Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
Catalog link: https://jainqq.org/explore/022574/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ NNNNNN ।। नमोत्थुणं समणस्स भगवओ महावीरस्स ।। ।। सिद्धान्त महोदधि श्री मद्विजय प्रेमसूरीश्वर गुरुभ्यो नमः ।। अक्षरगमनिकासमलङ्कृतम् श्री आचाराङ्ग - सूत्रम् (द्वितीय : श्रुतस्कन्धः) अक्षरगमनिकाकारः आचार्य वियज कुलचन्द्र सूरिः प्रकाशक: श्री पोरवाड जैन आराधना भवन सघ शिवाजी चौक, गोकुलनगर, भिवंडी ( थाणा ) ४२१३०२ रा Page #2 -------------------------------------------------------------------------- ________________ || नमोत्थुणं समणस्स भगवओ महावीरस्स।। 1| सिद्धान्त महोदधि श्री मद्विजय प्रेमसूरीश्वर गुरुभ्यो नमः । अक्षरगमनिकासमलङ्कृतम् | श्री आचाराङ्ग-सूत्रम् | (द्वितीय : श्रुतस्कन्धः) अक्षरगमनिकाकार: आचार्य वियज कुलचन्द्र सूरिः प्रकाशकः श्री पोरवाड जैन आराधना भवन संघ शिवाजी चौक, गोकुलनगर, भिवंडी (थाणा)- ४२१३०२ Page #3 -------------------------------------------------------------------------- ________________ आवृत्ति - प्रथम नकल - ५०० इ.स. २००२ वि.सं. २०५८ विमोचन तिथि आसो सुद १०, मंगळवार, ता. १५-१०-२००२ प्रभुमिलन, दीक्षा मुहूर्त प्रदान, ओळी मां आचार्य पद दिन प्राप्ति स्थान दिव्य दर्शन ट्रस्ट ३९, कलिकुंड सोसायटी, धोलका - ३८१८१० गद्रक वर्धमान प्रिन्टर्स २, रमाशंकर अपार्टमेन्ट, खारकर आली, थाने - ४००६०२. दूरभाष : ५४३८०९०, ५३६३४१७ आचारागसूत्रम् Page #4 -------------------------------------------------------------------------- ________________ (प्रकाशकीय पू. साधु-साध्वीजी भगवन्तों के अध्ययन में उपयोगी इस आगम ग्रन्थ को पुस्तकाकार में प्रकाशित करने की प्रेरणा प्रवचन प्रभावक पू. पन्यास श्री चन्द्रशेखर विजयजी म.सा. के शिष्य रत्न प्रवचनकार पू. मुनिराज श्री जिनसुन्दर विजयजी म.सा. से हमें मिली। जिसके फलस्वरूप संघ के ज्ञान द्रव्य से प्रकाशित कर यह ग्रन्थ पूज्यों के करकमलों में समर्पित करते हमें अतीव आनंद हो रहा है। - अन्त में शासन देव से प्रार्थना करते हैं कि ऐसे अनेक ग्रन्थों के प्रकाशन द्वारा हम श्रुतभक्ति कर सकें। ग्रन्थ की महत्ता एवं आवश्यकता प्रथम श्रुतस्कन्ध की प्रस्तावना से विदित करावें। शुभं भवतु श्री संघस्य! श्री पोरवाउ जैन आराधना भवन संघ शिवाजी चौक, गोकुलनगर, भिवंडी, थाना - ४२१३०२ - आचारागसूत्रम् Page #5 -------------------------------------------------------------------------- ________________ ॐ5 Si १४. १५. आयड़तीर्थीद्धारक, वैराग्यवारिधि प.पू. आचार्य श्रीकुलचंद्रसूरीश्वरजीम.सा.द्वासरचित, प्रेरित,संपादित, संयोजित और संशोधित ग्रन्थ श्री कल्पसूत्र -अक्षस्ममनिका (प्रताकार) श्री श्राद्धविधि प्रकरण - संस्कृत (प्रताकार) श्री आचाराङ्ग सूत्र - अक्षरगमनिका (प्रथम श्रुतस्कन्ध) श्री आचाराङ्ग सूत्र - अक्षरगमनिका (द्वितीय श्रुतस्कन्ध) श्री महानिशीथ सूत्र श्री पञकल्पभाष्यचूर्णी (हस्तलिखित) न्यायावतार - सटीक मुहपत्ति चर्चा - (हिन्दी - गुजराती) श्री विंशतिविशिका प्रकरण - (गुजराती अनुवाद) श्री विंशतिविंशिका प्रकरण - (सटीक) श्री मार्गपरिशुद्धिप्रकरण - (सटीक) सुलभ धातु रूप कोश संस्कृत शब्द रूपावली संस्कृत अद्यतनादि रूपावली सुबोध संस्कृत मार्गोपदेशिका सुबोध संस्कृत मन्दिरान्तः प्रवेशिका कर्म नचावत तिमहि नाचत - गुजराती सुखी जीवननी मास्टर की - गुजराती जीवथी शिव तरफ - गुजराती तत्त्वनी वेबसाईट - गुजराती भक्ति करतां छूटे मारा प्राण - गुजराती कौन बनेगा गुरुगुणज्ञानी - गुजराती सुबोध प्राकृत विज्ञान पाठमाला (मुद्रणालयस्थ) जैन इतिहास (हिन्दी) २५.२६ जैन श्रावकाचार - हिन्दी और गुजराती जीवविचार एवं तत्त्वज्ञान - हिन्दी २८. ओघो छे अणमूलो.....(दीक्षा गीत संग्रह - मुद्रणालयस्थ) *निशानी वाली पुस्तकें अप्राप्य हैं प्राप्ति स्थान दिव्य दर्शन ट्रस्ट ३९, कलिकुंड सोसायटी मफलीपुर, चार रास्ता, धोलका - ३८७८१० जि. अहमदाबाद, फोन नं. २२२८२ १६. १७. १८. १९ २१. २२. २३. २४. २७. आचाराङ्गसूत्रम् Page #6 -------------------------------------------------------------------------- ________________ विषयानुक्रमः विषय * आचाराङ्गसूत्रम् द्वितीयः श्रुतस्कन्धः सप्ताध्ययनात्मिका प्रथमा चूला - पिण्डैषणाख्यं प्रथममध्ययनमेकादशोद्देशात्मकम् १-९७ १-३८ प्रथम उद्देशक - अशनादिग्रहणविधिस्तत्र नित्याग्रपिण्डादि ग्रहणनिषेधश्च १-५ * द्वितीय उद्देशक - पिण्डगतविशोधिकोटिः, प्रवेष्टव्यकुलानि संखडिगमननिषेधश्च तृतीय उद्देशक- संखडिदोषाः शङ्कादिदोषाः सर्वभाण्डेन सह गमने विधिनिषेधौ च चतुर्थ उद्देशक - मांसादिसंखडिगमन निषेधः प्राघूर्णकागमने भिक्षाचर्याविधिश्च पञ्चम उद्देशक- अग्रपिण्डग्रहणनिषेधो भिक्षाटनविधिशेषः श्रमणाद्यन्तरायभयाद् गृहप्रवेशनिषेधश्च षष्ठ उद्देशक - भिक्षाटने अपरप्राण्यन्तरायप्रतिषेधो गृहपति - कुलं प्रविष्टस्य विधिश्च सप्तम उद्देशक - मालापहृतादिदोषाः परिहर्तव्याः पानक-विचारश्च अष्टम उद्देशक - पानकगतविशेषः अन्नादिसुरभिगन्धेषु रागाकरणं सालूकाद्यशस्त्रपरिणतवस्तुग्रहण निषेधश्च नवम् उद्देशक - अनेषणीयप्रतिषेधो लोलुपतया ग्रहणप्रतिषेधः पृष्ठ क्र. १-१३६ आचाराङ्गसूत्रम् ५-८ ८-१२ १२-१४ १५-१८ १९-२२ २२-२५ २५-२९ अधिके परिगृहीते विधिः समनुज्ञातं निसृष्टं च ग्राह्यम् २९-३२ दशम उद्देशक- साधारणपिण्डावाप्तौ वसतौ गतस्य विधिः बहूज्झितधर्मकान्तरिक्ष्वादिग्रहणनिषेधो लवणादौ परेण दत्ते विधिश्च ३२-३५ Page #7 -------------------------------------------------------------------------- ________________ विषय एकादशम उद्देशक - ग्लानाय दित्सिते पिण्डे मायाचार निषेधः सप्त पिण्डैषणाः सप्त पानैषणाश्च गर्वाकरणम् शय्यैषणाख्यं द्वितीयमध्ययनं त्र्युद्देशकात्मकम् प्रथम उद्देशक - वसतेराधाकर्मादिदोषा गृहस्थादिसंसक्तप्रत्यपायाः साण्डादिसस्त्रीकादिवसतिपरित्यागो वसतौ अलंकारजातं कन्यकां वाऽलंकृतां दृष्ट्वा मनोवाक्कायसंयमश्च * ईर्याख्यं तृतीयमध्यनं त्र्युद्देशकात्मकम् प्रथम उद्देशक - वर्षाकालादौ स्थानं शरत्कालादौ निर्गमः अध्वनि यतना नौसन्तारमे उदके विधिश्च * द्वितीय उद्देशक - शोचवादिदोषा बहुप्रकारः शय्यात्यागश्च तृतीय उद्देशक - छलनापरिहारः कार्पटिकादिभिः सह संवासविधिर्याञ्चाविधिः शय्यातरगृहप्रवेशपरिहारः साग्निक-सोदक-प्रतिश्रयनिषेधो गृहस्थगृहप्रतिबद्धादिदोषदूषितप्रतिश्रयनिषेधः संस्तारकप्रतिमाश्चतस्रस्तत्प्रर्त्यपणविधिरुच्चार - प्रस्रवणभूमि प्रत्युपेक्षणे गुणाः संस्तारकसंस्तरणविधिः शयनविधिः स्वाध्यायानुपरोधिनि समविषमप्रतिश्रये समतयावस्थानञ्च * तृतीय उद्देशक आचार्यादिभिः सह विहरतः साधोविधिरुदकादिविषयकप्रश्ने जनताSपि मौनं विधेयमुपधावप्रतिबन्धो विधेयस्तदपहारे राजगृहगमनादि वर्जनीयञ्च भाषाजाताख्यं चतुर्थमध्ययनं द्वयुद्देशात्मकम् पृष्ठ क्र. प्रथम उद्देशक - क्रोधादिभाषितसावद्यभाषानिषेधः षोडशप्रकाराणि वचनानि चतस्रो भाषा आमन्त्रणादौ भाषाविवेकश्च ३५-३८ ३९-५६ आचाराङ्गसूत्रम् ३९-४४ ४४-४९ द्वितीय उद्देशक - नावि स्थितस्य विधिः छलनं यतना उदके प्लवमानस्य विधिर्जासंस्तरण विधिरुदकोत्तीर्णस्य विधिः प्रातिपथिकप्रश्ने विधिश्च । ४९-५६ ५७-७० ५७-६२ ६२-६६ ६६-७० ७१-७८ ७१-७४ Page #8 -------------------------------------------------------------------------- ________________ विषय द्वितीय उद्देशक- क्रोधाद्युत्पत्तिर्यथा न भवेत्तथा भाषितव्यम् वस्त्रैषणाख्यं पञ्चममध्ययनं द्वयुद्देशात्मकम् प्रथम उद्देशक - वसत्रग्रहणविधिः आधाकर्मादिमहाधनवस्त्रनिषेधश्चतस्त्रो वस्त्रप्रतिमाःसाण्डादिवस्त्रग्रहणनिषेधी धौतस्य प्रतापन विधिश्च ७८-८४ द्वितीय उद्देशक - वस्त्रधरणविधिः प्रातिहारिकवस्त्रनिषेधो वस्त्रेष्वप्रतिबन्धश्च ८४-८६ पात्रैषणाख्यं षष्ठमध्ययनं द्व्युद्देशात्मकम् ८६-९० प्रथम उद्देशक - कल्प्याकल्प्यपात्रस्वरूपं पात्रसंख्या चतस्रः पात्रप्रतिमा ग्रहणविधिश्च द्वितीय उद्देशक- गृहपतिकुलप्रवेशे पूर्वमेव पात्रादिप्रेक्षणं शीतोदके गृही परिष्ठापनविधिः पात्रधारणविधिश्च अवग्रहप्रतिमाख्यं सप्तममध्ययनं यद्देशात्मकम् प्रथम उद्देशक - अवग्रहग्रहणे गृहीते चावग्रहे विर्धिविविधेषु च स्थानेषु ग्रहणनिषेधः * द्वितीय उद्देशक- गृहीते चावग्रहे श्रमणादिभिः सह यतना आम्रवणादावग्रहे आम्रादिग्रहणे विधिनिषेधौ अवग्रहावग्रहणे सप्त प्रतिमाः पञ्चविधोऽवग्रहश्च * द्वितीय चूला- सप्तसप्तैककाध्ययनात्मिका स्थानसप्तैककाख्यं प्रथममध्ययनं - योग्यायोग्यस्थानग्रहणे विधिनिषेधौ चतस्रः स्थानप्रतिमाश्च निषीधिकासप्तैककाख्यं द्वितीयमध्ययनं - योग्यायोग्यस्वाध्यायभूमिगमने विधिनिषेधौ तत्र गतस्य च यद्विधेयं यच्च न विधेयमित्यादि उच्चारप्रस्रवणसप्तैककाख्यं तृतीयमध्ययनं उच्चारप्रस्रवणयोग्यायोग्यस्थानविचारस्तद्गतो विधिश्च पृष्ठ क्र. ७४-७७ ७८-८६ आचाराङ्गसूत्रम् ८६-८९ ८९-९० ९१-९७ ९१-९४ ९४-९७ ९८-१११ ९८-९९ ९९ ९९ - १०३ Page #9 -------------------------------------------------------------------------- ________________ पृष्ठ क्र. १०३-१०७ १०७-१०७ १०७-११० विषय शब्दसप्तैककाख्यं चतुर्थमध्ययनं विविधशब्दश्रवणाय गमननिषेधः अनुकूलेतरशब्दान् श्रुत्वापि तेष्वरक्तद्विष्टेन भाव्यम् रूपसप्तैवकाख्यं पञ्चममध्ययनं ग्रथितादिरूपदर्शनाय गमननिषेधः शेषं पूर्ववच्च * परक्रियासप्तैककाख्यं षष्ठमध्ययनं परकृताया आमर्जनादिक्रियाया निषेधः अन्योन्यक्रियासप्तैककाख्यं सप्तममध्ययन-अन्योन्यकृताया आमर्जनादिक्रियाया विविनिषेधौ भावनाख्या तृतीया चूलिका भगवतो महावीरस्य संक्षिप्तवाचनया वक्तव्यता भगवतो महावीरस्य किञ्चिद्विस्तरेण वक्तव्यता भगवतो महावीरस्य धर्मदेशना भावनासहितानां पञ्चमहाव्रतानां स्वरूपम् विमुक्त्याख्या चतुर्था चूला ११०-१११ ११२-१३२ ११२-११२ ११२-१२४ १२४ १२४-१३२ १३३-१३५ * प्रशस्तिः १३६ 3888 55555 आचारागसूत्रम् Page #10 -------------------------------------------------------------------------- ________________ / ।। अहम् ।। ।। नमामि नित्यं गुरुप्रेमसूरीन्द्रं ।। श्रीआचाराङ्गसूत्रम् द्वितीयश्रुतस्कन्धः (अक्षरगमनिका) प्रथमा चूला पिण्डैषणाऽध्ययने - प्रथमोद्देशकः देवगुरुप्रसादाद्धि स्खलतापि मया प्राप्तम् । पारमर्धस्य प्राप्स्यामिशेषस्यापि ततो ध्रुवम् ।।१।। सम्बन्ध- उक्तो नवब्रह्मचर्याध्ययनात्मक आचारश्रुतस्कन्धः, साम्प्रतं द्वितीयोऽग्रश्रुतस्कन्धः समारभ्यते, तत्र प्रथमश्रुतस्कन्धे- ऽनभिहितार्थाभिधानाय सङ्क्षपोक्तस्य च प्रपञ्चाय चतस्रश्चूडाः प्रतिपाद्यन्ते, तदात्मकश्चायं द्वितीयोऽग्रश्रुतस्कन्धः, अस्येदमादिसूत्रम् - से भिक्खूवा भिक्खुणी वा गाहावाकुलं पिंउवायपडियाए अणुपविढे समाणे से जं पुण जाणिज्जा असणं वा पाणं वा खाइमं वा साइमं वा पाणेहिं वा पणगेहिं वा बीएहिं वा हरिएहिंवा संसतं उम्मिस्सं सीओदएण वा ओसितं रयसा वा परिघासियं वा तहप्पगारं असणं वा पाणंवाखाइमं वा साइमं वा परहत्थंसिवा परपायंसिवाअफासुयं अणेसणिज्जंति मन्नमाणे लाभेऽविसंतेनोपडिग्गाहिज्जा। सेय आहच्च पडिग्गहिए सिया से तं आयाय एगंतमवक्कमिज्जा, एगंतमवक्कमित्ता अहे आरामंसि वा अहे उवस्सयंसि वा अपंडे अप्पपाणे अप्पवीए अप्पहरिए अप्पोसे अप्पुवए अप्पुतिंगपणगवगमट्टियमक्कडासंताणए विगिंचिय २ उम्मीसं विसोहिय २ तओ संजयामेव भुजिज्ज वा पीइज्ज वा, जं च नो संचाइज्जा भुत्तए वा पायए वा से तमायाय एगंतमवक्कमिज्जा, अहे झामथंडिलंसि वा अहिरासिंसि वा किट्टरासिंसि वा तुसससिंसि वा गोमयरासिंसि वा अन्नयरंसि वा तहप्पगारंसि थंडिलंसि पग्लेिहिय पडिलेहिय पमज्जिय पमज्जिय तओ संजयामेव परिट्ठविज्जा ।।सूत्र-१।। सभिक्षुर्वा भिक्षुणी वा गृहपतिकुलं गृहस्थगृहं पिण्डपातप्रतिज्ञया भिक्षालाभभप्रतिज्ञया प्रविष्टः सन् सः यत् पुनर्जानीयाद् - अशनं वा पानं वा खादिमं वा स्वादिमं वा प्राणिभिर्वा पनकैर्वा उल्लीजीवैर्वा आचारागसूत्रम् Page #11 -------------------------------------------------------------------------- ________________ बीजैर्वा हरितैर्वा संसक्तं उन्मिभं शीतोदकेन वाऽवसिक्तं रजसा वा परिगुण्डितं व्याप्तं वा तथा प्रकारम् अशनं वा पानं वा खादिमं वा स्वादिमं वा परहस्ते वा परपात्रे वाऽप्रासुकमनेषणीयमिति मन्यमानः सति लाभेऽपि न प्रतिगृह्णियात्। अथैवं कथञ्चिदनाभोगादेवंभूताहारो गृहीतः स्यात्तत्र विधिमाह-स च सहसा प्रतिगृहीतवान् स्यात्, तदा तमादाय एकान्तमपक्रामेद, अपक्रम्याऽथ आरामे वाऽथ उपाश्रये वा गच्छेद् अल्पाण्डे वा अल्पप्राणे अल्पबीजे अल्पहरिते अल्पाऽवश्याये तुषाररहिते अल्पोदके अल्पोत्तिंग-पनक-दक-मृत्तिका-मर्कटसन्तानके अत्र सर्वत्राऽपि अल्पशब्दः अभाववाची ज्ञेयः, विविच्य विविच्य त्यक्त्वा त्यक्त्वा उन्मिभं वा विशोध्य तत उज्झितशेषं शुद्धं संयत एव भुञ्जीत पिवेद्वा, यं च प्राचुर्यादशुद्धपृथक्करणाऽसम्भवाद्वा न शक्नुयाद् भोक्तुं वा पातुं वा तमादाय एकान्तमपक्रामेत्, अथ ध्यामितस्थण्डिले दग्धभूमौ वाऽस्थिराशौ वा किट्टराशौ लोहादिमलराशौ वा तुषराशौ वा गोमयराशौ वा अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले प्रत्युपेक्ष्य २ प्रमृज्य २ ततः संयम एव परिष्ठापयेत् ।।१।। साम्प्रतं ओषधिविषयं विधिमाह - से भिक्खूवा भिक्खुणी वागाहावाकुलंजाव पविढे समाणे से जाओपुण ओसहीओ जाणिज्जा-कसिणाओसासियाओ अविवलकाओ अतिरिच्छच्छिन्नाओ अबुच्छिण्णाओ तरुणियं वा छिवाडि अणभिक्कंतं भज्जियं पेहाए अफासुयं अणेसणिज्जति मन्नमाणे लाभे संते नोपडिग्गाहिज्जा। सेभिक्खू वा. जाव पविढे समाणे सेजाओपुण ओसहीओ जाणिज्जा-अकसिणाओ असासियाओ विवलकाओ तिरिच्छच्छिन्नाओ वृच्छिन्नाओ तरुणियं वा छिवा िअभिक्कंतं भज्जियं पेहाए फासुयं एसणिज्जंति मन्नमाणे लाभे संते पडिग्गाहिज्जा ।। सूत्र-२ ।। स भिक्षुर्वा भिक्षुणी वा गृहपतिकुलं यावत् प्रविष्ट सन् स या ओषधीर्जानीयात्, तद्यथाकृत्स्नाः स्वाश्रयाः अविनष्टयोनयः, अद्विदलकृता अनूर्ध्वपाटिताः, अतिरश्चीनच्छिन्ना अखण्डाः अव्यवच्छिन्नाः सचेतनाः तथा तरुणी वा अपरिपक्वां वा फली भाषायां 'सिंग' तां वाऽनभिक्रान्ताम् अभग्नां प्रेक्ष्याऽप्रासुकं सचित्तम् अनेषणीयम् आधाकर्मादिदोषदुष्टमिति मन्यमानो लाभे सति न प्रतिगृह्णीयात्। स भिक्षुर्वा यावत् प्रविष्टः सत्र सयाः पुनरोषधीस्ता एवं जानीयात्, तद्यथा-अकृत्स्ना अस्वाश्रया द्विदलकृतास्तिरश्चीनच्छिन्ना व्यवच्छिन्नास्तरुणिकां वा फलीमभिक्रान्तां भग्नां प्रेक्ष्य प्रासुकमेषणीयमिति मन्यमानो लाभे सति प्रतिगृह्णीयात् ।।२।। ग्राह्याग्राह्याधिकार एवाहारविशेषमधिकृत्याह - से भिक्खू वा. जाव समाणे से जं पुण जाणिज्जा-पिहयं वा बहुरयं वा भुंजियं वा मथुवा चाउलं वा चाउलपलंबं वा सइं संभज्जियं अफासुयं जाव नो पडिगाहिज्जा। से आचारागसूत्रम् Page #12 -------------------------------------------------------------------------- ________________ भिक्खू वा. जाव समाणे से जं पुण जाणिज्जा-पिहुयं वा जाव चाउलपलबं वा असहं भज्जियं दुक्खुत्तो वा तिक्खुत्तो वा भज्जियं फासुयं एसणिज्जं जाव पडिगाहिज्जा ।। सूत्र-३ ।। स भिक्षुर्वा यावत् सन् स यत्पुनर्जानीयात् - पृथुकं नवस्य शालिव्रीह्यादेरग्निना ये लाजाः क्रियन्ते तान् वा बहुरजो तुषादिकं यस्मिंस्तद् वा भुग्नं वा चूर्णं गोधूमादेः वा तन्दुलं वा तन्दुला एव चूर्णीकृतास्तत्कणिका वा तन्दुलप्रलम्बं वा सकृत् संभग्नम् आमर्दितं किञिदग्निना किञ्चिदपरशस्त्रेण अप्रासुकं मन्यमानो यावत्र प्रतिगृह्णीयात् । स भिक्षुर्वा यावत् सन् य यत्पुनर्जानीयात्पृथुकं यावत् तन्दुलप्रलम्बं वाऽसकृद भग्नं द्विकृत्वो वा त्रिकृत्वो वा भग्नं प्रासुकमेषणीयमिति मन्यमानो यावत् प्रतिगृह्णीयात् ।।३।। साम्प्रतं गृहपतिकुलप्रवेशविधिमाह - से भिक्खू वा भिक्खुणी वा गाहावाकुलं जाव पविसिउकामे नो अन्नउस्थिएण वा गारथिएण वापरिहारिओवा अपरिहारिएणंसद्धिंगाहावकुलं पिंटवायपडियाए पविसिज्ज वा निक्खमिज्ज वा। सेभिक्खूवा. जाव बहिया वियारभूमिं वा विहारभूमि वा निक्खममाणे वा पविसमाणे वा नो अन्नउत्थिएण वा गारथिएण वा परिहारिओ वा अपरिहारिएण सद्धिं बहिया वियारभूमिं वा विहारभूमि वा निक्खमिज्ज वा पविसिज्ज वा। सेभिक्खू वा. जाव गामाणुगामं हज्जमाणे नो अन्नउत्थिएण वा जाव गामाणुगामंदूहज्जिज्जा ।। सूत्र-४।। ___ सभिक्षुर्वा भिक्षुणी वा गृहपतिकुलं यावत् प्रवेष्टुकामो नाऽन्यतीर्थिकेन वा गृहस्थेन वा सह परिहारिकः पिण्डदोषपरिहरणादयुक्तविहारी वाऽपरिहारिकेण पार्श्वस्थादिना सार्धं गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशेद वा निष्क्रामेद्वा । स भिक्षुर्बहिर्विचारभूमिं संज्ञाव्युत्सर्गभूमि विहारभूमि स्वाध्यायभूमि वा निष्क्रामन् वा प्रविशन वा नाऽन्यतीर्थिकेन वा गृहस्थेन वा सह परिहारिको वा अपरिहारिकेण साधू बहिर्विचारभूमिं विहारभूमि वा निष्क्रामेद्वा प्रविशेद्वा । स भिक्षुर्वा ग्रामानुग्रामं द्रवनगच्छन् नाऽन्यतीर्थिकेन वा यावद् ग्रामानुग्रामं द्रवेत-गच्छेत् ।।४।। साम्प्रतं तद्दानप्रतिषेधार्थमाह - सेभिक्खू वा भिक्खुणी वा जाव पबिडे समाणे नोअन्नउत्थियस्स वा गारस्थियस्स वा परिहारिओ वा अपरिहारियस्स असणं वा पाणं वा खाइमं वा साइमं वा दिज्जा वा अणुपदज्जा वा ।। सूत्र-५ ।। __ स भिक्षुर्वा भिक्षुणी वा यावत् प्रविष्ट: सन् नान्यतीर्थिकाय वा गृहस्थाय वा परिहारिको वाऽपरिहारिकाय वाऽशनं वा पानं वा खादिमं वा स्वादिमं वा दद्यादानुप्रदद्याद् वा ।।५।। आचारागसूत्रम् Page #13 -------------------------------------------------------------------------- ________________ पिण्डाधिकार एवानेषणीयविशेषप्रतिषेधार्थमाह सेभिक्खू वा जाव समाणे असणं वा ४ अस्संपडियाए एवं साहम्मियं समुद्दिस्स पाणाइं भूयाइं जीवाई सत्ताइं समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छिज्जं अणिसिहं अभिहजं आहड्ड चेएइ, तं तहप्पगारं असणं वा ४ पुरिसंतरकजं वा अपुरिसंतरकडं वा बहिया नीहजं वा अनीहजं वा अत्तट्ठियं वा अणत्तट्ठियं वा (परिभुत्तं वा ) अपरिभुतं वा आसेवियं वा अणासेवियं वा अफासुयं जाव नो पजिग्गाहिज्जा, एवं बहवे साहम्मिया एगं साहम्मिणि बहवे साहम्मिणीओ समुद्दिस्स चत्तारि आलावगा भाणियब्वा ।। सूत्र- ६ ।। स भिक्षुर्वा यावत् सन् अशनं वा ४ अस्वप्रतिज्ञया निर्ग्रन्थप्रतिज्ञया एकं साधर्मिकं साधुं समुद्दिश्य प्राणिनो भूतानि जीवान् सत्त्वान् समारभ्य तमेव साधुं समुद्दिश्य क्रीतं पामिच्चं उच्छिन्नकम् आच्छेद्यमनिसृष्टमभ्याहृतमाहृत्य चेतयति ददाति तत्तथाप्रकारम् अशनं वा ४ पुरुषान्तरकृतं परिवर्तितसङ्कल्पकं वाऽपुरुषान्तरकृतं वा बहिर्निर्द्व तं भाजनाद् बहिर्निर्गतं वाऽनिर्हृतं वाऽऽत्मार्थिकं वाऽनात्मार्थिकं वा परिभुक्तं वाऽपरिभुक्तं वाऽऽ सेवितं वाऽनासेवितं वाऽप्रासुकं यावन्न प्रतिगृह्णीयात्, एवं बहून् साधर्मिकानुद्दिश्य, एकां साधर्मिणीमुद्दिश्य, बहवीः साधर्मिणीरुद्दिश्य चत्वार आलापका भाणितव्याः तथाहि - एकं साधुमुद्दिश्येत्येकः, बहूनुद्दिश्येति द्वितीयः, एकां साध्वीमुद्दिश्येति तृतीयः, बह्वीः साध्वीरुद्दिश्येति चतुर्थ इति ।।६।। पुनरपि प्रकारान्तरेणाविशुद्धकोटिमधिकृत्याह - से भिक्खू बा. जाब समाणे से जं पुण जाणिज्जा वा ४ बहवे समणा माहणा अतिहिकिवणवणीमए पगणिय २ समुद्दिस्स पाणाई वा ४ समारब्भ जाव नो पडिग्गाहिज्जा ।। सूत्र- ७ ।। स भिक्षुर्वा यावत् सन् स यत् पुनर्जानीयात् - अशनं वा ४ बहून् श्रमणान् ब्राह्मणानतिथिकृपणवनीपकान् प्रगणय्य २ समुद्दिश्य प्राणिनो वा ४ समारभ्य यावन्न प्रतिगृह्णीयाद् । आधाकर्मादिदोषदुष्टत्वात् । वनीपका याचका इत्यर्थः ।।७।। विशोधिकोटिमधिकृत्याह - सेभिक्खू वा भिक्खुणी वा. जाव पविट्टे समाणे से जं पुण जाणिज्जा असणं वा ४ बहवे समणमाहणअतिहिकिवणवणीमए समुद्दिस्स जाव चेएइ तं तहप्पगारं असणं वा ४ अपुरिसंतरकडं वा अबहिया नीहजं अणत्तट्ठियं अपरिभुत्तं अणासेवियं अफासुयं अणेसणिज्जं जाब नो पजिग्गाहिज्जा । अह पुण एवं जाणिज्जा पुरिसंतरकरं बहिया नीहजं अत्तट्ठियं परिभुत्तं आसेवियं फासूयं एसणिज्जं जाब पजिग्गाहिज्जा ।। सूत्र- ८ ।। आचाराङ्गसूत्रम् ४ Page #14 -------------------------------------------------------------------------- ________________ स भिक्षुर्वा भिक्षुणी वा यावत् प्रविष्टः सन् यत्पुनर्जानीयात् - अशनं वा ४ बहून श्रमणान ब्राह्मणानतिथिकृपणवनीपकान समुद्दिश्य यावच्चेतयति तत्तथाप्रकारमशनं वा ४ अपुरुषान्तरकृतं वाऽबहिर्निर्हतमनात्मार्थिकमपरिभुक्तमनासेवितमप्रासुकमनेषणीयं यावन्न प्रतिगृह्णीयात्। अथ पुनरेवं जानीयात् पुरुषान्तरकृतं बहिर्निर्हृतमात्मार्थिकं परिभुक्तमासेवितं प्रासुकमेषणीयं यावत् प्रतिगृह्णीयात् IIII विशुद्धिकोटिमधिकृत्याह - से भिक्खू वा भिक्खुणी वा गाहावाकुलं पिंउवायपडियाए पविसिउकामे से जाई पुण कुलाई जाणिज्जा-इमेसु खलु कुलेसु निइए पिंडे विज्जह अग्गपिंडे विज्जइ नियए भाए विज्जड नियए अबढभाए विज्जइ, तहप्पगाराई कुलाई निइयाई निइउमाणाई नो भताए वा पाणाए वा पविसिज्ज वा निक्खमिज्ज वा। एयंखलुतस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जसबढेहिं समिए सहिए सया जए ति बेमि ।। सूत्र-९ ।। पिण्डैषगाध्ययने प्रथमोदेशकः ।। स भिक्षुर्वा भिक्षुणी वा गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेष्टुकामः स यानि पुनः कुलानि जानीयात् - इमेषु खलु कुलेषु नित्यं पिण्डो दीयते, अग्रपिण्डो दीयते, नित्यं भागो अर्धपोषः अर्धभोजनमिति यावद् दीयते, अपार्धभागः पोषचतुर्थभागो दीयते, तथाप्रकाराणि कुलानि नित्यानिनित्यभक्तादिलाभान्नित्यं स्वपरपक्षयोः - स्वपक्षः संयतवर्गः परपक्षश्चाऽपरभिक्षाचरवर्गस्तयोः प्रवेशो येषु तानि नित्यप्रवेशानि तानि च बहुभ्यो दातव्यमिति तथाभूतमेव प्रभूतं पाकं कुर्युरिति न भक्ताय वा पानाय वा प्रविशेद्वा निष्क्रामेद्वा । उपसंहरन्नाह - एतत् सुपरिशुद्धपिण्डोपादानं खलु तस्य भिक्षोभिक्षुण्या वा सामग्र्यं समग्रता-ज्ञानदर्शनतपोवीर्याचारसम्पन्नतेत्यर्थः, यत् सर्वार्थः समितः सहितः सन् सदा यतेत ।।९।। पिण्डैषणाध्ययने प्रथमोद्देशकः समाप्तः।। अथ द्वितीय उद्देश: इहानन्तरोद्देशके पिण्डः प्रतिपादितस्तदिहापि तद्गतामेव विशुद्धकोटिमधिकृत्याह - से भिक्खूवा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अणुपविढे समाणे से जं पुणजाणिज्जा- असणंवा ४ अट्टमिपोसहिएसबा अद्धमासिएसवामासिएसवा दोमासिएस बातेमासिएसवाचाउम्मासिएसवापंचमासिएसुवाछम्मासिएसवा उऊसुवा उउसंधीस वा उउपरियट्टेस वा वहवे समणमाहणअतिहिकिवणवणीमगे एगाओ उक्खाओ परिएसिज्जमाणे पेहाए दोहिं उक्खाहिं परिएसिज्जमाणे पेहाए तिहिं उक्खाहिं - आचारागसूत्रम् Page #15 -------------------------------------------------------------------------- ________________ परिएसिज्जसाणे पेहाए कुंभीमुहाओ वा कलोबाइओ वा संनिहिसंनिचयाओ वा परिएसिज्जमाणे पेहाए तहप्पगारं असणं वा ४ अपुरिसंतरकडं जाव अणासेवियं अफासुयं जाव नो पडिग्गाहिज्जा । अह पुण एवं जाणिज्जा पुरिसंतरकडं जाव आसेवियं फासूयं पडिग्गाहिज्जा ।। सूत्र - १० ।। स भिक्षुर्वा भिक्षुणी वा गृहपतिकुलं पिण्डपातप्रतिज्ञयाऽनुप्रविष्टः सन् यत्पुनर्जानीयात् - अशनं वा ४ अष्टमीपौषधिकेषु उत्सवेषु वाऽधर्मासिकेषु वा मासिकेषु वा द्विमासिकेषु वा त्रिमासिकेषु वा चातुर्मासिकेषु वा पंचमासिकेषु वा षण्मासिकेषु वा ऋतुषु वा ऋतुसन्धिषु वा ऋतुपरिवर्तेषु उत्सवेषु वा बहून् श्रमणब्राह्मणातिथिकृपणवनीपकानेकस्मात् ऊखातः पिठरकात्-संङ्कटमुखिभाजनविशेषात् परिविष्यमाणान् प्रेक्ष्य द्वाभ्यामूखाभ्यां परिविष्यमाणान् प्रेक्ष्य तिसृभ्यः ऊखाभ्यः परिविष्यमाणान् प्रेक्ष्य कुम्भीमुखाद्वा कलावाइओ वा देश्यः पिच्छीपिटकाद्वा पात्रविशेषाद्वा सन्निधिसंनिचयाद्वा परिविष्यमाणान् प्रेक्ष्य तथाप्रकारम् अशनं वा ४ अपुरुषान्तरकृतं यावदनासेवितमप्रासुकं यावन्न प्रतिगृह्णीयात् । अथ पुनरेवं जानीयात्-पुरुषान्तरकृतं यावदासेवितं प्रासुकं प्रतिगृह्णीयात् ।।१०।। साम्प्रतं येषु कुलेषु भिक्षार्थं प्रवेष्टव्यं तान्यधिकृत्याह - सेभिक्खू वा २ जाब समाणे से जाहं पुण कुलाइं जाणिज्जा, तंजहा- उग्गकुलाणि बा भोगकुलाणि वा राइन्नकुलाणि वा खत्तियकुलाणि वा इक्खागकुलाणि वा हरिबंसकुलाणि बा एसियकुलाणि वा बेसियकुलाणि वा गंडागकुलाणि वा कोट्टागकुलाणि बा गामरक्खकुलाणि वा बुक्कासकुलाणि वा अन्नयरेसु वा तहप्पगारेसु कुलेसु अबुगंछिएसु अगरहिएस असणं वा ४ फासूयं जाव परिग्गाहिज्जा ।। सूत्र- ११ ।। स भिक्षुर्वा यावत् सन् स यानि कुलानि जानीयात्, तद्यथा - उग्रकुलानि वा भोगकुलानि वा राजन्यकुलानि वा क्षत्रियकुलानि वा इक्ष्वाकुकुलानि वा हरिवंशकुलानि वा गोष्ठकुलानि गोपाल कुलानि वा वैश्यकुलानि वा गण्डककुलानि नापितकुलानि वा कोट्टाककुलानि वर्धकिकुलानि वा ग्रामरक्षककुलानि वा तन्तुवायकुलानि वाऽन्यतरेषु वा तथाप्रकारेषु कुलेषु अजुगुप्सितेषु अगर्हितेषु अशनं वा ४ प्रासुकं यावत् प्रतिगृह्णीयात् ।।११।। किञ्च - सेभिक्खू वा २ जाव समाणे से जं पुण जाणिज्जा असणं वा ४ समवाएसु बा पिंडनियरेसु वा इंदमहेसु वा खंबमहेसु वा एवं रुद्दमहेसु वा मुगुंदमहेसु वा भूयमहेसु वा क्खमहेसु वा नागमहेसु वा थूभमहेसु वा चेइयमहेसु वा रुक्खमहेसु वा गिरिमहेसु वा दरिमहेसु वा अगडमहेसु वा तलागमहेसु वा वहमहेसु वा नइमहेसु वा सरमहेसु वा सागरमहेसु बा आगरमहेसु वा अन्नयरेसु वा तहप्पगारेसु विरूवरूवेसु महामहेसु वट्टमाणेसु बहवे आचाराङ्गसूत्रम् Page #16 -------------------------------------------------------------------------- ________________ समणमाहणअतिहिकिवणवणीमगे एगाओ उक्खाओ परिएसिज्जमाणे पेहाए दोहिं जाव संनिहिसंनिचयाओ वा परिएसिज्जमाणे पेहाए तहप्पगारं असणं वा ४ अपुरिसंतरकर जाव नोपडिग्गाहिज्जा। अह पुण एवं जाणिज्जा दिन्नंजंतेसिंदायब्वं, अह तत्थ भुंजमाणे पेहाए गाहावइभारियं वा गाहावइभगिणिंवा गाहावइपुत्तं वा धूयं वा सुण्हं वा धाइंवा वासं वा वासिं वा कम्मकरं वा कम्मकरिंवासेपुवामेव आलोइज्जा-आउसित्ति वा भगिणिति बादाहिसिमेइत्तो अन्नयरं भोयणजायं, सेएवं वयंतस्स परोअसणं वा ४ आहट्ट वलइज्जा तहप्पगारं असणंवा ४ सयं वा पुणजाइज्जा परोवा से विज्जा फासुयंजाव पडिग्गाहिज्जा ।।सूत्र-१२ ।। स भिक्षुर्वा यावत् सन् यत्पुनर्जानीयात्-अशनं वा ४ समवायेषु मेलकेषु वा पिण्डनिकरेषु पितृपिण्डेषु मृतकभक्तेषु वा इन्द्रमहेषु इन्द्रोत्सवेषु वा स्कन्दमहेषु कार्तिकेयोत्सवेषु वा वा एवं रुद्रमहेषु वा मुकुन्दमहेषु बलदेवोत्सवेषु वा भूतमहेषु वा यक्षमहेषु वा नागमहेषु वा स्तूपमहेषु वा चैत्यमहेषु वा वृक्षमहेषु वा गिरिमहेषु वा दरिमहेषु वा अवटमहेषु कूपोत्सवेषु वा तडाकमहेषु वा द्रहमहेषु वा नदीमहेषु वा सरोमहेषु वा सागरमहेषु वा आकरमहेषु वा अन्यतरेषु वा तथाप्रकारेषु विरूपरूपेषु महामहेषु वर्तमानेषु बहून श्रमणब्राह्मणाऽतिथिकृपणवनीपकान एकाया उक्खातः परिविष्यमाणान प्रेक्ष्य द्वाभ्यां यावत् सन्निधिसंचयाद् वा परिविष्यमाणान् प्रेक्ष्य तथाप्रकारम् अशनं वा ४ अपुरुषान्तरकृतं यावन्न प्रतिगृहणीयात् । अथ पुनरेवंभूतमाहारादिकं जानीयात् - दत्तं यत्तेषां दातव्यं, अथ तत्र भुञ्जानान् प्रेक्ष्य गृहपतिभार्यां वा गृहपतिभगिनीं वा गृहपतिपुत्रं वा दुहितारं वा स्नुषां-पुत्रवधू वा धात्री वा दासं वा दासी वा कर्मकरं वा कर्मकरी वा भुञ्जानां पूर्वमेवाऽऽलोकयेत् ततः प्रभुंप्रभुसंदिष्टं स्वामिनाऽऽज्ञप्तं वा ब्रूयात् तद्यथा - आयुष्मति! भगिनि! वा दास्यसि मह्यमितोऽन्यतरद्घोजनजातं, अथ तस्मै एवं वदते साधवे परः-गृहस्थः अशनं वा ४ आहृत्य दद्यात् तथाप्रकारम् अशनं वा ४ तत्र च जनसंकुलत्वात् सति वाऽन्यस्मिन् कारणे स्वयं वा पुनर्याचेत् परो वा तस्मै दद्यात् प्रासुकं यावत् प्रतिगृह्णीयात् ।।१२।। अन्यग्रामचिन्तामधिकृत्याह - से भिक्खू वा २ परं अद्धजोयणमेराए संखलिं नच्चा संखडिपडियाए नो अभिसंधारिज्जागमणाए। सेभिक्खू वा २ पाईणं संखनिच्चा पठीणं गच्छे अणाठायमाणे, पठीणं संख िनच्चा पाईणं गच्छे अणाठायमाणे, दाहिणं संखनिच्चा उदीणं गच्छे अणाठायमाणे, उईणं संख िनच्चा दाहिणं गच्छे अणाठायमाणे, जत्थेव सा संखडी सिया, तंजहा-गामंसि वा नगरंसि वा खेसि वा कबउंसि वा मउंबंसि वा पट्टणंसि वा आगरंसिवादोणमुहंसिवा नेगमंसिवा आसमंसिवा संनिवेसंसिवाजाव रायहाणिंसिवा संखसिंखडिपटियाए नो अभिसंधारिज्जागमणाए। केवलीवूया-आयाणमेयं, संखडिं आचारागसूत्रम् ७ Page #17 -------------------------------------------------------------------------- ________________ संखडिपडियाए अभिधारेमाणे आहाकम्मियं वा उद्देसियं वा मीसजायं वा कीयगडं वा पामिच्चं वा अच्छिज्जं वा अणिसिटुंवाअभिहवा आहट्ट विज्जमाणं जिज्जा, अस्संजए भिक्खुपडियाए खुड्डियदुवारियाओ महल्लियदुवारियाओ कुज्जा, महल्लियदुवारियाओ खुड्डियदुवारियाओ कुज्जा, समाओ सिज्जाओ विसमाओकुज्जा, विसमाओ सिज्जाओ समाओकुज्जा, पवायाओ सिज्जाओ निवायाओकुज्जा, निवायाओ सिज्जाओ पवायाओ कुज्जा, अंतो वा बहिं वा उवस्सयस्स हरियाणि छिविय छिविय वालिय वालिय संथारगं संथरिज्जा, एस विलंगयामो सिज्जाए, तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडिंवा पच्छासंखडिंवा संखडि संखउिपडियाए नो अभिसंधारिज्जा गमणाए ४ एयं खलु तस्स भिक्खुस्स जाव सया जए ति बेमि ।। सूत्र-१३ ।। ।। पिण्डषणाध्ययने द्वितीय उद्देशकः ।। स भिक्षुर्वा २ परम् अर्धयोजनमर्यादया संखडिं- विवाहादिशुभाशुभनिमित्तभोजनादिकं ज्ञात्वा संखडिप्रतिज्ञया नाऽभिसन्धारयेद् गमनाय । स भिक्षुर्वा २ प्राचीनां पूर्वस्यां दिशि संखडिं ज्ञात्वा प्रतीचीनम् अपरदिग्भागं गच्छेद अनाद्रियमाणः, प्रतीचीनां संखडिं ज्ञात्वा प्राचीनं गच्छेद अनाद्रियमाणः, दक्षिणां संखडिं ज्ञात्वा उदीचीनम् उत्तरस्यां दिशि गच्छेद् अनाद्रियमाणः, उदीचीनं संखडिं ज्ञात्वा दक्षिणं गच्छेद अनाद्रियमाणः, यत्रैव सा संखडिः स्यात्, तत्र न गन्तव्यमिति भावः, तद्यथा-ग्रामे वा नगरे वा खेटे वा कर्बटे वा मडम्बे वा पत्तने वा आकरे वा द्रोणमुखे वा नैगमे वा आश्रमे वा सन्निवेशे वा यावद राजधान्यां वा संखडिं संखडिप्रतिज्ञया नाभिसंधारयेद् गमनाय, यतः केवली ब्रूयात्-आदानमेतत् - कर्मोपादानमेतत् पाठान्तरमाश्रित्य 'आययणमेयं' आयतनमेतत् स्थानमेतदोषाणाम, संखडिं संखडिप्रतिज्ञया अभिधारयन् आधाकर्मिकं वा औद्देशिकं वा मिश्रजातं वा क्रीतकृतं वा उद्यतकम् - उच्छिन्नकं वा आच्छेद्यं बलाद गृहीतं वा अनिसृष्टं वा अभ्याहृतं वाऽऽहृत्य दीयमानं भुज्जीत। किञ्च-असंयतो गृहस्थः श्रावक: भिक्षुप्रतिज्ञया वसतीः क्षुद्रद्वारा महाद्वाराः कुर्यात, महाद्वाराः क्षुद्रद्वाराः कुर्यात्, समाः शय्याः विषमाः कुर्यात्, विषमाः शय्याः समाः कुर्यात, प्रवाताः शय्याः निवाताः कुर्यात, निवाताः शय्याः प्रवाताः कुर्यात् अन्तर्वा बहिरुपाश्रयस्य हरितानि छित्त्वा छित्त्वा दारयित्वा दारयित्वा उपाश्रयं संस्कुर्यात्, संस्तारकं वा संस्तारयेत् यथा एष साधुः-निर्ग्रन्थो विलुंगहामो देश्यः अकिञ्चन इति शय्यां संस्कारयेत्, तस्मात् स संयतो निर्ग्रन्थस्तथाप्रकारं पुरःसंखडिं जातनामकरणविवाहादिकामनागतां वा पश्चात्संखडिं मृतकसम्बन्धिनीमतीतां वा संखडिं संखडिप्रतिज्ञया नाऽभिसंधारयेद् गमनाय, एतत् खलु तस्य भिक्षोः सामग्र्यं पूर्ववद् यावत् सदा यतेतेति ब्रवीमि ||१३।। ।। इति पिण्डैषणाध्ययने द्वितीय उद्देशकः समाप्तः ।। पिण्डेषणाऽध्ययने तृतीय उद्देशकः . भाचारागसूत्रम् Page #18 -------------------------------------------------------------------------- ________________ साम्प्रतं तृतीय आरभ्यते, इहानन्तरोद्देशके दोषसम्भवात् संखडिगमनं निषिद्धं, प्रकारान्तरेणापि तद्गतानेव दोषानाह - से एगइओ अन्नयरं संखडि आसित्ता पिबित्ता छडिज्जा वा वमिज्जा वा, भुत्ते वा से नो सम्मं परिणमिज्जा, अन्नयरे वा से दुक्खे रोगायंके समुप्पज्जिज्जा, केवली बूया आयाणमेयं ।। सूत्र - १४ ।। स एकदा अन्यतरां संखडिं आस्वाद्य पीत्वा छर्दयेद्वा वमेद्वा, भुक्तं वा तस्य न सम्यक् परिणमेत्, अन्यतरद्वा तस्य दुःखं रोगातङ्कः समुत्पद्येत, केवली ब्रूयात् आदानमेतत्- कर्मोपादानमेतदिति ।।