अठ्ठाहियाओ पडिगयाओ, एवं खलु जंबू ! समणेणं भगवया महावीरेणं अट्ठमस्स नायझ्यणस्स अयमढे पण्णत्तेत्तिबेमि ।। ८४॥ मल्लीअज्झयणं ८॥
जहणं भंते ! समणेणंजाव संपत्तेणं अट्ठमस्सणायज्झ्यणस्स अयमद्वे पण्णत्ते नवमस्सणं भंते ! नायज्झ्यणस्ससमणेणं जाव || ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsuri Gyanmandir
संपत्तेणं के अटे पण्णत्ते ? एवं खलु जंबू ! तेणं कालेणं० चंपा नाम नयरी० पुण्णभहे. तत्थ णं माकंदी नामं सत्थवाहे परिवसति, अड्डे०, तस्स णं भद्दा नामं भारिया, तीसे गं भहाए अत्तया दुवे सत्थवाहदारया होत्या, तं०-जिणपालिए य जिणरक्खिए य, तते णं तेसिं मागंदियदारगाणं अण्णया कयाई एगयओ इमेयारुवे मिहो कहासमुल्लावे समुष्पजित्था एवं खलु अम्हे लवणसमुहं पोयवहणेणं एक्कारसवारा ओगाढा सव्वत्थवियणंलढाक्यकज्जा अणहसमग्गा पुणरविनिययधरं हव्वभागया तसेयं खलु अहं देवाणुप्पिया! दुवालसमंपि लवणसमुदं पोतवहणेणं ओगाहित्तएत्तिकटु अण्णमण्णस्सेतमटुं पडिसुणेति त्ता जेणेव अम्मापियरो तेणेव उवा० एवं वदासी एवं खलु अम्हे अभ्मयाओ ! एक्कारस वारा तं चेव जाव निययं घरं हव्वभागया, तं इच्छामो णं अम्मयाओ! तुम्हेहि अब्भणुण्णाया समाणा दुवालसमं लवणसमुदं पोयवहणेणं ओगाहित्तए, तते णं ते मागंदियदारया अम्मापियरो एवं वदासी इमे भे (प्र० भो)जाया! अजग जाव परिभाएत्तए तं अणुहोह ताव जाया! विउले माणुस्सए इड्डीसकारससुदए किं भे सपच्चवाएणं निरालंबणेणं लवणसमुद्दोत्तारेणं?, एवं खलु पुत्ता ! दुवालसभी जत्ता सोवसम्गा यावि भवति,माणं तुब्भे दुवे पुत्ता ! दुवालसमंपिलवण जाव ओगाहेह, मा हु तुब्भं सरीरस्स वावत्ती भविस्सति, तते णं मागंदियदारगा अम्मापियरो दोच्चपि तंच्चपि एवं वदासी एवं खलु अम्हे अभ्भयाओ! एक्कारस वारा लवणं० ओगाहित्तए, तते णं ते मागंदीयदारए अम्मापियरो जाहे नो संचाएएतिए बहूहिं आघवणाहिं पण्णवण्णाहि य आघवित्तए वा पत्रवित्तए वा ताहे अकामा चेव एयमटुं अणुजाणित्था (प्र० अणुमण्णित्था), तते णं ते मागंदियदारगा! | ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsuri Gyanmandir
अम्मापिऊहिं अब्भणुण्णाया समाणा गणिमंच धरिमंच मेजं च पारिच्छेज्नं च जहा अहण्णगस्स जाव लवणसमुदं बहूइं जोअणसयाई ओगाढा ८५ोतते णं तेसिं मागंदियदारगाणं अणेगाई जोयणसयाई ओगाढाणं समाणाणं अणेगाई उप्पाइयसयाति पाउब्भूयातिं तं०अकाले गजियं जाव थणियसद्दे कालियवाते तत्थ समुट्ठिए, तते णं साणावा तेणं कालियवातेणं आहुणिज्जमाणी २ संचालिजमाणी २ संखोभिजमाणी २ सलिलतिक्खवेगेहिं आयट्टिजमाणी २ कोट्टिमंसि करतलाहतेविव तेंदूसए तत्थेव २ ओवयमाणी य उम्पयमाणी य उम्प्यमाणीविव धरणीयलाओ सिद्धविजाहरकनगा ओवयमाणीविव गगणतलाओ भतुविजा विजाहरकनगाविव पलायमाणीविव महागरुलवेगवित्तासिया भुयगवरकनगा धावमाणीविव महाजणरसियसद्दवित्तत्था ठाणभट्ठ। आसकिसोरी णिभुंजमाणीविव गुरुजणदिट्ठावराहा सुयणकुलकनगा धुभ्भमाणीविव वीचीपहारसततालिया गलियलंबणाविव गगणतलाओ रोयमाणीविव सलिलगंथिविष्यइरमाणघोरंसुवाएहिं णववहू उवरतभत्तुया विलवमाणीविव परचक्करायाभिरोहिया परममहब्भयाभिद्या महापुरवरी, झायमाणीविव क्वडच्छोभ(प्र० मण) प्पओगजुत्ता जोगपरिव्वाइया णीसासमाणीविव महाकंतारविणिग्गयपरिस्संता परिणयवया अभ्भया सोयमाणीविव तवचरणखीणपरिभोगा चयणकाले देववरवहू संचुण्णियकडकूवरा भग्गमेढिमोडियसहस्समाला सूलाइय(त्त पा० )वंकपरिमासा फलहंतरतडतडेंतफुटुंतसंधिवियलंतलोहकीलिया सव्वंगवियंभिया परिसडियरज्जुविसरंतसव्वगत्ता आभगमल्लगभूया अक्यपुण्णजणमणोरहोविव चिंतिजमाणगुरुई हाहाक्यकण्णधारणावियवाणियगजणकामगारविलविया णाणाविहरयणपडिय| ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संपूण्णा बहूहिं पुरिससएहिं रोयमाणेहिं कंद० सोय० तिप्प० विलवमाणेहिं एगं महं अंतो जलगयं गिरिसिहरमा सायइत्ता संभग्गकूवतोरणा | मोडियझयदंडा वलयसयखंडिया करकरस्स तत्थेव विद्दवं उवगया, तते णं तीए णावाए भिनमाणीए बहवे पुरिसा विपुलपडियं | भंडमायाए अंतो जलंमि णिमज्जावियावि होत्या ।८६। तते णं ते मागंदियदारगा छेया दक्खा पत्तट्ठा कुसला मेहावी णिउणसिम्पोवगया बहूसु पोतवहणसंपराए कयकरणलद्धविजया अमूढा अमूढहत्था एवं महं फलगखंड आसादेति, जंसिं च णं पदेसंसि से पोयवहणे विवन्त्रे तंसि च णं पदेसंसि एगे महं रयणद्दीवे णामं दीवे होत्या अणेगाई जोअणातिं आयामविक्खंभेणं अणेगाई परिक्खेवेणं णाणादुमसंड मंडिउद्देसे सस्सिरीए पासातीए ४, तस्स णं बहुमज्झदेसभाए तत्थ णं महं एगे पासायवडेंसए होत्था अब्भुग्गयमूसियए जाव सस्सिरीयरूवे पासातिए ४, तत्थ णं पासायवडेंसए रयणद्दीवदेवया नामं देवया परिवसति पावा चंडा खुद्दा साहसिया, तस्स णं पासायवडिंसयस्स चउद्दिसिं चत्तारि वणसंडा किण्हा किण्हो भासा०, तते णं ते मागंदियदारगा तेणं फल्यखंडेणं उब्बुडमाणा (प्र० उवज्झमाणा) २ रयणदीवंतेणं संवूढा (प्र० संछूढा ) यावि होत्या, तते णं ते मागंदियदारगा थाहं लभंति ता मुहुत्तंतरं आससंति ता फलगखंडं विसज्जेंति ता रयणद्दीवं उत्तरंति त्ता फलाणं मग्गणगवेसणं करेंति ता फलातिं गिण्हंति ता आहारेंति ता णालिएराणं | भग्गणगवेसणं करेंति त्ता नालिएराइं फोडेंति त्ता नालिएरतेल्लेणं अण्णमण्णस्स गत्ताई अब्भंगेति ता पोक्खरिणीतो ओगाहिंति ता जलमज्जणं करेंति ता जाव पच्चुत्तरंति ना पुढवीसिलापट्टयंसि निसीयंति ता आसत्या वीसत्था सुहासणवरगया चंपानयरिं
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
१४४
For Private And Personal
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiran.org
Acharya Shri Kailashsagarsun Gyanmandir
अम्मापिउआपुच्छणं च लवणसमुद्दोत्तारं च कालियवायसमुत्थाणं च पोतवहणविवत्तिं च फलयखंडस्स आसायणं च स्यणदीवुत्तार च अणुचिंतेमाणा २ ओहत्मणसंकय्या जाव झियायेन्ति, तते णं सा रयणद्दीवदेवया ते भागंदियदारए ओहिणा आभोएति असिफलगवानहत्था सत्तद्वतलप्पमाणं उ8 वेहासं उम्पयति त्ता ताते उचिट्ठाए देवगईए वीइवयमाणी २ जेणेव मागंदियदारए तेणेव आगच्छति त्ता आसुरुत्ता ते मागंदियदारए खरफसनिझुरवयणेहिं एवं वदासी हंभो मागंदियदारया ! अप्पत्थियपत्थिया जतिणं तुब्भे मए सद्धिं विउलातिं भोगभोगाई भुंजमाणा विहरह तो भे अस्थि जीविअं, अहण्णं तुब्भे भए सद्धिं विउलातिं नो विहरह तो भे इमेणं नीलुप्पलगवलगुलियजावखुरधारेणं असिणा रत्तगंडमं सुयाई माउयाहिं उक्सोहियाई तालफलाणीव सीसाई एगते एडेमि, तते णते मागंदियदारगारयणदीवदेवयाए अंतिए सोच्चा० भीया करयल० एवं जणंदेवाणुप्पिया! वतिस्ससितस्सआणाउववायववयणनिद्देसे चिट्ठिस्सामो, तते णं सा रयणद्दीवदेवया ते मागंदियदारए गेण्हति त्ता जेणेव पासायवडिंसए तेणेव उवागच्छइ त्ता असुभपोग्गलावहार करेति त्ता सुभपोग्गलपक्खेवं करेति त्ता पच्छ। तेहिं सद्धि विउलातिं भोगभोगाई भुंजमाणी विहरति कलाकल्लिं च अभयफलातिं उवणेति । तते णं सा रयणदीवदेवया सवयणसंदेसेणं सुटिएणं लबणाहिवइणा लवणसमुद्दे तिसत्तखुन्ने अणुपरियट्टियव्वेत्ति जंकिंचि तत्थ तणं वा पत्तं वा कटुं वा कयवरं वा असुई पूतियं दुरभिगंधमचोक्खं तं सव्वं आहुणिय २ तिसत्तखुत्तो एगंते एडेयव्वंतिकट्ट णिउत्ता, त्ते णं सा रयणदीवदेवया ते मागदियदारए एवं वदासी एवं खलु अहं देवाणुपिया ! सक्क० सुद्विय० तं चेव जाव ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsuri Gyanmandir
|| तंजाव अहं देवा० ! लवणसमुद्दे जाव एडेमि ताव तुब्भे इहेव पासायवडिसए सुहंसुहेणं अभिरममाणा २ चिट्ठह, जति णं तुब्भे एथंसि||
अंतरंसि उग्गिा वा उस्सुया (उप्पिच्छ। उप्पुया पा०) वा भवेज्जाह तो णं तुब्भे पुरच्छिभिल्लं वणसंडं गच्छेज्जाह, तत्थ णं दो ऊऊसया साहीणा तं०-पाउसे य वासारत्ते य, तत्थ उ कंदलसिलिंधदंतो णिउरवरपुष्फपीवरकरो।कुडयजुणणीवसुरभिदाणो पाउसउऊगयवरो साहीणो॥१६॥ तत्थ्य सुरगोवमणिविचित्ता ददुरकुलरसियउज्झररवो बरहिणविंदपरिणद्धसिहरो वासारत्तो उऊपव्वतो साहीणो ॥१७॥ तत्थ्णं तुब्भे देवाणुपिया ! बहुसुवावीसुय जाव सरसरपंतियासु बहूसुआलीधरएसुयमालीघरएसुय जाव कुसुमधरएसुय सुहंसुहेणं अभिरममाणा विहरेजाह, जति णं तुब्भे एत्थविउविग्गा वा उस्सुया वा उप्पया वा भवेज्जाह तो णं तुब्भे उत्तरिल्लं वणसंडं गच्छेज्जाह, तत्थ् णं दो ऊऊ सया साहीणो तं०-सरदो य हेमंतो य, तत्थ उ सणसत्तवण्णकउओ नीलुप्पलपउमनलिणसिंगो । सारसचक्कवायरवितधोसो सरयऊऊगोवती साहीणो ॥१८॥ तत्थ य सियकुंदधवल( विमल पा० )जोण्हो कुसुमितलोद्धोवणसंड| मंडलतलो । तुसारदगधारपीवरको हेमंतऊऊससी सया साहीणो॥१९॥ तत्थ णं तुब्भे देवाणुप्पिया ! वावीसु य जाव विहरेज्जाह, जति णं तुब्भे तत्थवि उब्विग्गा वा जाव उस्सुया वा भवेज्जाह तो णं तुब्भे अवरिल्लं वणसंडं गच्छेज्जाह, तत्थ्णं दो ऊऊ साहीणा, तंवसंते य गिम्हे य, तत्थ 3 सहकारचारुहारो किंसुयकण्णियारासोगमउडो । असिततिलगबउलायवत्तो वसंतउऊणस्वती साहीणो ॥२०॥ तत्थ य पाडलसिरीससलिलो मल्लियावासंतियधवलवेलो ! सीयलसुरभिअनिलभगरचरिओ गिम्हऊऊसागरो साहीणो ॥२१॥ # શ્રીનાતાથર્મથકમ્ |
| पू. सागरजी म. संशोधित
For Private And Personal
Page #159
--------------------------------------------------------------------------
________________
Shri Mahar Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalashsagarsur Gyarmandir
तत्थ् णं बहुसु जाव विहरेजाह, जति णं तुब्भे देवा०! तत्थवि उबिग्गा उस्सुथा भवेजाह तओ तुब्भे जेणेव पासायवडिंसए तेणेव उवागच्छेज्जाह, ममं पडिवालेमाणा २ चिट्ठजाह, माणं तुब्भे दक्खिणिल्लं वणसंडं गच्छेज्जाह, तत्थ् णं महं एगे उगविसे चंडविसे घोर( भोग पा०)विसे महाविसे अइकायमहाकाए जहा तेयनिसग्गे मसिमहिसामूसाकालए नयणविसरोसपुण्णे अंजणपुंजनियरप्यगासे रत्तच्छे जमलजुयलचंचलचलंतजीहे घणियलवेणिभूए उक्डफुडकुडिलजडिलकक्खडवियडफ्डाडोवकरणदच्छे लोहागारधम्ममाणधमधमेतधोसे अणागलियचंडतिव्वरोसे समुहिं तुरियं चवलं धमधमंतदिट्ठीविसे सप्पे य परिवसति, माणं तुब्भं सरीरगस्स वावत्ती भविस्सइ, ते मागंदियदारए दोच्चंपि तच्चपि एवं वदति त्ता वेव्वियसभुग्धाएणं सभोहणति त्ता ताए उकिट्टाए लवणसमुदं तिसत्तखुत्तो अणुपरियट्टे पयत्ता याविहोत्था ८८तए णं ते मागंदियदारया तओ मुहुत्तरस्स पासायवडिंसए सई वा रतिं वा धिति वा अलभमाणा अण्णमण्णं एवं वदासी एवं खलु देवा० ! रयणद्दीवदेवया अम्हे एवं वदासी एवं खलु अहं सक्कवयणसंदेसेणं सुटिएणं लवणाहिवइणा जाव वावत्ती भविस्सइ, तं सेयं खलु अहं देवाणुप्पिया ! पुरच्छिमिलं वणसंडं गमित्तए, अण्णमण्णस्स एयभटुं पडिसुणेति त्ता जेणेव पुरच्छिभिल्ले वणसंडे तेणेव उवागच्छंति त्ता तत्थ्णं वावीसुय जाव अभिरममाणाआलीघरएसुयजाव विहरंति, तते णं ते मागंदियदारया तत्थवि सई वा जाव अलभमाणा जेणेव उत्तरिल्ले वणसंडे तेणेव उवा० त्ता तत्थ णं वावीसु य जाव जालीघरएसु य विहरंति, तते णं ते मागंदियदारया तत्थविसतिं वा जाव अलभ० जेणेव पच्चस्थिभिल्ले वणसंडे तेणेव उवा०त्ता जाव विहरंति, तते ण ते मागंदिय० ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
१४७
| पू. सागरजी म. संशोधित
For Private And Personal
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
तत्थविसतिं वा जाव अलभ० अण्णमण्णं एवं वदासी एवं खलु देवा०! अम्हे रयणदीवदेवया एवं व्यासी एवं खलु अहं देवाणुप्पिया| ! सक्कस्स वयणसंदेसेणं सुट्टिएण लवणाहिवणा जाव मा णं तुब्धं सरीरंगस्स वावत्ती भविस्सति तं भवियव्वं एत्थ कारणेणं, तं सेयं खलु अहं दक्खिणिलं वणसंडं गमित्तएत्तिकटु अण्णमण्णस्स एतमटुं पडिसुणेति त्ता जेणेव दक्खिणिल्ले वणसंडे तेणेव पहारेत्थ/ गमणाए, तते णं गंधे निद्धाति से जहानामए अहिमडेति वा जाव अणिततराए चेव, तते णं ते मागंदियदारया तेणं असुभेणं गंधेणं अभिभूया समाा सएहिं २ उत्तरिजेहिं आसातिं पिहेति त्ता जेणेव दक्खिणिल्ले वणसंडे तेणेव उवागया तत्थ णं महं एगं आधातणं पासंति त्ता अट्ठियरासिसतसंकुलं भीमदरिसणिजं एगंच तत्थ सुलाइतयं पुरिसं कलुणातिं विस्सरातिं कट्ठातिं कुमाणं पासंति, भीता जाव संजातभया जेणेव से सूलातियपुरिसे तेणेव उवागच्छन्ति त्ता तं सूलाइयं एवं वदासी एसणं दे०! कस्साघयणे तुमचणं के कओ वा इहं हव्वभागए केण वा इमेया रूवं आवतिं पाविए ?, तते णं से सूलातियए पुरिसे मागंदियदारए एवं वदासी एस णं देवाणु० रयणदीवदेवयाए आध्यणे अहण्ण देवाणुप्पिया ! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ कागंदीए आसवाणियए विपुलं पणियभंडमायाए पोतवहणेणं लवणसमुदं ओयाए, तते णं अहं पोयवहणविवत्तीए निब्बुद्धभंडसारे एगं फलगखंडं आसाएमि, तते णं अहं उबुझमाणे २ रयणदीवंतेणं संवूढे, तते णं सा रयणदीवदेवया ममं ओहिणा पासइ त्ता ममं गेण्हइ त्ता भए सद्धिं विपुलाति भोगभोगातिं भुंजमाणा विहरति, तते णं सा रयणदीवदेवया अण्णदा कयाई अहालसगंसि अवराहसि परिकुविया सभाणी मभं | શ્રીમાતાધર્મથાક્રમ |
१४८
| पू. सागरजी म. संशोधित
For Private And Personal
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiram.org
Acharya Shn Kailashsagarsur Gyanmandir
एतारूवं आवतिं पावेइ,तंणणजतिणंदेवा! तुम्हंपिइभीसे मेसिं सरीरगाणंकामण्णे आवती भविस्सइ?,ततेणंतेमागंदियदारया तस्स सूलाइयगस्स अंतिए एयमत्थं सोच्चा णिसम्म बलियतरं भीया जाव संजायभया सूलाइतयं पुरिसं एवं व०-कहण्णं देवाणु०! अम्हे रतणदीवदेवयाए हत्थाओ साहत्थिं णित्थरिजाभो ?, तते णं से सूलाइयए पुरिसे ते मागंदिय० एवं वदासी एस णं देवाणु०! पुरच्छिमिल्ले वणसंडे सेलगस्स जक्खस्स जक्खाययणे सेलए नामं आसरूवधारी जक्खे परिवसति, तए णं से सेलए जक्खे चोद्दसमुद्दिपुण्णमासिणीसुआगयसमए पत्तसमये महया २ सद्देणं एवं वदति कं तारयामिकं पालयामि?, तं गच्छह णं तुब्भे देवा०! पुरच्छिमिल्लं वणसंडं सेलगस्स जक्खस्स महरिहं पुष्पच्चणियं करेह त्ता जण्णुपायवडिया पंजलिउडा विणएणं पज्जुवासभाणा चिट्ठह, जाहे से सेलए जक्खे आगतसमए पत्तसमए एवं वदेजा कं तारयामिकं तारयामिकं पालयामि?, ताहे णं तुब्भेवदह अम्हे तारयाहि अम्हे पालयाहि, सेलए से जक्खे परं रयणदीवदेवयाए हत्थाओ साहत्थिं णित्थारेजा, अण्णहा भेन याणाभि इभेसिं सरीरगाणं का मण्णे आवई भविस्सइ? १८९। तते णं ते मागंदिय० तस्स सूलाइयस्स अंतिए एयमटुं सोच्चा निसम्म सिग्धं चंडं चवलं तुरियं चेइयं जेणेव पुररिच्छभिल्ले वणसंडे जेणेव पोक्खरिणी तेणेव उवा० पोक्खरिणिं गाहंति त्ता जलमजणं क्रन्ति त्ता जाई तत्थ उप्पलाईजाव गेण्हति त्ता जेणेव सेलगस्स जक्खस्स जक्खाययणे तेणेव उ० ता आलोए पणामं करेंन्ति त्ता महरिहं पुष्पच्चणियं करेन्ति त्ता जण्णुपायवडिया सुस्सूसमाणा णभंसमाणा पज्जुवासंति, तते णं से सेलए जक्खे आगतसमए पत्तसमए एवं वदासी के तारयामि कं || ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित ||
For Private And Personal
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsur Gyanmandir
पालयामि?, तते णं ते मागंदियदारया उठाए उठेंति करयल० एवं व०-अम्हे तारयाहि अम्हे पालयाहि, तए णं से सेलए जक्खे || मागंदिय० एवं क्या० एवं खलु देवाणुप्पिया ! तुब्भं भए सद्धिं लवणसमुद्देणं मझमझेणं वीइवयमाणेणं सा रयणदीवदेवया पावा चंडा रुद्दा खुद्दा साहसिया बहूहिं खरएहि यमउएहि यखुद्दा अणुलोमेहि य पडिलोमेहि य सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसम्गं करेहिति, जति णं तुब्भे देवा० ! रयणदीवदेवयाए एतभट्ठ आढाह वा परियाणह वा अवयक्खह वा तो भे अहं पिहातो विधुणामि, अह णं तुब्भे रयणदीवदेवयाए एतमटुं णो आढाह णो परियाणह णो अवे( प्र० क्य)क्खह तो भे रयणदीवदेवयाहत्थातो साहत्थिं णित्यारेमि, तए णं ते मागंदियदारया सेलगंजक्खं एवं वदासी जण्णं देवाणु० ! वइस्संति तस्स णं उववायवयणणिद्देसे चिहिस्सामो, तते णं से सेलए जक्खे उत्तरपुरच्छिमंदिसीभागं अवकमति त्ता उब्वियसमुग्धाएणं समोहणति त्ता संखेजातिं जोयणाई दंडं निस्सिरइ दोच्चंपि वेउब्वियसमु० त्ता एगं महं आसरूवं विउव्वइ त्ता ते मागंदियदारए एवं वदासी हंभो मागंदिया ! आरुह गं देवाणुप्पिया ! मम पिटुंसि, तते ण ते मागंदिय० ४० सेलगस्स जक्खस्स पणामं रेंति त्ता सेलगस्स पिट्टि दुरूढा, तते णं से सेलए ते मागंदिय० दुरूढे जाणित्ता सत्तट्ठतालप्यमाणमेत्तातिं उड्ढं वेहासं उप्पयति, उप्पइत्ता यताए उक्विट्टाए तुरियाए देवयाए लवणसमुदं मझूमझेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे जेणेव चंपा नयरी तेणेव पहारेत्थ गमणाए । ९०। तते णं सा रयणदीवदेव्या लवणलसमुई तिसत्तखुत्तो अणुपरियति जंतत्थ तणं वा जाव एडेति, जेणेव पासायवडेंसए तेणेव उवागच्छति त्ता ते मागंदिया | ॥श्रीमाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| पासावडिंसए अपासमाणी जेणेव पुरच्छिमिले वणसंडे जाव सव्वतो समंता मग्गणगवेसणं करेति त्ता तेसिं मायंदियदार गाणं कत्थइ सुतिं वा० अलभमाणी जेमेव उत्तरिल्ले एवं चेव पच्चत्थिमिल्लेवि जाव अपासमाणी ओहिं पउंजति, ते मागंदियदारए सेलएणं सद्धिं लवणसमुद्द मज्झमज्झेणं वीइवयमाणे २ पासति त्ता आसुरुता असिखेडगं गेण्हति त्ता सत्तट्ट जाव उप्पयति ता ताए उक्किट्ठाए जेणेव भागंदिय० तेणेव उवा० त्ता एवं व० - हंभो मागंदिय० अम्पत्थियपत्थिया किण्णं तुम्भे जाणह ममं विप्पजहाय सेलएणं जक्खेणं सद्धिं लवणसमुदं मज्झंमज्झेणं वीतीवयमाणा ? तं एवमवि गए जइ णं तुब्भे ममं अवयक्खह तो भे अत्थि जीवियं, अहण्णं णावयक्खह तो भे इमेणं नीलुप्पलगवल जाव एडेमि, तते णं ते मागंदियदारया रयणदीवदेवयाए अंतिए एयमहं सोणा णिसम्म अभीया अतत्था अणुव्विग्गा अक्खुभिया असंभंता रयणदीवदेवयाए एयमहं नो आढंति नो परि० णो अवयक्खंति, अणाढायमाणा अपरि० अणवयक्खमाणा सेलएण जकखेण सद्धिं लवणसमुहं मज्झमज्झेणं वीतिवयंति, तते णं सा रयणदीवदेवया ते मागंदिया जाहे नो संचाएति बहूहिं पडिलोमेहि य उवसग्गेहि च चालित्तए वा खोभित्तए वा विपरिणामित्तए वा लोभित्तए वा ताहे महुरेहिं सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसग्गेउं पयत्ता यावि होत्था, हंभो मागंदियदारगा ! जति णं तुब्भेहिं देवाणुपिया ! मए सद्धिं हसियाणि |य रमियाणि य ललियाणि य कीलियाणि य हिंडियाणि य मोहियाणि य ताहे णं तुब्भं सव्वातिं अगणेमाणा ममं विष्पजहाय सेलएणं |सद्धिं लवणसमुहं मज्झंझेणं वीइवयह तते ग सा रयणदीवदेवया जिणरक्खियस्स मणं ओहिणा आभोएति० ता एवं वदासी ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
१५१
पू. सागरजी म. संशोधित
For Private And Personal
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
||णिच्चऽपिय णं अहं जिणपालियस्स अणिट्ठा० निच्चं मम जिणपालिए अणिट्टे० निच्वंपिय णं अहं जिणरक्खियस्स इट्ठा० निच्चंपिय णं ममं जिणरक्खिए इट्ठे०, जति णं ममं जिणपालिए रोयमाणी कंदमाणीं सोयमाणीं तिप्पमाणीं विलवमाणीं णावयक्खति किण्णं तुमं जिणरक्खिया ! ममं रोयमाणी जाव णावयक्खसि ?, तते णं- सा पवररयणदीवस्स देवया ओहिणा उ जिणरक्खियस्स मणं । नाऊण वधनिमित्तं उवरि मागंदियदारगाण दोण्हंपि ॥ २२ ॥ दोसकलिया सललियं णाणाविह चुण्णवासमीसं (सियं) दिव्वं घाणमणनिव्वुइकरं सव्वोउयसुरभिकुसुमवुद्धिं पहुंचमाणी ॥ २३ ॥ णाणामणिकणगरयणघंटियखिंखिणिणेऊर मेहल भूसणरवेणं। दिसाओ विदिसाओ पूरयंति वयणमिणं बेति सा सकलुसा ॥२४॥ होल वसुल गोल गाह दइत पिय रमण कंत सामिय णिग्घिण णित्थक्क | छि (प्र० थिण्ण णिक्किव अकयण्णुय सिढिलभाव निल्लज लुक्ख अकलुण जिणरक्खिय मज्झं हिययरक्खगा ! ॥ २५ ॥ गहु जुज्जसि एक्कियं अणाहं अबंधवं तुज्झ चलणओवायकरियं उज्झिउं महण्णं । गुणसंकर ! अहं तुमे विहूणा ण समत्यावि जीविउं खर्णपि ॥ २६ ॥ इम्स्स उ अणेगझसमगर विविधसावयस्याउलघरस्स । रयणागरस्स मज्झे अप्पाणं वहेमि तुज्झ पुरओ एहि णियत्ताहि जड़ सि कुविओ खमाहि एक्कावराहं मे ॥२७॥ तुज्झ य विगयघणविमलससिमंडलगार (लोवम पा० ) सस्सिरीयं सारयनवकमलकुमुदकुवलय(विमल ) दलनिकर (विमउलविगसिय पा० ) सरिसनिभं ! नयणं वयणं पिवासागयाए सद्धा मे पेच्छिउं जं अवलोएहि ता इओ ममं गाह जा ते पेच्छामि वयणकमलं ॥ २८ ॥ एवं सम्पणयसरलमहरातिं पुणो २ कलुणाई वयणातिं । जंपमाणी सा पावा मग्गओ समण्णेइ पू. सागरनी म. संशोधित
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
१५२
For Private And Personal
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
|पावहियया ॥२९॥ तते णं से जिणक्खिा चलमणे तेणेव भूसणरवेणं कण्णसुहमणोहरेणं तेहि य सप्पणयसरलमहरभणिएहि संजायबिउणराए रयणदीवस्स देवयाए तीसे सुंदरथणजहणवयणकरचरणनयणलावत्ररूवजोव्वरूवजोव्वणसिरिं च दिव्वं सरभसउवगहियाई जाति विब्बोयविलसियाणि य विहसियसकडक्खदिद्विनिस्ससियम लि( णि पा० )यउवललियठियगमणपणयखिजियपासादीयाणियसरमाणे रागभोहियमई अवसे कम्मवसगए( वेगनडिए पा०) अवयक्खति मागतो सविलियं, तते णं जिणरक्खियं समुप्पत्रकलुणभावं मच्चुगलथल्लणोल्लियमई अवयक्वंतंतहेवजक्खेय सेलए जाणिऊणसणियं २ उविहति नियगपिट्ठाहिं विग्यसत्थं (प्र० सङ्खु, सह पा०), तते णं सा रयणदीवदेवया निस्संसा कलुणं जिणरक्खियं सकलुसा सेलगपिट्ठाहिं उवयंत दास ! मओ सित्ति चंपमाणी अप्पत्तं सागरसलिलं गेण्हिय बाहाहिं आरसंतं उड्डे उव्विहति अंबरतले ओवयमाणं च मंडलग्गेणं पडिच्छित्ता नीलुप्पलगवलअयसिप्पगासेण असिवरेणं खंडाखंडिं करेति त्ता तत्थ विलवमाणं तस्स य सरसवहियस्स घेत्तूण अंगभंगातिं सरुहिराई उक्खित्तबलिं चउहिसिं सा पंजली पहिट्टा १९११ एवामेव समाउसो ! जो अम्हं निग्गंथाण वा० अंतिए पव्वतिए समाणे पुणरवि माणुस्सए कामभोगे आसायति पत्थ्यति पीहेति अभिलसति सेणं इहभवे चेव बहूणं समणाणं० जावसंसारं अणुपरियट्टिस्सति, जहा। वा से जिणरक्खिए-'छलओ अवयखंतो निराक्यक्खो गओ अविग्घेणं तम्हा पवयणसारे निरावयखेण भवियव्वं ॥३०॥ भोगे अवयक्खंता पडंति संसारसायरे धोरे भोगेहिं निरवयक्खा तरंति संसारकंतारं ॥३१॥९२॥ तते णंसारयणद्दीवदेवया जेणेव जिणपालिए श्रीनशताधर्मकथाङ्गम् ॥
[पू. सागरजी म. संशोधित
For Private And Personal
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
तेणेव उवा० बहूहिं अणुलोमेहि य पडिलोमेहि य खरमहरसिंगारेहिं कलुणेहि य उवसग्गेहिय जाहे नो संचाएइ चालित्तए वा खोभि० विष्य ताहे संता तंता परितंता निविण्णा समाणा जामेव दिसिं पाउ० तामेव दिसिं पडिगया, तते णं से सेलए जक्खे जिणपालिएणं सद्धिं लवणसमुहं मझमझेणं वीतीवयति त्ता जेणेव चंपानगरी तेणेव उवागच्छति त्ता चंपाए नयरीए अगुजाणंसि जिणपालियं पट्ठातो ओयारेति त्ता एवं व०-एसणं देवा० ! चंपानयरी दीसतित्तिकटु जिणपालियं आपुच्छति त्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए ।१३। तते णं जिणपालिए चंपं अणुपविसति त्ता जेणेव सए गिहे जेणेव अम्मापियरो तेणेव उवागच्छइ त्ता अम्मापिऊणं रोयमाणे जाव विलवमाणे जिणरक्खियवावत्तिं निवेदति, तते णं जिणपालिए अभ्मापियरो मित्तणातिजावपरियणेणं सद्धिं रोयमाणातिं बहूहं लोइयाई मयकिच्चाई करेंति त्ता कालेणं विगतसोया जाया, तते णं जिणपालियं अनया कयाई सुहासणवरगतं अम्मापियरो एवं वदासी कहण्णं पुत्ता! जिणरक्खिए कालगए ?, तते णं से जिणपालिए अम्मापिऊणं लवणसमुद्दोत्तारं च कालियवायसमुत्थाणं पोतवहणविवत्तिं च फलहखंडआसातणंच रयणदीवदेव्यागिहं च भोगविभूइंच रयणदीवदेव्याअप्पाहणंचसूलाइयपुरिसदरिसणं चसेलगजक्खआरुहणंचरयणदीवदेवयाउवसग्गंच जिणरक्खियविवत्तिं चलवणसमुद्दउत्तरणंच चंपागमणंच सेलगजक्खआपुच्छणं च जहाभूयमवितहमसंदिद्धं परिकहेति, त्ते णं जिणपालिए जाव अप्पसोगे जाव विपुलातिं भोगभोगाई भुंजमाणे विहरति १९४॥ तेणं कालेणं० समणे समोसढे, धम्म सोच्चा पव्वतिए एक्कारसंगवी मासिएणं सोहम्मे कप्पे दो सागरोवमे, महाविदेह सिझिहिति । ॥श्रीजाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatiran.org
Acharya Shn Kailashsagarsur Gyanmandir
||एवामेव समाउसो ! जाव माणुस्सए कामभोए णो पुणरवि आसायति से गंजाव वीतिवतिस्सति जहा वा से जिणपालिए एवं खलु जंबू ! समणेणं भगवया० नवमस्स नायझयणस्स अयमढे पण्णते तिबेमि १९५॥ इति माकन्दीअज्झयणं ९॥ ___ जतिणं भंते ! समणेणं० णवमस्सणायझयणस्स अयमढे पण्णत्ते दसमस्स के अ१०?, एवं खलु जंबू ! तेणं कालेणं० रायगिहे नगरे सामी समोसढे गोयमसामी एवं वदासी कहण्णं भंते! जीवा वडंति वा हायन्ति वा ?, गो०! से जहानामए बहुलपक्खस्स पाडिव्याचंदे पुण्णिमाचंदं पणिहाय हीणे वण्णेणं हीणे सोम्भयाए हीणे निद्धयाए हीणे कंतीए एवं दित्तीए जुत्तीए छायाए पभाए ओयाए लेस्साए मंडलेणं तयाणंतरं च णं बीयाचंदे पाडिवयं चंदं पणिहाय हीणतराए वष्णेणं जाव मंडलेणं तयाणंतरं च णं ततिआचंदे बितियाचंदं पणिहाय हीणतराए वण्णेणं जाव मंडलेणं, एवं खलु एएणं कमेणं परिहायमाणे २ जाव अमावस्साचंदे चाउद्दसिचंदं पणिहाय नट्टे वण्णेणं जाव नटे मंडलेणं, एवामेव समणाउसो! जो अम्मं निग्गंथो वा निगंथी वा जाव पव्वइए समाणे हीणे खंतीए एवं मुत्तीए गुत्तीए अजवेणं महवेणं लाघवेणं सच्चेणं तवेणं चियाए अकिंचणयाए बंभचेवासेणं, तयाणंतरं चणं हीणे हीणतराए खंतीए जाव हीणतराए बंभचेरवासेणं, एवं खलु एएणं कमेणं परिहायमाणे २ णडे खंतीए जाव णटे बंभचेरवासेणं, से जहा वा सुक्लपक्खस्स पाडिव्याचंदे अमावासं चंदं पणिहाय अहिए वण्णेणं जाव अहिए मंडलेणं तयाणंतरं च णं बिझ्याचंदे पाडिवयाचंदं पणिहाय अहिययराए वण्णेणं जाव अहियतराए मंडलेणं एवं खलु एएणं कमेणं परिवुड्डेमाणे २ जाव पुण्णिमाचंदे ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
१५५
पू. सागरजी म. संशोधित
For Private And Personal
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
चाउद्दसिं चंदं पणिहाय पडिपुण्णे वण्णेणं जाव पडिपुण्णे मंडलेणं, एवामेव सभणाउसो ! जाव पव्वतिए समाणे अहिए खंतीए जाव बंभचेवासेणं, तयाणंतरं च णं अहिययराए खंतीए जाव बंभचेरवासेणं, एवं खलु एएणं कमेणं परिवड्डेमाणे २ जाव पडिपुन्ने बंभचेरवासेणं, एवं खलु जीवा वटुंति वा हायंति वा, एवं खलु जंबू! समणेणं भगवता महावीरेणं दसमस्स णायझ्यणस्स अयमढे पण्णत्तेत्तिबेमि । ९६॥ इति चंदज्झयणं १०॥
जति णं भंते! दसमस्स नायज्झयणस्स अयमढे एक्कारसमस के अटे०?, एवं खलु जंबू! तेणं कालेणं० रायगिहे गोयमे एवं वदासी कह णं भंते! जीवा आराहगा वा विराहगा वा भवंति ?, गो०! से जहाणामए एगंसिसमुहकूलंसिदावहवा नामरुक्खा पण्णता किण्हा जाव निउरुंबभूया पत्तिया पुप्पिया फलिया हरियगरेरिजमाणा सिरीए अतीव उक्सोभेमाणा २ चिटुंति, जया णं दीविच्च्गा इसिंपरेवाया पच्छावाया मंदावाया महावाया वायंति तदा णं बहवे दावदवा रुक्खा पत्तिया जाव चिदंति अपेगतिया दावहवा रुक्खा जुना झोडा परिसडियपंडुपत्तपुष्फफला सुक्कलक्खओ विवमिलायमाणा २ चिटुंति, एवामेव समणाउसो! जे अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वतिते समाणे बहूणं सभणाणं० सम्भं सहति जाव अहियासेति बहूणं अण्णउत्थियाणं बहूणं गिहत्थाणं नो सम्मं सहति जाव नो अहियासेति एस णं मए पुरिसे देसविराहए पण्णत्ते समणाउसो!, जया णं सामुद्दगा ईसिं पुरेवाया पच्छावाया मंदावाया महावाता वायंति तदाणं बहवे दावद्दवा रुक्खा जुण्णा झोडा जाव मिलायमाणा २ चिटुंति अप्पेगइया दावद्दवा रुक्खा पत्तिया पुफिया जाव ॥ श्रीज्ञानाधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendira
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandır
उसोभेमाणा २ चिटुंति, एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा पव्वतिए समाणे बहूणं अण्णउत्थियाणं बहूणं|| गिहत्थाणं सम्म सहति बहूणं सभणाणं० नो सम्मं सहति एस णं मए पुरिसे देसाराहए पन्नते समाउसो!, जया णं नो दीविच्चगाणो समुद्दा ईसिं पुरेवाया पच्छावाया जाव महावाया तते णं सव्वे दावदवा रुक्खा जुण्णा झोडा० एवामेव समाउसो ! जाव पव्वतिए समाणे बहूणं सभणाण० बहूणं अवउत्थियगिहत्थाणं नो सम्म सहति एस णं मए पुरिसे सव्वविराहए पण्णत्ते समणाउसो !, जया णं दीविच्चगाविसामुद्दगावि ईसिंपुरेवाया पच्छावाया जाव वायंति तदाणंसव्वे दावद्दवा रुक्खा पत्तिया जाव चिटुंति, एवामेव समणाउसो! जे अहं पव्वतिए समाणे बहूणं सभणाणं बहूणं अत्रउत्थियनिहत्थाणं सम्भं सहति एसणं मए पुरिसे सव्वाराहए पं०!, एवं खलु गो०! जीवा आराहगा वा विराहगा वा भवंति, एवं खलु जंबू ! समणेणं भगवया एक्कारसमस्स अयमढे पण्णने तिबेमि १९७॥ इति दावद्दवज्झयणं ११ ॥ __ जति णं भते! समणेणं जाव संपत्तेणं एक्कारसमस नायझयणस्स अयम० बारसमस णं नायझ्यणस्स के अढे पं०?, एवं खलु जंबू! तेणं कालेणं० चंपा नाम नयी पुण्णभद्दे जितसत्तू राया धारिणी देवी, अदीणसत्तू नाम कुमारे जुवराया यावि होत्था, सुबुद्धी अभच्चे जाव रज्जधुराचिंतए समणोवासए, तीसे णं चंपाए णयरीए बहिया उत्तरपुरच्छिमेणं एगे परिहोदए यावि होत्था, मेयवसामंसरुहिरपूथपडलपोच्चडे मयगकलेवरसंछण्णे अमणुण्णे वण्णेणं जाव फासेणं, से जहानाभए अहिभडेति वा गोमडेतिवा | ॥ श्रीशानाधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatimore
Acharya Shri Kalashsagarsun Gyanmandir
| जावमयकुहियविणटुकिमिणवावण्णदुरभिगंधे किभिजालाउले संसत्ते असुइविगयबीभत्थदरिसणिज्जे, भवेयारूवे सिया?, णो इणढे|| समटे, एत्तो चेव जाव गंधेणं पण्णत्ते १९८॥ तते णं से जितसत्तू राया अण्णदा कदाई पहाए क्यबलिकम्मे जाव अप्पमहग्याभरणालंकियसरीरे बहूहिं राईसरजावसत्यवाहपभितिहिं सद्धिं भोयणवेलाए सुहासणवरगए विपुलं असण० जावविहरति, जिमितभुत्तुत्तरायए जाव सुइभूते तंसि विपुलंसि असण० जाव जायविम्हए ते बहवे ईसरजावपभितीए एवं वयासी अहोणं देवा० ! इमे मणुण्णे असणे० वण्णेणं उववेए जाव फासेणं उववेते अस्सायणिजे विस्सायणिजे पीणणिजे दीवणिजे दप्पणिजे भयणिज्जे बिहणिजे सव्विंदियगाय| पल्हायणिज्जे, तते णं ते बहवे ईसरजावपभियओ जितसत्तुं एवं व०- तहेवणं सामी ! जण्णं तुब्मे वदह अहोणं इमे मणुण्णे असणे० वण्णेणं उववेए जाव पल्हायणिजे, तते णं जितसत्तू सुबुद्धिं अमच्चं एवं०-अहोणं सुबुद्धी ! इमे मणुण्णे असणे० जाव पल्हायणिजे, तए णं सुबुद्धी जित्तसत्तुस्सेयमद्वं नो आढाइ जाव तुसिणीए संचिट्ठति, तते णं जितसत्तुणा सुबुद्धी दोच्चपि तच्चपि एवं वुत्ते समाणे जितसत्तुं रायं एवं वदासी नो खलु सामी! अहं एयंसि मणुण्णंसि असण० केई विम्हए, एवं खलु सामी! सुब्भिसद्दावि पुग्गला दुब्भिसहत्ताए परिणमंति, दुब्भिसदावि पोग्गला सुब्भिसहत्ताए परिणमंति, सुरूवावि पोग्गला दुरूवत्ताए परिणमंति दुरुवावि पोगला सुरूवत्ताए परिणमंति, पन्नत्ता सुब्भिगंधावि पोग्गला दुब्भिगंधत्ताए परिणभंति, दुब्भिगंधावि पोग्गला सुब्भिगंधत्ताए परिणमंति, सुरसावि पोग्गलादुरसत्ताए परिणमंति, दुरसावि पोग्गला सुरसत्ताए परिणमंति, सुहफासावि पोग्गला दुहफासत्ताए परिणमंति, दुहफासावि ॥ श्रीजाताधर्मकथाङ्गम्।
पू. सागरजी म. संशोधित
For Private And Personal
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatiram.org
Acharya Shri Kailashsagarsun Gyanmandir
पोग्गला सुहफासत्ताए परिणमंति, पओगवीससापरिणयाविणं सामी! पोग्गला पण्णत्ता, तते णं से जितसत्तू सुबुद्धिस्स अभच्चस्स एवमातिक्खमाणस्स० एयमटुं नो आढाति नो परियाणइ तुसिणीए संचिट्ठइ, तए णसे जितसत्तू अण्णदाकदाई हाए आसखंधवरगते|| महया भडचडगररहआसवाहणियाए निज्जायमाणे तस्स फरिहोदगस्स अदूरसामंतेणं वीतीवयइ, तते णं जितसत्तू तस्स फरिहोदगस्स असुभेणं गंधेणं अभिभूते सभाणे सएणं उत्तरिजगणं आसगं पीहेइ, एगंतं अवक्कमति, ते बहवे ईसरजावपभितिओ एवं वदासी अहो णं देवाणुप्पिया ! इमे फरिहोदए अभणुण्णे वण्णेणं० से जहाणामए अहिम्डेति वा जाव अभणामतराए चेव, तए णं ते बहवे राईसरपभिई जाव एवं वं०-तहेवणं तं साभी! जंणं तुब्भे एवं व्यह, अहोणं इमे फरिहोदए अभणुण्णे वण्णेणं० से जहानामए अहिमडेइ वा जाव अमणामतराए चेव, तए णं से जियसत्तू सुबुद्धि अभच्चं एवं वदासी अहोणं सुबुद्धी! इमे फरिहोदए अभणुण्णे वण्णेणं० से जहानामए अहिमडेइ वा जाव अमणामतराए चेव, तए णं सुबुद्धी अमच्चे जाव तुसिणीए संचिट्ठइ, तए णं से जियसत्तू राया सुबुद्धिं अमच्चं दोच्चंपि तच्चंपित एवं व०- अहो णं तं चेव, ताए णं से सुबुद्धी अमच्चे जियसत्तुणा रन्ना दोच्चंपि तच्चंपि एवं वुत्ते समाणे एवं ३०-नो खलु सामी! अम्हं एयंसि फरिहोदगंसि केई विम्हए, एवं खलु सामी! सुब्भिसदावि पोग्गला दुब्भिसहत्ताए परिणमंतितं चेव जाव पओगवीससापरिणया यणं सामी! पोग्गला पण्णता, तते णं जितसत्तू सुबुद्धिं एवं व्यासी माणं तुम देवाणु०! अप्पाणं च परं च तदुभ्यं वा बहूहि य असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेण य वुग्गाहेमाणे वुभ्याएमाणे विहराहि, तते णं ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
१५९
पू. सागरजी म. संशोधित
For Private And Personal
Page #172
--------------------------------------------------------------------------
________________
सुबुद्धिस्त इमेयारुवे अम्मत्थिए० समुप्पज्जित्था अहो णं जितसत्तू स तच्चे तहिए अवित सब्भूते जिणपण्णत्ते भावे णो उवलभति, तं सेयं खलु मम जितसत्तुस्स रण्णों संताणं तच्चाणं तहियाणं अवितहाणं सब्भताणं जिणपण्णत्ताणं भावाणं अभिगमणट्टयाए एयमट्ठ उवाइणावेत्तए, एवं संपेहेति ना पच्चतिएहिं पुरिसेहिं सद्धिं अंतरावणाओ नवए घडयपडए पगेण्हति ता संझाकालसमयंसि पविरलमणुस्संसि णिसंतपडिनिसंतंसि जेणेव फरिहोदए तेणेव उवागए त्ता तं फरिहोदगं गोण्हावेति ता नवएस घडएस गालावेति ता नवएस घडएस पक्खिवावेति ता सज्जक्खारं पक्खिवावेइ लछिमयमुद्दिते करावेति त्ता सत्तरतं परिवसावेति ता दोच्चंपि नवएसु | घडएसु गालावेति नवएस घडएसु पक्खिवावेति ता सज्जक्खारं पक्खिवावेइ लंछियमुद्दिते कारवेति त्ता सत्तरतं परिवसावेति ना तच्छंपि णवएसु घडएसु जाव संवसावेति एवं खलु एएणं उवाएणं अंतरा गलावेमाणे अंतरा पक्खिवावेमाणे अंतरा य विपरिवसावेमाणे सत्त २ रातिंदिया विपरिवसावेति, तते णं फरिहोदए सत्तमसत्तयंसि परिणममाणंसि उदगरयणे जाए यावि होत्था अच्छे पत्थे जच्चे तणुए फलिहवण्णाभे वण्णेणं उववेते० आसायणिज्जे जाव सिव्विंदियगायपल्हायणिज्जे, तते णं सुबुद्धि अमच्चे जेणेव से उदगरयणे तेणेव उवा० त्ता करयलंसि आसादेति ता तं उदगरयणं वण्णेणं उववेयं० आसायणिजं जाव सव्विंदियगायपल्हायणिइज्जं जाणित्ता हट्टतुट्टे बहूहिं उदगसंभारणिज्जहिं संभारेति त्ता जितसत्तुस्स रण्णो पाणियधरियं सद्दावेति ता एवं व० - तुमं च णं देवाणुप्पिया! इमे उदरगरयणं गेण्हाहि ता जितसत्तुस्म रन्नो भोयणवेलाए उवणेज्जासि, तते गं से पाणियधरिए सुबुद्धियस्स एतमहं पडिसुणेति ता
॥ श्रीज्ञाताधर्मकथाङ्गम्
१६०
पू. सागरजी म. संशोधित
For Private And Personal
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
उदगरयणं गिण्हाति त्ता जियसत्तुस्स रपणो भोयणवेलाए उवट्ठवेति, तते णं से जितसत्तू राया तं विपुलं असणं आसाएमाणे जाव विहरह, जिमियभुत्तुत्तरायएवियणंजाव परमसुइभूए तंसि उदगरयणे जायविम्हए ते बहवे राईसर जाव एवं व० अहोणं देवाणु०! इमे उदागरयणे अच्छे जाव सव्विंदियगायपल्हायणिज्जे, तते णं बहवे राईसर जाव एवं व० तहेवणं सामी! जाणं जुब्भे वदह जाव एवं चेव पल्हायाणिज्जे, तते णं जितसत्तू राया पाणियधरियं सहावेति त्ता एवं व०-एस णं तुब्भे देवा०! उगस्यणे कओ आसादिते? तणे णं से पाणियधरिए जितसतुं एवं वदासी एस णं सामी! भए उदगरयणे सुबुद्धिस्स अंतियाओ आसादिते, तते णं जितसत्तू सुबुद्धिं अम!! सद्दावेति त्ता एवं व० -अहो सुबुद्धि ! केणं कारणेणं अहं तव अणिढे० जेणं तुभं मम कल्लालल्लिं भोयणवेलाए इभं उदगरयणं न उवट्ठवेसि?, तए णं (प्र० तं एस णं) तुमे देवा०! उदगरयणे कओ उक्लद्धे? तते णं सुबुद्धी जितसत्तुं एवं व०-एस णं सामी! से फरिहोदए, तते णं से जितसत्तू सुबुद्धिं एवं व० -केणं कारणेणं सुबुद्धी! एस से फरिहोदए?, तते णं सुबुद्धी जितसत्तुं एवं व० -एवं खलु सामी! तुम्हे त्या मम एवमातिक्खमाणस्स० एतमटुं नो सहहह तते णं मम इमेयारुवे अब्भत्थिते. अहोणं जितसत्तू संतेजाव भावे नो सदहति नो पत्तियति नोरोएति तं सेयं खलु ममं जियसत्तुस्स रनो संताणं सब्भूताणं जिणपन्नाताणं भावाणं अभिगमणट्टयाए एतमटुं उवाइणावेत्तए, एवं संपेहेमि त्वा तं चेव जाव पाणियपरियं सहावेमि त्ता एवं वदामि तुझं णं देवाणुं०! उदगरतणं जितसत्तुस्स रन्नो भोयणेवेलाए उवणेहि, तं एएणं कारणेणं साभी! एस से फरिहोदए, तते णं जितसत्तू राया सुबुद्धिस्स अमच्चस्स एवभातिक्खमाणस्स० ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
|एतमटुं नो सदहति० असदहमाणे० अभिंतहाणिजे पुरिसे सहावेति त्ता एवं वदासी गच्छह णं तुब्भे देवाणुप्पिया! अंतरावणाओ नवघडए पडए व गेण्हह जाव उदगरसंहारणिज्जेहिं दव्वेहिं संभारेह तेऽवि तहेव संभारेति त्ता जितसत्तुस्स उवणेति, तते णं जितसत्तू राया तं उदगरयणं करयलंसि आसाएति आसातणिजं जाव सव्विंदियगायपल्हायणिज जाणित्ता सुबुद्धिं अमच्चं सहावेति त्ता एवं व०-सुबुद्धी! एए णं तुमे संता तच्चा जाव सब्भूया भावा कतो उवलद्धा?, तते णं सुबुद्धी जितसतुं एवं वदासी एए णं सामी! मए संता जाव भावा जिणवयणातो उवलद्धा, तते णं जितसत्तू सुबुद्धिं एवं व०-तं इच्छामिणं देवाणु०! तव अंतिए जिणवयणं निसामेत्तए, तते णं सबद्धी जितसत्तस्स विचितं केवलिपन्नतं चाउज्जामंघम परिकहेइ,तमा इक्खति जहा जीवा बज्झंति जावपंच अणव्वयाति, तते णं जितसत्तू सुबुद्धिस्स अंतिए धम्मं सोच्या णिसम्म हट्ट० सुबुद्धिं अभच्चं एवं व० सहहामिणं देवाणुप्पिया! निग्गंथं पावयणंजाव से जहेयं तुब्भे व्यह, तं इच्छामि णं तव अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं जाव उवसंपजित्ताणं विहरित्तए, अहासुहं देवा० मा पडिबंधं०, तए णं से जियसत्तू सुबुद्धिस्स अमच्चस्स अंतिए पंचाणुव्वइयं जाव दुवालसविहं सावयधम्म पडिवज्जइ, तते णं जितसत्तू समणोवासए जाए अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरति। तेणं कालेणं० थेरागमणं जियसत्तू राया, सुबुद्धी धम्म सोच्चा जं णवंर जयिसत्तूं आपुच्छामि जाव पव्व्यामि, अहासुहं देवा०, तते णं सुबुद्धी जेणेव जितसत्तू तेणेव उवा०त्ता एवं व० एवं खलु सामी! मए थेराणं अंतिए धमे निसन्ते सेऽविय धम्मे० इच्छियपडिच्छिए, तए णं अहं सामी! संसारभविम्गे भीए जाव इच्छामि णं तुब्भेहिं || ॥ श्रीज्ञाताधर्मकथाङ्गम् ।
| पू. सागरजी म. संशोधित
For Private And Personal
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsuri Gyanmandir
|| अब्भणुनाए २० जाव पव्वइत्तए, तते णं जितसत्तू सुबुद्धिं एवं व०-अच्छासु (प्र०९) ताव देवाणु०! कविवयातिं वासाई उरालाति||
जाव भुंजमाण ततो पच्छ। एगयओ थेराणं अंतिए मुंडे भवित्ता जाव पव्वइस्साभो, तते णं सुबुद्धी जितसत्तुस्स एयभट्ठ पडिसुणेति, तते णं तस्स जितसत्तुस्स रण्णो सुबुद्धिणा सद्धिं विपुलाई माणुस्स० पच्चणब्भवमाणस्स दुवालस वासाई वीतिवंताई, तेणं काले० थेरागमणं तते णं जितसत्तू धम्म सोच्चा एवं जं नवरं देवा०! - सुबुद्धिं अभच्चं आमंतेभि जेट्टपुत्तं रजे ठवेमि, तए णं तुब्जाव पव्वयामि, अहासुहं०, तते णं जितसत्तू जेणेव सए गिहे तेणेव उवा०त्ता सुबुद्धिं सहावेति त्ता एवं वायासी एवं खलु भए थेराणं जाव पव्वयामि, तुणं किं करेसि?, तते णं सुबुद्धी जितसत्तुं एवं व०- जाव के अन्ने आहरे वा जाव पव्वयामि, तं जतिणं देवा० जाव पव्वयह गच्छह णं देवाणु०! जेट्ठपुतं कुडुंबे ठावेहि त्ता सीय दुरुहिताणं ममं अंतिए सीया जाव पाउब्भवेति, तते णं सुबुद्धी सीया जाव पाउन्भवइ, तते णं जितसत्तू कोडुंबियपुरिसे सहावेति त्ता एवं व०-गच्छह णं तुब्भे देवा०! अदीणसत्तस्स कुमारस्स रायाभिसेयं उवट्ठवेह जाव अभिसिंचंति जाव पव्वतिए, तते णं जितसत्तू एक्कारस अंगाई अहिज्जति बहूणि वासाणि परियाओ मासियाए सिद्धे, तते णं सुबुद्धी एकारस अंगाई अ० बहूणि वासाणि जाव सिद्धे| एवं खलु जंबू! समणेणं भगवया महावीरेणं० बारसमस्स० अयमढे पण्णत्तेत्तिबेमि । ९९। इति अदयझयणं १२॥
____ जति णं भंते! समणेj० बारसमस्स० अयमद्वे पण्णत्ते तेरसमस णं भंते! नाय० के० अढे पन्नत्ते?, एq खलु जंबू! तेणं || ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कालेणं० रायगिहे गुणसिलए चेतिए, सभोसरणं, परिसा निग्गया, तेणं कालेणं० सोहम्मे कथ्ये दहुस्वडिसए विमाणे सभाए सुहम्माए|| दइरंसिसीहासणसिदहुरे देवेचहिंसामाणियसाहस्सीहिं चाहिं अम्गमाहिसीहिंसपरिसाहिं एवं जहा सूरियाभो जाव दिव्वातिंभोगभोगाई भुंजमाणो विहरइ, इमं च णं केवलकप्पं जंबुद्दीवं दीवं विपुलेणं ओहिणा आभोएमाणे २ जाव नट्ट विहिं उवदंसित्ता पडिगते जहा सूरियाभे! भंतेति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसति त्ता एवं व० -अहोणं भंते! दहुरे देवे महिड्डिए २ दइरस्सणं भंते ! देवस्स सा दिव्वा दिविड्डी० कहिं गया०? गो०! सरीरं गया सरीरं अणुपविट्ठा कूडागारदिट्ठतो, दहुरेणं भंते! देवेणंसा दिव्वा देविड्डी० किण्णा लद्धा जाव अभिसमन्नागया?, एवं खलु गो०! इंहेव जंबुद्दीवे दीवे भारहे वासे रायगिहे गुणसिलए चेतिए सेणिए राया, तत्थ णं रायगिहे गंदे णामं मणियारसेट्ठी अड्ढे दित्ते० तेणं कालेणं० अहं गोयमा! समोसढे परिसा जिग्गया, सेणिए राया निग्गए, तते णं से नंदे मणियारसेट्टी इभीसे कहाए लद्धढे समाणे हाए पायचारेणं जाव पज्जुवासति, गंदे धम्म सोच्चा समणोवासए जाते, तते णं अहं राय गिहाओ पडिनिक्खन्ते बहिया जणवयविहारं विहरामि, तते णं से गंदे भणियारसेट्ठी अन्नया कदाई असाहुदंसणेणय अपज्जुवासणाए| यअणणुसासणाए यअसुस्सूसणाए यसम्मत्तपज्जवेहिं परिहायमाणेहिं २ मिच्छत्तपजवेहिं परिवड्डमाणेहिं २ मिच्छतं विपडिवन्ने जाए यावि होत्था, तते णं नंदे मणियारसेट्ठी अन्नता गिम्हकालसमयंसि जेट्ठामूलंसि मासंसि अट्ठमभत्तं परिगण्हति त्ता पोसहसालाए जाव विहरति, तते णं णंदस्स अट्ठमभत्तंसि परिणममाणसि तहाए छुहाए य अभिभूतस्स समाणस्स इमेयारूवे अब्भस्थिते० धन्ना णं ते ॥श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #177
--------------------------------------------------------------------------
________________
Shri Mahave Jan Aradhana Kendra
www.totaim.org
Acharya Shri Kailashsagarsur Gyamandir
जाव ईसरपभितओ जेसिं णं रायगिहस्स बहिया बहूओ वावीतो पोक्खरिणीओ जाव सरसरपंतियाओ जत्थ् णं बहुजणो ण्हाति य|| पियत्यिपाणियं च संवहनि, तसेयं खलुमभं कल्लं पाउ० सेणियं आपुच्छिता रायगिहस्स बहिया उत्तरपुरिच्छमे दिसिभाए वेभारपव्वयस्स अदूरसामंते वत्थुपाढगरोइतंसि भूमिभागंसि जावणंद पोखरिणिं खणावेत्तए तिकट्ठ एवं संपेहेति त्ता कलं पा० जाव पोसहं पारेति त्ता हाते कयबलिकम्मे भित्तणाइजावसंपरिवुडे महत्थं जाव पाहुडं रायारिहं गेण्हति त्ता जेणेव सेणिए राया तेणेव उवा० त्ता जाव पाहुडं उवढवेति त्ता एवं व० -इच्छामिणं सामी! तुब्भेहिं अब्भणुनाए समाणे रायगिहस्स बहिया जावखणावेत्तए, अहासुहं देवाणुप्पिया!, तते णं णंदे सेणिएणं रन्ना अब्मणुण्णाते समाणे ह४० रायगिहं मझमझेणं निग्गच्छति त्ता वत्थुपाढयरोइयंसि भूमिभागसि गंदं पोक्खरिणिं खणावि प्यते यावि होत्था, तते णं साणंदा पोक्खरिणी अणुपुव्वेणं खणमाणा २ पोखरिणी जाया यावि होत्था चाउक्कोणासमतीरा अणुपुव्वसुजायवयसीयलजला संछण्णपत्तबिसमुणाला बहुप्पलपउमकुमुदनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्तपप्फुल्लकेसरोववेया परिहत्थभमंतमच्छछप्प्यअणेगसउणगणभिहुणवियरियसहुन्नइयमहरसरनाइया पासाईया०, तते णं से णंदे मणियारसेट्ठी णंदाए पोक्खरिणीए चउद्दिसिं चत्तारि वणसंडे रोवावेति, तए णं ते वणसंडा अणुपुव्वेणं सारक्विजमाणाय संगोविजमाणाय संवड्डिजमाणा य ते वणसंडा जाया किण्हा जाव निकुरुंबभूया पत्तिया पुफिया जाव उवसोभेमाणा २ चिटुंति, तते णं नंदे पुरच्छिभिल्ले वणसंडे एगं महं चित्तसभं करावेति अणेगखंभस्यसंनिविट्ठ पा०, तत्थ णं बहूणि किण्हाणि य जाव सुकिल्लाणि || श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
य कटकम्माणिय पोत्थकम्माणि चित्त० लिप्य० गंथिमवेढिमपूरिमसंघातिम० उवदंसिज्जमाणाई २ चिटुंति, तत्थणं बहूणि आसणाणि|| य सयणाणि य अत्थुयपच्चत्थुयाई चिटुंति, तत्थ णं बहवे णडा य जाव णट्टा य जाव दिन्नभइभत्तवेयणा तालायरकम्मं करेमाणा विहरंति० रायगिहविणिग्गओ य जत्थ बहू जणो तेसु पुव्वन्त्थेसु आसणसयणेसु संनिसनो य संतुयट्टो य सुणमाणो य पेच्छमाणो य साहेमाणो य सुहंसुहेणं विहरइ, तते णं गंदे दाहिणिल्ले वणसंडे एगं महं महाणससालं करावेति अणेगखंभ० जाव रुवं तत् णं बहवे पुरिसा दिनभइभत्तवेयणा विपुलं असणं० उवक्खडेंति बहूणं समणमाहणअतिहीकिवणवणीमगाणं परिभाएमाणा २ विहरंति, ततेणं णंदे मणियारसेट्ठी पच्चस्थिभिल्ले वणसंडे एगं महं तेगिच्छियसालं क्रेति, अणेगखंभस्य० जाव रूवं, तत्थ णंबहवे वेज्जाय वेजपुत्ता य जाणुयाय जाणुयपुत्ता य कुसला य कुसलपुत्ता य दिन्नभइभत्तवेयणा बहूणं वाहियाणं गिलाणाण य रोगियाण य दुब्बलाण य तेइच्छकम्मं करेमाणा विहरंति, अण्णे य एत्थ बहवे पुरिसा दिन्न० तेसिं बहूणं वाहियाण य रोगि० गिला० दुब्बला० ओसहभेसज्जभत्तपाणेणं पडियारकम्म करेमाणा विहरंति, तते णंणंदे उत्तरिल्ले वणसंडे एगं महं अलंकारियसभं करेति अणेगखंभसत० जाव पडिरुवं, तत्थ णं बहवे अलंकारियपुरिसा दिन्नभइभत्त० बहूणं सभणाण य अणाहाण य गिलाणाण य रोगि० दुब्ब० अलंकारियकम्मं करेमाणा २ विहरंति। तते णं तीए गंदाए पोक्खरिणीए बहवे सणाहा य अणाहा यं पंथिया य पहिया करोडिया कारवा० तणहार० पत्त० कट्ठ० अप्पेगतिया पहायंति अप्पेगतिया पाणियं पियंति अप्पेगतिया पाणियं संवहंति अप्पे० || ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
१६६
For Private And Personal
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
विसज्जितसेयजलमल परिस्समनिद्दखुष्पिवासा सुहंसुहेणं विहरंति, रायगिहविणिग्गओवि जत्थ बहुजणो किं ते जलरमणविविहमजणकयलिलयाघर यकुसुमसत्थरय अणेगसउणगणरुयरिभितसंकुलेसु सुहं सुहेणं अभिरममाणो २ विहरति ! तते णं णंदाए पोक्खरिणीए बहुजणो ण्हायमाणो पाणियं च संवहमाणो य अन्नमन्नं एवं वदासी धण्णे णं देवा० ! णंदे मणियारसेट्टी कयत्थे जाव जम्मजीवियफले जस्स णं इमेयारूवा गंदा पोक्खरिणी चाउकोणा जाव पडिरुवा, जस्स णं पुरत्थिमिल्ले तं चैव सव्वं चउसुवि वणसंडेसु जाव रायगिहविणिग्गओ जत्थ बहुजणो आसणेसु य सयणेसु य सन्निसन्नो य संतुयट्टो य पेच्छमाणो य साहेमाणो य सुहंसुहेणं विहरति, तं धन्ने कयत्थे कयपुन्ने कया णं लोया सुलद्धे माणुस्सए जम्मजीवियफले नंदस्स मणियारस्स, तते णं रायगिहे संघाडग जाव बहुजणो अन्नमन्नस्स एवमातिक्खति०- धन्ने णं देवाणुप्पिया ! गंदे मणियारे सो चेव गमओ जाव सुहंसुहेणं विहरति, तते णं से णंदे मणियारे बहुजणस्स अंतिए एतमहं सोच्चा० हट्ट० धाराहयकलंबुगंपिव समूससियरोमकूवे परं सायासोक्खमणुभवमाणे विहरति ।१०० । तते णं तस्स नंदस्स मणियार सेट्ठिस्स अन्नया क्याई सरीरगंसि सोलस रोयायंका पाउम्भूया तं०- " सासे कासे जरे दाहे, कुच्छिसूले भंगदरे । अरिसा अजीरए दिट्ठि मुद्धसूले १० अगार ॥ ३२ ॥ अच्छिवेयणा कन्नवेयणा कंडू दउदरे कोढे १६ । तते गं से गंदे मणियार सेट्ठी सोलसहिं रोयायंकेहिं अभिभूते समाणे कोडुंबियपुरिसे सद्दावेति ना एवं व० -गच्छह णं तुब्भे देवा० ! रायगिहे सिंघाडगजावपहेसु महया सद्देणं उग्घोसेमाणा २ एवं वं० एवं खलु देवाणु० ! णंदस्स मणियार सेट्ठिस्स सरीरगंसि सोलस रोयायंका पाउब्भूता तं०- ' सासे
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
१६७
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
जाव कोढे' तंजो णं इच्छति देवाणुप्पिया! वेजो वा वेजपुत्तो वा जाणुओ वा० कुसलो वा० नंदस्स मणियारस्स तेसिंचणं सोलसण्हं|| रोयायंकाणं एगमवि रोयायंकं उवसामेत्तए तस्स णंदे मणियारे विउलं अत्थसंपदाणं दलयति तिकट्ठ दोच्चंपि तच्चंपि घोसणं धोसेह त्ता पच्चप्पिणह, तेवि तहेव पच्चप्पिणंति, तते णं रायगिहे इमेयारुवं घोसणं सोचा णिसम्म बहवे वेज्जा य वेजपुत्ता य जाव कुसलपुत्ता सत्थकोसहत्थगया य कोसगपायहत्थगया य सिलियाहत्थगया य गुलिया० यओसहभेसजहत्थगया यसएहिं २ गिहे हितो निक्खमंति त्ता रायगिहं मझूमझेणं जेणेव णंदस्स मणियारसेहिस्स गिहे तेणेव उवा० ता णंदस्स सरीरं पासंति, तेसिं रोयायंकाणं णियाणं पुच्छंति णंदस्स मणियार० बहूहिं उव्वलणेहि य उव्वदृणेहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि य सेयणेहि य अवदहणेहि य अवण्हाणेहि य अणुवासणेहि यवस्थिकम्भेहि य निरुहेहि य सिरावेहेहि य तच्छणाहि ये पच्छणाहि य सिरावेढेहि य तप्पणाहि य पुढवाएहिं य छल्लीहिं वल्लीहि य मूलेहि य कंदेहि य पत्तेहि य पुप्फेहि य फलेहिं बीएहि य सिलि (प्र० ला० ) याहि य गुलियाहि य ओसहेहि य भेसजेहि य इच्छंति तेसिं सोलसण्हं रोयायंकाणं एगमवि रोयायंकं उवसामित्तए, नो चेव णं संचाएंति उवसामेत्तए, तते णं ते बहेवे वेजा य० जाहे नो संचाएंति तेसिंसोलण्हं रोगायंकाणं एगमविरोगा० उ० ताहे संता तंता जाव पडिगया, तते णं नंदे तेहिं सोलसहिं रोयायंकेहिं अभिभूते समाणे गंदापोक्खरिणीए मुच्छिए० तिरिक्खजोणिएहिं निबद्धाउते बद्धपएसिए अदुहवसट्टे कालभासे कालं किच्चा नंदाए पोक्खरिणीए दहुराए कुच्छिंसि दहुरत्ताए उववन्ने, तए णं णंदे दहुरे गब्भाओ विणिमुक्के | ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrn.org
. Acharya Shri Kalashaggars Gyandir
समाणे उम्मुक्कबालभावे विन्नायपरिणयमित्तेजोव्वणगमणुपत्ते नंदाए पोक्खरिणीए अभिरममाणे २ विहरति, ततेणंणंदाए पोक्खरिणीएगा बहू जणो ण्हायमाणो य पियइ य पाणियं च संवहभाणो अन्नमन्नस्स एवमातिक्खति० धन्ने णं देवाणुप्पिया! णंदे मणियारे जस्स णं इमेयारुवा गंदा पुक्खरिणी चाउकोणा जाव पडिरुवा, जस्स णं पुरथिमिल्ले वणसंडे चित्तसभा अणेगखंभ० तहेव चत्तारि सहाओ जाव जम्मजीवियफले, त्ते णं तस्स दडुरस्सतं अभिक्खणं २ बहुजणस्स अंतिए एयमढे सोच्चा णिसम्म इमेयारुवे अब्भथिए०-से कहिं मन्ने भए इमेयारुवे सद्दे णिसंतपुव्वेत्तिकटु सुभेणं परिणामेणं जाव जाइसरणे समुप्पन्ने पुव्वजातिं सम्मं समागच्छति, तते णं तस्स दहुरस्स इमेयारुवे अब्भत्थिए०-एवं खलु अहं इहेव रायगिहे नगरे गंदे णामं मणियारे अड्डे० तेणं कालेणं० सभणे भगवं म० समोसढे० तए णं समणस्स भगवओ० अंतिए पंचाणुव्वइए सत्तसिक्खावइए जावपडिवन्ने० तए णं अहं अन्नया कयाई असाहुदंसणेण य जाव भिच्छतं विपडिवन्ने० तए णं अहं अन्नया क्याई गिम्हे कालसमयंसि जाव उपसंपज्जित्ता णं विहरामि० एवं जहेव चिंता आपुच्छणा नंदापुक्ख० वणसंडा सहाओ तं चेव सव्वं जाव नंदाए पु० दहुरत्ताए उववन्ने अहोणं अहं अहन्ने अपुन्ने अक्यपुत्रे निग्गंथाओ पावयणाओ नटे भट्ठे परिभट्टे तं सेयं खलु ममं सयमेव पुवपडिवनातिं पंचाणुव्वयाति० उवसंपजित्ताणं विहरित्तए, एवं संपेहेति त्ता पुव्वपडिवत्रातिं पंचाणुव्व्याई० आरुहेति त्ता इमेयारुव० अभिग्गहं अभिगिण्हति प्यइ मे जावज्जीव छटुंछटेणं अणि० अप्पाणं भावमाणस्स विहरित्तए० छट्ठस्सविय णं पारणगंसि कप्पड़ मे गंदाए पोक्खरिणीए परिपेरंतेसु फासुएणं ण्हाणोदएणं |श्रीज्ञानाधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsen Gyanmandir
उम्मणोल्लोलियाहि य वित्ति कथ्यमाणस्स विहरित्तए० इमेयारुवं अभिग्गहं अभिगिण्हति० जावजीवाए छटुंछट्टेणं जाव विहरति०|| तेणं कालेणं० अहं गो०! गुणसिलए समोसढे परिसा निम्गया तए णं नंदाए पुक्खरिणीए बहुजणो ण्हाय० अन्नमन्नं० जाव समणे० इहेव गुणसिलए० तं गच्छामोणं देवाणु० समणं भगवं० वंदामा जाव पजुवासामो एयं मे इहभवे परभवे यहियाए जाव अणुगामियत्ताए भविस्सइ० तए णं तस्स दहुरस्स बहुजणस्स अंतिए एयमटुं सोच्चा निसम्म० अयमेयारुवे अब्भत्थिए० समुप्पज्जित्था एवं खलु समणे० तं गच्छामि णं वंदामि० एवं संपेहेति त्ता गंदाओ पुक्खरिणीओ सणियं २ उत्तरइ जेणेव रायमग्गे तेणेव उवा० त्ता ताए उकिट्ठाए० ददुरगईए वीतिवयमाणे जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए, इमं च णं सेणिए राया भंभसारे बहाए क्यकोउय० जाव सव्वालंकारविभूसिए हथिखंधवगए सकोरंटमल्लदाभणं छत्तेणं० सेयवरचामरा० हयगयरह० महया भडचडगर० चाउरंगिणिए सेणाए सद्धिं संपरिडे ममं पायवंदते हव्वमागच्छति , तते णं से दहुरे सेणियस्स रन्नो एगेणं आसकिसोरएणं वामपाएणं अक्वते समाणे अंतनिग्धातिए कते यावि होत्था, तते णं से दहुरे अत्थामे अबले अवीरिए अपुरिसकारपरक्कमे अधारिणज्जमितिकट्ठ एगंतमवक्कमतिः करयलपरिग्गहथिं० नमोऽत्थु णं जाव संपत्ताणं नमोऽत्थु णं मम धम्मायरियस्स जाव संपाविउकामस्स पुव्विंपिय णं मए सभणस्स भगवतो महावीरस्स अंतिए थूलए पाणातिवाए पच्चक्खाए जावं थूलए परिग्गहे पच्चक्खाए तं इयाणिपि तस्सेव अंतिए सव्वं पाणतिवायं पच्चक्खामि जाव सव्वं परि० पच्च्० जावज्जीवंसद असणं० पच्च० जावजीवं जंपिय इमं सरीरं इ8 कंतंजावमा फुसंतु एयंपिणं ॥श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
चरिमेहिं ऊसाननीसासेहिं वोसिरामित्तिकटु, तए णं दहुरे कालमासे कालं किच्चा जाव सोहम्मे कथ्ये दहुरवडिंसए विमाणे उववायसभाए| दहुरदेवत्ताए उववन्ने, एवं खलु गो०! दहुरेणं सा दिव्वा देविड्डी लद्धा०, दहुरस्सणं भंते! देवस्स केवतिकालं ठिई पं०?, गो०! चत्तारि पलिओवभाई ठिती पं०, सेणं दहुरे देवे० महाविदेहे वासे जिझिहिति बुझि जाव अंत केरहिइएवं खलु समणेणं भग० महावीरेणं तेरसमस नायझ्यणस्स अयमढे पण्णत्तेत्तिबेमि १०१॥ इति ददुरज्झयणं १३॥
जति णं भंते! तेरसमस ना० अयमढे पं० चोद्दसमस्स के अटे पन्नते?, एवं खलु जंबू! तेणं कालेणं० तेयलिपुरं नाम नगर पभयवणे उजाणे कणगरहे राया तस्स णं कणगरहस्स पउमावती देवी तस्स णं कणगरहस्स तेयलिपुत्ते णामं अमाचे सामदंड०, तत्थ णं तेयलिपुरे कलादे नाम मूसियारदारए होत्था अड्ढे जाव अपरिभूते, तस्सणं भद्दा नाम भारिया, तस्स णं कलायस्स मूसियारदारयस्स धूया भद्दाए अत्त्या पोट्टिला नामं दारिया होत्था रुवेण जोवणेण य लावनेण उक्किठ्ठा० तते णं पोट्टिला दारिया अन्नादा कदाई पहाता सव्वालंकारविभूसिया चेडियाचकवालसंपरिवुडा उप्पिं पासायवरगया आगासतलगंसि कणगमएणं तिंदूसएणं कीलपाणी २ विहरति, इमं च णं तेयलिपुत्ते अमच्चे पहाए आसखंधवगए महया भडच्डगआसवाहणियाए णिज्जायमाणे कलायस्स मूसियारदारगस्स गिहस्स अदूरसामंतेणं वीतिवयित, तते णं से तेयलिपुत्ते मूसियारदारगगिहस्स अदूरसामंतेणं वीतीवयमाणे २ पोट्टिलं दारियं उप्पिं पासायवरगयं आासतलगंसि कणगतिंदूसएणं कीलपाणी पासति त्ता पोट्टिलाए दारियाए रुवे य जाव अझोववने कोडुंबियपुरिसे ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| सद्दावेति ता एवं व्० एस णं देवा०! कस्स दारिया किं नामधेज्जा ? तते णं कोडुंबियपुरिसा तेयलिपुत्तं एवं वदासी एस णं सामी!! कलायस्स मूसियारदारयस्स धूता भद्दाए अत्तया पोट्टिला नामं दारिया रुवेण य जाव सरीश, तते गं से तेयलिपुत्ते आसवाहणियाओ | पडिनियते समाणे अब्भिंतरट्ठाणिजे पुरिसे सहावेति ता एवं व० गच्छह णं तुब्भे देवाणुपिया ! कलादस्स मूसियार० धूयं भद्दाए अत्तयं पोट्टिलं दारियं मम भारियत्ताए वरेह, तते णं ते अब्भंतरद्वाणिजा पुरिसा तेतलिणा एवं वृत्ता समाणा हट्ठ० करय० तहत्ति जेणेव कलायस्स मूसि० गिहे तेणेव उवागया, तते णं से कलाएं मूसियारदारते पुरिसे एज्जमाणे पासति ता हट्टतुट्टे आसणाओ अब्भुट्टेति ता सत्तट्ठ पदातिं अणुगच्छति ना आसणेणं उवणिमंतेति ता आसत्ये वीसत्थे सुहासणवरगए एवं व० संदिसंतु णं देवाणु० ! किमागमणपओयणं?, तते णं ते अब्भिंतरद्वाणिज्जा पुरिसा कलायमूसिय० एवं व०-अम्हे णं देवाणु० ! तव धूयं भद्दाए अत्तयं पोट्टिलं तेयलिपुत्तस्स भारियत्ताए वरेमो, तं जति णं जाणसि देवाणु० जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो ता दिज्जउ णं पोट्टिला दारिया तेयलिपुत्तस्य, ता भण देवाणु० ! किं दलामो सुकं ?, तते णं कलाए मूसियारदारए ते अब्भिंतरद्वाणिज्जे पुरिसे एवं वदासी एस चेव णं दे० ! मम सुंके जन्नं तेतलिपुत्ते मम दारियानिमित्तेणं अणुग्गहं करेति, ते ठाणिज्जे पुरिसे विपुलेणं असण० पुप्फवत्थजावमल्लालंकारेणं सक्कारेइ ता पडिविसज्जेइ, तए णं ते कलायस्स भूसि० गिहाओ पडिनि० त्ता जेणेव तेयलिपुत्ते अ० तेणेव उवा० ता तेयलिपु० एयम निवेयंति, तते गं कलादे मूसियारदारए अन्नया क्याई सोहणंसि तिहिनक्खत्तमुहुत्तंसि पोट्टिलं दारियं