१४।। इह खलु भिक्खू गाहावईहिं वा गाहावइणीहिं वा परिवायएहिं वा परिवाईयाहिं वा एगज्जं सद्धिं सुंडं पाउं भो बइमिस्सं हुरत्था वा उवस्सयं पडिलेहेमाणो नो लभिज्जा । तमेव उवस्सयं संमिस्सीभावमावज्जिज्जा, अन्नमणे वा से मत्ते विप्परियासियभूए, इत्थिविग्गहे वा किलीने वा तं भिक्खु उवसंकमित्तु बूया आउसंतो समणा ! अहे आरामंसि बा अहे उबस्सयंसि बा राओ वा वियाले बा गामधम्मनियंतियं कट्टु रहस्सियं मेहुणधम्मपरियारणाए आउट्टामो, तं चेवेगइओ सातिज्जिज्जा - अकरणिज्जं चेयं संखाए एए आयाणा (आयतणाणि) संति संविज्जमाणा पच्चवाया भवंति, तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिं संखडिपडियाए नो अभिसंधारिज्जा गमणाए ।। सूत्र - १५ ।। यथैतदादानं भवति तथा दर्शयति- इह संखडिस्थानेऽस्मिन् वा भवे खलु भिक्षुर्गृहपतिभिर्वा गृहपत्नीभिर्वा परिव्राजकैर्वा परिव्राजिकाभिर्वा सार्धं एकद्यम् एकवाक्यतया सीधुं पीत्वा भो ! तैः सह व्यतिमिश्रं बहिर्निर्गत्य प्रतिश्रयं वसतिं याचेत, यदा च प्रत्युपेक्षमाणो निरीक्षमाणो न लभेत । ततः तमेव प्रतिश्रयं यत्र संखडिस्तत्रान्यत्र वा तैः सह मिश्रीभावमापद्येत, अन्यमना वा स मत्तो विपर्यासीभूतः - अहं संयत इत्येवंभूतं भावं विस्मृतः सन् उन्मत्तः सन् स भिक्षुरित्यर्थः आसक्तः स्यात् स्त्रीविग्रहे स्त्रीशरीरे वा क्लीबे वा, सा च स्त्री क्लीबो वा तं भिक्षुमुपसंक्रम्य आसन्नीभूय ब्रूयात् - आयुष्मन् श्रमण ! अथ आरामे वाऽथोपाश्रये वा रात्रौ वा विकाले सायंकाले वा ग्रामधर्मनियन्त्रितं ग्रामधर्मैः - विषयोपभोगगतैर्व्यापारैर्नियन्त्रितं कृत्वा रहसि मैथुनधर्मपरिचारणयाऽऽवर्तामहे, तां मैथुनप्रार्थनां च एकाकी स्वादयेद् - अभ्युपगच्छेत्, अकरणीयमेतच्चैवं सङ्ख्याय कर्मोपादानकारणानि सन्ति संचीयमानानि - अभ्यस्यमानानि । एवमादिकाः प्रत्यपाया भवन्ति, तस्मात् - स संयतो निर्ग्रन्थस्तथाप्रकारां पुरः संखडिं वा पश्चात्संखडिं वा संखडिं संखडिप्रतिज्ञया नाभिसन्धारयेद् गमनाय ||१५| ज्ञात्वा एतानि आयतनानि आचाराङ्गसूत्रम् - ९ - Page #19 -------------------------------------------------------------------------- ________________ तथा से भिक्खू वार अन्नयरिंसंखलिंसुच्चा निसम्म संपहावइ उस्सुयभूएण अप्पाणेणं, धुवा संखडी, नो संचाएइ तत्थ इयरेहिं कुलेहिं सामुदायिणं एसियं वेसियं पिंउवायं पडिग्गाहित्ता आहारं आहारित्तए, माइट्टाणं संफासे, नो एवं करिज्जा। से तत्थ कालेण अणुपविसित्ता तत्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिउवायं पडिग्गाहिता आहारं आहारिज्जा ।। सूत्र-१६ ।। स भिक्षुर्वा २ अन्यतरां संखडिं श्रुत्वा निशम्य निश्चित्य संप्रधावति उत्सुकभूतेनाऽऽत्मना, यतस्तत्र ध्रुवा संखडिः, न शक्नोति तत्र संखडिग्रामे इतरेभ्यः संखडिरहितेभ्यः कुलेभ्यः सामुदानिकं भैक्षम् एषणीयं वैषिकं वेषाद-रजोहरणादेरुपलब्धम् पिण्डपातं परिगृह्याऽऽहारमाहरयितुं, तत्र चासौ मातृस्थानं संस्पृशेत् तस्मान्नैवं संखडिग्रामगमनं कुर्यात् । स तत्र कालेनानुप्रविश्य तत्रेतरेतरेभ्यः कुलेभ्यः सामुदानिकम् एषणीयं वैषिकं पिण्डपातं परिगृह्याऽऽहारं आहारयेत् ।।१६।। पुनरपि संखडिविशेषमधिकृत्याह - से भिक्खू वा २ से जं पुण जाणिज्जा गामं वा जाव रायहाणिं वा इमंसि खलु गामंसि वा जाव रायहाणिंसि वा संखडी सिया तंपिय गाम वा जाव रायहाणिवा संखनि संखपिडियाए नो अभिसंधारिज्जा गमणाए। केवली वूया आयाणमेयं, आइन्ना अवमा णं संखलिं अणुपविस्समाणस्स पाएण वा पाए अक्कंतपुब्बे भवइ, हत्थेण वा हत्थे संचालियपुबे भवेद, पाएण वा पाए आवग्यिपुबे भवइ, सीसेण वा सीसे संघट्टियपुबे भवइ, कारण वा काए संखोभियपुब्बे भवइ, वंडेण वा अट्ठीण वा मुट्ठीण वा लेलुणा वा कवालेण वा अभिहयपुब्बे वा भवइ, सीओवएण वा उस्सित्तपुब्वे भवइ, रयसा वा परिघासियपुब्बे भवइ, अणेसणिज्जे वा परिभुतपुब्बे भवइ, अन्नेसिं वा विज्जमाणे पडिग्गाहियपुबेभवइ, तम्हासेसंजए नियंठेतहप्पगारं आइन्नावमाणसंख िसंखडिपटियाए नो अभिसंधारिज्जा गमणाए ।। सूत्र-१७ ।। सभिक्षुर्वा २ अथ यत्पुनर्जानीयाद ग्रामं वा यावद् राजधानी वा अत्र ग्रामे वा यावत् राजधान्यां वा संखडिः स्यात् तदपि च ग्रामं वा यावद् राजधानी वा संखडिं संखडिप्रतिज्ञया नाऽभिसन्धारयेद गमनाय । केवली ब्रूयाद्आदानमेतत्, यतः सा संखडिः आकीर्णा अवमा हीना भवेत् तां च अनुप्रविशतः अपरस्य पादेन पाद आक्रान्तपूर्वो भवेत्, हस्तेन वा हस्तः संचालितो भवेत्, पात्रेण वा पात्रं आपतितपूर्व भवेत्, शिरसा वा शिरः संघट्टितपूर्वं भवेत्, कायेन वा कायः संक्षोभितपूर्वो भवेत्, ततस्तेन कुपितेन परिव्राजकादिना दण्डेन वाऽस्थ्ना वा मुष्टिना वा लोष्ठेन वा कपालेन वाऽभिहतपूर्वो भवेत्। शीतोदकेन वोत्सिक्तपूर्वो भवेत्, रजसा वा परिघर्षितपूर्वो गुण्डितो भवेत् । अनेषणीयं वा परिभुक्तपूर्वं भवेत्, आचाराङ्गसूत्रम् १० Page #20 -------------------------------------------------------------------------- ________________ अन्येभ्यो वा दीयमानं परिगृहीतपूर्वं भवेत्, तस्मात् स संयतो निर्ग्रन्थस्तथाप्रकारां आकीर्णाम् अवमांहीनां संखडिं संखडिप्रतिज्ञया नाभिसन्धारयेद् गमनाय ||१७।। साम्प्रतं सामान्येन पिण्डशङ्कामधिकृत्याह - से भिक्खू वा २ जाव समाणे से जं पुण जाणिज्जा असणं वा ४ एसणिज्जे सिया अणेसणिज्जे सिया वितिगिछसमावन्नेण अप्पाणेण असमाहडाए लेसाए तहप्पगारं असणं वा ४ लाभे संतेनोपडिगाहिज्जा ।। सूत्र-१८ ।। ____ सभिक्षुर्वा २ यावत् सन् स यत्पुनर्जानीयात् अशनं वा ४ एषणीयं स्याद् अनेषणीयं वा स्याद्, इति विचिकित्सासमापन्नेन जुगुप्सा वाऽनेषणीयशा वा तया समापन्नस्तेना ऽऽत्मना असमाहृतया अशुद्धया लेश्यया तथाप्रकारं अशनं वा ४ लाभे सति न प्रतिगृह्णीयात् ।।१८।। साम्प्रतं गच्छनिर्गतानधिकृत्य सूत्रमाह - से भिक्खू वा २ गाहावाकुलं पविसिउकामे सव्वं भंडगमायाए गाहावइकुलं पिंउवायपडियाए पविसिज्ज वा निक्खमिज्ज वा पासे भिक्खू वा २ बहिया विहारभूमिंवा वियारभूमि वा निक्खममाणे वा पविसमाणे वा सबं भंगमायाए बहिया विहारभूमि वा वियारभूमि वा निक्खमिज्ज वा पविसिज्ज वाश से भिक्खू वा गामाणुगामं हज्जमाणे सब भंडगमायाए गामाणुगामं दूइज्जिज्जा३ ।। सूत्र-१९ ।। ____ सभिक्षुर्वा २ गृहपतिकुलं प्रवेष्टुकामः सर्वं भण्डकमादाय - धर्मोपकरणं गृहीत्वा गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशेद वा निष्क्रामेद्वा। धर्मोपकरणं, तद्यथा-कस्यचिदच्छिद्रपाणेर्जिनकल्पिकस्य द्विविधं-रजोहरणं मुखवस्त्रिका च, कस्यचित् त्वक्त्राणार्थं क्षौमपटपरिग्रहात्त्रिविधम्, अपरस्योदकबिन्दुपरितापादिरक्षणार्थं औणिकपटपरिग्रहाच्चतुर्विधम्, तथाऽसहिष्णुतरस्य द्वितीयक्षौमपटपरिग्रहात्पन्नधेति, छिद्रपाणेस्तु जिनकल्पिकस्य सप्तविधपात्रनिर्योगसमन्वितस्य उक्तक्रमेण यथायोगं नवविधो दशविध एकादशविधो द्वादशविधश्चोपधिर्भवति। पात्रनिर्योगश्च-‘पत्तं १ पत्ताबंधो २ पायवट्ठवणं ३ च पायकेसरिया ४। पडलाइं ५ रयताणं ६ च गोच्छओ७ पायनिज्जोगो' ।।१।। स भिक्षुर्वा २ बहिर्विहारभूमि-जिनालयं स्वाध्यायभूमि वा विचारभूमि - विष्ठोत्सर्गभूमिं वा निष्क्रामन् वा प्रविशन् वा सर्वं भण्डकमादाय बहिर्विहारभूमिं वा विचारभूमि वा निष्क्रामेद्वा प्रविशेद्वा । बहिर्विहारभूमि वा प्रविशन् वा निष्क्रामन् वा सर्वं भण्डकमादाय बहिर्विहारभूमिं वा प्रविशेन्निष्क्रामेद्वेत्यर्थः । सूत्रे 'निष्क्रामन् वा प्रविशन् वा' इत्यादि दृश्यते तत् सूत्रगतेवैचित्र्याद, एवमेवाग्रेऽपि समवसेयम्। स भिक्षुर्वा २ ग्रामानुग्रामं द्रवन् सर्वं भण्डकमादाय ग्रामानुग्रामं द्रवेद-गच्छेत् ।।१९।। साम्प्रतं गमनाभावे निमित्तमाह - .... आचारागसूत्रम् ११. Page #21 -------------------------------------------------------------------------- ________________ से भिक्खू अह पुण एवं जाणिज्जा-तिबदेसियं वासं वासेमाणं पेहाए तिबदेसियं महियं संनिवयमाणं पेहाए महावाएण वारयंसमुदयं पेहाए तिरिच्छसंपाइमावा तसा पाणा संथडासंनिवयमाणा पेहाए से एवं नच्चा नोसबभंडगमायाए गाहावइकुलं पिंउवायपडियाए पविसिज्ज वा निक्खसिज्ज वा बहिया विहारभूमिं वा वियारभूमि वा निक्खमिज्ज वा पविसिज्ज वागामाणुगाम दूइज्जिज्जा ।। सूत्र-२०।। स भिक्षुरथ पुनरेवं जानीयात् तीव्रदेशिकं बृहत्क्षेत्रव्यापिनं वर्ष वर्षन्तं प्रेक्ष्य, तीव्रदेशिका महिकां सन्निपतन्तीं प्रेक्ष्य, महावातेन वा रजः समुद्धृतं प्रेक्ष्य, तिरश्चीनं वा संपातिमान् त्रसान् प्राणिनः संस्तृतान् सन्निपततः प्रेक्ष्य स एवं ज्ञात्वा न सर्वं भण्डकमादाय गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशेद वा निष्क्रामेद वा बहिर्विहारभूमि वा विचारभूमिं वा निष्क्रामेद्वा प्रविशेद्वा ग्रामानुग्रामं द्रवेत् ।।२०।। अधस्ताज्जुगुप्सितेषु दोषदर्शनात्प्रवेशप्रतिषेध उक्तः, साम्प्रतमजुगुप्सितेष्वपि केषुचिद्दोषदर्शनात्प्रवेशप्रतिषेधं दर्शयितुमाह - से भिक्खू वा २ से जाइं पुण कुलाई जाणिज्जा, तंजहा-खतियाण वा राईण वा कुराईणवारायपेसियाणवारायवंसट्ठियाणवाअंतो वा बाहिं वागच्छंताण वासंनिविट्ठाण वा निमंतेमाणाण वा अनिमंतेणाण वा असणं वा ४ लाभे संतेनोपडिगाहिज्जा ।।सूत्र२१।। ।। पिण्डषणायां तृतीय उद्देशकः ।। स भिक्षुर्वाऽथ यानि पुनः कुलानि जानीयात्, तद्यथा-क्षत्रियाणां वा राज्ञां वा कुराजानां म्लेच्छभूपतीनां वा राजप्रेष्याणां-दण्डपाशिकप्रभृतीनां वा राजवंशस्थितानां-राज्ञो मातुलभागिनेयादीनां वा गृहाणां वाऽन्तर्वा बर्हिवा स्थितानां गच्छतां वा सन्निविष्टानां वा निमन्त्रयतां वाऽनिमन्त्रयतां वाऽशनं वा ४ लाभे सति न प्रतिगृह्णीयात्। एतेषां कुलेषु सामन्तादीनां संपातभयान प्रवेष्टव्यमिति।।२१।। इति पिण्डैषणायां तृतीय उद्देशकः ।। ___ अथ पिण्डैषणाऽध्ययने चतुर्थोद्देशक: इहानन्तरोद्देशके सङ्घडिगतो विधिरभिहितस्तदिहापि तच्छेषविधेः प्रतिपादनार्थमाह - से भिक्खू वा जाव समाणे से जंपुण जाणेज्जा मंसाइयं वा मच्छाइयं वा मंसखलं वा मच्छखलं वा आहेणं वा पहेणं वा हिंगोलं वा संमेलं वा हीरमाणं पेहाए अंतरा से मग्गा बहुपाणा बहुवीया बहरिया बहुओसा बहुउतिंगपणगवगमट्टीयमक्कडासंताणया बहवेतत्थ समणमाहणअतिहिकिवणवणीमगा उवागया उवागमिस्संति (उवागच्छंति) तत्थाइन्ना वित्ती आचाराङ्गसूत्रम् Page #22 -------------------------------------------------------------------------- ________________ नोपन्नस्स निक्खमणपवेसाए नो पन्नस्स वायणपुच्छणपरियट्टणाणुप्पेहधम्माणुओगचिंताए, से एवं नच्चा तहप्पगारं पुरेसंखडि वा पच्छासंखलिं वा संख िसंखडिपडियाए नो अभिसंधारिज्जा गमणाए । से भिक्खू वा. से जं पुण जाणिज्जा मंसाइयं वा मच्छाइयं वा जावहीरमाणं वा पेहाए अंतरासेमग्गा अप्पा पाणा जावसंताणगानो जत्थ बहवे समण. जाव उवागमिस्संतिअप्पाइन्ना वित्तीपन्नस्स निक्खमणपवेसाए पन्नस्स वायणपुच्छणपरियट्टणाणुप्पेहधम्माणुओगचिंताए, सेवं नच्चा तहप्पगारं पुरेसंखलिं वा पच्छासंखलिं वा अभिसंधारिज्ज गमणाए ।। सूत्र-२२ ।। स भिक्षुर्वा यावत् सन् स यत् पुनर्जानीयात् मांसादिकं वा मत्स्यादिकं वा मांसखलं यत्र मांसं शोष्यते शुष्कं वा पुञ्जीकृतमास्ते तद् वा मत्स्यखलं वा आहेणं विवाहोत्तरकालभोजनं वा पहेणं वध्वा नीयमानाया यत्पितृगृहभोजनं वा हिंगोलं मृतकभक्तं यक्षादियात्राभोजनं वा संमेलं परिजनसन्मानभक्तं गोष्ठीभक्तं वा संखडितः केनचित्स्वजनादिना ह्रियमाणं प्रेक्ष्य तत्र भिक्षार्थं न गच्छेद् यतस्तत्र अन्तरा तस्यमार्गा बहुप्राणा बहुवीजा बहुहरिता बह्नवश्याया बहूदका बहूत्तिङ्गपनकोदकमृत्तिकामर्कटसन्तानकाः। बहवस्तत्र श्रमणब्राह्मणाऽतिथिकृपणवनीपनका उपागता उपागमिष्यन्ति, उपागच्छन्ति। तत्राऽऽकीर्णा वृत्तिः, अतस्तत्र न प्राज्ञस्य निष्क्रमणप्रवेशाय वृत्तिः कल्पते, न प्राज्ञस्य वाचनापृच्छनापरिवर्तनाऽनुप्रेक्षाधर्मानुयोगचिन्तायै वृत्तिः कल्पते, स एवं ज्ञात्वा तथाप्रकारांपुरःसंखडिं वा पश्चात्संखडिं वा संखडिंसंखडिप्रतिज्ञया नाऽभिसंधारयेद् गमनाय । स भिक्षुर्वा स यत् पुनर्जानीयात् - मांसादिकं वा मत्स्यादिकं वा यावद् ह्रियमाणं वा प्रेक्ष्य अन्तरा तस्य मार्गा अल्पप्राणा यावत् सन्तानका अत्र सर्वत्राल्पशब्दोऽभाववाचको ज्ञेयः। तथा - न यत्र बहवः श्रमणादयो यावत् उपागमिष्यन्ति । अतस्तत्र अल्पाकीर्णा वृत्तिः, सा च प्राज्ञस्य निष्क्रमणप्रवेशाय, प्राज्ञस्य वाचनाप्रच्छनापरावर्तनाऽनुप्रेक्षाधर्मानुयोगचिन्तायै युक्ता । स एवं ज्ञात्वा मांसादिदोषपरिहरणसमर्थः सति कारणे तथाप्रकारांपुरःसंखडिं वा पश्चात्संखडिं वाऽभिसंधारयेद् गमनाय ।। सूत्र-२२ ।। भिक्षागोचरविशेषमधिकृत्याह - से भिक्खू वा २ जाव पविसिउकामे से जं पुण जाणिज्जा खीरिणियाओ गावीओ खीरिज्जमाणीओ पेहाए असणं वा ४ उवसंखडिज्जमाणं पेहाए पुराअप्पजूहिए सेवं नच्चा नो गाहावाकुलं पिंडवायपडियाए निक्खमिज्ज वा पविसिज्ज वा। से तमावाय एगंतमवक्कमिज्जा अणावायमसंलोए चिट्ठिज्जा, अह पुण एवं जाणिज्जा खीरिणियाओ गावीओ खीरियाओ पेहाए असणं वा ४ उवक्खनियं पेहाए पुराए जूहिए सेवं नच्चा तओ संजयामेव गाहा. निक्खमिज्ज वा२ ।। सूत्र-२३ ।। सभिक्षुर्वा यावत् प्रवेष्टुकामः सन् यत् पुनर्जानीयात् क्षीरिण्यो गावोऽत्र दुह्यमाना इति प्रेक्ष्य - आचारागसूत्रम् १३ Page #23 -------------------------------------------------------------------------- ________________ अशनं वा ४ उपसंस्क्रियमाणं प्रेक्ष्य पुरा अप्रयूढे सिद्धेऽप्योदनादिके चुल्लिकादितो रन्धनभाजनादिको वाऽनुद्धृते सति पुराऽन्येषां वाऽदत्ते सति स एवं संयमात्मविराधनेति ज्ञात्वा न गृहपतिकुलं पिण्डपातप्रतिज्ञया निष्क्रामेद् वा प्रविशेद्वा । स तद् ज्ञात्वा एकान्तं अपक्रामेद्, अनापातेऽसंलोके च तिष्ठेत् । अथ पुनरेवं जानीयात् क्षीरिण्यो गावो दुग्धा इति प्रेक्ष्य, अशनं वा ४ उपसंस्कृतं इति प्रेक्ष्य पुरा प्रयूढे उद्धृते सति पूर्वं वाऽन्येषाम् दत्ते सति स एवं निर्दोषं ज्ञात्वा ततः संयत एव गृहपतिकुलं निष्क्रामेद् वा २ ||२३|| पिण्डाधिकार एवेदमाह - भिक्खागा नामेगे एवमाहंसु समाणा वा बसमाणा वा गामाणुगामं दूइज्जमाणे खुड्डाए खलु अयं गामे संनिरुद्धाए नो महालए से हंता भयंतारो बाहिरगाणि गामाणि भिक्खायरियाए वयह, संति तत्थेगइयस्स भिक्खुस्स पुरेसंथुया वा पच्छासंथुया बा परिवसंति, तंजहा-गाहाबई वा गाहाबरणीओ वा गाहाबइपुत्ता वा गाहावइधूयाओ वा गाहावसुहाओ वा धाइओ वा दासा वा दासीओ वा कम्मकरा वा कम्मकरीओ वा, तहप्पगाराइं कुलाइं पुरेसंथुयाणि वा पच्छासंथुयाणि वा पुव्वामेव भिक्खायरियाए अणुपविसिस्सामि, अवि य इत्थ लभिस्सामि पिंडं वा लोयं वा खीरं वा वहिं वा नवणीयं बा घ बागुलं वा तिल्लं वा महुं वा मज्जं वा मंसं वा सक्कुलिं वा फाणियं वा पूयं वा सिहरिणिं बा, तं पुव्वामेव भुच्चा पिच्चा पडिग्गहं च संलिहिय संमज्जिय तओ पच्छा भिक्खूहिं सद्वि गाहा. पविसिस्सामि वा निक्खमिस्सामि वा, माइट्ठाणं संफासे, तं नो एवं करिज्जा। से तत्थ भिक्खूहं सद्धिं कालेण अणुपविसिता तत्थियरेयरेहिं कुलेहिं सामुवाणियं एसियं बेसियं पिंडवायं पडिगाहित्ता आहारं आहारिज्जा, एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं. ।। सूत्र - २४ ।। ।। पिण्डैषणायां चतुर्थ उद्देशकः समाप्तः ।। भिक्षुका नामैके एवमाहुः - समानाः जङ्घाबलपरिक्षीणतयैकस्मिन्नेव क्षेत्रे तिष्ठन्ते वा वसमानाः मासकल्पविहारिणो वा ग्रामानुग्रामं दूयमानान् गच्छतः प्राघूर्णकान् समायातान् एवमूचुः क्षुल्लकः खलु अयं ग्रामस्तथा सूतकादिना सन्निरुद्धः, मो महान्, अथ हन्त ! भवन्तो बहिर्ग्रामेषु भिक्षाचर्यार्थं व्रजत। सन्ति तत्र एकस्य भिक्षोः पुरः संस्तुता भ्रातृव्यादयो वा पश्चात्संस्तुता श्वसुरकुलसंबद्धा वा परिवसन्ति, तद्यथा- -गृहपतिर्वा गृहपत्न्यो वा गृहपतिपुत्रा वा गृहपतिदुहितारो वा गृहपतिस्नुषा वा धात्र्यो वा दासा वा दास्यो वा कर्मकरा वा कर्मकर्यो वा तथा प्रकाराणि कुलानि पुरः संस्तुतानि वा पश्चात्संस्तुतानि वा । स चैवमभिसंदधीत-पूर्वमेव भिक्षाकालादहमेतेषु कुलेषु भिक्षार्थं प्रवेक्ष्यामि । अपि च अत्र कुलेषु लप्स्ये पिण्डं वा लोयं इन्द्रियानुकूलं रसाद्युपेतं वा क्षीरं वा दधि वा नवनीतं वा घृतं वा गुडं वा तैलं वा मधु वा मद्यं वा मांसं वा कश्चिदतिप्रमादावष्टब्धोऽत्यन्तगृध्नुतया मधुमद्यमांसान्यप्याश्रयेदतस्तदुपादानम् आचाराङ्गसूत्रम् १४ Page #24 -------------------------------------------------------------------------- ________________ शष्कुलिं वा फाणितं द्रवगुड वा पूपं वा शिखरिणीं वा, तद् पूर्वमेव भुक्त्वा पीत्वा पतद्गहं च संलिख्य संमृज्य ततः पश्चाद् भिक्षुभिः सार्धं गृहपतिकुलं प्रवेक्ष्यामि वा निष्क्रमिष्यामि वा, इत्यभिसन्धिना मातृस्थानं मायां संस्पृशेत्, तन्नैवं कुर्यात् । कथं च कुर्यादित्याह - स भिक्षुस्तत्र भिक्षुभिः सार्धं कालेन अनुप्रविश्य तत्र इतरेतरेभ्यः सामुदानिकं भिक्षापिण्डम् एषणीयं वैषिकं केवलवेषप्राप्तं धात्रीदूतीनिमित्तादिपिण्डदोषरहितं पिण्डपातं भैक्षं प्रतिगृह्य प्राधूर्णकादिभिः सह आहारम् आहारयेद्, एतत् खलु तस्य भिक्षोर्वा भिक्षुण्या वा सामग्र्यं समग्रः सम्पूर्णो भिक्षुभावः ।।२४।। ।। इति प्रथमस्य चतुर्थोद्देशकः समाप्तः ।। अथ पिण्डैषणाऽध्ययने पञ्चमोद्देशकः अधुना पञ्चमः समारभ्यते इहानन्तरोद्देशके पिण्डग्रहणविधिरुक्तः, अत्रापि स एवाभिधीयत इत्याह - सेभिक्खू वा २ जाव पविठ्ठे समाणे से जं पुण जाणिज्जा - अग्गपिंड उक्खिप्यमाणं पेहाए अग्गपिंडं निक्खिप्पमाणं पेहाए अग्गपिंडं हीरमाणं पेहाए अग्गपिंडं परिभाइज्जमाणं पेहाए अग्गपिंडं परिभुंजमाणं पेहाए अग्गपिंडं परिट्ठविज्जमाणं पेहाए पुरा असिणाइ वा अवहाराइ वा पुरा जत्थऽऽण्णे समण. वणीमगा खद्धं २ उवसंकमंति से हंता अहमवि खवं २ उवसंकमामि, माइट्ठाणं संफासे, नो एवं करेज्जा ।। सूत्र- २५ ।। स भिक्षुर्वा यावत् प्रविष्टः सन् स यत्पुनर्जानीयात् - अग्रपिण्डं देवताद्यर्थम् उत्क्षिप्यमाणं प्रेक्ष्य अग्रपिण्डं निक्षिप्यमाणं प्रेक्ष्य, अग्रपिण्डं ह्रियमाणं प्रेक्ष्य, अग्रपिण्डं परिभज्यमानं प्रेक्ष्य, अग्रपिण्डं परिभुज्यमानं प्रेक्ष्य, अग्रपिण्डं परिष्ठाप्यमानं परित्यज्यमानं चतुर्दिक्षु क्षिप्यमाणं प्रेक्ष्य तथा पूर्वमन्ये श्रमणादयः अशितवन्तो भुक्तवन्तो वा अपहृतवन्तो व्यवस्थयाऽव्यवस्थया वा गृहीतवन्तो वा इत्यभिप्रायेण पूर्वं यत्र अन्ये श्रमणा यावद् वनीपका याचकाः शीघ्रं शीघ्रमुपसंक्रामन्ति स भिक्षुः - एतद् दृष्ट्वाऽऽलोचयेद् हन्त! अहमपि शीघ्रं शीघ्रमुपसंक्रमामि, एवं स भिक्षुर्मातृस्थानं मायां संस्पृशेद्, नैवं कुर्यात् ||२५|| साम्प्रतं भिक्षाटनविधिप्रदर्शनार्थमाह सेभिक्खू वा. जाव समाणे अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणाणि वा अग्गलाणि वा अग्गलपासगाणि वा सति परक्कमे संजयामेव परिक्कमिजा, नो उज्जुयं गच्छिज्जा केवलीबूया आयाणमेयं, से तत्थ परक्कममामे पयलिज्ज वा पक्खलेज्ज वा पवजिज्ज वा, से तत्थ पयलमाणे वा पक्खलेज्जमाणे वा पवडमाणे वा तत्थ से का उच्चारेण वा पासवणेण वा खेलेण वा सिंघाणेण वा वंतेण वा पित्तेण वा आचाराङ्गसूत्रम् १५ Page #25 -------------------------------------------------------------------------- ________________ पूरण वा सुक्केण वा सोणिएण वा उवलिते सिया, तहप्पगारं कायं नो अणंतरहियाए पुढबीए नो ससिणिद्वार पुढवीए नो ससरक्खाए पुढवीए नो चित्तमंताए सिलाए नो चित्तमंताए लूए कोलावासंसि वा वारुए जीवपइट्ठिए सअंडे सपाणे जाव ससंताणए नो आमज्जिज्ज बा पमज्जिज्ज वा संलिहिज्ज वा विलिहिज्ज वा उव्वलेज्ज वा उब्बट्टिज्ज वा आयाविज्ज बापयाविज्जवा से पुव्वामेव अप्पससरक्खं तणं वा पत्तं वा कट्टं वा सक्करं वा जाइज्जा, जाता से तमाया एगंतमवक्कमिज्जा २ अहे झामथंडिलंसि वा जाब अन्नयरंसि वा तहप्पगारंसि पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय तओ संजयामेव आमज्जिज्ज वा जाब पयाविज्ज वा ।। सूत्र - २६ ।। स भिक्षुर्वा यावद् सन् अन्तरा विचाले तस्य वप्रा वा परिखाः खातिका वा प्राकारा वा तोरणानि वा अर्गला वा अर्गलपाशका यत्राऽर्गलाग्राणि निक्षिप्यन्ते ते वा स्युः सति प्रक्रमे अन्यस्मिन् मार्गे सति संयत एव तेन पराक्रमेत, नैव ऋजुकं मार्गं गच्छेत् । केवली ब्रूयात् - आदानमेतत् कर्मादानमेतत् संयमात्मविराधनातः, स तत्र पराक्रममाणः प्रचलेद् वा प्रस्खलेद् वा पतेद् वा, स तत्र प्रचलन् वा प्रस्खलन् वा पतन् वा तत्र तस्य काय उच्चारेण वा प्रस्रवणेन वा श्लेष्णा वा सिद्धानकेन वा वान्तेन वा पित्तेन वा पूतेन वा शुक्रेण वा शोणितेन वा उपलिप्तः स्यात् । अथ मार्गान्तराभावात्तेनैव पथा गतः प्रस्खलितः सन् तथा प्रकारं कायं नैव अनन्तर्हितया अव्यवहितया पृथिव्या, नैव संस्निग्धया आर्द्रया पृथिव्या नैव सरजस्कया पृथिव्या, नैव चित्तवता लेष्टुना, एवं कोलावासे घुणावासे दारुणि जीवप्रतिष्ठिते साण्डे सप्राणिनि यावत् ससन्तानके नैव आमृज्याद् वा प्रमृज्यात् वा संलिखेद् वा विलिखेद् वा उद्वलेद् वा उद्वर्तयेद् वा आतापयेद् वा प्रतापयेद् वा, स भिक्षुः पूर्वमेव तदनन्तरमेव अल्पसरजस्कं तृणं वा पत्रं वा काष्ठं वा शर्करं वा याचेत, याचित्वा स तदादाय एकान्तमपक्रामेत, अपक्रम्य अथ ध्यामितस्थण्डिले, दग्धभूमौ वा यावद् अन्यतरस्मिन् वा तथाप्रकारे प्रतिलिख्य प्रतिलिख्य प्रमृज्य प्रमृज्य ततः संयत एव आमृज्याद् वा यावत् प्रतापयेत् वा ।। २६ ।। किञ्च - सेभिक्खू बा २ से जंपुण जाणिज्जा गोणं वियालं पडिपहे पेहाए महिसं वियालं पडिप पेहाए, एवं मणुस्सं आसं हत्थि सीहं वग्धं विगं दीवियं अच्छं तरच्छं परिसरं सियालं बिरालं सुणयं कोलसुणयं कोकंतियं चित्ताचिल्लडयं वियालं पडिपहे पेहाए सह परक्कमे संजयामेव परक्कमेज्जा, नो उज्जुयं गच्छिज्जा १ । से भिक्खू वा. जाव समाणे अंतरा से उवाओ बा खाणुए वा कंटए वा घसी वा भिलुगा वा विसमे वा विज्जले बा परियावज्जिज्जा, सइ परक्कमे संजयामेव, नो उज्जुयं गच्छिज्जा २ ।। सूत्र- २७ ।। स भिक्षुर्वा यावत् सन् यत्पुनर्जानीयाद् - गां बलीवर्दं व्यालं दुष्टं प्रतिपथे स्थितं प्रेक्ष्य, महिषं व्यालं प्रतिपथे प्रेक्ष्य, एवं मनुष्यं अश्वं हस्तिनं सिंहं व्याघ्रं वृकं द्वीपिनं ऋक्षं तरक्षं परिसरं - सरभं आचाराङ्गसूत्रम् १६ Page #26 -------------------------------------------------------------------------- ________________ श्रृगालं बिडालं शुनकं महासूकरं कोकंतिकं श्रृगालाकृतिं लोमटकं चित्ताचिल्लडकं द्विपिपोतं व्यालं प्रतिपथे प्रेक्ष्य सति प्रक्रमे अन्यस्मिन् मार्गे सति संयत एव पराक्रमेत, नैव ऋजुकं गच्छेत्। स भिक्षुर्वा यावत् सन् अन्तरा तस्य अवपातः गर्तो वा स्थाणुर्वा कण्टको वा घसी स्थलादधस्तादवतरणं वा भिलुगा स्फुटितकृष्णभूराजि विषमं वा विज्जलं-कर्दमो वा पर्यापद्यते भवति, सति प्रक्रमे संयत एव पराक्रमेत नैव ऋजुकं गच्छेत् ।।२७।। तथा से भिक्खू वा २ गाहावइकुलस्स दुवारवाहं कंटगबुंदियाए परिपिहायं पेहाए तेसिं पुब्बामेव उग्गहं अणुनविय अपग्लेिहिय अप्पमज्जिय नो अवंगुणिज्ज वा पविसिज्ज वा निक्खमिज्जवा, तेसिंपुब्बामेव उग्गहं अणुनविय पग्लेिहिय पग्लेिहिय पमज्जियपमज्जिय तओ संजयामेव अवंगुणिज्ज वा पविसेज्ज वा निक्खमेज्ज वा ।। सूत्र-२८।। सभिक्षुर्वा २ गृहपतिकुलस्य द्वारभाग कण्टकशाखया परिपिहितं स्थगितं प्रेक्ष्य तेषां पूर्वमेव अवग्रहम् अननुज्ञाप्य अयाचित्वा तथा अप्रत्युपेक्ष्य अप्रमृज्य च नैव उद्घाटयेद् वा प्रविशेद वा निष्क्रामे वा, तेषां पूर्वमेव अवग्रहम् अनुज्ञाप्य प्रत्युपेक्ष्य प्रत्युपेक्ष्य प्रमृज्य प्रमृज्य ततः संयत एव उद्घाटयेद् वा प्रविशेद वा निष्क्रामेद् वा ।।२८।। तत्र प्रविष्टस्य विधिं दर्शयितुमाह - से भिक्खूवार से जंपुण जाणिज्जा समणं वा माहणं वा गामपिंगेलगंवा अतिहिं बापुबपविट्ठ पेहाएनोतेसिं संलोए सपनिबुवारे चिट्ठिज्जा, सेतमायाय एगंतमवक्कमिज्जा २ अणावायमसंलोएचिट्टिज्जा १ । सेसेपरो अणावायमसंलोए चिट्ठमाणस्स असणं वा ४ आहट्ट बलइज्जा, से य एवं वइज्जा-आउसंतो समणा! इमे भे असणे वा ४ सबजणाए निसट्टे तं भुंजह वाणं परिभाएह वा णं, तं गइओ पडिगाहित्ता तुसिणीओ उवेहिज्जा, अवियाई एयं मममेव सिया माइट्ठाणं संफासे, नो एवं करिज्जा २ । से तमायाए तत्थ गच्छिज्जा २ से पुब्बामेवालोइज्जा - आउसंतो समणा! इमे भे असणे वा ४ सबजणाए निसिढे तं भुजह वा णं जाव परिभाएह वा णं, सेणमेवं वयंतं परो वइज्जा - आउसंतो समणा! तुमं चेवणं परिभाएहि, से तत्थ परिभाएमाणे नो अप्पणो खलु २ डायं २ ऊसलं २ रसियं २ मणुनं २ निद्धं २ लुक्खं २, से तत्थ अमुच्छिए अगिद्धे अग(ना)लिए अणझोवबन्ने बहुसममेव परिभाइज्जा ३ । सेणं परिभाएमाणं परो वइज्जा-आउसंतो समणा! मा णं तुमं परिभाएहि, सब्बे वेगइआ ठिया उ भुक्खामो वा पाहामो वा ४ । से तत्थ भुंजमाणे नो अप्पणा खद्धं खलु जाव लुक्खं, से तत्थ अमुच्छिए ४ वहसममेव अॅजिज्जा वा पाइज्जा वा ५ ।। सू.२९।। भाचारागसूत्रम् १७ Page #27 -------------------------------------------------------------------------- ________________ स भिक्षुर्वा प्रविष्टः सन् यत्पुनर्जानीयात् - श्रमणं वा ब्राह्मणं वा ग्रामपिण्डावलगकं - वनीपकं वा अतिथिं वा पूर्वं प्रविष्टं प्रेक्ष्य नैव तेषां संलोके संदर्शने सप्रतिद्वारे तिष्ठेत्, किन्तु स भिक्षुस्तमादाय अवगम्य एकान्तम् अपक्रामेत्, अपक्रम्य अनापाते विजने असंलोके तिष्ठेत्, अथ तस्य भिक्षोः स परो गृहस्थः अनापाते असंलोके तिष्ठतः अशनं वा ४ आहृत्य दद्यात्, स च एवं ब्रूयाद् - हे आयुष्मन्तः श्रमणाः! इदं युष्मभ्यम् अशनं वा ४ सर्वजनार्थं निसृष्टं तद् भुङ्क्ष्वं वा परिभजध्वं वा, तदेवंविध आहार उत्सर्गतो न ग्राह्यः, द्वितीयपदे कारणे सति तं च एकाकी प्रतिगृह्य तृष्णीक उत्प्रेक्षेत अपि च अयं मम एव स्यात्, एवं स मातृस्थानं संस्पृशेत्, नैवं कुर्यात्, किन्तु स तमादाय तत्र गच्छेत्, गत्वा स पूर्वमेव आहारमालोकयेद् दर्शयेद् ब्रूयाच्च - आयुष्मन्तः श्रमणाः ! इदं युष्माकं अशनं वा ४ सर्वजनार्थं निसृष्टं दत्तं तद् भुङ्क्ष्वं वा यावत् परिभजध्वं वा, अथ एवं वदन्तं परो ब्रूयात् - आयुष्मन् ! श्रमण! त्वमेव परिभाजय, नैवं तावत्कुर्यात्, अथ सति कारणे कुर्यात् तदायं विधिः - स तत्र परिभाजयन् नैव आत्मनः प्रचुरं २ शाकं २ उच्छ्रितं वर्णादिगुणोपेतं २ रसिकं २ मनोज्ञं २ स्निग्धं २ रूक्षं २ गृह्णीयात् स तत्र अमूर्च्छितः अगृद्धः अग्रथितः अनध्युपपन्नः अनासक्तः सन् बहुसममेव परिभाजयेत्, अथ परिभाजयन्तं परो वदेत् - आयुष्मन् ! श्रमण ! मा त्वं परिभाजय, सर्वे वा एकत्रिताः स्थितास्तु भोक्ष्यामहे वा पास्यामो वा, स तत्र भुञ्जानो नैव आत्मना प्रचुरं २ यावद् रूक्षं भुञ्जीत स तत्र अमूर्च्छितो ४ बहुसममेव भुञ्जीत वा पिबेद् वा ।। २९ ।। इहानन्तरसूत्रे बहिरालोकस्थानं निषिद्धं साम्प्रतं तत्प्रवेशप्रतिषेधार्थमाह - सेभिक्खू वा. से जं पुण जाणिज्जा असणं वा माहणं वा गामपिंडोलगं वा अतिहिं बा पुब्वपविट्ठ पेहाए नो ते उवाइक्कम्म पविसिज्ज वा ओभासिज्ज वा, से तमायाय एगंतमवक्कमिज्जा २ अणावायमसंलोए चिट्टिज्जा, अह पुणेवं जाणिज्जा - पडिसेहिए वा दिने वा, तओ तंमि नियत्तिए संजयामेव पविसिज्ज वा ओभासिज्ज वा एयं. सामग्गियं. ।।सूत्र - ३० ।। ।। पिण्डैषणायां पञ्चम उद्देशकः ।। स भिक्षुर्वा प्रविष्टः सन् यत्पुनर्जानीयात् - गृहपतिकुले श्रमणं वा ब्राह्मणं वा वनीपकं वा अतिथिं वा पूर्वं प्रविष्टं प्रेक्ष्य नैव तान् उपातिक्रम्य प्रविशेद् वा अवभाषेत याचेत वा, स तमादाय अवगम्य एकान्तं अपक्रामेद्, अपक्रम्य च अनापाताऽसंलोके च तिष्ठेत्, अथ पुनरेवं जानीयात् प्रतिषिद्धे वा दत्ते वा, ततस्तस्मिन् निवृत्ते संयत एव प्रविशेद् वा अवभाषेत वा एवं सामग्र्यं सम्पूर्णो भिक्षुभावः ।। ३० ।। आचाराङ्गसूत्रम् ।। इति पञ्चमोद्देशकः समाप्तः ।। १८ Page #28 -------------------------------------------------------------------------- ________________ अथ पिण्डेषणाऽध्ययने षष्ठोद्देशकः अथ षष्ठः समारभ्यते, इहानन्तरोद्देशके श्रमणाद्यन्तरायभयाद् गृहप्रवेशो निषिद्धः, तदिहाप्यपरप्राण्यन्तरायप्रतिषेधार्थमाह सेभिक्खू वा. से जं पुण जाणिज्जा - रसेसिणो बहवे पाणा घासेसणाए संथडे संनिवइए पेहाए, तंजहा - कुक्कुडजाइयं वा सूयरजाइयं वा अग्गपिंडंसि वा वायसा संथा संनिवइया पेहाए सइ परक्कमे संजया. नो उज्जुयं गच्छिज्जा ।। सूत्र - ३१।। स भिक्षुर्वा प्रविष्टः सन् यत्पुनर्जानीयाद् - रसैषिणः - रसान्वेषिणो बहवः प्राणिनस्तान् ग्रासैषणार्थं संस्तृतान् - घनान् सन्निपतितान् प्रेक्ष्य, तद्यथा- कुक्कुटजातिकं वा शूकरजातिकं वा अग्रपिण्डे वा वायसाः संस्तृताः सन्निपतितास्तांश्च प्रेक्ष्य सति प्रक्रमे - अन्यस्मिन् मार्गे संयतो नैव ऋजुकं गच्छेत् ।।३१।। साम्प्रतं गृहपतिकुलं प्रविष्टस्य साधोर्विधिमाह - भिक्खू वा २ जावनो गाहावइकुलस्स वा दुवारसाहं अवलंबिय २ चिट्टिज्जा, नो गाहा. वगच्छङ्गणमत्तए चिट्टिज्जा, नो गाहा. चंदणिउयए चिट्टिज्जा, नो गाहा. सिणाणस्स वा बच्चस्स वा संलोए सपजिदुवारे चिट्टिज्जा, नो० आलोयं वा थिग्गलं वा संधिं वा वगभवणं वा बाहाओ पगिज्झिय २ अंगुलियाए वा उद्दिसिय २ उण्णमिय २ अवनमिय २ निज्झाइज्जा, नो गाहाव अंगुलियाए उद्दिसिय २ जाइज्जा, नो गा. अंगुलियाए चालिय २ जाइज्जा, नो गा. अं. तज्जिय २ जाइज्जा, नो गा० अं. उक्खुलंपिय (उक्खलुंदिय) २ जाइज्जा, गाहावई बंदिय २ जाइज्जा, नो वयणं फरुसं वइज्जा ।। सूत्र- ३२ । नो स भिक्षुर्वा २ यावद् नैव गृहपतिकुलस्य वा द्वारशाखां अवलम्ब्य २ तिष्ठेत्, नैव गृहपतिकुलस्य उदकप्रक्षेपस्थाने तिष्ठेत्, नैव गृहपतिकुलस्य आचमनोदकप्रवाहभूमौ तिष्ठेद्, नैव गृहपतिकुलस्य स्नानस्य वा वर्चसो वा संलोके सप्रतिद्वारे तिष्ठेत्, नैव आलोकं गवाक्षादिस्थानं वा थिग्गलं प्रदेशपतितसंस्कृतं संधितप्रदेशमिति यावद् वा संधिं चौरखातं वा उदकभवनं वा भुजां प्रगृह्य प्रसार्य २ अंगुल्या वा उद्दिश्य २ उन्नम्य २ अवनम्य २ निध्यापयेद् न प्रलोकयेत् नाप्यन्यस्मै प्रदर्शयेत् न च गृहपतिं अंगुल्या उद्दिश्य २ याचेत, नैव गृहपतिं अंगुल्या चालयित्वा २ याचेत्, नैव गृहपतिं अंगुल्या तर्जयित्वा २ याचेत, नैव गृहपतिं अंगुल्या उत्कण्डूययित्वा २ याचेत, नैव गृहपतिं वंदित्वा वाग्भिः स्तुत्वा २ याचेत, नैव वचनं परुषं वदेत् ।।३३।। अन्यच्च अह तत्थ कंचि भुंजमाणं पेहाए गाहावई वा. जाव कम्मकरिं वा से पुव्वामेब आचाराङ्गसूत्रम् १९ Page #29 -------------------------------------------------------------------------- ________________ आलोइज्जा-आउसोत्ति वा भइणित्ति वा वाहिसि मे इत्तो अन्नयरं भोयणजायं?, से सेवं वयंतस्स परोहत्थं वा मतं वावबिंवा भायणं वासीओदगवियडेण वा उसिणोदगवियोण वा उच्छोलिज्ज वा पहोइज्ज वासेपुवामेव आलोइज्जा आउसोति वा भइणितिवा! मा एयं तुमहत्थं वा. ४ सीओवगवियजेण वा २ उच्छोलेहि वा २, अभिकंखसिमेवाउंएवमेव वलयाहि, से सेवं वयंतस्स परो हत्थं वा ४ सीओ. उसि. उच्छोलित्ता पहोइत्ता आहट्ट वलइज्जा, तहप्पगारेणं पुरेकम्मकएणं हत्थेण वा ४ असणं वा ४ अफासुयं जाव नो पजिगाहिज्जा । अह पुण एवं जाणिज्जा नो पुरेकम्मकएणं उदउल्लेणं तहप्पगारेणं वा उवउल्लेण (ससिणिद्धेण) वा हत्येण वा ४ असणं वा ४ अफासुयंजाव नोपडिगाहिज्जा। अह पुणेवंजाणिज्जा-नो उदउल्लेण ससिणिद्वेण सेसंतंचेवा एवं-ससरक्खे उदउल्ले, ससिणिढे मट्टिया ऊसे। हरियाले हिंगुलए, मणोसिला अंजणे लोणे ।।१।। गेरुय वन्निय सेठिय सोरट्ठिय पिट्ट कुक्कुस उक्कुटुसंसट्टेण। अह पुणेवं जाणिज्जा - नो असंसट्टे, संसट्टे, तहप्पगारेण संसट्टेण हत्थेण वा ४ असणं वा ४ फासुयं जाव पडिगाहिज्जा ।। सूत्र-३३॥ __अथ तत्र कञ्चिद भुझानं प्रेक्ष्य गृहपतिं वा यावत् कर्मकरी वा स पूर्वमेव आलोचयेद् - इदानीं याचितुं नोचितं किन्तु कारणे सति याचेत, तद्यथा - भो आयुष्मन्! इति वा भगिनि! इति वा दास्यसि मेऽस्माद् अन्यतरद्धोजनजातम् ? अथ तस्यैवं वदतोभिक्षोः परो- गृहस्थो हस्तं वा मात्रं लघुभाजनं वा दीं वा भाजनं वा शीतोदकविकटेन अप्कायेन वा उष्णोदकविकटेन अत्रिदण्डोवृत्तेन पश्चाद्वा सचित्तीभूतेन वा उत्क्षालयेद वा प्रधानयेद्वा, स भिक्षुः पूर्वमेव आलोचयेत् प्रक्षाल्यमानं हस्तादिकं तच्च निवारयेद् यथा भो आयुष्मन्! इति वा भगिनि! इति वा मा एतत् त्वं हस्तं वा ४ शीतोदकविकटेन वा २ उत्क्षालय वा २, अभिकाङ्क्षसे मह्यं दातुंएवमेव देहि, अथ तस्यैवं वदतो भिक्षोः परो गृहस्थो हस्तं वा शीतोदकविकटेन वा २ उत्क्षाल्य प्रधाव्य आहृत्य दद्यात, तथाप्रकारेण पुरःकर्मकेण हस्तेन वा ४ अशनं वा ४ अप्रासुकं यावन्नो प्रतिगृह्णीयात् । अथ पुनरेवं जानीयात् - नो पुरःकर्मकेण किन्तु कुतोऽप्यनुष्ठानात् तथाप्रकारेण उदकाइँण गलद्विन्दुना सस्निग्धेन शीतोदकस्तिमितेन वा हस्तेन वा ४ अशनं वा ४ अप्रासुकं यावत् नो प्रतिग्रहीयात्। अथ पुनरेवं जानीयात् - नो उदकाण सस्निग्धेन शेषं तच्चैव हस्तेन वा ४ अशनं वा ४ दीयमानं प्रासुकं सरजस्कं इति न प्रतिगृह्णीयात्। एवं स हस्तादिः आर्द्र: सस्निग्धः एवं मृत्तिका ऊषः । हरितालः हिंगुलकं मनःशिला अंजनं लवणः ।।१।। गेरुको वर्णिका पीतमृत्तिका सेटिका सौराष्ट्रिका पिष्टम् अच्छटिततन्दुलचूर्णः कुक्कुसः उक्कुट्ठम् आर्द्रपर्णचूर्णम् इत्यादिवस्तु-संसृष्टेन हस्तादिना दीयमानं न गृह्णीयात् । अथ पुनरेवं जानीयात् - नो असंसृष्टः किन्तु तज्जातीयेनाऽऽहारादिना संसृष्टः, तथाप्रकारेण संसृष्टेन हस्तेन वा ४ अशनं वा ४ प्रासुकं यावत् प्रतिगृह्णीयात् ।।३३।। भाचारागसूत्रम् २० Page #30 -------------------------------------------------------------------------- ________________ किञ्च से भिक्कू वा २ से जं पुण जाणिज्जा पिढयं वा बहुरयं वा जाव चाउलपलंब वा असंजए भिक्खुपडियाए चित्तमंताए सिलाए जाव ससंताणाए कुट्टिसु वा कुटुंति वा कुट्टिस्संति वा उप्फणिंसुवा ३ तहप्पगारं पिहयं वा. अप्फासुयं नोपडिगाहिज्जा । सूत्र३४॥ सभिक्षुः वा २ यत्पुनर्जानीयात् - पृथुकं शाल्यादिलाजान् वा बहुरजो वा यावत् शाल्यादिप्रलम्बम् अर्धपक्वशाल्यादिकणादिकं वा असंयतः गृहस्थो भिक्षुप्रतिज्ञया भिक्षुमुद्दिश्य चित्तवत्यां शिलायां सबीजायां सहरितायां साण्डायां यावत् ससन्तानायां कोलियजालोपेतायां कुट्टितवन्तो वा कुट्टन्ति वा कुट्टिष्यन्ति वा उत्फणितवन्तो वाताय दत्तवन्तो ददति दास्यन्ति वा ३ तथाप्रकारं पृथुकं वा अप्रासुकं नो प्रतिगृह्णीयात् ||३४।। किच से भिक्खुवा र जाव समाणे से जं. बिलं वा लोणं उन्मियं वा लोणं अस्संजए जाव ससंताणाए भिदिसु३रुचिंसुवा ३ विलंवा लोणंउन्मियंवा लोणंअफासुयं नोपडिगाहिज्जा सूत्र-३५।। ___सभिक्षुर्वा २ यावत् सन् यत्पुनर्जानीयात् - बिलं खनिविशेषोत्पन्नं वा लवणं उद्भिद समुद्रोपकण्ठेक्षारोदकसम्पर्कात् यदुद्भिद्यते वा लवणं असंयतो यावत् ससन्तानायांपूर्वोक्तविशेषणविशिष्टायां शिलायां अभैत्सुः कणिकाकारं कृतवन्तः कुर्वन्ति करिष्यन्ति ३ पिष्टवन्तोश्लक्ष्णतरार्थपिष्टवन्तः पिंषन्ति पेक्ष्यन्ति वा ३ बिलं वा लवणम् उद्भिद वा लवणम् अप्रासुकं नो प्रतिगृह्णीयात् ।।३५।। अपि च - से भिक्खू बा. से. असणंवा ४ अगिणिणिक्खितंतहप्पगारं असणंवा ४ अफासुयं नो., केवली व्या-आयाणमेयं, अस्संजए भिक्षुपडियाए उस्सिंचमाणे वा निस्सिंचमाणे वाआमज्जमाणे वापमज्जमाणेवाओयारेमाणे वा उब्बतमाणेवा अगणिजीवे हिसिज्जा, अह भिक्खूणं पुब्बोवट्ठा एस पइन्ना एस हेऊ एस कारणे एसुवएसे जं तहप्पगारं असणं वा ४ अगणिनिक्खितं अफासुयं नो. परि एयं जाव सामग्गियं । सूत्र-३६ ।। पिण्डषणायां षष्ठोद्देशकः समाप्त: स भिक्षुर्वा यत्पुनर्जानीयात् - अशनं वा ४ अग्निनिक्षिप्तं ज्वालासम्बद्धम् तथाप्रकारं अशनं वा ४ अप्रासुकं यावन्नो प्रतिगृह्णीयात्, केवली ब्रूयात् - आदानमेतत् कर्मादानमेतत्, तथाहि - असंयतः भिक्षुप्रतिज्ञया भिक्षुमुद्दिश्य अग्निनिक्षिप्तमाहारम् उत्सिजन आक्षिपन् वा निःसिञ्चन प्रक्षिपन् आचारागसूत्रम् २१ Page #31 -------------------------------------------------------------------------- ________________ वा आमार्जयन सकृत् शोधयन् वा प्रमार्जयन असकृत् शोधयन् वा अवतारयन् वा अपवर्तयन् वा अग्निजीवान् हिंस्यात् । अथ भिक्षूणां पूर्वोपदिष्टा एषा प्रतिज्ञा, एष हेतुः, एतत् कारणम्, अयम् उपदेशः, यत् तथाप्रकारम् अशनं वा ४ अग्निनिक्षिप्तम् अप्रासुकमिति नो प्रतिगृह्णीयात्, एतद् भिक्षोः सामग्र्यम् ||३६ ।। प्रथमाध्ययनस्य षष्ठ उद्देशकः समाप्तः ।। ___ अथ पिण्डैषणाऽध्ययने सप्तमोद्देशकः अथ सप्तमः समारभ्यते, इहानन्तरोद्देशके संयमविराधनाऽभिहिता, इह तु संयमात्मदातृविराधना, तया च विराधनया प्रवचनकुत्सेत्येतदत्र प्रतिपाद्यत इति से भिक्खू वा २ से जं. असणं वा खंसि रा थंभंसि वा मंचंसि वा मालंसि वा पासायंसिवाहम्मियतलंसिवा अन्नयरंसिवातहप्पगारंसि अंतलिक्खजायंसि उवनिक्खिते सियातहप्पगारं मालोह असणंवा ४ अफासयं नो., केवली व्या-आयाणमेयं अस्संजए भिक्खुपटियाए पीठं वा फलगंवा निस्सेणिंवा उबूहलं वा आहट्ट उस्सविय दुरूहिज्जा, से तत्थ दुरूहमाणे पयलिज्ज वा पवविज्ज वा, से तत्थ पयलमाणे वा २ हत्थं वा पायं वा बाहुं वा ऊरूंवा उदरं वासीसंवा अन्नयरं वा कायंसिइंवियजातं लूसिज्ज वा पाणाणिवा ४ अभिहणिज्ज वा वित्तासिज्ज वालेसिज्ज वा संघसिज्ज वा संघट्टिज्जवा परियाविज्ज वा किलामिज्ज वा ठाणाओ ठाणं संकामिज्ज वा, तं तहप्पगारं मालोहडं असणं वा ४ लाभे संतेनो पजिगाहिज्जा।से भिक्खूबा २ जाव समाणेसेजं. असणं वा ४ कुट्टियाओ वा कोलेज्जाउ वा अस्संजए भिक्खुपडियाए उक्कुज्जिय अवउज्जिय ओहरिय आहट्ट वलइज्जा, तहप्पगारं असणं वा ४ लाभे संते नो पटिगाहिज्जा ।। सूत्र-३७।। स भिक्षुर्वा २ यत्पुनर्जानीयात् - अशनं वा ४ स्कन्धे अर्धप्राकारे वा स्तम्भे वा मञ्चके वा माले वा प्रासादे वा हर्म्यतले वा अन्यतरस्मिन् वा तथाप्रकारे अन्तरिक्षजाते ऊर्ध्वस्थाने उपनिक्षिप्तं स्यात्, तथाप्रकारं मालापहृतम् अशनं वा ४ अप्रासुकमिति नो प्रतिगृह्णीयात्। केवली यात - आदानमेतत्, असंयतो भिक्षुप्रतिज्ञया पीठं वा फलकं वा निश्रेणिं वा उदूखलं वा आहृत्य उच्छ्रित्य ऊर्ध्वं व्यवस्थाप्य आरोहेत्, स तत्र आरोहन प्रचलेद् वा प्रपतेद् वा, स तत्र प्रचलन् वा २ हस्तं वा पादं वा बाहुं वा ऊरुं वा उदरं वा शीर्ष वा अन्यतरद्वा काये इन्द्रियजातं लूषयेत् विराधयेद वा प्राणिनो वा ४ अभिहन्याद् वा वित्रासयेद् वा लेषयेत् संश्लेषं वा कुर्याद वा संघर्षयेद् वा संघट्टेद वा परितापयेद् वा क्लामयेद् वा स्थानात् स्थानं संक्रामयेद् वा, तद् तथाप्रकारम् अशनं वा ४ लाभे सति नो प्रतिगृह्णीयात्। स भिक्षुर्वा २ यावत् सन् यत्पुनर्जानीयात् - अशनं वा ४ कोष्ठिकातो वा कोलेज्जातः अधोवृत्तखाताकाराद मृन्मयभाजनाद् वा असंयतो भिक्षुप्रतिज्ञया उत्कुब्जीभूय अपकुब्जीभूय अवहृत्य तिरश्चीनो भूत्वा आहृत्य दद्यात्, तथाप्रकारम् अशनं वा ४ लाभे सति नो प्रतिगृह्णीयात् ।।३७।। आचाराङ्गसूत्रम् २२ Page #32 -------------------------------------------------------------------------- ________________ अधुना पृथिवीकायमधिकृत्याह - से भिक्खूवा र सेजं. असणं वा ४ मट्टियोलितंतहप्पगारं असणं वा ४ लाभे संते, नो पडिगाहिज्जा। केवली चूया-आयाणमे। अस्संजए भि. मट्टिओलितं असणं वा. ४ उन्मिंदमाणे पुग्वीकार्य समारंभिज्जा, तह तेउवाउवणस्सइतसकायंसमारंभिज्जा, पुणरवि उल्लिपमाणे पच्छाकम्मं करिज्जा, अह भिक्खूणं पुब्बो. जंतहप्पगारं मट्टिओलितं असणं वा ४ लाभेसंते नोपडिगाहिज्जा। से भिक्खूवार जावसेज पुण जाणिज्जा असणंवा ४ पुरविकायपइट्टियं तहप्पगारं असणं वा ४ अफासुयंवा नोपडिगाहिज्जा।से भिक्खू, जं. असणं वा ४ आउकायपइट्टियं तह चेव, एवं अगणिकायपइट्ठियं लाभे केवली., अस्संज. भि. अगणिं उस्सक्किय निस्सक्किय ओहरिय आहट्ट वलइज्जा, अह भिक्खूणं. जाव नो पछि ।।सूत्र-३८॥ ___सभिक्षुर्वा २ यत्पुनर्जानीयात् - अशनं वा ४ मृत्तिकावलिप्तं तथाप्रकारम् अशनं वा ४ लाभे सति नो प्रतिगृह्णीयात्, केवली ब्रूयात् - कर्मादानमेतत् - असंयतो भिक्षुप्रतिज्ञया मृत्तिकावलिप्तम् अशनं वा ४ उद्भिन्दन पृथिवीकार्य समारभेत तथा तेजोवायुवनस्पतितत्रसकायं समारभेत पुनरपि अवलिम्पन् पश्चात्कर्म कुर्यात्, अथ भिक्षुणां पूर्वोपदिष्टा एषा प्रतिज्ञा एष हेतुरेतत्कारणमयमुपदेशः, यत्तथाप्रकारं मृत्तिकावलिप्तं अशनं वा ४ अप्रासुकमिति लाभे सति नो प्रतिगृह्णीयात् । स भिक्षुर्वा २ यत्पुनर्जानीयात् - अशनं वा ४ एवं सचित्तपृथ्वीकायप्रतिष्ठितमप्कायप्रतिष्ठितम् एवमग्निकायप्रतिष्ठितं लाभे सति न प्रतिगृह्णीयात्, केवली ब्रूयात् - आदानमेतद् यत असंयतो भिक्षुप्रतिज्ञया अग्निम् अवष्वष्ट्य प्रज्वाल्य निष्वष्ट्य मन्दतामापाद्य अपवृत्त्य आहृत्य दद्यात् तथाप्रकारम् अशनं वा ४ लाभे सति नो प्रतिगृह्णीयात्। अथ भिक्षूणां पूर्वोपदिष्टा प्रतिज्ञा इत्यादि यावत्रो प्रतिगृह्णीयात् ।।३८।। अथ वायुकायमधिकृत्याह - सेभिक्खूवार सेजं. असणं वा ४ अच्नुसिणं अस्संजए भि. सुप्पेण वा विहुयणेण वा तालियंटेण वा पतेण वा साहाए वा साहाभंगेण वा पिहणेण वा पिणहत्थेण वा चेलेण वाचेलकण्णेण वा हत्येण वा मुहेण वा फुमिज्ज वा वीइज्ज वा से पुब्बामेव आलोइज्जाआउसोति वा भइणितिवा! माएतं तुमं असणं वा ४ अच्चुसिणं सुप्पेण वा जाव फुमाहि बा वीयाहि वा, अभिकंखसिमे वाउं एमेव वलयाहि, से सेवं वयंतस्स परो सुप्पेण वा जाव बीइत्ता आहट्ट वलइज्जा तहप्पगारं असणं वा ४ अफासुयं वा नोपति ।।सूत्र-३०।। सभिक्षुर्वा २ यत्पुनर्जानीयात् - अशनं वा ४ अत्युष्णम असंयतो भिक्षुप्रतिज्ञया शीतीकरणार्थं सूर्पण वा वीजनेन मयूरपिच्छकृतव्यजनेन चा पत्रेण वा शाखया वा शाखाभङ्गेन पल्लवेनेत्यर्थः वा बर्हेण - पिच्छेन वा बर्हहस्तेन - पिच्छकलापेन वा चेलेन - वस्त्रेण वा चेलकर्णेन वा हस्तेन वा मुखेन आचारागसूत्रम् २3 Page #33 -------------------------------------------------------------------------- ________________ वा फूत्कुर्याद वा वीजयेद् वा, स पूर्वमेव आलोकयेद दत्तोपयोगो भवेत् तथाकुर्वाणं च दृष्ट्वा एतद्देद - भो आयुष्मन्! इति वा भगिनि! इति वा एतत् त्वम् अशनं वा ४ अत्युष्णं सूर्पण का यावन् मा फूत्कुरु वा वीजय वा, अभिकाङ्क्षसे मह्यं दातुम् एवमेव देहि। अथ स एवं वदतो भिक्षोः परो गृहस्थः सूर्पण वा यावद् वीजयित्वा आहृत्य दद्यात्, तथाप्रकारम् अशनं वा ४ अप्रासुकं वा नो प्रतिगृह्णीयात् ||३९।। पिण्डाधिकार एवैषणादोषमधिकृत्याह - सेभिक्खू वा.२ सेजं. असणंवा. ४ वणस्सइकायपइट्टियं तहप्पगारं असणं वा ४ वण लाभे संते नो पति । एवं तसकाएवि ।।सूत्र-४०।। स भिक्षुर्वा २ यत्पुनर्जानीयात् - अशनं वा ४ वनस्पतिकायप्रतिष्ठितं तथाप्रकारम् अशनं वा ४ वनस्पतिकायप्रतिष्ठितं लाभे सति नो प्रतिगृह्णीयात् । एवं त्रसकायेऽपि । एवमन्येऽप्येषणादोषा यथासम्भवं सूत्रेष्वेवायोज्याः । ते चामी शङ्कितम् १ म्रक्षितम् २ निक्षिप्तम् ३ पिहितम् ४ संहृतम् ५ दायकः दाता बालवृद्धाद्ययोग्यः ६ उन्मिश्रम् ७ अपरिणतम् ८ लिप्तं ९ छर्दितं-परिशाटवद् १० इति ||४०।। साम्प्रतं पानकाधिकारमुद्दिश्याह - से भिक्खूवार सेज पुणपाणगजायं जाणिज्जा, तंजहा- उस्सेइमं वा १ संसदम वा २ चाउलोदगंवा ३ अन्नयरं वा तहप्पगारं पाणगजायं अहणाधोयं अणंविलं अबुक्कतं अपरिणयं अविद्धत्थं अफासयंजाव नोपडिगाहिज्जा ।अह पुणएवं जाणिज्जाचिराधोयं अंबिलं बुक्कंतं परिणयं विद्धत्थं फासुर्य पडिगाहिज्जा २ । से भिक्खू वा २ से जं पुण पाणगजायं जाणिज्जा, तंजहा- तिलोदगंवा ४ तुसोवगं वा ५ जवोदगं ६ आयामं वा७ सोवीरं वा ८ सुद्धवियउंवा ९ अन्नयरं वा तहप्पगारंवापाणगजायं पुब्बामेव आलोइज्जाआउसोति वा भइणिति! वा दाहिसिमेइत्तो अन्नयरं पाणगजायं?, से सेवं वयंतस्स परो बइज्जा-आउसंतोसमणा! तुमचेवेयं पाणगजायंपडिग्गहेण वा उस्सिंचियाणंउयतियाणं गिण्हाहि, तहप्पगारं पाणगजायं सयं का गिहिज्जा परोवा से विज्जा, फासुर्य लाभे संते पडिगाहिज्जा ।। सूत्र-४१ ।। स भिक्षुर्वा २ यत्पुनः पानकजातं जानीयात्, तद्यथा-उत्स्वेदिमं पिष्टोत्स्वेदजार्थमुदकं वा १ संस्वेदिमं तिलोकदकं वा २ तन्दुलोदकं वा ३ अन्यतरं वा तथाप्रकारं पानकजातं अधुनाधौतम् अनाम्लम् अव्युत्क्रान्तम् अपरिणतम् अविध्वस्तम् अप्रासुकं यावन् नो प्रतिगृह्णीयात् । अथ पुनरेवं जानीयात् - चिरधौतम् आम्लं व्युत्क्रान्तं परिणतं विध्वस्तं प्रासुकं प्रतिगृह्णीयात्। स भिक्षुर्वा २ यत्पुनः पानकजातं जानीयात्, तद्यथा-तिलोदकं वा ४ तुषोदकं वा ५ यवोदकं वा ६ आचाम्लम् भाचारागसूत्रम् २४ Page #34 -------------------------------------------------------------------------- ________________ अवस्रावणं अवश्यानम्७ सौवीरं काञ्जिकम् - आरनालं वा ८ शुद्धविकटं प्रासुकमुदकं वा ९ अन्यद्वा तथाप्रकारं वा पानकजातं पूर्वमेव आलोकयेत् - तच्च दृष्ट्वा एवं ब्रूयात् - भो आयुष्मन्! इति वा भगिनि! इति वा दास्यसि मह्यं एतस्माद् अन्यतरत् पानकजातम्? अथ तस्यैवं वदतो भिक्षोः परो गृहस्थो वदे आयुष्मन्! श्रमण! त्वमेवैतत् पानकजातंपतद्ग्रहेण वा उत्सिञ्च्य अपवृत्त्य वा गृहाण, एवमभ्यनुज्ञातो भिक्षुस्तथाप्रकारं पानकजातं स्वयं वा गृह्णीयात् परो वा तस्मै दद्यात, प्रासुकमिति लाभे सति प्रतिगृह्णीयात् ।।४१।। किञ्च से भिक्खूबा.२ से जंपुणपाणगंजाणिज्जा- अणंतरहियाए पुठवीए जावसंताणए खट्टर निक्खितंसिया, असंजए भिक्खुपग्यिाए उवउल्लेण वाससिणिवेण वासकसाएण वामतेण वासीओवगेण वा संजोइताआहट्ट बलहज्जा, तहप्पगारं पाणगजायं अफासुयं., एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गिय ।।सूत्र-४२।। ॥पिण्डषणायां सप्तमोद्देशकः समाप्तः।। स भिक्षुर्वा २ यत्पुनः पानकं जानीयाद-अनन्तरहितायाम् अव्यवहितायां पृथिव्यां यावत् सन्तानके कोलियजालके वाऽन्यतो भाजनाद् उदृत्य २ निक्षिप्तं स्यात्, यदि वा असंयतो भिक्षुप्रतिज्ञया उदकाइँण गलद्विन्दुना वा सस्निग्धेन अगलद्विन्दुना वा सकषायेण सचित्तपृथिव्याद्यवयवगुण्ठितेन वा मात्रेण लघुभाजनेन वा शीतोदकेन वा संयोज्य आहृत्य दद्यात्तथाप्रकारंपानकजातम् अप्रासुकम् इति नो प्रतिगृह्णीयात्। एतत् खलु सामग्र्यम् ।।४२।।प्रथमस्य पिण्डैषणाध्ययनस्य सप्तम उद्देशकः समाप्तः ।। अथ पिण्डैषणाऽध्ययनेऽष्टमोद्देशकः साम्प्रतमष्टमः समारभ्यते, इहानन्तरोद्देशके पानकविचारः कृत इहापि तद्गतमेव विशेषमधिकृत्याह - से भिक्खू वा २ से जं पुण पाणगजायं जाणिज्जा, तंजहा-अंबपाणगं वा १० अंबाउगपाणगं वा ११ कविट्ठपाण. १२ माउलिंगपा. १३ मुदियापा. १४ वालिमपा. १५ खजूरपा. १६ नालियेरपा. १७ करीरपा. १८ कोलपा. १९ आमलपा. २० चिंचापा. २१ अन्नयरं वा तहप्पगारं पाणगजातं सअट्टियं सकणुयं सवीयर्ग अस्संजए भिक्खुपडियाए छनेण वा दूसेण वा बालगेण वा आवीलियाण परिवीलियाणपरिसावियाण आहट्ट वलइज्जा तहप्पगारं पाणगजायं अफालाभेसंते नोपडिगाहिज्जा । सूत्र-४३।। सभिक्षुर्वा २ यत्पुनः पानकजातं जानीयात् तद्यथा - आम्रपानकं वा १० आम्रातकपानकं वा आचारागसूत्रम् २५ Page #35 -------------------------------------------------------------------------- ________________ ११ कपित्थपानकं वा १२ मातुलिङ्गपानकं वा १३ मृद्वीकापानकं द्राक्षापानकं वा १४ दाडिमपानकं वा १५ खर्जूरपानकं वा १६ नालिकेरपानकं वा १७ करीरपानकं वा १८ कोलपानकं बदरपानकं वा १९ आमलकपानकं वा २० चिञ्चापानकम् अम्बिलिकापानकं वा २१ अन्यतरत् वा तथाप्रकारं पानकजातं सास्थिकं सकणुकं त्वगाद्यवयवेन सह सबीजकं असंयतः भिक्षुप्रतिज्ञया छब्बकेन वंशत्वग्निष्पादितेन वा दूष्येण वस्त्रेण वा वालनिष्पन्नेन चालनकेन वा आपीड्य परिपीड्य परिस्राव्य आहृत्य दद्यात्, तथाप्रकारं पानकजातम् अप्रासुकं लाभे सति नो प्रतिह्णीयात् । ते चामी उद्गमदोषाः - आधाकर्म १ उद्देशिकम् २ पूतिकर्म ३ मिश्रम् ४ स्थापना ५ प्राभृतिका ६ प्रादुष्करणम् ७ क्रीतम् ८ साध्वर्थं यदन्यस्मादुच्छिन्नकं गृह्यते तत्प्रामित्यं ९ परिवर्तितम् १० आहृतम् ११ उद्भिन्नम् १२ मालापहृतम् १३ आच्छेद्यम् १४ अनिसृष्टम् १५ अध्यवपूरकम् १६ ।। तदेवमन्यतमेनापि दोषेण दुष्टं न प्रतिगृह्णीयात् ||४३|| पुनरपि भक्तपानविशेषमधिकृत्याह - सेभिक्खू बा. २ आगंतारेसु वा आरामागारेसु वा गाहाबईगिहेसु वा परियाबसहेसु वा अन्नगंधाणि वा पाणगंधाणि वा सुरभिगंधाणि वा आघाय २ से तत्थ आसायपडियाए मुच्छिए गिद्धे गठिए अज्झोववन्ने अहो गंधो २ नो गंधमाघाइज्जा ।। सूत्र - ४४ ।। स भिक्षुर्वा २ आगन्त्रगारेषु पत्तनाद् बहिर्गृहेषु यत्र पथिकादय आगत्याऽऽगत्य तिष्ठन्ति वा आरामागारेषु वा गृहपतिगृहेषु वा पर्यावसथेषु मठेषु वा अन्नगन्धान् वा पानगन्धान् वा आघ्राय २ स तत्र आस्वादप्रतिज्ञया मूर्च्छितो गृद्धो ग्रथितः अध्युपपन्नः सन् 'अहो ! गन्ध' इत्येवमादरवान् सन् न गन्धं जिघ्रेत् ।।४४।। पुनरप्याहारमधिकृत्याह - से भिक्खू वा २ से जं. सालुयं वा विरालियं वा सासवनालियं वा अन्नयरं वा तहप्पगारं आमगं असत्थपरिणयं अफासुयं नो पडिगाहिज्जा १ । से भिक्खू वा २ जाब से जं पुण जाणिज्जा पिप्पलिं वा पिप्पलचुण्णं वा मिरियं वा मिरियचुण्णं वा सिंगबेरं वा सिंगबेरचुण्णं बा अन्नयरं वा तहप्पगारं वा आमगं वा असत्थपरिणयं अफासुयं नो पडिगाहिज्जा २ । से भिक्खू वा जाव से जं पुण पलंबजायं जाणिज्जा, तंजहा - अंबपलंबं वा अंबाडगपलंबे बा तालपलंबं वा झिज्झिरिपलंबं वा सुरहिपलंबं वा सल्लइपलंबं वा अन्नयरं तहप्पगारं पलंबजाये आमगं असत्थपरिणयं अफासुयं नो पडिगाहिज्जा ३ । से भिक्खू वा २ जाब से जं पुण पबालजायं जाणिज्जा, तंजहा- आसोट्टुपवालं वा निग्गोहपवालं वा पिलुंखुपवालं वा. निपूरपवालं वा सल्लइपवालं वा अन्नयरं वा तहप्पगारं पवालजायं आमगं असत्थपरिणयं अफासुयं जाव नो पडिगाहिज्जा ४ । से भिक्खू वा जाव से जं पुण सरजुयजायं जाणिज्जा, आचाराङ्गसूत्रम् २६ Page #36 -------------------------------------------------------------------------- ________________ तंजहा- सरजुयं वा (अंबसरजुयं वा अंबाडगसरजुयं वा ) कविट्ठसरजुयं वा दाडिमसरजुयं वा बिल्लसरजुयं वा अन्नयरं वा तहप्पगारं सरजुयजायं आमगं असत्थपरिणयं अफासुयं जाव नो पजिगाहिज्जा ५। से भिक्खू वा जाव से जं पुण मंथुजायं जाणिज्जा, तंजहाउंबरमंथुं वा नग्गोहमंथुं वा पिलुंखुमंथुं वा आसोत्थमंथुं वा अन्नयरं वा तहप्पगारं वा मंथुजायं आमयं दुरुक्कं साणुबीयं अफासुयं जाव नो पडिगाहिज्जा ६ । ।सूत्र-४५।। - स भिक्षुर्वा २ यत्पुनर्जानीयात् - शालूकं जलजः कन्दो वा विरालिकां स्थलजः कन्दो वा सर्षपनालिकां वा अन्यतरद् वा तथाप्रकारम् आमम् अशस्त्रोपहतम् अशस्त्रपरिणतम् अप्रासुकमिति नो प्रतिगृह्णीयाद्, इत्यग्रेऽपि योजनीयम् । स भिक्षुर्वा २ यत्पुनर्जानीयात् पिप्पलीं वा पिप्पलीचूर्णं वा मरिचं वा मरिचचूर्णं वा श्रृङ्गबेरं वा श्रृङ्गबेरचूर्णं वा अन्यतरद्वा तथाप्रकारम् आमं वा अशस्त्रपरिणतं । भिक्षुर्वा २ यत् पुनः प्रलम्बजातं फलसामान्यं जानीयात्, तद्यथा आम्रप्रलम्बं वा आम्रातकप्रलम्बं वा तालप्रलम्बं वा झिज्झिरीप्रलम्बं पलाशमूलं वा सुरभिप्रलम्बं शतदुः वृक्षविशेषः तत्फलं वा सल्लकीप्रलम्बं वा अन्यतरद्वा तथाप्रकारं प्रलम्बजातम् आमम् अशस्त्रपरिणतं । स भिक्षुर्वा २ यत्पुनः प्रवालजातं नवाङ्कुरं जानीयात्, तद्यथा - अश्वत्थप्रवालं वा न्यग्रोधप्रवालं वा पिप्परीप्रवालं वा निपूरप्रवालं नन्दीवृक्षप्रवालं वा सल्लकीप्रवालं वा अन्यतरद्वा तथाप्रकारं प्रवालजातम् आमम् अशस्त्रपरिणतम् । स भिक्षुर्वा २ यत्पुनः शलाटुजातम् अस्थिरहितं कोमलफलं जानीयात्, तद्यथा - शलाटुकं वा कपित्थशलाटुकं वा दाडिमशलाटुकं वा बिल्लशलाटुकं वा अन्यतरद्वा तथाप्रकारं शलाटुजातम् आमम् अशस्त्रपरिणतम् । स भिक्षुर्वा २ यत्पुनश्चूर्णजातं जानीयात्, तद्यथा- उदुम्बरचूर्णं वा न्यग्रोधचूर्णं वा पिप्परीचूर्ण वा अश्वत्थचूर्णं वा अन्यतरद्वा तथाप्रकारं चूर्णजातम् आमम् ईषत्पिष्टं सानुबीजं अविध्वस्तयोनिबीजम् अप्रासुकमिति नो प्रतिगृह्णीयात् ||४५ ।। किञ्च - सेभिक्खू बा. से जं पुण. आमडागं वा पूइपिन्नागं वा महं वा मज्जं वा सप्पिं बा खोलंबा पुराणगं वा इत्थ पाणा अणुप्पसूयाइं जायाइं संबुड्ढाई अब्बुक्कंताइं अपरिणया इत्थ पाणा अविद्वत्था नो पडिगाहिज्जा । ।सूत्र - ४६ ।। स भिक्षुर्वा २ यत्पुनरेवं जानीयात् - आमडागं पत्राकारशाकं वा पूतिपिण्याकं कुथितखलं वा मधु वा मद्यं वा सर्पिर्वा खोलं मद्याऽधः कर्दमं वा पुराणकं वा एतेषु प्राणिनः अनुप्रसूता जाताः संवृद्धा अव्युत्क्रान्ता अपरिणता एतेषु प्राणिनः अविध्वस्ता इति नो प्रतिगृह्णीयात् ||४६ || अपि च - से भिक्खू वा. से जं. उच्छुमेरगं वा अंककरेलुगं वा कसेरुगं वा सिंघाडगं वा पूहआलुगं वा अन्नयरं वा । से भिक्खू वा. २ से जं उप्पलं वा उप्पलनालं वा भिसं वा आचाराङ्गसूत्रम् २७ Page #37 -------------------------------------------------------------------------- ________________ भिसमुणालं वा पुक्खलं वा पुक्खलविभंगं वा अन्नयरं वा तहप्पगारं ।। सूत्र- ४७ ।। भिक्षुर्वा यत्पुनर्जानीयात् इक्षुमेरकं त्वग्रहितेक्षुगण्डिका वा अंककरेल्लुकं वनस्पतिविशेषान् जलजान् वा कशेरुकं जलकन्दविशेषं वा श्रृङ्गाटकं वा पूतिआलुकं वनस्पतिविशेषं वा अन्यतरद्वा तथाप्रकारं यावन् नो प्रतिगृह्णीयात् । स भिक्षुर्वा २ यत्पुनर्जानीयात् - उत्पलं वा उत्पलनालं वा बिसं वा बिसमृणालं वा पोक्खलं पद्मकेसरं वा पोक्खलविभंगं पद्मकन्दं वा अन्यतरद्वा तथाप्रकारम् आम् अशस्त्रपरिणतं यावन् नो प्रतिगृह्णीयात् ||४७ ।। अन्यच्च - से भिक्खू वा २ से जं पु。 अग्गबीयाणि वा मूलबीयाणि वा खंधनीयाणि वा पोरवी. वा अग्गजायाणि वा मूलजा. वा खंधजा. वा पोरजा. वा नन्नत्थ तक्कलिमत्थएण वा तक्कलिसीसेण वा नालियेरमत्थएण वा खज्जूरिमत्थएण वा तालम. अन्नयरं वा तह. । सेभिक्खू वा २ से जं. उच्छ्रं वा काणगं वा अंगारियं वा संमिस्सं विगवूमियं बेत्तग्गं बा कंदलीऊसुगं अन्नयरं वा तहप्पगा । से भिक्खू वा २ से जं. लसुणं वा लसुणपत्तं बा लसुणनालं वा लसुणकंवं वा ल. चोयगं वा अन्नयरं वा । से भिक्खू वा से जं. अच्छियं वा कुंभिपक्कं तिंबुगं वा वेलुगं वा कासवनालियं वा अन्नयरं वा तहप्पगारं आमं असत्थप० । से भिक्खू वा २ जाव से जं कणं वा कणकुंडगं वा कणपूयियं वा चाउलं वा चाउलपिट्टं बा तिलं वा तिलपि वा तिलपप्पडगं वा अन्नयरं वा तहप्पगारं आमं असत्थप。 लाभे संते नो प., एवं खलु तस्स भिक्खुस्स सामग्गियं ।। सूत्र- ४८ ।। स भिक्षुर्वा २ यत्पुनर्जानीयात् - अग्रबीजानि वा मूलबीजानि वा स्कन्धबीजानि वा पर्वबीजानि वा अग्रजातानि वा मूलजातानि वा स्कन्धजातानि वा पर्वजातानि वा नान्यत्र कन्दलीमस्तकं तन्मध्यवर्त्ती गर्भस्तं वा कन्दलीशीर्षं कन्दलीस्तबकं वा नालिकेरमस्तकं वा खर्जूरीमस्तकं वा तालमस्तकं वा अन्यतरद्वा तथाप्रकारम् आमम् अशस्त्रपरिणतं यावन् नो प्रतिगृह्णीयात् । अथवा कन्दल्यादिमस्तकेन सदृशमन्यद् यच्छिन्नाननन्तरमेव ध्वंसमुपयाति तत्तथाप्रकारमन्यदामम् अशस्त्रपरिणतं न प्रतिगृह्णीयात् । स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा - इक्षु वा काणकं व्याधिविशेषात् सच्छिद्रं वा अंगारितम् अंगार इव विवर्णंस्तं वा सम्मिश्रं स्फुटितत्वक् वृकदूमियं वृकैः श्रृगालैर्वा ईषद्भक्षितं वेत्राग्रं वा कन्दलीऊसुयं कन्दलीमध्यं वा अन्यतरद्वा तथाप्रकारम् । स भिक्षुर्वा यत्पुनरेवं जानीयात्, तद्यथा- लशुनं वा लशुनपत्रं वा लशुननालं वा लशुनकन्दं वा लशुनचोयगं वा कोशिकाकारा बाह्यत्वक् यावत् सार्द्रा तावत्सचित्ता भवति अन्यतरद्वा तथाप्रकारम् । स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-अच्छियं वृक्षविशेषफलं वा कुम्भीपक्वं टेम्बरुयं वा बिल्वं वा श्रीपर्णीफलं वा अन्यतरद्वा तथाप्रकारम् आमम् अशस्त्रपरिणतं यावत् नो प्रति. । स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-कणिका वा कणिकाकुण्डं वा कणिकाभिर्मिश्राः कुक्कुसास्तत्र नाभिः संभाव्यते, कणिकापूपलिकां वा मन्दपक्वादौ नाभिः संभाव्यते, शालिं वा शालिपिष्टं वा तिलं वा तिलपिष्टं वा तिलपर्पटकं वा अन्यतरद्वा तथाप्रकारम् आमम् अशस्त्रपरिणतं लाभे सति आचाराङ्गसूत्रम् २८ Page #38 -------------------------------------------------------------------------- ________________ नो प्रतिगृह्णीयात्, एवं खलु तस्य भिक्षोः सामग्र्यम् ।।४८।। ।। प्रथमस्याध्ययनस्याष्टमोद्देशकः समाप्तः ।। अथ पिण्डैषणाऽध्ययने नवमोद्देशक: ... साम्प्रतं नवम आरभ्यते, इहापि प्रकारान्तरेण अनेषणीयपिण्डपरिहार एवाभिधीयते - इह खलु पाईणंवा ४ संतेगइया सडा भवंति, गाहावईवाजाव कम्मकरीवा, तेसिं चणं एवं बुतपुब्बं भवइ-जेइमे भवंति समणा भगवंता सीलवंतो वयवंतोगुणवंतो संजया संबुग वंभयारी उवरया मेहुणाओ धम्माओ, नो खलु एएसिं कप्पह आहाकम्मिए असणे वा ४ भुत्तए वा पायए वा। सेजं पुण इमं अम्हें अप्पाणो अट्ठाए निट्टियं तं असणं ४ सव्वमेयं समणाणं निसिरामो, अवियाइं वयंपच्छाअप्पणो अट्टाए असणं वा ४ चेहस्सामो। एयप्पगारं निग्घोसं सुच्चा निसम्म तहप्पगारं असणं वा ४ अफासुयं ।।सूत्र-४९।। इह खलु प्राच्या पूर्वस्यां दिशि वा ४ सन्ति पुरुषास्तेषु एके श्राद्धा भवन्ति, गृहपतिर्वा यावत् कर्मकरी वा, तेषां च एवम् उक्तपूर्वं भवति - ये इमे भवन्ति श्रमणा भगवन्तः शीलवन्तो गुणवन्तो व्रतवन्तः संयताः संवृता ब्रह्मचारिणः, उपरता मैथुनाद्धर्मात्, नोखलु एतेषां कल्पते आधाकर्मिकम् अशनं वा ४ भोक्तुं वा पातुं वा, अतो यत्पुनरेतद् अस्माकम् आत्मार्थं निष्ठितं सिद्धम् तद् अशनं वा ४ सर्वम् एतेभ्यः श्रमणेभ्यो निसृजामः प्रयच्छामः अपि च वयं पश्चाद् आत्मार्थम् अशनं वा ४ चेतयिष्यामः निवर्तयिष्यामो एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य कुतश्चिद् ज्ञात्वा तथाप्रकारम् अशनं वा ४ पश्चात्कर्मभयाद् अप्रासुकम् अनेषणीयं यावन् नो प्रतिगृह्णीयात् ।।४९।। किच से भिक्खूवा. वसमाणेवा गामाणुगामंवा दूज्जमाणेसेजं. गामवा जाव रायहाणिं वाइमंसिखलुगामंसि वारायहाणिंसिवासंतेगइयस्स भिक्खुस्सपुरेसंथुयावा पच्छासंशुया वा परिवसंति, तंजहा-गाहावई वाजाव कम्म. तहप्पगाराइंकुलाइंनोपुवामेव भत्ताए वा. निक्खमिज्ज वा पविसेज्ज वा १, केवली वूया आयाणमेय, पुरा पेहाए तस्स परो अट्ठाए असणंवा ४ उवकरिज्ज वा उवक्खउिज्जवा, अह भिक्खूणंपुबोवइट्ठा ४ जनोतहप्पगाराइं कुलाई पुब्बामेव भत्ताए वा पाणाए वा पविसिज्ज वा निक्खमिज्ज वा २ से तमायाय एगंतमवक्कमिज्जा २ अणावायमसंलोए चिट्ठिज्जा, से तत्थ कालेणं अणुपविसिज्जा २ तत्थियरेयरेहिं कुलेहिंसामुदाणियं एसियं वेसियं पिंउवायं एसित्ता आहारं आहारिज्जा, सिया से परोकालेण अणुपविट्ठस्स आहाकम्मियं असणंवा उवकरिज्ज वा उवक्खउिज्ज वातंगइओ तुसिणीओ उवेहेज्जा, आहामेव पच्चाइक्खिस्सामि, माइट्ठाणं संफासे, नो एवं करिज्जा ३। से पुब्बामेव आलोइज्जा - आउसोत्ति वा भइणित्तिवा! नो खलु मे कप्पड़ आचारागसूत्रम् २९ Page #39 -------------------------------------------------------------------------- ________________ आहाकम्मियं असणं वा ४ भुत्तए वा पायए वा मा उवकरेहि, मा उवक्खडेहि, से सेवं वयंतस्स परो आहाकम्मियं असणं वा ४ उवक्खडावित्ता आहट्ट वलइज्जा तहप्पगारं असणं वा अफासुयं ।।सूत्र-५०।। .... स भिक्षुर्वा २ वसन वा ग्रामानुग्रामं द्रवन विहरन् वा सयत् पुनरेवं जानीयात् - ग्रामं वा यावद् राजधानी वाऽत्र खलु ग्रामे वा राजधान्यां वा सन्ति कस्यचिद् भिक्षोः पुरःसंस्तुता मातापितृसम्बन्धिनो वा पश्चात्संस्तुता श्वसुरप्रभृतयो वा परिवसन्ति, तद्यथा-गृहपतिर्वा यावत् कर्मकरी वा तथाप्रकाराणि कुलानि नो पूर्वमेव भक्तार्थं वा पानार्थं वा निष्क्रामेद वा प्रविशेद वा २, केवली ब्रूयात् - आदानमेतत्, पूर्व प्रेक्ष्य तस्य - भिक्षोः कृते पर:-गृहस्थ: भिक्षोः अशनं वा ४ उपकुर्याद उपकरणजातं ढौकयेद वा उपस्कुर्याद्वा पचेद्वा, अथ तं व्यतिकरं ज्ञात्वा भिक्षूणां पूर्वोपदिष्टा प्रतिज्ञा ४ इत्यादि, यन्नो तथाप्रकाराणि कुलानि पूर्वमेव भक्तार्थं वा पानार्थं वा प्रविशेद्वा निष्क्रामेद्वा २, सतमादाय एतद ज्ञात्वा एकान्तमपक्रामयेद् अपक्रम्य च अनापातासंलोके तिष्ठेत्, स तत्र कालेन अनुप्रविशेद, अनुप्रविश्य च तत्र इतरेतरेभ्यः स्वजनरहितेभ्यः कुलेभ्यः सामुदानिकं भैक्षम् एषणीयं वैषिकं पिण्डपातम् अन्विष्य आहारम् आहारयेद, स्यात् स परः-गृहस्थः कालेनाऽनुप्रविष्टस्याऽपि भिक्षोः कृते आधाकर्मिकम् अशनं वा उपकुर्याद् वा उपस्कुर्याद्वा तच्च कश्चित् साधुः तृष्णीकः मूक उत्प्रेक्षेत, किमर्थमित्याह - आहृतमेव प्रत्याख्यास्यामि निषेधिष्मामीति एवं स भिक्षुर्मातृस्थानं मायां संस्पृशेद, नैवं कुर्यात् स पूर्वमेव आलोकयेत्! दृष्ट्वा चाहारं संस्क्रियमाणमेव वदेत्-यथा भो आयुष्मन्! इति वा भगिनि! इति वा नो खलु मे कल्पते आधाकर्मिकम् अशनं वा ४ भोक्तुं वा पातुं वा, मा उपकुरु, मा उपस्कुरु पच, अथ तस्य भिक्षोरेवं वदतः परो-गृहस्थ आधाकर्मिकम् अशनं वा ४ उपस्कार्य पक्त्वा आहृत्य दद्यात्, तथाप्रकारम् अशनं वा ४ अप्रासुकम् अनेषणीयं यावन्नो प्रतिगृह्णीयात्। उद्गमादिदोषा अधस्तात् प्रदर्शिता एव । उत्पादनादिदोषाश्चामी - (१) धात्रीपिण्डः (२) दूतीपिण्डः (३) निमित्तपिण्डः (४) आजीविकापिण्डः (५) वनीपकपिण्डः (६) चिकित्सापिण्डः (७) क्रोध-(८) मान (९) माया - (१०) लोभपिण्डः (११) पूर्व-पश्चात् संस्तवपिण्डः (१२) विद्यापिण्डः (१३) मन्त्रपिण्डः (१४) चूर्णपिण्डः (१५) योगपिण्डः (१६) मूलपिण्डः । ग्रासैषणादोषाश्चामी - (१) संयोजनादोषः (२) प्रमाणदोषः (३) अङ्गारदोषः (४) - धूम्रदोषः (५) कारणदोषः एवं दोषरहितः सन्नाहारमाहारयेदिति ।।५०।। किञ्च - सेभिक्खू वा. से जं. मंसंवा मच्छंवा भज्जिज्जमाणं पेहाए तिल्लपूयं वा आएसाए उवक्खजिज्जमाणं पेहाए नो खलु २ उवसंकमित्तु ओभासिज्जा, नन्नत्थ गिलाणणीसाए सूत्र-५१।। स भिक्षुर्वा यदि पुनरेवं जानीयात् तद्यथा - मांसं वा मत्स्यं वा भृज्यमानं प्रेक्ष्य तैलाऽपूपं वा आदेशार्थं प्राघूर्णकार्थं उपस्क्रियमाणं प्रेक्ष्य नो शीघ्रं २ उपसंक्रम्य अवभाषेत याचेत, अन्यत्र आचारागसूत्रम् Page #40 -------------------------------------------------------------------------- ________________ ग्लानादिनिश्रायाः ग्लानादिकार्य विना न याचेतेति ||५१।। अपि च - से भिक्खूवा २ अन्नयरं भोयणजायंपडिगाहिता सुन्निं सुन्भिभुच्चा दुन्निं २ परिट्ठवेद, माइट्ठाणं संफासे, नो एवं करिज्जा। सुन्निं वा दुन्भिं वा सब्बं भुंजिज्जा, नो किंचिवि परिदृविज्जा । सूत्र-५२।। स भिक्षुर्वा २ अन्यतरद् भोजनजातं प्रतिगृह्य सुरभि सुरभि भुक्त्वा दुर्गन्धं २ परिष्ठापयेत्, मातृस्थानं मायां चैवं संस्पृशेद, नैवं कुर्यात् । सुरभि वा दुर्गन्धं वा सर्वं भुञ्जीत, न किञ्चित् परिष्ठापयेत् त्यजेदिति ।।५२ ।। अन्यच्च - से भिक्खू वा २ अन्नयरं पाणगजायं पडिगाहित्ता पुष्फ २ आविइत्ता कसायं २ परिट्टवेइ, माइट्ठाणं संफासे, नो एवं करिज्जा, पुर्फ पुप्फेड वा कसायं कसाइ वा सब्वमेयं भुंजिज्जा, नो किंचिविपरि० ।।