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
१७२
For Private And Personal
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir पहायं सव्वालंकारविभूसियं सीयं दुरुहेइ त्ता भित्ताइ० संपरिवुडे सातो गिहातो पडिनिक्खमति त्ता सबिड्डीए तेयलीपुरं मझमझेणं|| जेणेव तेतलिस्म गिहे तेणेव उवा० त्ता पोट्टिल दारियं तेतलिपुत्तस्स सयमेव भारियत्ताए दलयति, तते णं तेतलिपुत्ते पोट्टिलं दारिय भारियत्ताए उवणीयं पासति त्ता पोट्टिलाए सद्धिं पट्टयं दुरुहति त्ता सेतापीतएहिं कलसेहिं अप्पाणं मज्जावेति त्ता अग्गिहोम करेति त्ता पाणिग्रहणं करेति त्ता पोट्टिलाए भारियाए भित्तणातिजावपरिजणं विपुलेणं असणपाणखातिमसातिमेणं पुष्फ जाव पडिविसजेति, तते णं से तेतलिपुत्ते पोटिलाए भारियाए अणुरत्ते अविरत्ते उरालाई जाव विहरति १०२॥ तते णं से कणगरहे राया रज्जे यरटे य बले य वाहणे य कोसे य कोहागारे य अंतेउरे य मुच्छिते० जाते २ पुत्ते वियंगेति, अप्पेगइयाणं हत्थंगुलियाओ छिंदति अप्पेगइयाणं हत्थंगुट्ठए छिंदति एवं पायंगुलियाओ पायंगुढ़एवि कनसकुलीएवि नासापुडाई फालेति अंगभंगातिं वियंगेति, तते णं तीसे पउमावतीए देवीए अन्नया पुव्वरत्ताव० अयमेयारुवे अब्भथिए० समुष्पज्जित्था एवं खलु कणगरहे राया रज्जे य जाव पुत्ते वियंगेति जाव अंगमंगाई वियंगेति, तं जति अहं दारयं पयायामि सेयं खलु ममं तं दारगं कणगरहस्स रहस्सियं चेव सारक्खमाणीए संगोवेमाणीए विहरित्तए तिकट्ठ एवं संपेहेति त्ता तेयलिपुत्तं अमच्चं सदावेति त्ता एवं व० एवं खलु देवा०! कणगरहे राया.रज्जे य जाव वियंगेति तं जतिणं अहं देवाणु०! दारगं पयायामि तते णं तुम कणगरहस्स रहस्सियं चेव अणुपुव्वेणं सारक्खमाणे संगोवेमाणे संवड्डेहि, तते णं से दारए उम्मुक्कबालभावे जोव्वणगमणुप्पत्ते तव य मम य भिक्खाभायणे भविस्सति, तते णं से तेयलिपुत्ते एउमावतीए एयमटुं पडिसुणेति त्ता | ॥श्रीमाताधर्मकथाङ्गम् ॥
|१७३|
| पू. सागरजी म. संशोधित
For Private And Personal
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsur Gyanmandir
||पडिगए, तते णं पउमावती य देवी पोट्टिला य अमच्ची एए सममेव गब्बू गेण्हंति सममेव परिवहति, तते णंसा एउमावती नवण्ह | मासाणंजाव पियदसणंसुरूवंदारगं पयाया, जरयणिंच पउमावती दारयं पयायातंरयणिंचणं पोट्टिलावि अमच्ची नवण्हं मासाणं विणिहायमावन्नं दारियं पयाया, तते णं सा पउभावती देवी अम्मधाई सदावेति त्ता एवं व० गच्छाहि णं तुमे अभ्भो! तेयलिगिहे तेयलिपुत्तं रहस्सिययं चेव सहावेहि, तते णं सा अम्मधाई तहत्ति पडिसुणेति त्ता अंतेउरस्स अवदारेणं निग्गच्छति त्ता जेणेव तेयलिस्स गिहे जेणेव तेयलिपुत्ते तेणेव उवा० त्ता करयल जाव एवं वदासी एवं खलु देवा०! एउमावती देवी सदावेति, तते णं तेयलिपुत्ते अमधातीए अंतिए एयमढे सोच्चा हव० अम्मधातीए सद्धिंसातो गिहाओ णिग्गच्छतित्ताअंतेउरस्सअवदारेणंरहस्सियं चेव अणुपविसति ताजेणेव पउमावती तेणेव उवाग० क्रयल० एवं व०-संदिसंतुणं देवाणुप्पिया! जंमए कायव्वं?, तते णं पउमावती तेयलीपुत्तं एवं ३०-एवं खलु कणगरहे राया जाव वियंगेति अहं च णं देवा०! दारगं पयाया तं तु णं देवाणु०! तं दारगं गेण्हाहि जाव तव मम य भिक्खाभायणे भविस्सति तिकटु तेयलिपुत्तं दलयति, तते णं तेयलिपुत्ते पउमावतीए हत्थातो दारगं गेण्हति त्ता उत्तरिजेणं पिहेति त्ता अंतेउरस्स रहस्सियं चेव अवदारेणं निग्गच्छति त्ता जेणेव सए गिहे जेणेव पोट्टिला भारिया तेणेव उवा०त्ता पोटिलं एवं व० एवं खलु देवाणु०! कणगरहे राया रज्जे य जाव वियंगेति अयं च णं दारए कणगरहस्स पुत्ते पउमावईए अत्तए तेणं तु देवा०! इमं दारगं कणगरहस्स रहस्सियं चेव अणुपुव्वेणं सारक्खाहि य संगोवेहि य संवड्डेहि य, तते णं एस दारए उम्मुक्कबालभावे तव य मम य ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatiram.org
Acharya Shri Kailashsagarsuri Gyanmandir
पउमावतीए य आहारे भविस्सति त्तिकुट्ट पोट्टिलाए पासे णिक्खिवति पोट्टिलाए य पासाओ तं विणिहायमावत्रियं दारियं गेण्हति त्ता उत्तरिजेणं पिहेति त्ता अंतेउरस्स अवदारेणं अणुपविसति त्ता जेणेव पउमावती देवी तेणेव उवा० त्ता पउमावतीए देवीए पासे ठावेति त्ता जाव पडिनिम्गते, तते णं तीसे पउमावतीए अंगपडियारियाओ पउमावई देविं विणिहायमावन्नियं च दारियं पयायं पासंति त्ता जेणेव कणगरहे राया तेणेव उवा०त्ता कयल० एवं व०-एवं खलु सामी! पउमावती देवी मइल्लियंदारियं प्याया, त्ते णं कणगरहे राया तीसे मइलियाए दारियाए नीहरणं करेति बहूणि लोइयाई मयकिच्चाई० कालेणं विगयसोए जाते, तते णं से तेतलिपुत्ते कल्ले कोडुंबियपुरिसे सद्दावेति त्ता एवं व०-खिय्यामेव चारगसो० जाव ठितिपडियं जम्हा णं अहं एस दारए कणगरहस्स रज्जे जाए तं होउ णं दारए नामेणं कणगज्झए जाव भोगसमत्थे जाते ११०३। तते णं सा पोट्टिला अन्न्या कयाई तेतलिपुत्तस्स अणिट्ठा० जाया यावि होत्था णेच्छइ य तेयलिपुत्ते पोट्टिलाए नामगोत्तमवि सवणयाए किं पुण दरिसणं वा परिभोगं वा?, तते णं तीसे पोट्टिलाए अन्नया क्याई पुव्वरत० इमेयारु० जाव समुपज्जित्था एवं खलु अहं तेतलिस्स पुब्बिं इट्टा० आसि इयाणिं अणिहा० जाया नेच्छइ य तेथलिपुत्ते मम नामंजाव परिभोगंवा ओहयमणसंकप्पा जाव झियायति, तए णं तेतलिपुत्ते पोट्टिलं ओहयमणसंकप्पं जाव झियायमाणिं पासति त्ता एवं व०-माणं तुम दे०! ओहय्मणसं० तुम णं मम महाणसंसि विपुलं असणं ४ उवक्खडावेहि त्ता बहुणं समणमाहणजावणीमगाणं देयमाणी यदवावेमाणीयविहराहि, तते णंसा पोट्टिल्ला तेयलिपुत्तेणं एवं वुत्ता समाणा हट्ठ० तेयलिपुत्तस्स || ॥श्रीमाताधर्मकथाङ्गम् ॥
|१७५
| पू. सागरजी म. संशोधित
For Private And Personal
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsuri Gyarmandir
एयभट्ट पडिसुणेति त्ता कल्लाकल्लिं महाणसंसि विपुलं असणं० जाव दवावेमाणी विहरति १०४। तेणं कालेणं० सुव्वयाओ नामा अजाओ ईरियासभिताओ जाव गुत्तबंभयारिणीओ बहुस्सुथाओ बहुपरिवाराओ पुव्वाणुपुव्वि जेणामेव तेथलिपुरे नथरे तेणेव उवा० त्ता अहापडिरुवं उगहं उग्गिण्हति त्ता संजमेण तवसा अप्पाणं भावेमाणीओ विहरंति, तते णं तासिं सुव्वयाणं अजाणं एगे संघाडए पढमाए पोरिसीए सज्झायं करेति जाव अडभाणीओ तेतिलस्स गिहं अणुपविठ्ठाओ, तते णं सा पोट्टिला ताओ अजाओ एजमाणीओ पासति त्ता हट्ट० आसाओ अब्भुटेति त्ता वंदाति नभसति त्ता विपुलं असणं ४ पडिलाभेति त्ता एवं व०-एवं खलु अहं अजाओ! तेयलिपुत्तस्स पुव्विं इटा० आसी इयाणिं अणिढा० जाव दंसणं वा परिभोगं वा०, तं तुब्भे गं अजातो सिक्खियाओ बहुनायाओ बहुपढियाओ बहूणि गामागर जाव आहिंडह बहूणं राईसर जाव गिहातिं अणुपविसह तं अस्थि याई भे(प्र० भो) अजाओ! केई| कहंचि चुनजोए वा मंतजोगे वा कम्मण(प्र०कम्म) जोए वा हियउड्डावणे वा काउड्डावणे वा आभिओगिए वा वसीकरणे वा कोउयकम्मे वा भूइ० मूले कंदे छल्ली वल्ली सिलिया वा गुलिया वा ओसहे वा भेसजे वा उक्लद्धपुव्वे जेणाहं तेयलिपुत्तस्स पुणरवि इट्टा० भवेज्जामि?, तते णं ताओ अज्जाओ पोट्टिलाए एवं वुत्ताओ सभाणीओ दोवि कन्ने ठाइति त्ता पोटिलं एवं वदासी अम्हे णं देवा०! समणीओ निग्गंथीओ जाव गुत्तबंभचारिणीओ नो खलु कप्पइ अम्हे एयप्पयारं कन्नेहिवि णिसामेत्तए, किमंग पुण उवदिसित्तए वा आयरित्तए वा?, अम्हे णं तव देवा०! विचित्तं केवलिपन्नतं धम्म पडिकहिज्जाभो, तते णंसा पोट्टिला ताओ अज्जाओ एवं व०-इच्छामि ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalashsagarsur Gyanmandir
णं अजाओ! तुम्हं अंतिए केवलिपन्नतं धम्म निशामित्तए, ततेणं ताओ अजाओ पोट्टिलाए विचितं धम्म परिकहेति, तते णं सा पोट्टिला धम्म सोच्चा निसम्म हट० एवं व०- सद्दहामि णं अज्जाओ! निगंथं पावयणं जाव से जहेयं तुब्भे वयह, इच्छामि णं अहं तुब्भं अंतिए पंचाणुव्व्याई जाव धम्म पडिवजित्तए, अहासुहं, तए णं सा पोट्टिला तासिं अजाणं अंतिए पंचाणुव्वइयं जाव धम्म पडिवज्जइ ताओ अजाओ वंदति नमंसति त्ता पडिविसजेति, तए णं सा पोट्टिला समणोवासिया जाया जाव पडिलाभेभाणी विहर३।१०५।तते णं तीसे पोट्टिलाए अन्नया क्याई पुचरत्तावत्तकालस० कुडुंबजागरियं० अयमेयारुवे अब्भत्थेि० एवं खलु अहं तेतलि० पुब्बिं इट्टा० आसि इयाणि अणिद्वा० जाव परिभोगं वा तं सेयं खलु मम सुव्व्याणं अजाणं अंतिए पव्वतित्तए, एवं संपेहेति त्ता कल्लं पाउ० जेणेव तेतलिपुत्ते तेणेव उवा०त्ता करयलपरि० एवं व०-एवं खलु देवाणुप्पिया! मए सुव्वयाणं अजाणं अंतिए धमे णिसंतेजाव अब्भणुत्राया पव्वइत्तए, तते णं तेयलिपुत्ते पोटिलं एवं व० -एवं खलु तु देवाणुप्पिए! मुंडा पव्वइया सभाणी कालमासे कालं किच्चा अनतरेसु देवलोएसु देवत्ताए उववजिहिसि तं जति णं तुम देवा०! ममं ताओ देवलोयाओ आग केवलिपन्नते धमे बोहिहि तोऽहं विसज्जेमि, अह णं तुम मम ण संबोहेसि तो ते ण विसजेमि, तते गं सा पोट्टिला तेयलिपुत्तस्स एयभटुं पडिसुणेति, तते णं तेयलिपुत्ते विपुलं असणं० उवक्खडावेति त्ता मित्तणातिजाव आमंतेइ त्ता जाव सम्भाणेइ त्ता पोट्टिलं ण्हायं जाव पुरिससहस्सवाहणीयं सीअंदुरूहित्ता भित्तणातिजावपरिवुडे सविड्डिए जावरवेणं तेतलीपुरस्स मझमझेणं जेणेव सुव्व्याणं उत्स्सए तेणेव उवा०त्ता सीयाओ पच्चोरुहति || ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
१७७
पू. सागरजी म. संशोधित
For Private And Personal
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsur Gyanmandir
त्ता पोटिलं पुरतो कट्ट जेणेव सुव्व्या अज्जा तेणेव उवागच्छति त्ता वंदति नभंसति त्ता एवं व०- एवं खलु देवा०! मम पोट्टिला भारिया|| इट्ठा० एस णं संसारभविग्गा जाव पव्वतित्तए पडिच्छंतु णं देवा०! सिस्सिणिभिक्खं दल० यामि, अहासुहं भा०५०, तते णं सा पोट्टिला सुव्वयाहिं अजाहिं एवं वुत्ता समाणा हट्ठ० उत्तरपुर० सयमेव आभरणमल्लालंकारं ओमुयति त्ता सयमेव पंचमुट्ठियं लोयं करे त्ता जेणेवसुक्याओ अजाओ तेणेव उवागच्छइ त्ता वंदति नमंसति त्ता एवं ३०- आलित्ते णं भंते! लोए एवं जहा देवाणंदा जाव एक्कारस अंगाई बहूणि वासाणिसामन्नपरियागं पाउणइत्ता मासियाए संलेहणाए अत्ताणं झोसेत्ता सटुिं भत्ताई अण. आलोइयपडि० समाहिपत्ता कालमासे कालं किच्चा अन्नतरेसु देवलोएसु देवत्ताए उववन्ना।१०६।ततेणं से कणगरहे राया अन्नया कयाई कालधम्मुणा संजुते यावि होत्था, तते णं राईसर जाव णीहरणं करेंति त्ता अन्नमन्नं० एवं व०-एवं खलु देवाणु०! कणगरहे राया रज्जे य जाव पुत्ते वियंगित्था, अम्हे णं देवा०!रायाहीणा रायाहिटिया रायाहीणकज्जा अयं चणं तेतली अभच्चे कणगरहस्सरनो सव्वाणेसुसव्वभूमियासु लद्धपच्चए दिनवियारे सव्वकजवट्टावए यावि होत्था, तं सेयं खलु अहं तेतलिपुत्तं अभच्चं कुमारं जातित्तए तिकटु अन्नमन्नस्स |एयभटुं पडिसुणेति त्ता जेणेव तेथलिपुत्ते अभच्चे तेणेव उवा० त्ता तेयलिपुत्तं एवं व०- एवं खलु देवाणु०! कणगरहे राया रज्जे य रहे| य जाव वियंगेइ, अम्हे यणं देवाणु०! रायाहीणा जाव रायाहीणज्जा , तुमं च णं देवा०! कणगरहस्स रन्नो सव्वट्ठाणेसु जाव रजधुराचिंतए, जइण देवाणु०! अस्थि केई कुमारे रायलक्खणसंपन्ने अभिसेयारिहे तण्णं तु अहे दलाहि,जाणंअम्हे महया २ ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
१७८
For Private And Personal
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रायाभिसेएणं अभिसिंचामो, तए णं तेतलिपुत्ते तेसिं ईसर० एतम पडिसुणेति त्ता कणगझयं कुमारं हायं जावसस्सिरीयं करेइ त्ता|| तेसिं ईसर जाव उवणेति त्ता एवं व०- एस णं देवा! कणगरहस्स रन्नो पुत्ते एउमावतीए देवीए अत्तए कणगझए नाम कुमारे अभिसेयारिहे रायलक्खणसंपन्ने मए कणगरहस्स रन्नो रहस्सिययं संवड्डिए, एयंणं तुब्भे महया २रायाभिसेएणं अभिसिंचह, सव्वं च तेसिं उठाणपरियावणियं परिकहेइोतते णं ते ईसर० कणगझयं कुमारं महया २ अभिसिंचंति, तते णं से कणगझए कुमारे राया जाए महया हिमवंतमलय० वण्णओ जाव रज पसासेमाणे विहरइ। तते णं सा पउमावती देवी कणगझ्यं रायं सहावेति त्ता एवं ३०-एस णं पुत्ता! तव० रज्जे जाव अंतेउरे २० तुमं च तेतलिपुत्तस्स अमच्चस्स पहावेणं, तं तु णं तेतलिपुतं अमच्चं आढाहि परिजाणाहि सकारेहि सम्माणेहि इंतं अब्भुढेहि ठियं पजुवासाहि वच्चंतं पडिसंसाहेहि अद्धासणेणं उवणिमंतेहि भोगं च से अणुवड्डेहि, तते णं से कणगझए पउमावतीए तहत्ति पडि० जाव भोगं च से वड्डेति ॥१०७॥ तते णं से पोट्टिले देवे तेतलिपुत्तं अभिक्खणं २ केवलिपन्नत्ते धमे संबोहेति, नो चेवणं से तेतलिपुत्ते संबुज्झति, तते णं तस्स पोट्टिलदेवस्स इमेयारुवे अब्भस्थिते०- एवं खलु कणगझए राया तेयलिपुत्तं आढाति जाव भोगं च संवड्डेति, तते णं से तेतली अभिक्खणं २ संबोहिजमाणेवि धम्मे नो संबुज्झति तं सेयं खलु कणगझ्यं तेतलिपुत्तातो विष्परिणामेत्तए तिकट्ठ एवं संपेहेति त्ता कणगझ्यं तेतलिपुत्तातो विष्परिणामेइ। तते णं तेतलिपुत्ते कल्लं. हाते जाव पायच्छित्ते आसखंधवरगए बहूहिं पुरिसेहिं सद्धिं संपरिबुडे सातो गिहातो निग्गच्छति त्ता जेणेव कणगझए राया तेणेव ॥ श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
१७९|
For Private And Personal
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Archana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
|पहारेत्य गमणाए, तते णं तेतलिपुत्तं अमच्चं जे जहा बहवे राईसरतलवरजाव पभियओ पासंति ते तहेव आढायंति परिजाणंति अब्भुट्टेति त्ता अंजलिपरिग्गहं रेंति इटाहिं कंताहिं जाव वग्गूहिं आलवेमाणाय संलवेभाणा य पुरतो य पिट्ठतो य पासतो य मागतो य समणुगच्छंति, तते णं से तेतलिपुत्ते जेणेव कणगझए तेणेव उवागच्छति, तते णं कणगझए तेतलिपुत्तं एज्जमाणं पासति त्ता नो आढाति नो परियाणाति नो अब्भुटेति अणादायमाणे० परम्भुहे संचिट्ठति, तते णं तेतलिपुत्ते कणमझ्यस्स रन्नो अंजलिं रेइ, त्ते णं से कणगल्झए राया अणाढायमाणे तुसिणीए परम्मुहे संचिट्ठति, तते णं तेतलिपुत्ते कणगझ्यं विष्परिणयं जाणित्ता भीते जाव संजातभए एवं व०-रुटे णं ममं कणगझए राया हीणे मम कणगझए राया अव(दुपा०), ज्झाए णं कणगज्झए, तंण नजइ णं मम केणइ कुमारेण मारेहिति तिकटु भीते तत्थे य जाव सणियं २ पच्चोसक्केति त्ता तमेव आसखंधं दुरुहेति त्ता तेतलिपुरं मझूमझेणं जेणेव सए गिहे तेणेव पहारेत्थ गमणाए, तते णं तेयलिपुत्तं जे जहा ईसर जाव पासंति ते तहा नो आढायंति नो परियाणंति नो अब्भुट्टेति नो अंजलि० इट्टाहिं जावो संलवंति नो पुरओ य पिट्टओ य पासओय(भगतोय) समणुगच्छंति, तते णं तेतलिपुत्ते जेणेव सए गिहे तेणेव उवागच्छति, जादि य से तत्थ बाहिरिया परिसा भवति० ० -दासेति वा पेसेति वा भाइल्लएति वा सावि यणं नो आढाइ०, जाविय से अब्भितरिया परिसा भवति, तं० -पियाइ वा माताति वा अवसुण्हाति वा सावियणं वा नो आढाई० तते णं से तेतलिपुत्ते जेणेव वासघरे जेणेव सए सथणिज्जे तेणेव उवागच्छति त्ता सयणिजसि णिसीयति त्ता एवं ३०- एवं खलु अहं सथातो गिहातो ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
निग्गच्छामि तं चेव जाव अब्भितरिया परिसा नो आढाति नो परियाणाति नो अब्भुटेति० त् सेयं खलु मम अपाणं जीवियातो|| ववरोवित्तए तिकटु एवं संपेहेति त्ता तालउडं विसं आसगसि पक्विवति से य विसे णो संकमति, तते णं से तेतलिपुत्ते नीलुप्पल जाव असिं खंधे ओहरति, तत्थवि ये से थारा ओपल्ला (प्र० ओइल्ली), तते णं से तेतलिपुत्ते जेणेव असोगवणिया तेणेव उवागच्छति त्ता पासगं गीवाए बंधति त्ता रुक्खं दुरुहति त्ता पासं रुक्खे बंधित त्ता अप्पाणं मुयति तत्थवि य से रजू छिन्ना, तते णं से तेतलिपुत्ते महतिमहालयं सिलंगीवाए बंधति त्ता अस्थाहतारमपोरिसियंसि उदगंसि अप्पाणं मुयति, तत्थवि से थाहे जाते, तते णं से तेतलि०
कडंसि अगणिकायं पक्खिवति त्ता अप्याणं मयति तत्थविय से अगणिकाए विज्आए० तते से तेतली एवं व०-सद्धेयं खलु भो समणा वयंति सद्धेयं खलु भो माहणा वयंति सद्धेयं खलु भो समणा माहणा वयंति० अहं एगो असद्धेयं वयामि० एवं खलु अहं सह पुत्तेहिं अपुत्ते को मेऽदं सद्दहिस्सति? सह भित्तेहिं अभित्ते को मेऽदं सद्दहिस्सति? एवं अत्थेणंदारेणं दासेहिं परिजणेणं, एवं खलु तेयलिपुत्ते णं अ० कणगल्झएणं रन्ना अवझाएणं समाणेणं तेयलिपुत्ते तालपुडगे विसे आसगंसि पक्खित्ते सेविय णो कमति को मेऽदंसहहिस्सति?, तेतलिपुत्ते नीलुप्पल जाव खंधसि ओहरिए तत्थविय से धारा ओपल्ला (प्र० ओइल्ल) को मेऽदंसहहिस्सति?.. तेतलिपुत्तस्स पासगं गीवाए बंधेत्ता जाव रज्जू छिन्ना को मेऽदं सदहिस्सति?. तेतलिपुत्ते महासिलयं जाव बंधित्ता अत्थाह जावउदगंसि अप्या मुक्के तत्थवियणं थाहे जाए को मेयं सहहिस्सत्ति?, तेतलिपुत्ते सुक्कंसि तणकुडे अग्गी विझाए को मेदं सद्दहिस्सति?.ओहतमणसंकप्पे | ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
[ पू. सागरजी म. संशोधित ||
For Private And Personal
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
|जाव झियाइ० तते णं से पोट्टिले देवे पोट्टिलारुवं विउव्वति त्ता तेतलिपुत्तस्स अदूरसामंते ठिच्चा एवं व०- हंभो! तेतलिपुत्ता! पुरतो|| पवाए पिटुओ हत्थ्भियं दुहओ अचक्खुफासे मज्झे सरा णिवयंति गामे पलिते रन्ने झियाति रन्ने पलिते गामे झियाति आउसो! तेतलिपुत्ता! कओ क्यामो?० तते णं से तेतलिपुत्ते पोटिलं एवं वायासी भीयस्स खलु भो! पव्वजा सरणं उछट्ठियस्स सद्देसगमणं छुहियस्सअनंतिसियस्स पाणं आउरस्स भेसजं माइयस्स रहस्सं अभिजुत्तस्स पच्चयकरणं अद्धाणपरिसंतस्स वाहणगमणं तरिउकामस्स पवहणं किच्चं परं अभिओजितुकामस्स सहायकिच्चं खंतस्स दंतस्स जितिंदियस्स एत्तो एगमविण भवति० तते णं से पोहिले देवे तेथलिपुत्तं अमच्चं एवं व० -सुट्ठ २ णं तुम तेतलिपुत्ता! एयमटुं आयाणिहि तिकट्ठ दोच्चपि एवं वयइ त्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए १०८। तते णं तस्स तेतलिपुत्तस्स सुभेणं परिणामेणं जाइसरणे समुप्पन्ने० तते णं तस्स तेयलिपुत्तस्स अयमेयारुवे अब्भत्थिते० समु० एवं खलु अहं इहेव जंबुद्दीवे २ महाविदेहे वासे पोक्खलावतीविजये पोंडरीगिणीते रायहाणीए महापउमे नामं राया होत्था, तते णं अहं थेराणं अंतिए मुंडे भवित्ता जाव चोइस पुव्वाति० बहूणि वासाणि सामन्नपरियाए मासियाए संलेहणाए महासुक्के कप्पे देवे, तते णं अहं ताओ देवलोयाओ आउक्खएणं० इहेव तेयलिपुरे तेयलिस्स अमच्चस्स भदाए भारियाए दारगत्ताए पच्चायाते तं सेयं खलु मम पुव्वदिहाई महव्व्याई सयमेव उवसंपजित्ताणं विहरित्तए, एवं संपेहेति त्ता सयमेव महव्वयाई आरुहेति ना जेणेव पमयवणे उजाणे तेणेव उवा० त्ता असोगवरपायवस्स अहे पुढवीसिलापट्टयंसि सुहनिसन्नस्स अणुचिंतेमाणस्स पुव्वाहीयाति ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
सामाइयमातियाई चोदसपुव्वाइं सयमेव अभिसमन्नागयाइं० तते णं तस्स तेयलिपुत्तस्सअणगारस्ससुभेणं परिणामेणं जाव तयावरणिजाणं| कम्माणं खओवसमेणं कश्मयविकरणकर अपुव्वकरणं पविट्ठस्स केवलवरणादसणे समुप्पन्न। १०९। तए णं तेतलिपूरे नगरे अहासन्निहिएहिं वाणमंतरेहिं देवेहिं देवीहि य देवदुंदुभीओ समाहयाओ दसद्धवन्ने कुसुमे निवाइए दिव्वे गीयगंधव्वनिनाए कए यावि होत्था, तते णं से कणगझए गया इमीसे कहाए लद्धटे एवं व० एवं खलु तेतली मए अवझाते मुंडे भविता पव्वतिते तं गच्छामि गं| तेयलिपुत्तं अणगारं वंदामि नमसामि त्ता एयमटुं विणणं भुजो २ खामेमि० एवं संपेहेति त्ता हाए चाउरंगिणीए सेणाए जेणेव पमयवणे उजाणे जेणेव तेतलिपुत्ते अणगारे तेणेव उवागच्छति त्ता तेतलिपुत्तं अणगारं वंदति नमंसति त्ता एयभटुं च विणएणं भुजो २ खामेइ नच्चासन्ने जाव पज्जुवासइ० तते णं से तेयलिपुत्ते अणगारे कणगझयस्स रन्नो तीसे य महइ० परिकहेइ, तते णं से कणगझए राया तेतलिपुत्तस्स केवलिस्स अंतिए धम्म सोच्चा णिसम्मं पंचाणुव्वइयं सत्तसिक्खावइयं सावगधम्म पडिवज्जइ त्ता समणोवासए जाते जाव अहिग्यजीवाजीवे, तणे णं तेतलिपुत्ते केवली बहूणि वासाणि केवलिपरियागं पाउणिता जाव सिद्ध एवं खलु जंबू! भगवया सभणेणं महावीरेणं चोदसमस्स नायझ्यणस्य अयमढे पन्नत्तेत्तिबेमि॥११०॥ इति तेतलिपुत्तझयणं १४॥ -
जति णं भंते! चोदसमस्स नायझयणस्म अयमढे पण्णत्ते पन्नासमस्स० के अढे पन्नत्ते? एवं खलु जंबू! तेणं कालेण चंपा नाम नयरी होत्था, पुन्नभद्दे चेइए जियसत्तू राया, तत्थ णं चंपाए नयरीए धण्णे णामं सत्थवाहे होत्था अड्ढे जाव अपरिभूए, तीसे गं ॥ श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
चंपाए नयरीए उत्तरपुरच्छिमे दिसिभाए अहिच्छत्ता नाम नयरी होत्या, रिद्धस्थिमियसमिद्धा वन्नओ, तत्थ णं व अहिच्छत्ताए नयरीए कणगकेऊ नाभं राया होत्था, महया वन्नओ, तस्स घण्णस्स सत्थवाहस्स अन्नदा कदाई पुबत्तावरत्तकालसमयंसि इमेयारूवे अब्भत्थिते चिंतिए पतिथए मणोगए संकप्पे समुप्पजित्था सेयं खलु मम विपुलं पणियभंडमायाए अहिच्छत्तं नगरं वाणिज्जाए गमित्तए, एवं संपेहेति त्ता गणिमं च० चव्विहं भंडं गेण्हइ त्ता सगडीसागडं भरेति त्ता कोडुंबियपुरिसे सहावेति त्ता एवं व०-गच्छह णं तुब्भे देवा०! चंपाए नगरीए सिंघाडगजावपहेसु० एवं खलु देवाणु०! धण्णे सत्थवाहे विपुलं पणिय० इच्छति अहिच्छत्तं नगरं वाणिज्जाए गमित्तते, तं जो णं देवाणु०! चरए वा चीरिए वा चम्मखंडिए वा भिच्छंडे वा पंडरगे वा गोतमे वा गिहिधम्मचिंतए वा अविरूद्ध विरूद्धवुड्डसावगरतपडनिग्गंथप्पभिति पासंडत्थे वा गिहत्थे वा तस्स णं धण्णेणं सद्धिं अहिच्छत्तं नगरि गच्छइ तस्स गंधण्णे अच्छत्तगस्स छत्तगं दलाइ अणुवाहणस्स उवाहणाउदलयइ अकुंडियस्स कुंडियंदलयइ अपत्थयणस्स पत्थयणं| दलयइ अपक्खेवास्स पक्खेवं दलयइ अंतराऽविय से पडियस्स वा भग० लुग्ग० साहेजं दलयति सुहंसुहेण य अहिच्छत् संपावेति तिकट्ठ दोच्चपि तच्चपि धोसेह त्ता मम एयमाणत्तियं पच्चप्पिणह, तते णं ते कोडुबियपुरिसा जाव एवं ३०- हंदि सुणंतु भगवंतो चंपानगरीवत्थव्वा बहवे चरगा य जाव पच्चप्पिणति, तते णं से कोडुंबियधोषणं सुच्चा चंपाए णयरीए बहवे चरगा य जाव निहत्था य जेणेव धणे सत्थवाहे तेणेव उवागच्छन्ति तते गंधण्णे तेसिंचगाण य जाव गिहत्थाण य अच्छत्तगस्स छत्तं दलयइ जाव पत्थयणं ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
१८४
| पू. सागरजी म. संशोधित
For Private And Personal
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
दलाति० गच्छह णं तुब्भे देवाणुप्पिया! चंपाए नयरीए बहिया अगुजाणंसि ममं पडिवालेभाणा चिट्ठह, तते णं चरगा य० घण्णेणं|| | सत्थवाहेणं एवं वुत्ता समाणा जाव चिटुंति, तते गंधण्णे सत्थवाहे सोहणंसि तिहिकरणनक्खत्तंसि विपुलं असणं० उवक्खडावेइ त्ता मित्तनाइ० आमंतेति त्ता भोयणं भोयावेति त्ता सगडीसागडं जोयावेति त्ता चंपानगरीओ निग्गच्छति णाइविष्पगिद्धेहिं अद्धाणेहिं वसमाणे २ सुहेहिं क्सहिपायरासेहिं अंगं जणवयं मझंभझेणं जेणेव देसगं तेणेव उवागच्छति त्ता सगडीसागडं मायावेति त्ता सत्थणिवेसं करेति कोडुंबियपुरिसे सदावेति त्ता एवं व०- तुभेणं देवा०! मम सत्थनिवेसंसि महया २ सद्देणं उग्धोसेमाणा २ एवं वदह एवं खलु देवाणु०! इमीसे आगासियाए छिन्नावायाए दीहमद्धाए अडवीए बहुमझदेसभाए बहवे णंदिफला नाम रुक्खा पं० किण्हा जाव पत्तिया पुफिया फलिया हरियरेरिज्जमाणा सिरीए अईव २ उवसोभेमाणा चिट्ठति मणुण्ा वनेणं जाव मणुना फासेणं मणु-ना छायाए, जो णं देवाणुप्पिया! तेसिं नंदिफलाणं रुक्खाणं मूलाणि वा कंदा त्या पत्ता पुण्फा फला बीयाणि वा हरियाणि वा आहारेति छायाए वा वीसमति तस्स णं आवाए भद्दए भवति ततो पच्छ। परिणममाा २ अकाले चेव जीवियातो ववरोति, तं मा णं देवाणुप्पिया! केई तेसिं नंदिफलाणं मूलाणि वा जाव छायाए वा वीसमउ, मा णं सेऽवि अकाले चेव जीवियातो ववरोविजिस्सति, तुब्भे णं देवाणु०! अन्नेसिं रुक्खाणं मूलाणि य जाव हरियाणि य आहारेय छायासु वीसमहत्ति घोसणं धोसेह जाव पच्चप्पिणंति, तते गंधणे सत्थवाहे सगडीसागडं जोएतित्ता जेणेव नंदिफला रुक्खा तेणेव उवागच्छति त्ता तेसिंनंदिफलाणं अदूरसामते सत्थणिवेसं ॥ श्रीजाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #198
--------------------------------------------------------------------------
________________
Sh Mahar Jain Aradhana Kendra
www.kobatirm.org
Acharya Shri Kalashsagarsun Gy
n
dir
करेति त्ता दोच्चपि तच्चपि कोडुंबियपुरिसे सहावेति त्ता एवं ३०- तुब्भे णं देवाणु०! मम सत्थनिवेसंसि महता सद्देणं उग्धोसेमाणा २|| एवं वयह एए णं देवाणु०! ते णंदिफला किण्हा जाव मणुन्ना छायाए तं जो णं देवाणु०! एएसिंणंदिफलाणं रुक्खाणं मूलाणिवा कंदा पुष्फा तया पत्ता फला जाव अकाले चेव जीवियाओ ववरोवेंति, तं मा णं तुब्भे जाव दूरंदूरेणं परिहरमाा वीसमह० मा णं अकाले जीवितातो ववरोविस्संति, अन्नेसिं रुक्खाणं मूलाणिय जाव वीसमहत्तिकटु घोसणं पच्चपिणंति,तत्थ णं अत्थेगइया पुरिसा धण्णस्स सत्थवाहस्स एयभट्ठ सद्दति जाव रोयंति एयभटुं सद्दहमाणा० तेसिं नंदिफलाणं दुरंदूरेण परिहरमाणा २ अन्नेसिं रुक्खाणं| भूलाणि य जाव वीसमंति, तेसिंणं आवाए नो भद्दए भवति, त्तो पच्छ। परिणममाणा २ सुहरुवत्ताए० भुजो २ परिणमंति, एवामेव समाउसो! जो अहं निगंथो वा जाव पंचसु कामगुणेसु नो सज्जेति नो रज्जेति० से णं इहभवे चेव बहूणं सभणाणं० अच्चणिज्जे० परलोए नो आगच्छति जाव वीतीवतिस्सति, तत्थ् णं जे से अपेगतिया पुरिसा धण्णस्स एयमद्वं नो सहहंति० घण्णस्स एतमटुं| असदहमाणा० जेणेव ते नंदिफला तेणेव उवागच्छंति तेसिंनंदिफलाणं मूलाणिय जाव वीसमंति तेसिंणं आवाए भद्दए भवति ततो पच्छा परिणममाणा जाव ववरोवेंति, एवामेव समाउसो! जो अहं निग्गंथो वा निगंथी वा पव्वतिए पंचसु कामगुणेसु सजेति जाव अणुपरियट्टिस्सति जहा व ते पुरिसा, नते णं से धण्णे सगडीसागडं जोयावेति त्ता जेणेव अहिच्छता नगरी तेणेव उवागच्छति त्ता अहिच्छत्ताए यरीए बहिया अगुजाणे सत्थनिवेसंरेति त्ता सगडीसागडं मोयवेइ, ताणसे धणे सत्थवाहे महत्थं रायरिहं पाहुडं || श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित ||
For Private And Personal
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
||गण्हइ त्ता बहुपुरिसेहिं सद्धि संपरिवुडे अहिच्छतं नयरं मझूमझेणं अणुप्पविसइ जेणेव कणगकेऊ राया तेणेव उवागच्छति करयल|| जाव वद्धावेइ,तं महत्थं पाहडं उवणेइ,तए णं से कणगकेऊराया हट्टतुटु० धणस्स सत्थ्वाहस्सतं महत्थं जाव पडिच्छइ त्ता धण्णं सत्थवाहं सकारेइ सम्माणेइत्ता उस्सुकं वियरति त्ता पडिविसजेइ भंडविणिमयं करेइत्ता पडिभडं गेण्हति त्ता सुहंसुहेणं जेणेव|| चंपानयरी तेणेव उवागच्छति त्ता मित्तनाति० अभिसमन्नागते विपुलाई माणुस्सगाई जाव विहरति, तेणं कालेणं० थेरागमणं धण्णे धर्म सोच्चा जेट्ठपुतं कुडुंबे ठावेता पव्वइए एक्कारस सामाइयाइयाति अंाति बहूणि वासाणि जाव मासियाए सं० अन्नतरेसु देवलोएसु देवत्ताए उववन्ने महाविदेहे वासे सिझिहिति जाव अंतं करेति, एवं खलु जंबू! समणेणं भगव्या महावीरणं पन्नसमस्स नायझयणस्स अयमढे पण्णत्ते तिबेमि ॥११॥ इति नंदिफलज्झयणं १५॥