सूत्र-५३।। सभिक्षुर्वा २ अन्यतरत् पानकजातंप्रतिगृह्य पुष्पं वर्णगन्धोपेतं २ आपीय कषायं वर्णगन्धरहितं २ परिष्ठापयेत्, मातृस्थानं संस्पृशेद, नैवं कुर्यात् तद्यथा-पुष्पं प्राप्य पुष्पयति आनन्दयति वा तथा कषायं प्राप्य कषायी भवति वा नैवं कुर्यात् किन्तु सर्वमेतद् भुञ्जीत, नोकिञ्चित् परिष्ठापयेत् ।।५३।। सेभिक्खूवा र बहुपरियावन्नं भोयणजायं पडिगाहिता बहवेसाहम्मिया तत्थ वसंति संभोइयासमणुन्ना अपरिहारिया अदूरगया, तेसिं अणालोइयअणामंतिय परिट्ठवेइ, माइट्ठाणं संफासे, नोएवं करेज्जा। सेतमायाए तत्थगच्छिज्जा २ सेपुवामेव आलोइज्जा-आउसंतो समणा!इमे मे असणेवा पाणे वा ४ बहुपरियावन्ने तंभुंजहणं। से सेवं वयंतं परोवइज्जाआउसंतो समणा! आहारमेयं असणं वा ४ जावइयं २ सरद तावइयं २ भुक्खामो वा पाहामो वासबमेयं परिसह सबमेयं भुक्खामो वा पाहामो वा ।।सूत्र-५४।।। स भिक्षुर्वा २ बहुपर्यापन्नं बहुलब्धं भोजनजातं प्रतिगृह्य भोक्तुमसमर्थः सन् ये बहवः साधर्मिकास्तत्र वसन्ति साम्भोगिकाः समनोज्ञा अपरिहारिका अदूरगतास्तेषामनालोकय्य अनापृच्छ्य अनामन्त्रय्य परिषठापयेत् तदा प्रमादितया मातृस्थानं संस्पृशेद, नैवं कुर्यात् । स तदधिकमादाय तत्र गच्छेद् गत्वा च आलोकयेद् दर्शयेत्। एवं च ब्रूयात् - भो आयुष्मन् श्रमण! एतन्मम अशनं वा पानं वा ४ बहुपर्यापन्नम्, नाहं भोक्तुमलमतस्त्वं भुव, अथ तस्यैवं वदतः परो ब्रूयात् - आयुष्मन् श्रमण! आहारोऽयम्-अशनं वा ४ यावत् सरति चलति तावद् भोक्ष्यामहे वा पास्यामो वा, सर्वमेतत् परिशटति उपयुज्यते तदा सर्वमेतद् भोक्ष्यामहे वा पास्यामो वा ।।५४|| अपिच आचारागसूत्रम् ३१ Page #41 -------------------------------------------------------------------------- ________________ से भिक्खूवार सेजं. असणं वा ४ परंसमुदिस्स बहिया नीहडंपरेहिं असमणुनायं अणिसिटुं अफा. जाव नोपडिगाहिज्जा, जंपरेहिंसमणुण्णायं सम्मणिसिटुंफासयंजाव पडिगाहिज्जा, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियंजाव सयाजएज्जासि तिमि ।।सूत्र-५५।। पिण्डषणायां नवम् उद्देशकः समाप्तः ।। ___ सभिक्षुर्वा २ यत् पुनरेवंभूतम् आहारजातं जानीयात्, तद्यथा-अशनं वा ४ परं चारभटादिकं समुद्दिश्य बहिर्निहृतं यत् परैः असमनुज्ञातम् अनिसृष्टम् अदत्तम् तद् अप्रासुकं यावन्नो प्रतिगृह्णीयात्, यत् परैः समनुज्ञातं सम्यग निसृष्टं तत् प्रासुकं यावत् प्रतिगृह्णीयात्, एवं खलु तस्य भिक्षोभिक्षुण्या वा सामग्र्यम् यावत् सदा यतनां कुर्यादिति ब्रवीमि ||५५।। ।। पिण्डैषणायां नवमोद्देशकः परिसमाप्तः ।। ।। अथ पिण्डैषणायां वशमोद्देशकः ।। साम्प्रतं दशम आरभ्यते, इहानन्तरं पिण्डग्रहणविधिः प्रतिपादितः, इह तु साधारणादिपिण्डावाप्तौ वसतौ गतेन साधुना यद्विधेयं तद्दर्शयितुमाह - से एगइओ साहारणं वा पिंउवायं परिगाहिता ते साहम्मिए अणापुच्छिता जस्स जस्सइच्छा तस्स तस्सखलुखद्धं बलइ, माइट्ठाणसंफासे, नोएवं करिज्जा।सेतमायाय तत्थ गच्छिज्जा २ एवं वहज्जा - आउसंतो समणा! संति मम पुरेसंथुया वा पच्छा. तंजहा-आयरिए वा १ उवज्झाए वा २ पवित्ती वा ३ थेरे वा ४ गणी वा ५ गणहरे वा ६ गणावच्छेयए वा ७ अवियाई एएसिं खलु खलु वाहामि, सेणेवं वयं परो वइज्जा-कामं खलु आउसो! अहापज्जतं निसिराहि, जावइयं २ परो बदह तावइयं २ निसिरिज्जा, सबमेवं परो वयह सबमेयं निसिरिज्जा ।।सूत्र-५६।। स एकतरः-कश्चित् साधारणं वा पिण्डपातं प्रतिगृह्य तान् साधर्मिकाननापृच्छ्य यस्मै यस्मै इच्छति तस्मै तस्मै प्रभूतं प्रभूतं प्रयच्छति, तदा मातृस्थानं संस्पृशेद, नैवं कुर्यात् । असाधारणपिण्डावाप्तावपि यद्विधेयं तद्दर्शयति- सतमादाय तत्र आचार्यायन्तिके गच्छेत्, गत्वा चैवं वदेत् - आयुष्मन श्रमण! सन्ति मम पुरःसंस्तुता वा पश्चात्संस्तुता वा तद्यथा आचार्यो वा उपाध्यायो वा प्रवर्तको वा स्थविरो वा गणी वा गणधरो वा गणावच्छेदको वा इत्येवं एतेभ्यो युष्मदनुज्ञया प्रभृतं प्रभृतं दास्यामि, अथ एवं वदतः परः आचार्यादिर्वदेत् - कामं खलु आयुष्मन्! यथापर्याप्तं निसृज, यावन्मात्रं परो वदेत् तावन्मात्रं निसृजेत्, यदि सर्वमेव परो वदति सर्वमेव वा निसृजेत् ।।५६।। किञ्चसे एगइओ मणुन्नं भोयणजायं पटिगाहिता पंतेण भोयणेण पलिच्छाएइ, मा मेयं आचारागसूत्रम् ३२ Page #42 -------------------------------------------------------------------------- ________________ वाइयं संतं वट्टण सयमाइए आयरिए वा जाव गणावच्छेए वा, नो खलु मे कस्सइ किंचि वायव्वं सिया, माइट्ठाणंसंफासे, नो एवं करिज्जा।सेतमायाए तत्थ गच्छिज्जा २ पुवामेव उत्ताणए हत्थे (पडिग्गह) कट्टमंखलुइमंखलु ति आलोइज्जा, नो किंचिवि णिगूहिज्जा। से एगिओ अन्नयर भोयणजायं पडिगाहिता भदयं २ भुच्चा विवन्नं विरसमाहरह, माइ. नो एवं सूत्र-५७।। स एकाकी मनोज्ञं भोजनजातं प्रतिगृह्य प्रान्तेन - तुच्छेन भोजनेन परिच्छादयेत्, यथा मा ममैतद् दर्शितं सद् दृष्ट्वा स्वयमाददीत आचार्यो वा यावद् गणावच्छेदो वा, न खलु मे कस्मैचित् किञ्चिद दातव्यं स्यात्, एवं मातृस्थानं संस्पृशेद, नैवं कुर्यात्। स तमादाय तत्र आचार्याद्यन्तिके गच्छेद् गत्वा च पूर्वमेव उत्तानके हस्ते पतद्ग्रहं कृत्वा इदं खलु अमुकम्, इदं खलु अमुकम्, इति आलोकयेद दर्शयेत्, नैव किञ्चिद निगूहयेत्। स एकाकी अन्यतरद् भोजनजातं प्रतिगृह्य भद्रकं भद्रकं भुक्त्वा विवर्ण विरसं उपाश्रये आहरति आनयति एवं मातृस्थानं संस्पृशेद, नैवं कुर्यात् ।।५७।। __ से भिक्खू वा. से जं. अंतरुच्यूयं वा उच्छुगंडियं वा उच्छुचोयगं वा उमेरगं वा उच्छुसालगं वा उच्छुडालगं वा सिंबलिं वा सिंबलिथालगं वा अस्सिं खलु पडिग्गहियंसि अप्पे भोयणजाए बहुउज्झियधम्मिए तहप्पगारं अंतरुच्यं वा. अफा.। सेभिक्खू वा २ से जं. बहुअट्टियं वा मंसं वा मच्छं वा बहुकंटयं अस्सिं खलु. तहप्पगारं बहुअट्ठियं वा मंसं. लाभे संते. । से भिक्खू वा. सियाणं परो बहुअट्टिएण मंसेण वा बहुकंटएण मच्छेण वा उवनिमंतिज्जा - आउसंतो समणा! अभिकखसि बनुअट्ठियं मंसं बहुकंट मच्छं वा पग्गिाहित्तए?, एयपगारं निग्योसंसुच्चा निसम्म से पुब्बामेव आलोइज्जा-आउसोतिवा २ नोखलु मे कप्पइ बहु पडिगा., अभिकंखसिमेवाउंजावइयंतावइयं पुग्गलं वलयाहि, माय अट्ठियाई, से सेवं वयंतस्स परो अभिहट्ट अंतोपजिग्गहगंसि ब. परिभाइत्ता निहट्ट बलइज्जा, तहप्पगारंपडिग्गहं परहत्थंसि वापरपायंसि वा अफासुयं नोपडिग्गाहिज्जा। से आहच्च-परिगाहिए सिया तं नोहित्ति बहज्जा, नो अणिहित्ता वहज्जा, से तमायाय एगंतमवक्कमिज्जा २ अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे जाव संताणए मंसगं मच्छगंभुच्चा अट्ठियाई कंटए गहाय से तमायाय एगंतमवक्कमिज्जा २ अहे झामथंडिलसि वाजाव पमज्जियपमज्जिय परदृविज्जा । सूत्र-५८।। स भिक्षुर्वा यत् पुनरेवं जानीयात्, तद्यथा-अन्तरिक्षुरम् इक्षुपर्वमध्यं वा इक्षुगण्डिकां वा इक्षुच्छोदिकां पीलितेक्षुच्छोदिकां वा इक्षुमेरुकम इक्षोरग्रं वा इक्षुसालगम इक्षुदीर्घशाखां वा इक्षुडालगम् इक्षुशाखैकदेशं वा शिम्बलिं फलिं वा शिंबलिस्थालकं फलीनां पाकं वा अस्मिन् खलु प्रतिगृहीते अल्पं भोजनजातं बहु-उज्झनधर्मकम् इति मत्वा तथाप्रकारम् अन्तरिक्षुकं वा अप्रासुकं यावन् नो प्रतिगृह्णीयात्। स भिक्षुर्वा यत् सद्वैद्योपदेशात् क्वचिल्लूताद्युपशमनार्थं बाह्यपरिभोगाय बह्वस्थिकं आचारागसूत्रम् ३३ Page #43 -------------------------------------------------------------------------- ________________ मांसं वा मत्स्यं वा बहुकण्टकं तथाप्रकारं बह्वस्थिकं वा मांसं लाभे सति यावन् नो प्रतिगृह्णीयात् । स भिक्षुर्वा पुनरेवं जानीयात् तद्यथा- स्यात् परो बह्वस्थिकेन मांसेन वा बहुकण्टकेन मत्स्येन वा उपनिमन्त्रयेत् तथाहि - आयुष्मन् ! श्रमण ! अभिकाङ्क्षसे बह्वस्थिकं मांसं वा बहुकण्टकं मत्स्यं वा प्रतिगृहीतुम् ? एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य स पूर्वमेव आलोकयेद्, दृष्ट्वा चैवं वदेत्- आयुष्मन् ! इति वा २ न खलु मे कल्पते बहु. प्रतिगृहीतुं, अभिकाङ्क्षसे मह्यं दातुं यावत् तावत् पुद्गलं देहि, मा च अस्थिकानि, अथ तस्यैवं वदतः परः प्रविश्य अन्तःपतद्ग्रहं काष्ठच्छव्बकादौ बहु, परिभाज्य निहृत्य पृथक् कृत्वा दद्यात्, तथाप्रकारं पतद्ग्रहं परहस्ते वा परपात्रे वा अप्रासुकं नो प्रतिगृह्णीयात् । अथ कदाचित् प्रतिगृहीतं स्यात् तं निधाय व्रजेत्, न अनिधाय व्रजेत् । स तमादाय एकान्तम् अपक्राम्येत्, अपक्रम्य च अथ आरामे वा अथ उपाश्रये वा अल्पाण्डे यावद् अल्पसन्तानके मांसकं मत्स्यकं बाह्यपरिभोगेन भुक्त्वा अस्थिकानि कण्टकान् च गृहीत्वा अथ तं परिष्ठाप्यविशेषमादाय एकान्तम् अपक्राम्येत्, अपक्रम्य च अथ ध्यामस्थण्डिले वा यावत् प्रमृज्य प्रमृज्य परिष्ठापयेत् ।। ५८ । किञ्च - से भिक्खू, सिया से परो अभिहट्टु अंतो परिग्गहे बिलं बा लोणं उन्मियं वा लोणं परिभाइत्ता नीहट्टु वलइज्जा, तहप्पगारं पडिग्गहं परहत्थंसि वा २ अफासुयं नो पडि. १ | से आहच्च पडिगहिए सिया तं च नाइदूरगए जाणिज्जा से तमायाए तत्थ गच्छिज्जा २ पुब्बामेव आलोइज्जा आउसोत्ति वा २ इमं किं ते जाणया विन्नं उयाहु अजाणया?, सेय भणिज्जा - नो खलु मे जाणया विन्नं, अजाणया विन्नं कामं खलु आउसो ! इयाणिं निसिरामि, तं भुंजह वा णं परिभाएह वा णं, तं परेहिं समणुन्नायं समणुसट्टं तओ संजयामेब भुंजिज्ज वापीइज्जा वा ३ | जंच नो संचाएइ भोत्तए वा पायए वा साहम्मिया तत्थ वसंति संभोइया समणुन्ना अपरिहारिया अदूरगया, तेसिं अणुप्पयायव्वं सिया, नो जत्य साहम्मिया जहेब बहुपरियावन्नं कीरइ तहेब कायव्वं सिया, एवं खलु । ।सूत्र- ५९ ।। पिण्डैषणायां दशमोद्देशकः समाप्तः स भिक्षुर्वा २ गृहादौ प्रविष्टः, तस्य च स्यात् अथ ग्लानाद्यर्थं खण्डादियाचने सति परः गृहस्थः अभिहृत्य अन्तःप्रविश्य अन्तः पतद्गृहं काष्ठच्छब्बकादौ बिडं वा लवणं उद्भिद्वा लवणं परिभाज्य निहृत्य अंशं गृहीत्वा दद्यात्, तथाप्रकारं पतद्ग्रहं परहस्ते वा परपात्रे वा अप्रासुकं नो प्रतिगृह्णीयात्, अथ कदाचित् प्रतिगृहीतं स्यात्, तं च दातारं नातिदूरगतं जानीयात् तदा स तद् लवणादिकं आदाय तत्र गच्छेद् गत्वा च पूर्वमेव आलोकयेद् - दर्शयेद् ब्रूयाच्च आयुष्मन् ! वा २ इदं किं त्वया जानता दत्तम् उताजानता ? स च भणेत् - न खलु मया जानता दत्तं, कामं खलु आयुष्मन् ! इदानीं निसृजामि, त्वं भुङ्क्ष्वम् वा परिभाजयत वाऽऽर्षत्वाद् वचनव्यत्ययः, तद् एवं परैः समनुज्ञातं समनुसृष्टं सत्प्रासुकं आचाराङ्गसूत्रम् ३४ Page #44 -------------------------------------------------------------------------- ________________ कारणवशादप्रासुकं वा ततः संयत रागद्वेषाकरणेन एव भुञ्जीत वा पिबेद्वा । अत्रैतत्सूत्राज्ञैव प्रमाणमिति । यच्च न शक्नोति भोक्तुं वा पातुं वा साधर्मिकास्तत्र वसन्ति सांभोगिकाः समनोज्ञा अपरिहारिका अदूरगताः, तेभ्योऽनुप्रदातव्यं स्यात्, नो यत्र साधर्मिकास्तत्र यथैव बहुपर्यापन्नं क्रियते तथैव कर्तव्यं स्यात्, एवं खलु भिक्षोः सामग्र्यमिति ।।५९।। ।। प्रथमस्य दशमोद्देशकः समाप्तः ।। ।। अथ पिण्डैषणायां एकादशमोद्देशकः ।। अधुनैकादशः समारभ्यते, इहानन्तरोद्देशके लब्धस्य पिण्डस्य विधिरुक्तः, तदिहापि विशेषतः स एवोच्यते - भिक्खागा नामेगे एवमाहंसु - समाणे वा बसमाणे वा गामाणुगामं वा दूइज्जमाणे मणुन्नं भोयणजायं लभित्ता से भिक्खू गिला, से हंवह णं तस्साहरह, से य भिक्खू नो भुंजिज्जा तुमं चेवणं भुंजिज्जासि, से एगइओ भोक्खामित्तिकट्ट पलिउंचिय २ आलोइज्जा, तंजहा इमे पिंडे इमे लोए इमे तित्ते इमे कजुयए इमे कसाए इमे अंबिले इमे महुरे, नो खलु इत्तो किंचि गिलाणस्स सयइत्ति माइट्ठाणं संफासे, नो एवं करिज्जा, तहाठियं आलोइज्जा जहाठियं गिलाणस्स सयइत्ति, तं. तित्तयं तित्तए त्ति वा कजुयं कडुअं अंबिलं अंबिलं कसायं कसायं महुरं महरंति वा । ।सूत्र - ६० ॥ भिक्षाकाः साधवो नाम एके एवमाहुः समानान् असंभोगिकान् वा वसतः अन्यतो वा ग्रामादेः समागतान् वा ग्रामानुग्रामं द्रवतः विहरमानान् अन्यसाधून् किं कृत्वा ? मनोज्ञं भोजनजातं लब्ध्वा अथ कदाचिद् उक्तपूर्वेषु कश्चिच्च भिक्षुग्लयति तदर्थं, एतद् आहारजातं गृह्णीत तस्य ग्लानस्य आहरत नयत-प्रयच्छत, स च भिक्षुश्चेन्न भुञ्ज्यात् त्वमेव भुङ्क्ष्व, एवं भिक्षोर्हस्ताद् ग्लानार्थं गृहीत्वा तत्राध्युपपन्नः सन् स अहं एकाकी भोक्ष्ये इति कृत्वा मनोज्ञं गोपयित्वा २ आलोकयेत् दर्शयेत्, तद्यथा-अयं पिण्डः, किन्तु अयं रूक्षः, अयं तिक्तः, अयं कटुः, अयं कषायः, अयं अम्लः, अयं मधुरः, न खलु अस्मात् किञ्चिद् ग्लानस्य स्वदतीति न उपकारे वर्तते इत्यर्थः मातृस्थानं संस्पृशेद् नैवं कुर्यात्, तथाऽवस्थितम् एवम् आलोकयेत् दर्शयेद् यथावस्थितं ग्लानस्य स्वदतीति, तद्यथातिक्तं तिक्त इति वा कटुं कटुरिति, कषायं कषाय इति अम्लं अम्ल इति मधुरं मधुर इति ।। ६० ।। तथा / - भिक्खागा नामेगे एवमाहंसु-समाणे वा वसमाणे वा गामाणुगामं दूइज्जमाणे वा मणुन्नं भोयणजायं लभित्ता से य भिक्खू गिलाइ से हंदह णं तस्स आहरह, से य भिक्खू नो भुंजिज्जा आहरिज्जा, से णं नो खलु मे अंतराए आहरिस्सामि, इच्चेयाइं आयतणाई आचाराङ्गसूत्रम् ३५ Page #45 -------------------------------------------------------------------------- ________________ उवाइक्कम्म ।। सूत्र - ६१ ।। भिक्षाका नाम एके एवमाहुः समानान् वा वसतो वा ग्रामानुग्ग्रामं द्रवतो वा मनोज्ञं भोजनजातं. लब्ध्वा अथ उक्तपूर्वेषु कश्चिच्च भिक्षुग्लयति तदर्थं एतद् गृह्णीत तस्य च आहरत प्रयच्छत, सच ग्लानो भिक्षुश्चेन् नो भुङ्क्ते ततोऽस्मदन्तिकमेव भवान् पुनः आहरेत् आनयेत् । स चैवमुक्तः सन्नेवं वदेत् - [- अथ नो मम कश्चित् अन्तरायः स्यात्तर्हि आहरिष्यामि इति प्रतिज्ञयाऽऽहारमादाय ग्लानान्तिकं प्राक्तनान् दोषानुद्घाट्य ग्लानायादत्त्वा स्वयं भुक्त्वा तस्य साधोर्निवेदयति, यथा शूलादिकोऽन्तरायोऽभूदतोहं ग्लानभक्तं गृहीत्वा नायात इति एतानि आयतनानि कर्मोपादानस्थानानि उपातिक्रम्य सम्यक्परिहृत्य मातृस्थानपरिहारेण ग्लानाय वा दद्याद् दातृसाधुसमीपं वाऽऽनयेदिति ।।६१ ।। पिण्डाधिकार एव सप्तपिण्डैषणामधिकृत्य सूत्रमाह - अह भिक्खू जाणिज्जा सत्त पिण्डेसणाओ सत्त पाणेसणाओ, तत्थ खलु इमा पढमा पिंडेसणा-असंसट्टे हत्थे असंसट्टे मत्ते, तहप्पगारेण असंसट्टेण हत्थेण वा मत्तेण बा असणं बा ४ सयं बा णं जाइज्जा परो वा से दिज्जा फासूयं पडिगाहिज्जा, पठमा पिण्डेसणा १ । अहावरा दुच्चा पिंडेसणा-संसट्टे हत्थे संसट्टे मत्ते, तहेव दुच्चा पिंडेसणा २ । अहावरा तच्चा पिंडेसणा-इह खलु पाईणं वा ४ संतेगइया सड्डा भवंति गाहाबई वा जाब कम्मकरी वा, तेसिं च णं अन्नयरेसु विरूवरूवेसु भायणजायेसु उवनिक्खत्तपुब्बे सिया, तं जहा-थालंसि वा पिठरंसि वा सरगंसि वा परगंसि वा वरगंसि वा, अह पुणेवं जाणिज्जा असंसट्टे हत्थे संसट्टे मत्ते, संसट्टे वा हत्थे असंसट्टे मत्ते से य पडिग्गहधारी सिया पाणिपडिग्गहिए वा से पुव्वामेव. - आउसोत्ति वा ! २ एएण तुमं असंसट्टेण हत्थेण संसट्टेण मत्तेणं संसट्टेण हत्थेण असंसट्टेण मत्तेण अस्सिं पडिग्गहगंसि वा पाणिंसि बा निहट्टु उचित्तु वलयाहि तहप्पगारं भोयणजायं सयं वा णं जाइज्जा परो वा से विज्जा २ फासुयं जाव पडिगाहिज्जा, तइया पिंडेसणा ३ । अहावरा चउत्था पिंडेसणा से भिक्खू वा. से जं. पिहूयं वा जाव चाउलपलंबं वा संय वा णं. जाव पडि., चउत्था पिण्डेसणा ४ । अहावरा पंचमा पिंडेसणा से भिक्खू वा २ उग्गहियमेव भोयणजायं जाणिज्जा, तंजहा सरावंसि वा डिंडिमंसि वा, कोसगंसि बा, अह पुणेवं जाणिज्जा बहुपरियाबन्ने पाणीसु बगलेबे, तहप्पारं असणं वा ४ सयं जाव पडिगाहि., पंचमा पिंडेसणा ५ । अहावरा छट्टा पिंडेसणा से भिक्खू वा २ पग्गहियमेव भोयणजायं जाणिज्जा, जं च सयट्ठाए पग्गहियं, जं च परट्ठाए पग्गहियं तं पायपरियावन्नं तं पाणिपरियावन्नं फासूयं पडि., छट्टा पिंडेसणा ६ । अहावरा सत्तमा पिंडेसणा से भिक्खू वा. बहुउज्झियधम्मियं भोयणजायं जाणिज्जा जं चऽन्ने बहवे दुपयचउप्पयसमणमाहणअतिहिकिवणवणीमगा नाबकंखंति, तहप्पगारं उज्झयधम्मियं भोयणजायं सयं वा णं जाइज्जा परो वा से दिज्जा जाव पडि., सत्तमा 1 - आचाराङ्गसूत्रम् ३६ - Page #46 -------------------------------------------------------------------------- ________________ पिंजेसणा ७। इच्चेयाओ सत पिंडेसणाओ। अहावराओ सत्त पाणेसणाओ, तत्थ खल इमा पठमा पाणेसणा-असंसट्टे हत्थे असंसट्टे मते, तं चेव भाणियव्वं, नवरं चउत्थाए नाणतं, से भिक्खू वा. से जं पुण पाणगजायं जाणिज्जा, तंजहा-तिलोवगं वा ६, अस्सि खलु पडिग्गहियंसि अप्पे पच्छाकम्मे तहेव पतिगाहिज्जा ।।सू.६२।। • अथ भिक्षुर्जानीयात् सप्त पिण्डैषणाः सप्त पानैषणाश्चेति, कास्ता इत्याशङ्कयाह तद्यथा - असंसृष्टा (१) संसृष्टा (२) उद्धृता (३) अल्पलेपा (४) अवगृहीता (५) प्रगृहीता (६) उज्झितधर्मा (७) गच्छान्तर्गतानां सप्तानामपि ग्रहणमनुज्ञातं, गच्छनिर्गतानां पुनराद्ययोर्द्वयोरग्रहः पञ्चस्वभिग्रह इति। तत्र खलु प्रथमा पिण्डैषणा-असंसृष्ट: अखरण्टितो हस्तः असंसृष्टं मात्रं दादिभाजनम्, तथाप्रकारेण असंसृष्टेन हस्तेन वा मात्रेण वा अशनं वा ४ स्वयं याचेत् परो वा तस्मै दद्यात्प्रासुकमिति प्रतिगृह्णीयात्, द्रव्यं पुनः सावशेषं वा स्यान्निरवशेषं वा, तत्र निरवशेषे पश्चात्कर्मदोषस्तथापि गच्छस्य बालाद्याकुलत्वात्तन्निषेधो नास्तीति प्रथमा पिण्डैषणा ||१।। अथापरा द्वितीया संसृष्ट खरण्टितो हस्तः संसृष्टं मात्रं, तथैव द्वितीयापिण्डैषणा ।।२।। अथापरा तृतीया पिण्डैषणा-इह खलु प्राच्या पूर्वस्यां दिशि वा ४ सन्ति एके श्राद्धास्ते चामी भवन्ति, तद्यथा-गृहपतिर्वा यावत् कर्मकरी वा, तेषां च अन्यतरेषु विरूपरूपेषु भाजनजातेषु उपनिक्षिप्तपूर्व अशनादि स्यात, तद्यथास्थाले वा पिठरे वा शारके शरिकाभिः तृणविशेषैः कृते सूर्पादौ वा परके वंशनिष्पन्नछब्बकादौ वा वरके मण्यादिमहार्घमूल्ये वा अथ पुनरेवं जानीयात् - असंसृष्टो हस्तः संसृष्टं मात्रं, संसृष्टो वा हस्तः असंसृष्टं मात्रम्, स च पतद्ग्रहधारी पात्रधारी स्यात् पाणिपतद्ग्रही वा, सपूर्वमेव दृष्ट्वा ब्रूयात्, तद्यथा-आयुष्मन् ! इति वा २ एतेन त्वं असंसृष्टेन हस्तेन संसृष्टेन मात्रेण संसृष्टेन वा हस्तेन असंसृष्टेन मात्रेण अस्मिन पतद्ग्रहे वा पाणौ वा निहत्य पृथक् कृत्वा उच्चित्य देहि, तथाप्रकारं भोजनजातं स्वयं वा याचेत परो वा तस्मै दद्यात् प्रासुकं प्रतिगृह्णीयात्, अत्र च संसृष्टासंसृष्टनिरवशेषसावशेषद्रव्यैरष्टौ भङ्गाः, तेषु चाष्टमो भङ्गः संसृष्टः हस्तः संसृष्टं मात्रं सावशेषं द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते, शेषास्तु भङ्गा गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति तृतीया पिण्डैषणा ||३|| अथापरा चतुर्थी पिण्डैषणा - स भिक्षुर्वा यत्पुनरेवं जानीयात्, तद्यथा-पृथुकं वा यावत् शालिप्रलम्बं भुग्नशाल्यादि वा स्वयं वा यावत् प्रतिगृह्णीयात, तुषादि त्यजनीयमित्यल्पलेपा चतुर्थी पिण्डैषणा ||४||अथापरा पञ्चमी पिण्डैषणा - स भिक्षुर्वा २ अवगृहीतमेव भोक्तुकामस्य उपहृतमेव भोजनजातं जानीयात्, तद्यथा- शरावे वा डिण्डिमे कांस्यभाजने वा कोशके पिधानके वा, अथ पुनरेवं जानीयात्, तद्यथा - कदाचिद् दात्रा पूर्वमेवोदकेन पाणिर्वा धौतः स्यात्, तथा च निषिद्धं गृहणं, अथ पुनरेवं जानीयात् - बहुपर्यापन्नः परिणतः पाण्योः उदकलेपः, तथाप्रकारम् अशनं वा ४ स्वयं यावत् प्रतिगृह्णीयात्, पञ्चमी पिण्डैषणा ।।५।। अथापरा षष्ठी पिण्डैषणा - स भिक्षुर्वा २ प्रगृहीतमेव पिठरकादेरुद्धृत्य चट्टकादिनोत्क्षिप्तम् भोजनजातं जानीयात्, यच्च स्वार्थं प्रगृहीतं, यच्च परार्थं आचारागसूत्रम् ३७ Page #47 -------------------------------------------------------------------------- ________________ प्रगृहीतं तत् पात्रपर्यापन्नं पात्रस्थितं तत् पाणिपर्यापन्नं पाणिस्थितं प्रासुकं प्रतिगृह्णीयात्, षष्ठी पिण्डैषणा ||६|| अथापरा सप्तमी पिण्डैषणा - स भिक्षुर्वा बहूज्झितधर्मिकं भोजनजातं जानीयात, यच्चान्ये बहवो द्विपदचतुष्पदश्रमणब्राह्मणातिथिकृपणवनीपका नावकाङ्क्षन्ते, तथाप्रकारं उज्झितधर्मिकं भोजनजातं स्वयं वा याचेत् परो वा दद्यात यावत् प्रतिगृह्णीयात्, सप्तमी पिण्डैषणा ।।७।। इति एताः सप्त पिण्डैषणाः । अथापरा सप्त पानैषणाः, तत्र खलु प्रथमा पानैषणा - असंसृष्टो हस्तः असंसृष्टं मात्रं, तदेव भणितव्यं, नवरं चतुर्थ्यां नानात्वं स्वच्छत्वात् तस्यामलेपत्वं ततश्च संसृष्टायभाव इति स भिक्षुर्वा अथ यत्पुनः पानकजातं जानीयात, तद्यथा- तिलोदकं वा ६ अस्मिन् खलु प्रतिगृहीते अल्पं पश्चात्कर्म इति तथैव प्रतिगृह्णीयात्। आसां चैषणानां यथोत्तरं विशुद्धितारतम्यादेष एव क्रमो न्याय्य इति ।।६२।। साम्प्रतमेताः प्रतिपद्यमानेन पूर्वप्रतिन्नेन वा यद्विधेयं तद्दर्शयितुमाह - इच्चेयासिं सत्तण्हं पिंडेसणाणं पाणेसणाणं अन्नयर परिमं परिवज्जमाणे नो एवं वहज्जा मिच्छापजिवन्नाखलएए भयंतारो, अहमेगेसम्मंपनिवन्ने,जे एए भयंतारोएयाओ पतिमाओपजिवज्जिताणं विहरंतिजोय अहमंसि एवं परिमं परिवज्जिताणं विहरामि, सब्बेऽपि ते उ जिणाणाए उवट्ठिया अनुन्नसमाहीए, एवं च णं विहरति, एयं खलु तस्स भिक्खुस्स भिक्खुणीए वासामग्गियंजाव सया जएज्जासितिमि । सूत्र-६३।। । पिण्डषणायामेकादशमोदेशक:समाप्तः ।। ॥पिण्डेपणाध्ययनं समाप्तं ।। इति एतासां सप्तानां पिण्डैषणानां सप्तानां पानेषणानां वा अन्यतरां प्रतिमाम् प्रतिपद्यमानो नैवं वदेत, तद्यथा मिथ्याप्रतिपन्नाः खलु एते भगवन्तः साधवः अहमेकः सम्यक् प्रतिपन्न इति, यच्च विधेयं तद्दर्शयति - यं एते भगवन्त एताः प्रतिमाः प्रतिपद्य विहरन्ति यश्चाहम् अस्मि एतां प्रतिमां प्रतिपय विहरामि, सर्वेप्येते जिनाज्ञया समुत्थिता अन्योन्यसमाधिना एवं च विहरन्ति, एतत् खलु तस्य भिक्षोभिक्षुण्या वा सामग्र्यम् ।।६३।। || इति पिण्डैषणायामेकादशमोद्देशकः समाप्त: ।। पिण्डैषणाध्ययनं समाप्तम् ।। 16 भाचारागसूत्रम् 3 Page #48 -------------------------------------------------------------------------- ________________ अथ द्वितीयं शय्यैषणाख्यमध्ययनम् साम्प्रतं द्वितीयमारभ्यते, इहानन्तराध्ययने पिण्डग्रहणविधिरुक्तः, स च गृहीतः सन्नवश्यं प्रतिश्रये भोक्तव्य इत्यतस्तद्गतगुणदोषनिरूपणार्थं द्वितीयमध्ययनम्, अस्य च सूत्रमिदम् - सेभिक्खू वा २ अभिकंखिज्जा उवस्सयं एसित्तए अणुपविसित्ता गामं वा जाव यहाणि वा से जं पुण उवस्सयं जाणिज्जा सअंडं जाव ससंताणयं तहप्पगारे उवस्सए नो ठाणं वा सिज्जं वा निसीहियं वा चेइज्जा। से भिक्खू बा. २ से जं पुण उवस्सयं जाणिज्जा अप्पंडं जाव अप्पसंताणयं तहप्पगारे उबस्सए पडिलेहित्ता पमज्जित्ता तओ संजयामेव ठाणं वा ३ चेइज्जा से जं पुण उवस्सयं जाणिज्जा अस्सिं पडियाए एगं साहम्मियं समुद्दिस्स पाणाइं ४ समारब्भ समुद्दिस्स कीयं पामिच्वं अच्छिज्जं अणिसट्टं अभिहजं आहट्टु चेइए, तहप्पगारे उबस्सए पुरिसंतरकडे वा जाव अणासेविए वा नो ठाणं वा ३ चेइज्जा । एवं बहवे साहम्मिया एवं साहम्मिणिं बहवे साहम्मिणीओ ४ । से भिक्खू वा. २ से जं० पुण उ. जाज्जा अस्संजए भिक्खुपडियाए बहवे समणमाहणअतिहिकिविणवणीमए पगणिय २ समुद्दिस्स तं चैव भाणियव्वं । से भिक्खू वा. से जं. बहवे समण. समुद्दिस्स पाणाई ४ जाव चेएति, तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा ३ चेइज्जा ३ । अह पुणेवं जाणिज्जा पुरिसंतरकडे जाव सेविए पडिलेहित्ता पमज्जित्ता तओ संजयामेव चेइज्जा | से भिक्खू बा。 से जं पुण. अस्संजए भिक्खूपडियाए कडिए वा उक्कंबिए वा छन्ने बा लित्ते वा घट्टे वा मट्टे वा संमट्टे वा संपधूमिए वा तहप्पगारे उबस्सए अपुरिसंतरकडे जाब अणासेविए नो ठाणं वा सेज्जं वा निसीहिं वा चेइज्जा । अह पुण एवं जाणिज्जा पुरिसंतरकडे जाव आसेविए पडिलेहित्ता पमज्जित्ता तओ बेइज्जा ।। सूत्र - ६४ ।। स भिक्षुर्वा २ यदि अभिकाङ्क्षेद् उपाश्रयम् एषितुं तदा अनुप्रविश्य ग्रामं वा यावद् राजधानीं वा, तत्र यत्पुनः प्रतिश्रयं जानीयात् साण्डं यावत् ससन्तानकं, तथाप्रकारे प्रतिश्रये नो स्थानंकायोत्सर्गं वा शय्यां-संस्तारकं वा निषीधिकां- स्वाध्यायभूमिं वा चेतयेत्-कुर्यात् । स भिक्षुर्वा तत्र यत्पुनः प्रतिश्रयं जानीयाद् अल्पाण्डं वा यावत् अल्पसन्तानकं तथाप्रकारे प्रतिश्रये प्रतिलिख्य प्रमृज्य ततः संयत एव स्थानं वा ३ चेतयेत् । स यत् पुनः प्रतिश्रयं जानीयात् एतत्प्रतिज्ञया - एतान् साधूनुद्दिश्य। एकं वा साधुं समुद्दिश्य प्राणिनः ४ समारभ्य समुद्दिश्य क्रीतं प्रामित्यं - उच्छिन्नं गृहीतम्। आच्छेद्यम् अनिसृष्टम् अभ्याहृतम् आहृत्य - क्रीतादिदोषदुष्टं प्रतिश्रयं चेतयति - साधवे ददाति तथाप्रकारे उपाश्रये पुरुषान्तरकृते वा यावद् अनासेविते वा नैव स्थानं वा ३ चेतयेत् - कुर्यात् । स भिक्षुर्वा तत्र यत्पुनः प्रतिश्रयं जानीयात् - बहून् श्रमणमाहनातिथिकृपणवनीपकान् प्रगण्य २ समुद्दिश्य तदेव पूर्ववद् भणितव्यम् । स भिक्षुर्वा तत्र यत् पुनर्जानीयात् - प्रतिश्रयं बहून् श्रमणान् समुद्दिश्य प्राणिनः ४ यावत् चेतयति, तथाप्रकारे प्रतिश्रये अपुरुषान्तरकृते - पुरुषान्तराऽस्वीकृते आचाराङ्गसूत्रम् ३९ Page #49 -------------------------------------------------------------------------- ________________ यावद् अनासेविते नो स्थानं वा ३ चेतयेत् - कुर्यात् । अथ पुनरेवं जानीयात् - पुरुषान्तरकृते यावत् सेविते प्रतिलिख्य २ ततः संयत एव चेतयेत्। स भिक्षुर्वा तत्र यत् पुनः असंयतेन भिक्षुप्रतिज्ञया कटिते- कटैः संस्कृते वा उक्कंबिते - वंशादिकंबाभिरवबद्धे वा छन्ने वा लिप्ते वा घृष्टे वा मृष्टे वा सम्मृष्टे वा सम्प्रधूपिते वा तथाप्रकारे प्रतिश्रये अपुरुषान्तरकृते यावद् अनासेविते स्थानादिन कुर्यात्, पुरुषान्तरकृते आसेविते प्रतिलिख्य २ ततः चेतयेत् ।।६४।। किञ्च__से भिक्खू वा २ से जं पुण उवस्सयं जा. अस्संजए भिक्खुपडियाए खुडियाओ दुवारियाओमहल्लियाओ कुज्जा, जहा पिंटेसणाए जाव संथारगंसंथारिज्जा बहिया वा निन्नक्खुतहप्पगारेउवस्सए अपु. नोठाणं.३ अह पुणेवं पुरिसंतरकडेआसेविए.पहिलेहिता २ तओ संजयामेव जाव चेइज्जा। से भिक्खु वा २ से जं. अस्संजए भिक्खुपंडियाए उवगप्पसूयाणि कंवापि वा मूलाणि वा पत्ताणि वा पुष्पाणि वा फलाणि वा बीयाणि वा हरियाणि वा ठाणाओ ठाणं साहरइ बहिया वा निण्णक्खू त. अपु. नो ठाणं वा बेइज्जा, अह पुण. पुरिसंतरक चेहज्जा।से भिक्खू वा से जं. अस्संजए भिक्खूपडियाए पीठं वा फलगंवा निस्सेणिं वा उखलं वा ठाणाओ ठाणं साहरर पहिया वा निण्णक्खू तहप्पगारे उ. अपु. नो ठाणं वा चेइज्जा, अह पुण पुरिसं. चेइज्जा ।। सूत्र-६५।। सभिक्षुर्वा २ तत्र यत्पुनः प्रतिश्रयं जानीयात् - असंयतः भिक्षुप्रतिज्ञया क्षुल्लकद्वारं महाद्वार कुर्यात्, यथा पिण्डैषणायां यावत् संस्तारकं संस्तरेद बहिर्वा निस्सारयेत् तथाप्रकारे प्रतिश्रये अपुरुषान्तरकृते नो स्थानं ३ चेतयेत् - कुर्यात् । अथ पुनरेवं जानीयात्-पुरुषान्तरकृते आसेविते प्रतिलिख्य २ ततः संयत एव यावत् चेतयेत्। स भिक्षुर्वा यत्र यत् पुनर्जानीयात्, प्रतिश्रये असंयतो भिक्षुप्रतिज्ञया उदकप्रसूतानि कन्दानि वा मूलानि वा पत्राणि वा पुष्पाणि वा फलानि वा बीजानि वा हरितानि वा स्थानात्स्थानं संहरति बहिर्वा निस्सारयति तथाप्रकारेप्रतिश्रये अपुरुषान्तरकृतेअनासेविते नोस्थानं वा ३ चेतयेत्, अथपुनः पुरुषान्तरकृतंजानीयात्तर्हि चेतयेत्। स भिक्षुर्वा तत्र यत्पुनर्जानीयात प्रतिश्रये असंयतो भिक्षुप्रतिज्ञया पीठं वा फलकं वा निःश्रेणी वा उदूखलं वा स्थानात् स्थानं संहरति बहिर्वा निस्सारयति तथाप्रकारे प्रतिश्रये अपुरुषान्तरकृते नो स्थानं वा चेतयेत्, अथपुनः पुरुषान्तरकृते जानीयात्तदा तु स्थानं वा चेतयेत्। अत्र सूत्रद्वयेऽपि उत्तरगुणा अभिहिता एतद्दोषदुष्टापि वसतिः पुरुषान्तरस्वीकृतादिका कल्पते, मूलगुणदुष्टा तुपुरुषान्तरस्वीकृतापिन कल्पते, ते चामी मूलगुणदोषाः - "पट्टी वंसो दो धारणाउ चत्तारि मूलवेलीओ" एतैः पृष्ठवंशादिभिः साधुप्रतिज्ञया या वसतिः क्रियते सा मूलगुणदुष्टा। अचित्तनिस्सारणेऽपि त्रसादिविराधना स्यादिति भावः ।।६५।। किच से भिक्खू वा २ से जं. तंजहा-खंधंसि वा मंचंसि वा मालंसि वा पासा. हम्मित अन्नयरंसि वातहप्पगारंसि अंतलिक्खजायंसि, नन्नत्य आगाठाणागाठेहिं कारणेहिं ठाणं वा नो चेइज्जा। से आहच्च चेहए सिया नो तत्थ सीओवगवियत्रेण वा २ हत्थाणि वा आचारागसूत्रम् ४० Page #50 -------------------------------------------------------------------------- ________________ पायाणि वा अच्छीणि वा दंताणि वा मुहं वा उच्छोलिज्ज वा पहोइज्ज बा, नो तत्थ ऊस पकरेज्जा, तंजहा-उच्चारं वा. पा. खे. सिं. वंतं वा पित्तं वा पूयं वा सोणियं वा अन्नयरं वा सरीरावयवं बा, केवली बूयाआयाणमेयं, से तत्थ ऊसढं पगरेमाणे पयलिज्ज वा पवजिज्ज वा, से तत्थ पयलमाणे वा पवडमाणे वा हत्थं वा जाव सीसं वा अन्नयरं वा कायंसि इंदियजायं लूसिज्ज वा पाणाणि वा ४ अभिहणिज्ज वा जाव बबरोविज्ज वा । अथ भिक्खूणं पुव्वोवइट्ठा ४ जं तहप्पगारे उबस्सए अंतलिक्खजाए नो ठाणं वा ३ चेइज्जा ।। सूत्र - ६६ ।। स भिक्षुर्वा २ तत्र यत् पुनर्जानीयात् एवंभूतं प्रतिश्रयं तद्यथा स्कन्धे वा मचे वा माले वा प्रासादे वा हर्म्ये वाऽन्यस्मिन् वा तथाप्रकारे अन्तरिक्षजाते अन्यत्र आगाढाऽनागाढकारणेभ्यः स्थानं वा नो चेतयेत् - कुर्यात् । अथ कदाचित् चेतितः - गृहीतः स्यात् तदा नैव तत्र शीतोदकविकटेन वा २ हस्तौ वा पादौ वा अक्षिणी वा दन्तान् वा मुखं वा उत्क्षालयेद् वा प्रधावयेद् वा - प्रक्षालयेद्वा नैव तत्र उत्सृष्टं प्रकुर्यात्, तद्यथा उच्चारं वा प्रश्रवणं वा श्लेष्म वा शिङ्खाणं वा वान्तं वा पित्तं वा पूयं वा शोणितं वा अन्यतरद्वा शरीरावयवं वा, केवली ब्रूयात् आदानमेतत् कर्मादानमेतत् स तत्र उत्सृष्टं प्रकुर्वाणः प्रचलेद्वा, प्रपतेद् वा स तत्र प्रचलन् वा प्रपतन् वा हस्तं वा यावत् शीर्षं वा अन्यतरद्वा काये इन्द्रियजातं लूषयेद् - विनाशयेद् वा प्राणिनः ४ अभिहन्यात् वा यावद् व्यपरोपयेद् वा, अथ भिक्षूणां पूर्वोपदिष्टं ४ प्रतिज्ञादिकं यत् तथाप्रकारे प्रतिश्रये अन्तरिक्षजाते नैव स्थानं वा ३ चेतयेत् ।।६६ ।। - - - - अपि च सेभिक्खू बा २ से जं. सइत्थियं सखुडुं सपसुभत्तपाणं तहप्पगारे सागारिए उवस्सए नो ठाणं वा ३ चेइज्जा । आयाणमेयं भिक्खुस्स गाहाबड्कुलेण सद्धिं संवसमाणस्स, अलस बा विसूइया बा छड्डी वा उब्वाहिज्जा अन्नयरे वा से दुक्खे रोगायंके समुप्पज्जिज्जा, अस्संजए कलुणबडियाए तं भिक्खुस्स गायं तिल्लेण वा घएण वा नवणीएण वा बसाए वा अब्भंगिज्ज बा मक्खिज्ज वा सिणाणेण वा कक्केण वा लुद्वेण वा वण्णेण वा चुण्णेण वा पउमेण वा आघंसिज्ज वा पघंसिज्ज बा उबलिज्ज बा उब्बट्टिज्ज वा सीओदगबियडेण वा उसिणोदगबियडेण वा उच्छोलिज्ज बा पक्खालिज्ज वा सिणाबिज्ज वा सिंचिज्ज बा वारुणा वा वारुपरिणामं कट्टु अगणिकायं उज्जालिज्ज बा पज्जालिज्ज बा उज्जालित २ कायं आयाविज्जा वा प., अह भिक्खूर्ण पुब्बोवइट्ठा. जं तहप्पगारे सागारिए उबस्सए नो ठाणं वा ३ चेइज्जा । ।सूत्र - ६७ ।। स भिक्षुर्वा २ तत्र यत् पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-यत्र सस्त्रीकं सक्षुल्लकं - सबालं यद्वा सक्षुद्रं-क्षुद्रैः सिंहश्वमार्जारादिभिर्यो वर्तते, सपशुभक्तपानं पशवश्च भक्तपाने च यदि वा पशूनां भक्तपाने तद्युक्तं, तथाप्रकारे सागारिके- गृहस्थाकुले उपाश्रये नैव स्थानं वा ३ चेतयेत् । यतस्तत्रामी दोषाः, तद्यथा- आदानमेतत् भिक्षोर्गृहपतिकुलेन सार्धं संवसतः । तत्र भोजनादिक्रिया आचाराङ्गसूत्रम्. - ४१ Page #51 -------------------------------------------------------------------------- ________________ निःशझ न संभवति, व्याधिविशेषो वा कश्चित् संभवेद इति दर्शयति- अलसको हस्तपादादिस्तम्भः श्वयथुर्वा विसूचिका वा छर्दी वा उदाधेत, अन्यतरद्वा तस्य दुःखं रोग आतङ्कः समुत्पद्येत तं च तथाभूतं रोगातङ्कपीडितं दृष्ट्वा असंयतः करुणप्रतिज्ञया कारुण्येन भक्त्या वा तदभिक्षोर्गात्रं तैलेन वा घृतेन वा नवनीतेन वा वसया वाऽभ्यञ्ज्यात् वाम्रक्षयेद्वा स्नानेन वा कल्केन वा लोध्रेण वा वर्णकेन वा चूर्णेन वा पोन वाऽऽघर्षयेद् वा प्रघर्षयेद्वा उदलेद्वा उद्वर्तयेद्वा ततश्च शीतोदकविकटेन वा उष्णोदकविकटेन वा उत्क्षालयेद्वा प्रक्षालयेद्वा स्नापयेद्वा सिझेद्वा दारुणा - काष्ठेन वा दारुपरिणाम दारूणां परिणाम - संघर्ष कृत्वा अग्निकायम् उज्ज्वालयेद्वा प्रज्वालयेद्वा उज्वाल्य वा प्रज्वाल्य वा कायम् आतापयेद् वा प्रतापयेद्वा । अथ भिक्षूणां पूर्वोपदिष्टं प्रतिज्ञादिकं यत् तथाप्रकारे सागारिके प्रतिश्रये नो स्थानं वा ३ चेतयेत् कुर्यादिति ।।६७।। अन्यच्च आयाणमेयं भिक्खुस्स सागारिए उवस्सए संवसमाणस्स, इह खल गाहावई वा जाव कम्मकरी वा अन्नमन्नं अक्कोसंति वा पचंतिवारुभति वा उहवितिवा, अह भिक्खूणं उच्चावयंमणं नियंछिज्जा, एए खलु अन्नमन्नं अक्कोसंतुवामावाअक्कोसंतुजावमा वा उदविंतु, अह भिक्खूणं पुन्बो. जंतहप्पगारे सा. नो ठाणं वा ३ चेइज्जा ।।सूत्र-६८।। आदानमेतत् कर्मोपादानमेत भिक्षोः सागारिके प्रतिश्रये संवसतो बहवः प्रत्यपायाः संभवन्ति, तथाहि - इह इत्थंभूते प्रतिश्रये खलु गृहपतिर्वा यावत् कर्मकरी वाऽन्योन्यमाक्रोशन्ति वा पचन्ति वा रुन्धन्ति वा उपद्रवन्ति वा, तथा च कुर्वतो दृष्ट्वा अथ भिक्षुः उच्चावचं मनो न्यञ्छेत् कुर्यात् तथाहि - अन्योन्यमाक्रोशन्तु वा इति अवचं मा वाऽऽक्रोशन्तु इति उच्चं यावद् मा वा उपद्रवन्तु। अथ भिक्षूणां पूर्वोपदिष्टं प्रतिज्ञादिकं यत् तथाप्रकारे सागारिके प्रतिश्रये नैव स्थानं वा ३ चेतयेत् कुर्यादिति ||६८।। अपि च - आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहाबई अप्पणो सयट्ठाए अगणिकायं उज्जालिज्ज वापज्जालिज्ज वा विज्झविज्ज वा, अह भिक्खूउच्चावयं मणं नियंछिज्जा, एए खलु अगणिकायं उ. वा २ मा वा उ. पज्जालिंतु वा मा वा प., विज्झवितु वा मा वा वि., अह भिक्खूणं पु. जं तहप्पगारे उ. नो ठाणं वा ३ चेहज्जा सूत्र-६९।। आदानमेतत् कर्मोपादानमेतद् भिक्षोर्गृहपतिभिः सार्धं संवसतः । इह इत्थंभूते प्रतिश्रये खलु गृहपतिः स्वार्थं अग्निकायम् उज्ज्वालयेद्वा, प्रज्वालयेद्वा, विध्यापयेद्वा, अथ भिक्षुः उच्चावचं मनो न्यञ्छेत् कुर्यात् तथाहि - एते खलु अग्निकायम् उज्ज्वालयन्तु, प्रज्वालयन्तु वा मा वा उज्ज्वालयन्तु वा प्रज्वालयन्तु वा, विध्यापयन्तु वा मा वा विध्यापयन्तु, अथ भिक्षुणां पूर्वोपदिष्टं प्रतिज्ञादिकं यत् तथाप्रकारे प्रतिश्रये नैव स्थानं वा ३ चेतयेत् कुर्यादिति ।।६९।। अपि च - आचारागसूत्रम् १ Page #52 -------------------------------------------------------------------------- ________________ आयाणमेयं भिक्खुस्सगाहावईहिंसद्धिंसंवसमाणस्स इह खलुगाहावइस्स कुंजले वा गुणे वा मणी वा मुत्तिए वा हिरण्णे वा सुवण्णे वा कडगाणि वा तुरियाणि वा तिसराणि वा पालंबाणि वा हारे वा अद्धहारे वाएगावली वा कणगावली वा मुत्तावली वा रयणावली वा तरुणीयं वा कुमारिं अलंकियविभूसियं पेहाए, अह भिक्खू उच्चाव एरिसिया वासा नोवा एसिसिया इय वाणंबूया इय वाणं मणं साइज्जा, अह भिक्खूणं पु. ४ जावजं तहप्पगारे उवस्सए नो. ठा. ।।सूत्र-७०।। ___ आदानमेतद् भिक्षोर्गृहपतिभिः सार्धं संवसतः । इह खलु गृहपतेः कुण्डलं वा गुणो रसना वा मणिर्वा मौक्तिकं वा हिरण्यं दीनारादिद्रव्यजातम् वा सुवर्णं वा कटकानि वा त्रुटितानि मृणालिकाः वा त्रिसराणि वा प्रालम्बः आप्रदीपन आभरणविशेषो वा हारो वाऽर्धहारो वा एकावली वा कनकावली वा मुक्तावली वा रत्नावली वा एतदलझरजातं दृष्ट्वा तरुणीकां वा कुमारीम् अलङ्कृतविभूषितां प्रेक्ष्य, अथ भिक्षुः उच्चावचं मनो न्यञ्छेत्, तथाहि - एतादृशी वा सा मद्भार्यादिका नो वा एतादृशी, एवं वा ब्रूयात्, एवं वा मनःस्वादयेत्, अथ भिक्षणां पूर्वोपदिष्टं प्रतिज्ञादिकं यावद् यत्तथाप्रकारे प्रतिश्रये नो स्थानं ३ यावत् चेतयेत् कुर्यादिति ।।७०।। किच आयाणमेयं भिक्खुस्स गाहावईहिंसद्धिं संवसमाणस्स, इह खलु गाहावइणीओबा गाहावडधूयाओ वा गा. सुहाओ वागा. धाईओ वा गा. वासीओ वा गा. कम्मकरीओ वा तासिं च णं एवं वृत्तपुब्बं भवद - जे इमे भवंति समणा भगवंतो जाव उवरया मेहुणाओ धम्माओ, नोखलु एएसिं कप्पह मेहुणधम्म परियारणाए आउट्टित्तए, जा य खलु एएहिं सद्धिं मेहणधर्म परियारणाए आउट्टाविज्जा पुतं खलु सा लभिज्जा ओयस्सिं तेयस्सि बच्चस्सिं जसंसिं संपराइयं आलोयणदरिसणिज्जं, एयप्पगारं निग्रोसं सुच्चा निसम्म तासिंचणं अन्नयरीसडीतं तवस्सिं भिक्खू मेहुणधम्मपडियारणाए आउट्टाविज्जा, अह भिक्खूणं पु. जंतहप्पगारे सा. उ. नो ठा. ३ चेइज्जा एवं खलु तस्स. ।।सूत्र-७१।। पिठमा सिज्जा समता ।। आदानमेतद् भिक्षोर्गृहपतिभिः सार्धं संवसतः । इह खलु गृहपतिपत्न्यो वा गृहपतिदुहितारो वा गृहपतिस्नुषा वा गृहपतिधात्र्यो वा गृहपतिदास्यो वा गृहपतिकर्मकर्यो वा तासांचैवं उक्तपूर्वं भवति - एते भवन्ति श्रमणा भगवन्तो यावद् उपरता मैथुनाद् धर्मात्, नो खलु एतेषां कल्पते मैथुनधर्म परिचारणार्थम् आसेवनार्थम् आवर्तितुम् अभिमुखं कर्तुम्, या चखलु एतैः सार्धं मैथुनधर्म परिचारणार्थ आवर्तयेद् अभिमुखं कुर्यात् पुत्रं खलु सा लभेत ओजस्विनं तेजस्विनं वर्चस्विनं यशस्विनं साम्परायिकं योद्धारं शूरम् इत्यर्थः आलोकनीयं दर्शनीयं, एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य तासां च अन्यतरी श्रद्धालुस्तं तपस्विनं भिक्षु मैथुनधर्मपरिचारणार्थम् आवर्तयेत्। अथ भिक्षूणां पूर्वोपदिष्टं प्रतिज्ञादिकं यत्तथाप्रकारे सागारिके प्रतिश्रये नो स्थानं ३ चेतयेत्। एतत् खलु तस्य भिक्षोभिक्षुण्या = भाचाराङ्गसूत्रम् ४३ Page #53 -------------------------------------------------------------------------- ________________ वा सामग्र्यमिति ।७१।। || प्रथमा शय्या समाप्ता ।। ॥ द्वितीय उद्देशकः ।। अधुना द्वितीयः समारभ्यते, इहानन्तरोद्देशके सागारिकप्रतिबद्धवसतिदोषाः प्रतिपादिताः, इहापि तथाविधवसतिदोषविशेषप्रतिपादनायाह - गाहावई नामेगे सुइसमायारा भवंति, से भिक्खू य असिणाणए मोयसमायारे से तग्गंधे पतिकूले पग्लिोमे यावि भवइ, जं पुब्बं कम्मं तं पच्छाकम्मं, जं पच्छाकम्मं तं पुरेकम्म, तं भिक्खुपडियाए बट्टमाणा करिज्जा वा नो करिज्जा वा, अह भिक्खूणं पु. जं तहप्पगारे उ. नो ठाणं. सूत्र-७२।। गृहपतयो नामैके शुचिसमाचाराः शौचवादिनो भवन्ति, सभिक्षुश्च अस्नानको मोकसमाचारः कार्यवशात् कायिकासमाचरणात् अत एव स तद्गन्धो गृहस्थानां प्रतिकूलो प्रतिलोमो वाऽपि भवति, तथा च यत् साधूनाश्रित्य प्रत्युपेक्षणादिकम् गृहस्थान चाऽऽश्रित्य स्नानभोजनादिकं पूर्व कर्म तत् पश्चात् कर्म यच्च पश्चात् कर्म तत् पूर्वं कर्म भवेद, यदि वा तद भिक्षुप्रतिज्ञया वर्तमानाः साधवो यद्वा तानुद्दिश्य गृहस्थाः कुर्युर्वा नो कुर्युर्दा अथ भिक्षणां पूर्वोपदिष्टं प्रतिज्ञादिकं यत्तथाप्रकारे सागारिके प्रतिश्रये नो स्थानं चेतयेत्। एवम् अवसर्पणोत्सर्पणक्रियया साधूनामधिकरणदोषसंभवः, गृहस्थानां चान्तरायमनःपीडादिदोषसंभवः, तत्परिहारः स्यात् ।।७२।। किञ्च आयाणमेयं भिक्खुस्सगाहावईहिंसद्धिंसं., इह खलुगाहावइस्स अप्पणो सयट्ठाए विरूवरूवे भोयणजाए उवक्सलिए सिया, अह पच्छा भिक्खुपडियाए असणं वा ४ उबक्खडिज्ज वा उवकरिज्जवा,तंच भिक्खू अभिकंखिज्जा भुत्तएवापायए वा वियट्टित्तए वा, अह भि. जं नो तह. सूत्र-७३।। ___आदानमेतद् भिक्षोर्गृहपतिभिः सार्ध संवसतः । इह खलु गृहपतिना आत्मना स्वार्थ विरूपरूपं विविधरूपं भोजनजातं उपस्कृतं पक्वं स्यात्, अथ पश्चात् भिक्षुप्रतिज्ञया अशनं वा उपस्कुर्यात् पचेद वा उपकुर्याद्वा परिवर्धयेत्, तच्च भिक्षुः अभिकाक्षेद् भोक्तुं वा पातुं वा तत्र विवर्तितुम् आसितुंवा, अथ भिक्षणां पूर्वोपदिष्टं प्रतिज्ञादिकं यत्रो तथाप्रकारे सागारिके प्रतिश्रये स्थानं चेतयेत् ।।७३।। अपि च - आयाणमेयं भिक्खुस्स गाहावरणासद्धिं संव. इह खलुगाहावहस्सअप्पणो सयट्ठाए विरूवरूवाइंदारुयाइंभिन्नपुब्बाइं भवन्ति, अह पच्छा भिक्खुपडियाए विरूवरूवाइंदारुयाई भिंदिज्ज वा किणिज्ज वापामिच्चेज वा वारुणा वा वारुपरिणाम कट्ट अगणिकायंउ, पर तत्थ भिक्खूअभिकंखिज्जा आयावित्तए वा पयावित्तए वा वियट्टित्तएवा, अह भिक्खू, जं नोतहप्पगारे. ।।सूत्र-७४।। भाचारागसूत्रम् ४४ Page #54 -------------------------------------------------------------------------- ________________ आदानमेतत् - भिक्षोर्गृहपतिभिः सार्धं संवसतः । इह खलु गृहपतिनाऽऽत्मना स्वार्थ विरूपरूपाणि दारुकाणि काष्ठानि पूर्वभिन्नानि भवन्ति, अथ पश्चात् भिक्षुप्रतिज्ञया विरूपरूपाणि दारुकाणि भिन्द्याद्वा क्रीणीयाद्वा प्रामित्येद्वा उच्छिन्द्याद्वा परस्मात् तथा दारुणा वा दारुपरिणामं दारूणां परिणामं संघर्ष कृत्वा अग्निकायम् उज्ज्वालयेद्वा प्रज्वालयेद्वा, तत्र भिक्षुः आकाक्षेद् आतापयितुं प्रतापयितुं वा विवर्तितुम् आसितुं वा, अथ भिक्षूणां पूर्वोपदिष्टं प्रतिज्ञादिकं यन्नो तथाप्रकारे प्रतिश्रये स्थानं चेतयेत् ।।७४।। किच से भिक्खूवार उच्चारपासवणेण उवाहिज्जमाणेराओवा वियाले वागाहावहकुलस्स दुवारवाहं अवंगुणिज्जा, तेणेयतस्संधिचारी अणुपविसिज्जा, तस्स भिक्खुस्स नो कप्पह एवं वइत्तए - अयं तेणोपविसइवानोवा पविसइ उवल्लियइवानोवा. आवयइ वा नो वा. बयइ वा नो वा. तेण हवं अन्नेण हर्ड तस्स हई अन्नस्स हडं अयं तेणे अयं उवचरए अयं हन्ता अयं इत्थमकासी, तंतवस्सिं भिक्खू अतेणं तेणंति संकर, अह भिक्खूणं पु. जाव नोठा. ।।सूत्र-७५।। स भिक्षुर्वा २ उच्चारप्रस्रवणेनोदाध्यमानो रात्रौ वा विकाले वा गृहपतिकुलस्य द्वारभागं उद्घाटयेत्, स्तेनश्च तत्सन्धिचारी छिद्रान्वेषी अनुप्रविशेत, तस्य भिक्षोर्न कल्पते एवं वक्तुम् - अयं स्तेनः प्रविशति वान प्रविशति, उपलीयते आश्रयति वा न वा, आपतति वा न वा, व्रजति वा न वा, तेन हृतम् अन्येन हृतम्, तस्य हृतम् अन्यस्य हृतम् अयं स्तेनः, अयम् उपचारकः, अयं हन्ता, अयम् इत्थमकार्षीद इत्यादि, अभणने च तं तपस्विनं भिक्षुम् अस्तेनं स्तेनमिति शङ्केत, अथ भिक्षुणां पूर्वोपदिष्टं प्रतिज्ञादिकं यावन्नो स्थानं चेतयेत् ।।७५।। पुनरपि वसतिदोषाभिधित्सयाऽऽह - से भिक्खू वा २ से जं. तणपुंजेस वा पलालपुंजेसु वा सअंडे जाव ससंताणए तहप्पगारे उ. नो ठाणं वा.३।से भिक्खूबा. से जंपुण जाणिज्जा तणपुं. पलाल. अप्पंडे जाव चेइज्जा सूत्र-७६।। स भिक्षुर्वा २ तव यत् पुनरेवं जानीयात् - तृणपुजेषु वा पलालपुओषु वा सत्सु साण्डे वा यावत् ससन्तानके तथाप्रकारे प्रतिश्रये नो स्थानं ३ वा चेतयेत् । स भिक्षुर्वा तत्र यत् पुनरेवं जानीयात् - तृणपुञ्जेषु वा पलालपुञ्जेषु वा सत्सु अल्पाण्डे वा अल्पसन्तानके वा यावत् चेतयेत् ।।७६ ।। साम्प्रतं वसतिपरित्यागमुद्दिश्याह - से आगंतारेसु आरामागारेसुवा गाहावइकुलेसुवा परियावसहेसुवा अभिक्खणं साहम्मिएहिं ओवयमाणेहिंनो उवइज्जा ।।सूत्र-७७।। यत्र आगन्तागारेषु यत्र ग्रामादेहिरागत्यागत्य पथिकादयस्तिष्ठन्ति तानि आगन्तागाराणि, तेषु आरामागारेषु वा गृहपतिकुलेषु वा पर्यावसथेषु मठेषु वा अभीक्ष्णं साधर्मिकैः अवपतद्भिः छर्दितेषु भाचारागसूत्रम् ४५ Page #55 -------------------------------------------------------------------------- ________________ नावपतेद् नागच्छेत् - तेषु मासकल्पादि न कुर्यादिति । ७७।। साम्प्रतं कालातिक्रान्तवसतिदोषमाह - से आगंतारेसु वा ४ जे भयंयारो उबुद्धियं वा वासावासियं वा कपं उवाइणिता तत्थेव भुज्जो संवसंति, अयमाउसो! कालाइक्कंतकिरियावि भवति १।।सूत्र-७८।। यत्र आगन्तागारेषु वा ४ ये भगवन्तः ऋतुबद्धं शीतोष्णकालयोर्मासकल्पं वा वर्षावासं वा कल्पम् उपनीय अतिवाह्य तत्रैव भूयः संवसन्ति, अयम् आयुष्मन्! कालातिक्रान्तक्रियारूपदोषोऽपि भवति। तथा च स्त्र्यादिप्रतिबन्धः स्नेहादुद्गमादिदोषसम्भवो वेत्यतस्तथास्थानं न कल्पते ।।७८।। इदानीमुपस्थानदोषमभिधित्सुराह -... से आगंतारेसु वा ४ जे भयंतारो उजु, वासा. कप्पं उवाइणाविता तं बुगुणा बु(ति)गुणेण वा अपरिहरिता तत्थेवभुज्जो. अयमाउसो! उवट्ठाणकि.२ ।।सूत्र-७९।। यत्र आगन्तागारेषु वा ४ ये भगवन्त ऋतुबद्धं वा वर्षावासं वा कल्पमुपनीय अतिवाह्य द्वित्रिगुणादिकं मासादिकल्पमपरिहृत्य अन्यत्र अनतिबाह्य तत्रैव भूयः संवसन्ति, अयम् आयुष्मन्! उपस्थानक्रियाऽऽत्मको दोषोऽपि भवति। एवंभूते प्रतिश्रये स्थातुं न कल्पते ।।७९।। इदानीमभिक्रान्तवसतिप्रतिपादनायाह - इह खलु पाईणं वा ४ संतेगइया सडा भवंति, तंजहा-गाहावईवाजाव कम्मकरीओ वा, तेसिंचणं आयारगोयरे नोसनिसंते भवइ, तंसदहमाणेहिंपत्तियमाणेहिं रोयमाणेहिं बहवे समणमाहणअतिहिकिवणवणीमए समुहिस्स तत्थ २ अगारीहिं अगाराइं चेहयाई भवंति, तंजहा-आएसणाणि वा आयतणाणि वा देवकुलाणि वा सहाओ वा पवाणि वा पणियगिहाणि वा पाणियसालाओ वा जाणगिहाणिवा जाणसालाओवा सुहाकम्मंताणि वा बन्भकम्मंताणि वा द्धक. वक्कयक. इंगालकम्मं कट्ठक. सुसाणक. सुण्णागारगिरिकंदरसंतिसेलोवट्ठाणकम्मंताणि वा भवणगिहाणि वा, जे भयंतारो तहप्पगाराई आएसणाणिवा जाव गिहाणिवा तेहिं ओवयमाणेहिं ओवयंतिअयमाउसो! अभिक्कंतकिरिया याविभवइ ३ ।।सूत्र-८०॥ इह खलु प्राच्या पूर्वस्यां वा दिशि ४ सन्ति एके श्राद्धाः श्रावकाः प्रकृतिभद्रका वा ते च भवन्ति, तद्यथा गृहपतयो वा यावत् कर्मकर्यो वा, तेषां च आचारगोचर साध्वाचारगोचरः न सुनिशान्तः श्रुतोऽवगतो भवति किन्तु प्रतिश्रयदानफलं च स्वर्गादिकं तैः कुतश्चिदवगतं तत् श्रद्दधानः प्रतीयमानैः रोचयद्भिर्बहून् श्रमणब्राह्मणाऽतिथिकृपणवनीपकान समुद्दिश्य तत्र २ अगारिभिः गृहस्थैः अगाराणि प्रतिश्रयाः चेतितानि कृतानि भवन्ति, तद्यथा - आदेशनानि लोहकारादिशाला आवेशनानि वा आयतनानि वा देवकुलानि वा सभा वा प्रपा वा पण्यगृहाणि पण्याऽऽपणाः वा पण्यशाला घशालाः वा यानगृह्मनि वा यानशाला यत्र यानानि निष्पाद्यन्ते ता वा सुधाकर्मान्तानि वा दर्भकर्मान्तानि वा वर्धकर्मान्तानि वा वल्कजकर्मान्तानि वा अङ्गारकर्मान्तानि वा काष्ठकर्मान्तानि वा गृहाणि, श्मशानगृहं शून्यागारं भाचारागसूत्रम् ४६ Page #56 -------------------------------------------------------------------------- ________________ शान्तिकर्मगृहं गिरिगृहं कंदरा गिरिगुहा शैलोपस्थापनं पाषाणमण्डपः कर्मान्तानि वा भवनगृहाणि वा, ये भगवन्तस्तथाप्रकाराणि आदेशनानि आवेशनानि वा यावद् गृहाणि वा तैश्चरकब्राह्मणादिभिः अवपतद्भिः पूर्वम् अभिक्रान्तानि पश्चात् साधवः अवपतन्ति अवतरन्ति, अयम् आयुष्मन्! अभिक्रान्तक्रियारूपोऽल्पदोष अल्पदोषा चेयं वसति ॥ ८० ॥ एतद्विपरीतमाह - इह खलु पाईणं वा जाव रोयमाणेहिं बहवे समणमाहणअतिहिकिवणवणीमए समुद्दिस्स तत्थ अगारीहिं अगाराहं चेइयाइं भवंति, तं. - आएसणाणि वा जाव भवणगिहाणि वा, जे भयंतारो तहप्प, आएसणाणि जाव गिहाणि वा तेहिं अणोवयमाणेहिं ओवयंति अयमाउसो ! अणभिक्कंतकिरिया यावि भवइ । । सूत्र- ८१ ।। इह खलु प्राच्यां वा ४ यावत् रोचयद्भिर्बहून् श्रमणब्राह्मणाऽतिथिकृपणवनीपकान् समुद्दिश्य तत्र तत्र अगारिभिः अगाराणि चेतितानि भवन्ति, तद्यथा - आदेशनानि यावद् भवनगृहाणि वा, ये भगवन्तस्तथाप्रकाराणि आदेशनानि यावद् गृहाणि वा तैः चरकब्राह्मणादिभिः अनवपतद्भिः अवपतन्ति अवतरन्ति अयम् आयुष्मन् ! अनभिक्रान्तक्रियारूपो दोषश्च भवति । इयं वसति: अनभिक्रान्तत्वादेवाऽकल्पनीयेति ।। ८१ ।। साम्प्रतं वर्ज्याभिधानां वसतिमाह इह खलु पाईणं वा ४ जाव कम्मकरीओ वा, तेसिं च णं एवं वुत्तपुव्वं भवइ - जे इमे भवंति समणा भगवंतो जाव उवरया मेहुणाओ धम्माओ, नो खलु एएसिं भयंताराणं कप्पइ आहाकम्मिए उवस्सए बत्थए, से जाणिमाणि अम्हं अप्पणो सयट्टाए चेइयाइं भवंति, तं.. आसणाणि वा जाव गिहाणि वा, सव्वाणि ताणि समणाणं निसिरामो, अवियाइं वयं पच्छा अप्पणो सयट्ठाए चेहस्सामो, तं. आएसणाणि वा जाव., एयप्पगारं निग्घोसं सुच्चा निसम्म जे भयंतारो तहप्प. आएसणाणि वा जाव गिहाणि वा उवागच्छंति इयराइयरेहिं पाहुजेहिं बट्टेति, अयमाउसो ! वज्जकिरियावि भवइ ५ । । सूत्र- ८२ ।। इह खलु प्राच्यां वा ४ यावत् कर्मकर्यो वा, तेषां चैवं उक्तपूर्वं भवति - ये इमे भवन्ति श्रमणा भगवन्तो यावद् उपरता मैथुनाद् धर्मात्, न खलु एतेषां भगवतां कल्पते आधाकर्मिक उपाश्रये वस्तुम् अथ यानि इमानि अस्माकम् आत्मना स्वार्थं चेतितानि कृतानि भवन्ति, तद्यथा - आदेशनानि वा यावद् गृहाणि वा, सर्वाणि तानि श्रमणेभ्यः निसृजामः, अपि च वयं पश्चात् आत्मना स्वार्थं चेतयिष्यामः करिष्यामः तद्यथा - आदेशनानि वा यावत्, एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य ये भगवन्तस्तथाप्रकाराणि आदेशनानि वा यावद् गृहाणि वा उपागच्छन्ति इतरेतरेषु प्राभृतेषु कर्मोपादानप्रधानदोषैर्नरकादिदुःखं प्राभृतीक्रियन्ते यैस्तेषु गृहेषु यदि वर्तन्ते तदा इयम् आयुष्मन् ! वर्ज्यक्रियाऽभिधाना वसतिश्च भवति सा च न कल्पत इति ।। ८२ ।। इदानीं महावर्ज्याभिधानां वसतिमधिकृत्याह - आचाराङ्गसूत्रम् - ४७ Page #57 -------------------------------------------------------------------------- ________________ इह खलु पाईणं वा ४ संतेगइआ सट्टा भवंति, तेसिं च णं आयारगोयरे जाव तं रोयमाणेहिंबहवेसमणमाहणजाव वणीमगेपगणिय र समुहिस्स तत्थ२ अगारीहिं अगाराई चेहयाई भवंति,तं. - आएसणाणिवा जाव गिहाणिवा, जे भयंतारोतहप्पगाराइं आएसणाणि वाजाव गिहाणि वा उवागच्छतिइयराइयरेहिं पाहिं अयमाउसो! महावज्जकिरियावि भवद६ ।।सूत्र-८३|| इह खलु प्राच्यां वा ४ सन्ति एके श्राद्धा भवन्ति, तेषां च आचारगोचरो यावत् तं रोचयद्भिर्वहून श्रमणब्राह्मणान् यावद्वनीपकान् प्रगणय्य २ समुद्दिश्य तत्र २ अगारिभिः अगाराणि चेतितानि भवन्ति, तद्यथा-आदेशनानि वा यावद गृहाणि वा, ये भगवन्तस्तथाप्रकाराणि आदेशनानि वा यावद गृहाणि वा उपागच्छन्ति इतरेतरेषु प्राभृतेषु गृहेषु यदि वर्तन्ते तदा इयम् आयुष्मन्! महावय॑क्रियाऽभिधाना वसतिश्च भवति । श्रमणाद्यर्थं निष्पादितायां यावन्तिकवसतौ स्थानादि कुर्वतो महावाभिधाना वसतिः अकल्प्या विशुद्धकोटिश्चेति ।।८३|| इदानीं सावद्याभिधानामधिकृत्याह - इह खलु पाईणंवा ४ संतेगइया जावतंसदहमाणेहिं तंपत्तियमाणेहिंतंरोयमाणेहि बहवे समणे पगणिय २ समुहिस्स तत्थ २ अगाराई चेइयाई भवंतितं. - आएसणाणि वा जाव भवणगिहाणिवा, जे भयंतारोतहप्पगाराणि आएसणाणिवा जाव भवणगिहाणिवा उवागच्छंति इयराइयरेहिं पाहिं वटुंति, अयमाउसो! सावज्जकिरिया यावि भवद ७ सूत्र-८४।। इह खलु प्राच्यां वा ४ सन्ति एके यावत्तत् श्रद्दधानः, तत् प्रतीयमानैः, तद् रोचयद्भिर्वहून श्रमणान् - निग्गंथ १ सक्क २ तावस ३ गेरुअ ४ आजीव ५ पंचहा समणा इति तान् प्रगणय्य २ समुद्दिश्य तत्र २ अगाराणि चेतितानि भवन्ति, तद्यथा आदेशनानि वा यावद् भवनगृहाणि वा, ये भगवन्तस्तथाप्रकाराणि आदेशनानि वा यावद् भवनगृहाणि वा उपागच्छन्ति इतरेतरेषु प्राभृतेषु गृहेषु यदि वर्तन्ते तदा इयं आयुष्मन्! सावधक्रिया वसतिर्वापि भवति। पञ्चविधश्रमणाद्यर्थमेवैषा कल्पितेति अकल्प्या विशुद्धकोटिश्चेति ।।८४|| महासावद्याभिधानामधिकृत्याह इहखलुपाईणंवा ४ जावतंरोयमाणेहिंएगंसमणजायंसमुहिस्सतत्थरअगारीहिं अगाराइंचेइयाइं भवन्ति, तं. - आएसणाणिजाव गिहाणि वामहया पुठविकायसमारंभेण जाव महया तसकायसमारंभेणं महया विरूवरूवेहिं पावकम्मकिच्चेहि, तंजहा-छायणओ लेवणओ संथारदुवारपिहणओ सीओदए वा परिबियपुबे भवह अगणिकाए वा उज्जालियपुबे भवइ, जे भयंतारोतह आएसणाणिवा. उवागच्छन्तिइयराइयरेहिंपाहिं बटुंतिदुपक्खंतेकम्मंसेवंति, अयमाउसो!महासावज्जकिरियायाविभवइ ८ ।।सूत्र-८५।। ___ इह खलु प्राच्यां वा ४ यावत्तद् रोचयद्भिः एकं श्रमणजातं साधर्मिक साधुं समुद्दिश्य तत्र २ आचारागसूत्रम् ४८ Page #58 -------------------------------------------------------------------------- ________________ अगारिभिः चेतितानि भवन्ति, तद्यथा - आदेशनानि वा यावद् गृहाणि वा महता पृथिवीकायसमारम्भेण यावन्महता त्रसकायसमारम्भेण महद्भिर्विरूपरूपैः विविधैः पापकर्मकृत्यैः, तद्यथा - छादनतो लेपनतः संस्तारकद्वारपिधानतः संस्तारकार्थं द्वारढक्कनार्थं च इत्यादीनि प्रयोजनान्युद्दिश्य, शीतोदकं वा परिष्ठापितपूर्वं त्यक्तपूर्वं भवति अग्निकायो वा उज्ज्वालितपूर्वो भवति, ये भगवन्तस्तथाप्रकाराणि आदेशनानि वा उपागच्छन्ति इतरेतरेषु प्राभृतेषु गृहेषु यदि वर्तन्ते तदा द्विपक्षं ते कर्म सेवन्ते, तद्यथाप्रव्रज्याम् आधाकर्मिकवसत्यासेवनाद् गृहस्थत्वं च, रागं द्वेषं च, ईर्यापथं साम्परायिकं च, इत्यादिदोषाद् इयम् आयुष्मन्! महासावंद्यक्रिया वसतिश्च भवति ।। ८५ ।। इदानीमल्पक्रियाभिधानामधिकृत्याह - इह खलु पाईणं बा. जाव तं रोयमाणेहिं अप्पणो सयट्ठाए तत्थ २ अगारीहिं जाब उज्जालियपुब्बे भवइ, जे भयंतारो तहप्प. आएसणाणि वा. उवागच्छंति इयरायरेहिं पाहुडेहिं एगपक्खं ते कम्मं सेवंति, अयमाउसो ! अप्पसावज्जकिरिया यावि भवइ ९ । एवं खलु तस्स । सूत्र - ८६ ॥ ॥ शय्यैषणायां द्वितीयोदेशकः ।। इह खलु प्राच्यां वा ४ रोचयद्भिः आत्मना स्वार्थं तत्र २ अगारिभिर्यावद् उज्ज्वालितपूर्वो भवति, ये भगवन्त स्तथाप्रकाराणि आदेशनानि वा उपागच्छन्ति इतरेतरेषु प्राभृतेषु एकपक्षं स्वर्गं वाऽपवर्ग वा ते कर्म सेवन्ते, इयम् आयुष्मन् ! अल्पसावद्यक्रिया वसति भवति अल्पशब्दोऽ भाववाची वर्तते। एतत् खलु तस्य भिक्षोः साम्ग्र्यम् । अनन्तरसूत्रैर्नवभिर्नव वसतयः प्रतिपादिताः, आसु चाभिक्रान्ताल्पक्रिये योग्ये, शेषास्त्वयोग्या इति ॥ ८६ ॥ ।। द्वितीयाध्ययनस्य द्वितीयोद्देशकः समाप्तः । ।। तृतीय उद्देशः ।। अधुना तृतीयः समारभ्यते, इहानन्तरसूत्रे ऽल्पक्रिया शुद्धा वसतिरभिहिता, इहाप्यादिसूत्रेण तद्विपरीतां दर्शयितुमाह - सेय नो सुलभ फासुए उंछे अहेसणिज्जे नो खलु सुद्वे इमेहिं पाहुडेहिं, तंजहाछायणओ लेवणओ संथारवुवारपिहणओ पिंडवाएसणाओ, से य भिक्खू चरियारए ठाणरए निसीहियारए सिज्जासंथारपिंडवाएसणारए, संति भिक्खुणो एवमक्खाहणो उज्जुया नियागपडिबन्ना अमायं कुब्बमाणा वियाहिया, संतेगड्या पाहुडिया उक्खित्तपुव्वा भवइ, एवं निक्खित्तपुव्वा भवइ, परिभाइयपुव्वा भवइ, परिभुत्तपुब्बा भवइ, परिट्ठबियपुव्वा भवइ, एवं वियागरेमाणे समियाए वियागरे ?, हंता भवइ । । सूत्र- ८७ ।। स च प्रतिश्रयो न सुलभः प्रासुकः आधाकर्मादिदोषरहितः उञ्छः छादनाद्युत्तरदोषरहितो यथैषणीयः, न च खलु शुद्धः अमीभिः प्राभृतैः कर्मभिः, तद्यथाछादनतो लेपनतः संस्तारकद्वारपिधानतः पिण्डपातैषणातश्च। प्रतिश्रयो मूलोत्तरगुणशुद्धोऽपि सन् स्वाध्यायादिभूमिसमन्वितो विविक्तो दुराप आचाराङ्गसूत्रम् ४९ Page #59 -------------------------------------------------------------------------- ________________ इति दर्शयति- तत्र च भिक्षवश्चर्यारताः स्थानरता निषीधिकारताः स्वाध्यायरताः शय्यासंस्तारकरता ग्लानादिभावात् पिण्डपातैषणारताः, सन्ति केचन भिक्षव एवमाख्यायिनः यथावस्थिवसतिगुणदोषाख्यायिनः ऋजवो नियागप्रतिपन्नाः संयमो मोक्षो वा, तं प्रतिपन्ना अमायां कुर्वाणा व्याख्याताः, तदेवं वसतिगुणदोषानाख्याय गतेषु साधुषु श्रावकैः साध्वर्थमेवादेरारभ्य वसतिः कृता पूर्वकृता वा छादनादिना संस्कृता भवेत्, पुनश्च तेष्वन्येषु वा साधुषु समागतेषु सन्ति एके श्रावका ये एवंभूतां छलनां कुर्युः, तद्यथा प्राभृतिका दानार्थं कल्पिता इयं वसतिः उत्क्षिप्तपूर्वा दर्शितपूर्वा-आदौ दर्शिता ऽस्ति यथाऽस्यां वसत यूयमिति एवं निक्षिप्तपूर्वाऽस्ति, आत्मकृते निष्पादिता परिभाजितपूर्वाऽस्ति भ्रातृव्यादेः परिकल्पिता परिभुक्तपूर्वाऽस्ति अन्यैरपीयं परिभुक्तपूर्वा परिष्ठापितपूर्वा पूर्वमेवास्माभिरियं परित्यक्ताऽस्ति इत्येवमादिका छलना सम्यग विज्ञाय परिहर्तव्येति, ननु किमेवं छलनासंभवेऽपि यथावस्थितवसतिगुणदोषान् साधुरेवं व्याकुर्वन् सम्यग व्याकरोति? आचार्य आह-हन्त! सम्यगेव व्याकर्ता भवति ।।८७।। तथाविधकार्यवशाच्चरककार्पटिकादिभिः सह संवासे विधिमाह - से भिक्खू वा २ जंपुण उवस्सयं जाणिज्जाखुडियाओखुडबुवारियाओ निययाओ संनिरुद्धाओ भवन्ति, तहप्पगा. उवस्सए राओ वा वियाले वा निक्खममाणे वा प. पुरा हत्येण निक्खमिज्ज वा पच्छा पाएण वा तओ संजयामेव निक्खमिज्ज वा २, केवली बूया-आयाणमेयं, जे तत्थ समणाण वा माहणाण वा छत्तए वा मत्तए वा वण्डए वा लट्ठिया वा भिसिया वा नालिया वा चेलं वा चिलिमिली वा चम्मए वा चम्मकोसए वा चम्मच्छेयणए वादुन्द्धे दुन्निक्खित्ते अणिकंपे चलाचले, भिक्खूयराओवा वियाले वा निक्खममाणे वार पयलिज्ज वा २, सेतत्थपयलमाणेवा हत्थं वा. लूसिज्जवा पाणाणिवा ४ जाव ववरोविज्ज वा, अह भिक्खूणं पुब्बोवइटुंजं तह. उवस्सए पुरा हत्थेण निक्ख. वा पच्छा पाएणं तओ संजयामेव नि. पविसिज्ज वा । सूत्र-८८|| स भिक्षुर्वा २ यं पुनः प्रतिश्रयं जानीयात्, तद्यथा-क्षुद्रिकाः क्षुद्रद्वारिका नीचकाः सन्निरुद्धाः गृहस्थाकुला वसतयो भवन्ति, तथाप्रकारे प्रतिश्रये पूर्व चरकादीनामवकाशो दत्तो भवेत् पश्चाच्च साधूनां, एवं सति साधुः कार्यवशाद रात्रौ वा विकाले सन्ध्यायां वा निष्क्रामयन वा प्रविशन वा पूर्व हस्तेन हस्तकरणादिकया गमनक्रियया भूमिं स्पृशन् २ वा पश्चात् पादेन वा ततः संयत एव निष्क्रामयेद्वा, केवली ब्रूयात् - आदानमेतत् यतस्तत्र श्रमणानां वा ब्राह्मणानां वा छत्रकं वा मात्रकं वा दण्डकं वा यष्टिका वा वृषिका आसनविशेषो वा नालिका वा चेलं वा यवनिका वा चर्मकोशकं पार्णित्रंखल्लकादि वा दुर्बद्धं दुर्निक्षिप्तं अनिष्कम्मं चलाचलं स्यात्। भिक्षुश्च रात्रौ विकाले वा निष्क्रामयन प्रविशन वा प्रचलेद्वा पतेद्वा । स तत्र प्रचलन वा पतन् वा हस्तं वा पादं वा यावद् इन्द्रियजातं वा लूषयेद्वा विनाशयेदा. प्राणिनो वा ४ अभिहन्यादयावद् व्यपरोपयेद्वा, हिंस्याद्वा अथ भिक्षुणांपूर्वोपदिष्टं प्रतिज्ञादिकं यत्तथाप्रकारे प्रतिश्रये पूर्व हस्तेन निष्क्रामयन् वा पश्चात् पादेन ततः संयत एव निष्क्रामयेद्वा प्रविशेद्वा II८८|| आचारागसूत्रम् ५० Page #60 -------------------------------------------------------------------------- ________________ इदानीं वसतियाशाविधिमधिकृत्याह - से आगंतारेसुवा अणुवीह उवस्सयं जाइज्जा, जे तत्थईसरे जे तत्थ समहिट्ठाए ते उवस्सयं अणुनविज्जा - कामं खलु आउसो! अहालंदं अहापरिन्नायं वसिस्सामोजाव आउसंतो! जाव आउसंतस्स उवस्सए जाव साहम्मियाइं ततो उवस्सयं गिहिस्सामो, तेण परं विहरिस्सामो । सूत्र-८९।। स भिक्षुः आगन्तारेषु वा प्रविश्य किंभूतोऽयं प्रतिश्रयः? कश्चात्रेश्वरः इत्येवम् अनुविचिन्त्य च प्रतिश्रयं याचेत्, यस्तत्र ईश्वरो यो वा तत्र समधिष्ठाता प्रभुनियुक्तः तान् प्रतिश्रयं अनुज्ञापयेत् तद्यथा - कामम् इच्छया खलु आयुष्मन्! यथालन्दम् त्वया यथापरिज्ञातं वत्स्यामो यावद् आयुष्मान् आसते यावद् वा आयुष्मतः प्रतिश्रयः, समुद्रस्थानीया; सूरयोऽतः साधूनां परिमाणं न कथनीयम् यावन्तः साधर्मिकाः समागमिष्यन्ति तावतां कृते ततः प्रतिश्रयं गृहीष्यामः, ततः परं विहरिष्यामः ||८९।। कि से भिक्खूवार जस्सुवस्सए संवसिज्जा तस्सपुबामेव नामगुतंजाणिज्जा, तओ पच्छा तस्स गिहे निमंतेमाणस्स वा अनिमंतेमाणस्स वा असणं वा ४ अफासुयं जाव नो पडिगाहेज्जा ।।सूत्र-९०।। स भिक्षुर्वा २ यस्य प्रतिश्रये संवसेत् तस्य पूर्वमेव नामगोत्रं जानीयात्, ततः पश्चात् तस्य गृहे निमन्त्र्यमाणस्य वाऽनिमन्त्र्यमाणस्य वाऽशनं वा ४ अप्रासुकं यावन्नो प्रतिगृह्णीयात्। साधूनां सामाचार्येषा यदुत शय्यातरगृहप्रवेशं भिक्षामटन्तः परिहरन्ति ।।१०।। कि सेभिक्खूवार सेजं. ससागारियं सागणियंसउदयं नोपन्नस्स निक्खमणपवेसाए जावऽणुचिंताए तहप्पगारे उवस्सए नो ठा. ।।सूत्र-९१।। स भिक्षुर्वा २ तत्र यत् पुनर्जानीयात, तद्यथा-ससागारिकं गृहस्थाकुलं साग्निकं सोदकं प्रतिश्रयं तत्र नैव प्राज्ञस्य निष्क्रमणप्रवेशार्थं यावदनुचिन्तार्थं स्वाध्यामादिकृते कल्पतेऽतस्तथाप्रकारे प्रतिश्रये नो स्थानं कुर्यात. ।।९१।। से भिक्खू वा २ से जं. गाहावइकुलस्स मझमझेणं गंतुं पंथए पउिद्धं वा नो पन्नस्स जाव चिंताए तह उ. नो ठा. सूत्र-९२।। स भिक्षुर्रा २ तत्र यत् पुनर्जानीयात्, तद्यथा-प्रतिश्रयं तत्र गृहपतिकुलस्य मध्यंमध्येन गन्तुं पन्थाः प्रतिश्रयं वा गृहस्थगृहेण प्रतिबद्धं वा तत्र प्रतिश्रये नैव प्राज्ञस्य यावच्चिन्तार्थं स्वाध्यायादिकृते तथाप्रकारे उपाश्रये नो स्थानं विदध्यात् ।।१२।। तथासे भिक्खूवार सेजं., इह खलुगाहावई वा जाव कम्मकरीओवा अन्नमन्नं अक्कोसंति आचारागसूत्रम् ५१ Page #61 -------------------------------------------------------------------------- ________________ वा जाव उद्दवंति वा नो पन्नस्स., सेवं नच्चा तहप्पगारे उ. नो ठा. । ।सूत्र - ९३ ।। स भिक्षुर्वा २ तत्र यत् पुनर्जानीयात्, तद्यथेति अनुवर्तते । इह खलु गृहपतयो वा कर्मकर्यो वा अन्योऽन्यम् अक्रोशन्ति वा यावद् उपद्रवन्ति वा, नो प्राज्ञस्य, स एवं ज्ञात्वा तथाप्रकारे प्रतिश्रये नो स्थानादिकं कुर्यात् ।।९३।। भिक्खू वा २ से जं. पुण. इह खलु गाहावई वा कम्मकरीओ वा अन्नमन्नस्स गायं तिल्लेण वा नव. घ. बसाए वा अभंगति वा मक्खेंति वा नो पण्णस्स जाव तहप्प. उव. नो ठा. सूत्र- ९४ ।। स भिक्षुर्वा २ तत्र यत् पुनः इह खलु गृहपतयो वा कर्मकर्यो वा अन्योन्यं गात्रं तैलेन वा नवनीतेन वा घृतेन वा वसया वा अभ्यञ्जन्ति वा प्रक्षन्ति वा, नो प्राज्ञस्य, यावत् तथाप्रकारे प्रतिश्रये नो स्थानादिकं विदधीत ।। ९४ ।। सेभिक्खू बा २ से जं. पुण. - इह खलु गाहावई वा जाव कम्मकरीओ वा अन्नमन्नस्स गायं सिणा वा कक्केण वा लुद्वेण वा चुण्णेण वा वण्णेण वा पउमेण वा आघंसंति वा पघंसंति वा उव्वलंति वा उव्वट्टिंति वा नो पण्णस्स. । । सूत्र- ९५ ।। स भिक्षुर्वा २ तत्र यत्पुनः - इह खलु गृहपतयो वा यावत् कर्मकर्यो वा अन्योन्यस्य गात्रं स्नानेन वा कल्केन वा लोध्रेण वा चूर्णेन वा वर्णेन वा पद्मेन वा आघर्षन्ति वा प्रघर्षन्ति वा उद्वलन्ति वा उद्वर्तयन्ति वा नो प्राज्ञस्य ।। ९५ ।। सेभिक्खू वा २ से जं. पुण उबस्सयं जाणिज्जा, इह खलु गाहावती वा जाब कम्मकरी वा अण्णमण्णस्स गायं सीओवग उसिणो. उच्छो. पहोयंति वा सिंचंति वा सिणायंति वा नो पन्नस्स जाव नो ठाणं. । ।सूत्र - ९६ ।। स भिक्षुर्वा २ तत्र यत्पुनः प्रतिश्रयं जानीयात् इह खलु गृहपतयो वा यावत् कर्मकर्यो वाऽन्योन्यस्य गात्रं शीतोदकेन वा उष्णोदकेन वा उत्क्षालयन्ति वा प्रधावन्ति प्रक्षालयन्ति वा सिञ्चन्ति वा स्नापयन्ति वा नो प्राज्ञस्य यावन्नो स्थानं विदध्यात् ।।९६।। किञ्च - भिक्खू वा २ से जं. इह खलु गाहावई वा जाव कम्मकरीओ वा निगिणा ठिया निगिणा उल्लीणा मेहुणधम्मं विन्नविंति रहस्सियं वा मंतं मंतंति नो पन्नस्स जाव नो ठाणं वा ३ चेइज्जा ।। सूत्र- ९७ ।। स भिक्षुर्वा २ तत्र यत् पुनर्जानीयात्, तद्यथा - इह खलु गृहपतयो वा कर्मकर्यो वा नग्नाः स्थिताः, नग्ना उपलीनाः प्रच्छन्ना मैथुनधर्मं विज्ञापयन्ति रहस्यं वा मन्त्रं मन्त्रयन्ते नो प्राज्ञस्य यावन्नो स्थानं वा ३ चेतयेत् ।। ९७ ।। अपि च सेभिक्खू बा २ से जं पुण उ. आइन्नसंलिक्खं नो पन्नस्स॰ ।।सूत्र-९८ ।। - आचाराङ्गसूत्रम् ५२ Page #62 -------------------------------------------------------------------------- ________________ स भिक्षुर्वा २ तत्र यत्पुनः जानीयात्, तद्यथा-प्रतिश्रये आकीर्णसंलेख्यं तत्र चित्रभित्तिदर्शनात् स्वाध्यायक्षतिः पूर्वक्रीडितस्मरणं कौतुकादिसंभवश्चेति नो प्राज्ञस्य यावन्नो स्थानादिकं कुर्यात् ।।