जति णं भंते! स०भ० म०पन्नरसमस्स नायज्झ्यणस्स अयमढे ५० सोलसमस्सणंणायज्झयणस्सणं सम० भग० महा० के अटे पं०?, एवं खलु जंबू! तेणं कालेणं० चंपा नाम नयरी होत्या, तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसिभाए सुभूमिभागे उजाणे होत्था, तत्थ णं चंपाए नयरीए तओ माहणा भातरो परिवसंति, तं०-सोमे सोमदत्ते सोमभूती अड्डा जाव रिउव्वेद जाव सुपरिनिट्ठिया, तेसिंणं महाणाणं तओ भारियातो होत्था, तं०- नागसिरी भूयसिरी जक्खसिरी सुकुमाल जाव तेसिंणं माहणाणं इट्ठाओ० विपुले माणुस्सए जाव विहरंति, तते णं तेसिंमाहणाणं अन्नया कयाई एगयओ समुवागयाणं जाव इमेयारुवे मिहो कहासमुल्लावे | # શ્રીમાતાધર્મથામ |
पू. सागरजी म. संशोधित
For Private And Personal
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatram.org
Acharya Sh Kailashsagarsun Gyanmandir
समुप्पज्जित्था एवं खलु देवाणुप्पिया! अहं इमे विपुल धणे जावसावतेजे अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकाम भोत्तुं पकामं परिभाएउ त सेयं खलु अम्हं देवाणु० अन्नभन्नरस गिहेसु कल्लाकलिं विपुलं असणं० उवक्खडेउं २ परिभुंजमाणाणं विहरित्तए, अन्नमन्नस्स एयमटुं पडिसुणेति, कल्लाकलिं अन्नमन्नस्स गिहेसु विपुलं असणं० उवक्खडावेंति त्ता परि जमाणा विहरंति, तते णं तीसे नागसिरीए माहणीए अन्नदा भोयणवारए जाते यावि होत्था, तते णं सा नागसिरी विपुलं असणं ४ उवक्खडेति त्ता एगं महंसालतियं तित्तालाअंबहुसंभारसंजुत्तं हावगाढं उवक्खडावेति, एगं बिंदुयं करयलंसि आसाएइ तं खारं कडुयं अक्खजं अभोज विसब्भूयं जाणित्ता एवं व०- धिरत्थु णं मम नागसिरीए अहन्नाए अपुण्णाए दूभगाए दूभगसत्ताए दूभगणिंबोलियाए जीए णं मए सालएि बहुसंभारसंभिए नेहावगाढे उवक्खडिए सुबहुदव्वक्खएणं, नेहक्खए य कए, तं जतिणं ममं जाउयाओ जाणिस्संति तोणं मम खिसिस्संति तं जावताव ममं जाउयाओ ण जाणंति ताव मम सेयं एयं सालतियं तित्तालाउ बहुसंभारणोहकयं एगते गोवेत्तए अन्न सालइयं महरालाउयं जाव नेहावगाढ उवक्खडेत्तए, एवं संपेहेति त्तातं सालतियं जाव गोवेइ, अन्नं सालतियं महरालाउयं उवक्खडेइ, तेसिं माहणाणं ण्हायाणं जाव सुहासणवरगयाणं तं विपुलं असणं० परिवेसेति, तते णं ते माहणा जिभितभुत्तुत्तरागया समाणा आयंता चोक्खा परमसुइभूया सकम्भसंघउत्ता जाया यावि होत्था, तते णं ताओ माहणीओ व्हायाओ जाव विभूसियाओ तं विपुलं असणं० आहारेंति त्ता जेणेव मयाइं २ गेहाई तेणेव उवा त्ता सक्कम्मसंपउत्तातो जायातो।११२तेणं कालेणं० धमधोसा नाम थेरा बहुपरिवारा | ॥ श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsur Gyanmandir
जेणेव चंपा नाम नगरी जेणेव सुभूमिभागे उज्जाणे तेणेव उवा०त्ता अहापडिरुवंजाव विहरंति, परिसा निग्गया, धम्मो कहिओ, परिसाll पडिगया, ताए णं तेसिंधमधोसाणं राणं अंतेवासी धम्मरुई नाम अणगारे ओराले जाव तेउलेस्से मासंमासेणं खममाणे विहरति, तते णं से धमरूई अणगारे मासखभणपारणगंसि पढमाए पोरिसीए सझायं करेइ त्ता बीयाए पोरसीए एवं जहा गोयमसामी तहेव उग्गाहेति त्ता तहेव धमधोसंथे आपुच्छइ जाव चंपाए नयरीए उच्चनीयमज्झिमकुलाइजाव अडमाणे जेणेव नागसिरीए माहणीए गिहे तेणेव अणपविवे, तते णं सा नागसिरी माहणी भरुई एजमाणं पासति त्ता तस्स सालइयस्म तितकडुयस्स बहु० हा० निसिरणद्वयाए उद्वेति त्ता जेणेव भत्तघरे तेणेव उवा० तातं सालतियं तितकडुयं च बहु० नेह० धम्मरुइस्स अणगारस्स पडिग्गहंसि सव्वमेव निसिरइ, तते णं से धम्मरुई अणगारे अहापजत्तमितिकट्ठ णागसिरीए माहणीए गिहातो पडिनिक्खमति त्ता चंपाए नगरीए मझमझेणं पडिनिक्खमति त्ता जेणेव सुभूमिभागे उज्जाणे तेणेव उवागच्छति त्ता जेणेव धम्मघोसा थे। तेणेव उवागच्छइ त्ता धमधोसस्स अदूरसामंते अन्नपाणं पडिदंसेइ त्ता अन्नपाणं पडिलेहेइ त्ता अन्नापाणं करयलंसि पडिदंसेति, तते णं ते धम्मघोसा थे। तस्स सालइतस्स नेहावगाढस्स गंधेणं अभिभूया समाणा ततो सालझ्यातो नेहावगाढाओ एगं बिंदुगं गहाय करयलंसि आसादेति, तित्तगंखारं कडुयं अखजं अभोजं विसभूयं जाणित्ता धम्मई अणगारं एवं वदासी जति णं तुभं देवाणु०! एयं सालवं जाव नेहावगाद आहारेसि तो णं तुमं अकाले चेव जीवितातो ववरोविज्जसितं माणं तुम देवाणु०! इमं सालतियं जाव आहारेसि,माणं तुम अकाले ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित ||
For Private And Personal
Page #202
--------------------------------------------------------------------------
________________
arMahavir Jaindaadana Kendra
a Shri Kailashsagarsuri Gyerandir
चैव जीविताओ ववरोविज्जसि, तं गच्छ णं तुम देवाणु०! इमं सालतियं एगंतमणावाए अच्चिते थंडिले परिढुवेहि त्ता अन्न फासुय एसणिजं अस० पडिगाहेता आहारं आहारेहि, तते णं से धमई अणगारे धमधोसेणं थेरेणं एवं वुत्ते समाणे धमघोसस्स थेरस्स अंतियाओ पडिनिक्खमति त्ता सुभूमिभागउज्जाणाओ अदूरसामंते थंडिल्लं पडिलेहेति त्ता ततो सालइयातो एगं बिंदुगं गहे त्ता थंडिलंसि निसिरति, तते णं तस्स सालतियस्स तितकडुयस्स बहु० नेहावगाढस्स गंधेणं बहूणि पिपीलिगासहस्साणि पाउ० जा जहा य णं पिपीलिया आहारेति सा तहा अकाले चेव जीवितातो ववरोविजति, तते णं तस्स धम्मरुइस्स अणगारस्स इमेयारुवे अब्भतिथए० जइ ताव इमस्स सालतियस्स जाव एगंमि बिंदुगंमि पक्खित्तंभि अणेगातिं पिपीलिकासहस्साई ववरोविजंति तं जति णं अहं एयं सालइयं थंडिल्लंसि सव्वं निसिरामि तते णं बहूणं पाणाणं० वहकणं भविस्सति तं सेयं खलु ममेयं सालइयं जाव गाढं सयमेव आहारेत्तए, मम चेव एएणं सरीरेणं णिज्जाउत्तिकटु एवं संपेहेति त्ता मुहपोत्तियं पडिलेहेति त्ता ससीसोवरियं कायं पमज्जेति त्ता तं सालइयं तितकडुयं बहु० नेहावगाढं बिलमिव पन्नगभूतेणं अप्पाणेणं सव्वं सरीरकोटुंसि पक्विवति, तते णं तस्स धम्मरुइस्स तं सालइयं जाव नेहावगाढं आहारियस्स समाणस्स मुहुत्तंतरेण परिणममाणंसि सरीरगंसि वेयणा पाउब्भूता उज्जाला जाव दुरहियासा, तते णं से धम्मरुची अणगारे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिजमितिकटु आयरभंडगं एगंते ठवेइ त्ता थंडिल्लं पडिलेहेति त्ता दब्भसंथारगं संथारेइ त्ता दब्भसंथारगं दुरुहति त्ता पुरत्याभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं० एवं व०- नमोऽत्थु णं अहंताणं जावं ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संपत्ताणं णमोऽत्यु णं धम्मघोसाणं थेराणं मम धम्मायरियाणं धम्मोवएसगाणं, पुव्विंपि णं भए धम्मघोसाणं थेराणं अंतिए सव्वे | पाणातिवाए पच्चक्खाए जावज्जीवाए जाव परिग्गहे, इयाणिंपिणं अहं तेसिं चेव भगवंताणं अंतियं सव्वं पाणाति० पच्चक्खामि जाव परिग्गहं पच्चक्खामि जावज्जीवाए, जहा खंदओ जाव चरिमेहिं उस्सासनीसासेहिं वोसिरामित्तिकट्टु आलोइयपडिक्कंते समाहिपत्ते कालगए, तते णं ते धम्मघोसा थेरा धम्मरूइं अणगारं चिरंगयं जाणिता समणे निग्गंथे सहावेंति ता एवं व०- एवं खलु देवाणु० ! धम्मरुइस्स अणगारस्स मासखमणपारणगंसि सालइयस्स जाव गाढस्स णिसिरणट्टयाए बहिया निग्गते चिरावेति तं गच्छह णं तुब्भे | देवाणु० ! धम्मरुइस्स अणगारस्स सव्वतो समंता मग्गणगवेसणं करेह, तते णं ते समणा निग्गंथा जाव पडिसुर्णेति त्ता धम्मघोसाणं थेराणं अंतियाओ पडिनिक्खमंति त्ता धम्मरुइस्स अणगारस्स सव्वओ समंता मग्गणगवेसणं करेमाणा जेणेव थंडिल्लं तेणेव उवागच्छंति त्ता धम्मरुइयस्स अणगारस्स सरीरगं निष्पाणं निच्चेट्टं जीवविष्पजढं पासंति त्ता हा हा अहो अकज्जमितिकट्टु धम्मरुइस्स अणगारस्स परिनिव्वाणवत्तियं काउस्सग्गं करेंति, धम्मरुइयस्स आयारभंडगं गेण्हति त्ता जेणेव धम्मघोसा थेरा तेणेव उवागच्छंति त्ता गमणागणणं पडिक्कमंति त्ता एवं व०- - एवं खलु अम्हे तुब्भं अंतियाओ पिडिनिक्खमामो ता सुभूमिभागस्स उ० परिपेरंतेणं धम्मरुइस्स अणगारस्स सव्वं जाव करेमाणा जेणेव थंडिल्ले तेणेव उवा० ता जाव इहं हव्वभागया, तं कालगए णं भंते! धम्मरुई अणगारे इमे से आयारभंडए, तते णं ते धम्मघोसा थे। पुव्वगए उवओगं गच्छति ता समणे निग्गंथे निग्गंथीओ य सहावेंति ता एवं व०- एवं खलु अज्जो ! मम
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
१९१
पू. सागरजी म. संशोधित
For Private And Personal
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
|अंतेवासी धम्माची नाम अणगारे पगइभद्दए जाव विणीए मासंमासेणं अणिक्खित्तेणं तवोकम्मेणं जाव नागसिरीए माहणीए गिहे || अणुपविटे, तए णं सा नागसिरी माहणी जाव निसिरइ, तए णं से धम्मरुई अणगारे अहापज्जत्तमितिकटु जाव कालं अणवकंखभाणे विहरति, सेणं धम्मरुई अणगारे बहूणि वासाणि सामन्नपरियागं पाउणिता आलोइयपडिरते समाहिपत्ते कालमासे कालं किच्चा उड्ढे सोहम्मजाव सव्वसिद्ध महाविमाणे देवत्ताए उववाने, तत्थ्णं अजहण्णमणुकोसेणं तेत्तीसंसागरोवमाई ठिती पन्नत्ता, तत्थ धम्मरुइस्सवि देवस्स तेत्तीसं सागरोवमाई ठिती पण्णत्ता, से णं धम्मरुई देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिन्झिहिति ११३। तं धिरत्यु णंअज्जो! णागसिरीए माहणीए अधन्नाए अपुन्नाए जावणिंबोलियाए जाए णंतहारुवेसाहू० धम्मरुई अणगारे मासखभणपारणगंसि सालइएणं जाव गाढेणं अकाले चेव जीवितातो ववरोविए, तते णं ते समणा निगंथा धम्मघोसाणं थेराणं अंतिए एतमढे सोच्चा णिसम्म चंपाए सिंघाडगतिगजाव बहुजणस्स एवमातिक्खंति धिरत्थु णं देवा०! नागसिरीए माहणीए जाव णिंबोलियाए जाए णं तहारुवे साहू साहुरुवे सालतिएणं जीवियाओ ववरोविए, तए णं तेसिं समणाणं अंतिए एयमढे सोच्चा णिसम्म बहुजणो अन्नमन्नस्स एवमातिक्खति एवं भासति धिरत्थु णं नागसिरीए माहणीए जाव जीवियाओ ववरोविते, तते णं ते माहणा चंपाए नयरीए बहुजणस्स अंतिए एतमटुं सोच्चा निसम्म आसुरुत्ता जाव मिसिमिसेमाणा जेणेव नागसिरी माहणी तेणेव उवागच्छंति त्ता णागसिरी माहणी एवं वदासी हंभो! नागसिरी! अपस्थ्यिपस्थिए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे धिरत्थु णं तव अधन्नाए जावणिंबोलियाते जाए णं तुवे| ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmand
तहारुवे साहू साहुरुवे मासखमणपारणगंसि सालतिएणं जाव ववरोविते, उच्चावएहिं अक्कोसणाहिं अक्कोसंति उच्चावयाहिं उद्धंसणाहि||| उद्धंसेंति उच्चावयाहिं णिब्भत्थणाहिं णिब्भत्थंति उच्चावयाहि णिच्छोडणाहिं निच्छोडेंति तज्जेति तालेति तासयातो गिहातो निच्छुभंति, तते णं सा नागसिरी सयातो गिहातो निच्छूढा समाणी चंपाए नगरीए सिंघाडगतियचउक्कचच्चरचउम्मुह० बहुजणेणं हीलिजमाणी खिंसिजमाणी निदिजमाणी गरहिजमाणी तजिजमाणी पव्वहिज्जमाणी धिक्कारिजमाणी थुक्कारिज्जमाणी कत्थई ठाणं वा निलयं वा अलभमाणी २ दंडीखंडनिवसा खंडमल्लयखंडघडगहत्थगया फुट्टहडाहडसीसा मच्छियाचडगरेणं अन्निजमाणमग्गा गेहंगेहेणं देहंबलियाए वित्ति कप्पेमाणी विहरति, तते णं तीसे नागसिरीए माहणीए तब्भवंसि चेव सोलस रोयायंका पाउब्भूया, तं०-सासे कासे जोणिसूले जाव कोढे, तए णं सा नागसिरी माहणी सोलसहिं रोयायंकेहिं अभिभूता समाणी अदुहट्टवसट्टा कालमासे कालं किच्चा छट्ठीए पुढवीए उकोसेणं बावीससागरोवमहितीएसु नरएसु नेरइयत्ताते उववन्ना, साण तओऽणंतरंसि उव्वट्टिता मच्छेसु उववन्ना, तत्थ/ णं सत्थवज्झा दाहवईतिए कालमासे कालं किच्चा अहेसत्तमीए पुढवीए उक्कोसाए तित्तीसंसागरोवमहितीएसु नेरइएसु उववन्ना, सा णं ततोऽणंतरं उव्वट्टिता दोच्चपि मच्छेसु उववज्जति, तत्थविय णं सत्यवझा दाहवतीए दोच्चंपि अहेसत्तमीए पुढवीए उक्कोसं तेत्तीससागरोवमहितीएसु नेरइएसु उववजति, साणं तओहिंतो जाव उव्वट्टित्ता तच्चपि मच्छेसु उववन्ना, तत्थविय णं सत्थवज्झा जाव कालं किच्चा दोच्चंपिछट्ठीए पुढवीए उच्छोसेप्य० तओऽणंतरं उव्वट्टिता नरएसएवं जहा गोसाले तहा नेयव्वं जावरयणप्पभाए,सत्तसु ॥ श्रीज्ञाताधर्मथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shin Kalashsagarsuri Gyanmandir
उववन्ना, ततो उव्वट्टित्ता जाव इमाई खहयरविहाणाई जाव अदुत्तरं च णं खरबायरपुढविकाइयत्ताते० तेसु अणेगसतसहस्सखुत्तो|| ||११४/साणंतओऽणंतरं उव्वहिता इहेव जंबुद्दीवे दीवे भारहे वासे चंपाए नयीए सागरदत्तस्ससत्थवाहस्स भदाए भारियाए कुच्छिसि दारियत्ताए पच्चायाया, त्ते णंसा भद्दा सत्थवाही नवण्हं भासाणंदारियं पयाया सुकुमालकोमलियं गयतालुयसमाणं, तीसेदारियाए निव्वत्ते बारसाहियाए अम्मापियरो इमं एतारुवं गोनं गुणनिष्फन नामधेनं करेंतिजम्हाणं अहं एसा दारिया सुकुमाला गयतालुयसमाणा तं होउ णं अहं इभीसे दारियाए नामधेज्जे सुकुमालिया, तते णं तीसे दारियाए अम्मापितरो नामधेज करेंति सूमालियत्ति, तए णं सा सूमालिया दा० पंचधाईपरिग्गहीया तं० खीरधाईए जाव गिरिकंदरमल्लीण इव चंपकलया निव्वाए निव्वाघायंसि जाव परिवड्डइ, त्ते णं सा सूमालिया दारिया उम्मुक्कबालभावा झाव रुवेण या जोव्वणेण य लावण्णेण य उचिठ्ठा उक्किट्ठसरीरा जाता यावि होत्था ।११५।। तत्थ् णं चपाए नयरीए जिणदत्ते नाम सत्थवाहे अड्डे०, तस्स णं जिणदत्तस्स भद्दा भारिया सूमाला इट्टा जाव माणुस्सए कामभोए पच्चणुब्भवमाणा विहरति, तस्स णं जिणदत्तस्स पुत्ते भद्दाए भारियाए अत्तए सागरए नाभं दारए सुकुमाले जाव सुरूवे, तते णं से जिणदत्ते सत्थवाहे अन्नदा कदाई सातो गिहातो पडिनिक्खमति त्ता सागरदत्तस्स गिहस्स अदूरसामंतेणं वीतीवयइ इमंच णं सूमालिया दारिया हाया चेडियासंघपरिवुडा उप्पिं आगासतलंसि कणगतेंदूसएणं कीलेमाणी २ विहरति, तते णं से जिणदत्ते सत्थवाहे सूमालियं दारियं पासति त्ता सूमालियाए दारिया। रुवे य० जायविम्हए कोडुंबियपुरिसे सद्दावेति त्ता एवं ३० -एस णं देवा०! कस्स दारिया किं ॥ श्रीज्ञानाधर्मकथाङ्गम् ॥
१९४
पू. सागरजी म. संशोधित
For Private And Personal
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
|| वाणामधेज से?, तते गं ते कोडुबियपुरिसा जिणदत्तेण सत्थवाहेणं एवं वुत्ता सभाणा हट्ठ० करयल जाव एवं वयासी एस णं||
देवाणु०! सागरदत्तस्स सत्थवाहस्स धूया भद्दाए अत्तया सूमालिया नाम दारिया सुकुमालपाणिपाया जाव उक्किट्ठा०, तते णं से जिणदत्ते सत्थवाहे तेसिं कोडुंबियाणं अंतिए एयभट्ट सोच्चा जेणेव सए गिहे तेणेव उवा० त्ता हाए जाव मित्तनाइपरिवुडे चंपाए० जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छइ, तए णं सागरदत्ते सत्थवाहे जिणदतं सत्थवाहं एजमाणं पासइ त्ता आसणाओ अब्भुढे त्ता आसणेणं उवणिमंतेति त्ता आसत्थं वीसत्थं सुहासणवरगयं एवं क्यासी भण देवाणुप्पिया! किमागमणपओयणं?, तते णं से जिणदत्ते सत्थवाहे सागरदत्तं सत्थवाह एवं क्यासी एवं खलु अहं देवा०! तव धूयं भद्दाए अत्तियं सूमालियं सागरस्स भारियत्ताए वरेमि, जति णं जाणाह देवा०! जुत्तं व पत्तं वा सलाहणिजं वा सरिसो वा संजोगो ता दिजउ णं सूमालिया सागरस्स, तते णं देवा०! किं दलयामो सुकं सूमालियाए?, तए णं से सागरदत्ते तं जिणदत्तं एवं व्यासी एवं खलु देवा०! सूमालिया दारिया मम एगा एगजाया इट्ठा जाव किमंगपुणपासणयाए? नोखलु अहं इच्छामि सूमालियाए दारियाए खणमवि विप्पओगं, तंजति णं देवाणुप्पिया!सागरदारए मम घरजामाउए भवति तो णं अहं सागरस्सदारगस्स सूमालियंदल्यामि, तते णं से जिणदत्ते सत्थवाह सागरदत्तेणं सत्थवाहेणं एवं वुत्ते सभाणे जेणेव सए गिहे तेणेव उवागच्छइ त्ता सागरदारगं सदावेति त्ता एवं व० - एवं खलु पुत्ता! सागरदत्ते स० मम एवं क्यासी एवं खलु देवा०! सूमालिया दारिया इट्टा तं चेव तं जति णं सागरदारए मम प्रजामाउए भवइ ता दलयामि, तते णं से सागरए दारए ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
|| जिणदत्तेणं सत्थवाहेणं एवं वुत्ते समाणे तुसिणीए०, तते णं जिणदत्ते स० अन्नदा कदाई सोहणंसि तिहिकरणे विउलं असणं०| उवक्खडावेति त्ता मित्तणाइ० आमतेइ जाव सम्माणित्ता सागरं दारगं हायं जाव सव्वालंकारविभूसियं करेइ त्ता पुरिससहस्सवाहिणि सीयं दुरूहावेति त्ता मित्ताइ जाव संपरिवुडे सव्विड्डीए सातो गिहाओ निगच्छति ना चंपानयरि मझमझेणं जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छति त्ता सीयाओ पच्चोरुहति त्ता सागरगं दारगं सागरदत्तस्स सत्थ० उवणेति, तते णं सागरदत्ते सत्थवाहे विपुल असणं० उवक्खडावेइ त्ता जाव सम्भाणेता सागरगं दारगं सूमालियाए दारियाए सद्धिं पट्टयं दुरुहावेइ त्ता सेयापीतएहिं कलसेहिं| मज्जावेति त्ता होमं करावेति तासागरं दारयं सूमालियाए दारियाए पाणिं गेण्हाविंति।११६। तते णं सागरदारए सूमालियाए दारि० इमं| एयारुवं पाणिफासं पडिसंवेदेति से जहानाभए असिपत्तेइ वा जाव मुमुरेइ वा इतो अणिद्वतराए चेव पाणिफासे पडिसंवेदेति, तते णं सागरए अकामए अवसव्वसे तं मुहुत्तमित्तं संचिति, तते णं से सागरदत्ते सत्थवाहे सागरस्स दारगस्स अम्मापियरो भित्तणाइ विउलं असणं० पुप्फवत्थ जाव सम्भाणेत्ता पडिविसज्जति, तते णंसागरए दारए सूमालिया। सद्धिं जेणेव वासघरे तेणेव उवा०त्ता सूमालियाए दारियाए सद्धिं तलिगंसि निवजइ, तते ण ते सागरए दा० सूमालियाए दा० इमं एयारूवं अंगफासं पडिसंवेदेति, से जहानामए असिपत्तेइ वा जाव अमणामयरागं चेव अंगफासं पच्चणुब्भवमाणे विहरति, तते णं से सागरए अंगफासं असहमाणे अवसव्वसे मुहुत्तमित्तं संचिट्ठति, तते णं से सागरदारए सूमालियंदारियं सुहपसुत्तं जाणित्ता सूमालियाए दारियाए पासाउ उद्वेति त्ता जेणेव सए। ॥ श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
सयणिज्जे तेणेव उवा०त्ता सयणीयंसि निवजइ, तते णं सूमालिया दारिया तओ मुहुत्तरस्स पडिबुद्धा सभाणी पतिवया पइमणुरत्ता पतिं पासे अपस्समाणी तलिगाउ उठेति त्ता जेणेव से सयणिजे तेणेव उवागच्छति त्ता सागरस्स पासे णुवज्जइ, तते णं से सागरदारए सूमालियाए दारि० दुच्चंपि इमं एयारुवं अंगफासं पडिसंवेदेति जाव अकामए अवसव्वसे मुहुत्तमित्तं संचिट्ठति, तते णं से सागरदारए
सुहपसुत्तं जाणित्ता सयणिजाओ उद्वेइत्ता वासघरस्सदार विहाडेति त्तामारामुक्केविव काए जामेव दिसिंपाउन्भूए तामेव दिसिं पडिगए । ११७। तते णं सूमालिया दारिया ततो मुहत्तंतरस्स पडिबुद्धा पतिवया जाव अपासमाणी सयणिजाओ उद्वेति सागरस्स दा० सव्वतो समंता मग्गणगवेसणं करे माणी २ वासघरस्स दारं विहाडियं पासइ त्ता एवं ३०- गए से सागरेत्तिक ओहयमणसंकल्या जाव झियायइ,त्ते णंसा भद्दा सत्यवाही कल्लं पाउ० दासचेडियं सहावेति त्ता एवं व०- गच्छह णं तुम देवाणुप्पिए! वहुवरस्समुहसोहणियं उवणेहि, त्ते सादासचेडी भद्दाए एवं वुत्ता समाणी एयभटुं तहत्ति पडिसुणेति, मुहधोवणियं गेण्हतित्त जेणेव वासघरे तेणेव उवागच्छति त्ता सूमालियंदारियं जाव झियायमाणि पासति त्ता एवं व०- किन्नं तु देवाणु०! ओहयमणसंकप्या जाव झियाहिसि?, तते णं सा सूमालिया दारिया तं दासचेडीयं एवं ३०-एवं खलु देवा०! सागरए दारए मम सुहपसुत्तं जाणित्ता मम पासाओ उद्देति त्ता वासघरदुवारं अवगुण्डति जाव पडिगए, तते णं ततो अहं भुहुत्तरस्स जाव विहाडियंपासामि, गए णं से सागरएत्तिकट्ट ओहयमण जाव झियायामि, तते णं सादासचेडीसूमालियाए दारि० एयभटुं सोच्चा जेणेव सागरदत्ते तेणेव उवागच्छइ त्तासागरदत्तस्स ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
१९७
पू. सागरजी म. संशोधित
For Private And Personal
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiram.org
Ashane Shri Kailashsagarsun Gymandir
एयभटुं निवेएइ, तते णं से सागरदत्ते दासचेडीए अंतिए एयभटुं सोच्चा निसम्म आसुरुते जेणेव जिणदत्तसत्थवाहगिहे तेणेव उवा० त्ता जिणदत्तं एवं व० -किण्ण देवाणुप्पिया! एवं जुत्तं वा पत्तं वा कुलाणुरुवं वा कुलसरिसं वा जन सागरदारए सुभालियं दारियं अदिट्ठदोसं पइवयं० विष्पजहाय इहभागओ, बहूहि खिज्जणियाहि य रुंटणियाहि य उवालभति, तए णं जिणदत्ते सागरदत्तस्स एयभटुं सोच्चा जेणेव सागरए दारए तेणेव उवा० ता सागरयं दास्यं एवं व०-दुहुणं पुत्ता! तुमे क्यं सागरदत्तस्स गिहाओ इहं हव्वमागते, तेणं गच्छह णं तुमं पुत्ता! एवमवि गते सागरदत्तस्स गिह, तते णं से सागरए जिणदत्तं एवं व० -अवियातिं अहं ताओ! गिरिपडणं वा तरुपडणं वा मेरुपडणं वा जलप्पवेसंवा विसभक्खणं वा वेहाणसंवा सत्थोवाडणं वा गिद्धापिटुं वा पव्वज वा विदेसगमणं वा अब्भुवगच्छिज्जामि नो खलु अहं सागरदत्तस्स गिहं गच्छिज्जा, तते णं से सागरदत्ते सत्थवाहे कुटुंतरिए सागरस्स एयमढे निसामेति त्ता लजिए विलीए विड्डे जिणदत्तस्स गिहातो पडिनिक्खमइ जेणेव सए गिहे तेणेव उवा० त्ता सुकुमालियंदारियं सहावेइ त्ता अंके निवेसेइ त्ता एवं व० - किण्णं तव पुत्ता! सागरएणं दारएणं मुक्का?, अहं गं तुमं तस्स दाहामि जस्स णं तुम इट्टा जाव मणामा भविस्ससित्ति सूमालियंदारियं ताहिं इटाहिं वग्गूहि समासासेइ त्ता पडिविसज्जेइ, तए णं से सागरदत्ते सत्थ० अन्नया उप्पिं आगासतलगंसि सुहनिसण्णे रायमग्गं ओलोएमाणे २ चिट्ठति, तते णं से सागरदत्ते एगं महं दमगपुरिसं पासइ दंडिखंडनिवसणं खंडगमल्लगघडगहत्थगयं मच्छियासहस्सेहिं जाव अन्निजमाणभन्गं, तते णं से सागरदत्ते कोडंबियपुरिसे सद्दावेति त्ता एवं व० -तुब्भे णं देवा०! एयं दमगपुरिसं ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| विउलेणं असण० पलोभेहि ता गिहं अणुष्पवेसेह त्ता खंडगमल्लगं खंडघडगं तं एगंते एडेह त्ता अलंकारियकम्मं कारेह ता पहायं | कयबलि० जाव सव्वालंकारविभूसियं करेह त्ता मणुण्णं असणं० भोयावेह त्ता मम अंतियं उवणेह, तए णं कोडुंबियपुरिसा जाव पडिसुर्णेति त्ता जेणेव से दमगपुरिसे तेणेव उवा० त्ता तं दमगं असण० उवप्पलोभेंति ता सयं गिहं अणुपवेसिंति ता तं खंडगमल्लगं खंडगघडंग च तस्स दमगपुरिसस्स एगंते एडंति, तते णं से दमगे तं खंडमल्लंगसि खंडघडगंसि य एगंते एडिज्जमाणंसि महया २ सद्देणं आरसति, नए णं से सागरदत्ते तस्स दमगपुरिसस्स तं महया २ आरसियस सोच्चा निसम्म कोडुंबियपुरिसे एवं व०- किण्णं देवाणु० ! | एस दमगपुरिसे महया २ सद्देणं आरसति?, तते णं ते कोडुंबियपुरिसा एवं व० -एस णं सामी ! तंसि खंडमल्लगंसि खंडघडगंसि य एगंते | एडिज्जमाणंसि महया २ सद्देणं आरसद्दं, तते गं से सागरदत्ते सत्थ ते कोडुंबियपुरि से एवं व० मा णं तुब्भे देवा! एयस्स दमगस्स तं खंड जाव एडेह पासे ठवेह जहा णं पत्तियं भवति, तेवि तहेव ठावेंति, तए णं ते कोडुंबियपुरिसा तस्स दमगस्स अलंकारियकम्मं करेंति त्ता सयपागसहस्सपागेहिं तिल्लेहिं अब्भंगति अब्भंगिए समाणे सुरभिगंधुव्वट्टणेणं गायं उव्वहिंति त्ता उसिणोदगगंधोदएणं सीतोदगेणं ण्हाणेति पम्हलसुकुमाल गंधकासाईए गायाई लूहंति ता हंसलक्खणं पट्टा प्र० पडग) साडगं परिहंति त्ता सव्वालंकारविभूसियं करेंति ता विउलं असणं० भोयावेंति त्ता सागरदत्तस्स उवणेन्ति, तए णं सागरदत्ते सूमालियं दारियं ण्हायं जाव सव्वालंकारभूसियं करिता तं दमगपुरिसं एवं व्०- एस णं देवा० मम धूया इट्ठा० एयं णं अहं तव भारियत्ताए दलामि भद्दियाए भद्दतो भविज्जासि, तते गं
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
१९९
For Private And Personal
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
|से दमगपुरिसे सागरदत्तस्स एयमटुं पडिसुणेति त्ता सूमालियाए दारियाए सद्धिं वासरं अणुपविसति सूमालियाए दा० सद्धिं तलिगंसि निवजइ, तते णं से दमगपुरिसे सूमालिया। इमं एयारुवं अंगफासं पडिसंवेदेति, सेसं जहा सागरस्स जाव सयणिज्जाओ अब्भु(प्र० पच्चु )तुति ना वासघराओ निग्गच्छति त्ता खंडभल्लगं खंडधडं च गहाय मारामुक्केविव काए जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए, तते णं सा सूमालिया जाव गए णं से दमगपुरिसेत्तिकटु ओहयमण जाव झियायति ११८। तते णं सा भदा कल्लं पाउ० दासचेडिं सदावेति त्ता एवं वयासी जाव सागरदत्तस्स एयभट्ट निवेदेति, तते णं से सागरदत्ते तहेव संभंते समाणे जेणेव वासहरे तेणेव उवा० ता सूमालियंदारियं अंके निवेसेति त्ता एवं ३०-अहो णं तुमं पुत्ता! पुरापोराणाणं जाव पच्चणुब्भवभाणी विहरसि तं माणं तुम पुत्ता! ओहयमण० झियाहि तुभं पुत्ता! मम महाणसंसि विपुलं असणं० जहा पुट्टिला जाव परिभाएमाणी विहराहि, तते णं सा सूमालिया दारिया एयमद्वं पडिसुणेति त्ता महाणसंसि विपुलं असणं जाव दवावेमाणी विहरइ। तेणं कालेणं० गोवालियाओ अजाओ बहुस्सुयाओ एवं जहेव तेयलिणाए सुव्वयाओ तहेव सभोसड्ढाओ तहेव संघाडओ जाव अणुपविढे तहेव जाव सूमालिया पडिलाभिता एवं वदासी एवं खलु अजाओ! अहं सागरस्स अणिट्ठा जाव अभणामा नेच्छइ णं सागरए मम नाम वा जाव परिभोगं वा, जस्स २ वियणं दिजामि तस्स २ वियणं अणिट्ठा जाव अमणामा भवामि, तुब्भे यणं अजाओ! बहुनायाओ एवं जहा पुट्टिला जाव उवलद्धे जे णं अहं सागरस्स दार० इट्ठा कंता जाव भवेजामि, अज्जाओ! तहेव भणंति तहेव साविया जाया तहेव चिंता तहेव सागरदत्तं सत्थवाह | ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
||आपुच्छति जाव गोवालियाणं अंतिए पव्वइया, तते णं सा सूमालिया अजा जाया ईरियासमिया जाव बंभयारिणी बहूहिं चउत्थछट्ठम ||
जाव विहरति, तते णं सा सूमालिया अज्जा अन्नया क्याई जेणेव गोवालियाओ अजाओ तेणेव उवा०त्ता वंदति नमंसति त्ता एवंव०इच्छामि णं अज्जाओ! तुब्भेहिं अब्भणुनाया सभाणी चंपाओ बाहिं सुभूमिभागस्स उजाणस्स अदूरमामंते छटुंछटेणं अणिक्खित्तेणं तवोकम्मेणं सूराभिमुही आयावेमाणी विहरित्तए, तते णं ताओ गोवालियाओ अज्जाओ सूमालियं एवं व०- अम्हे णं अजे! समणीओ निग्गंथीओ ईरियासमियाओ जावगुत्तबंभचारिणीओ नोखलु अम्हें कप्पति बहिया गामस्सजावसण्णिवेससवा छटुंजावविहरित्तए, कप्पतिणं अहं अंतो उवस्सयस्स वतिपरिक्खित्तस्स संघाडिबुद्धियाए णं समतलपतियाए आयावित्तए, तते णं सा सूमालिया गोवालिया एयभटुं नो सदहति नो पत्तियइ नो रोएति एयमटुं अ० सुभूमिभागस्स उजाणस्स अदूरसामंते छटुंछट्टेणं जाव विहरति ।११९। तत्थ णं चंपाए ललिया नाम गोही परिवसति, नरवइदिण्णवि (५)यार। अम्मापिइनिययनिम्पिवासा वेसविहारक यनिके या नाणविहअविणयप्पहाणा अड्डा जाव अपरिभूया, तत्थ णं चंपाए देवदत्ता नामं गणिया होत्था सुकुमाला जहा अंडणाए, तते णं तीसे ललियाए गोट्ठीए अन्नया पंच गोहिल्लगपुरिसा देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उजाणस्स उजाणसिरि पच्च्णुब्भवमाणा विहरंति, तत्थ् णं एगे गोहिल्लगपुरिसे देवदत्तं गणियं उच्छंगे धरति एगे पिट्ठओ आयवत्तं धरेइ एगे पुष्फपूरयं रएइ एगे पाए रएइ एगे चामरुक्खेवं करेइ, तते णं सा सूमालिया अज्जा देवदत्तं गणियं तेहिं पंचहि गोहिल्लपुरिसेहिं सद्धिं उरालाई माणुस्सगाई भोगभोगाई ॥श्रीझानाधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #214
--------------------------------------------------------------------------
________________
Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagagun Gwyndir
भुंजमाणी पासति त्ता० इमेयारुवे संक्थ्ये समुप्पजित्था अहो णं इमा इत्थिया पुरापोराणाणं कम्माणं जाव विहरइत जति ण केई इमस्स सुचरियस्स तवनियमबंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अस्थि तो णं अहमवि आगमिस्सेणं भगवगहणेणं इमेयारूवाई उरालाई जाव विहरिज्जामित्तिकट्ट नियाणं करेति त्ता आयावणभूमिओ पच्चोरुहति । १२०॥ तते णं सा सूमालिया अज्जा सरीरबउसा साया याविहोत्था, अभिक्खणं २ हत्थे थोवेइ पाए धोवेइ सीसं धोवेइ मुहं घोवेइ थणंतराई थोवेइ कक्खंतराइं थोवेइ गोझंतराई धोवेइ जत्थ्णंठाणं वासेजंवा निसीहियं वा चेएति तत्थवियणं पुव्वामेव उदएणं अब्भुक्खइत्ता ततो पच्छा ठाणंवा० चेएति,तते णंतातो गोवालियाओ अज्जाओ सूमालियं अजं एवं ३०-एवं खलु देवा०! अज्जे अम्हे समणीओ निगंथीओ ईरियासमियाओ जाव बंभचेरधारिणीओ नो खलु कम्पति अहं सरीबाउसियाए होत्तए, तुभं च णं अजे! सरीरबाउसिया अभिक्खणं २ हत्थे धोवसि जाव ||चेदेसि,तंतुमंणं देवाणुप्पिए! तस्सठाणस्सआलोएहि जाव पडिवजाहि, ततेणंसूमालिया गोवालियाणं अजाणं एयभटुं नो आढाइ नो परिजाणति अणादायमाणी अपरिजाणमाणी विहरति, तए णंताओ अजाओ सूमालियं अजं अभिक्खणं २ हीलंति जाव परिभवंति, अभिक्खणं २ एयभट्ट निवारेंति, ततेणं तीए सूमालियाए समणीहिं निग्गंथीहिं हीलिजमाणीए जाव वारिजमाणीए इमेयारुवे अब्भथिए जाव समुष्पजित्था जया णं अहं अगारवासमझे वसामि त्या णं अहं अव्यवसा, जया णं अहं मुंडे भवित्ता पव्वइता त्या णं अहं परवसा, पुब्बिंचणं मभंसमणीओआढायंति० इयाणिं नो आदति तं सेयं खलु मम कल्लं पाउ० गोवालियाणं अंतियाओ पडिनिक्खमित्ता ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