९८ ।। साम्प्रतं फलकादिसंस्तारकमधिकृत्याह - भिक्खू वा २ अभिकंखिज्जा संथारगं एसित्तए, से जं. संथारगं जाणिज्जा सअंडं जाव ससंताणयं, तहप्पगारं संथारं लाभे संते नो पडि. १ । से भिक्खू वा २ से जं. अप्पंडं जाव अप्पसंताणगं गरुयं तहप्पगारं नो प० २। से भिक्खू वा. अप्पंडं जाव अप्पसंताणगं लहुयं अप्पडिहारियं तह. नो प० ३ । से भिक्खू वा अप्पंडं जाव अप्पसंताणगं लहुअं पारिहारियं नो अहाबद्धं तहप्पगारं लाभे संते नो पडिगाहिज्जा ४ । से भिक्खू वा २ से जं पुण संथारगं जाणिज्जा अप्पंडं जाब अप्पसंताणगं लहुअं पाडिहारिअं अहाबद्धं, तहप्पगारं संथारगं लाभे संते पडिगाहिज्जा ५ ।। सूत्र - ९९ ।। स भिक्षुर्वा २ अभिकाङ्क्षेत् संस्तारकमेषितुम्, तत्र यत् पुनः संस्तारकं जानीयात् साण्डं यावत् ससन्तानकं तथाप्रकारं लाभे सति नो प्रतिगृह्णीयात् संयमविराधनादोषत्वादिति १ । स भिक्षुर्वा २ तत्र यत् अल्पाण्डं यावत् अल्पसन्तानकं गुरुकं, तथाप्रकारं संस्तारकं लाभे सति नो प्रतिगृह्णीयाद्, गुरुत्वात् प्रत्युपेक्षणादावात्मविराधनादोषसंभवादिति २ । स भिक्षुर्वा २ अल्पाण्डं यावत् अल्पसन्तानकं लघुकं अप्रातिहारिकम् अप्रत्यर्पणीयम् । तथाप्रकारं लाभे सति नो प्रतिगृह्णीयाद् अप्रातिहारिकत्वात्तत्परित्यागादिदोषादिति ३ । स भिक्षुर्वा २ अल्पाण्डं यावद् अल्पसंतानकं लघुकं प्रातिहारिकं प्रत्यर्पणीयं नो यथाबद्धं - सम्यग्बद्धं तथाप्रकारं लाभे सति नो प्रतिगृह्णीयाद् अबद्धत्वात्तब्दन्धनादिपलिमन्थदोष इति ४ । स भिक्षुर्वा यत् पुनर्जानीयात्, तद्यथा - अल्पाण्डं यावद् अल्पसन्तानकं लघुकं प्रातिहारिकं यथाबद्धं तथाप्रकारं लाभे सति प्रतिगृह्णीयात् ५ ।। ९९ ।। साम्प्रतं संस्तारकमुद्दिश्याभिग्रहविशेषानाह इच्चेयाइं आयतणाइं उबाइक्कम्म अह भिक्खू जाणिज्जा इमाहिं चउहिं पतिमाहिं संथारगं एसित्तए, तत्थ खलु इमा पढमा पडिमा से भिक्खू वा २ उद्दिसिय २ संथारगं जाइज्जा, तंजहा - इक्कडं वा कठिणं वा जंतुयं वा परगं वा मोरगं वा तणगं वा सोरगं वा कुसं वा कुच्चगं वा पिप्पलगं वा पलालगं वा, से पुव्वामेव आलोइज्जा आउसोति वा भ. ! वाहिसि मे इत्तो अन्नयरं संथारगं? तह. संथारगं सयं वा णं जाइज्जा परो वा बेज्जा फासुयं एसणिज्जं जान पडि., पढमा पडिमा । सूत्र- १०० ।। इत्येतानि आयतनानि कर्मबन्धस्थानानि उपातिक्रम्य परिहृत्य - अथ भिक्षुर्जानीयात् - एताभिश्चतसृभिः प्रतिमाभिः अभिग्रहविशेषैः संस्तारकमेषितुम् ताश्चेमाः - उद्दिष्ट १ प्रेक्ष्य २ तस्यैव ३ यथासंस्तृतरूपा ४। आस्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रहः उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तर्गतानां तु चतस्त्रोऽपि कल्पन्त इति । तत्र खलु इमा प्रथमा प्रतिमा - स भिक्षुर्वा २ उद्दिश्योद्दिश्य इक्कडादीनामन्यतमद् ग्रहीष्यामि नेतरदिति उद्दिश्योद्दिश्य संस्तारकं याचेत्, तद्यथा - इक्कडं वा आचाराङ्गसूत्रम् ५३ Page #63 -------------------------------------------------------------------------- ________________ कठिनं वंशकटादिनिष्पन्नं वा जन्तुकं तृणविशेषपन्नं वा परकं येन तृणविशेषेण पुष्पाणि ग्रथ्यन्ते वा निष्पोरकं मयूरपिच्छनिष्पन्नं वा तृणकं वा सोरकं तृणविशेषनिष्पन्नं वा कुशं वा कूर्बकं येन कूर्चकाः क्रियन्ते तन्निष्पन्नं वा पिप्पलकं वा पलालकं वा स पूर्वमेवाऽऽलोकयेत्। आलोक्य चैवं ब्रूयात्-आयुष्मन्! इति वा भगिनि! इति वा दास्यसि मह्यम् इतः अन्यतरं संस्तारकं ? तथाप्रकारं संस्तारकं स्वयं वा याचेत परो वा दद्यात्प्रासुकम् एषणीयं यावत् प्रतिगृह्णीयात्। एते चैवंभूताः संस्तारका अनूपदेशेऽनुज्ञाता जलप्रचुरदेशे सार्द्रभूम्यन्तरणार्थम् इति प्रथमा प्रतिमा ।।१००।। साम्प्रतं द्वितीयाद्याः प्रतिमाः प्रतिपादयन्नाह - अहावरा बुच्चा परिमा-से भिक्खूवा २ पेहाए संथारगंजाइज्जा, तंजहा-गाहावई वा कम्मकरिंवासे पुब्बामेव आलोहज्जा-आउ.! भइ.! वाहिसिमे? जावपडिगाहिज्जा, बुच्चा पउिमा २। अहावरा तच्चा परिमा-से भिक्खू वा २ जस्सुवस्सए संवसिज्जा जे तत्थ अहासमन्नागए, तंजहा-इक्कडे इ वा जाव पलाले इ वा तस्स लाभे संवसिज्जा तस्सऽलाभे उक्कुडए वा नेसज्जिए वा विहरिज्जा, तच्चा पडिमा ३ सत्र १०१।। अथाऽपरा द्वितीया प्रतिमा-स भिक्षुर्वा २ प्रेक्ष्य संस्तारकं याचेत्, तद्यथा-गृहपतिं वा कर्मकरी वा स पूर्वमेवाऽऽलोकयेत्। आलोक्य चैतद् ब्रूयात्, तद्यथा-आयुष्मन्! इति वा भगिनि! इति वा दास्यसि मह्यम् ? यावत् प्रतिगृह्णीयात्। इति द्वितीया प्रतिमा २। अथाऽपरा तृतीया प्रतिमा - स भिक्षुर्वा २ यस्य प्रतिश्रये संवसेत् यः संस्तारकस्तत्र यथासमन्वागतः, तद्यथा-इक्कडो वा यावत् पलालो वा तस्य लाभे सति संवसेत् तस्याऽलाभे उत्कटुको वा निषण्णो वा सर्वरात्रं विहरेद् आसीत, इति तृतीया प्रतिमा ३ ।।१०१।। अहावरा चउत्था पडिमा - से भिक्खू वा २ अहासंथमेव संथारगं जाइज्जा, तंजहा-पुठविसिलं वा कट्टसिलं वा अहासंथउमेव, तस्स लाभे संते संवसिज्जा, तस्स अलाभे उक्कुटुए वा २ विहरिज्जा, चउत्था पडिमा ४ ।।सूत्र-१०२।। अथाऽपरा चतुर्थी प्रतिमा-सभिक्षुर्वा २ यथासंस्तृतमेव संस्तारकं याचेत, तद्यथा-पृथिवीशिलां वा काष्ठशिलां वा यथासंस्तृतामेव, तस्य लाभे सति संवसेत्, तस्याऽलाभे उत्कटुको वा २ विहरेद इति चतुर्थी प्रतिमा ४ ।।१०२।। इच्चेयाणं चउण्हं परिमाणं अन्नयरं परिमं पग्विज्जमाणे तं चेव जाव अन्नोऽन्नसमाहीए एवं चणं विहरंति । सूत्र-१०३।। इत्यासां चतसृणां प्रतिमानामन्यतरां प्रतिमां प्रतिपद्यमानः तदेव यावद् अन्योन्यसमाधिना एवं च विहरन्ति अन्यमपरप्रतिमाप्रतिपन्नं साधुन हीलयेद, यतस्ते सर्वे जिनाज्ञया वर्तन्त इतिवदवसेयम् ||१०३।। साम्प्रतं प्रातिहारिकसंस्तारकप्रत्यर्पणे विधिमाह - से भिक्खू वा. अभिकंखिज्जासंथारगंपच्चप्पिणितए, सेजंपुणसंथारगंजाणिज्जा भाचारागसूत्रम् ०३।। Page #64 -------------------------------------------------------------------------- ________________ सअंबंजाव ससंताणयं तहप्प. संथारगंनो पच्चप्पिणिज्जा ।।सूत्र-१०४।। सभिक्षुर्वाऽभिकाक्षेत् संस्तारकं प्रत्यर्पयितुं, स यं पुनः संस्तारकं जानीयात् साण्डं यावत् ससन्तानकं तथाप्रकारं संस्तारकं जीवविराधनासम्भवाद् न प्रत्यर्पयेत् ।।१०४।। किन से भिक्खू अभिकंखिज्जा सं. से जं. अप्पंडं. तहप्पगारं. संथारगं. पडिलेहिय २ पम. २ आयाविय २ विहुणिय २ तओसंजयामेव पच्चप्पिणिज्जा ।।सूत्र-१०५।। स भिक्षुर्वाऽभिकाक्षेत् संस्तारकं प्रत्यर्पयितुं, स यं पुनः संस्तारकं अल्पाण्डं यावत् अल्पसन्तानकं तथाप्रकारं संस्तारकं प्रत्युपेक्ष्य २ प्रमृज्य २ आतापय्य २ विधूय २ ततः संयत एव प्रत्यर्पयेत् ।।१०५।। साम्प्रतं वसतौ वसतां विधिमधिकृत्याह - से भिक्खूवार समाणे वावसमाणे वागामाणुगामं दूरज्जमाणेवा पुब्बामेव पन्नस्स उच्चारपासवणभूमि पडिलेहिज्जा, केवली वूया-आयाणमेयं अपग्लेिहियाए उच्चारपासवणभूमीए, सेभिक्खूबा २ राओवा वियाले वा उच्चारपासवणंपरिट्टवेमाणे पयलिज्ज बा२, सेतत्थ पयलमाणेवार हत्थंवा पायं वाजावलूसेज्ज बापाणाणिवा ४ ववरोविज्जा, अह भिक्खूणं पु. जं पुवामेव पन्नस्स उ. भूमि पडिलहिज्जा । सूत्र-१०६ ।। स भिक्षुर्वा २ समानो साम्भोगिको भवेद वा शब्दाद् असाम्भोगिको वा कारणमाश्रित्यस्थिरवासमभ्युपगतो वा वसन वास्तव्यो वा अन्यतः समागतो वा भवेत् नवकल्पादिविहारक्रमेण विहरन वा ग्रामानुग्रामं द्रवन् गच्छन् वा पूर्वमेव प्राज्ञ उच्चारप्रस्रवणभूमिं प्रत्युपेक्षेत, केवली ब्रूयात् - आदानमेतत् अप्रत्युपेक्षितायां उच्चारप्रस्रवणभूम्यां स भिक्षुर्वा २ रात्रौ वा विकाले वा उच्चारप्रस्रवणं परिष्ठापयन प्रचलेद्वा पतेद्वा, स तत्र प्रचलन वा पतन् वा हस्तं वा पादं वा यावद् लूषयेद्वा विनाशयेद्वा प्राणिणो वा ४ व्यपरोपयेद हिंस्याद, अथ भिक्षुः पुनर्यत् समाचार्येषा, यदुत-विकाले सन्ध्यायां पूर्वमेव प्राज्ञ उच्चारप्रस्रवणभूमिं प्रत्युपेक्षेत ।।१०६।। साम्प्रतं संस्तारकभूमिमधिकृत्याह - सेभिक्खवा२ अभिकंखिज्जासिज्जासंथारगभूमिपडिलेहित्तए, नन्नत्थआयरिएण वा उ. जाव गणावच्छेएण वा बालेण वा बुड्वेण वा सेहेण वा गिलाणेम वा आएसेण वा अंतेण वामझेण वा समेण वा विसमेण वा पवाएणवा निवाएण वा, तओसंजयामेव पडिलेहिय २पमज्जिय र तओसंजयामेव बहुफासुयं सिज्जासंथारगंसंथरिज्जा ।।सूत्र-१०७।। सभिक्षुर्वा २ अभिकाक्षेत् शय्यासंस्तारकभूमिं प्रत्युपेक्षितुम, अन्यत्र आचार्येण वा उपाध्यायेन वा यावद् गणावच्छेदकेन वा बालेन वा वृद्धेन वा शैक्षेण वा ग्लानेन वा आदेशेन वाऽन्ते वा मध्ये वा समे वा विषमे वा प्रवाते वा निवाते वा स्वीकृतां भूमि मुक्त्वाऽन्यां ततः संयत एव प्रत्युपेक्ष्य २ प्रमृज्य २ ततः संयत एव बहुप्रासुकं शय्यासंस्तारकं संस्तरेत् ।।१०७।। भाचारागसूत्रम् ५५ Page #65 -------------------------------------------------------------------------- ________________ इदानीं शयनविधिमधिकृत्याह - से भिक्खूवार बहु संथरिता अभिकंखिज्जा बहुफासुए सिज्जासंधारए दुरुहित्तए। सेभिक्खू बहु. दुरुहमाणेपुवामेव ससीसोवरियंकायं पाए यपमज्जियरतओसंजयामेव बहु. दुरुहिता तओ संजयामेव बहु सइज्जासूत्र-१०८।। स भिक्षुर्वा बहुप्रासुकं शय्यासंस्तारकं संस्तीर्य अभिकाक्षेद बासुकं शय्यासंस्तारकमारोढुम्, स भिक्षुर्वा २ बहुप्रासुकं शय्यासंस्तारकमारोहन पूर्वमेव स्वशीर्षोपरि कायं पादौ च प्रमृज्य २ ततः संयत एव बहुप्रासुकं शय्यासंस्तारकमारुह्य ततः संयत एव बहुप्रासुके शय्यासंस्तारके शयीत ||१०८।। - इदानीं सुप्तविधिमधिकृत्याह से भिक्खूवार बन सयमाणे नोअन्नमन्नस्स हत्येण हत्थं पाएणपायंकाएण कार्य आसाइज्जा, से अणासायमाणेतओसंजयामेव वा सइज्जा।से मिक्खूबा. उस्सासमाणे वा नीसासमाणे वा कासमाणे वाछीयमाणे वा जंभायमाणे वा उडाए वा वायनिसग्गं वा करेमाणे पुब्बामेव आसयं वा पोसयं वा पाणिणा परिपेहितातओ संजयामेव ऊससिज्जा वाजाव वायनिसग्गंवा करेज्जा । सूत्र-१०९।। . स भिक्षुर्वा २ बहुप्रासुके शय्यासंस्तारके शयानो नाऽन्योन्यस्य हस्तेन हस्तं पादेन पादं कायेन कायम आसादयेत् संस्पृशेत्। सोऽनासादयन् ततः संयत एव बहुप्रासुके शय्यासंस्तारके शयीत, स भिक्षुर्वा उच्छ्वसन वा निश्वसन वा कासमानो वा क्षुवन् वा जृम्भाणो वोद्गारयन् वा वातनिसर्ग वा कुर्वाणः पूर्वमेवाऽऽस्यं वाऽधिष्ठानम् अपानदेशे वा पाणिना परिपिधाय ततः संयत एवोच्छ्वस्याद् वा यावद् वातनिसर्ग वा कुर्यात् ।।१०९।। साम्प्रतं सामान्येन शय्यामङ्गीकृत्याह - सेभिक्खूवार समावेगया सिज्जा भविज्जा विसमावेगया सि. पवाया के निवाया के ससरक्खा के अप्पससरक्खावे. सर्वसमसगावेगया अप्पदंसमसगा. सपरिसागके. अपरिसागा. सउवसग्गा के निरुवसग्गा के तहप्पगाराहि सिज्जाहिं संविज्जमाणाहिं पग्गहियतरागं विहारं विहरिज्जा, नो किंचिवि गिलाइज्जा, एवं खल. जसबढेहिं सहिए सया जए तिमि सत्र-११०।। । सभिक्षुर्वा २ समा वा एकदाशय्या भवेद विषमा वा एकदा शय्या भवेत् प्रवाता वैकदा निवाता वैकदा सरजस्का वैकदा अल्परजस्का वैकदा सदंशमशका वैकदाऽल्पदंशमशका वैकदा सपरिशाटा वैकदाऽपरिशाटा वैकदा सोपसर्गा वैकदा निरुपसर्गा वैकदा भवेत् तथाप्रकारासु शय्यासु सविद्यमानासु प्रगृहीततरं प्रकर्षणाऽभ्युपगतं विहारं विहरेत् समचित्तोऽधिवसेद्, न किञ्चिदपि ग्लायेद् न विप्रियादिक कुर्याद, एवं खलु तस्य भिक्षोः सामग्र्यं यत् सर्वार्थः सहितः सदा यतेतेति ब्रवीमि ।।११०।। || द्वितीयमध्ययनं समाप्तम् ।। आचाराङ्गसूत्रम् ५६ Page #66 -------------------------------------------------------------------------- ________________ अथ तृतीयमीर्याध्ययनम् साम्प्रतं तृतीयमारभ्यते, इहाद्येऽध्ययने पिण्डः प्रतिपादितः, स च वसतौ भोक्तव्य इति देतीयेऽध्ययने वसतिः प्रतिपादिता, साम्प्रतं तयोरन्वेषणार्थं गमनं विधेयं, तच्च यदा यथा विधेयं यथा च न विधेयमित्येतत्प्रतिपाद्यम्, इत्यस्याध्ययनस्य सूत्रमुच्चारणीयं, तच्चेदम् - अन्भुवगए खलु वासावासे अभिपुवढे बहवे पाणा अभिसंभूया बहवे बीया अहणाभिन्ना अंतरा से मग्गा बहुपाणा बहुवीया जाव ससंताणगा अणभिक्कंता पंथा नो विनाया मग्गा सेवं नच्चा नोगामाणुगामंदूइज्जिज्जा, तओ संजयामेव वासावासं उवल्लिइज्जा ।।सूत्र१११॥ ___ अभ्युपगते वर्षावासे अभिप्रवृष्टे च पयोमुचि मेघे, तत्र साधुनां सामाचार्येवैषा, यदुतनिर्व्याघातेनाप्राप्त एवाषाढचतुर्मासके तृणफलकडगलकभस्ममात्रकादिपरिग्रहः कार्यो यतो जातायां वृष्टौ बहवः प्राणिनोऽभिसंभूताः प्रादुर्भूताः बहूनि बीजानि अधुनाभिन्नानि अभिनवाऽङ्कुरितानि, अन्तरा तस्य साधोर्मार्गा बहुप्राणिनो बहुबीजा यावत् ससन्तानकाः, अनभिक्रान्ताश्च पन्थानः अतएव न विज्ञाता मार्गाः, स एवं ज्ञात्वा न ग्रामानुग्रामं द्रवेद् गच्छेद, ततः संयत एव वर्षावासमुपलीयेत वसेत्-कुर्याद् यथावसरप्राप्तायां वसतौ ।।१११।। एतदपवादार्थमाह - से भिक्खूवा र सेजं. गाम वा जाव रायहाणिंवा इमंसिखलु गामंसि वा जावराय. नो महई विहारभूमी नो महई वियारभूमी नो सुलभे पीठफलगसिज्जासंथारगे नो सुलभे फासए उंछे अहेसणिज्जेजत्थबहवेसमण. वणीमगा उवागया उवागमिस्संतिय अच्चाइन्ना वित्ती नो पन्नस्स निक्खमणे जाव चिंताए, सेवं नच्चा तहप्पगारं गाम वा नगरं वा जाव रायहाणिं वा नो वासावासं उवल्लिइज्जा।से भि. से जं. गामं वा जाव राय इमंसि खलु गामंसि वा जाव महई विहारभूमी महई वियार. सुलभेजत्थ पीठ ४ सुलभे फा. नो जत्थ बहवेसमण उवागमिस्संतिवाअप्पाइन्ना वित्तीजावरायहाणिंवा तओसंजयामेव वासावासं उवल्लिइज्जा ।।सूत्र-११२।। स भिक्षुर्वा २ यत् पुनरेवं जानीयात्, तद्यथा-ग्रामं वा यावद् राजधानी वाऽस्मिन् खलु ग्रामे वा यावद् राजधान्यां न विद्यते महती विहारभूमिः स्वाध्यायभूमिः न महती विचारभूमिः बहिर्गमनभूमिः न सुलभानि पीठफलकशय्यासंस्तारकादीनि, न सुलभः प्रासुक उञ्छः पिण्डपातो यथैषणीयः, यत्र च बहवः श्रमणवनीपका उपागता उपागमिष्यन्ति च अत्याकीर्णा वृत्तिः भिक्षाटनादिरूपा, अत एव न प्राज्ञस्य निष्क्रमणं यावच्चिन्तनादेः स्वाध्यायादेः क्रिया निरुपद्रवाः सम्भवन्ति, स साधुः एवं ज्ञात्वा तथाप्रकारे ग्रामे वा नगरे वा यावद् राजधान्यां वा न वर्षावासमुपलीयेत। स भिक्षुर्वा यद् ग्रामं वा यावद् राजधानी वा जानीयात्, तद्यथा अस्मिन् खलु ग्रामे वा यावन महती विहारभूमिमहती विचारभूमिः, आचारागसूत्रम् ५७ Page #67 -------------------------------------------------------------------------- ________________ सुलभानि यत्र पीठफलकशय्यासंस्तारकादीनि, सुलभः प्रासुक उञ्छो यथैषणीय, न च यत्र बहवः श्रमणादयो उपायाता उपागमिष्यन्ति वा अल्पाकीर्णा च वृत्तिर्यावद् राजधान्यां वा ततः संयत एव वर्षावासमुपलीयेत वर्षाकालं कुर्यादिति ।।११२।। - - साम्प्रतं गतेऽपि वर्षाकाले यदा तथा च गन्तव्यं तदधिकृत्याह - अह पुणेवं जाणिज्जा - चत्तारि मासा वासावासाणं वीइक्कंता हेमंताण य पंचदसरायकप्पे परिपुसिए, अंतरा से मग्गे बहुपाणाजाव ससंताणगानो जत्थबहवे जाव उवागमिस्संति, सेवं नच्चा नो गामाणुगामं दूइज्जिज्जा। अह पुणेवं जाणिज्जा चत्तारि मासा. कप्पे परिवुसिए, अंतरा से मग्गे अपंडा जाव असंताणगा बहवे जत्थ समण. उवागमिस्संति, सेवं नच्चा तओसंजयामेव. दूइज्जिज्जा ।।सूत्र-११३।। ___ अथ पुनरेवं जानीयात् - चत्वारोमासा वर्षावासस्य व्यतिक्रान्ताः, तत्रोत्सर्गतो यदि न वृष्टिस्ततः प्रतिपद्येवाऽन्यत्र गत्वा पारणकं विधेयम्, अथ वृष्टिस्ततो हेमन्तस्य च पञ्चदशरात्रकल्पे पर्युषिते पञ्चसु वा दशसुवा दिनेसु गतेषु गमनं विधेयं, तथापि अन्तरा तत्र मार्गा बहुप्राणिनो यावत् ससन्तानका न च यत्र बहवः श्रमणब्राह्मणादयो यावद् उपागमिष्यन्ति वा स एवं ज्ञात्वा नो ग्रामानुग्रामं द्रवेद विहरेत् किन्तु समस्तमेव मार्गशिरः यावत्तत्रैव तिष्ठेत् तत ऊर्ध्वं यथा तथाऽस्तु न तिष्ठेत् । एतद्विपर्ययसूत्रमाह - अथ पुनरेवं जानीयात् - चत्वारो मासा वर्षावासस्य व्यतिक्रान्ता हेमन्तस्य च पञ्चदशरात्रकल्पे पर्युषिते, अन्तरा तत्र मार्गा अल्पाऽण्डा यावद् असन्तानका बहवो यत्र श्रमणब्राह्मणादय उपागमिष्यन्ति, स एवं ज्ञात्वा ततः संयत एव ग्रामानुग्रामं द्रवेत् ।।११३।। इदानीं मार्गयतनामधिकृत्याह - से भिक्खू वा २ गामाणुगामं दूइज्जमाणे पुरओ जुगमायाए पेहमाणे वट्टण तसे पाणे उद्धटु पादं रीइज्जा साहट्ट पायं रीइज्जा वितिरिच्छं वा कट्ट पायं रीइज्जो, सह परक्कमे संजयामेव परिक्कमिज्जा, नो उज्जुयंगच्छिज्जा, तओसंजयामेव गामाणुगाम दूहज्जिज्जा। से भिक्खू वा. गामा. दूइज्जमाणे अंतरासे पाणाणि वा बी. हरि. उदए वा मट्टिया वा अविद्धत्थे. सह परक्कमे जाव नो उज्जुयं गच्छिज्जा, तओ संजया. गामा. दूहज्जिज्जा ।।सूत्र-११४।। स भिक्षुर्वा २ गामानुग्रामं द्रवन् अग्रतो युगमात्रं प्रेक्षमाणो दृष्ट्वा त्रसान् प्राणिन उद्धृत्य पादम रीयेद अग्रतलेन गच्छेद , संहृत्य पादं रीयेत् पार्णिकया गच्छेद वितिरश्चीनं वा कृत्वा पादं रियेत् । अयं चान्यमार्गाभावे विधिः । सति परक्रमे अन्यमार्गे संयत एव तेन पथा पराक्रमेद् गच्छेत्, न ऋजुना पथा गच्छेत्, ततः संयत एव ग्रामानुग्रामं द्रवेत्। स भिक्षुर्वा ग्रामानुग्रामं द्रवन् अन्तरा तत्र प्राणिनो वा बीजानि वा हरितानि वा उदकं वा मृत्तिका वाऽविध्वस्ता स्यात् सति परक्रमे यावन्नो ऋजुना गच्छेत्, ततः संयत एव ग्रामानुग्रामं द्रवेत् ।।११४।। अपि च - आचारागसूत्रम् Page #68 -------------------------------------------------------------------------- ________________ भिक्खू वा २ गामा. वृहज्जमाणे अंतरा से विरूवरूवाणि पच्चंतिगाणि वस्सुगाययणाणि मिलक्खूणि अणारियाणि दुस्सन्नप्पाणि दुप्पन्नवणिज्जाणि अकालपडिवोहीणि अकालपरिभोईणि सइ लाठे विहाराए संथरमाणेहिं जाणवएहिं नो विहारवटियाए पवज्जिज्जा गमणाए, केवली बूया आयाणमेयं, तेणं वाला अयं तेणे, अयं उत्थरए, अयं ततो आगएतिकट्टतं भिक्खू अक्कोसिज्ज वा जाव उद्दविज्ज वा वत्थं प. कं. पाय. अच्छिंविज्ज वा भिंविज्ज वा अवहरिज्ज वा परिट्ठविज्ज वा, अह भिक्खूणं पु. जंतहप्पगाराई विरू. पच्चंतियाणि वस्सुगा. जाव विहारवतियाए नोपवज्जिज्ज वा गमणाए, तओ संजया. गा. वू. ।।सूत्र-११५।। __ भिक्षुर्वा २ ग्रामानुग्रामं द्रवन अन्तरा तत्र यदि विरूपरूपाणि विविधानि प्रात्यन्तिकानि म्लेच्छमण्डलानि दस्युकाऽऽयतनानि चौराणां स्थानानि म्लेच्छानि म्लेच्छप्रधानानि अनार्याणि दुःसंज्ञप्यानि दुःप्रज्ञापनीयानि अकालप्रतिबोधीनिरात्रादावपि मृगयादौ गमनसम्भवाद अकालपरिभोजीनि सन्ति तदा सतिलाढे आर्यदेशविशेषे विहारस्थाने वा विहाराय सत्सु अन्येषु चजनपदेषु नो विहारप्रतिज्ञया तेषु म्लेच्छस्थानेषु प्रपद्येत गमनाय, केवली ब्रूयात्, आदानमेतत् - ते च बालाः अज्ञाः एवमूचुः - अयं स्तेनः, अयमुपचरकः चरोऽयं ततः - अस्मच्छत्रुग्रामाद् आगत इति कृत्वा तं भिक्षुमाक्रोशेयुर्वा यावद उपद्रवेयुर्वा वस्त्रं वा पात्रं वा कम्बलं वा पादप्रोञ्छनं वाऽऽच्छिन्धुर्वा भिन्धुर्वाऽ-पहरेयुर्वा परिष्ठापयेयुर्वा । अथ भिक्षुः पुनर्यत् तथाप्रकाराणि विरूपरूपाणि प्रात्यन्तिकानि दस्युकाऽऽ-यतनानि यावद विहारप्रतिज्ञया नो प्रपद्येत वा गमनाय, ततस्तानि परिहरन् संयत एव ग्रामानुग्रामं द्रवेत् ।।११५।। तथा से भिक्खू वा २ हज्जमाणे अंतरासे अरायाणिवा गणरायाणिवा जुवरायाणिवा दोरज्जाणि वा वेरज्जाणि वा विरुद्धरज्जाणि वा सइ लाठे विहाराए संय. जण. नो विहारवटियाए., केवलीवूया-आयाणमेयं, तेणं वाला. तंचेवजाव गमणाए तओसं. गा. दू. सूत्र-११६ ।। स भिक्षुर्वा २ द्रवन् यत्पुनरेवं जानीयाद् - अन्तरा तस्य अराजानि यत्र राजा मृतस्तानि स्थानानि वा गणराजानि सामन्तो वा सेनापतिर्वा राजा यत्र वा युवराजानि नाद्यापि भवति राज्याभिषेको यत्र वा द्विराज्यानि द्वे राज्ये यत्र वा वैराज्यानि राज्ञि विरक्ताः प्रधानादयो यत्र वा विरुद्धराज्यानि वैरिराज्यं यत्र वा सति लाढे यापनीये विहाराय सत्सु जनपदेषु नो विहारप्रतिज्ञया प्रतिपद्येत गमनाय, केवली ब्रूयाद - आदानमेतत्, तेच बालास्तदेव यथाऽनन्तरसूत्रे यावद गमनाय ततः संयतो ग्रामानुग्राम द्रवेत् ।।११६|| किञ्च - से भिक्खू वा २ गा. दूइज्जमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा एगाहेण वा दुवाहेण वा तिआहेण वाचउआहेण वा पंचाहेण वा पाउणिज्जानोपाउणिज्ज वा तहप्पगारं विहं अणेगाहगमणिज्जं सइ लाठे जाव गमणाए, केवली बूया-आयाणमेयं, भाचारागसूत्रम् Page #69 -------------------------------------------------------------------------- ________________ अंतरा से वासे सिया पाणेसुवा पणएसुवा बीएसुवा हरि. उव. मट्टियाए वा अद्धित्थाए, अह भिक्खू तह. अणेगाह. जाव नो पव., तओ सं. गा. दू. ।।सूत्र-११७।। .... स भिक्षुर्वा २ ग्रामानुग्रामं द्रवन अन्तरा तत्र विहम् अटवीप्रायो मार्गः स्यात्, स यत्पुनर्विहं जानीयात, तद्यथा- एकाहेन वा ट्यहेन वा त्र्यहेण वा चतुरहेण वा पञ्चाहेन वा प्रापणीयं वा न प्रापणीयं वा तथाप्रकारं विहम् अनेकाहगमनीयं बहुदिनगमनीयं सति लाढे सत्यन्यस्मिन् यापनीये विहारस्थाने विहारे तेन विहेन विहारप्रतिज्ञया नो प्रतिपद्येत यावद् गमनाय, केवली ब्रूयाद् - आदानमेतद् - अन्तरा तत्र वृष्टिः स्यात् तथा च सत्सु प्राणिषु वा पनकेषु वा बीजेषु वा हरितेषु वा उदके वा मृत्तिकायां वा अविध्वस्तायाम् अपरिणतायां संयमाऽऽत्मविराधने स्यातामिति, अथ भिक्षुर्यत् पुनर्जानीयात्, तद्यथा- तथाप्रकारं विहम् अनेकाहगमनीयं यावन्नो प्रपद्येत, ततः संयत एव ग्रामानुग्राम द्रवेत् ।।११७।। साम्प्रतं नौगमनविधिमधिकृत्याह से भिक्खु २ गामा दूइज्जिज्जा. अंतरा से नावासंतारिने उदए सिया, से जंपुण नावं जाणिज्जा असंजए अभिक्खुपडियाए किणिज्ज वा पामिच्चेज्ज वा नावाए वा नावं परिणाम कट्ट थलाओवा नावं जलंसि ओगाहिज्जाजलाओवा नावंथलंसि उक्कसिज्जा पुण्णं वा नावं उस्सिंचिज्जा सन्नं वा नावं उप्पीलाविज्जा तहप्पगारं नावं उबुगामिणिं वा अहेगा. तिरियगामि. परं जोयणमेराए अद्धजोयणमेराए अप्पतरे वा भुज्जतरे वा नो दूलहिज्जा गमणाए। सेभिक्खूवा २ पुब्बामेव तिरिच्छसंपाइमं नावं जाणिज्जा, जाणिता से तमायाए एगंतमवक्कमिज्जा २ भण्डगंपग्लेिहिज्जा २ एगओ भोयणभंडगं करिज्जा २ससीसोवरियं कायं पाए पमज्जिज्जा सागारं भत्तं पच्चक्खाइज्जा, एगं पायंजले किच्चा एगं पायं थले किच्चा तओ सं. नावं दूलहिज्जा २ |सूत्र-११८।। सभिक्षुर्वा २ ग्रामानुग्रामं द्रवन यत्पुनरेवं जानीयात् - अन्तरा तत्र नौसन्तार्यमुदकं स्यात्, स यां पुनर्नावं चैवंभूतां जानीयात् तद्यथा - असंयतश्च तां भिक्षुप्रतिज्ञया क्रीणीयाद् वा उच्छिन्द्याद् वा नावा वा नावं परिणामं कृत्वा परिवर्तयित्वा स्थलाद वा जलेऽवगाहयेत, जलाद्वा नावं स्थले उत्कर्षत, पूर्णां वा नावमुत्सिचेत्, सन्नां वा नावमुत्प्लावयेद उत्खनेत तथाप्रकारां नावमूर्ध्वगामिनी श्रोतःप्रतिकूलगामिनी वाऽधोगामिनी श्रोतोऽमुकूलगामिनी तिर्यग्गामिनीम् एकस्मात्तटादपरतटगामिनी परं योजनमर्यादाया अर्धयोजनमर्यादाया अल्पतरे अनुज्ञाप्य वा भूयस्तरे योजनात् परेण उदके नाऽऽरोहेद् गमनाय । स भिक्षुर्वा २ पूर्वमेव तिरीश्चनसंपातिमां नावं जानीयात्, अनेन ऊर्ध्वाऽधोगामिन्योनिषेधः संभाव्यते ज्ञात्वा स तं गृहस्थम् आदाय अनुज्ञाप्य एकान्तम् अपक्राम्येद् अपक्रम्य च भाण्डकं प्रत्युपेक्ष्य एकतो भोजनभाण्डकं कुर्यात् कृत्वा सशीर्षोपरिकं कायं पादौ च प्रमृज्यावप्रमृज्य च साकारं भक्तं प्रत्याचक्षीत् ‘एगो मे सासओ अप्पा' इत्यादिना उपकरणशरीरादि व्युत्सृजेत्। इयं यतनाऽत्र - यत्र नौसंतार्यं ततः प्रदेशात् यदि द्वाभ्यां योजनाभ्यां परिरयेण स्थलपथेन गम्यते आचारागसूत्रम् ६० Page #70 -------------------------------------------------------------------------- ________________ तदा तेन पथा गच्छतु मा नावा । अथ असति परिरये, सति वा स्तेनादिदोषदुष्टे तर्हि व्यर्धन योजनेन संघट्टेन गच्छतु मा नावा। संघट्टो नाम पादतलादारभ्य यावद् जनार्धजलं । अथ तत्रापि त एव दोषास्तदा योजनेन लेपेन गच्छतु मा नावा। लेपो नाम जङ्घार्धादारभ्य यावन् नाभिदघ्नं जलं । अथ नास्ति लेपः सति वा दोषयुक्तस्तर्हि अर्धयोजनेन लेपोपरिकेन गच्छतु मा नावा। लेपोपरि नाम नाभ्युपरिजलं यावन्नासा नब्रुडति तत् स्ताधं यत्र च नासा ब्रुडति तदस्ताधं तत्रापि स्ताधेन गच्छतु माऽस्ताधेन । अथ तस्मिन्नपि असति सति वा दोषदुष्टे तदा नावा गच्छतु।।११८।। इदानीं कारणजाते नावारोहणविधिमाह - से भिक्खूवार नावंदुरूहमाणेनो नावाओ पुरओदुरूहिज्जा, नो नावाओमग्गओ दुरूहिज्जा, नोनावाओमज्झओ दुलहिज्जा, नोवाहाओपगिज्झिय२ अंगुलियाए उदिसिय २ ओणमिय २ उन्नमिय २ निज्झाइज्जा ११ से णं परो नावागओ नावागयं वइज्जा - आउसंतोसमणा!एयंता तुमं नावं उक्कसाहिज्जावा बुक्कसाहिवा खिवाहि वा रज्जूयाए वा गहाय आकसाहि, नो सेतं परिन्नं परिजाणिज्जा, तुसिणीओ उवेहिज्जा २ सेणं परो नावागओ नावाग. वइ. - आउसं. नो संचाएसि तुमं नावं उक्कसित्तए वा ३ रज्जूयाए वा गहाय आकासित्तएवा, आहर एयं नावाए रज्जूयं सयंचेवणं वयं नावं उक्कसिस्सामो वा जाव रज्जूए वा गहाय आकसिस्सामो, नो से तं प. तसि. ३।सेणं प. आउसं. एअंता तुमं नावं आलितेण वापीठएण वा वंसेण वा बलएण वा अवलुएण वा वाहेहि, नो से तं पं. तुसि. ४ । सेणं परो. एयंतातुम नावाए उदयं हत्येण वा पाएण वा मत्तेण वा पडिग्गहेण वा नावाउस्सिंचणेण उस्सिंचाहि, नो से तं. ५/सेणं परो. समणा! एयं तुमं नावाए उतिंगं हत्थेण वा पाएण वा बाहुणा वा ऊरुणा वा उदरेण वासीसेण वा काएण वा उस्सिंचणेण वा चेलेण वा मट्टियाए वा कुसपत्तएण वा कुदिएण वा पिहेहि नो से तं. ६ । से भिक्खूबा २ नावाए उत्तिंगेण उवयं आसवमाणं पेहाए उवरुवरि नावं कज्जलावेमाणिं पेहाए नो परं उवसंकमित्तुएवं व्या-आउसंतोगाहावई! एयं तेनावाए उदयं उत्तिंगेण आसवइ उवरुवरि नावा वा कज्जलावेइ, एयप्पगारं मणं वा वायं वा नो पुरओ कट्ट विहरिज्जा, अप्पुस्सुए अवहिल्लेसे एगंतगएण अप्पाणं विउसेज्जा समाहीए, तओ. सं., नावासंतारिमे य उदए आहारियं रीइज्जा एयं खलु जाव सया जइज्जासि ति बेमि ।।सूत्र-११९।। ।।इरियाए पठमो उद्देसो।। स भिक्षुर्वा २ नावमारोहन नो नावः पुरत आरोहेद अग्रभागं तत्र देवतास्थानमिति यदि वा नावरोहिणां पुरतो नारोहेत, प्रवर्तनाधिकरणसम्भवात् प्रान्तानाम् अमंगलम् इति कृत्वा वा । नो नाव: पृष्ठत आरोहेद पृष्ठतो निर्यामकस्थानमिति । नो नावो मध्यत आरोहेद मध्यतः कूपकस्थानमिति, तत्र वा चरन्तो भाजनादि विराध्येयुः नो बाहू प्रगृह्य ऊर्वीकृत्य २ अंगुल्या उद्दिश्य २ अवनम्य २ उन्नम्य २ निर्ध्यायेत् - पश्येत् । अथ परः-असंयतो नौगतो नौगतं साधुं वदेत् - आयुष्मन्! श्रमण! भाचाराङ्गसूत्रम् ६१ Page #71 -------------------------------------------------------------------------- ________________ एतां तावत्त्वं नावमुत्कर्षय वा व्युत्कर्षय वा क्षेपय वा रज्ज्वा वा गृहीत्वा आकर्षय, नो स भिक्षुस्तां परिज्ञां प्रार्थनां परिजानीयात्, तूष्णीक उपेक्षेत । अथ परो नौगतो नौगतं वदेत् - आयुष्मन्! श्रमण! यदि न संशक्नोसि त्वं नावमुत्कर्षयितुं वा रज्ज्वा वा गृहीत्वाऽऽकर्षयितुं वा तदा आहर एतां नावो रज्जुं स्वयमेव, वयं च नावमुत्कर्षयिष्यामो वा यावद् रज्ज्वा वा गृहीत्वाऽऽकर्षयिष्यामः, नो स तां परिज्ञां परिजानीयात्, तूष्णीक उपेक्षेत । अथ परो नौगतो नौगतं वदेत् - आयुष्मन्! श्रमण! एनां तावत्त्वं नावं अरित्रेण वा पीठकेन वा वंशेन वा वलकेन येन नौर्वाल्यते दक्षिणं वामं वा तेन वा अवलुकेन नौक्षेपणोपकरणविशेषस्तेन वा वाहय, नो स तां परिज्ञां परिजानीयात् तूष्णीक उपेक्षेत । अथ परो नौगतो नौगतं वदेत् - आयुष्मन! श्रमण! एतत्तावत्त्वं नाव उदकं हस्तेन वा पादेन वा मात्रेण वा पतद्ग्रहेण वा नावुत्सिचनेन सेकपात्रेण वोत्सिन, नो स तां परिज्ञां परिजानीयात्, तुष्णीक उपेक्षेत। अथ परो नौगतो नौगतं वदेत् - आयुष्मन्! श्रमण! एतत्त्वं नाव उत्तिङ्गं रन्ध्रम् हस्तेन वा पादेन वा बाहुना वा ऊरुणा वा उदरेण वा शीर्षण वा कायेन वा उत्सिचनेन वा चेलेन वा मृत्तिकया वा कुशपत्रकेण कुशोदर्यो वा मुञ्जो वा मृत्तिकया सह कुट्यते स कुशपत्रकस्तेन वा कुविन्दकेन छल्लिा वल्को वा मृत्तिकया स कुविदकस्तेन वा पिधेहि, नो स तां परिज्ञां परिजानीयात्, तूष्णीक उपेक्षेत। स भिक्षुर्वा २ नावि उतिङ्गेन उदकम् आश्रवत् प्रेक्ष्य, उपर्युपरि नावं प्लाव्यमानां पूर्यमाणां प्रेक्ष्य, नो परम् उपसंक्रम्य एवं ब्रूयात् - आयुष्मन्! गृहपते! एतत्ते नावि उदकम् उत्तिङ्गेनाऽऽश्रवति नौर्वा प्लाव्यते, पूर्यते एतत्प्रकारं मनो वा वाचं वा नो पुरतः कृत्वा विहरेत, अल्पोत्सुक: अविमनस्क: अबहिर्लेश्यः शरीरोपकरणादौ मूर्छमकुर्वन् एकान्तगतेन आत्मना आत्मानं व्युत्सृजेद् व्यवस्येद्वा समाधिना, ततः संयत एव नौसंतार्ये चोदके यथार्यं विशिष्टाऽध्यवसायः सन् यद्वा परमेष्ठिनमस्कारपरायणः सन रीयेत्, एवं खुल सदा यतस्व इति ब्रवीमि ||११९।। ।। ईर्याऽध्ययने प्रथम उद्देशः ।। ॥ द्वितीय उद्देशकः ।। अधुना द्वितीयः समारभ्यते, इहानन्तरोद्देशके नावि व्यवस्थितस्य विधिरभिहितस्तदिहापि स एवाभिधीयते, इत्यस्योद्देशकस्यादिसूत्रम् - सेणं परोणावा. आउसंतो! समणा. एयं ता तुमं छत्तगंवा जाव चम्मछेयणगं वा गिण्हाहि, एयाणि तुमं विरूवरूवाणि सत्थजायाणिधारेहि, एयंता तुमं दारगंवा पज्जेहि, नोसेतं. सूत्र-१२०।। । अथ परो नौगतो नौगतं वदेत् - आयुष्मन्! श्रमण! एतत्तावत्त्वं छत्रकं वा चर्मच्छेदनकं वा गृहाण, एतानि त्वं विरूपरूपाणि विविधानि शस्त्रजातानि धारय, एनं तावत्त्वं दारकं वा उदकं पायय, नो स तां परिज्ञां प्रार्थनां परिजानीयात्, तूष्णीक उपेक्षेत ।।१२०।। तदकरणे च परः प्रद्विष्ट: सन् यदि नावः प्रक्षिपेत्तत्र यत्कर्तव्यं तदाह - सेणं परो नावागए नावागयं वएज्जा-आउसंतो! एसणं समणे नावाए भंउभारिए भवइ, से णं बाहाए गहाय नावाओ उदगंसि पक्खिविज्जा, एयप्पगारं निग्घोसं सुच्चा आचारागसूत्रम् Page #72 -------------------------------------------------------------------------- ________________ निसम्म से यचीवरधारी सिया खिप्पामेव चीवराणि उब्बेठिज्ज वा निवेठिज्ज वा उप्फेसं वा करिज्जा १। अह. अभिक्कंतकूरकम्मा खलु बाला वाहाहिंगहाय ना. पक्खिविज्जा से पुवामेव वइज्जा-आउसंतो गाहावई! मा मेत्तो बाहाए गहाय नावाओ उदगंसि पक्खिवह, सयं चेव णं अहं नावाओ उदगंसि ओगाहिस्सामि २।से णेवं वयंतं परो सहसा बलसा बालहिंग पक्खिविज्जातंनोसुमणे सिया, नो दुम्मणे सिया, नो उच्चावयं मणं नियंछिज्जा, नो तेसिं वालाणं घायए वहाए समुट्ठिज्जा, अप्पुस्सुए जाव समाहीए तओ सं. उदगंसि पविज्जा ।।सूत्र-१२१।। __स परो नौगतो तत्स्थं साधुमुद्दिश्यापरं नौगतं वदेत् - आयुष्मन्! एषः श्रमणो नावि भाण्डभारितो भाण्डवनिश्चेष्टत्वाद् भारितो - गुरु: भाण्डेन वोपकरणेन गुरुः भवति, तदेनं बाह्वोर्गृहीत्वा नाव उदके प्रक्षिप, एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य स च यदि चीवरधारी स्यात् तदा क्षिप्रमेव चीवराणि असाराणि उद्वेष्टयेद्वा पृथक् कुर्यात् साराणि तु निर्वेष्टयेद्वा सुबद्धानि कुर्यात् यथा सुखेनैव जलं तरति शिरोवेष्टनं वा कुर्यात्, तांश्च धर्मदेशनयाऽनुकूलयेत् । अथ पुनरेवं जानीयात् - अभिक्रान्तक्रूरकर्माणः खलु बाला बाह्वोर्गृहीत्वा नाव उदके प्रक्षिपेयुः, स पूर्वमेव वदेत् - आयुष्मन् ! गाथापते! मा इत बाह्वोर्गृहीत्वा नाव उदके प्रक्षिपत, स्वयं वाऽहं नाव उदकेऽवगाहिष्ये, स एवं वदन्तं परः सहसा बलेन बाह्वोर्गृहीत्वा प्रक्षिपेत्तं, नो सुमनाः स्यात् नो दुर्मनाः स्यात्, नो उच्चावचं मनः न्यञ्छेत् - कुर्यात्, नो तेषां बालानाम् अज्ञानां घातकः सन् वधाय समुत्तिष्ठेत्, अल्पोत्सुको यावत् समाधिना ततः संयत एव उदके प्लवेत ।।१२१।। साम्प्रतमुदकं प्लवमानस्य विधिमाह - __ से भिक्खू वा २ उदगंसि पवमाणे नो हत्थेण हत्थं पाएण पायं काएण कार्य आसाइज्जा, से अणासायणाए अणासायमाणे तओ सं. उदगंसि पविज्जा १। से भिक्खू वा २ उदगंसि पवमाणे नो उम्मुग्गनिमुग्गियंकरिज्जा, मामेयं उदगं कन्नेसु वा अच्छीसुवा नक्कंसिवा मुहंसि वा परियावज्जिज्जा, तओ. संजयामेव उदगंसि पविज्जा २।