पाडिएवं उक्स्सगं उवसंपजित्ताणं विहरित्तएत्तिकटु एवं संपेहेति त्ता कल्लं पा० गोवालियाणं अजाणं अंतियाओ पडिनिक्खमति त्ता पाडिएवं उवस्सगं उवसंपज्जित्ताणं विहरति, तते णं सा सूमालिया अज्जा अणोहट्ठिया अनिवारिया सच्छंदमई अभिक्खणं २ हत्थे थोवेइ जाव चेएति तत्थवियणं पास्त्था पासत्थविहारी ओसण्णा ओसण्णविहारी कुसीला० संसत्ता० बहूणि वासाणि सामण्णपरियागं पाउणति अद्धमासियाए संलेहणाए तस्स ठाणस्सअणालोइय अपडिकंता कालमासे कालं किच्चा ईसाणे कप्पे अण्णयरंसि विमाणंसि देवगणियत्ताए उववण्णा, तत्थेगतियाणं देवीणं नव पलिओवभाई ठिती पण्णत्ता, तत्थ्णं सूमालियाए देवीए नव पलिओवमाइंठिती पन्नत्ता १२१॥ तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे पंचालेसु जणवएसु कंपिल्लपुरे नामं नगरे होत्था वन्नओ, तत्थ् णं दुवए नामं राया होत्था वन्नओ, तस्स णं चुलणी देवी धज्जुणे कुमारे जुवराया, तए णं सा सूमालिया देवी ताओ देवलोयाओ आउक्खएणं जाव चइत्ता इहेव जंबुद्दीवे० भारहे वासे पंचालेसु जणवएसु कंपल्लिपुरे नयरे दुपयस्स रण्णो चुल्लणीए देवीए कुच्छिसि दारियत्ताए पच्चायाया, त्ते णं सा चुल्लणी देवी नवण्हं मासाणं जाव दारियं पयाया, तते णं तीसे दारियाए निव्वत्तबारसाहियाए इमं एयारुवं० नाम० जम्हा णं एस दारिया दुवयस्स रण्णो धूया चुल्लणीए देवीए अत्तिया तं होउ णं अहं इमीसे दारियाए नामधिजे दोवई, तए णं तीसे अम्मापियरो इमं एयारुवं गुण्णं गुणनिष्पन्न नामधेज करिति दोवती, तते णं सा दोवई दारिया पंचधाइपरिग्गहीया जाव गिरिकंदरमल्लीणा इव चंपगलया निवायनिव्वाधायंसि सुहंसुहेणं परिवड्डइ, तते णं सा दोवई रायवरकन्ना उम्मुक्कबालभावा जाव श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kalashsagarsen Gyarmandir
उचिट्ठसरीरा जाया यावि होत्था, तते णं तंदोवतिं रायवरकन अण्णया कयाई अंतेउरियाओ ण्हायं जाव विभूसियं करेंति त्ता दुवयस्स|| रण्णो पायवंदिउँ पेसंति, तते णं सा दोवती राय० जेणेव दुवए राया तेणेव उवागच्छइ त्ता दुवयस्सरण्णो पायग्गहणं करेति, तए णं से दुवए राया दोवतिं दारियं अंके निवेसेइ त्ता दोवईए रायवरकन्नए रुवेण य जोव्वणेण य लावण्णेण य जायविम्हए दोवई रायवरकन एवं ३०- जस्स णं अहं पुत्ता! रायस्स वा जुवरायस्स वा भारियत्ताए सयमेव दलइस्सामि तत्थ णं तुम सहिय भविजासि तते णं ममं जावज्जीवाए हिययडाहे भविस्सइतंणं अहं तव पुत्ता! अज्जयाए सयंवरं विरयामि, अज्जयाए णं तुमंदिण्णसयंवरा, जण्णं तुम सयमेव रायं वा जुवरायं वा वहिसि से णं तव भत्तारे भविस्सइत्तिकट्ट ताहिं इट्टहिं जाव आसासेह त्ता पडिविसज्जेइ ११२२॥ तते णं से दुवए राया दूयं सहावेति त्ता एवं व० - गच्छह णं तुम देवा०! बारवई नगरि तत्थ णं तुभं कण्हं वासुदेवं समुद्दविजयपामोक्खे दस दसारे बलदेवपामुक्खे पंच महावीरे उग्गसेणपामोक्खे सोलस रायसहस्से पज्जुण्णपामुक्खाओ अद्भुढ़ाओ कुमारकोडीओ संबपाभोक्खाओ सट्ठी दुइंतसाहस्सीओ वीरसेण पामुक्खाओ इक्वीसं वीरपुरिससाहस्सीओ महसेणपामोक्खाओ छप्पन्न बलवगसाहस्सीओ अन्ने य बहवे राईसरतलवरमाडंबियकोडुंबियइब्भसिडिसेणावइसत्थवाहपभिइओ करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वद्धावेहि त्ता एवं क्याहि एवं खलु देवाणुप्पिया! कंपल्लिपुरे नयरे दुवयस्सरण्णोधूयाए चुल्लणीए देवीए अत्तयाए धटुजुणकुमारस्स भगिणीए दोवईए रायवरकण्णाए सयंवरे भविस्सइ तंणं तुब्भे देवा०! दुवयं रायं अणुगिण्हेमाणा ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
२०४
पू. सागरजी म. संशोधित
For Private And Personal
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
अकालपरिहीणं चेव कंपिल्लपुरे नथरे समोसरह, तए णं से दूए करयल जाव कडु दुवयस्स रण्णो एयभटुं पडिसुणेति त्ता जेणेव सए|| गिहे तेणेव उवागच्छइ त्ता कोडुबियपुरिसे सद्दावेइ त्ता एवं व०-खिय्यामेव भो देवाणुप्पिया! चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह जाव उवट्ठति, तए णं से दूर हाते जाव अलंकार० सरीरे चाउग्घंटं आसरहं दुरुहइ त्ता बहूहिं पुरिसेहिं सन्नद्धजावगहियाऽऽउहपहरणेहि सद्धिं संपरिवुडे कंपिल्लपुरं नगरं मझूमझेणं निग्गच्छति त्त। पंचालजणवयस्स मझूमझेणं जेणेव देसप्यंते तेणेव उवागच्छइ, सुरद्वाजणवयस्समझूमझेणं जेणेव बारवती नगरी तेणेव उवागच्छइत्ता बारवई नगरि मझमझेणं अणुपविसइ त्ता जेणेव कण्हस्स वासुदेवस्स बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ त्ता चाउग्घंटं आसरह ठवेइ त्ता रहाओ पच्चोरुहति त्ता मणुस्सवागुरापरिक्खित्ते पायविहारचारेणं जेणेव कण्हे वासुदेवे तेणेव उवा० त्ता कण्हं वासुदेवं समुद्दविजयपामुक्खे य दस दसारे जाव बलवगसाहस्सीओ) करयल तं चेव जाव समोसरह, तते णं से कण्हे वासुदेवे तस्स दूयस्स अंतिए एयमढे सोच्चा निसम्म हट्ठजाव हियए तं दूयं सकारेइ सम्भाणेइ त्ता पडिविसज्जेइ, तए णं से कण्हे वासुदेवे कोडुंबियपुरिसं सद्दावेइ एवं व०- गच्छाहि णं तुमं देवाणुप्पिया! सभाए सुहम्माए सामुदाइयं भेरि तालेहि, तए णं से कोडुंबियपुरिसे करयल जाव कण्हस्स वासुदेवस्स एयमटुं पडिसुणेति त्ता जेणेव सभाए सुहम्माए सामुदाइया भेरी तेणेव उवागच्छइ त्ता सामुदाइयं भेरि महया २ सद्देणं तालेइ, तए णं ताए सामुदाइयाए भेरीए तालियाए समाणीए समुद्दविजय पामोक्खा दस दसारा जाव महसेणपामुक्खाओ छप्पण्ण बलवगसाहस्सीओ पहाया जावविभूसिया जहाविभवइड्डिस॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #218
--------------------------------------------------------------------------
________________
क्किारसमुदएणं अपेगइया हयगया जाव पायविहारचारेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति करयल जावं कण्हं वासुदेव|| जएणं विजएणं बद्धावेंति, तए णं से कण्हे वासुदेवे कोडुंबियपुरिसे सहावेति त्ता एवं० -खिय्यामेव भो! देवाणुप्पिया! अभिसेकं हत्थिरयणं पडिक्थ्येह हयगय जाव पच्चप्पिणंति, तते णं से कण्हे वासुदेवे जेणेव मज्जणधरे तेणेव उवाग० समुत्तजालाकुलाभिरामे जाव अंजणगिरिकूऽसन्निभं गयवरं नरवई दुरुढे, तते णं से कण्हे वासुदेवे समुद्दविजयपामुक्खेहिं दसहिं दसारहिं जाव अणंगसेणापामुक्खेहिं अणेगाहिं गाणियासाहस्सीहिं सद्धिं संपरिवुडे सन्निड्डीए जावखेणं पारवइनयरिमझमझेणं निग्गच्छइत्ता सुरद्वाजणयसस्स मझमझेणं जेणेव देसप्यंते तेणेव उवागच्छइ त्ता पंचालजणवयस्स मझमझेणं जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए, तए णं से दुवए राया दोच्चं दूयं सहावेइ त्ता एवं ३० -गच्छ। णं तु देवाणुप्पिया! हस्थिणारं नगरं तत्थ णं तुमं पंडुरायं सपुत्त्यं जुहिडिल्लं भीमसेणं अज्जुणं नउलं सहदेवं दुजोहणं भाइसयसमग्गं गंगेयं विदुरं दोणं जयदहं सउणीं कीवं आसत्थामं करयल जाव कट्ट तहेव सभोसरह, तए णं से दू५० एवं ३० -जहा वासुदेवे नवरं भेरी नत्थि जाव जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए, एएणेव कमेणं तच्चं दूयं चंपानयरिं, तत्थ णं तु कण्हं अंगरायं सेल्लं नंदिरायं करयल तहेव जाव समोसरह, चउत्थं दूयं सुत्तिमई नयरि, तत्थ णं तुमं सिसुपालं दमघोससुयं पंचभाइसयसंपरिवुडं करयल तहेव जाव समोसरह, पंचमगं दूयं हत्थसीसनया,तत्थ णं तुमं दमदंतं रायं करयल तहेव जावसमोसरह, छटुंदूयं महरं नयरि, तत्थ्णं तुमंधरायंकरयल जाव समोसरह, सत्तमं दूयं रायगिह नगरं, तत्थ्णं तुम ॥श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
सहदेवं जरासिंधुसुयं करयल जाव समोसरह, अट्ठमं दूयं कोडिण्णं नयरं, तत्थ्णं तुमं रुप्पि मेसगसूयं करयल तहेव जाव सभोसरह,|| नवमं दूयं विराडनयरं, तत्थ णं तुभ कियगं भाउसयसमग्गं करयल जाव समोसरह, दसमं दूयं अवसेसेसु य गामागरनगरेसु अणेगाई रायसहस्साई जाव समोसरह, तए णं से दूर तहेव निगच्छइ जेणेव गामागर जाव सभोसरह, तए णं ताई अणेगाइं रायसहस्साई तस्स दुयस्स अंतिए एयमटुं सोच्चा निसम्म हट० तं दूयं सकारेंति ना सम्माणेति त्ता पडिविसजिंति, तए णं ते वासुदेवपामुक्खा बहवे रायसहस्सा पत्तेयं २ ण्हाया सन्नद्धहत्थिखंधवरगया हयगयरह० महया भऽऽगररहपहकर० सएहि २ नगरेहितो अभिनिग्गच्छंति त्ता जेणेव पंचाले जणवए तेणेव पहारेत्थ गमणाए। १२३। तए णं से दुवए राया कोडुंबियपुरिसे सद्दावेइ त्ता एवं व० -गच्छह णं तुम देवाणु०! कंपिल्लपुरे नयरे बहिया गंगाए महानदीए अदूरसामंते एगंमहं सयंवरमंडवं रेह अणेगखंभसयसन्निविट्ठ लीलट्ठियसालभंजिआगं जाव पच्चप्पिणंति, नए णं से दुवए गया कोडुंबियपुरिसे सदावेइ त्ता एवं व्यासी खिय्यामेव भो देवाणुप्पिया! वासुदेवपामुक्खाणं बहूणं रायसहस्साणं आवासे करेह तेवि कोत्ता पच्चप्पिणंति, तए णं दुवए वासुदेवपामुक्खाणं बहूणं गयसहस्साणं आगमं जाणेत्ता पत्तेयं २ हतिथखंधजावपरिवुडे अग्धं च पजं च गहाय सविड्डिए कंपिल्लपुराओ निग्गच्छइ त्ता जेणेव ते वासुदेवपामुक्खा बहवे रायसहस्सा तेणेव उवागच्छइ त्ता ताई वासुदेवपामुक्खाई अग्धेण य पजेण य सकारेति सम्माणेइ त्ता नेसिं वासुदेवपामुक्खाणं पत्तेयं २ आवासे वियरति, तए णं ते वासुदेवपामोक्खा जेणेव सया २ आवासा तेणेव उवा० ना हथिखंधाहितो पच्चोरुहंति त्ता पत्तेयं ॥ श्रीजाताधर्मकथाङ्गम् ॥
२०७
पू. सागरजी म. संशोधित
For Private And Personal
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyamandir
खंधावारनिवेसं करेंति ना सए २ आवासे अणुपविसंति त्ता सएसु २ आवासेसु आसणेसु य सन्निसन्ना य संतुयट्टा य बहूहिं गंधव्वेहि|| य नाडएहि य उवगिजमाणा य उवणचिजमाणा य विहरंति, तते णं से दुवए राया कंपिल्लपुरं नगरं अणुपविसति त्ता विउलं असणं० उवक्खडावेइ त्ता कोडुंबियपुरिसे सहावेइ त्ता एवं ३०- गच्छह णं तुब्भे देवाणुप्पिया ! विउलं असणं० सुरं च मजं च मंसं च सीधुं च पसण्णं च सुबहुपुष्पवत्थगंधमलालंकारं च वासुदेवपाभोक्खाणं रायसहस्साणं आवासेसु साहरह, तेवि साहरंति तते णं ते वासुदेवपामुक्खा तं विउलं असणंजाव पसनंच आसाएमाण विहरंति, जिभियभुत्तुत्तरगयावियणं सभाणा आयंता जाव सुहासणवाया बहूहिं गंधव्वेहिं जाव विहरंति, तते णं से दुवए राया पुव्वावरण्हकालसमयंसि कोडुंबियपुरिसे सद्दावेइ त्ता एवं व० -गच्छह णं तुमे देवाणुप्पिया! कंपिल्लपुरे संघाडगजावपहे वासुदेवपामुक्खाण य रायसहस्साणं आवासेसु हत्थिखंधवरगया महया २ सहेणं जाव उग्धोसेमाणा २ एवं वदह एवं खलु देवाणु० कलं पाउ० दुवयस्सरण्णो धूयाए चुलणीए देवीए अत्तयाए धजणस्स भगिणीए दोवईए रायवरकण्णाए सयंवरे भविस्सइ तं तु णं देवा०! दुवयं रायाणं अणुगिण्हमाणा व्हाया जाव विभूसिया हत्थिखंधवरगया सव्वे सकोरंट० सेयवरचामर० हयगयरह० महया भडचडगरेणंजाव परिक्खित्ता जेणेव सयवरामंडवे तेणेव उवा०त्ता पत्तेयं नामकेसु आसणसु निसीयह त्ता दोवई रायकण्णं पडिवालेमाणा २ चिट्ठह, घोसणं धोसेह त्ता मम एयमाणत्तियं पच्चप्पिणह, तए णं ते कोडुबिया तहेव जाव पच्चप्पिणंति, तएणसे दुवए राया कोइंबियपुरिसे सहा त्ता एवं०-च्छह णं तुब्भे देवाण! सयंवरमंडपं | ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
२०८
पू. सागरजी म. संशोधित
For Private And Personal
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
आसियसंमजिओवलितं सुगंधवगंधियं पंचवण्णपुष्फपुंजोवयारकलियंकालागरुपवरकुंदुरुक्कतुरुक्कजावगंधवट्टिभूयं मंचाइमंचकलियं|| करेह त्तावासुदेवपामुक्खाणं बहूणं रायसहस्साणं पत्तेयं २ नामंकाई आसणाई अत्थुयपच्चत्थुयाईरएहत्ता एयमाणत्तियं पच्चप्पिणह, तेवि जाव पच्चप्पिणति, ततेणं ते वासुदेवपामुक्खा बहवे गयसहस्सा कल्लं पाउ० व्हाया जाव विभूसिया हथिखंधवरगया सकोरंट० सेयवरचामराहिं० हयगय जाव परिवुडा सव्विड्डीए जाव खेणं जेणेव सयंवरे तेणेव उवा०त्ता अपविसंति त्ता पत्तेयं २ नामंकेस निसीयंति दोवई रायवरकण्णं पडिवालेभाणा चिटुंति, तए णं से पंडुए राया कल्लं बहाए जाव विभूसिए हथिखंधवरगए सकोरंट० हयगय० कंपिल्लपुरं मझूमझेणं निग्गच्छंति जेणेव सयंवरामंडवे जेणेव वासुदेवपामुक्खा बहवे रायसहस्सा तेणेव उवा० त्ता वासुदेवपामुक्खाण करयल० वद्धावेता कण्हस्स वासुदेवस्स सेयवरचामरं गहाय उववीयमाणे चिटुति । १२४ तए णं सा दोवई रायवरकन्ना (जेणेव मजणधरे तेणेव उवागच्छइ त्ता बहाया क्यबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्यावेसाई मंगलाई वत्थाई पवर परिहिया जाव सव्वालंकारविभूसिया मजणघराओ पडिनिक्खभइ त्ता जेणेव जिणधरे तेणेव उवागच्छइ त्ता जिणधरं अणुपविसइ त्ता जिणपडिमाणं आलोए पणामं करेइ त्ता लोमहत्थ्यं परामुसइ एवं जहा सूरियाभो जिणपडिभाओ अच्चेइ ४ ) तहेव भाणियव्वं जाव धूवं डहइ त्ता जेणेव जिणधरे तेणेव उवागच्छइ त्ता जिणपडिमाणं अच्चणं करेइ वामं जाणुं अञ्चेति दाहिणं जाणु धरणियलंसि णिवेसेति त्ता तिक्खुत्तो मुद्धाणं धरणियलंसि नमेइ त्ता ईसि पच्चुण्णमति करयल जाव कट्ट एवं क्यासी नमोऽत्थुणं || ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अरिहत्ताणं भगवंताणं जाव संपत्ताणं वंदइ नमसइ त्ता जिणघराओ पडिनिक्खमति त्ता जेणेव अंतेरे तेणेव उवागच्छइ।१२५। तते णं|| तंदोवई रायवरकन्नं अंतेउरियाओ सव्वालंकारविभूसियं करेंति, किं ते? वरपायत्तणेउराजाव चेडियाचक्कवालमयहरगविंदपरिक्खित्ता अंतेउराओ पडिणिक्खमति त्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवा० ना किड्डावियाए लेहियाए सद्धि चाउग्धंट आसरहं दुरुहति, तते णं से घट्ठजणे कुमारे दोवतीए कण्णाए सारत्थं रेति, तते णं सा दोवती रायवरकण्णा कंपिल्लपुरं नयरं मझूमझेणं जेणेव सयंवरमंडवे तेणेव उवा० रहं ठवेति रहाओ पच्चोरुहति किड्डावियाए लेहियाए य सद्धिं सयंवर मंडप अणुपविसति करयल तेसिंवासुदेवपामुक्खाणं बहूणं रायवरसहस्साणं पणामं करेति, तते णंसा दोवती रायवर० एगं महं सिरिदामगंडं, किं ते? पाडलमल्लियचंपयजावसत्तच्छयाईहिं गंधद्धणिं भयंत परमसुहफासंदरिसणिज० गिण्हति, तते णं सा किड्डाविया जाव सुरूवा जाव वामहत्थेणं चिल्ललगदप्पणं गहेऊण सललियं दप्पणसंकंतबिंबसंदसिए य से दाहिणेणं हत्थेणं दरिसिए पवररायसीहे, फुडविसयविसुद्धरिभियगंभीरमहरभणिया सा तेसिं सव्वेसिंपत्थ्विाणं अम्मापिऊणं वंससत्तसामथ्गोत्तविकंतिकंतिकित्तिबहुविहआगममाहप्परुवजोव्वणगुणलावण्णकुलसीलजाणिया कित्तणं करेइ, पढम् ताव वण्हिपुगवाणं दसदसारवीपुरिसाणं तेलोकबलवगाणं सत्तुसयसहस्समाणावमगाणं भवसिद्धिपवरपुंडरीयाणं चिल्ललगाणं बलवीरियरुवजोव्वणगुणलावन्नकित्तिया कित्तणं करेति, ततो पुणो उग्गसेणमाईणं जायवाणं, भणतिय सोहग्गरुवकलिए वरेहि वरपुरिसगंधहत्थीणं, जो हु ते होइ हिययदइओ, |श्रीज्ञाताधर्मकथाङ्गम् ॥
[पू. सागरजी म. संशोथित
For Private And Personal
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
तते णं सा दोबई रायवरकन्नगा बहूणं रायवरसहस्साणं मझमझेणं समतिच्छमाणी २ पुवकयणियाणेणं चोइज्जमाणी २ जेणेव पंच|| |पंडवा तेणेव उवा०त्ता ते पंच पंडवे तेणं दसद्धवण्णेणं कुसुभदामेणं आवेढियपरिवेढियं करेति त्ता एवं क्यासी एए णंमए पंच पंडवा वरिया, तते ण सिं वासुदेवपामोक्खाणं बहूणि रायसहस्साणि महया २ सद्देणं उग्धोसेमाणा २ एवं वयंति सुवरियं खलु भो! दोवईए रायवरकन्नाए २ तिकट्ट सयंवरमंडवाओ पडिनिक्खमंतित्ता जेणेव सया २ आवासा तेणेव उवा०, तते णं धटुजुणे कुमारे पंच पंड दोवतिं रायवरकण्णं च चाउग्धंट आसरहं दुरुहति त्ता कंपिल्लपुरे मझमझेणं जाव सयं भवणं अणुपविसति, तते णं दुवए राया पंच पंडवे दोवई रायवरकण्णं च पट्टयं दुरुहेति त्ता सेयापीएहिं कलसेहिं मज्जावेति त्ता अग्गिहोम कारवेति पंचण्हं पंडवाणं दोवतीए य पाणिग्गहणं करावेइ, तते से दुवए राया दोवतीए रायवरकण्णयाए इमं एयारुवं पीतिदाणं दलयति, तंजहा अट्ठ हिरण्णकोडीओ जाव अट्ठ पेसणकारीओ दासचेडीओ, अण्णे च विपुलंधणकणग दलयति, तते णं से दुवए राया ताई वासुदेवपाभोक्खाई विपुलेणं असण० वत्थगंध जाव पडिविसज्जेति । १२६। तते णं से पंडू राया तेसिं वासुदेवपामोक्खाणं बहूणं रा० कयल एवं व० एवं खलु देवा०! हथिणारे नयरे पंचण्हं पंडवाणं दोवतीए य देवीए कल्लाणकरे भविस्सति तं तुझेणं देवा०! ममं अणुगिण्हमाणा अकालपरिहीणं (प्र० अकालए) समोसरह, तते णं वासुदेवपामोक्खा पत्तेयं २ जाव पहारेत्थ गमणाए, तते णं से पंडुराया कोडुंबियपुरिसे सहा० ता/ एवं व०-गच्छह णं तुब्भे देवा०! हस्थिणारे पंचण्हं पंडवाणं पंच पासायवडिंसए कारेह अब्भुगयभूसिय वण्णओ जाव पडिरुवे, तते Inश्रीजाताधर्मकथाङ्गम् ॥
| ५. सागरजी म. संशोधित
For Private And Personal
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ww.kobatirth.or
||णं ते कोडुंबियपुरिया पडिसुणेति जाव करावेति, तते णं से पंडुए पंचाहें पंडवेहिं दोवईए देवीए यसद्धिं हयगयसपरिवुडे कंपिल्लपुराओ||
पडिनिक्खमइ त्ता जेणेव हथिणारे तेणेव उवागए, तते णं से पंडुराय तेसिं वासुदेवपामोक्खाणं आगमणं जाणित्ता कोडुबि० सद्दावेइ त्ता एवं ३०-गच्छह गं तुब्भे देवाणुप्पिया! हथिणाउरस्स नयरस्स बहिया वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आवासे कारेह अणेगखंभसय तहेव जाव पच्चप्पिणति, तते णं ते वासुदेवपामोक्खा बहवे रायसहस्सा जेणेव हस्थिणारे तेणेव उवागच्छन्ति, तते गं से पहुंराया तेसिं वासुदेवपाभोक्खाणं आगमणं जाणित्ता हतुढे हाए क्यबलि० जहा दुपए जाव जहारिहं आवासे दलयति, तते णं ते वासुदेवणा० बहवे रायसहस्सा जेणेव सयाई २ आवासाई तेणेव उवा० तहेव जाव विहरंति, तते णं से पंडुराया हथिणारं णयरं अणुपविसति त्ता कोडुंबिय० सदावेति त्ता एवं व०-तुब्णं देवा०! विउलं असणं तहेव जाव उवणेति, तते णं ते वासुदेवपाभोक्खा बहवे राया ण्हाया क्यबलिकम्मा तं विपुलं असणं० तहेव जाव विहरंति, तते णं से पंडुराया पंच पंडवे दोवतिं च देविं पट्टयं दुरुहेति त्ता सीयापीएहिं कलसेहिं ण्हावेंति त्ता कलाणकारं करेति त्ता ते वासुदेवपाभोक्खे बहवे रायसहस्से विपुलेणं असण० पुष्पवत्थेणं सकारेति सम्माणेति जाव पडिविसजेति, तते णं ताई वासुदेवपामोक्खाई बहूई जाव पडिगयाति ।१२७ततेणं ते पंच पंडवा दोवतीए देवीए सद्धिं अंतो अंतेउर परियाल सद्धिं कल्लाकलिं वारंवारेणं ओरालातिं भोगभोगाई जाव विहरति, तते णं से पंडू राया अन्नाया कयाई पंचहिं पंडवेहि कोतिए देवीए दोवतीए यसद्धिं अंतो अंतेउर परियाल सद्धिं संपरिवुडे सीहासणवरगते यावि विहरति, इमंच ॥श्रीजातांवनकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
णं कच्छुल्लणारए दंसणेणं अइभद्दए विणीए अंतो २ य कलुसहियए मज्झत्योवत्थिए य अल्लीणसोमपियदंसणे सुरुवे अमइलसगलपरिहिए | कालमियचम्मउत्तरासंगरइयवच्छे दण्डकमण्डलुहत्थे जडामउडदित्तसिरए जन्नोवइयगणेत्तियमुंजमेहलवागलधरे हत्थकयकच्छभीए पियगंधव्वे धरिणगोयरम्पहाणे संवरणावरणओवयण उप्पणिलेसणीसु य संकामणिअभिओगपण्णत्तिगमणीथंभणीसु य बहुसु विज्जाहरीसु विज्जासु विस्सुयजसे इट्ठे रामस्स य केसवस्स य पज्जुन्नपईवसंबअनिरुद्धणिसढ उम्मुयसारणगय सुमुहदुम्मुहातीण जायवाणं अद्धट्ठाण कुमारकोडीणं हिययदइए संथवए कलहजुद्धकोलाहलम्पिए भंडणाभिलासी बहुसु य समरसयसंपराएस दंसणरए समंतओ कलहं सदक्खिणं अणुगवेसमाणे असमाहिकरे दसारवर वीरपुरिसतिलोक्कबलवगाणं आमंतेऊण तं भगवतीं एक्का संका) मणिं गगणगमणदच्छं उप्पड़ओ गगणमभिलंघयंतो गामागरनगर खेडकब्ड मडं बदोणमुहपट्टणसंबाह सहस्समंडियं थिमियमेइणीतलं वसुहं ओलोइंतो रम्मं हत्थिणारं उवागए, पंडुरायभवणंसि अइवेगेण समोवइए, तते णं से पंडुराया कच्छुल्लनारयं एजमाणं पासति त्ता पंचाहिं पंडवेहिं कुंतीए य देवीए सद्धिं आसणातो अब्भुट्टेति त्ता कच्छुल्लनारथं सत्तट्ठपयाई पच्चुग्गच्छइ ता तिक्खुतो आयाहिणपयाहिणं करेति ता वंदति णमंसति महरिहेणं आसणेणं उवणिमंतेति, तते णं से कच्छुल्लनारए उदगपरि फोसियाए दम्भोवरिपच्चत्थुयाए भिसियाए णिसीयति त्ता पंडुरायं रज्जे जाव अंतेउरे य कुसलोदंतं पुच्छइ, तते गं से पंडुराया कोंतीदेवी पंच य पंडवा कच्छुल्लणारयं आढंति जाव पज्जुवासंति, तए णं सा दोवई देवी कच्छुल्लनारयं असंजयं अविरथं अपडिहयपच्चक्खायपावकम्मंतिकट्टु नो आढाति नो परियाणइ नो अब्भुट्ठेति नो
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
२१३
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairt.org
Acharya Shri Kalashsagarsun Gyanmandir
पज्जुवासति ।१२८ तिते णं तस्स कच्छुल्लणारयस्स इमेयारुवे अब्भस्थिए चिंतिए पत्थिए मणोगए संकय्ये समुपजित्था अहो णं दोवती|| देवी रुवेणं जाव लावण्णेण य पंचहिं पंडवेहिं अणुबद्धा समाणी ममंणो आढाति जाव नो पज्जुवासइ त सेयं खलु मम दोवतीए देवीए विप्पियं करित्तए तिकटु एवं संपेहेति त्ता पंडुयायं आपुच्छइ त्ता उप्पयणिं विजं आवाहेति त्ता ताए उक्किट्ठाए जाव विजाहरगईए लवणसमुदं मझमझेणं पुरत्थाभिमुहे वीइवति पयत्ते यावि होत्या, तेणं कालेणं० धायइसंडे दीवे पुरथिमद्धदाहिणड्डभरहवासे अवरकंका णामं रायहाणी होत्था, तते णं अमरकंकाए रायहाणीए पउमणाभे णामं राया होत्था महया हिमवंत० वण्णओ, तस्स णं ५उम नाभस्स रन्नो सत्त देवीसयातिं ओरोहे होत्या, तस्स णं पउमनाभस्स रण्णो सुनाभे नाम पुत्ते जुवराया यावि होत्था, तते णं से पउमणाभे राया अंतो अंतेउरंसि ओरोहसंपरिवुडे सिंहासणवरगए विहरति, तए णं से कच्छुलणारए जेणेव अमरकंका रायहाणी जेणेव पउमनाहस्स भवणे तेणेव उवागच्छति त्ता पउमनाभस्स रन्नो भवणंसि झत्तिं वेगेणं समोवइए, तते णं से एउमनाभे राया कच्छुल्लं नारयं एजमाणं पासति त्ता आसणातो अब्भुद्वेति त्ता अग्णं जाव आसणेणं उवणिमंतेति, तए णं से कच्छुलनारए उदयपरिफोसियाए|| दब्भोवरिपच्चत्थुयाते भिसियाए निसीयइ जाव कुसलोदंतं आपुच्छइ, तते णं से एउमनाभे राया णियगओरोहे जायविम्हए कच्छुल्लणारयं एवं व० -तुब्धं देवाणुप्पिया! बहूणि गामाणि जाव गेहातिं अणुपविससि, तं अस्थि याई ते कहिंचि देवाणुप्पिया! एरिसएओरोहे दिट्ठपुव्वे जारिसए णं मम ओरोहे? तते णं से कच्छुल्लनाराए पउमनाभेणं रन्ना एवं वुत्ते समाणे ईसिं विहसियं करेइ त्ता एवं व०-सरिसे ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
|णं तुम एउमणाभा! तस्स अगडदहुरस्स के णं देवाणुप्पिया०! से अगडदहुरे?, एवं जहा मल्लिणाए एवं खलु देवा०! जंबुद्दीव दीवे भारहे| वासे हत्थिणारे दुपयस्स रण्णो धूया चुल्लणीए देवीए अत्तया पंडुस्स सुण्हा पंचण्हं पडवाणं भारिया दोवती देवी रुवेण य जाव उकिट्ठसरीरा दोवईए णं देवीए छिन्नस्सवि पायंगुट्ठयस्स अयं तव ओरोहे सतिमंपि कलं ण अग्धतित्तिकटु, पउमाभं आपुच्छति त्ता जाव पडिगए, तते णं से पउमनाभे राया कच्छुल्लनारयस्स अंतिए एयमलु सोच्चा णिसम्म दोवतीए देवीए रुवे य० मुछिए. दोवईए अझोववन्ने जेणेव पोसहसाला तेणेव उवा० त्ता पोसहसालं जाव पुव्वसंगतियं देवं एवं ३० -एवं खलु देवा०! जंबुद्दीवे भारहे वासे हत्थ्णिाउरे जावसरीरातं इच्छामिणं देवा०! दोवती देवी इहमाणियं, त्तेणं पुव्वसंगतिए देवेपउमनाभं एवंव०-नो खलु देवा०! एयं| भूयं वा भव्वं वा भविस्सं वाजण्णं दोवती देवी पंच पंडवे मोत्तूण अन्नेणं पुरिसेणं सद्धिं ओरालातिं जाव विहरिस्सति, तहाविय णं अहं तव पियट्टतयाए दोवती देविं इहं हव्वमाणेमित्तिकटु पउमणाभं आपुच्छइ त्ता ताए उकिट्ठाए जाव लवणसमुदं मझूमझेणं जेणेव हत्थियाउरे णयरे तेणेव पहारेत्थ गमणाए, तेणं कालेणं० हथियाउरे जुहिडिल्ले राया दोवतीए सद्धिं उप्पिं आगासतलंसि सुहपसुत्ते यावि होत्था, तए णं से पुव्वसंगतिए देवे जेणेव जुहिट्ठिले राया जेणेव दोवती देवी तेणेव उवाग० त्ता दोवतीए देवीए ओसोवणियं दलयइ त्ता दोवतिं देविं गिण्हइ त्ता ताए उचिट्टाए जाव जेणेव अमरकंका जेणेव पउमणाभस्स भवणे तेणेव उवा० त्ता एउमणाभस्स भवणंसि असोगवणियाए दोवतिं देवीं ठावेइत्ता ओसोवणिं अवहरति त्ता जेणेव पउमणाभे तेणेव ३० त्ता एवं व० एसणं देवा०! मए ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
हथिणाउराओ दोवती इह हव्वमाणीया तव असोगवणियाए चिट्ठति, अतो परं तुम जाणसित्तिक जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए, तते णं सा दोवई देवी ततो मुहत्तंतरस्स पडिबुद्धा समाणी तं भवणं असोगवणियं च अपच्चभिजाणाणी एवं व०-नो खलु अहं एसे सए भवणे णो खलु एसा अम्हं सगा असोगवणिया, त् ण णजति णं अहं केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा अन्नस्स रण्णो असोगवणियं साहरियत्तिकट्ट ओहयमणसंकप्या जाव झियायति, तते णं से पउमणाभे राया बहाए जाव सव्वालंकारविभूसिए अंतेउरपरियालसंपरिखुडे जेणेव असोगवणिया जेणेव दोवती देवी तेणेव उवा०त्ता दोवती देवी ओहय० जाव झियायमाणी पासति त्ता एवं व० -किण्णं तुम देवा०! ओहय जाव झियाहिसि?, एवं खुल तुमं देवा०! मम् पुव्वसंगतिएणं देवेणं जंबुद्दीवाओ दीवाओ भारहाओ वासाओ हत्थ्णिापुराओ नयराओ जुहिडिलस्स रण्णो भवणाओ साहरिया तं मा णं तुम देवा! ओहय० जाव झियाहि, तुम भए सद्धिं विपुलाई भोगभोगाई भुंजमाणी विहराहि, तते णंसा दोवती देवी पउमाभं एवं ३० -एवं खलु देवा०! जंबुद्दीवे दीवे भारहे वासे बारवतीए णयरीए कण्हे णामं वासुदेवे मम पियभाउए परिवसति, तंजतिणं से छह मासाणं ममं कूवं नो हव्वमागच्छइ तते णं अहं देवा०! जंतुभं वदसि तस्स आणाओवायवयणणिद्देसे चिहिस्सामि, तते णं से पउमे दोवतीए एयमद्वं पडिसुणेत्ता दोवतिं देविं कण्णतेउरे ठवेति, तते णं सा दोवती देवी छटुंछटेणं अनिक्खित्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणी विहरति १२९। तते णं से जुहुद्विले राया तओ मुहत्तरस्स पडिबुद्धे समाणे दोवतिं देविं पासे ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsunl Gyanmandir
अपासमाणो सयणिज्जाओ उडेइ त्ता दोवतीए देवीए सव्वओ समंता मागणगवेसणं करेइ त्ता दोवतीए देवीए कत्थइ सुई वा खुई वा|| पवत्तिं वा अलभमाणे जेणेव पंडुराया तेणेव उवा० त्ता पंडुरायं एवं व०-एवं खलु ताओ! ममं आगासतलगंसि पसुत्तस्स पासातो| दोवती देवी ण णजति केणइ देवेण वा दाणवेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा हिया वाणीया वा अवक्खित्ता वा?, इच्छामि गंताओ! दोवतीए देवीए सव्वतो समंता मग्गणगवेसणं क्यं, तते णं से पंडुराया कोडुंबियपुरिसे सहावेइ त्ता एवं व०- गच्छह णं तुब्भे देवा०! हस्थिणाउरे नयरे सिंघाडगतियचउक्कचच्चरमहापहपहेसु महया २ सहेणं उग्धोसमाणा २ एवं व०- एवं खुल देवा०! जुहिछिल्लस्स रण्णो आगासतलगंसि सुहपसुत्तस्स पासातो दोवती देवी ण णज्जति केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा हिया वा नीया वा अवक्खित्ता वा, तं जो णं देवाणुप्पिया! दोवतीए देवीए सुतिं वा जाव पवित्तिं वा परिकहेति तस्सणं पंडुराया विउलं अत्थसंपयाणं दाणंदलयतित्तिकट्ट घोसणं घोसावेह त्ता एयमाणत्तियं पच्चप्पिणह, तते ण ते कोडुंबियपुरिसा जाव पच्चप्पिणति, तते णं से पंडूराया दोवतीए देवीए कत्थतिसुई वा जाव अलभमाणे कोंती देवीं सद्दावेति त्ता एवं व० -गच्छह णं तुम देवाणु०! बारवतिंणयरि कण्हस्स वासुदेवस्स एयमढ़ णिवेदेहि, कण्हे णं परं वासुदेवे दोवतीए मग्गणगवेसणं करेजा, अन्नहा न नजइ दोवतीए देवीए सुती वा खुती वा पवत्तिं वा उवलभेजा, तते णं सा कोंती देवी पंडुरण्ा एवं वुत्ता समाणी जाव पडिसुणेइ सत्ता ण्हाया क्यबलिकम्मा हथिखंधवरगया हथ्णिाउ मज्झमझेणं णिग्गच्छइ त्ता कुरुजणवयं मझमझेणं ॥ श्रीजाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #230
--------------------------------------------------------------------------
________________
A
San
h sagarsuri Gyarn hair
जेणव सुट्ठाजणवए जेणेव बारवती णयरी जेणेव अग्गुजाणे तणव उवा०त्ता हत्थिखंधाओपच्चोरुहति त्ता कोडुबियपुरिस सद्दा त्ता एवं०- गच्छह णं तुब्भे देवा०! जेणेव बारवईयरी० ण्यरि बारवतिं अणुपविसह त्ता कण्हं वासुदेवं करयल एवं व्यह-एवं खलु सामी! तुब्भे पिउच्छा कोंती देवी हथिणाउराओ नयराओ इह हव्वभागया तुब्भं दसणं कंखति, त्ते णं ते कोडुंबियपुरिसा जाव कहेंति, तते णं कण्हे वासुदेवे कोडुबियपुरिसाणं अंतिए सोच्चा णिसम्म हत्थिखंधवगए हयगय० बारवतीए य मन्झंभझेणं जेणेव कोती देवी तेणेव ३० त्ता हथिखंधातो पच्चोरुहति त्ता कोंतीए देवीए पायग्गहणं करेति त्ता कोंतीए देवीए सद्धि हथिखधं दुरुहति त्ता बारवतीए णयरीए मझंभज्झेणं जेणेव सए लिहे तेणेव उवा०त्ता सयं गिहं अणुपविसति, तते णं से कण्हे वासुदेव कोंती देविंण्हाय| क्यबलिकम्म जिभियभुत्तुत्तरागयं जाव सुहासणवरगयं एवं व० संदिसणं पिउच्छा! किमागमणपओयणं?, तते णंसा कोंती देवी कण्हं वासुदेव एवं व० -एवं खलु पुत्ता! हथियाउरे यरे जुहिछिल्लस्स आगासतले सुहपसुत्तस्स पासाओ दोवती देवी ण णज्जति केणइ अवहिया जाव अवक्खित्ता वा, तं इच्छामि णं पुत्ता! दोवतीए देवीए मग्गणगवेसणं कयं, तते णं से कण्हे वासुदेवे कोंती पिउच्छि एवं०-जंणवरं पिउच्छा! दोवतीए देवीए कथइ सुई वा जावलभामि तोणं अहं पायालाओवाभवणाओ वा अद्धभरहाओ वा समंतओ दोवतिं साहत्थिं उवणेमित्तिकटु कोती पिउच्छि सक्कारेति सम्भाणेति जाव पडिविसजेति, तते णं सा कोती देवी कण्हेणं वासुदेवेणं पडिविसजिआ समाणा जामेव दिसिं पाउ० तामेव दिसिं पडि०, तते णं से कण्हे वासुदेवे कोडुंबियपुरिसे सद्दा० त्ता एवं ॥ श्रीजाताधर्मकथाङ्गम् ॥
२१८
| पू. सागरजी म. संशोधित
For Private And Personal
Page #231
--------------------------------------------------------------------------
________________
S
ahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
व० -गच्छह णं तुब्भे देवा०! बारवतिं एवं जहा पंडू तहा घोसणं घोसावेति जाव पच्चप्पिणति पंडुस्स जहा, तते णं से कण्हे वासुदेवे| अन्नया अंतो अंतेउरगए ओरोहे जाव विहरति, इमं च णं कच्छुल्लए जाव सभोवइए जाव णिसीइत्ता कण्डं वासुदेवं कुसलोदंत पुच्छइ, ततेणं से कण्हे वासुदेवे कच्छुलं एवं ३० तुणं देवा०! बहूणि गामा जाव अणुपविसति तं अस्थियाई ते कहिंचि दोवतीए देवीए सुती वा जाव उवलद्धा?, तते णं से कच्छुल्ले कण्हं वासुदेवं एवं व० एवं खलु देवा०! अन्नया धायतीसंडे दीवे पुरथिमद्धं दाहिणड्ढभरहवास अवरकंकारायहाणिं गए, तत्थ णं भए पउमनाभस्स रन्नो भवणंसि दोवती देवी जारिसिया दिट्ठपुव्वा यावि होत्था, तते णं कण्हे वासुदेवे कच्छुल्लं एवं व०- तुब्भं चेव णं देवाणु०! एयं पुव्वकम्म, तते णं से कच्छुल्लनारए कण्हेणं वासुदेवेणं एवं वुत्ते समाणे उम्पयणिं विजं आवाहेति त्ता जामेव दिसि पाउन्भूए तामेव दिसि पडिगए, तते णं से कण्हे वासुदेवे दूयं सहावेइ त्ता एवं ३०-गच्छह णं तुम देवा०! हथिणारं पंडुस्स रन्नो एयभट्ट निवेदेहि एवं खलु देवाणु०! पायइसंडे दीवे पुरच्छिमद्धे अवरकंकाए रायहाणीए पउमणाभभवणंसि दोवतीए देवीए पउत्ती उवलद्धा, तं गच्छंतु पंच पंडवा चाउरंगिणीए सेणाए सद्धिं संपरिवुडा पुरथिमवेयालीए मर्म पडिवालेमाणा चिटुंतु, तते णं से दूर जाव भणति पडिवालेभाणा चिट्ठह, तेवि जाव चिटुंति, तते णं से कण्हे वासुदेवे कोडुंबियपुरिसे सद्दावेइ त्ता एवं ३० -गच्छह णं तुब्भे देवा०! सन्नाहियं भेरि ताडेह, तेवि तालेन्ति, तते णं तीसे सण्णाहियाए भेरीए सदं सोचा समुद्दविजयपादेवे तेणेव उवा० करयल जाव वद्धाति, तते णं कण्हे वासुदेवे हथिखंधवगए सकोरेंटमल्लदाभणं छत्तेणं० सेयवर० ।। श्रीज्ञाताधर्मकथाङ्गम् ॥
|२१९
| पू. सागरजी म. संशोधित
For Private And Personal
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
हयगय महया भडचडगरपहरेणं बारवीं णयरी मझमझेणं णिग्गच्छति, जेणेव पुरथिमवेयाली तेणेव उवा० ता पंचहिं पंडवेहि || सद्धिं एगयओ मिलइ त्ता खंधावारिणवसं करेति त्ता पोसहसालं अणुपविसति त्ता सुट्टियं देवं मणसि करेमाणे २ चिट्ठति, तते णं कण्हस्स वासुदेवस्स अट्ठमभत्तंसि परिणममाणंसि सुटिओ आगतो, भणह देवा०! जे भए काय?, तते णं से कण्हे वासुदेवे सुट्टियं एवं३० - एवं खलु देवा० दोवती देवी जाव पउभनाभस्स भवणंसि साहरिया तण्णं तुम देवा०! मम पंचहिं पंडवेहिं सद्धिं अप्पच्छट्ठस्स छण्हं रहाणं लवणसमुद्दे मगं वियरेहि, जाणं अहं अमरकंकारायहाणी दोवतीए कुवं गच्छामि, तते णं से सुटिए देवे कहं वासुदेवं वयासी किण्णं देवा०! जहा चेव पउमणाभस्स रन्नो पुव्वसंगतिएणं देवेणं दोवती जाव संहरिया तहा चेव दोवतिं देविंधायतीसंडाओ दीवाओ भारहाओ जाव हस्थिणापुरं साहरामि उदाहु एउमणाभं रायं सपुरबलवाहणं लवणसमुद्दे पक्खिवामि?, तते णं कण्हे वासुदेवे सद्रियं देवं एवं व० -माणं तुमं देवा! जाव साहराहि तुभं दोवा०! लवणसमुद्दे अप्पच्छदुस्स छण्हं रहाणं मग्गं वियराहि, सयमेवणं अहं दोवतीए कूवं गच्छामि, तए णं से सुटिए देवे कण्हं वासुदेवं एवं क्यासी, एवं होउ पंचहिं पंडवेहिं सद्धिं अयच्छट्ठस्स छण्हं रहाणं लवणसमुद्दे मागं वितरति, तते णं से कण्हे वासुदेवे चाउरंगिणी सेणं पडिविसज्जेति त्ता पंचहिं पंडवेहिं सद्धिं अपच्छट्टे छहिं रहेहिं लवणसमुद्दे मझूमझेणं वीतीवयति जेणेव अमरकंका रायहाणी जेणेव अमरकंकाए अगुजाणे तेणेव उवागच्छइ त्ता रहं ठवेइ त्ता दारुयं सारहिं सदावेति एवं व० -गच्छह णं तुम देवा०! अमरकंकारायहाणी अणुपविसाहि त्ता पउमणाभस्सरण्णो वामेणं पारणं ॥श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.totaim.org
Acharya Shri Kalashsagarri Gyanmandir
|| पायपीढं अक्कमित्ता कुंतागणं लेहं पणामेहि तिवलियं भिउडि णिडाले साहटु आसुरुत्ते रुट्टे कुद्धे कुविए चंडिक्किए एवं ३० - हंभो| पउमणाहा! अपत्थियपत्थिया दुरंततलक्खणा हीणपुनचाउद्दसा सिरीहिरिधीपरिवज्जिया अज्ज ॥ भवसि, किन्न तु ण याणासि कण्हस्सवासुदेवस्स भगिणिं दोवतिं देविं इहं हव्वं आणभाणे? तं एयमविगए पच्चप्पिणाहि णं तुमं दोवतिं देविं कण्हस्स वासुदेवस्स अहवणं जुद्धसज्जे णिग्गच्छाहि, एस णं कण्हे वासुदेवे पंचहिं पंडवेहि अप्पच्छढे दोवती देवीए कूवं हव्वभागए, तते णं से दारूए सारही कण्हेणं वासुदेवेणं एवं वुत्ते समाणे हट्टतुढे जाव पडिसुणेइ त्ता अमरकंकारायहाणिं अणुपविसति त्ता जेणेव पउमनाहे तेणेव उवा० त्ता करयल जाव वद्धावेता एवं ३० एसणं सामी! मम विणयपडिवत्ती, इमा अन्ना मम सामिस्स समुहाणत्तित्तिक? आसुरुते वामपाएणं पायपीढं अणुक्कमति त्ता कोतगणं लेहं पणामति त्ता जाव कूवं हव्वमागए, तते णं से एउमणाभे दारुणेणं सारहिणा एवं वुत्ते समाणे आसुरूत्ते तिवलिं भिउडिं निडाले साहटु एवं व० -णो अप्पिणामि णं अहं देवा०! कण्हस्स वासुदेवस्स दोवति, एसणं अहं सयमेव जुझसजो णिगच्छामित्तिकटु दारुयं सारहिं एवं व०- केवलं भो! रायसत्थेसु दुये अवझेत्तिकटु असक्कारिय असम्माणिय अवदारेणं णिच्छुभावेति, तते णं से दारुए सारही एउमणाभेणं असक्कारिय जाव णिच्छूढे समाणे जेणेव कण्हे वासुदेवे तेणेव ३० त्ता करयल० कण्हं जाव एवं व० - एवं खलु अहं सामी! तुब्भं वयणेणं जाव णिच्छुभावेति, तते णं से पउमणा बलवाउयं सद्दावेति त्ता एवं व० - खिय्यामेव भो देवाणु०! आभिसेकं हथियणं पडिकप्पेह, तयाणंतरं चणं छेयायरियउवदेसमइविकप्पणाविगप्पेहिं जाव ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधिन
For Private And Personal
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatiram.org
Acharya Shn Kailashsagarsun Gyanmandir
||उवणेति, तते णं से पउमनाहे सन्नद्ध० अभिसेयं० दुरुहति त्ता हयगय जेणव कण्हे वासुदेवे तेणेव पहारेत्य गमणाए, तते णं से कण्डे | वासुदेवे पउमाभं रायाणं एजमाणं पासति त्ता ते पंच पंडवे एवं व-हंभो दारगा! किन्न तुब्भे पउभनाभेणं सद्धि जुज्झिहिह उयाह पेच्छिहिह?, तते णं ते पंच पंडवा कण्हं वासुदेवं एवं व० -अम्हे णं साभी! जुझामो तुब्भे पेच्छह, तते णं पंच पंडवे सण्णद्ध जाव पहरणा रहे दुरुहंति त्ता जेणेव पउमनाभे राया तेणेव उ० त्ता एवं व० -अम्हे वा पउमणाभे वा रायत्तिकट्ट पउमनाभेणं सद्धि संपलग्गा याविहोत्था, ततेणं से पउमनाभे राया ते पंच पंडवे खिप्पामेव हयमहियपवरविवडियचिन्धद्धयपडागा जाव दिसोदिसिं पडिसेहित्थति, तते णते पंच पंडवा पउमनाभेणं रन्ना हयमाहियपवरविवडिय जाव पडिसेहिया समाणा अत्थामा जाव अधारणिज्जत्तिक कण्हे वासुदेवे तेणेव उवा० तते णं से कण्हे वासुदेवे ते पंच पंडवे एवं व०-कहण्णं तुब्भे देवाणु०! एउमणाभेण रन्ना सद्धिं संपलग्गा?, तते णं ते पंच पंडवा कण्हं वासुदेवं एवं व०-एवं खलु देवा०! अम्हे तुब्भेहिं अब्भणुन्नाया सभाणा सन्नद्ध रहे दुरूहामो त्ता जेणेव पउमनाभे जाव पडिसेहेति, तते णं से कण्हे वासुदेवे ते पंच पंडवे एवं व०- जति णं तुब्भे देवा०! एवं वयंता अम्हे णो पउमनामे रायत्तिकट्ट पउमनाभेणं सद्धिं संपलागंता तो णं तुल्भे णो पउभणाहे हयमहियपवर जाव पडिसेहिया, तं पेच्छह गं तुब्भे देवा०! अहं नो एउमणाभे रायत्तिकट्ट पउमनाभेणं रन्ना सद्धिं जुझामि रहं दुरुहति त्ता जेणेव यउमनाभे राया तेणेव उवाग० त्ता सेयं गोखीरहारधवलं तणसोल्लियसिंदुवारकुंदेंदुसन्निगासं निययबलस्स हरिसजणणं रिउसेण्णविणसकर पंचवण्णं संखं परामुसति त्ता ॥श्रीज्ञानाधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
महुवायपूरियं करेति, तते णं तस्स पउमणाहस्स तेणं संखसद्देणं बलतिभाए हते जाव पडिसेहिए, तते णं से कण्हे वासुदेवे धणुं|| परामुसति वेढो, धणुं पूरेति त्ताधणुसहं करेति, तते णं तस्स एउमनाभस्स दोच्चे बलतिभाए तेणं धणुसहेणं हयमहिय जाव पडिसेहिए, तते णं से पउमणाभे राया तिभागबलावसेसे अत्थामे अबले अवीरिए अपुरिसकारपरक्कमे अधारणिज्जत्तिकटु सिग्धं तुरियं जेणेव अमरकंका तेणेव ३० त्ता अमरकंकं रायहाणिं अणुपविसति त्ता दारातिं पिहेति त्ता रोहसने चिट्ठति, तते णं कण्हे वासुदेव जेणेव अमरकंका तेणेव ३० त्ता रहं ठवेति त्ता रहातो पच्चोरुहति त्ता वेउव्वियसमुग्धाएणं समोहणति, एगं महं णरसीहरुवं विउव्वति त्ता महया २ सद्देणं पाददद्दरियं करेति, तते णं से कण्हेणं वासुदेवेणं महया २ सद्देणं पाददइरएणं करणं समाणेणं अमरकंका रायहाणी संभग्गपागारगोपुराहालयचरियतोरणपल्हतिथ्यपवरभवणासिरिधरा सरसरस्सघरणियले सन्निवइया,ततेणंसेपउमाभेराया अमरकंकं रायहाणिं संभग्ग जाव पासित्ता भीए दोवतिं देविं सरणं उवेति, तते णं सा दोवई देवी पउमनाभं रायं एवं व०-किण्णं तुमं देवा०! न जाणसि कण्हस्स वासुदेवस्स उत्तमपुरिसस्स विप्पियं करेमाणे ममं इह हव्वमाणेसि?, तं एवमवि गए गच्छह णं तुम देवा०! बहाए उल्लपडसाडए अवचूलगवत्थणियत्थे अंतेउरपरियालसंपरिवुडे अगाई वराई रयणाई गहाय ममं पुरतो काउं कण्हं वासुदेवं करयलपायपडिए सरणं उवेहि, पणिवइयवच्छला णं देवाणुप्पिया! उत्तमपुरिसा, तते णं से पउमनाभे दोवतीए देवीए एयभटुं पडिसुणेति त्ता हाए जाव सरणं उवेति त्ता करयल० एवं व०-दिट्ठाणं देवाणुप्पियाणं इड्डी जाव परक्कमे तं खामेमि णं देवाणुप्पिया! जाव खमंतुणंजावणाह ॥ श्रीजाताधर्मकथाङ्गम् ॥
२२३
| पू. सागरजी म. संशोधित
For Private And Personal
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
| भुजो २ एवंकरणयाए तिकट्ठ पंजलिवुडे पायवडिए कण्हस्स वासुदेवस्स दोवतिं देविं साहित्थं उवणेति, तते णं से कण्हे वासुदेवे|| पउमणाभं एवं व०-हंभो एउमणाभा! अपत्थ्यिपत्थिया० किण्णं तु ण जाणसि मम भगिणिं दोवती देवी इह हव्वमाणमाणे? तं एवमवि गए णत्थि ते ममाहिंतो इयाणिं भयभत्थितिकट्ट पउमणाभं पडिविसजेति, दोवतिं गिण्हति त्ता रहं दुरुहेति त्ता जेणेव पंच पंडवा तेणेव उवा० त्ता पंचण्हं पंडवाणं दोवतिं देविं साहत्थिं उवणेति, तते णं से कण्हे पंचहिं पंडवेहिं सद्धिं अप्पच्छढे छहिं रहेहि लवणसमुहं मझमझेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे तेणेव पहारेत्थ गमणाए। १३० तेणं कालेणं० धायतिसंडे दीवे पुरच्छिमद्धे भरहे वासे चंपाणामं णयरी होत्था, पुण्णभद्दे चेतिए, तत्थ णं चंपाए नयरीए कपिले णामं वासुदेवे राया होत्था, महया हिमवंत० वण्णओ, तेणं कालेणं० मुणिसुव्वए अहा चंपाए पुण्णभद्दे समोसढे, कपिले वासुदेव धम्म सुति, तते णं से कपिले वासुदेवे मुणिसुव्वयस्स अरहतो धम्म सुणेमाणे कण्हस्स वासुदेवस्स संखसहं सुणेति, तते णं तस्स कविलस्स वासुदेवस्स इमेयारुवे अब्भत्थिए० समुप्पजित्था किं मण्णे थायइसंडे दीवे भारहे वासे दोच्चे वासुदेवे समुप्पण्णे? जस्सणं अयं संखसद्दे ममंपिव मुहवायपूरिते वियंभति, मुणिसुव्वए अहा कविलं वासुदेवं एवं व० से णूणं ते कविला वासुदेवा! मम अंतिए धम्म णिसामेमाणस्स संखसह आकण्णिता इमेयारुवे अब्भत्थिए० किं मन्ने जाव वियंभइ, से णूणं कविला वासुदेवा! अयमढे समढे?, हंता! अस्थि, नो खलु कविला! एवं भूयं वा० जन्नं एगे खेत्ते एगे जुगे एगेसमए दुवेअरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा उपजिंसु उपजिति ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsun Gyanmandir
उपजिस्संति वा, एवं खलु वासुदेवा! जंबुद्दीवाओ भारहाओ वासाओ हथिणाउरणयराओ पंडुस्स रण्णो सुण्हा पंचण्हं पंडवाणं भारिया दोवती देवी तव पउभनाभस्स रण्णो पुव्वसंगतिएणं देवेणं अमरकंकाणयरिं साहरिया, तते णं से कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धिं अप्पच्छटे छहिं रहेहिं अमरकंकं रायहाणिं दोवतीए देवीए कूवं हव्वमागए, तते णं तस्स कण्हस्स वासुदेवस्स पउमणाभेणं रण्णा सद्धिं संगामं संगामेमाणस्स अयं संखसहे तव मुहवाया० इव इढे कंते इहेव वियंभति, तए णं से कविले वासुदेवे मुणिसुव्वयं वंदति० त्ता एवं व० - गच्छामि णं अहं भंते! कण्हं वासुदेवं उत्तमपुरिसं सरिसपुरिसं पासामि, तए णं मुणिसुव्वए अहा कविलं वासुदेवं एवं व० -नो खलु देवा०! एवं भूयं वा० जाणं अहंता वा अरहंत पासंति चकवट्टी वा चक्वट्टि पासंति बलदेवा वा बलदेवं पासंति वासुदेवा वा वासुदेवं पासंति, तहविय णं तु कण्हस्स वासुदेवस्स लवणसभुई मझमझेणं वीतिवयमाणस्स सेयापीयाई ध्यग्गातिं पासिहिसि, तते णं से कविले वासुदेवे मुणिसुव्वयं वंदति त्ता हत्थिखधं दुरुहति त्ता सिग्धं २ जेणेव वेलाउले तेणेव ३० त्ता कण्हस्स वासुदेवस्स लवणसमुदं मझूमझेणं वीतिवयमाणस्स सेयापीयाई ध्यग्गातिं पासति त्ता एवं वयइ एस णं मम सरिसपुरिसे उत्तमपुरिसे कण्हे वासुदेवे लवणसमुई मझमझेणं वीतीव्यतित्तिकट्ठ पंचयन्नं संखं परामुसति मुहवायपूरियं करेंति, तते णं से कण्हे वासुदेवे कविलस्स वासुदेवस्सं संखस आयन्नेति त्ता पंचयन् जाव पुरियं करेति, तते णं दोवि वासुदेवा संखसहसामायारि रेति, तते णं से कविले वासुदेवे जेणेव अमरकंका तेणेव ३० अमरकंकं रायहाणिं संभगतोरणं जावपासति त्ता पउमणाभं एवं०-किनं देवाणुप्पिया! ॥श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiram.org
Acharya Shri Kailashsagarsur Gyanmandir
एसा अमरकंका संभग जाव सन्निवइया, तते णं से पउमणाहे कविलं वासुदेवं एवं व०-एवं खलु सामी! जंबुद्दीवाओ दीवाओ|| भारहाओ वासाओ इह हव्वमागम्म कण्हेणं वासुदेवेणं तुब्भे परिभूय अमरकंका जाव सन्निवाडिया, तते णं से कविले वासुदेवे| पउमणाहस्स अंतिए एयभट्ट सोच्चा पउमणाहं एवं व०- हंभो! एउमणाभा! अपत्थियपत्थ्यिा किन्नं तुम न जाणसि मम सरिसपुरिसस्स कण्हस्स वासुदेवस्स विप्पियं करेमाणे?, आसुरुत्ते जाव पउभणाहं णिव्विसयं आणवेति, पउमणाहस्स पुत्तं अमरकंकारायहाणीए महया २ रायाभिसेएणं अभिसिंचति जाव पडिगते ।१३१तते णं से उण्हे वासुदेवे लवणसमुई मझूमझेणं वीतिवयति, ते पंच पंडवे एवं व०- गच्छाह णं तुब्भे देवा०! गंगामहानदिं उत्तरह जावताव अहं सुट्टियं लवणाहिवई पासामि, तते णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा जेणेव गंगामहानदी तेणेव ३० त्ता एगट्टियाए णावाए मगणगवेसणं करेंति त्ता एगट्टियाए णावाए गंगामहानदिं उत्तरंति त्ता अण्णमण्णं एवं वयन्ति पहू णं देवा०! कण्हे वासुदेवे गंगामहाणदिं बाहाहिं उत्तरत्तिए उदाहु णो पभू उत्तरित्तएत्तिकट्ट एगट्ठियाओ नावाओ णू ति त्ता कण्हं वासुदेवं पडिवालेभाणा २ चिट्ठति, तते णं से कण्हे वासुदेवे सुट्ठियं लवणाहिवई पासति त्ता जेणेव गंगा महाणदी तेणेव ३० त्ता एगट्टियाए सवओ समंता मागणगवेसणं करेति त्ता एगट्टियं अपासमाणे एगाए बाहाए रहं सतुरगंससारहिं गेण्हइ एगाए बाहाए गंग महाणदि बासहि जोयणातिं अद्धजोयणं च विच्छिन्नं उत्तरिउपयत्ते यावि होत्था, तते णं से कण्हे वासुदेवे गंगामहाणदीए बहुमझदेसभागं संपत्ते समाणे संते तंते परितंते बद्धसेए जाए यावि होत्था, तते णं कण्हस्स | ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #239
--------------------------------------------------------------------------
________________
Shri Mahave Jan Aradhana Kendra
www.kobaith.org
Acharya Sh Kalashsagarsun Gyarmandir
||वासुदेवस्स इमे एयारुवे अब्भत्थिा जाव समुपज्जित्था अहोणं पंच पंडवा महाबलवगा जेहिं गंगामहाणदी बासिटुं जोयणाई अद्धजोयणं च विच्छिण्णा बाहाहिं उत्तिण्णा, इच्छंतएहिं णं पंचहिं पंडवेहिं पउम्णाभे राया जाव णो पडिसेहिए, तते णं गंगा देवी कण्हस्स वासुदेवस्स इमं एया अब्भत्थियं जाव जाणिता थाहं वितरति, तते णं से कण्हे वासुदेवे मुहत्तरं समासासति त्ता गंगामहाणदि बावडिं जाव उत्तरति त्ता जेणेव पंच पंडवा तेणेव उवा० पंच पंडवे एवं व०-अहो णं तुब्भे देवा०! महाबलवगा जेणं तुब्भेहि गंगामहाणदी बासढेि जाव उत्तिण्णा, इच्छंतएहिं तुब्भेहिं पम् जावणो पडिसेहिए, तते णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा कण्हं वासुदेवं एवं व०-एवं खलु देवा०! अम्हे तुब्भेहिं विसज्जिया समाणा जेणेव गंगा महाणदी तेणेव उवा० त्ता एगट्टियाए मग्गणगवेसणं तं चेव जाव णूमेमो तुब् पडिवालेमाणा चिट्ठामो, तते णं से कण्हे वासुदेवे तेसिं पंचण्हं पंडवाणं एयमटुं सोच्चा णिसम्म आसुरुत्ते जाव तिवलियं० एवं व० -अहो णं जया भए लवणसमुदं दुवे जोयणसयसहस्साविच्छिण्णं वीतीवइत्ता पउमणाभं हयमहिय जाव पडिसेहित्ता अमरकंका संभग्ग० दोवती साहत्थिं उवणीया त्या णं तुब्भेहिं मम माहप्पं ण विण्णायं इयाणिं जाणिस्सहत्तिकट्ट लोहदंड परामुसति, पंचण्हं पंडवाणं रहे चूरेति त्ता णिव्विसए आणवेति त्ता तत्थ णं रहमद्दणे णामं कोडे णिविटे, तते णं से कण्हे वासुदेवे जेणेव सए खंधावारे तेणेव उवागच्छइ त्ता सएणं खंधावारेणं सद्धिं अभिसमन्नागए यावि होत्था, तते णं से कण्हे वासुदेवे जेणेव बारवई णयरी तेणेव उवा०त्ता अणुपविसति।१३२शतते णते पंच पंडवा जेणेव हत्थ्णिाउरे तेणेव उवागच्छन्ति ॥ श्रीजाताधर्मकथाङ्गम् ॥
२२७
पू. सागरजी म. संशोधित
For Private And Personal
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsuri Gyanmandir
त्ता जेणेव पंडू तेणेव ३० ता करयल एवं व० -एवं खलु ताओ! अम्हे कण्हेणं णिव्विसया आणत्ता, तते णं पंडुराया ते पंच पंडवे एवं|| व०-कहण्णं पुत्ता! तुब्भे कण्हेणं वासुदेवेणं णिव्विसया आणता?, त्ते ण ते पंच पंडवा पंडुरायं एवं व०-एवं खलु ताओ! अम्हे अमरकंकातो पडिणियत्ता लवणसमुदं दोन्नि जोयणसयसहस्साई वीतिवतित्ता (स्था), तए णं से कण्हे अम्हे एवं क्यासी गच्छह णं तुब्भे देवा०! गंगामहाणदिं उत्तरह जाव चिट्ठह ताव अहं एवं तहेव जाव चिट्ठाओ, तते णं से कण्हे वासुदेवे सुट्टियं लवणाहिवई दवण तं चेव सव्वं नवरं कण्हस्स चिंता ण जुज्ज (वुच्च ) ति जाव अम्हे णिव्विसए आणवेति, तए णं से पंडुराया ते पंच पंडवे एवं व० दुट्ठ ण पुत्ता! क्यं कण्हस्स वासुदेवस्स विप्पियं करेमाणेहिं, तते णं से पंडू राया कोतिं देविं सहावेति त्ता एवं व० गच्छ णं तुमं देवा०! बारवति कण्हस्स वासु० णिवेदेहि एवं खलु देवा०! तुम्हे पंच पंडवा णिव्विसया आणत्ता तुझंच णं देवा०! दाहिणड्ढभरहस्स सामी तं संदिसंतुणं देवा०! ते पंच पंडवा कयरं दिसिं वा विदिसंवा गच्छंतु?, तते णं सा कोती पंडुणा एवं वुत्ता सभाणी हथिखधं दुरुहति |त्ता जहा हेट्ठा जाव संदिसंतु णं पिउत्था! किमागणपओयणं?, तते णं सा कोंती कण्हं वासुदेवं एवं व० -एवं खलु पुत्ता! तुम्हे पंच |पंडवा णिव्विसया आणत्ता तुमं च णं दाहिणड्ढभरह जाव विदिसं वा गच्छंतु?, तते णं से कण्हे वासुदेवे कोंति देविं एवं व० -
अपूईवयणाणं पिउत्था! उत्तमपुरिसा वासुदेवा बलदेवा चक्कवट्टीतं गच्छंतुणं देवाणु०! पंच पंडवा दाहिणिलं वेयालिं तत्थ् पंडुमहरं। णिवेसंतु मभं अदिवसेवगा भवंतुतिकट्ठ कोंति देविं सारेति सम्भाणेति जाव पडिविसज्जेति, तत् णं सा कोंती देवी जाव पंडुस्स | ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
||एयभटुं णिवेदेति, तते णं पंडू पंच पंडवे सहावेति त्ता एवं व०- गच्छह णं तुब्भे पुत्ता! दाहिणिलं वेयालिं तत्थ णं तुब्भे पंडुमहुरं|| णिवेसेह, तते णं पंच पंडवा पंडुस्स रण्णो जाव तहत्ति पडिसुणेति सबलवाहणा हयगय० हथिणाउराओ पडिणिक्खमंति त्ता जेणेव दक्विणिला वेयाली तेणेव उवा० ता पंडुमहरं नगरि निवेसेति त्ता तत्थं णं ते विपुलभोगसमितिसमण्णगया यावि होत्था १३३। तते णं सा दोवई देवी अन्नया कयाई आवण्णसत्ता जाया यावि होत्था, तते णं सा दोवती देवी णवण्हं मासाणं जाव सुरुवं दारगं पयाया सूमालं णिव्वत्तबारसाहस्स इमं एयारुवं० जम्हा णं अम्हं एस दारए पंचाहं पंडवाणं पुत्ते दोवतीए अत्तए तं होउ अहं इमस्स दारगस्स) णामधेनं पंडुसेणे, तते णं तस्स दारगस्स अम्मापियरोणामधेज कौन्ति पंडुसेणेत्ति, बावतरि कलाओ जाव भोगसमत्थे जाए जुवराया जाव विहरति, थे। सभोसढा परिसा निग्गया पंडवा निगया धम्मं सोच्चा एवं व० जणवरं देवा०! दोवतिं देविं आपुच्छामो पंडुसेणं च कुमारं रज्जे ठावेमो ततो पच्छ। देवा० अंतिए मुंडे भवित्ता जाव पव्वयामो, अहासुहं देवा०!, तते णं ते पंच पंडवा जेणेव सए गिहे तेणेव उवा० ता दोवतिं देविं सद्दाति त्ता एवं व० -एq खलुं देवा०! अम्हेहिं थेराणं अंतिए धमे णिसंते जाव पव्वयामो तुम देवाणुप्पिए! किं करेसि?, तते णं सा दोवती देवी ते पंच पंडवे एवं व०-जति णं तुब्भे देवा०! संसारभविग्गा पव्वयह ममं के अण्णे आलंबे वा जाव भविस्सति?, अहंपि य णं संसारभविग्ग देवाणुप्पिएहि सद्धिं पव्वतिस्सामि, तते णं तं पंच पंडवा० पंडुसेणस्स अभिसेओ जाव राया जाए रज पसाहेमाणे विहरति, तते णं ते पंच पंडवा दोवती य देवी अन्नया कयाई पंडुसेणं रायाणं आपुच्छंति, | ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित ||
For Private And Personal
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| तते गं से पंडुसेणे राया कोडुंबियपुरिसे सहावेति ना एवं व्यासी खिप्पामेव भो! देवाणु० ! निक्खमणाभिसेयं जाव उवद्ववेह | पुरिससहस्सवाहणीओ सिबियाओ उवटुवेह जाव पच्चोरुहंति जेणेव थेरा तेणेव आलित्त णं जाव समणा जाया चोद्दस पुव्वाइं । | अहिज्जति ता बहूणि वासाणि छट्ठट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं अप्पाणं आवेमाणा विहरंति । १३४ । तते णं सा दोवती देवी सीयातो पच्चोरुहति जाव पव्वतिया सुव्वयाए अजाए सिस्सिणीयत्ताए दलयति, इक्कारस अंगाइ अहिज्जइ बहूणि वासाणि छट्ठट्टमदसमदुवालसेहिं जाव विहरति । १३५ । तते णं थेरा भंगवंतो अन्नया कमाई पंडुमहरातो णयरीतो सहसंबवणाओ उज्जाणाओ | पडिणिक्खमंति त्ता बहिया जणवयविहार, विहरति तेणं कालेणं० अरिहा अरिट्ठनेमी जेणेव सुरद्वाजणवए तेणेव उवा० त्ता सुरद्वाजणवयंसि संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तते णं बहुजणो अन्नमन्नस्स एवमातिक्खइ० एवं खलु देवाणुप्पिया! अरिहा अरिट्ठनेमी सुरद्वाजणवए जाव वि०, तते गं से जुहिट्ठिल्लपामोक्खा पंच अणगारा बहुजणस्स अंतिए एयमहं सोच्चा अन्नमन्नं सद्दावेंति ता एवं व० एवं खलु देवाणु० ! अरहा अरिट्ठनेमी पुव्वाणु० जाव विहरइ, तं सेयं खलु अभ्हं थेरा आपुच्छिता अरहं अरिट्ठनेमिं वंदनाए गमित्तए, अन्नमन्नस्स एयमहं पडिसुर्णेति ता जेणेव थेरा भगवतो तेणेव उवा० त्ता थेरे भगवंते वंदंति नमंसंति ता एवं व० - इच्छामो णं तुब्भेहिं अब्भणुन्नाया समाणा अरहं अरिट्टनेमिं जाव गभित्तए, अहासुह देवा०!, तते णं ते जुहिट्ठिल्लपामोक्खा पंच अणगारा थेरेहिं | अब्भणुन्नाया समाणा थेरे भगवंते वंदंति णमंसंति त्ता थेराणं अंतियाओ पडिणिक्खमंति मासंमासेणं अणिक्खित्तेणं तवोकम्मेणं० पू. सागरजी म. संशोधित
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
२३०
For Private And Personal
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiram.org
Acharya Shri Kailashsagarsun Gyanmandir
|गामाणुगाम दूईजमाणा जाव जेणेव हत्थकप्पे नयरे तेणेव उवा० हत्थकप्पस्स बहिया सहसंबवणे उजाणे जाव विहरंति, तते णं ते जुहिडिलवजा चत्तारि अणगारा मासखभणपारणए पढमाए पोरसीए सम्झायं करेंति बीयाए एवं जहा गोयमसामी वरं जुहिहिलं आपुच्छंति जाव अडमाणा बहुजणसह णिसामेति एवं खलु देवा०! अहा अरिष्टनेमी उजिंतसेल सिहरे मासिएणं भत्तेणं अपाणएणं पंचहिं छत्तीसेहिं अणगारसएहिं सद्धिं कालगए जाव पहीणे, तते णं ते जुहिहिल्लिवजा चत्तारि अणगारा बहुजणस्स अंतिए एयभटुं| सोच्चा हत्थकप्पाओ पडिणिक्खमंतित्ता जेणेव सहसंबवणे उजाणे जेणेव जुहिहिले अणगारे तेणेव उवा० ता भत्तपाणं पच्चुवेक्खंति त्ता गमणागमणस्स पडिकमति त्ता एसणमणेसणं आलोएंति त्ता भत्तपाणं पडिसेति त्ता एवं ३० -एवं खल देवाणप्पिया! जाव कालगए तं सेयं खलु अम्हं देवाणुप्पिया! इमं पुव्वगहियं भत्तपाणं परिद्ववेत्ता सेत्तुजं पव्वयं सणियं सणियं दुरुहित्तए संलेहणाए झूसणाझूसियाणं कालं अणवक्खमाणाणं विहरित्तएत्तिकटु अण्णमण्णस्स एयभट्ठ पडिसुणेति त्ता तं पुवगहियं भत्तपाणं परिहवेति त्ता जेणेव सेत्तुजे पव्वए तेणेव उवागच्छइ त्ता सेत्तुजं पव्वयं दुरुहंति त्ता जाव कालं अणवकंखमाणा विहरंति, ततेनं ते जुहिहिलपामोक्खा पंच अणगारा समाइयमातियातिं चोइस पुव्वई० बहूणि वासाणि दोमासियाए सलेहणाए अत्ताणं झोसित्ता जस्सट्टाए कीरति णग्गभावे जाव तमट्ठमाराहेति त्ता अणंते जाव केवलवरणाणदंसणे समुप्पन्ने जाव सिद्धा॥ १३६ । तते णं दोवती अज्जा सुव्वयाणं अज्जियामं
अंतिए समाइयमाइयाई एक्कारस अंगातिं अहिज्जति त्ता बहूणि वासाणि मासियाए संलेहणाए० आलोइयपडिता कालमासे कालं || ॥श्रीज्ञानायकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
किच्चा बंभलोए उववन्ना, तत्थ णं अत्थेगतियाणं देवाणं दस सागरोवमाइं विती ५० तत्थ णं दुवतिस्स देवस्स दस सागरोवमाई ठिती पन्नत्ता, से णं भंते! दुवए देवे ततो जाव महाविदेहे वासे जाव अंतं काहिति, एवं खलु जंबु ! समणेणं० सोलसमस्स० अयभट्टे पण्णत्तेत्तिबेभि । १३७) इति अवरकंकज्झयणं १६ ॥
h
जति णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं सोलसमस्स णायज्झयणस्स अयमट्ठे पण्णत्ते सत्तरसमस्स णं णायज्झयणस्स के अट्ठे पन्नते?, एवं खलु जंबू ! तेणं कालेणं० हत्थिसीसे नयरे होत्था वण्णओ, तत्थ णं कणगक्रे णामं राया होत्था वण्णाओ, तत्थ णं हत्थिसीसे णयरे बहवे संजुत्ताणावावाणियगा परिवसंति अड्डा जाव बहुजणस्स अपरिभूया जावि होत्था, तते णं तेसिं संजुत्ताणावावाणियगाणं अन्नया एगयओ जहा अरहण्णओ जाव लवण्णसमुद्द अणेगाईं जोयणसयाई ओगाढा यावि होत्था, तते णं तेसिं जाव बहूणि उष्पतियस्यातिं जहा मागंदियदार गाणं जाव कालियवाए य तत्थ समुत्थिए, तते णं सा णावा तेणं कालियवाएणं आघोलिज्जमाणी २ संचालिज्जभाणी २ संखोहिज्जमाणी २ तत्थेव परिभमति, तते गं से णिजामए गट्टमतीते गट्टसुतीते णटुसण्णे मूढदिसाभाए जाए यावि होत्था, ण जाणइ कयरं देसं वा दिसं वा विदिसं वा पोयवहणे अवहितत्तिकट्टु ओहयमणसंकप्पे जाव | झियायत्ति ? तते णं ते बहवे कुच्छिधारा कन्नधारा य गब्भिलगा य संजुत्ताणावावाणियगा य जेणेव से णिज्जामए तेणेव उवा० ता एवं व० किन्नं तुमे देवा० ! ओहयमणसंकप्पा जाव झियायह?, तते गं से णिज्जामए ते बहवे कुच्छिधारा य० एवं व० - एवं खलु देवा० !