से भिक्खू वा उदगंसि पवमाणे दुबलियं पाउणिज्जा, खिप्पामेव उवहिं विगिंचिज्ज वा विसोहिज्ज वा, नो चेव णं साइज्जिज्जा ३। अह पु. पारए सिया उदगाओ तीरं पाउणित्तए, तओ संजयामेव उदउल्लेण वा ससणिद्वेण वा कारण उदगतीरे चिट्ठिज्जा ४ । से भिक्खू वा २ उवउल्लं वा२ कायंनो आमज्जिज्जा वाणोपमज्जिज्जा वासंलिहिज्जा वा निल्लिहिज्जा वा उब्बलिज्जा वा उबट्टिज्जा वा आयाविज्ज वा पया. ५। अह पु. विगओवओ मे काए छिन्नसिणेहे काए तहप्पगारं कायं आमज्जिज्ज वापयाविज्जवा, तओसं. गामा. दूइज्जिज्जा ६ ।।सूत्र-१२२।। स भिक्षुर्वा २ उदके प्लवमानो नो हस्तेन हस्त पादेन पादं कायेन कायमासादयेत् संस्पृशेद अप्कायादिसंरक्षणार्थम्, सोऽनासादनया अनासादयन् अस्पृशन ततः संयत एवोदके प्लवेत । स % 3D आचारागसूत्रम् ६३ Page #73 -------------------------------------------------------------------------- ________________ भिक्षुर्वोदके प्लवमानो न उन्मज्जननिमज्जने कुर्यात्, मा एतदुदकं कर्णयोर्वा अक्ष्णोर्वा नासिकायां वा मुखे वा पर्यापद्येत प्रविशेत् ततः संयत एवोदके प्लवेत, अथ भिक्षुर्वा २ उदके प्लक्मानो दौर्बल्यं श्रम प्राप्नुयात् तदा क्षिप्रमेव उपधिं त्यजेत् वा उपधिदेशं विशोधयेद्वा, नैव स्वादयेद् नैवोपधावासक्तो भवेद, अथ पुनः एवं जानीयात्, तद्यथा - सोपधिरेव पारगः स्याम् उदकात्तीरं प्राप्तुं, ततः संयत एव उदकाइँण वा सस्निग्धेन वा कायेन उदकतीरे तिष्ठेत्, तत्र चेर्यापथिकां प्रतिक्रामेत्। स भिक्षुर्वा २ उदकाद्रं वा सस्निग्धं वा कायं नो आमृज्याद् वा नो प्रमृज्यादा संलिखेद्वा निर्लिखेद्वा उद्वलेद्वा उद्वर्तयेद्वा आतापयेद्वा प्रतापयेद्वा । नवरमत्रेयं सामाचारी - यदुतोदका, वस्त्रं तत् स्वत एव यावन् निष्पगलं भवति तावदुकतीरे एव स्थेयम्, अथ चौरादिभयाद्गमनं स्यात्ततः प्रलम्बमानं कायेनास्पृशता नेयमिति। अथ पुनरेवं जानीयाद् विगतोदको मे कायः, छिन्नस्नेहः कायः, तथाप्रकारं कायं आमृज्यादा प्रमृज्याद्वा, ततः संयत एव ग्रामानुग्रामं द्रवेत् ।।१२२।। तथा - __से भिक्खूवा २ गामाणुगामं दूइज्जमाणे नोपरेहिंसद्धिं परिजयविय र गामा. दूर, तओ. सं. गामा. दूर. ।।सूत्र-१२३।। स भिक्षुर्वा २ ग्रामानुग्रामं द्रवन् गच्छन् नो परैः सार्धं परिजप्य भृशमुल्लापं कुर्वन् २ ग्रामानुग्राम द्रवेद युगपदुपयोगद्वयाभावेनेर्यासमितिभङ्गप्रसङ्गात्।।१२३।। इदानीं जङ्घासंतरणविधिमाह - से भिक्खू वा २ गामा. दू. अंतरा से जंघासंतारिने उदगे सिया, से पुवामेव ससीसोवरियं कायं पाए य पमजिज्जा २ एगं पायं जले किच्चा एगं पाय थले किच्चा तओसं. उदगंसि आहारियंरीएज्जा १ासे भि. आहारियंरीयमाणे नोहत्येण हत्थंजाब अणासायमाणे तओ संजयामेव जंघासंतारिमे उदए अहारियं रीएज्जा शसे भिक्खू वा २ जंघासंतारिमे उदए अहारियं रीयमाणे नो सायावग्यिाए नो परिवाहवग्यिाए महइमहालयंसि उदयंसिकायं विउस्सिज्जा, तओसंजयामेवजंघासंतारिमे उदए अहारिय रीएज्जा३। अह पुण एवं जाणिज्जापारएसिया उदगाओतीरंपाउणितएतओसंजयामेव उवउल्लेण वा २ कारण रगतीरए चिट्ठिज्जा ४ासे भि. उवउल्लं वा कार्यससि. कायंनो आमज्जिज्ज वानो. ५। अह पु. विगओवए मेकाए छिन्नसिणेहे तहप्पगारं कार्य आमज्जिज्ज वा. पयाविज्ज वा, तओ सं. गामा. दूह. ।।सूत्र-१२४।। __स भिक्षुर्वा २ ग्रामानुग्रामं द्रवन् पुनरेवं जानीयात्, तद्यथा-अन्तरा तत्र जासंतार्यमुदकं, जानुदघ्नादिकं जलं स्यात् तदा स पूर्वमेव सशीर्षापरिकं कायं पादौ च प्रमृज्यात्, प्रमृज्य च एकं पादं जले कृत्वा एक पादं च स्थले आकाशे कृत्वा ततः संयत एव जङ्घासंतार्ये उदके यथाऽऽयं यथा ऋजु भवति तथा रीयेत गच्छेत् । स भिक्षुर्वा यथार्य रीयमाणो नो हस्तेन हस्तं यावद् अनासादान अस्पृश्यन् ततः संयत एव जङ्घासंतार्ये उदके रीयेत । स भिक्षुर्वा जासंतार्ये उदके यथार्य रीयमाणो नो सातप्रतिज्ञया सुखप्रतिज्ञया नो परिदाहप्रतिज्ञया संतापप्रतिज्ञया महति महालये महाश्रये - आचारागसूत्रम् ६४ Page #74 -------------------------------------------------------------------------- ________________ वक्षःस्थलादिप्रमाणे उदके कायं व्युत्सृजेत, ततो जङ्घासंतार्ये उदके यथार्य रीयेत, अथ पुनरेवं जानीयात्-पारगः स्याम् उदकात्तीरं प्राप्तुंततः संयत एव उदकाइँण वा २ कायेन उदकतीरे तिष्ठेत्। स भिक्षुर्वा उदकार्दै वा कार्य सस्निग्धं नो आमृज्याद् वा नो प्रमृज्याद्वा । अथ पुनरेवं जानीयात् - विगतोदको मे कायः छिन्नस्नेहः, तथाप्रकारं कायं आमृज्याद्वा प्रतापयेद्वा, ततः संयत एव ग्रामानुग्राम "द्रवेत् ।।१२४।। साम्प्रतमुदकोत्तीर्णस्य गमनविधिमाह - से भिक्खू वा २ गामा. दूइज्जमाणे नो मट्टियागएहिं पाएहिं हरियाणि छिंदिय २ विकुज्जिय२ विफालियर उम्मग्गेण हरियवहाए गछिज्जा, जमेयं पाएहिंमट्टियं खिप्पामेव हरियाणि अवहरन्तु, माइट्ठाणं संफासे, नो एवं करिज्जा, से पुब्बामेव अप्पहरियं मग्गं पग्लेिहिज्जा, तओ. सं. गामा. १। से भिक्खू वा २ गामाणुगामं दूइज्जमाणे अंतरा से वप्पाणि वा फ. पा. तो. अ. अग्गलपासकाणि वा गडाओ वा वरीओ वा सह परक्कमे संजयामेव परिक्कमिज्जा, नो उज्जु. २। केवली., से तत्थ परक्कममाणे पयलिज्ज वा २, सेतत्थपयलमाणे वा २ रुक्खाणिवा गुच्छाणिवागुम्माणिवालयाओवा वल्लीओवा तणाणि वा गहणाणि वा हरियाणि वा अवलंबिय २ उत्तरिज्जा, जे तत्थ पातिपहिया उवागच्छंतितेपाणीजाइज्जा २, तओसं. अवलंबिय २ उत्तरिज्जा, तओ सं. गामा. दू. ३। से भिक्खू वा २ गा. वृहज्जमाणे अंतरा से जवसाणि वा सगडाणि वा रहाणि वा सचक्काणि वा परचक्काणि वा सेणं वा विरूवरूवं संनिरुद्धं पेहाए सइ परक्कमे सं., नो उ., सेणंपरोसेणागओवइज्जा-आउसंतो! एसणंसमणेसेणाए अभिनिवारियं करेह, सेणं बाहाए गहाए आगसह, सेणं परो वाहाहिं गहाय आगसिज्जा, तं नो सुमणे सिया जाव समाहीए, तओसं. गामा. दू. सूत्र-१२५।। __ सभिक्षुर्वा २ ग्रामानुग्रामं द्रवन नो मृत्तिकागताभ्यां पादाभ्यां हरितानि छित्त्वा २ विकुब्जयित्वा २ विपाटयित्वा २ उन्मार्गेण हरितवधाय गच्छेत्, यद एनां मृत्तिकां पादाभ्यां सकाशात् क्षिप्रमेव हरितानि अपहरन्तु इति सम्प्रधार्य गच्छेत्तदा मातृस्थानंस्पृशेद, नो एवं कुर्यात्, स पूर्वमेव अल्पहरितं मार्ग प्रत्युपेक्षेत, ततः संयत एव ग्रामानुग्रामं द्रवेत्। स भिक्षुर्वा २ ग्रामानुग्रामं द्रवन पुनरेवं जानीयात्, तद्यथा-अन्तरा तत्र वप्रा वा परिखा वा प्राकारा वा तोरणानि वा अर्गला वा अर्गलापाशका वा गर्ता वा दर्यो वा तदा सति परक्रमे अन्यस्मिन् मार्गे तेनैव संयत एव पराक्राम्येत्, नो ऋजुना पथा गच्छेत्, केवली ब्रूयात् - आदानमेतत्। स तत्र पराक्राम्यन् प्रचलेद्वा प्रपतेद्वा, स तत्र गर्तादौ प्रचलन वा प्रपतन वा वृक्षा वा गुच्छा वा गुल्मा वा लता वा वल्लयो वा तृणानि वा गहनानि वा हरितानि वा अवलम्ब्य २ उत्तरेत, तच्चायुक्तम्, अथ कारणिकस्तेनैव पथा गच्छेत, कथञ्चित पतितश्च गच्छगतो वल्ल्यादिकमप्यवलम्ब्य यद्वा ये तत्र प्रातिपथिकाः सम्मुखम् उपागच्छन्ति तान् पाणिं हस्तं याचेत्, याचित्वा ततः संयत एव अवलम्ब्य २ उत्तरेत, ततः संयत एवं ग्रामानुग्रामं द्रवेत्। किञ्च-स भिक्षुर्वा ग्रामानुग्राम आचाराङ्गसूत्रम् ६५ Page #75 -------------------------------------------------------------------------- ________________ द्रवन अन्तरा यवसानि गोधूमादिधान्यानि वा शकटानि वा रथान् वा स्वचक्राणि स्वसैन्यानि वा परचक्राणि शत्रुसैन्यानि वा तत्र वा विरूपरूपं हस्त्यश्वरथादिकं सन्निरुद्धं प्रेक्ष्य सति परक्रमे तेनैव संयत एव पराक्राम्येत, न पुनः ऋजुना पथा गच्छेत् । अथ कारणिकं साधुं ऋजुना पथा गच्छन्तं दृष्ट्वा सेनापत्यादिकमुद्दिश्य कश्चित् तत्र सेनागतो वदेत् - आयुष्मन्! एष श्रमणः सेनाया अभिनिवारितं सम्मुखतो निवारणं करोति स च सेनापत्यादि: सेनागतं आदिशेत्, तद्यथा - अमुं साधु बाहौ गृहीत्वाऽऽकर्षय तत्र पर: सेनागतः साधुः बाह्वोर्गृहीत्वाऽऽकर्षेत्, तदा नो सुमनाः स्यात् यावत् समाधिना, ततः संयत एव ग्रामानुग्रामं द्रवेत् ।।१२५।। तथा - से भिक्खू वा २ गामा. दूइज्जमाणे अंतरा से पाउिवहिया उवागछिज्जा, ते णं पारिवहिया एवं वइज्जा-आउ. समणा! केवइए एस गामे वा जाव रायहाणी वा केवईया इत्थ आसा हत्थी गामपिंडोलगा मणुस्सा परिवसंति? से बहुभत्ते बहुउदए बहुजणे बहुजवसे? से अप्पभत्ते अदए अप्पजणे अपजवसे? एयप्पगाराणि पसिणाणि पुच्छिज्जा, एयप्प. पुट्ठो वा अपुट्ठो वा नो वागरिज्जा, एवं खलु. जसबेटेहिं ।।सूत्र-१२६ ।। द्वितीयोद्देशक: समाप्तः ।। स भिक्षुर्वा २ ग्रामानुग्रामं द्रवन अन्तरा तत्र प्रातिपथिकाः सन्मुखम् उपागच्छेयुः, ते च प्रातिपथिका एवं वदेयुः - आयुष्मन् श्रमण! किम्भूत एष ग्रामो वा यावद् राजधानी वा? कियन्तोऽत्र अश्वा हस्तिनो ग्रामपिण्डावलग्ना याचका मनुष्याश्च परिवसन्ति? एष ग्रामादिर्वा बहुभक्तो बहूदको बहुजनो बहुयवसो बहु यवसं गोधूमादिधान्यं यत्र स उत एष अल्पभक्तः अल्पोदक: अल्पजनः अल्पयवसः? एतत्प्रकारान् प्रश्नान पृच्छेयुः, एतत्प्रकारेण पृष्टो वाऽपृष्टो वा नो व्याकुर्यात् कथयेद नाऽपि तान पृच्छेत्, तथाव्याकरणेऽसंयतप्रवृत्तिप्रसङ्गः प्रश्ने च लाघवप्रसगङ्ग इति । एवं खलु यत् सर्वार्थः सहितः सदा यतेत तत्तस्य भिक्षोः सामग्र्यमिति ।।१२६।। ||तृतीयस्याऽध्ययनस्य द्वितीयोद्देशकः समाप्तः ।। ॥अथ तृतीय उद्देशकः ।। साम्प्रतं तृतीयः समारभ्यते, इहानन्तरं गमनविधिः प्रतिपादितः, इहापि स एव प्रतिपाद्यते, इत्यस्योद्देशकस्यादिसूत्रम् - से भिक्खू वा २ गामा. दूइज्जमाणे अंतरा से वप्पाणि वा जाव वरीओ वा जाव कूगगाराणि वा पासायाणिवा नूमगिहाणि वारुक्खगिहाणि वा पब्बयगि रुक्खंवा चेहयकर्ड थूभंवा चेहयकडं आएसणाणिवा जाव भवणगिहाणि वा नो बाहाओपगिज्झिय २ अंगुलिआए उदिसिय २ ओणमिय २ उन्नमिय २ निज्झाइज्जा, तओ. सं. गामा. १। से भिक्खू वा २... गामा. दू. माणे अंतरा से कच्छाणि वा दवियाणि वा नूमाणि वा वलयाणि वा गहणाणि वा गहणविदुग्गाणि वा वणाणि वा वणवि. पव्वयाणि वा पव्वयवि. अगाणि वा तलागाणि वा - आचारागसूत्रम् Page #76 -------------------------------------------------------------------------- ________________ वहाणि वा नईओ वा वावीओ वा पुक्खरिणीओवादीहियाओ वा गुंजालियाओ वा सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा नो बाहाओ पगिज्झिय २ जाव निज्झाइज्जा २। केवली., जेतत्थ मिगा वापसूवा पंखी वा सरीसिवा वा सीहा वा जलचरा वा थलचरा वा खहचरा वा सत्ता ते उत्तसिज्ज वा वित्तसिज्ज वा वाउंवा सरणं वा कंखिज्जा, चारित्तिमे अबंसमणे३। अह भिक्खूणंपु.जंनो वाहाओपगिज्झिय २ निज्झाइज्जा, तओ संजयामेव आयरिउवज्झाएहिं सद्धिं गामाणुगामं दूहज्जिज्जा ४ ।।सूत्र-१२७।। सभिक्षुर्वा २ ग्रामानुग्रामं द्रवन अन्तरा तत्र वप्राणि वा यावद् दर्यो वा यावत् कूटागाराणि वा प्रासादा वा निम्नगृहाणि भूमिगृहाणि वा वृक्षगृहाणि वृक्षप्रधानानि तदुपरि वा गृहाणि वा पर्वतगृहाणि पर्वतगुहा वा वृक्षो वा चैत्यकृतो वृक्षस्याधो व्यन्तरादिस्थलकं स्तूपो वा चैत्यकृतो व्यन्तरादिकृतो आदेशनानि वा यावद् भवनगृहाणि वा एतत्सर्वं नो बाहू प्रगृह्य उत्क्षिप्य २ अगुल्या उद्दिश्य २ अवनम्य २ उन्नम्य २ निर्ध्यायेत् - पश्येत्, ततः संयत एव ग्रामानुग्रामं द्रवेत् । स भिक्षुर्वा २ ग्रामानुग्राम द्रवन् अन्तरा तत्र कच्छाः नद्यासन्ननिम्नप्रदेशा मूलकवालुकादिवाटिका वा दवियाणि - अटव्यां घासार्थं राजकुलावरुद्धभूमयो वा निम्नानि गर्तादीनि वा वलयानि नद्यादिवेष्टितभूमिभागा वा गहनविदुर्गाणि वा वनानि वा वनविदुर्गाणि वा पर्वता वा पर्वतविदुर्गाणि वा अवटा वा तटाका वा द्रहा वा नद्यो वा वाप्यो वा पुष्करिण्यो वा दीर्घिका वा गुजालिकाः दीर्घा गम्भीराः कुटिलाः लक्ष्णा जलाशयाः वा सरांसि वा सरःपङ्क्तयो वा सरःसरःपङ्क्तयः परस्परसंलग्नानि बहूनि सरांसि वा एतत्सर्वं दृष्ट्वा नो बाहू प्रगृह्य २ यावद् निायेत्, केवली ब्रूया - आदानमेतद् यतो ये तत्र मृगा वा पशवो वा पक्षिणो वा सरीसृपा वा सिंहा वा जलचरा वा स्थलचरा वा खेचरा वा सत्त्वास्ते उत्त्रसेयुर्वा वित्रसेयुर्वा वाट कण्टकवाटिकां वा शरणं वा काक्षेयुः चारी बन्धको वा भक्षको वा इति मे अयं श्रमणः, अथ भिक्षूणां पुनः पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्रो बाहू प्रगृह्य उत्क्षिप्य २ निर्ध्यायेत्, ततः संयत एव आचार्योपाध्यायादिभिः सार्धं ग्रामानुग्रामं द्रवेत् ।।१२७।। साम्प्रतमाचार्यादिना सह गच्छतः साधोविधिमाह - भिक्खू वा २ आयरिउवज्झा. गामा. नो आयारियउवज्झायस्स हत्थेण वा हत्थं जाव अणासायमाणे तओ संजयामेव आयरिउ. सद्धिं जाव दूइज्जिज्जा। से भिक्खू वा आय. सद्धिं दूरज्जामाणो अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पा. एवं वहज्जाआउसंतो समणा! के तुन्भे? कओ वा एह? कहिं वा गच्छिहिह?; जे तत्थ आयरिए वा उवज्झाए वा से भासिज्ज वा वियागरिज्ज वा, आयरिउवज्झायस्स भासमाणस्स वा वियागरेमाणस्स वा नो अंतरा भासं करिज्जा, तओ. सं. अहाराइणिए वा. दूइज्जिज्जा। से भिक्खू वा २ अहाराइणियं गामा. दू. नो राइणियस्स हत्थेण हत्थं जाव अणासायमाणे तओ सं. अहाराइणियंगामा. वू. से भिक्खूवा २ अहाराइणिअंगामाणुगामं दूइज्जमाणे अंतरा से पाउिवहिया उवागच्छिज्जा, तेणं पातिपहिया एवं वइज्जा-आउसंतो समणा! आचारागसूत्रम् ६७ Page #77 -------------------------------------------------------------------------- ________________ के तुग्भे ? जे तत्थ सव्वराइणिए से भासिज्ज वा वागरिज्ज वा, राइणियस्सं भासमाणस्स बा वियागरेमाणस्स वा नो अंतरा भासं भासिज्जा, तओ संजयामेव अहाराइणियाए गामा गामं दूइज्जिज्जा । ।सूत्र - १२८ ।। स भिक्षुर्वा २ आचार्योपाध्यायादिभिः सह ग्रामानुग्रामं द्रवन् नो आचार्योपाध्यायादीनां हस्तेन हस्तं यावद् अनासादयन् अस्पृशन् ततः संयत एव आचार्योपाध्यायादिभिः सार्धं यावद् द्रवेत् । स भिक्षुर्वा २ आचार्योपाध्यायादिभिः सार्धं द्रवन् अन्तरा तत्र प्रातिपथिकाः सन्मुखम् उपागच्छेयुः, ते च प्रातिपथिका एवं वदेयुः - आयुष्मन्तः श्रमणाः ! के यूयम् ? कुतो वा एथ ? कुत्र वा गमिष्यथ ? इति पृष्टे यस्तत्र आचार्यो वा उपाध्यायो वा स भाषेत वा व्याकुर्याद्वा, आचार्यस्य अथवा उपाध्यायस्य भाषमाणस्य वा व्याकुर्वाणस्य वा नो अन्तर्भाषां कुर्यात्, ततः संयत एव यथारत्नाधिकं वा द्रवेत् । स भिक्षुर्वा २ यथारत्नाधिकं ग्रामानुग्रामं द्रवन् नो रत्नाधिकस्य हस्तेन हस्तं यावद् अनासादयन् ततः संयत एव यथारत्नाधिकं ग्रामानुग्रामं द्रवेत् । स भिक्षुर्वा २ यथारत्नाधिकं ग्रामानुग्रामं द्रवन् अन्तरा तत्र प्रातिपथिका उपागच्छेयुः, ते च प्रातिपथिका एवं वदेयुः - आयुष्मन्तो श्रमणाः ! के यूयम् ? यस्तत्र सर्वरत्नाधिकः स भाषेत वा व्याकुर्याद्वा, रत्नाधिकस्य भाषमाणस्य वा व्याकुर्वाणस्य वा नो अन्तर्भाषां भाषेत, आशातनाभयात् । ततः संयत एव यथारत्नाधिकं द्रवेत् । ।१२८ ।। किञ्च - सेभिक्खू वा २ दूइज्माणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पा० एवं बइज्जाआउ॰ स॰ ! अवियाइं इत्तो पडिवहे पासह, तं. - माणुस्सं वा गोणं वा महिसं वा पसुं बा पक्खि वा सिरीसिवं वा जलयरं वा से आइक्खह दंसेह, तं नो आइक्खिज्जा नो दंसिज्जा, नो तस्स तं परिन्नं परिजाणिज्जा, तुसिणीए उवेहिज्जा, जाणं वा नो जाणंति बइज्जा, तओ सं. गामा. दू. । से भिक्खू वा २ गा. दू० अंतरा से पाडि. उवा., ते णं पा. एवं वइज्जाआउ॰ स॰ ! अवियाइं इत्तो परिवहे पासह उदगपसूयाणि कंदाणि वा मूलाणि वा तया पत्ता पुष्फा फला बीया हरिया उवगं वा संनिहियं अगणिं वा संनिक्खितं से आइक्खह जाव वूइज्जिज्जा से भिक्खू वा २ गामा. दूइज्जमाणे अंतरा से पाडि. उवा., ते णं पाडि. एवं. आउ॰ स॰ अवियाइं इत्तो पडिवहे पासह जवसाणि वा जाव से णं वा विरूवरूवं संनिविट्ठ से आइक्खह जाव वूइज्जिज्जा से भिक्खू वा २ गामा. वूइज्जमाणे अंतरा पा. जाव आउ. स. केवइए इत्तो गामे वा जाब रायहाणी वा से आइक्खह जाव दूइज्जिज्जा। से भिक्खू बां २ गामाणुगामं वूइज्जमाणे अंतरा से पाडिपहिया. आउसंतो समणा ! केवइए इत्तो गामस्स नगरस्स वा जाव रायहाणीए वा मग्गे से आइक्खह, तहेव जाब दूइज्जिज्जा । । सूत्र१२९ ।। स भिक्षुर्वा २ द्रवन् - गच्छन् अन्तरा तत्र प्रातिपथिका उपागच्छेयुः, ते च प्रातिपथिका एवं वदेयुः - आयुष्मन्तः श्रमणाः ! अपि च किं इतः प्रतिपथे पश्यथ ?, तद्यथा - मनुष्यं वा गां वा महिषं आचाराङ्गसूत्रम् ६८ Page #78 -------------------------------------------------------------------------- ________________ वा पशुं पक्षिणं वा सरीसृपं वा जलचरं वा तद् आचक्षस्व दर्शय वा, इति पृष्टोऽपि तन्नो आचक्षीत् नो वा दर्शयेत्, नो तस्य तां परिज्ञां प्रार्थनां जानीयात्, तूष्णीक उपेक्षेत, जानन्नपि नैव जानामीति वदेत्, ततः संयत एव ग्रामानुग्रामं द्रवेत् १ । स भिक्षुर्वा २ ग्रामानुग्रामं द्रवन् अन्तरा तत्र प्रातिपथिका उपागच्छेयुः, ते च प्रातिपथिका एवं वदेयुः - आयुष्मन्तः श्रमणाः ! अपि च किं इतः प्रतिपथे पश्यथ ? तद्यथा - उदकप्रसूतानि कन्दानि वा मूलानि वा त्वग् वा पत्राणि वा पुष्पाणि फलानि बीजानि हरितानि उदकं वा सन्निहितम् अग्निं वा सन्निक्षिप्तं तद् आचक्षस्व यावद् द्रवेत् २ । स भिक्षुर्वा २ ग्रामानुग्रामं द्रवन् अन्तरा तत्र प्रातिपथिका उपागच्छेयुः, ते च प्रातिपथिका एवं वदेयुः - आयुष्मन्तः श्रमणाः ! अपि च किं इतः प्रतिपथे पश्यथ ? तद्यथा - यवसानि गोधूमादिधान्यानि वा यावत्तत्र वा विरूपरूपं विविधं सन्निविष्टं तद् आचक्षस्व यावद् द्रवेत् ३ । स भिक्षुर्वा ग्रामानुग्रामं द्रवन् अन्तरा प्रातिपथिका यावद् आयुष्मन्तः श्रमणाः ! कियद्दूरे इतो ग्रामो वा यावद् राजधानी वा तद् आचक्षस्व यावद् द्रवेत् ४ । स भिक्षुर्वा ग्रामानुग्रामं द्रवन् अन्तरा तत्र प्रातिपथिका यावद् आयुष्मन्तः श्रमणाः ! कियान् इतो ग्रामस्य वा नगरस्य वा यावद् राजधान्या मार्गस्तद् आचक्षस्व, तथैव यावद् द्रवेत् ५ । । १२९ ।। किञ्च - भिक्खू बा २ गा. वू. अंतरा से गोणं वियालं पडिवहे पेहाए जाव चित्तचिल्लडं वियालं प. पेहाए नो तेसिं भीओ उम्मग्गेणं गच्छिज्जा नो मग्गाओ उम्मग्गं संकमिज्जा नो गहणं वा वणं वा दुग्गं वा अणुपविसिज्जा नो रुक्खंसि वूरूहिज्जा नो महइमहालयंसि उदयंसि कायं विउसिज्जा नो बाडं वा सरणं वा सेणं वा सत्थं वा कंखिज्जा, अप्पुस्सुए जाव समाहीए तओ संजयामेव गामाणुगामं वूइज्जिज्जा से भिक्खू, गामाणुगामं दूइज्जमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा इमंसि खलु विहंसि बहवे आमोसगा उवगरणपडियाए संपिंडिया गच्छिज्जा, नो तेसिं भीओ उम्मग्गेण गच्छिज्जा जाव समाहीए तओ संजयामेव ग्रामाणुगामं वइज्जेज्जा । ।सूत्र - १३० ।। स भिक्षुर्वा० २ श्रमानुग्रामं द्रवन् अन्तरा तत्र गां वृषभं व्यालं दर्पितं प्रतिपथे प्रेक्ष्य यावत् चित्रकशिशुं व्यालं प्रतिपथे प्रेक्ष्य नो तेभ्यो भीत उन्मार्गेण गच्छेद्, नो मार्गत उन्मार्गं इक्राम्येद्, नो गहनं वा वर्ग वा दुर्गं वाऽनुप्रविशेद्, नो महति महालये उदके कायं व्युत्सृजेद्, नो वाट वा शरणं वा सेना वा स्त्रीवा काङ्क्षेद्, अल्पोत्सुको यावत् समाधिना ततः संयत एव ग्रामानुग्रामं द्रवेत् । स भिक्षुर्वा ग्रामानुग्रा में ट्रैवन अन्तरा तत्र विहम् अटवीप्रायो दीर्घोऽध्वा स्यात्, स यत्पुनः विहं जानीयात्, तद्यथा एतस्मिन् खलु विहे बहव आमोषकाः स्तेना उपकरणप्रतिज्ञया सम्पिण्डिता गच्छेयुः, नो तेभ्यो भीत उन्मार्गेण गच्छेद् यावत् समाधिना ततः संयत एव ग्रामानुग्रामं द्रवेत् ।। १३०।। स्तेनविषयक मेवा है - भिक्खु २ गा. दू. अंतरा से आमोसगा संपिंडिया गच्छिज्जा, ते णं आ० एवं वइज्जाआउ॰ स॰! आहर एवं वत्थं वा पायं वा कंबलं वा पायपुञ्छणं वा देहि निक्खिवाहि, आचाराङ्गसूत्रम् ६९ Page #79 -------------------------------------------------------------------------- ________________ तं नो दिज्जा निक्खविज्जा, नो वंदिय २ जाइज्जा, नो अंजलिं कट्टु जाइज्जा, नो कलुणपडियाए जाइज्जा, धम्मियाए जाइज्जा, तुसिणीयभावेण वा उबेहिज्जा । ते णं आमोसगा सयं करणिज्जंति कट्ट अक्कोसंति बा जाव उद्दविति वा वत्थं वा ४ अच्छिंदिज्ज वा जाव परिट्ठविज्ज वा, तं नो गामसंसारियं कुज्जा, नो रायसंसारियं कुज्जा, नो परं उवसंकमित्तु बूया - आउसंतो गाहावई ! एए खलु आमोसगा उवगरणवडियाए सयं करणिज्जंति कट्टु अक्कोसंति वा जाव परिट्ठवंति वा, एयप्पगारं मणं वा बायं वा नो पुरओ कट्टु बिहरिज्जा, अप्पुस्सुए जाब समाहीए तओ संजयामेव गामा. वूइ॰ । एयं खलु. सया इ. तिबेमि ।। सूत्र - १३१ ।। समाप्तमीर्याख्यं तृतीयमध्ययनम् ।। स भिक्षुर्वा २ ग्रामानुग्रामं द्रवन् अन्तरा तत्र आमोषकाः सम्पिण्डिता गच्छेयुः, ते च आमोषका एवं वदेयुः - आयुष्मन् श्रमण ! आहर एतद्वस्त्रं वा पात्रं वा कम्बलं वा पादप्रोञ्छनं वा देहि, निक्षिप, तन्नो दद्याद् नो निक्षिपेद् नो वंदित्वा २ याचेत नोऽञ्जलिं कृत्वा याचेत नो करुणप्रतिज्ञया याचेत - नो दीनं याचेत तूष्णीकभावेन वा उपेक्षेत । ते च आमोषकाः स्वकं करणीयमिति कृत्वाऽऽक्रोशन्ति वा यावद् उपद्रवन्ति वा वस्त्रं वाऽऽच्छिन्द्युर्वा यावत् परिष्ठापयेयुः त्यजेयुर्वा तन्नो ग्रामसंसार्यं कुर्यात् - तेषां चेष्टितं न ग्रामे कथनीयम् नो राजसंसार्यं कुर्याद्, नो परं गृहस्थमुपसङ्क्रम्य ब्रूयाद् - आयुष्मन् गृहपते! एते खलु आमोषका उपकरणप्रतिज्ञया स्वकं करणीयमिति कृत्वाऽऽक्रोशन्ति वा यावत् परिष्ठापयन्ति वा, एतत्प्रकारं मनो वा वाचं वा नो पुरतः कृत्वा विहरेद्, अल्पोत्सुको यावत् समाधिना ततः संयत एव ग्रामानुग्रामं द्रवेत् । एवं खलु सदा यतस्व इति ब्रवीमि ।।१३१।। अत्राऽध्ययनेऽयं विशेषः - उपस्थितेऽपि शरीरोपध्यादिविनाशे साधुः शुभाऽध्यवसायः सन् स्थिरतां भजेत । ।। इति समाप्तमीर्याख्यं तृतीयमध्ययनम् ।। आचाराङ्गसूत्रम् - ७० Page #80 -------------------------------------------------------------------------- ________________ अथ चतुर्थं भाषाजातमध्ययनम् साम्प्रतं चतुर्थमारभ्यते इहानन्तराध्ययने गमनविधिरुक्तः, गतेन पथि यादृग्भूतं वाच्यं वा न वाच्यं वेति भाषाजाताध्ययनस्यादिसूत्रम् - भिक्खू वा २ इमाई यायाराहं सुच्चा निसम्म इमाइं अणायाराइं अणारियपुव्वाइं जाणिज्जा जे कोहा वा वायं विउंजंति जे माणा वा. जे मायाए वा. जे लोभा वा बायं विरंजंति जाणओ वा फरुसं वयंति अजाणओ वा फ. सव्वं चेयं सावज्जं वज्जिज्जा विवेगमायाए, धुवं चेयं जाणिज्जा अधुवं चेयं जाणिज्जा असणं वा लभिय नो लभिय भुंजिय नो भुंजिय अदुवा आगओ अदुवा नो आगओ अदुवा एइ अदुवा नो एइ अदुवा एहि अदुवा नो एहि इत्थवि आगए इत्थवि नो आगए इत्थवि एइ इत्थवि नो एति इत्थवि एहिति इत्थवि नो एहिति १ । अणुवीह निट्टाभासी समियाए संजए भासं भासिज्जा, तंजहाएगवयणं १ दुवयणं २ बहुव. ३ इत्थि, ४ पुरि. ५ नपुंसगवयणं ६ अज्झत्थव. ७ उवणीयवयणं ८ अवणीयवयणं ९ उबणीय अवणीयव. १० अवणीयउवणीयव. ११ तीयव. १२ पडुप्पन्नव. १३ अणागयव. १४ पच्चक्खवयणं १५ परुक्खव. १६, से एगवयणं वइस्सामीति एगवयणं वइज्जा जाब परुक्खवयणं वइस्सामीति परुक्खवयणं वइज्जा, इत्थी वेस पुरिसो वेस नपुंसगं बेस एयं वा चेयं अन्नं वा चेयं अणुवीर णिट्ठाभासी समियाए संजए भासं भासिज्जा, इच्चेयाइं आययणाइं उवातिकम्म २ । अह भिक्खू जाणिज्जा चत्तारि भासज्जायाइं, तंजहासच्चमेगं पढमं भासज्जायं १ बीयं मोसं २ तइयं सच्चामोसं ३ जं नेव सच्चं नेव मोसं नेव सच्चामोसं असच्चामोसं नाम तं चउत्थं भासज्जायं ४ । से बेमि जे अईया जे य पजुप्पन्ना जे अणाया. अहंता भगवंतो सव्वे ते एयाणि चेव चत्तारि भासज्जायाइं भासिंसु बा भासंति वा भासिस्संति वा पन्नविंसु वा ३ । सव्वाइं च णं एयाइं अचित्ताणि वण्णमंताणि गंधर्मताणि रामंताणि फ्रासमंताणि चओवचइयाइं विष्परिणामधम्माहं भवंतीति अक्खायाइं ।।सूर-१३२१। ू # भिक्षुर्वा २ एतान् वागाचारान् श्रुत्वा निशम्य इमान् अनाचारान् अनाचीर्णपूर्वान् जानीयात् - ये क्रोधाद्वा वाचं वियुञ्जन्ति विविधं व्यापारयन्ति ये मानाद्वा, ये मायया वा, ये लोभाद्वा वाचं वियुञ्जन्ति, जानो वा परुषं वदन्ति, अजानन्तो वा परुषं वदन्ति तत् सर्वं चैतत् सावद्यं वर्जयेद् विवेकमादाय, ध्रुवम् एव चैत्द् वृष्ट्यादि,जानीयाद्, अध्रुवम् एव चैतज्जानीयाद् इति सावधारणं न वक्तव्यं, किञ्च - अशनं वा लब्ध्वा अलब्ध्वा वा भुक्त्वा अभुक्त्वा वा भिक्षार्थं प्रविष्टः कश्चित् साधुः आगमिष्यति अथवा नो आगमिष्यति तथा राजादिः आगतोऽथवा नो आगतो एति वा नैति अथवा एष्यति वा नैष्यति एवमत्राऽपि पत्तनमठादावपि आगतो नो आगतों, अत्रापि एति, अत्रापि नो एति, अत्रापि एष्यति, आचाराङ्गसूत्रम् ७१ Page #81 -------------------------------------------------------------------------- ________________ अत्रापि नो एष्यति, इत्यादि अनुविचिन्त्य, ज्ञानातिशयेन श्रुतोपदेशेन वा प्रयोजने सति निष्ठाभाषी सावधारणभाषी सन् समित्या समतया वा संयतो भाषां भाषेत्, तद्यथा-एकवचनं १ द्विवचनं २ बहुवचनं ३ स्त्रीवचनं वीणा कन्या इत्यादि ४ पुरुषवचनं घटः पटः इत्यादि ५ नपुंसकवचनं पीठं देवकुलमित्यादि ६ अध्यात्मवचनं यद् हृदयगतं तत्परिहारेणान्यद्भणिष्यतस्तदेव सहसापतितम् ७ उपनीतवचनं प्रशंसावचनं यथा रूपवती स्त्री ८ अपनीतवचनं रूपहीनेति ९ उपनीताऽपनीतवचनं रूपवती किन्त्वसदवृत्तेति १० अपनीतोपनीतवचनम् अरूपवती किन्तु सदवृत्तेति ११ अतीतवचनं १२ प्रत्युत्पन्नवचनं वर्तमानवचनं यथा करोति १३ अनागतवचनं १४ प्रत्यक्षवचनम् एष देवदत्त इति १५ परोक्षवचनं स देवदत्त १६ स एकवचनं वदिष्यामीति विवक्षया एकवचनं वदे यावत् परोक्षवचनं वदिष्यामीति विवक्षया परोक्षवचनं वदेत्। तथा स्त्र्यादिके दृष्टे सति स्त्री वा एषा, पुरुषो वा एषः, नपुंसकं वा एतत्, एवं वा चैतत् अन्यद्वा चैतद, अनुविचिन्त्य, निष्ठाभाषी सन समित्या समतया वा संयतो भाषां भाषेत्, इत्येतानि आयतनानि दोषस्थानानि पूर्वोक्तानि वक्ष्यमाणानि च उपातिक्रम्य। अथ भिक्षुर्जानीयात् चत्वारि भाषाजातानि भाषाः तद्यथा-सत्यमेकं प्रथमं भाषाजातम् १ द्वितीयं मृषा-भाषाजातं २ तृतीयं सत्यामृषा-भाषाजातं ३ यन्नैव सत्यं नैव मृषा नैव सत्यामृषा सा असत्याऽमृषा आमन्त्रणाऽऽज्ञापनादिकं नाम तच्चतुर्थं भाषाजातं ४। सोऽहं यदेतद् ब्रवीमि तद् येऽतीता ये च प्रत्युत्पन्ना येऽनागता अर्हन्तो भगवन्तः सर्वे ते एतानि एव चत्वारि भाषाजातानीति अभाषन्त वा भाषन्ते वा भाषिष्यन्ते वा अप्रज्ञापयन् वा ३ । सर्वाणि चैतानि भाषाद्रव्याणि अचित्तानि वर्णवन्ति गन्धवन्ति रसवन्ति स्पर्शवन्ति चयोपचयिकानि विपरिणामधर्माणि भवन्तीति आख्यातानि तीर्थकृद्भिरिति ।।१३२।। ___ अनन्तरसूत्रे च वर्णादिमत्त्वाविष्करणेन शब्दस्य मूर्त्तत्वमावेदितं, न ह्यमूर्तस्याकाशादेर्वर्णादयः संभवन्ति, तथा चयोपचयधर्माणीत्यनेन तु शब्दस्यानित्यत्वमाविष्कृतं विचित्रपरिणामत्वाच्छब्दद्रव्याणामिति। साम्प्रतं शब्दस्य कृतकत्वाविष्करणायाह - से भिक्खू वा २ से जं पुण जाणिज्जा पुब्बिं भासा अभासा भासिज्जमाणी भासा भासा भासासमयवीइक्कंताचणं भासिया भासा अभासा से भिक्खू वा २ से जं पुण जाणिज्जा जा य भासा सच्चा १जाय भासा मोसारजा य भासा सच्चामोसा २ जाय भासा असच्चाऽमोसा ४,तहप्पगारंभासंसावजंसकिरियं कक्कसंकडूयं निरं फरुसं अण्हयकरिछेयणकरि भेयणकरिंपरियावणकरि भूओवघाइयं अभिकंख नो भासिज्जा। से भिक्खूवा भिक्खुणी वा सेजं पुण जाणिज्जा, जाय भासा सच्चा सहमा जाय भासा असच्चामोसा तहप्पगारं भासं असावजंजाव अभूओवघाइयं अभिकंख भासं भासिज्जा सूत्र-१३३।। स भिक्षुर्वा २ पुनर्जानीयात् - भाषणात् पूर्वं भाषाद्रव्यवर्गणानां वाग्योगनिस्सरणात् प्राग भाषाअभाषा, भाष्यमाणा एव भाषा भाषा, अनेन ताल्चोष्ठादिव्यापारेण प्रागसतःशब्दस्य निष्पादनात फुटमेव कृतकत्वमावेदितम् भाषासमयव्यतिक्रान्ता च भाषिता भाषा अभाषा एव सा चोच्चरितप्रध्वंसित्वात आचारागसूत्रम् ७२ Page #82 -------------------------------------------------------------------------- ________________ शब्दानाम्। स भिक्षुर्वा २ पुनरेवं जानीयात् - या च भाषा सत्या १, या च भाषा मृषा २, या च भाषा सत्यामृषा ३, या च भाषा असत्याऽमृषा ४ । तथाप्रकारां भाषां सावद्यां सक्रियां कर्कशां कटुकां निष्ठुरां परुषां आश्रवकरीं छेदनकरीं भेदनकरीं परितापकरीं भूतोपघातिकाम् अभिकाङ्क्ष्य मनसा पर्यालोच्य नो भाषेत, यतो मृषा सत्यामृषा च साधूनां तावन्न वाच्या, सत्याऽपि सावद्यादिदोषोपेता न वाच्या । स 'भिक्षुर्वा भिक्षुणी वा पुनरेवं जानीयात् - या च भाषा सत्या सूक्ष्मा सूक्ष्मबुद्ध्या पर्यालोच्यमाना मृषाऽपि सत्या भवति, यथा सत्यपि मृगदर्शने लुब्धकादेरपलाप इति या च असत्याऽमृषा तथाप्रकारां भाषाम् असावद्यां यावद् अभूतोपघातिकाम् अभिकाङ्क्ष्य-पर्यालोच्य भाषां भाषेत । । १३३ । । किञ्च - भिक्खू वा २ आमंतमाणे आमंतिए वा अपरिसुणेमाणं नो एवं बइज्जाहोलित्ति वा गोलित्ति वा वसुलेत्ति वा कुपक्खेति वा घडवासोत्ति वा साणेत्ति वा तेणित्ति वा चारिति वा माइति वा मुसावाइति वा, एयाइं तुमं ते जणगावा, एअप्पगारं भासं सावज्जं सकिरियं जाब भूओबघाइयं अभिकंख नो भासिज्जा से भिक्खू वा २ पुमं आमंतेमाणे आमंतिए वा अप्पडिसुणेमाणे एवं वइज्जा अमुगे इ वा आउसोत्तिवा आउसंतारोति वा साबगेत्ति वा धम्मिएत्ति वा धम्मपिएत्ति वा, एयप्पगारं भासं असावज्जं जाव अभिकंख भासिज्जा । से भिक्खू वा २ इत्थिं आमंतेमाणे आमंतिए य अप्पडिसुणेमाणिं नो एवं बइज्जाहोलीइ वा गोलीति वा इत्थीगमेणं नेयव्वं । से भिक्खू वा २ इत्थिं आमंतेमाणे आमंतिए य अप्पणिमाणिं एवं वइज्जा आउसोत्ति वा भइणित्ति वा भोईति वा भगवईति वा सावित्ति बा उबासिएत्ति वा धम्मिएत्ति वा धम्मप्पिएत्ति वा, एयप्पगारं भासं असावज्जं जाव अभिकंख भासिज्जा । ।सूत्र - १३४ ।। स भिक्षुर्वा २ पुमांसमामन्त्रयन् आमन्त्रितं वा अप्रतिश्रृण्वन्तम् नैवं वदेत् - होल इति वा गोल एतौ देशान्तरेऽवज्ञासूचकाविति इति वा, वृषल - शूद्र इति वा, कुपक्ष कुत्सितान्वय इति वा, घटदास इति वा, श्वा इति वा, स्तेन इति वा, चारिक:- हेरिक इति वा, मायावीति वा, मृषावादीति वा, एतानि - होलगोलादीनि त्वं ते जनकौ - मातापितरौ वा, एतत्प्रकारां भाषां सावद्यां सक्रियां यावद् भूतोपघातिकाम् अभिकाङ्क्ष्य -मनसा पर्यालोच्य नो भाषेत । स भिक्षुर्वा २ पुमांसमामन्त्रयन्नामन्त्रितं वा अप्रतिश्रृण्वन्तं एवं वदेत् - अमुक इति वा, आयुष्मन्त इति वा, श्रावक इति वा, धार्मिक इति वा धर्मप्रिय इति वा, एतत्प्रकारां भाषाम् असावद्यां यावद् अभिकाङ्क्ष्य भाषेत । स भिक्षुर्वा २ स्त्रियं वाऽऽमन्त्रयन्नामन्त्रितां वाऽप्रतिश्रृण्वन्तीम् एवं वदेत् - आयुष्मतीति वा, भगिनीति वा, भोगिनीति वा, भगवतीति वा, श्राविकेतिवा उपासिकेति वा, धार्मिकेति वा, धर्मप्रियेति वा, एतत्प्रकारां भाषाम् असावद्यां यावद् अभिकाङ्क्ष्य भाषेत ।।