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
२३२
पू. सागरजी म. संशोधित
For Private And Personal
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| गमतीते जाव अवहिएत्तिकट्टु ततो ओहयमणसंकष्पे जाव झियामि, तते णं कण्णाधार० तस्स णिज्जामयस्स अंतिए एयमहं सोच्चा | णिसम्म भीया० ण्हाया कयबलिकम्मा करयल० बहूणं इंदाइ व खंधाण य जहा मल्लिनाए जाव उवायमाणा २ चिट्ठति, तते णं से णिजामए ततो मुहुत्तंतरस्स लद्धमतीते• अमूढदिसाभाए जाए यावि होत्था, तते गं से बहवे कुच्छिधारा य० एवं व० -एवं खलु अहं देवा० ! लद्धमतीए जाव अमूढदिसाभाए जाए, अम्हे णं देवा०! कालियदीवंतेण संवूढा, एस णं कालियदीवे आलोक्कति, तते णं ते कुच्छिधारा य० तस्स णिज्जामगस्स अंतिए सोच्चा हट्टतुट्ठा पयक्खिणाणुकुलेणं वाएणं जेणेव कालियदीवे तेणेव उवागच्छंति ता पोयवहणं लंबेति ता एगट्टियाहिं कालियेदीवं उत्तरंति, वेत्थ णं बहवे हिरण्णागरे य सुवण्णागरे य रयणागरे य वइरागरे य, बहवे तत्थ आसे पासंति, किं ते? हरिरेणुसोणिसुत्तगा आईण० वेढो, तते णं ते आसा ते वाणियए पासंति तेसिं गंधं अग्घायंति त्ता भीया तत्था उव्विग्गा उव्विग्गमणा ततो अणेगाई जोइणातिं उब्भमंति, ते णं तत्थ पउरगोयरा परतणपाणिया निब्भया निरुव्विग्गा सुहंसुहेणं विहरति, तए णं संजुत्तानावावाणियगा अण्णमण्णं एवं व०- किण्हें अम्हे देवा० ! आसेहिं ?, इमे य णं बहवे हिरण्णागरा य सुवण्णागरा य रयणागरा य वइरागरा य तं सेयं खलु अम्हे हिरण्णस्स य सुवण्णस्स य रणस्स य वइरस्स य पोयवहणं भरित्तएत्तिकट्टु अन्नमन्नस्स एयमहं पडिसुर्णेति त्ता हिरण्णस्स य सुवण्णस्स य रयणस्य य वइरस्स य तणस्स य अण्णस्स य कट्ठस्स य पाणियस्स य पोयवहणं | भरेंति ता पयक्खिणाणकूलेणं वाएणं जेणेव गंभीरपोयवहणपट्टणे तेणेव 30 ता पोयवहणं लंबेति ता सगडीसागडं सज्जेति ता तं
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
२३३
For Private And Personal
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
हिरण्णं जाव वरं च एगट्ठियाहिं पोयवहणाओ संचारेति त्ता सगडीसागडं संजोइंति त्ता तेणेव हथिसीसए न्यरे तेणेव उवा० ता| हत्थिसीसयस्स नयरस्स बहिया अगुजाणे सत्थणिवेसं करेंति त्ता सगडीसागडं मोएंति त्ता महत्थं जाव पाहुडं गेहंति त्ता हत्थिसीसं च नगरं अणुपविसंति त्ता जेणेव कणगके उ तेणेव उ० त्ता जाव उवणेति, तते णं से कणगके तेसिं संजुत्ताणावावाणियगाणं तं महत्थं जाव पडिच्छति ।१३८॥ ते संजुत्ताणावावाणियगा एवं व० -तुब्णं देवा०! गामागर जाव आहिंडह लवणसमुदं च अभिक्खणं० पोयवहणेणं ओगाहह तं अत्थि याई केइ भे कहिंचि अच्छेरए दिट्ठपुव्वे?, त्ते णं ते संजुत्ताणावावाणियगा कणगके एवं व०- एवं खलु अम्हे देवा०! इहेव हत्थिसीसे नयरे परिवसामो तं चेव जाव कालियदीवंतेण संवूढा, तत्थणं बहवे हिरण्णागरा य जाव बहवे तत्थ आसे, किं ते? हरिरेणु जाव अणेगाई जोयणाई उब्भमंति, तते णं सामी! अम्हेहिं कालियदीवे ते आसा अच्छेरए दिट्ठपुव्वे, तते णं से कणगकेऊ तेसिंसंजत्तगाणं अंतिए एयमटुं सोच्चा तेसंजुत्तए एवं०-गच्छह णंतुब्भे देवा! ममकोडुबियपुस्सेि ते आसे आणेह, तते णं से संजुत्ता० कणगक एवं व० -एवं सामित्तिकट्ठ आणाए विणएणं वयणं पडिसुति, तते णं कणगके कोडुबियपुरिसे सद्दावेति त्ता एवं व० -गच्छह णं तुब्भे देवा०! संजुत्तएहिं सद्धिं कालियदीवाओ मम आसे आणेह, तेवि पडिसुऐति, तते णते कोडुंबिय० सगडीसागडं सज्जति त्ता तत्थ्णंबहूणं वीणाणय वल्लकीणय भामरीण यकच्छभीण यभमाण य छब्भामरीण य विचित्तवीणाण य अन्नेसिं च बहूणं सोतिंदियपाउग्गाणं दव्वाणं सगडीसागडं भरेंति त्ता बहूणं किण्हाण य जाव सुकिल्लाण य|| || श्रीमाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
कट्ठकथ्माण २० गंथिमाण य जाव संधाइमाण य अन्नेसिं च बहूणं चक्खिदियपाउग्गाणं दव्वाणं सगडीसागडं भरेंति ना बहूणं| कोटपुडाण य केयइपुडाण य जाव अन्नेसिंच बहूणं धाणिंदियपाउगाणं दव्वाणं सगडीसागडं भति त्ता बहुस्स यखंडस्सय गुलस्स यसकराए यमच्छंडियाए य युप्फुत्तरपउमुत्तर० अन्नेसिंच जिभिदियपाउग्गाणं दव्वाणं भरेंति त्ता बहूणं कोयवयाण य कंबलाण य पावरणाय य नवतयाण यमलया( सगा पा०) य मसूराण य सिलावट्टाण जाव हंसगब्माण य अन्नेसिंच फासिंदियपाउगाणं दव्वाणं जाव भरेंति त्ता सगडीसागडं जोएंति त्ता जेणेव गंभीरए पोयट्ठाणे तेणेव य उवा० त्ता सगडीसागडं मोएंति त्ता पोयवहणं सज्जेंति त्ता तेसिं उक्किट्ठाणं सदफरिसरसरुवगंधाणं कठ्ठस्स य तणस्स य पाणियस्स य तंदुलाण य समियस्स य गोरसस्स य जाव अन्नेसिं च बहूणं पोयवहणपाउग्गाणं पोयवहणं भरेंति त्ता दक्खिणाणुकूलेणं वाएणं जेणेव कालियदीवे तेणेव उवा० त्ता पोयवहणं लंबेति त्ता ताई उक्किट्ठाई सद्दफरिसरसरुवगंधाई एगट्ठियाहिं कालियदीवं उत्तारेति त्ता जहिं २ च णं ते आसा आसयंति वा सयंति वा चिटुंति वा तुयद॒ति वा तहिं २ च ते कोडुंबियपुरिसा ताओ वीणाओ य जाव विचित्तवीणातो य अन्नाणि बहूणि सोइंदिययाउग्गाणि य दव्वाणि समुदीरमाण चिटुंति, तेसिं परिपेरंतेणं पासए ठवेंति त्ता णिच्चल्ला णिप्कंदा तुसिणीया चिटुंति, जत्थ् २ ते आसा आसयंति वा जाव तुयति वा तत्थ तत्थ् णं ते कोकुंबिय० बहूणि किण्हाणि य० कट्ठकम्माणि य जाव संधाइमाणि य अन्नाणि य बहूणि चक्खिदिययाउग्गाणि य दव्वाणि ठवेंति तेसिं परिपेरंतेणं पासए ठवेंति त्ता णिच्चला णिफंदा चिटुंति, जत्थ २ ते आसा आसयंति० ॥ श्रीज्ञाताध कथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiram.org
Acharya Shn Kailashsagarsur Gyanmandir
तत्थ २ णं तेसि बहुणं कोटपुडाण य अन्नेसिंच पाणिंदियपाउग्गाणं दव्वाणं पुंजे यणियरे य करेंति त्ता तेसिं परिपेरंते जाव चिटुंति, जत्थ् २णते आसा आसयंति० तत्थ् २ गुलस्स जाव अन्नेसिंच बहुणं जिब्भिंदियपाउग्गाणं दव्वाणं पुंजे य निकरे य करेंति त्ता वियरए खणंति त्ता गुलपाणगस्स खंडपाणगस्स पा(प्र० पोरपाणस अन्नेसिंच बहूणं पाणगाणं वियरे भरेंति त्ता तेसिं परिपेरंतेणं पासए ठवेंति जाव चिटुंति, जहिं २ चणं ते आसा आस० तहिं २ च ते बहवे कोयवया यजाव सिलावट्टया अण्णाणिय फासिंदियपाउगाई अत्थुयपच्चत्थुयाई ठवेंति त्ता तेसिं परिपेरंतेणं जाव चिटुंति, तते णं ते आसा जेणेव एते उक्किठ्ठा सहफरिसरसरुवगंधा तेणेव उवा० त्ता तत्थ णं अत्थेगतिया आसा अपुव्वा णं इमे सद्दफरिसरसरुवगंधा इतिकट्ठ तेसु उक्किडेसु सद्दफरिसरसरुवगंधेसु अमुच्छिया० तेसिं उक्विट्ठाणं सहजावगंधाणं दूरंदूरेणं अवक्कमति, ते णं तत्थ पउरगोयरा परतणपाणिया णिब्भया णिरुब्बिग्गा सुहंसुहेणं विहरंति, एवामेव सभणाउसो! जो अहं णिगंथो वा० सहफरिसरसरुवगंधा० णो सज्जति० से णं इहलोए चेव बहूणं सभणाणं० अच्चणिज्जे जाव वीतिवइस्सति ।१३९। तत्थ णं अत्थेगतिया आसा जेणेव उक्किट्ठसफरिसरसरुवगंधा तेणेव उवा०त्ता तेसु उकिटेसुसहफरिस० मुच्छिया जाव अझोववण्णा आसेवि पयत्ते यावि होत्या, तते णं. ते आसा एए उकिटे सद्द० आसेवमाणा तेहिं बहूहि य कूडेहि य पासेहि य गलएसु य पाएसु य बझंति, तते णं ते कोडुंबिया एए आसे गिण्हंति त्ता एगट्ठियाहिं पोयवहणे संचारेंति त्ता तणस्स कट्ठस्स जाव भरेंति, तते णं संजुत्ता दक्खिणाणुकूलेणं वारणं जेणेव गंभीरपोयपट्टणे तेणेव उवा०त्ता पोयवहणं लंबेंति ना ते आसे उत्तारेति ॥ श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
|त्ता जेणेव हत्थिसीसे णयरे जेणेव कणगकेऊ, राया तेणेव उवागच्छन्ति त्ता करयल जाव वृद्धावेति ता ते आसे उवणेंति, तते णं से कणगकेऊ तेसिं संजुत्ताणावावाणियगाणं उस्सुक्कं वितरति ता सक्कारेति संमाणेति त्ता पडिविसज्जेति, तते णं कणगकेऊ, कोडुंबियपुरिसे सद्दावेइ ता सक्कारेति० पडिविसज्जेति, तते णं से कणगकेऊ आसमद्दए सद्दावेति ना एवं व० -तुम्भे णं देवा ! मम आसे विणएह, तते णं ते आसमहगा तहत्ति पडिसुणंति ना ते आसे बहूहिं मुहबंधेहि य कण्णबंधेहि य णासाबंधेहि य खुरबंधेहि य कडगबंधेहि य खलिणबंधेहि य कवीलणेहि (अहिलाणेहि पा० ) य पडियाणेहि य अंकणाहि य वेलप्पहारेहिय च (प्र० वि) तप्पहारेहि य लयप्पहारेहि य कसप्पहारेहि य छिवप्पहारेहि य विणयंति त्ता कणगकेउस्स रन्नो उवणेंति, तते गं से कणगकेऊ ते आसमद्दए सक्कारेति ता | पडिविसज्जेति, तते णं ते आसा बहूहिं मुहबंधेहि य जाव छिवप्पहारेहि य बहूणि सारीरमाणसाणि दुक्खातिं पावेंति, एवामेव समणाउसो ! जो अम्हं णिग्गंथो वा० पव्वइए समाणे इट्ठेसु सद्दफरिसजावगंधेसु य सज्जंति रज्जंति गिज्झंति मुज्झति अज्झोववज्जंति से णं इहलोए चेव बहूणं समणाण य जाव सावियाण य हीलणिजे जाव अणुपरियट्टिस्सति ॥ १४० ॥ कलरिभियमहुरतंतीतलतालवंसक उहाभिरामेसु ।। सद्देसु रज्जमाणा रमती सोइंदियवसट्टा ॥ ३३ ॥ सोइंदियदुद्दन्तत्तणस्स अह एत्तिओ हवति दोसो । दीविगरुयमसहंतो वहबंधं तित्तिरो पत्तो ॥ ३४ ॥ थणजहणवयणकर चरणणयणगव्विय विलासियगतीसु । रुवेसु रज्जमाणा रमंति चक्खिदियवसट्टा ॥ ३५ ॥ चक्खिदियदुद्दतत्तणस्स अह एत्तिओ भवति दोसो । जं जलणंभि जलते पडति पयंगो अबुद्धीओ ॥ ३६ ॥ अगुस्वरपवरधूवणउउयपू. सागरजी म. संशोधित
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
२३७
For Private And Personal
Page #250
--------------------------------------------------------------------------
________________
She Mahave Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailasagasan yamandir
मल्लाणुलेवणविहीसुगंधेसु रज्जमाणा मंतिघाणिंदियवसट्टा ॥३७॥धाणिंदियदुईतत्तणस्स अह एत्तिओ हवइ दोसोज ओसहिगंधेणं बिलाओ निद्धावती उरगो ॥ ३८॥ तितकडुयं कसायंबमहरं बहुख जलेझेसुआसायंभि 3 गिद्धा रमंति जिभिदियवसट्टा॥३९॥ जिभिदियदुईतत्तणस्स अह एत्तिओ हवइ दोसो। जंगललग्गुखित्ता फुलइ थलविरल्लिओ मच्छो॥ ४०॥ 33भ्यमाणसुहेहि य सविभवहिययगमणनिव्वुइरेसु फासेसु रज्जामाणा मंति फासिंदियवसट्टा॥४१॥ फासिंदियदुईतत्तणस अह एत्तिओ हवइ दोसो।। जखणइ मत्थयं कुंजरस्स लोहंकुसो तिक्खो॥४२॥ कलरिभियमहरतंतीतलतालवंसकउहाभिरामेसु। सहेसु जे न गिद्धा वसट्टभरणं न ते मरए॥४३॥थणजहणवयणकरचरणनयणगव्विय विलासियगतीसुरुवेसु जे न रत्ता वसट्टभरणं न ते भरए॥४४॥अगरूवरपवरधूवणउउयमल्लाणुलेवणविहीसु। गंधेसु जे न गिद्धा वसट्टमणं न ते मरए ॥४५॥ तित्तकडुयं कसायंबमहुरं बहुखजपेजलेझेसु। आसाये जे न गिद्धा वसट्टभरणं न ते मरए॥४६॥उउभयमाणसुहेसु य सविभवहिययमणणिव्वुइरेसुोफासेसु जे न गिद्धा वसट्टमरणं न ते भर५॥ ४७॥ सहेसु य भद्दयपावएसु सोयविसयं उवगएसु। तुट्टेण व रुढेण व समणेण सया ण होयव्वं॥ ४८॥ रुवेसु य भद्दगपावएसुचक्खुविसयं उवगएसुोतुटेण वरुटेण वसभणेण सयाण होयव्वं ॥४९॥ गंधेसु य भयपावएसु घाणविसयं उवगए। तुद्वेण व रुद्वेण व समणेण सया ण होयव्वं॥५०॥रसेसु य भद्दयपावएसु जिब्भविस्यं उवगएसुतुटेण व रुटेण व सभणेण सयाण होयव्वं॥५१॥ फासेसु य भद्दयपावएसु कायविसयं उवगएसु। तुडेण व रुटेण व समणेण सया ण होयव्वं॥५२॥ एवं खलुं जंबू! | ॥श्रीजानाधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
|| समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तरसमस णायझ्यणस्स अयमढे पन्नत्तेत्तिबेमि। १४९॥ इति आसज्झयणं १७॥
__जतिणं भते! समणेणं० सत्तरसमस्स० अयमद्वे पण्णत्ते अट्ठारसमस के अद्वे ५०?. एवं खलुंजंबू! तेणं कालेणं० रायगिहे | णामं नयरे होत्था वण्णओ, तत्थ्णंधण्णे सत्थवाहे भद्दा भारिया, तस्सणंधण्णस्स सत्थवाहस्सपुत्ता भए अत्तया पंच सत्थवाहदारगा होत्या तं० -धणे धणपाले थणदेवे धणगोवे धणरक्खिए, तस्स णं धण्णस्स सत्थवाहस्स धूया भद्दाए अत्त्या पंचण्हं पुत्ताणं अणुमागजातीया सुंसुमा णामं दारिया होत्था सूमालपाणिपाया०, तस्स णं धण्णस्स सत्थवाहस्स चिलाए नाम दासचेडे होत्था अहीणपंचिंदियसरीरे मंसोवचिए बालकीलावणकुसले यावि होत्था, तते णं से दायचेडे सुंसुभाए दारियाए बालग्गाहे जाए यावि होत्था, सुंसुभं दारियं कडीए गिण्हति त्ता बहूहिं दारएहि य दारियाहि य डिभएहि य डिभियाहि य कुमारएहि य कुमारियाहि य सद्धिं अभिरममाणे २ विहरति, ततेणं से चिलाए दासचेडे तेसिं बहूण दारियाणय० अपेगतियाणं खलए अवहरति, एवं वट्टए आडोलियातो तेंदुसए पोत्तुल्लए साडोल्लए, अपेगतियाणं आभरणमल्लालंकारं अवहरति अपेगतिया आउस्सति एवं अवहसइ निच्छोडेति निब्भच्छेति तजेति अमे० तालेति, तते णं ते बहवे दारगा य० रोयमाणा य० साणं २ अम्मापिऊणं णिवेदेति, तते णं तेसिं बहूणं दारगाण य० अम्मापियरो जेणेव धण्णे सत्थवाहे तेणेव उवा० घण्णं सत्थवाहं बहूहिं खेज्जणाहि य रूटणाहि य उवलंभणाहि य खेजमाणा य रुटमाणा य उवलंभमाणा यधण्णस्स एयभटुं णिवेदेति, तते णं धणे सत्थवाहे चिलायंदासचेडं एयमटुं भुज्जो २ णिवारेति णो चेव श्रीज्ञानाधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
॥णं चिलाए दासचेडे उवमति, तते णं से चिलाए दासचेडे तेसिं बहूणं दारगाण य० अप्पेगतियाणं खुल्लए अवहरति जाव तालेति, तते|| णं ते बहवे दारगा य० रोयमाणा य जाव अम्मापिऊणं णिवेदेति, तते णं ते आसुरुत्ता० जेणेवधण्णे सत्थवाहे तेणेव उवा० त्ता बहूहिं खिज्ज जाव एमयटुं णिवेदेति, तते णं से धण्णे सत्थवाहे बहूणं दारगाणं० अम्मापिऊणं अंतिए एयभट्ट सोच्चा आसुरूत्ते चिलायं दासचेई उच्चावयाहिं आउसणाहिं आउसति उद्धंसति णिब्भच्छेति निच्छोडेति तजेति उच्चावयाहिं तालणाहिं तालेति सातो गिहातो णिच्छुभति । १४२॥ तते णं से चिलाए दासचेडे सातो गिहातो निच्छूढे समाणे रायगिहे नयरे सिंघाडगजावपहेसु देवकुलेसु य सभासु य पावसु य जूयखलएसु य वेसासु य पाणधरएसु य सुहंसुहेणं परिवति, तते णं से चिलाए दासचेडे अणोहट्टिए अणिवारिए सच्छंदमई सइरप्पयारी मजपसंगी चोजपसंगी मंसपसंगी जूयप्पसंगी वेसापसंगी पदारपसंगी जाए यावि होत्या, तते णं रायगिहस्स नगरस्स अदूरसामंते दाहिणपुरस्थिमे दिसिभाए सीहगुहा नामं चोरपल्ली होत्था विसमगिरिकडगकोडंबसंनिविट्ठा वंसीकलंक( कड पा०) पागारपरिक्खित्ता छिण्णसेलविसमध्यवायफरिहोवगूढा एगदुवारा अणेगखंडी विदितजणणिग्गमपवेसा अभितरपाणिया सुदुल्लभजलपेरंता (जत्थ चउरंगबलनिउत्तावि कूवियबला हयमहियपत्रवीरधाइयनिवडियचिन्धधयवडया कीरति पा० ) सुबहुस्सवि कूवियबलस्स आगयस्स दुप्पहंसा यावि होत्था, तत्थ णं सीहगुहाए चोरपल्लीए विजए णाभं चोरसेणावती परिवसति अहम्मिए जाव अधमे केऊ समुट्ठिए बहुणगरणिग्गयजसे सूरे दढप्पहारी सीहसारे सहवेही, से णं तत्थ सीहगुहाए चोरपल्लीए पंचण्हं चोरसयाणं| ॥श्रीज्ञानाधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
आहेवच्चं जाव विहरति, तते णं से विजए तकरे चोरसेणावती बहूणं चोराण य पारदारियाण य गंठिभेयगाण य संधिच्छेयगाण य खत्तखणगाण य रयावगारीण य अणधारगाण य बालधायगाण य वीसंभधायगाण य जूयकाराण य खंडरक्खाण य अन्नेसिंच बहूणं छिन्नभिन्नबहिराहयाणं कुडंगे यावि होत्या, तते णं से विजए तक्करे चोरसणावती रायगिहस्स दाहिणपुरच्छिमं जणवयं बहूहिं| गामधाएहि य नगरधाएहि य गोग्गहणेहि य बंदिग्गहणेहि य पंथकुट्टणेहि य खत्तखणणेहि य उव्वीलेमाणे २ विद्धंसेमाणे २ णित्थाणं णिद्धणं करेमाणे विहरति, तते णं से चिलाए दासचेडे रायगिहे बहूहिं अस्थाभिसंकीहि य चोजभिसंकीहि य दाराभिसंकीहि य धणिएहि य जूड़करेहि य परब्भवमाणे २ रायगिहाओ नगरीओ णिग्गच्छति त्ता जेणेव सीहगुहा चोरपल्ली तेणेव उवा० त्ता विजय चोरसेणावर्ती उवसंपजित्ताणं विहरति, तते णं से चिलाए दासचेडे विजयस्स चोरसेणावइस्स अग्गे असिलट्ठिग्गाहे जाए यावि होत्था, जाहेविय णं से विजए चोरसेणावती गामघायं वा जाव पंथकोटि वा काउं वच्चति ताहेविय णं से चिलाए दासचेडे सुबहंपि हु कूवियबलं हयविमहिय जाव पडिसेहति, पुणरवि लद्धटे कयकज्जे अणहसमग्गे सीहगुहं चोरपल्लिं हव्वमागच्छति, तते णं से विजए चोरसेणावती चिलायं तकरं बहूईओ चोरविजाओ य चोरमते य चोरमायाओय चोरनिगडीओ यसिक्खावेइ, तते णं विजए चोरसेणावई अन्नया कयाई कालधम्मुणा संजुत्ते याविहोत्था, ततेणं ताई पंच चोरसयातिं विजयस्स चोरसेणावइस्स महया २ इड्डीसक्कारसमुदएणं णीहरणं करेंति त्ता बहूई लोइयातिं मयकिच्चाई करेइ त्ता जाव विग्यसोया जाया यावि होत्था, तते णं ताई पंच चोरसयातिं अन्नमन्नं ॥श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shin Kailashsagarsuri Gyanmandir
सहाति त्ता एवं० २० एवं-खलु अहं देवा०! विजए चोरसेणावई कालधभुणा संजुत्ते अयं चणं चिलाए तकरे विजएणं चोरसेणावइणा|| बहूईओ चोरविजाओ य जाव सिक्खाविए तं, सेयं खलु अहं देवाणुप्पिया! चिलायं तकर सीहगुहाए चोरपल्लीए चोरसेणावइत्ताए अभिसिंचितएत्तिकटु अन्नमन्नस्स एयमटुं पडिसुणेति त्ता चिलायं तीए सीहगुहाए चोरसेणावइत्ताए अभिसिंचंति, तते णं से चिलाए चोरसेणावती जाए अहम्मिए जाव विहरति, तए णं से चिलाए चोरसेणावती चोरणायगे जाव कुडंगे यावि होत्था, से णं तत्थ सीहगुहाए चोरपल्लीए पंचण्हं चोरसयाण य एवं जहा विजओ तहेव सव्वं जाव रायगिहस्स दाहिणपुरच्छिभिल्लं जणवयं जाव णित्थाण निद्धणं करेमाणे विहरति।१४३। तते णं से चिलाए चोरसेणावती अन्नया कयाई विपुलं असण० उवक्खडावेत्ता पंच चोरसए आमंतेइ तओ पच्छ। हाए कयबलिकम्मा भोयणमंडवंसि तेहिं पंचहिं चोरसएहिं सद्धिं विपुलं असणं० सुरं च जाव पसण्णं च आसाएमाणे० विहरति, जिमियभुत्तुत्तरागए ते पंच चोरसए विपुलेणं असण० धूवपुष्पगंधमल्लालंकारेणं सकारेति सम्भाणेति त्ता एवं व० -एवं खलु देवा०! रायगिहे णयरे धणे णामं सत्थवाहे अड्डे०, तस्स णं धूया महाए अत्त्या पंचण्हं पुत्ताणं अणुभग्गजातिया सुंसुमा णामंदारिया यावि होत्था अहीणा जाव सुरूवा, तं गच्छामो णं देवा०! धण्णस्स सत्थवाहस्स गिहं विलुंपामो तुब्भं विपुले धणकण जाव सिलप्पवाले ममं सुंसुमा दारिया, तते णं ते पंच चोरसया चिलायस्स० पडिसुणेति, तते णं से चिलाए चोरसेगावती तेहिं पंचहि चोरसएहिं सद्धिं अल्लचम्मंदूरुहतित्तापच्चावरण्ह कालसमयंसिपंचहिं चोरसएहिं सद्धिंसण्णद्ध जाव गहियाउहपहरणामाइयगोमुहिएहिं | ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
२४२
For Private And Personal
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
||फलएहिं णिकट्ठाहिं असिलट्ठीहिं अंसगएहिं तोणेहिं सजीवहिंधणूहिं समुक्खित्तेहिं सरेहिं समुल्लालियाहिं दी (३० दा) हाहिं ओसारियाहिं|
उरुघंटियाहिं छिप्पतूरेहिं वजमाणेहिं महया २ उक्किट्ठसीहणायचोरकलकलवं जाव समुद्दरवभूयं करेमाणा सीहगुहातो चोरपल्लीओ पडिनिक्खमंति त्ता जेणेव रायगिहे नगरे तेणेव उवा० ता रायगिहस्स अदूरसामंते एगं महं गहणं अणुपविसंति त्ता दिवसं खवेमाणा चिटुंति, तते णं से चिलाए चोरसेणावई अद्धरत्तकालसमयंसि निसंतपडिनिसंतसि पंचहिं चोरसएहिं सद्धिं माइयगोमुहितेहिं फलएहिं जाव मूइआहिं उरुघंटियाहिं जेणेव रायगिहे पुरथिमिल्ले दुवारे तेणेव उवा० त्ता उदगवत्थिं परामुसति आयंते० तालुग्घाडणिविज आवाहेइ त्ता रायगिहस्स दुवारकवाडे उदएणं अच्छोडेति कवाडं विहाडेति त्ता रायगिहं अणुपविसति त्ता महया २ सद्देणं उग्धोसेमाणे २ एवं व० -एवं खलु अहं देवा०! चिलाए णामं चोरसेणावई पंचहिं चोरसएहिं सद्धिं सीहगुहातो चोरपल्लीओ इह हव्वमागए धण्णस्स सत्यवाहस्स गिहं घाउकामे तं जोणंणवियाए माउयाए दुद्धं पाउकामे से णं निग्गच्छउत्तिकटु जेणेवधण्णस्स सत्थवाहस्स गिहे तेणेव उवा० ता धण्णस्स गिह विहाडेति, तते णं से धण्णे चिलाएणं चोरसेणावतिणा पंचहिं चोरसएहिं सद्धिं गिहं घाइजमाणं पासति त्ता भीते तत्थे० पंहिं पुत्तेहिं सद्धिं एगंतं अवक्कमति, तते णं से चिलाए चोरसेणावती धण्णस्स सत्थवाहस्स गिहं घाएति त्ता सुबई धणकणगजावसावएज्जं सुंसुमंच दारियं गेण्हति त्ता रायगिहाओ पडिणिक्खमति त्ताजेणेव सीहगुहा तेणेव पहारेत्थ गमगाए ॥१४४॥/ तते णं से धणे(प्र०धणे) सत्थवाहे जेणेव सए गिहे तेणेव उवा०त्ता सुबहुंधणकणग० सुंसुमंच दारियं अवहरियं जाणित्ता महत्थं० || ॥श्रीमाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पाहुडं गहाय जेणेव नगरगुत्तिआ तेणेव उवा० तातं महत्थं पाहुडं जाव उवणेति त्ता एवं व० -एवं खलु देवा०! चिलाए चोरसेणावती|| सीहगुहातो चोरपल्लीओ इहं हव्वमागम्म पंचहिं चोरसएहिं सद्धिं ममगिहं घाएत्ता सुबहुं धणणग० सुसुमं च दारियं गहाय जाव पडिगए, तं इच्छामोणं देवा०! सुंसुभादारियाए कूवं गमित्तए, तुब्भेणं देवाणुप्पिया! से विपुले धणणग० ममं सुंसुमा दारिया, ततेणं ते णयरगुत्तिया धण्णस्स एयमटुं पडिसुणेति त्ता सन्नद्ध जाव गहियाउहपहरणा महया २ उक्किट जाव समुद्दरवभूयंपिव करमाणा रायगिहाओ णिग्गच्छंति त्ता जणेव चिलाए चोरे तेणेव उवा० ता चिलाएणं चोरसेणावतिणा सद्धिं संपलग्गा यावि होत्था, तते णं णगरगुत्तिया चिलायं चोरसेणावतिं हयमहिय जाव पडिसेहेंति, तते णं ते पंच चोरसया णगरगोत्तिएहिं हयमहिय जाव पडिसेहिया समाणा तं विपुलंधणकणग० विच्छड्डमाणा य विपकिरेभाणा य सव्वतो समंता विष्पलाइत्था, तते णं ते णयरगुत्तिया तं विपुलं धणकणा० गेण्हंति त्ता जेणेव रायगिहे तेणेव उवा०, तते णं से चिलाए तं चोरसेण्णं तेहिं पयरगुत्तिएहिं हयमहिय जाव भीते तत्थे० सुंसुमं दारियं गहाय एगं महं अगाभियं दीहमद्धं अडविं अणुपविटे, त्ते णं थण्णे सत्थवाहे सुंसुभं दारियं चिलाएणं अडवीमुहिं अवहीरमाणिं पासित्ताणं पंचहिं पुत्तेहिं सद्धिं अप्पच्छट्टे सन्नद्धबद्ध चिलायस्स पदभग्गविहिं अभिगच्छति, अणुगज्जेमाणे हकारेमाणे पुक्कारेमाणे अभितज्जेमाणे अभितासेमाणे पिटुओ अणुगच्छति, तते णं से चिलाए तं धण्णं सत्थवाहं पंचहिं पुत्तेहिं अप्पच्छ8 सन्नद्धबद्धं समणुगच्छमाणं पासति त्ता अत्थामे० जाहे णो संचाएति सुंसुमंदारियं णिवाहित्तए ताहे संते तंते परितंते नीलुप्पलं असिं ॥ श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsur Gyanmandir
परामुसति ना सुंसुमाए दारियाए उत्तमंग छिंदति त्ता तं गहायतं अगामियं अडविं अणुपवितु, तते णं चिलाए तीसे अगामियाए अडवीए|| तण्हाते अभिभूते समाणे पम्हढदिसाभाए सीहगुहं चोरपल्लिं असंपत्ते अंतरा चेव कालगए, एवामेव सभणाउसो! जाव पव्वतिए समाणे इमस्स ओरालियसरीरस्स वंतासवस्स जाव विद्धंसणधम्मस्स वण्णहेउं जाव आहारं आहारेति से णं इहलोए चेव बहूणं समणाणं० हीलणिजे जाव अणुपरियट्टिस्सति जहेव से चिलाए तक्करे, तते णं से धण्णे सत्थवाहे पंचहि पुत्तेहिं अप्पच्छ8 चिलायं परिधाडेमाणे २ तण्हाए छुहाए य संते तंते परितंते नो संचाइए चिलातं चोरसेणावतिं साहत्थिं गिण्हित्तए, से गं तओ पडिनियत्तइ त्ता जेणेव सा सुंसुमा दारिया चिलाएणं जीवियाओ ववरोविल्लिया तेणंतेणेव उवागच्छति त्ता सुंसुमं दारियं चिलाएणं जीवियाओ ववरोवियं पासइ त्ता परसुनियंतेव चंपगपायवे०, तते णं सेधण्णे सत्थवाहे अप्पच्छडे आसत्थे कूवमाणे कंदमाणे विलवमाणे महया २ सद्देणं कुह २ सुपरुन्ने सुचिरं कालं वाहभोक्खं करेति, तते णं सेधण्णे पंचहिं पुत्तेहिं अप्पच्छटे चिलायं तीसे अगामियाए० सव्वतो समंता परिधाडेमाणा तण्हाए छुहाए य परिब्धं (रद्धं ) ते समाणे तीसे आगामियाए अडवीए सव्वतो समंता उदगस्स मग्गणगवेसणं करेति त्ता संते तंते परितंते णिविन्ने तीसे आगामियाए अडवीए उदगस्स मग्गुणगवेसणं करेमाणे नो चेवणं उदगं आसादेति, तते णं उदगं अणासाएमाणे जेणेव सुंसुमा जीवियातो ववरोएल्लिया तेणेव उवा० त्ता जेटुं पुत्तं धण्णे सहावेइ त्ता एवं क्यासी एवं खलु पुत्ता! सुंसुमाए दारियाए अढाए चिलायं तकरं सव्वतोसमंता परिधाडेमाणातण्हाए छुहाए य अभिभूयासमाणा इभीसे आगामियाए अडवीए उदगस्समग्गणवेसणं ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
रेमाणा णो चेवणं उदगं आसादेमो, ततो णं उदगं अणासाएमााणो संचाएमो रायगिहं संपावित्तए, तण्णं तुब्भे ममं देवा०|| जीवियाओ ववरोवेह मंसं व सोणियं व आहारेह त्ता तेणं आहारेणं अवहिट्ठा समाणा ततो पच्छ। इमं आगामियं अडविं णित्थरिहिह | रायगिहं च संपाविहिह मित्तणाइय० अभिसमागच्छिहिह अत्थस्स य धम्मस्स य पुण्णस्स य आभागीभविस्सह, तते णं से जेट्टपुत्ते धणेणं एवं वुत्ते समाणेधण्णं सत्थवाहं एवं व०-तुब्णं ताओ! अम्हं पिया गुरूजणया देवयभूया ठावका पतिद्वावका संरक्खा संगोवा तं कहणणं अम्हे तातो! तुब्भे जीवियाओ ववरोवेभो तुब्णं मंसं च सोणियं च आहारमो? तं तुम्भे णं तातो! ममं जीवियाओ ववरोवेह मंसं च सोणियं च आहारेह आगामियं अडविं णित्थरह तं चेव सव्वं भणइ जाव अत्थस्स जाव पुण्णस्स आभागीभविस्सह, तते णं धण्णं सत्थ० दोच्चे पुत्ते एवं व० -माणं ताओ! अम्हे जेटुं भायरं गुरुं देवयं जीवियाओ ववरोवेभो तुब् णं ताओ! मम जीवियाओ ववरोवेह जाव आभागीभविस्सह, एवं जावं पंचमे पुत्ते, तते णं से धण्णे सत्थवाहे पंच पुत्ताणं हियइच्छिय् जाणित्ता ते पंच पुत्ते एवं ३०- माणं अम्हे पुत्ता! एगमवि जीवियाओ ववरोवेभो एस णं सुंसुमाए दारियाए सरीरए णिप्पाणे जाव जीवविष्यजढे त् सेयं खलु पुत्ता! अम्हं सुंसुभाए दारियाए मंसंच सोणियं च आहारेत्तए, ततेणं अम्हे तेणं आहारेणं अवत्थद्धा सभाणा रायगिहं संपाउणिस्सामो, तते णं ते पंच पुत्ता धण्णेणं सत्थवाहेणं एवं वुत्ता समाणा एयभटुं पडिसुणेति, तते णं धण्णे सत्थ० पंचहिं पुत्तेहिं सद्धिं अरणिं करेति त्ता सरगंच करेनि त्ता सरएणं अरणिं महेति त्ता अग्गिं पाडेति त्ता अग्गिं संधुक्खेति त्ता दारुयातिं परिक्खेवेति त्ता अग्गिं पज्जालेति त्ता || श्रीज्ञाताधर्मकथाङ्गम् ॥
|२४६
| पू. सागरजी म. संशोधित ||
For Private And Personal
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiran.org
Acharya Shn Kailashsagarsur Gyanmandir
|सुंसुमाए दारियाए भंसंच सोणियं च आहारेंति, तेणं आहारेणं अवत्थद्धा समाणा रायगिहं नयरि संपत्ता भित्ताइ० अभिसमण्णागया| तस्सय विउलस्सधणकणगरयण जाव आभागी जाया यावि होत्था, ततेणं से धण्णे सत्थवाहे सुंसुमाए दारियाए बहूई लोइयातिं जाव विगयसोए जाए याविहोत्था। १४५। तेणं कालेणं० समणे भगवं महावीर गुणसिलए चेइए सभोसढे, सेणंधण्णे सत्थवाहे संपत्ते धम्म सोच्चा पव्वतिए एक्कारसंगवी मासियाए संलेहणाए सोहमे उववण्णो महाविदेहे वासे सिन्झिहिति, जहाविय णं जंबू! धण्णेणं सत्थवाहेणं णो वण्णहे वा नो रुवहे वा णो बलहे वा नो विसयहेउ वा सुंसुभाए दारियाए मंससोणिए आहारिए नन्नत्य एाए रायगिहं संपावणट्ठयाए एवामेव समणासो! जो अहं निग्गंथो वा० इमस्सओरालियसरीरस्सवंतासवस्स पित्तासवस्स सुक्कासवस्स सोणियासवस्स जाव अवस्सं विष्पजहियव्वस्स नो वण्णहे वा नो रुवहे वा नो बल० नो विसयहे वा आहारं आहारेति नन्नत्थ एगाए सिद्धिगमणसंपावणट्टयाए से णं इहभवे चेव बहूणं सभणाणं० बहूणं सावयाणं बहूणं साविगाणं अच्चणिजे जाव वीतीवतीस्सति, एवं खलु जंबू! समणेणं भगवया० अट्ठारमस्स० अयमढे पण्णत्तेत्तिबेमि।१४६॥ इत सुंसुमायणं १८॥
जतिणं भंते! समणेणं भग० म० जाव संपत्तेणं अट्ठारसमस नायज्झयणस्स अयमढे पन्नत्ते एगूणवीसइमस्स नायझयणस्स के अटे पन्नत्ते?, एवं खलु जंबू! समणेणं भगवया महावीरेणं तेणं कालेणं० इहेव जंबुद्दीवे दीवे पुव्वविदेहे सीयाए महाणदीए उत्तरिल्ले कूले नीलवंतस्स दाहिणेणं उत्तरिल्लस्स सीतामहवणसंडस्स पच्छिमेणं एगसेलगस्स वक्खारपव्वयस्स पुरस्थिमेणं एत्थ णं पुक्खलावई |॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #260
--------------------------------------------------------------------------
________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
णामं विजए पन्नते, तत्थ ण पुंडरीगिणी णामं रायहाणी पं० णवजोयणविच्छिण्णा दुवालसजोयणायामा जाव पच्चक्खं देवलोयभूया पासातीया०, तीसे णं पुंडरीगिणीए णयरीए उत्तरपुरच्छिमे दिसिभाए णलिणीवणे णामं उज्जाणे, तत्थ णं पुंडरीगिणीए रायहाणीए महापउमे णामं राया होत्था, तस्स णं परमावती णाभं देवी होत्या, तस्स णं महापउमस्स रन्नो पुत्ता पउमावतीए देवीए अत्त्या दुवे कुमारा होत्था, तं० - पुंडरीए य कंडरीए य सुकुमालपाणिपाया० पुडंरीयए जुवराया, तेणं कालेणं० थेरागमणं महापउमे राया णिग्गए धम्मं सोच्या पोंडरीयं रज्जे ठवेत्ता पव्वतिए, पोंडरीए राया जाए, कंडरीए जुवराया, महापउमे अणगारे चोहस पुव्वाई अहिज्जइ, तते णं | थेरा बहिया जणवयविहारं विहरंति, तते णं से महापउमे बहूणि वासाणि जाव सिद्धे । १४७। तते णं थेरा अन्नया क्याई पुणरवि पुंडरीगिणीए रायहाणीए णणिवणे उज्जाणे समोसढा, पोंडरीए राया णिग्गए, कंडरीए महाजणसद्द सोच्चा जहा महब्बलो जाव पज्जुवासति, थेरा धम्मं परिकर्हेति, पुंडरीए समणोवासए जाए जाव पडिगते, तते णं कंडरीए उट्ठाए उट्ठेति ता जाव से जहेयं तुब्भे व्दह जं णवरं पुंडरीयं रायं आपुच्छामि तए णं जाव पव्वयामि, अहासुहं देवाणुपिया!०, तए णं से कंडरीए जाव थेरे वंदइ नमसइ० अंतियाओ पडिनिक्खमइ तमेव चाउघंटं आसरहं दुरुहति जाव पच्चोरुहइ जेणेव पुंडरीए राया तेणेव उवागच्छति करयल जाव पुंडरीयं एवं व्०- एवं खलु देवा०! मए थेराणं अंतिए जाव धम्मे निसंते से धम्मे अभिरूइए तए णं देवा० ! जाव पव्वइत्तए, तए णं से पुंडरीए कंडरीयं एवं व० मा णं तुभं देवाणुप्पिया! इदाणिं मुंडे जाव पव्वयाहि अहं णं तुमं महया २ रायाभिसेएणं अभिसिंचयामि, तए णं से ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
२४८
पू. सागरजी म. संशोधित
For Private And Personal
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
कंडरीए पुंडरीयस्सरण्णो एयमढे णो आढाति जाव तुसिणीए संचिट्ठति, त्ते णं पुंडरीए राया कंडरीयं दोच्चपि तच्चंपि एवं व०- जाव|| तुसिणीए संचिट्ठति, तते णं पुंडरीए कंडरीयं कुमारं जाहे नो संचाएति बहूहिं आघवणाहिं पण्णवणाहि य० ताहे अकाभए चेव एयमटुं अणुमन्नित्था जाव णिक्खमणाभिसेएणं अभिसिंचति जावराणं सीसभिक्खं दलयति, पव्वतिए अणगारे जाए एक्कारसंगविऊ, तते णं थेरा भगवंतो अन्नया कयाई पुंडरीगिणीओ नयरीओ णलिणीवाओ उज्जाणाओ पडिणिक्खमंति बहिया जणवयविहारं विहरंति।१४८॥ तते णं तस्स कंडरीयस्स अणगारस्स तेहिं अंतेहि य पंतेहि य जहा सेलगस्स जाव दाहवकंतीए यावि विहरति, तते णं थेरा अन्नया कयाई जेणेव पोंडरीगिणी तेणेव उवागच्छन्ति त्ता णलिणीवणे समोसढा, पोंडरीए णिग्गए धम्मं सुणेति, तए णं पोंडरीए राया धम्म सोच्चा जेणेव कंडरीए अणगारे तेणेव उवा० कंडरीयं वंदति णमंसति त्ता कंडरीयस्स अणगारस्स सरीरगं सव्वाबाहं सरोयं पासति त्ता जेणेव थेरा भगवंतो तेणेव उवा० त्ता थेरे भगवंते वंदति णमंसइ त्ता एवं व०- अहण्णं भंते! कंडरीयस्स अणगारस्स सरीरगं सव्वाबाह सरोगं अहापवत्तेहिं ओसहभेसजेहिं जाव तेइच्छं आउट्टामि तं तुब्भे णं भंते! मम जाणसालासु सभोसरह, तते णं.थे। भगवंतो पुंडरीयस्स० पडिसुणेति त्ता जाव उवसंपजित्ताणं विहरंति, तते णं पुंडरीए राया जहा मंडुए सेलगस्स जाव बलियसरीरे जाए, तते णं थेरा भगवंतो पोंडरीय रायं पुच्छंति त्ता बहिया जणवयविहारं विहरंति, तते णं से कंडरीए ताओ रोयायंकाओ विष्यमुक्के समाणे तंसि मणुण्णंसि असणपाणखाइमसाइमंसि मुच्छिए गिद्धे गढिए अझोववण्णे णो संचाएइ पोंडरीय रायं आपुच्छिता बहिया अब्भुजएणं ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
|जणवयविहारं विहरित्तए, तत्थेव ओसण्णे जाए, तते णं से पोंडरीए इभीसे कहाए लद्धढे समाणे, बहाए अंतेउरपरियालसंपरिखुडे||
जेणेव कंडरीए अणगारे तेणेव उवा. त्ता कंडरीयं तिक्खुतो आयाहिणं पयाहिणं करेइ त्ता वंदति णमंसति त्ता एवंव०- धन्नेसिणं तुम देवा०! कयत्थे क्यपुन्ने क्यलक्खणे सुलद्धे णं देवा०! तव माणुस्सए जम्मजीवियफले जेणं तुभं रज्जं च जाव अंतेउरं च छड्डइत्ता विगोवइत्ता जाव पव्वतिए, अहं णं अहणणे अकयपुन्ने रज्जे जाव अंतेउरे य माणुस्सएसु य कामभोगेसु मुच्छिए जाव अझोववन्ने नो संचाएभि जाव पव्वतित्तए, तं धने सिणं तुभं देवा०! जाव जीवियफले, तते णं से कंडरीए अणगारे पुंडरीयस्स एयमटुं णो आढाति जाव संचिठ्ठति, तते णं कंडरीए पोंडरीएणं दोच्चंपि तच्चंपि एवं वुत्ते समाणे अकामए अवससवसे लजाए गारवेणय पोंडरीयं रायं आपुच्छति त्ता थेरेहिं सद्धिं बहिया जणवयविहारं विहरति, तते णं से कंडरीए थेरेहिं सद्धिं किंचिकालं उग्गंउम्गेणं विहरति, ततो पच्छ। समणत्तणपरितंते समणत्तणणेविण्णे समणत्तणणिब्भत्थिए समणगुणमुक्कजोगी थेराणं अंतियाओ सणियं २ पच्चोसक्कति त्ता जेणेव पुंडरीगिणी णयरी जेणेव पुंडरीयस्स भवणे तेणेव उवा० असोगवणियाए असोगवरपायवस्स अहे पुढवीसिलापट्टगंसि णिसीयति त्ता ओहयमणसंकप्पे जाव झियायमाणे संचिट्ठति, तते णं तस्स पोंडरीयस्स अम्मघाती जेणेव असोगवणिया तेणेव उवा० ता कंडरीयं अणगारं असोगवरपायवस्स अहे पुढवीसिलावट्टयंसि ओहयमणसंकप्पं जाव झियायमाणं पासति त्ता जेणेव पोंडरीए राया तेणेव उवा० त्ता पोंडरीय रायं एवं व०- एवं खलु देवा०! तव पिउभाउए कंडरीए अणगारे असोगवणिआए असोगवरपायवस्स अहे ॥श्रीशानाधर्मकथाङ्गम् ॥
२५०
| पू. सागरजी म. संशोधित ||
For Private And Personal
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
|| पुढवीसिलावट्टे ओहयमणसंकध्ये जाव झियायति, तते गं पोंडरीए अभ्मधाईए एयमहं सोच्चा णिसम्म तहेव संभंते समाणे उडाए उद्वेति । त्ता अंतेर परियालसंपरिवुडे जेणेव असोगवणिया जाव कंडरीयं तिक्खुत्तो० एवं व०- धण्णे सि णं तुमं देवा० ! जाव पव्वतिए, अहण्णं अधमणे जाव पव्वइत्तए, तं धन्नेसि णं तुमं देवा ! जाव जीवियफले, तते णं कंडरीए पुंडरीएणं एवं वृत्ते समाणे तुसिणीए संचिदुति दोच्चंपि तच्छंपि जाव चिट्ठति, तते णं पुंडरीए कंडरीयं एवं व अट्ठो भंते! भोगेहिं ?, हंता अट्ठो, तते णं से पोंडरीए राया कोडुंबियपुरिसे सद्दावेइ त्ता एवं व० - खिप्पामेव भो देवा०! कंडरीयस्स महत्थं जाव रायाभिसेअं उवट्ठवेह जाव रायाभिसेएणं अभिसिंचति । १४९ । तते णं पुंडरीए० सयमेव पंचमुट्ठियं लोयं करेति त्ता सयमेव चाउज्जामं धम्मं पडिवज्जति ता कंडरीयस्स संतियं | आयार भंडयं गेण्हति त्ता इमं एयारुवं अभिग्गहं अभिगिण्हइ कम्पति मे थेरे वंदित्ता णमंसित्ता थेराणं अंतिए चाउज्जामं धम्मं उवसंपज्जित्ताणं ततो पच्छा आहारं आहरितएत्तिकट्टु, इमं च एयारुवं अभिग्गहं अभिगिण्हेत्ताणं पोंडरीगिणीए पडिनिक्खमति ता पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव थेरा भगवंतो तेणेव पहारेत्थ गमणाए । १५० । तते णं तस्स कंडरीयस्स रण्णो तं पणीयं पाणभोयणं आहारियस्स समाणस्स अतिजागरिएण य अइभोयणम्पसंगेण य से आहारे णो सम्मं परिणमइ, तते णं तस्स कंडरीयस्स रण्णो तंसि आहारंसि अपरिणममाणंसि पुव्वरत्तावर त्तकालसमयंसि सरीरंसि वेयणा पाउब्भूया उज्जला विउला पगाढा जाव दुरहियासा पित्तज्जर परिगयसरीरे दाहवक्तीए यावि विहरति, तते णं से कंडरीए राया रज्जे य रखे य अंतेउरे य जाव अज्झोववन्ने अट्टदुहट्टवसट्टे पू. सागरजी म. संशोधित
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
२५१
www.kobatirth.org
For Private And Personal
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
अकामते अवससवसे कालमासे कालं किच्चा अहेसत्तमाए पुढवीए उक्कोसकालढिइयंसि नश्यसि नेरइयत्ताए उववण्णे, एवामेव समणासो! जाव पव्वतिए सभाणे पुणरवि माणुस्सए कामभोगे आसाएइ जाव अणुपरियट्टिस्सति जहा व से कंडरीए राया।१५१।तते णं से पोंडरीए अणगारे जेणेव थेरा भगवंतो तेणेव उवा० ता थेरे भगवंतो वंदति नभंसत्ति त्ता थेराणं अंतिए दोच्चंपि चाउज्जामं धम्म पडिवजति, छट्ठखमणपारणगंसि पढमाए पोरिसीए सझायं करेति त्ता जाव अडमाणे सीयलुक्खं पाणभोयणं पडिगाहेति त्ता अहापजत्तमितिकट्ठ पडिणियत्तति, जेणेव थे। भगवंतो तेणेव उवा० त्ता भत्तपाणं पडिदंसेति त्ता थेरेहिं भगवंतेहिं अब्भणुनाए समाणे अमुच्छिते० बिलमिव पण्णगभूएणं अपाणेणं तं फासुएसणिज्ज असण० सरीरकोढगंसि पक्खिवति, तते णं तस्स पुंडरीयस्स अणगारस्स तं कालइक्वंतं असं विरसं सीयलुक्खं पाणभोयणं आहारियस्स समाणस्स पुव्वरत्नावरत्तकालसमयसि धम्मजागरियं जागरमाणस्स से आहारे णो सम्भं परिणमति, तते णं तस्स पुंडरीयस्स अणगारस्स सरीरगंसि वेयणा पाउन्भूया उज्जला जाव दुरहियासा पित्तजरपरिगयसरीरे दाहवईतीए विहरति, तते णं से पुंडरीए अणगारे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे करयल जाव एवं ३० -णमोऽत्थु णं अरिहंताणं जाव संपत्ताणं णमोऽत्थु णं थेराणं भगवंताणं मम धम्मायरियाणं धम्मोवएसयाणं पुब्बिंपिणं मए थेराणं अंतिए सव्वे पाणातिवाए पच्चक्खाए जाव मिच्छादसणसल्ले णं पच्चक्खाए जाव आलोइयपडिकंते कालमासे कालं किच्चा सव्वट्ठसिद्धे उववन्ने, ततो अणंतरं उव्वट्टित्ता महाविदेहे वासे सिन्झिहिति जाव सव्वदुक्खाणमंतं काहिति, एवामेव समणाउसो! जाव पव्वतिए 10 श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsur Gyanmandir
समाणे माणुस्सएहिं कामभोगेहिं णो सज्जति नो रज्जति जाव नो विपडियायमावजति से णं इहभवे चेव बहूणं सभणाणं बहूणं| समणीणं बहूणं सावयाणं बहूणं साविगाणं अच्चणिजे वंदणिजे पूयणिजे सकारणिजे सम्माणणिजे कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जेत्तिकठ्ठ परलोएऽविय णं णो आगच्छति बहूणि दंडणाणि य मुंडणाणि य तजणाणिय ताडणाणि य जाव चाउरंत संसारकंतारं जाववीतीवइस्सति जहाव से पोंडरीए अणगारे, एवं खलु जंबू! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेणं जाव || सिद्धिगइणामधेनं ठाणं संपत्तेणं एगूणवीसइमस्स नायझयणस्स अयमढे पन्नत्ते ॥ इति पोंडरीयज्झयणं १९॥
एवं खलु जंबू! समणेणं भगवया महावीरेणं जाव सिद्धिगइणामधे ठाणं संपत्तेणं छठुस्स अंगस्स पढमस्स सुयक्खंधस्स) अयमढे पण्णत्तेत्तिबेमि।१५२॥ तस्सणंसुयक्खंधस्स एगूणवीसं अञ्झ्यणाणि एकसरगाणि एगूणवीसाए दिवसेसु समप्यति । १५६॥ पढमो सुयक्खंधो समतो ॥
तेणं कालेणं० रायगिहे नामं नयरे होत्था वण्णओ, तस्सणं रायगिहस्स बहिया उत्तरपुरच्छिमे दिसिभाए तत्थ णं गुणसीलए णामं चेइए होत्था वण्णओ, तेणं कालेणं० समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मा णामं थे। भगवंतो जातिसंपन्ना कुलसंपन्ना जाव चउद्दसपुची चणाणोवगया पंचहिं अणगारसएहिं सद्धि संपरिवुडा पुव्वाणुपुव्विं चरमाणा गामाणुगामं दूइज्जमाणा सुहंसुहेणं विहरमाणा जेणेव रायगिहे णयरे जेणेव गुणसीलए चेइए जाव संजमेणं तवसा अप्पाणं भावमाणा विहरंति, परिसा निग्गया, ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
|२५३
पू. सागरजी म. संशोधित
For Private And Personal
Page #266
--------------------------------------------------------------------------
________________
Shri Mahave Jain Aradhana Kendra
www.kabalih.org
Acharya Shri Kailashsagarsen Gyarmandir
धम्मो कहिओ, परिसा जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया, तेणं कालेणं० अजसुहम्मस्स अणगारस्स अंतेवासी अज्जजंबू णाम अणगारे जाव पज्जुवासमाणे एवं व०- जति णं भंते! समणेणं जाव संपत्तेणं छठुस्स अंगस्स पढमसुयक्खंघस्स णायसुयाणं| अयमढे पं० दोच्चस्स णं भंते! सुयक्खंधस्स धम्मकहाणं समणेणं जाव संपत्तेणं के अटे पं०?, एवं खलु जंबू! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पं० २० चमरस्स अगमहिसीणं पढमे वग्ने बलिस्स वइरोयणिंदस्स वइरोयणरन्नो अगमहिसीणं बीए वग्गे| असुरिंदवजाणं दाहिणिल्लाणं इंदाणं अग्ग महिसीणं तइए वग्गे उत्तरिल्लाणं असुरिंदवज्जियाणं भवणवासिइंदाणं अगमहिसीणं चउत्थे | वग्गे दाहिणिल्लाणं वाणमंतराणं इंदाणं अगमहिसीणं पंचमे गे उत्तरिल्लाणं वाणमंतराणं इंदाणं अगमहिसीणं छठे वग्गे चंदस्स|| अगमहिसीणं सत्तमे वग्गे सूरस्स अग्गमहिसीणं अट्ठभे वग्गे सक्कस्स अग्गमहिसीणं णवमे वग्गे ईसाणस्स अगमहिसीणं दसमे वगे, जति णं भंते! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पं० पढमस्सणं भंते! वग्गस्स सभणेणं जाव संपत्तेणं के अद्वे पं०?, एवं खलु जंबू! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पंच अज्झयणा पं० २० -काली राई रयणी विजू मेहा, जइ णं भंते! समणेणं जाव संपत्तेणं पढमस्स गस्स पंच अज्झयणा पं० पढमस्सणं भंते! अझयणस्ससमणेणं जाव संपत्तेणं के अटे पं०?, एवं खलु जंबू! तेणं कालेणं० रायगिहे णयरे गुणसीलए चेइए सेणिए राया चेल्लणा देवी सामी समोसरिए परिसा णिग्गया जाव परिसा पज्जुवासति, तेणं कालेणं० काली नामं देवी चमरचंचाए रायहाणीए कालवडिंसगंभवणे कालंसिसीहासणंति चाहिं सामाणियाहस्सीहिं चहिं मयहरियाहिं ॥ ॥ श्रीनाताधर्मकथाङ्गम् ॥
|पू. सागरजी म. संशोधित
For Private And Personal
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsurl Gyanmandir
सपरिवाराहिं तीहिं परिसाहिं सत्तहिं अणीएहिं सत्तहिं अणियाहिवतीहिं सोलसहिं आयरक्खदेवसाहस्सीहि अण्णेहिं बहुएहि य|| कालवडिंसयभवणवासीहिं असुरकुमारेहिं देवीहिं देवेहि य सद्धिं संपरिवुडा महयाहय जाव विहरइ, इमं च णं केवलकप्यं जंबुद्दीव दीवं विउलेणं ओहिणा आभोएमाणा २ पासइ, एत्थ समणं भगवं महावीरं जंबुदीवे दीवे भारहे वासे रायगिहे नगरे गुणसीलए चेइए अहापडिरुवं उग्गहं उग्गिण्हिता संजमेणं तवसा अयाणं भावमाणं पासति त्ता हतुद्वचित्तमाणंदिया पीतिमणा जाव हयहियया सीहासणाओ अब्भुढेति त्ता पायपीढाओ पच्चोरुहति त्ता पाउयाओ ओमुयति त्ता तित्थगराभिमुही सत्तट्ठ पयाई अणुगच्छति त्ता वाम जाणुंअंचेति त्ता दाहिणं जाणुंधरणियलंसि निहट्ट तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसेति त्ता ईसिंपच्चुण्णमइत्ता कडयतुडिथंभियातो भुयातो साहरति त्ता करयल जाव कटु एवं व० -भोऽत्थु णं अहंताण जाव संपत्ताणं, णमोऽत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स वदामि णं भगवंतं तत्थगयं इह गए पास मे समणे भगवं महावीरे तत्थ गए इह गयंतिकटु वंदति नभंसति त्ता सीहासणवरंसि पुरत्थाभिमुहा निसण्णा, तते णं तीसे कालीए देवीए इमेयारूवे जाव समुप्पजित्था सेयं खलु मे समणं भगवं महावीर वंदित्ता जाव पज्जुवासित्तएत्तिकट्ठ एवं संपेहेति त्ता आभिओगिए देवे सदावेति त्ता एवं ३०-एवं खलु देवा०! समणे भगवं महावीरे एवं जहा सूरियामो तहेव आणत्तियं देइ जाव दिव्वं सुरवराभिगमणजोग्गं रेह त्ता जाव पच्चप्पिणह, तेवि तहेव करेत्ता जाव पच्चपिणंति, णवरं जोयणसहस्सविच्छिण्णं जाणं सेसं तहेवणामगोयं साहेइ तहेव नट्टविहिं उवदंसेइ जाव पडिगया, भंतेत्ति भगवं गोयमे समणं ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #268
--------------------------------------------------------------------------
________________
Shri Mahave Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kalashsagarsur Gyanmandir
भगवं महावीरं वंदति णमंसति त्ता एवं व० -कालीए णं भते! देवीए सा दिव्वा देवड्डी० कहिं गया० कूडागारसालादिलुतो, अहो णं|| भते! काली देवी महिड्डिया, कालीए णं भंते! देवीए सा दिवा देविड्डी० किण्णा लद्धा किण्णा पत्ता किण्णा अभिसमण्णागया? एवं जहा सूरियाभस्स जाव एवं खलु गोयमा! तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे आमलकप्या णाम् णयरी होत्था वण्णओ अंबसालवणे चेइए जियसत्तू राया, तत्थ णं आमलकप्याए नयरीए काले नामं गाहावती होत्था अड्डे जाव अपरिभूए, तस्स णं कालस्स गाहावइस्स कालसिरी णामं भारिया होत्था, सुकुमाल जाव सुरूवा, तस्स णं कालगस्स गाहावतिस्स धूया कालसिरीए भारियाए अत्तया काली णामं दारिया होत्था, वड्डा वड्डकुमारी जुण्णा जुण्णकुमारी पडियपुयत्थणी णिव्विन्नवरा वरपरिवजिया यावि होत्था, तेणं कालेणं० पासे अहा पुरिसादाणीए आइगरे जहा वद्धमाणसामी णवरं णवहत्थुस्सेहे सोलसहिं समणसाहस्सीहिं अट्ठत्तीसाए अज्जियासाहस्सीहिं सद्धिं संपरिवुडे जाव अंबसालवणे समोसढे परिसा णि जाव पज्जुवासति, ततेणं सा काली दारिया इमीसे कहाए लद्धट्ठा सभाणी हट्ठजावहिय्या जेणेव अम्मापियरो तेणेव उवा० त्ता कयल जाव एवं व० -एवं खलु अम्मयाओ! पासे अरहा पुरिसादाणीए आइगरे जाव विहरति तं इच्छामि णं अम्मयाओ! तुब्भेहिं अब्भणुन्नाया समाणी पासस्स अरहओ पुरिसादाणीयस्स पायवंदिया गमित्तए?, अहासुहं देवा०! मा पडिबंधं करेहि, तते णंसा कालिया दारिया अम्मापिईहिं अब्भणुनया समाणी हट्ठजावहिय्या ण्हाया क्यबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्यावेसाई मंगल्लातिं वत्थातिं पवर परिहिया अप्यमहग्याभरणालंकियसरीरा ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
[पू. सागरजी म. संशोधित
For Private And Personal
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
चेडियाचकवालपरिकिण्णा सातो गिहातो पडिणिक्खमति त्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणध्यवरे तेणेव उवा०|| त्ता धम्मियं जाणपवरं दुरुढा, तते णं सा काली दारिया धम्मियं जाणपवरं एवं जहा दोवती जाव पज्जुवासति, तते णं पासे अरहा पुरिसादाणीए कालीए दारियाए तीसे यमहतिमहालयाए परिसाए धम्मं कहेइ, ततेणंसा कालीदारिया पासस्सअहओ पुरिसादाणीयस्स
अंतिए धम्म सोच्चा णिसम्म हट्ठजावहिय्या पासं अरहं पुरिसादाणीयं तिक्खत्तो वंदति नमंसति त्ता एवं सहामिण भते! णिग्गंथं| |पावयणं जाव से जहेयं तुब्भे व्यह, जंणवरं देवा० अम्मापियरो आपुच्छामि, तते णं अहं देवाणुप्पियाणं अंतिए जाव पव्वयामि,
अहासुहं देवा!, तते णंसा कालीदारिया पासेणं अहया पुरिसादाणीएणं एवं वुत्ता समाणी हट्ठजावहियया पासं अरहं वंदति नभसति त्ता तमेव धम्मियं जाणण्यवरं दुरूहति त्ता पासस्स अहओ पुरिसादाणीयस्स अंतियातो अंबसालवणाओ चेइयाओ पडिणिक्खमति त्ता जेणेव आमलकप्या नथरी तेणेव उवा० त्ता आमलकप्यं णयरि मझमझेणं जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवा० ता धम्भियं जाणपवरं ठवेति त्ता धम्मियाओ जाणण्यवराओ पच्चोरुहति त्ता जेणेव अम्मापियरी तेणेव उवा० त्ता करयल एवं व० -एवं खलु अम्मयाओ! मए पासस्स अरहतो० अंतिए धम्मे णिसंते सेऽविय धम्मे इच्छिए पडिच्छिए अभिरुतिए, तए णं अहं अम्माओ! संसारभविग्गा भीया जम्मणभरणाणं इच्छामि णं तुब्भेहिं अब्मणुनाया सभाणी पासस्स अहतो अंतिए मुंडा भवित्ता आगारातो अणगारियं पव्वतित्तए, अहासुहं देवा०! मा पडिबंधं क०, तते णं से काले गाहावई विपुलं असणं० उवक्खडावेति त्ता ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| भित्तणाइणियगसयणसंबंधिपरियणं आमंतेति ता ततो पच्छा पहाए जाव विपुलेणं पुप्फवत्थगंधमल्लालंकारेणं सक्कारेत्ता सम्माणेत्ता तस्सेव मित्तणातिणियगसयणसंबंधिपरियणस्स पुरतो कालियं दारियं सेयापीएहिं कलसेहिंण्हावेति ता सव्वालंकारविभूसियं करेति त्ता पुरिससहस्सवाहिणीं सीयं दुरुहेति त्ता मित्तणाइणियगसयणसंबंधिपरियणेणं सद्धिं संपरिवुडे सव्विड्डीए जाव खेणं आमलकप्पं नयरिं मज्झेणं णिग्गच्छति ता जेणेव अंबसालवणे चेइए तेणेव उवा० ता छत्ताइए तित्थगराइसए पासति ता सीयं ठवेइ ता कालियं दारियं अम्मापियरो पुरओ काउं जेणेव पासे अरहा पुरिसा० तेणेव उवा० ता वंदइ नमसइ ता एवं व० - एवं खलु देवा० ! काली दारिया अम्हं धूया इट्ठा कंता जाव किमंग पुण पासणयाए ?, एस णं देवा ० ! संसार भउ व्विग्गा इच्छइ देवाणुपियाणं अंतिए मुंडा भवित्ताणं जाव पव्वइत्तए, तं एयं णं देवाणुपियाणं सिस्सिणिभिक्खं दलयामो पडिच्छंतु णं देवाणुम्पिया ! सिस्सिणिभिक्खं, अहासुहं | देवाणुपिया ! मा पडिबंधं०, तते णं काली कुमारी पासं अरहं वंदति त्ता उत्तरपुरच्छिमं दिसिभागं अवक्क्रमति त्ता सयमेव आभरणमल्लालंकारं ओमुयति त्ता सयमेव लोयं करेति त्ता जेणेव पासे अरहा पुरिसादाणीए तेणेव उवा० ता पासं अरहं तिखुत्तो वंदति ता एवं व० - आलित्ते णं भंते! लोए एवं जहा देवाणंदा जाव सयमेव पव्वाविडं, तते णं पासे अरहा पुरिसादाणीए कालिं सयमेव० पुष्फचूलाए अज्जाए सिस्सणियत्ताए दलयति, तते णं सा पुप्फचूला अज्जा कालिं कुमारिं सयमेव पव्वावेति जाव उवसंपज्जित्ताणं विहरति, तते गं सा काली अज्जा जाया ईरियासमिया जाव गुत्तबंभयारिणी, तते णं सा काली अज्जा पुष्पचूलाअज्जाए अंतिए सामाइयमाइयातिं
॥ श्रीज्ञाता धर्मकथाङ्गम् ॥
२५८
पू. सागरजी म. संशोधित
For Private And Personal
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsurl Gyanmandir
एक्कारस अंगाई अहिजइ बहूहिं चउत्थ जाव विहरति, तते णं सा काली अज्जा अन्नया कयाई सरीरबाउसिया जाया यावि होत्था,|| अभिक्खणं २ हत्थे थोवइ पाए धोवइ सीसं थोवइ मुहं थोवइ थणंतराई थोवइ कक्खंतराणि धोवति गुझंतराई धोवइ जत्थ २ विय णं ठाणं वा सेज वा णिसीहियं वा चेतेइ तं पुव्वामेव अब्भुक्खेत्ता ततो पच्छ। आसयति वा सयइ वा तते णं सा पुष्फचूला अजा कालिं अजं एवं व०- नो खलु कप्पति देवा०! समणीणं णिगंथीण सरीरबाउसियाणं होत्तए तुमंचणं देवाणुप्पिया! सरीरबाउसिया जाया अभिक्खणं २ हत्थे धोवसि जाव आसयाहि (यसि) वा सयाहि (यसि) वा तुम देवाणुप्पिए! एयस्स ठाणस्स आलोएहि जाव पायच्छितं पडिवजाहि, तते णं सा काली अज्जा पुष्पचूलाए अजाए एयमटुं नो आढाति जाव तुसिणीया संचिट्ठति, तते णं ताओ पुप्फचूलाईओ अजाओ कालिं अजं अभिक्खणं २ हीति जिंदति खिंसतिं गरिहंति अवमण्णंति अभिक्खणं २ एयभट्ट निवारेंति, तते णंतीसे कालीए अजाए समणीहिं णिग्गंथीहिं अभिक्खणं २ हीलिजमाणीए जाव वारिजमाणीए इमेयारुवे अब्भत्थिर जावसमुप्पजित्था जया णं अहं आगारवासं मझे वसित्था त्या णं अहं सयंवसा जप्पिभिई च णं अहं मुंडे भवित्ता आगाराओ अणगारियं पव्वतिया तप्यभिचणं अहं परवसा जाया, सेयं खल मम कल्लं पाउप्पभायाए त्यणीए जाव जलते पा विहरित्तएत्तिकट्ठ एवं संपेहेति त्ता कल्लं जाव जलते पाडिएवं उक्स्सयं गिण्हति, तत्थ णं अणिवारिया अणोहट्टिया सच्छंदमती अभिक्खणं २ हत्थे थोवेति जाव आसयइ वा सयइ वा०, तए णं सा काली अज्जा पासत्थ पासत्थविहारी ओसण्णा ओसण्णविहारी/ ॥श्रीजाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कुसीला० अहाछंदा० संसत्ता० बहूणि वासाणि सामन्नपरियागं पाउणइ त्ता अद्धमासियाए संलेहणाए अत्ताणं झूसेति ता तीसं भत्ताई | अणसणाए छेएइ ना तस्स ठाणस्स अणालोइयअपडिक्कंता कालमासे कालं किच्चा चमरचंचाए रायहाणीए कालवडिंसए भवणे उववायसभाए देवसयणिज्जंसि देवदूरसंतरिया अंगुलस्स असंखेज्जइ भागमेत्ताए ओगाहणाए कालीदेवीत्ताए उववण्णा, तते णं सा काली देवी अहुणोववण्णा समाणी पंचविहाए पज्जत्तीए जहा सूरियामो जाव भासामणपज्जत्तीए, तते णं सा काली देवी चउण्हं सामाणियसाहस्सीणं जाव अण्णेसिं च बहूणं काल (प्र० ली. ) वडेंसगभवणवासीणं असुरकुमाराणं देवाण य देवीण य आहेवच्च जाव विहरति, एवं खलु गो०! कालीए देवीए सा दिव्वा देविड्डी० लद्धा पत्ता अभिसमण्णागया, कालीए णं भंते! देवीए के वतियं कालं ठिती पं०?, गो० ! अड्डाइज्जाई पलिओवमाई ठिई पं०, काली णं भंते! देवी ताओ देवलोगाओ अनंतरं उववट्टित्ता कहिं गच्छिहिति कहिं उववज्जिहिति ?, गो० ! महाविदेहे वासे सिज्झिहिति, एवं खलुं जंबू ! समणेणं जाव संपत्तेणं पढमवग्गस्स पढमज्झयणस्स अयमट्ठे पण्णत्तेत्तिबेमि, धम्मकहाणं पढमज्झयणं समत्तं २-१-१३ १५४ ।
जति णं भंते! समणेणं जाव संपत्तेणं धम्मकहाणं पढमस्स वग्गस्स पढमज्झयणस्स अयमद्वे पं० बितियस्स णं भंते! अज्झयणस्स समणेणं भगवया महावीरेणं जाव संपत्तेणं के अट्ठे पं०?, एवं खलु जंबू ! तेणं कालेणं० रायगिहे नगरे गुणसीलए चेइए सामी समोसढे परिसा णिग्गया जाव पज्जुवासति, तेणं कालेणं० राई देवी चमरचंचाए रायहाणीए एवं जहा काली तहेव आगया ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
२६०
पू. सागरजी म. संशोधित
For Private And Personal
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| णट्टविहिं उवदंसेत्ता पडिगया, भंतेत्ति भगवं गो० ! पुव्वभवपुच्छा, एवं खलु गो० ! तेणं कालेणं आमलकप्पा णयरी अंबसालवणे |चेइए जियसत्तू राया राई गाहावती राईसिरी भारिया राई दारिया पासस्स समोसरणं राई दारिया जहेव काली तहेव निक्खता तहेव | सरीरबाउसिया तं चैव सव्वं जाव अंतं काहिति एवं खलु जंबू !० बिइयज्झयणस्स निक्खेवओ १ - २३
जति णं भंते! तइयज्झयणस्स उक्खेवतो, एवं खलु जंबू ! रायगिहे णयरे गुणसिलाए चैइए एवं जहेव राती तहेव रयणीवि, णवरं आमलकप्पा नयरी रयणी गाहावती स्यर्णासरी भारिया रयणी दारिया सेसं तहेव जाव अंतं काहिति १-३। एवं विजूवि, आमलकप्पा नयरी विज्जुगाहावती विज्जुसिरी भारिया विज्जू दारिया सेसं तहेव १-४। एवं मेहावि, आमलकम्पाए नयरीए मेहे गाहावती | मेहसिरी भारिया मेहा दारिया सेसं तहेव १-५। एवं खलुं जंबू ! समणेणं जाव संपत्तेणं धम्मकहाणं पढमस्स वग्गस्स अयमठ्ठे पं० १५५ । वग्गो १ ॥ जति णं भंते! समणेणं जाव संपत्तेणं० दोच्चस्स वग्गस्स उक्खेवओ, एवं खलु जंबू ! समणेणं जाव संपत्तेणं दोच्चस्स वग्गस्स पंच अज्झयाणा पं० तं०-सुंभा निसुंभा रंभा निरुंभा मदणा, जति णं भंते! समणेणं जाव संपत्तेणं धम्मकहाणं दोच्चस्स वग्गस्स पंच अज्झयणा पं० दोच्चस्स णं भंते! वग्गस्स पढमज्झयणस्स के अड्डे पं०?, एवं खलु जंबू! तेणं काले गं० रायगिहे णयरे गुणसीलए चेइए सामी समोसढो परिसा णिग्गया जाव पज्जुवासति, तेणं कालेणं० सुंभा देवी बलिचंचाए रायहाणीए सुंभवडेंसए भवणे सुभंसि सीहासणंसि कालीगमएणं जाव णट्टविहिं उवदंसेत्ता जाव पडिगया, पुव्वभवपुच्छा, सावत्थी गयरी कोट्ठए चेइए पू. सागरजी म. संशोधित
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
२६१
For Private And Personal
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatiran.org
Acharya Shri Kailashsagarsur Gyanmandir
जियसत्तू राया सुंभे गाहावती सुंभसिरी भारिया सुंभा दारिया सेसं जहा कालीए णवरं अद्भुट्टातिं पलिओवमाई ठिती, एवं खलु जंबू! निक्खेवओ अझयणस्स, एवं सेसावि चत्तारि अझयणा, सावत्थीए नवरं माया पिया सरिसनामया, एवं खलु जंबू!० निक्खेवओ बितीयवग्गस्स । १५६॥ वग्गो २॥ उक्खेवओ तइयवग्गस्स, एवं खलु जंबू! समणेणं भगवया महावीरेणं जाव संपत्तेणं तइयस्स वगस्स चउपण्णं अज्झयणा पं० २० पढमे अज्झयणे जाव चपण्णतिमे अज्झयणे, जति णं भंते! समणेणं जाव संपत्तेणं धम्मकहाणं तइयस्स वगस्स चउम्पन्न अझयणा पं० पढमस्स णं भंते! अझयणस्स समणेणं जाव संपत्तेणं के अटे पं०?, एवं खलु जंबू! तेणं कालेणं० रायगिहे पयरे गुणसीलए चेहए साभी सभोसढे परिसा णिग्गया जाव पजवासति, तेणं कालेणं० इला देवी धरणाए रायहाणीए इलावडंसए भवणे इलंसि सीहासणंसि एवं कालीगमएणं जावणदृविहिं उवदंसेत्ता पडिगया, पुव्वभवपुच्छा, वाणारसीए णयरीए काममहावणे चेइए इले गाहावती इलासिरी भारिया इला दारिया सेसं जहा कालीए णव धरणस्स अगमहिसित्ताए उववाओ सातिरेगअद्धपलिओवभठिती सेसं तहेव, एवं खलु० णिक्खेवओ पढमज्झयणस्स, एवं कमा (प्र० मका) सतेरा सोयामणी इंदा घणा विज्जुयावि, सव्वाओ एयाओ धरणस्स अगमहिसीओ एव, एते छ अझ्या वेणुदेवस्सवि अविसेसिया भाणियव्वा, एवं जाव घोसस्सवि एए चेव छ अझयणा, एवमेते दाहिणिलाणं इंदाणं चप्पण्णं अज्झयणा भवंति, सव्वाओवि वाणारसीए काममहावणे चेइए, तइयवग्गस्स णिक्खेवओ। १५७। वग्गो ३॥ चउत्थस्स उक्खेवओ, एवं खलु जंबू! समणेणं जाव संपत्तेणं धम्मकहाणं || ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित ||
For Private And Personal
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiran.org
Acharya Shn Kailashsagarsun Gyanmandir
चउत्थवगिस्स चउप्पण्णं अन्झ्यणा पं० २० -पढमे अज्झ्यणे जाव चउप्पण्णइमे अझयणे, पढमस्स अझयणस्स उक्खेवओ, एवं खलु जंबू! तेणं कालेणं० रायगिहे सभोसरणं जाव परिसा पज्जुवासति, तेणं कालेणं० रुया देवी रुयाणंदा रायहाणी रुयगवडिसए भवणे रुयगंसि सीहासणंसि जहा कालीए तहा नवरं पुव्वभवे चंपाए पुण्णभद्दे चेतिए रुयगगाहावई रुयासिरी भारिया रुया दारिया सेसं तहेव, णवरं भूयाणंदअग्गभहिसित्ताए उववाओ, देसूणं पलिओवभ ठिई, णिक्वेवओ, एवं सुरुयावि रुयंसावि रुयगावतीवि रुयकंताविरुयप्पभावि, एयाओ चेव उत्तरिल्लाणं इंदाणं भाणियव्वाओ जाव महाघोसस्स, शिक्खेवओ चउत्थवागस्स ११५८१वगो ४॥ पंचमवास्स उक्खेवओ, एवं खलु जंबू! जाव बत्तीसं अज्झयणा पं० २०- कमला कमलप्यमा चेव, उप्पला य सुदंसणा। रुववती बहुरूवा, सुरुवा सुभगाविय ॥५३॥ पुण्णा बहुपुत्तिया चेव, उत्तमा भारियावियो पउमा वसुमती चेव, कणगा कणगप्पभा ॥५४॥ वडेंसा के उमती चेव, वइरसेणा रयिप्पिया। रोहिणी नवमिया चेव, हिरी पुष्पवतीतिय ॥५५॥ भुयगा भुयगवती चेव, महाकच्छाऽपराइया। सुघोसा विमला चेव, सुस्सरा य सरस्सती ॥५६॥ उक्खेवओ पढमझ्यणस्स, एवं खलु जंबू! तेणं कालेणं० रायगिहे समोसरणंजाव परिसा पजुवासति, तेणं कालेणं० कमला देवी कमलाए रायहाणीए कमलवडेंसए भवणे कमलसिसीहासणंसि सेसं जहा कालीए तहेव णव पुव्वभवे नागपुरे नयरे सहसंबवणे उजाणे कमलस्स गाहावतिस्स कमलसिरीए भारियाए कमला दारिया पासस्स० अंतिए निक्खंता कालस्स पिसायकुमारिदस्स अगमहिसी अद्धपलिओवमं ठिती, एवं सेसावि अझयणा दाहिणिलाणं श्रीमाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
वाणमंतरिंदाणं, भाणियव्वाओ सव्वाओ णागपुरे सहसंबवणे उजाणे माया पिया धूया सरिसनामया, ठिती अद्धपलिओवम। १५९॥|| वगो५॥छट्ठोवि वगो पंचभवग्गसरिसो, णवरं महाकलिंदाणं, उत्तरिल्लाणं इंदाणं अगमहिसीओ पुब्वभवे सागेयनयरे उतरकुरुउजाणे माया पिया धूया सरिसणामया सेसं तं चेवा१६०॥सत्तमस्स वगस्स उक्खेवओ, एवं खलु जंबू! जाव चत्तारि अञ्झ्याणा पं०० - सूरप्पभा आयवा अच्चिमाली पभंकरा, पढमज्झयणस्स उक्खेवओ, एवं खलु जंबू! तेणं कालेणं० रायगिहे सभोसरणं जाव परिसा पज्जुवासइ,तेणं कालेणं० सूरप्यभा देवी सूरंसि विमाणंसिसूरप्पभंसिसीहासणंसिसेसं जहा कालीए तहाणवरं पुव्वभवो अक्खुरीए नयरीए सूरप्पभस्स गाहावइस्स सूरसिरीए भारियाए सूरप्पभा दारिया सूरस्स अगमहिसी ठिती अद्धपलिओवमं पंचहि वाससएहिं अब्भहियं सेसं जहा कालीए, एवं सेसाओवि सव्वाओ अरक्खुरीए णयरीए॥१६१॥ वग्गो ७॥ अट्ठमस्स उक्खेवओ एवं खलु जंबू! जाव चत्तारि अञ्झ्या पं० २० -चंदप्पभा दोसिणाभा अच्चिमाली पभंकरा, पढमस्स अझयणस्स उखेवओ एवं खलु जंबू! तेणं कालेणं० रायगिहे समोसरणं जाव परिसा पज्जुवासति, तेणं कालेणं० चंदप्यमा देवी चंदप्यमंसि विमाणंसि चंदप्यमंसि सीहासणंसि/ सेसं जहा कालीए, णवरं पुव्वभवे महुराए णयरीए मंडिवडेंसए उजाणे चंदपभे गाहावती चंदसिरी भारिया चंदप्पमा दारिया चंदस्स अग्गमहिसी ठिती अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अमहियं सेसं जहा कालीए, एवं सेसाओवि महराए णयरीए मायापियरोवि धूयासरिसणामा, अट्ठमो वग्गो समत्तो। १६२१ वग्गो ८॥ नवमस्स उक्खेवओ, एवं खलु जंबु! जाव अढ अज्झयणा पं० २० पउमा श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| सिवा सती अंजू रोहिणी णवमिया (प्र० या - इया) अचला अच्छरा (प्र० मच्छरा ), पढमज्झयणस्स उक्खेवओ, एवं खलु जंबू ! तेणं कालेनं० रायगिह समोसरणं जाव परिसा पज्जुवासइ, तेणं कालेणं० पउमावई देवी सोहम्मे कप्पे पउमवडेंसए विमाणे सभाए सुहम्माए पउमंसि सीहासणंसि जहा कालीए एवं अट्ठवि अज्झयणा कालीगमएणं नायव्वा, णवरं सावत्थीए दो जणीओ हत्थिणाउरे दो जणीओ कंपिल्लपुरे दो जणीओ सागेयनयरे दो जणीओ पउमे पियरो विजया मायराओ सव्वाओऽवि पासस्स अंतिए पव्वतियाओ सक्क्स्स अग्गमहिसीओ ठिई सत्त पलिओवमाई महाविदेहे वासे अंत काहिंति। १६३ ॥ वग्गो ९॥ दसमस्स उक्खेवओ, एवं खलु जंबू ! जाव अट्ठ अज्झयणा पं० तं० कण्हा य कण्हराती, रामा तह रामरक्खिया । वसू या वसुमित्ता य, वसुंधरा चेव ईसाणे ॥ ५७ ॥ पढमज्झयणस्स उक्खेवओ, एवं खलु जंबू, तेणं कालेणं० रायगिहे समोसरणं जाव परिसा पज्जुवासति, तेणं कालेणं कण्हा देवी ईसाणे कप्पे कण्हवडेंस विमाणे सभाए सुहम्माए कण्हंसि सीहासणंसि सेसं जहा कालीए, एवं अट्ठवि अज्झयणा कालीगमएणं णेयव्वा णवरं पुव्वभवे वाणारसीए नयरीए दो जणीओ रायगिहे नयरे दो जणीओ सावत्थीए नयरीए दो जणीओ कोसंबीए नयरीए दो ! जणीओ रामे पिया धम्मा माया सव्वाओऽवि पासस्स अरहओ अंतिए पव्वइयाओ पुप्फचूलाए अज्जाए सिस्सणीयत्ताए ईसाणस्स अग्गमहिसीओ ठिती णव पनिओवमाइं महाविदेहे वासे सिज्झिहिंति बुज्झिहिंति मुच्चिहिंति सव्वदुक्खाणं अंतं काहिंति। एवं खलु जंबू ! णिक्खेवओ दसमवग्गस्स। दसमो वग्गो समत्तो। १६४ । वग्गो १० ॥ एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं
॥ श्रीज्ञानाधर्मकथाङ्गम् ॥
२६५
पू. सागरजी म. संशोधित
For Private And Personal
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobation.org
Acharya Shn Kalashsagarsuri Gyanmandir
For Private And Personal
Page #279
--------------------------------------------------------------------------
________________ She Mahavir Jain Archana Kendra www kobatih.org Acharya Shri Kailashsagarsur Gyanmandir For Private And Personal