१३४ ।। पुनरप्यभाषणीयामाह - सेभिक्खू वा २ नो एवं वइज्जा नभोवेवित्ति वा गज्जवेवित्ति वा विज्जुबेवित्ति वा पबुटुवे. निबुट्टबेवित्ति वा पडउ ब्रा बासं मा वा पडउ, निष्फज्जउ वा सस्सं मा वा नि०, आचाराङ्गसूत्रम् ७३ Page #83 -------------------------------------------------------------------------- ________________ विभाउ वा रयणी मा वा विभाउ, उदेउ वा सूरिए मा वा उदेउ, सो वा राया जयउ मा वा जयउ, नो एयप्पगारं भासं भासिज्जा । पन्नवं से भिक्खू वा २ अंतलिक्खेति वा गुज्झाणुचरिएत्ति वा समुच्छिए वा निवइए वा पओ वइज्जा बुट्ठबलाहगेत्ति वा । एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सव्वद्वेहिं समिए सहिए सया जइज्जासित्ति बेमि । सूत्र- १३५ ।। ।। भाषाध्ययनस्य प्रथम उद्देशकः समाप्तः ।। भिक्षुर्वा २ नैवं वदेत् - नभो देव इति वा, गर्जति देव इति वा, विद्युद् देव इति वा, प्रवृष्टो देव इति वा, निवृष्टो देव इति वा, पततु वा वर्षा मा वा पततु, निष्पद्यतां वा शस्यं मा वा निष्पद्यतां, विभातु वा रजनी मा वा विभातु, उदेतु सूर्यो मा वा उदेतु, असौ वा राजा जयतु मा वा जयतु, नो एतत्प्रकारां भाषां भाषेत । प्रज्ञावान् स भिक्षुर्वा २ अन्तरिक्षं वा गुह्यकानुचरितम् आकाशो वा सम्मूर्च्छितं वा निपतितं वा पय इति वदेद् वृष्टो बलाहकः - मेघ इति वा । एवं खलु तस्य भिक्षोर्भिक्षुण्या वा सामग्र्यं यत् सर्वार्थैः समितः सहितो ज्ञानादिभिः स्वहितो वा सदा यतस्व इति ब्रवीमि ।। सूत्र१३५ ।। इति भाषाध्ययनस्य प्रथम उद्देशकः ।। साम्प्रतं द्वितीय आरभ्यते, इहानन्तरोद्देशके वाच्यावाच्यवाक्यविशेषोऽभिहितः, तदिहापि स एव शेषभूतोऽभिधीयते इत्यस्योद्देशकस्यादिसूत्रम् सेभिक्खू वा २ जहा बेगइयाइं रुबाइं पासिज्जा तहावि ताइं नो एवं वइज्जा, तंजहा- गंजी गंजीति बा कुट्टी कुट्ठीति वा जाब महमेहुणीति वा, हत्थच्छिन्नं हत्थच्छिन्नेति बा एवं पायछिन्नेत्ति वा नक्कछिण्णेइ वा कण्णछिन्नेइ वा उट्ठछिन्नेति वा । जे यावन्ने तहप्पगारा एयप्पगाराहिं भासाहिं बुझ्या २ कुप्पंति माणवा ते यावि तहप्पगारा एयप्पगाराहिं भासाहिं अभिकंख नो भासिज्जा। से भिक्खू वा. जहा बेगइयाइं रुवाइं पासिज्जा तहावि ताइं एवं बइज्जा, तं जहा - ओयंसी ओयंसित्ति वा तेयंसी तेयंसीति वा जसंसी जसंसीइ वा बच्चंसी बच्चंसीइ वा अभिरूयंसी २ पडिरुवंसी २ पासाइयं २ दरिसणिज्जं वरिसणीयत्ति वा, , जे यावन्ने तहप्पगारा एयप्पगाराहिं भासाहिं बुझ्या २ नो कुप्पंति माणवा ते यावि तहप्पगारा एयप्पगाराहिं भासाहिं अभिकख भासिज्जा से भिक्खू वा. जहा वेगइयाइं रुबाइं पासिज्जा, तंजहा - बप्पाणि वा जाब गिहाणि बा, तहावि ताइं नो एवं बइज्जा, तंजहा सुक्कडे इ वा सुडुकडे इ वा साहुकडे इ वा कल्लाणे इ वा, करणिज्जे इ वा, एयप्पगारं भासं सावज्जं जानो भासिज्जा से भिक्खू वा. जहा वेगइयाइ रुवाइं पासिज्जा, तंजहा- बप्पाणि वा जब गिहाणि वा तहावि ताई एवं वइज्जा, तंजहा- आरंभकडे इ वा सावज्जकडे इ बा पयत्तकडे इ वा पासाइयं पासाइए इ वा वरिसणीयं वरसणीयंति वा अभिरुवं अभिरुवंतिबा पतिरूवं पतिरूवंति बा एयप्पगारं भासं असावज्जं जाव भासिज्जा । ।सूत्र - १३६ ।। स भिक्षुर्वा २ यद्यपि एकानि कानिचिद् रूपाणि पश्येत् तथापि तानि नैवं वदेत्, तद्यथा - गण्डी आचाराङ्गसूत्रम् - ७४ Page #84 -------------------------------------------------------------------------- ________________ गण्डीति वा, कुष्ठी कुष्ठीति वा यावद मधुमेहीति वा हस्तच्छिन्नं हस्तछिन्न इति वा एवं पादच्छिन्न इति वा नासिकाच्छिन्न इति वा कर्णच्छिन्न इति वा ओष्ठछिन्न इति वा, ये चाऽपिअन्ये तथाप्रकारा एतत्प्रकाराभिर्भाषाभिरुक्ताः २ कुप्यन्ति मानवाः, तांश्चाऽपि तथाप्रकाराभिर्भाषाभिरभिकाक्ष्य नो भाषेत । स भिक्षुर्वा यद्यपि एकानि रूपाणि पश्येत्तथापि तानि एवं वदेत् - तद्यथा, ओजस्वी ओजस्वीति वा, तेजस्वी तेजस्वीति वा यशस्वी यशस्वीति वा, वर्चस्वी वर्चस्वीति वा, अभिरूपी २ प्रतिरूपी २ प्रसादनीयं २ दर्शनीयं दर्शनीयमिति वा, ये चान्ये तथाप्रकारा एतत्प्रकाराभिर्भाषाभिरुक्ताः २ नो कुप्यन्ति मानवाः, तांश्चापि तथाप्रकारान् एतत्प्रकाराभिर्भाषाभिरभिकाक्ष्य भाषेत । स भिक्षुर्वा यद्यपि एकानि रूपाणि पश्येत्, तद्यथा-वप्रा वा यावद् गृहाणि वा तथापि तानि नैवं वदेत्, तद्यथा-सुकृतमिति वा, सुष्ठु कृतमिति वा, साधु कृतमिति वा, कल्याणमिति वा, करणीयमिति वा भवद्विधानां, एतत्प्रकारां भाषां सावद्यां यावन्नो भाषेत । स भिक्षुर्वा यद्यपि एकानि रूपाणि पश्येत्, तद्यथा-वप्रा वा यावद गृहाणि वा, तथापि प्रयोजने सति एवं वदेत्, तद्यथा-आरम्भकृतं वा, सावद्यकृतं वा, प्रयत्नकृतं वा, प्रसादनीयं प्रसादनीयं वा दर्शनीयं दर्शनीयमिति वा अभिरूपम् अभिरूपमिति वा प्रतिरूपं प्रतिरूपमिति वा एतत्प्रकारां भाषामसावद्यां यावद् भाषेत ।।१३६।। पुनरभाषणीयामाह - से भिक्खू वा २ असणं वा ४ उवक्खनिय पेहाए तहावितं नो एवं वहज्जा, तं. - सुकडेत्ति वा सुटुकडेहवा साहुकडेहवा कल्लाणेहवा करणिज्जेहवा, एयप्पगारं भासं सावज्जंजाव नो भासिज्जा। सेभिक्खूबा२ असणंवा ४ उवक्खनियंपेहाए एवं वइज्जा, तं. -आरंभकडेति वासावज्जकडेति वा पयत्तकडेहवा भइयं भद्देति वाऊसठं ऊसठेह वा रसियं २ मणुनं २ एयपगारं भासं असावज्जं जाव भासिज्जा । सूत्र-१३७।। सभिक्षुर्वा २ अशनं वा ४ उपस्कृतं रन्धितं प्रेक्ष्य तथाविधं नैवं वदेत, तद्यथा-सुकृतमिति वा सुष्ठ कृतमिति वा साधुकृतमिति वा कल्याणमिति वा करणीयमिति वा एतत्प्रकारां भाषां सावधां यावन्नो भाषेत। स भिक्षुर्वा २ अशनं वा उपस्कृतं प्रेक्ष्य प्रयोजने सति एवं वदेत, तद्यथा-आरम्भकृतमिति वा सावद्यकृतमिति वा प्रयत्नकृतमिति वा भद्रकं भद्रकमिति वा उच्छ्रितं वा उच्छ्रितमिति वा रसिकं रसिकमिति वा मनोज्ञं मनोज्ञमिति वा एतत्प्रकारां भाषाम् असावद्यां यावद् भाषेत ।।१३७।। किच सेभिक्खूबा भिक्खुणी वा मणुस्संवा गोणंवा महिसंवा मिगंवा पसुंवा पक्खि वा सरीसिवं वा जलचरं वा से परिवूठकायं पेहाए नो एवं वइज्जा-थूले इ वा पमेहले इवा बट्टे इ वा वझे इ वा पाइमे इ वा, एयप्पगारं भासं सावज्जं जाव नो भासिज्जा ३ । से भिक्खूवा भिक्खुणी वामणुस्संवा जाव जलयरं वासेपरिवूठकायं पेहाए एवं वइज्जापरिवूठकाएतिवाउवचियकाएत्तिवा थिरसंघयणेति वा चियमंससोणिएत्ति वा बहुपनिपुण्णइंविएति वा एयप्पगारं भासं असावज्जं जाव भासिज्जा। से भिक्खू वा २ विरूवरूवाओ गाओपेहाए नोएवं वइज्जा, तंजा-गाओवज्झाओतिवावम्मेति वागोरहत्तिवा वाहिमति आचारागसूत्रम् Page #85 -------------------------------------------------------------------------- ________________ वारहजोग्गत्ति वा, एयप्पगारं भासं सावज्जंजाव नो भासिज्जा।से भि. विरूवरूवाओ गाओ पेहाए एवं वइज्जा, तंजहा-जुवं गविति वा घेणुति वा रसवइति वा हस्से इ वा महल्ले इ वा महब्बए इ वा संवहणिति वा, एअप्पगारं भासं असावज्जं जाव अभिकंख भासिज्जा ४ । से भिक्खू वा २ तहेव गंतमुज्जाणाई पब्बयाई वणाणि वा रुक्खा महल्ले पेहाए नो एवं वहज्जा, तं. - पासायजोग्गा इ वा तोरणजोग्गा इ वा गिहजोग्गा इवा फलिहजो. अग्गलजो. नावाजो. उदगदोणिजो. पीठचंगवेरनंगलकुलियजंतलट्ठीनाभिगंडीआसणजो. सयणजाणउवस्सयजोग्गा इवा, एयप्पगारं. नो भासिज्जा ५ से भिक्खू बा. तहेव गंतु एवं वइज्जा, तंजहा-जाइमंताइवादीहवट्टाइवामहालयाइवा पयायसालाइ वा विनिमसालाइवापासाइया इवा जावपतिरूवत्ति वा एयप्पगारंभासं असावज्जंजाब भासिज्जा ६ । से भिक्खू वा २ बहुसंभूया वणफला पेहाए तहावि ते नो एवं वइज्जा, तंजहा-पक्का इ वा पायखज्जाइ वा वेलोइया हवा टालाइ वा वेहिया इवा एयप्पगारं भासं सावज्जं जाव नो भासिज्जा ७ासे भिक्खू२ बहसंभूया वणफला अंबा पेहाए एवं बइज्जा, तं. - असंथाइ वा बहुनिबट्टिमफला इ वा बहुसंभूया इ वा भूयरूवित्ति बा, एयपगारं भा. असा. ८। से. बहुसंभूया ओसही पेहाए तहावि ताओ न एवं वइज्जा, तंजहा-पक्काइवानीलिया हवा छवीयाइवा लाइमाइवा भज्जिमाइवा बहुखज्जाइ वा, एयप्पगा. नो भासिज्जा।से. वह पेहाए तहाविएवं वइज्जा,तं. - रूठाइवा बहुसंभूया इवा थिराइ वा ऊसठाइ वा गन्मियाइवा पसूया इ वा ससारा हवा, एयप्पगारं भासं असावज्जंजाव भासि. सूत्र-१३८॥ सभिक्षुर्वा भिक्षुणी वा मनुष्यं व गां वा महिषं वा मृगं वा पशुं वा पक्षिणं वा सरीसृपं वा जलचरं वा परिवृद्धकायं प्रेक्ष्य नैवं वदेत् - स्थूलो वा प्रमेदुरो वा वृत्तो वा वध्यो वा पाक्यो वा पाकयोग्यः कालप्राप्त इत्यन्ये एतत्प्रकारां भाषां सावद्यां यावन्नो भाषेत। स भिक्षुर्वा भिक्षुणी वा मनुष्यं वा यावद् जलचरं वा परिवृद्धकायं प्रेक्ष्य सति प्रयोजने एवं ब्रूयात् - परिवृद्धकाय इति वा उपचितकाय इति वा स्थिरसंहनन इति वा चितमांसशोणित इति वा बहुप्रतिपूर्णेन्द्रिय इति वा, एतत्प्रकारां भाषामसावद्यां यावद् भाषेत । स भिक्षुर्वा २ विरूपरूपाः विविधा गाः प्रेक्ष्य नैवं वदेत, तद्यथा-गावो दोह्या इति वा दम्याः कल्होडा इति वा गोरथका इति वा वाह्या इति वा रथयोग्या इति वा, एतत्प्रकारां भाषां सावद्यां यावन्नो भाषेत । स भिक्षुर्वा २ विरूपरूपा गाः प्रेक्ष्य सति प्रयोजने एवं वदेत, तद्यथा-युवा गौरिति वा धेनुरिति वा रसवतीति वा ह्रस्वा इति वा महल्लका इति वा महाव्यया इति वा संवहाः- सम्यग वहन्ति इति वा एतत्प्रकारां भाषामसावद्यां यावद अभिकाक्ष्य भाषेत। स भिक्षुर्वा २ तथैव गत्वा उद्यानानि पर्वतान वनानि वा वृक्षान महतः प्रेक्ष्य नैवं वदेत, तद्यथा-प्रासादयोग्या इति वा, तोरणयोग्या इति वा गृहयोग्या इति वा परिघयोग्या इति वा अर्गलायोग्या इति वा नौयोग्या इति वा उदकद्रोणीयोग्या वा पीठचङ्गवेरलाङ्गलकुड्ययन्त्रयष्टिनाभिगण्डिकाऽऽसनयोग्या वा शयनयानप्रतिश्रययोग्या वा, एतत्प्रकारां भाषां नो भाषेत । स भिक्षुर्वा २ तथैव गत्वा उद्यानानि दृष्ट्वा पर्वतादीन् प्रेक्ष्य सति भाचारागसूत्रम् ७६ Page #86 -------------------------------------------------------------------------- ________________ प्रयोजने एवं वदेत्, तद्यथा- जातिमन्तः अशोकादय इति वा, दीर्घा नालिकेर्यादयो वृत्ता नन्दिवृक्षादय इति वा, महालया वटवृक्षादय इति वा, प्रजातशाखा इति वा, विटपिनः शाखावन्त इति वा, प्रसादनीया इति वा, यावत् प्रतिरूपा इति वा, एतत्प्रकारां भाषामसावद्यां यावद् भाषेत । स भिक्षुर्वा २ बहुसंभूतफलान् आम्रान् प्रेक्ष्य एवं वदेत्, तद्यथा - असंस्तृता: असमर्था इति वा बहुनिर्वर्तितफला इति वा, बहुसंभूता इति वा, भूतरूपाः - भूतानि रूपाणि कोमलफलरूपाणि येषु ते तथा इति वा, एतत्प्रकारां भाषामसावद्यां भाषेत । स बहुसंभूता ओषधीः प्रेक्ष्य तथापि ता नैवं वदेत् तद्यथा पक्वा इति वा, नीला इति वा, छविमत्य इति वा लाजयोग्याः पृथुकयोग्या वा रोपणयोग्या इति वा, भर्जनयोग्या इति वा, बहुखाद्या इति वा, एतत्प्रकारां सावद्यां भाषां नो भाषेत । स बहुसंभूता ओषधीः प्रेक्ष्य तथापि एवं वदेत्, तद्यथारूढा इति वा, बहुसंभूता इति वा, स्थिरा इति वा, उच्छ्रिता इति वा, गर्भिता इति वा प्रसूता इति वा, ससारा इति वा, एतत्प्रकारां भाषामसावद्यां यावद् भाषेत ।। किञ्च - - - भिक्खू बा २ तहप्पगाराई सद्दाई सुणिज्जा तहावि एयाइं नो एवं वइज्जा, तंजहासुसद्देति वा दुसदेत्ति वा, एयप्पगारं भासं सावज्जं नो भासिज्जा से भि. तहावि ताई एवं वइज्जा, तंजहा-सुसद्दं सुसद्दित्ति वा दुसरं दुसद्दिति वा, एयप्पगारं असावज्जं जाव भासिज्जा, एवं रुबाइं किण्हेत्ति वा ५ गंधाइं सुरभिगंधित्ति वा २ रसाइं तित्ताणि वा ५ फासाइं कक्खाणि वा ८ ।। सूत्र - १३९ ।। स भिक्षुर्वा २ तथाप्रकारान् शब्दान् श्रृणुयात् तथापि एतान् नैवं वदेत्, तद्यथा - सुशब्दः माङ्गलिक इति वा, दुःशब्दः अमाङ्गलिकः इति वा, एतत्प्रकारां भाषां सावद्यां नो भाषेत । स भिक्षुस्तथापि तान् एवं वदेत्, तद्यथा-सुशब्दं सुशब्द इति वा, दुःशब्दं दुःशब्द इति वा, एतत्प्रकारां भाषाम् असावद्यां यावद् भाषेत, एवं रूपाणि कृष्ण इति वा ५ गन्धौ सुरभिगन्ध इति वा २ रसास्तिक्तादयो वा ५ स्पर्शाः कर्कशादयो वा ८ ।।१३९।। किञ्च सेभिक्खू बा २ बंता कोहं च माणं च मायं च लोभं च अणुवीह निट्ठाभासी निसम्मभासी अतुरियभासी विवेगभासी समियाए संजए भासं भासिज्जा ५ । एवं खलु. सया जत्ति बेमि । ।सू० १४० ।। आचाराङ्गसूत्रम् ।। भाषाऽध्ययनं चतुर्थम् ।। स भिक्षुर्वा २ वान्त्वा क्रोधं च मानं च मायां च लोभं च अनुविचिन्त्य निष्ठाभाषी निशम्यभाषी अत्वरितभाषी विवेकभाषी समित्या समतया वा संयतो भाषां भाषेत । एवं खलु सदा यतस्व इति ब्रवीमि ।।१४० ।। ।। इति भाषाऽध्ययनं चतुर्थम् ।। ७७ Page #87 -------------------------------------------------------------------------- ________________ || अथ वस्त्रैषणाध्ययनम् ।। पञ्चममारभ्यते, इहानन्तराध्ययने भाषासमितिः प्रतिपादिता, तदनन्तरमेषणासमितिर्भवतीति सा वस्त्रगता प्रतिपाद्यते, इत्यस्याध्ययनस्यादिसूत्रम - __से भि. अभिकंखिज्जा बत्थं एसित्तए, से जं पुणवत्थं जाणिज्जा, तंजहा-जंगियं वा भंगियं वा साणियं वा पोत्तगं वाखोमियं वा तूलकवा, तहप्पगारंवत्थं वाजे निग्गंथे तरुणेज़गवं वलवं अप्पायंके थिरसंघयणेसे एगवत्थं धारिज्जानोबीयं,जा निग्गंधीसा चतारि संघाडीओ धारिज्जा, एगं दुहत्थवित्थारं दो तिहत्थवित्थाराओ एगं चउहत्थवित्थारं, तहप्पगारेहिंवत्येहिं असंधिज्जमाणेहि, अह पच्छाएगमेगं संसिविज्जा । सूत्र-१४१।। ___स भिक्षुरभिकाझेद वस्त्रमेषितुं तत्र यत्पुनरेवंभूतं वस्त्रं जानीयात् तद्यथा-जंगियं जंगमोष्ट्रायूर्णानिष्पन्नं वा, भंगियं नानाभङ्गिकविकलेन्द्रियलालानिष्पन्नं वा, साणयं सणवल्कलनिष्पन्नं वा, पोत्तगं ताड्यादिपत्रसङ्घातनिष्पन्नं वा, खोमियं कासिकं वा, तूलकृतम् अर्कादितूलनिष्पन्नं वा, तथाप्रकारं वस्त्रं वा यो निर्ग्रन्थस्तरुणो वा युवा वा बलवान् अल्पातङ्कः - नीरोगी स्थिरसंहननः स एकं वस्त्रं धारयेद् नो द्वितीयं, यदपरमाचार्यादिकृते विभति तस्य स्वयं परिभोगं न कुरुते, यः पुनर्बालो दुर्बलो वृद्धो वा यावदल्पसंहननः स यथासमाधि ढ्यादिकमपि धारयेदिति, जिनकल्पिकस्तु यथाप्रतिज्ञमेव धारयेद, न तत्रापवादोऽस्ति या निर्ग्रन्थी सा चतस्रः संघाटिका धारयेद, तद्यथा-एकां द्विहस्तविस्ताराम द्वेत्रिहस्तविस्तारे, एकां चतुर्हस्तविस्ताराम् द्विहस्तपरिमाणां प्रतिश्रये तिष्ठन्ती प्रावृणोति, त्रिहस्तपरिमाणयोरेकामुज्ज्वलां भिक्षाकाले प्रावृणोति, अपरां बहिर्भू मिगमनावसरे, तथा चतुर्हस्तविस्तरां समवसरणादौ सर्वशरीरप्रच्छादिकां प्रावृणोति। तथाप्रकाराणां वस्त्राणाम् असंधीयमानानामलाभे अथ पश्चादेकमेकेन सार्धं सीव्येत् ।।१४१।। किञ्च से भि. परं अद्धजोयणमेराए वत्थपडिया. नो अभिसंधारिज्ज गमणाए । सूत्र१४२।। स भिक्षुः परं अर्झयोजनमर्यादायाः,- अर्धयोजनात् परतो वस्त्रप्रतिज्ञया नो अभिसन्धारयेद् गमनाय ||१४२।। मूलगुणप्रतिषेधमधिकृत्याह - से भि. से जं अस्सिंपडियाए एगं साहम्मियं समुहिस्स पाणाई जहा पिंजेसणाए भाणियव्वं । एवं बहवे साहम्मिया एगं साहम्मिणिं बहवे साहम्मिणीओ बहवे समणमाहण. तहेव पुरिसंतरकडा जहा पिंडेसणाए ।।सूत्र-१४३।। स भिक्षुस्तत्र यत् पुनरेवं जानीयात्, तद्यथा अस्वप्रतिज्ञया न विद्यते स्वं द्रव्यं यस्य सोऽस्वो आचारागसूत्रम् ७८ Page #88 -------------------------------------------------------------------------- ________________ निर्ग्रन्थः तत्प्रतिज्ञया एक साधर्मिक समुद्दिश्य प्राणिनो ४ समारभ्य यथा पिण्डेषणायां तथा भणितव्यम् । एवं बहून् साधर्मिकान् समुद्दिश्य तथा एकां साधर्मिणीं समुद्दिश्यैवं बह्वीः साधर्मिणीः समुद्दिश्य तथा श्रमणब्राह्मणाऽतिथिकृपणवनीपकान् समुद्दिश्य तथैव पुरुषान्तरकृतं वस्त्रम् अविशोधिकोटि यथातथा न कल्पते यथा पिण्डैषणायाम् ।।१४३ ।। “साम्प्रतमुत्तरगुणानधिकृत्याह - सेभ से जं. असंजए भिक्खुपडियाए कीयं वा धोयं वा रत्तं वा घट्टं वा मट्ठे बा संपधूमियं वा तहप्पगारं वत्थं अपुरिसंतरकडं जाव नो., अह पुरिसं. जाव पडिगाहिज्जा ।।सूत्र - १४४ ।। स भिक्षुर्यत्र यत् पुनरेवं जानीयात्, तद्यथा-असंयतेन भिक्षुप्रतिज्ञया क्रीतं वा धौतं वा रक्तं वा घृष्टं वा मृष्टं वा सम्प्रधूमितं वा तथाप्रकारं वस्त्रम् अपुरुषान्तरकृतं यावन्नो प्रतिगृह्णीयात् । अथ पुनः पुरुषान्तरकृतं यावत् प्रतिगृह्णीयात् । विशोधिकोटिस्तु पुरुषान्तरकृताऽऽत्मीयकृतादिविशिष्टा कल्पले इति ।।१४४ ।। अपि च - भिक्खू वा २ से जा पुण वत्थाइं जाणिज्जा विरुवरुवाइं महद्वणमुल्लाई, तं. - · आईणगाणि वा सहिणाणि वा सहिणकल्लाणाणि वा आाणि वा कायाणि वा खोमियाणि बा दुगुल्लाणि वा पट्टाणि वा मलयाणि वा पनुन्नाणि वा अंसुयाणि वा चीणंसुयाणि वा देसरागाणि वा अमिलाणि वा गज्जलाणि वा फालियाणि वा कोयवाणि वा कंबलगाणि वा पावराणि वा अन्नयराणि वा तह. वत्थाइं महद्वणमुल्लाइं लाभे संते नो पडिगाहिज्जा । से भि. आइण्णपाउरणाणि वत्थाणि जाणिज्जा, तं. - उद्दाणि वा पेसाणि वा पेसलाणि वा किण्हमिगाईणगाणि वा नीलमिगाईणगाणि वा गोरमि० कणगाणि वा कणगकंताणि वा कणगपट्टाणि वा कणगखइयाणि वा कणगफुसियाणि वा बग्घाणि वा विबग्घाणि वा (विगाणि बा) आभरणाणि वा आभरणविचित्ताणि वा, अन्नयराणि तह. आईणपाउरणाणि वत्थाणि लाभे संते नो. ।। सूत्र - १४५ ।। भिक्षुर्वा २ यत्र यानि पुनर्वस्त्राणि जानीयाद् विरूपरूपाणि महाधनमूल्यानि महार्घमूल्यानि तद्यथा-आजिनकानि मूषकादिचर्मनिष्पन्नानि वा श्लक्ष्णानि वा श्लक्ष्णकल्याणानि वा आजका अजपक्ष्मनिष्पन्नानि वा कायकानि इन्द्रनीलवर्णकर्पासनिष्पन्नानि वा क्षौमिकानि वा दुकूलानि वा पट्टा पट्टसूत्रनिष्पन्नानि वा मलयानि मलयजसूत्रनिष्पन्नानि वा पनुन्नानि वल्कलतन्तुनिष्पन्नानि वा अंशुकानि वा चीनांशुकानि वा देशरागाणि एकपदे सरागाणि वा अम्लानानि वा गज्जलानि गर्जनप्रधानानिकडकडायमानानि वा फालिकानि देशविशेषनिष्पन्नानि वा कोयवाणि तूलपूरितवस्त्रनिष्पन्नानि सुषिरदोषदुष्टानि वा कम्बलानि वा प्रावरणानि वा अन्यतराणि वा वस्त्राणि महार्घमूल्यानि लाभे सति नो प्रतिगृह्णीयात् । स भिक्षुर्वा २ आजिनप्रावराणि चर्मनिष्पन्नानि वस्त्राणि जानीयात्, तद्यथा-उद्राणि आचाराङ्गसूत्रम् ७९ Page #89 -------------------------------------------------------------------------- ________________ वा पेसाणि वा पेसलाणि उद्राणि पेसाणि पेसलाणि - उद्रा: सिन्धुविषये मत्स्यास्तचर्मसूक्ष्मपक्ष्मनिष्पन्नानि, तत्रैव सूक्ष्मचर्माणः पशवस्तच्चर्मनिष्पन्नानि पेसाणि पेसलाणि वा कृष्णमृगाजिनकानि वा नीलमृगाजिनकानि वा गौरमृगाजिनकानि वा कनकानि कनकरसच्छुरितानि वा कनककान्तीनि कनकस्येव कान्तिर्येषां तानि वा कनकपट्टानि कृतकनकरसपट्टानि वा कनकखचितानि कनकरसस्तबकाञ्चितानि वा कनकस्पृष्टानि वा व्याघ्राणि व्याघ्रचर्मनिष्पन्नानि वा विव्याघ्राणि व्याघ्रचर्मविचित्रितानि वा वृकाण वृकचर्मनिष्पन्नानि वा आभरणानि आभरणप्रधानानि वा आभरणविचित्राणि वा गिरिविडकादिभूषितानि - गिरिवनादिचित्रभूषितानि इत्यर्थः अन्यतराणि वा तथाप्रकाराणि आजिनप्रावरणानि वस्त्राणि लाभे सति नो प्रतिगृह्णीयात् ।।१४५ || साम्प्रतं वस्त्रग्रहणाभिग्रहविशेषमधिकृत्याह - - इच्चेइयाइं आयतणाइं उबाइकम्म अह भिक्खू जाणिज्जा चउहिं पडिमाहिं वत्थं एसित्तए, तत्थ खलु इमा पढमा पडिमा से भि० २ उद्देसिय बत्थं जाइज्जा, तं- जंगियं बा जाव तूलकडं वा, तह. वत्थं सयं वा णं जाइज्जा परो. फासूयं परि. पढमा । अह दुच्चा पडिमा से भि० पेहाए बत्थं जाइज्जा - गाहावई वा कम्मकरी वा, से पुब्बामेव आलोइज्जा - आउसोत्ति वा २ वाहिसि मे इत्तो अन्नयरं वत्थं? तहप्प. वत्थं सयं वा परो. फासुयं एस. लाभे. पडि. दुच्चा पडिमा २ । अहावरा तच्चा पडिमा से भिक्खू वा २ से जं पुण. तं अंतरिज्जं वा तहप्पगारं वत्थं सयं. पडि., तच्चा पडिमा ३ । अहावरा चउत्था पडिमा से उज्झियधम्मियं वत्थं जाइज्जा जं चऽन्ने बहवे समण. वणीमगा नावकखंति तहप्प. उज्झिय. वत्थं सयं. परो. फासूयं जाब प., चउत्था पडिमा ४ । - इत्येतानि आयतनानि कर्मबन्धकारणानि उपातिक्रम्य परिहृत्य अथ भिक्षुर्जानीयात् चतसृभिः प्रतिमामिः अभिग्रहविशेषैः तद्यथा - उद्दिष्टा १, प्रेक्षिता २ परिभुक्तप्राया ३ उज्झितधार्मिकाभिः ४ वस्त्रमेषितुम् । तत्र खलु इमा प्रथमा प्रतिमास भिक्षुर्वा २ उद्दिष्टं वस्त्रं याचेत तद्यथा - - जंगियं वा यावत् - तूलकृतं वा, तथाप्रकारं वस्त्रं स्वयं वा याचेत परो वा तस्मै दद्यात् प्रासुकमेषणीयमिति मन्यमानो लाभे सति प्रतिगृह्णीयात् इति प्रथमा १ । अथाऽपरा द्वितीया प्रतिमा - स भिक्षुर्वा प्रेक्ष्य वस्त्रं याचेत तद्यथा - गृहपतिं वा कर्मकरीं वा स साधुः पूर्वमेव आलोचयेद् वदेत् - आयुष्मन् भगिनि ! इति वा दास्यसि मे इतोऽन्यतरद् वस्त्रं ? तथाप्रकारं वस्त्रं स्वयं वा याचेत परो वा तस्मै दद्यात् प्रासुकमेषणीयमिति मन्यमानो लाभे सति प्रतिगृह्णीयात् इति द्वितीया प्रतिमा २ । अथाऽपरा तृतीया प्रतिमा - स भिक्षुर्वा २ तत्र यत् पुर्नजानीयात् तद्यथा - तद् अन्तरीयम् अन्तरपरिभोगेन वा तथाप्रकारं वस्त्रं स्वयं याचेत परो वा तस्मै दद्यात् प्रासुकम् एषणीयमिति मन्यमानो लाभे सति प्रतिगृह्णीयात् इति तृतीया प्रतिमा ३ । अथाऽपरा चतुर्थी प्रतिमास भिक्षुर्वा २ उज्झितधार्मिकं वस्त्रं याचेत यच्चान्ये बहवः श्रमणा वनीपका नावकाङ्क्षन्ति तथाप्रकारं उज्झितधार्मिकं वस्त्रं स्वयं याचेत परो वा तस्मै दद्यात्, प्रासुकं यावत् प्रतिगृह्णीयाद् इति चतुर्थी प्रतिमा ४ । आचाराङ्गसूत्रम् ८० Page #90 -------------------------------------------------------------------------- ________________ इच्चेयाणं चउण्हं पडिमाणं जहा पिंडेसणाए। सिया णं एताए एसणाए एसमाणं परो वइज्जा आउसंतो समणा! इज्जाहि तुमं मासेण वा वसराएण वा पंचराएण वा सुते सुततरे वा, तो ते वयं अन्नयरं वत्थं वाहामो, एयप्पगारं निग्घोसं सुच्चा नि. से पुब्बामेव आलोइज्जा - आउसोति वा २! नो खलु मे कप्पड एयप्पगारं संगारं पठिसुणितए, अनिकखसिमेवाउंइयाणिमेव वलयाहि, सेणेवं वयंतं परो वइज्जा - आउसोति! वा२ नोखलु मेकप्पइ संगारवयणेपउिसृणित्तए., सेसेवं वयंतं परोणेयावहज्जा- आउसोति वा भइणित्तिवा! आहरेयं वत्थं समणस्स दाहामो, अवियाइं वयंपच्छावि अप्पणो सयट्ठाए पाणाई ४ समारभसमुहिस्सजाव चेहस्सामोएयप्पगारं निग्रोसंसुच्चा निसम्म तहप्पगारं वत्थं अफासुअंजाव नो पजिगाहिज्जा। . इत्येतासां चतसृणां प्रतिमानां अन्यतरां प्रतिमा प्रतिपद्यमानो वा पूर्वप्रतिपन्नो वा नैवं वदेदित्यादि तद्यथा- मिथ्यप्रतिपन्नाः खलु एते भगवन्तः अहमेक: सम्यक प्रतिपन्न इत्यादि वाच्यम्, सर्वेऽपिते जिनाज्ञया समुत्थिताः अन्योन्यसमाधिना एवं च विहरन्ति यावत् सामग्र्यम् । पूर्ववन्नेयम् यथा पिण्डैषणायाम्। स्यादेवमेतया एषणया एषयन्तं साधु परो वदे - आयुष्मन श्रमण! एहि त्वं मासे वा दशरात्रे वा पंचरात्रेवा गतेश्वो वा श्वस्तरे वा तुभ्यं वयम् अन्यतर वस्त्रं दास्यामः । एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य स भिक्षुः पूर्वमेवालोचयेद वदेद् - आयुष्मन् भगिनि! इति वा न खलु कल्पते एतत्प्रकारं संकेतं प्रतिश्रोतुम, अभिकाङ्क्षसि चेन मह्यं दातुंतीदानीमेव देहि! तदेवं वदन्तं साधुं परो वदेत् - आयुष्मन श्रमण! अनुगच्छत पुनः स्तोकवेलायां समागच्छत इत्यर्थः तदा तुभ्यं वयम् अन्यद वस्त्रं दास्यामः, स भिक्षुः पूर्वमेव आलोचयेद् - आयुष्मन् भगिनि! इति वा नो मे खलु कल्पते संकेतवचनं प्रतिश्रोतुम् अभिकाङ्क्षसि चेद्दातुंतीदानीमेव देहि। अथ तमेवं वदंतं साधुं श्रुत्वा परो नेता गृहपतिः स्वकीयं कान वदेद् - आयुष्मन् वा भगिनि! इति वा आहर आनय एतद्वस्त्रं श्रमणाय दास्यामः, अपि च वयं पश्चादपि आत्मनः स्वार्थं प्राणिनो भूतानि जीवान् सत्त्वान् समारभ्य समुद्दिश्य यावत् चेतयिष्यामो निष्पादयिष्यामः, एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य तथाप्रकारं वस्त्रमप्रासुकं पश्चात्कर्मभयाद्यावन्नो प्रतिगृह्णीयात्। सिआ णं परो नेता वइज्जा - आउसोति! वा २ आहर एयं वत्थं सिणाणेण वा आघंसित्ता वाप. समणस्सणं वाहामो, एयप्पयारं निग्धोसं सुच्चा नि.सेपुवामेव. आउ. भ.! मा एयं तुमं वत्थं सिणाणेण वा जाव पघंसाहि वा अभि. एमेव वलयाहि, से सेवं वयंतस्स परो सिणाणेण वा पघंसित्ता बलइज्जा, तहप्प. वत्थं अफा. नो प.। सेणं परो नेता वइज्जा. - भ. आहर एवं वत्थं सीओवगवियजेण वा २ उच्छोलेता पहोलेता वा समणस्स णं वाहामो., एय. निग्घोसं तहेव, नवरं मा एयं तुमं वत्थं सीओदग. उसि. उच्छोलेहि वा पहोलेहिवा. अभिकंखसि; सेतं तहेवजाब नोपडिगाहिज्जा। सेणंपरोने. आ. भ.! आहरेयं वत्थं कंदाणि वा जाव हरियाणि वा विसोहित्ता समणस्स णं वाहामो, आचारागसूत्रम् ८१ Page #91 -------------------------------------------------------------------------- ________________ एय. निग्घोसं तहेव, नवरं मा एयाणि तुमं कंदाणि बा जाव विसोहेहि, नो खलु मे कप्पर एयप्पयारे वत्थे पडिग्गाहितए, से सेवं वयंतस्स परो जाव विसोहित्ता दलइज्जा, तहप्प वत्थं अफासुअं नो प॰ । स्यात् परो नेता एवं वदेद् - आयुष्मन् भगिनि ! इति वा आहर आनय, एतद्वस्त्रं स्नानेन वा ४ कल्केन वा लोध्रेण वा चूर्णेन वा सुगन्धिद्रव्येण पूर्ववद् आघर्षयित्वा वा पश्चात् श्रमणाय दास्यामः, एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य स भिक्षुः पूर्वमेवालोचयेद् वदेद् - आयुष्मन् भगिनि वा ! मा एनं त्वं वस्त्रं स्नानेन वा यावत् प्रघर्षय वा, अभिकाङ्क्षसि चेद्दातुमेवमेव दत्स्व, अथ एवं वदतेऽपि साधवे परः स्नानेन वा प्रघर्षयित्वा दद्यात् तथाप्रकारं वस्त्रमप्रासुकमिति नो प्रतिगृह्णीयात् । अथ परो नेता वदेद् - आयुष्मन् भगिनि वा! आहर एनं वस्त्रं शीतोदकविकटेन वा उष्णोदकेन वा उत्क्षाल्य वा प्रक्षाल्य वा श्रमणाय दास्यामः, एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य इत्यादि तथैव नवरं मा एनं वस्त्रं त्वं शीतोदकविकटेन उष्णोदकेन वा उत्क्षालय वा प्रक्षालय वा । अभिकाङ्क्षसि चेद्दातुं तर्हि एवमेव देहि । अथ प्रतिषिद्धोऽपि एवं कुर्यात् ततः शेषं तथैव यावन्नो प्रतिगृह्णीयात् । अथ परो नेता वदेद् - आयुष्मन् भगिनि वा! आहर एतद्वस्त्रं कन्दानि वा यावद् हरितानि वा विशोध्य वस्त्रं श्रमणाय दास्यामः, एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य पूर्ववन्निषेधं कुर्यादित्यादि तथैव नवरं मा एतानि कन्दानि वा यावद्विशोधय, नो खलु मे कल्पते एतत्प्रकारं वस्त्रं प्रतिगृहीतुम्, अथ तस्मै एवं वदतेऽपि साधवे परो यावद् विशोध्य दद्यात्, तथाप्रकारं वस्त्रमप्रासुकं यावन्नो प्रतिगृह्णीयात् । सिया से परो नेता बत्थं निसिरिज्जा, से पुव्वा. आ. भ. ! तुमं चेव णं संतियं वत्थं अंतोअंतेणं पडिलेहिज्जिस्सामि, केवली बूया - आ., वत्थंतेण बद्धे सिया कुंडले वा गुणे वा हिरण्णे वा सुवण्णे वा मणी वा जाव रयणावली वा पाणे वा बीए वा हरिए वा, अह भिक्खू णं पु. जं पुव्वामेव वत्थं अंतोअंतेण पडिलेहिज्जा ।। सूत्र - १४६ ।। स्यात्तत्र परो नेता वस्त्रं निःसृजेद् दद्यात् स भिक्षुः पूर्वमेव दातारं प्रति ब्रूयात्, तद्यथाआयुष्मन् भगिनि! इति वा त्वत्सत्कमेव वस्त्रमन्तोपान्तेन प्रत्युपैक्षिष्ये, नैवाऽप्रत्युपेक्षितं गृह्णीयाद् यतः केवली ब्रूयाद् - आदानमेतत् कर्मोपादानमेतद् वस्त्रान्ते बद्धं स्यात् कुण्डलं वा गुणो वा रसना मेखला इत्यर्थः, हिरण्यं वा सुवर्णं वा मणिर्वा यावद् रत्नावली वा प्राणी वा बीजं वा हरितं वा । अथ भिक्षूणां पूर्वमेवोपदिष्टमेतत्प्रतिज्ञादिकं यत् पूर्वमेव वस्त्रमन्तोपान्तेन प्रत्युपेक्षेत प्रत्युपेक्ष्य च प्रतिगृह्णीयादिति ।।सूत्र॰ १४६ । । किञ्च - सेभि. से. जं. सअंडं ससंताणं तहप्प. वत्थं अफा. नो. प० । से भि० से जं. अप्पंजं जाव अप्पसंताणगं अनलं अथिरं अधुवं अधारणिज्जं रोइज्जंतं न रुच्चइ तह. अफा० नो प。। से भि० से जं. अप्पंडं जाव अप्पसंताणगं अलं थिरं धुवं धारणिज्जं रोइज्जंतं तह बत्थं फासु॰ पडि॰। से भि० नो नवए मे बत्थेत्तिकट्टु नो बहुदेसिएण सिणाणेण वा जाब पघंसिज्जा। से भि॰ बा २ बुब्भिगंधे मे बत्थित्तिकट्टु नो बहु. सिणाणेण तहेव बहुसीओ. आचाराङ्गसूत्रम् ८२ Page #92 -------------------------------------------------------------------------- ________________ उसि. आलावओ ।।सूत्र.१४७।। सभिक्षुर्वा २ यत् पुनर्जानीयात् - साण्डं ससन्तानकं सतन्तुजालं तथाप्रकारं वस्त्रमप्रासुकं यावन् नो प्रतिगृह्णीयात्। स भिक्षुर्वा २ यत् पुनर्जानीयाद् अल्पाण्डम् अल्पशब्दोऽभाववाची, यावदल्पस्नानकम् अनलं हीनादित्वात्, अस्थिरं जीर्णम्, अध्रुवं स्वल्पकालाऽनुज्ञापनात् अधारणीयम् अप्रशस्तप्रदेशखञ्जनादिकलङ्काङ्कित्वाल्लक्षणहीनम् उक्तं च लक्खणहीनो उवही उवहणइ नाणदंसणचरित्तमितिवचनात्तथा - चत्तारि देवया भागा, दो य भागा य माणुसा । आसुरा य दुवे भागा, मज्झे वत्थस्स रक्खसो ।।१।। देविएसुत्तमो लाभो, माणुसेसु अ मज्झिमो। आसुरेसु अ गेलनं, मरणं जाणं रक्खसे ।।२।। रोच्यमानं प्रशस्यमानं दीयमानमपि न रोचते साधवे इति न कल्पते तथाप्रकारं वस्त्रमप्रासुकं यावन् नो प्रतिगृह्णीयात् । स भिक्षुर्वा न नवकं मे वस्त्रमिति कृत्वा नो बहुदेशिकेन शीतोदकविकटेन वा यावदुष्णोदकेन वा प्रधावयेद् न शोभनत्वमापादयेत्। स भिक्षुर्वा २ नो मे नवकं वस्त्रमिति कृत्वा नो बहुदेशिकेन शीतोदकविकटेन वा यावदुष्णोदकेन वा प्रधावयेदगच्छनिर्गतमाश्रित्यावसेयम् गच्छान्तर्गतस्तु लोकोपघातसंसक्तिभयात् प्रक्षालयेदपि। स भिक्षुर्वा २ दुर्गन्धि मे वस्त्रमिति कृत्वा नो बहुदेशिकेन स्नानेन तथैव बहुशीतोदकविकटेन वोष्णोदकेन वा प्रधावयेदिति आलापक उच्चारयितव्यः ।।१४७।। धौतस्य प्रतापनविधिमधिकृत्याह - से भिक्खू वा अभिकंखिज्ज वत्थं आयावितए वा प., तहप्पगारं वत्थं नो अणंतरहियाए पुठवीए जाव संताणए आयाविज्ज वा प.। से भि. वत्थं आ. प. त. वत्थं थूणसिवा गिहेलुगंसि उसुयालंसि वा कामजलंसि वा अन्नयरे तहप्पगारे अंतलिक्खजाए दुल्द्धे दुन्निक्खित्ते अणिकंपेचलाचले नोआ. नोप.।से भिक्खूबा. अभि. आयावित्तए वा तह वत्थं कुटियंसि वा भित्तंसि वा सिलसि लेलुसि वा अन्नयरे वा तह. अंतलि. जाव नो आयाविज्ज वा प.। से भिक्खू वत्थं आया. प. तह. बत्थं खंधंसि वा मं. मा. पासा. ह. अन्नयरे वा तह. अंतलि. जावनो आयाविज्ज वाप.से. तमायाए एगंतमवक्कमिज्जा२ अहेझामथंडिल्लंसिवाजाव अन्नयरंसिवातहप्पगारंसिथंडिल्लंसिपडिलेहिय २ पमज्जिय २ तओ सं. वत्थं आयाविज्ज वा पया. एयं खलु सया जइज्जासिति बेमि ।।१४८।। वत्थेसणस्स पठमो उद्देसोसमत्तो ।। स भिक्षुर्वाऽभिकाक्षेद् वस्त्रमातापयितुं प्रतापयितुंवा, तथाप्रकारं वस्त्रं नो अनन्तर्हितायाम् अव्यवहितायां सचित्तपृथिव्यां यावत् सन्तानके तन्तुजाले आतापयेद्वा प्रतापयेद्वा । स भिक्षुर्वाऽभिकाङ्क्षद् वस्त्रमातापयितुं वा प्रतापयितुं वा तथाप्रकारं वस्त्रं, स्थूणायां भित्तिलग्नायां खूटिकायां वा गृहैलुके गृहदेहल्यां वा उसूयाले उदूखले वा कामजले स्नानपीठे वाऽन्यतरस्मिन तथाप्रकारे अन्तरिक्षजाते दुद्धे दुनिक्षिप्ते अनिष्कम्पे चलाचले पतनादिभयाद नोआतापयेद् नोप्रतापयेत्। स भिक्षुर्वाऽभिकाङ्क्षद् आतापयितुं वा प्रतापयितुं वा तथाप्रकारं वस्त्रं कुझ्ये वा भित्त्यां वा शिलायां वा लेष्टौ वाऽन्यतरस्मिन् आचारागसूत्रम् ८३ Page #93 -------------------------------------------------------------------------- ________________ तथाप्रकारे अन्तरिक्षजाते यावद दुर्बद्धादौ नोआतापयेद्वा प्रतापयेद्वा । भिक्षुर्वाऽभिकाक्षेद् वस्त्रमातापयितुं वा प्रतापयितुं वा तथाप्रकारं वस्त्रं स्कन्धे वा मञ्चके वा माले वा प्रासादे वा हर्म्य वाऽन्यतरस्मिन् वा तथाप्रकारे अन्तरिक्षजाते यावद दुर्वद्धादौ नो आतापयेद्वा प्रतापयेद्वा । स भिक्षुस्तदादाय एकान्तमपक्राम्येद, अपक्रम्य चाऽधोदग्धस्थण्डिले यावद् अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले प्रत्युपेक्ष्य २ प्रमृज्य २ ततः संयत एव वस्त्रमातापयेद्वा प्रतापयेद्वा, एतत् खलु भिक्षोः सामग्र्यमिति सदा यतस्वेति ब्रवीमि ||१४८।। वस्त्रैषणायाः प्रथम उद्देशः समाप्तः ।। ।। अथ द्वितीयोद्देशकः ।। साम्प्रतं द्वितीयः समारभ्यते, इहानन्तरोद्देशके वस्त्रग्रहणविधिरभिहितस्तदनन्तरं धरणविधिरभिधीयते, इत्यस्योद्देशकस्यादिसूत्रम् - " से भिक्खू वा २ अहेसणिज्जाई वत्थाई जाइज्जा, अहापरिग्गहियाई वत्थाई धारिज्जा, नो धोइज्जा नो रएज्जा नो धोतरत्ताई वत्थाई धारिज्जा, अपलिउंचमाणो गामंतरेसु. ओमचेलिए, एयं खलु बत्थधारिस्स सामग्गियं। से भिक्खू गाहावइकुलं पविसिउकामे सव्वं चीवरमायाए गाहावइकुलं निक्खमिज्ज वापविसिज्ज वा, एवं बहिया बिहारभूमिं वा वियारभूमि वा गामाणुगामं वा दूइज्जिज्जा, अह पु. तिब्बदेसियं वा वासं वासमाणं पेहाए जहा पिंडेसणाए नवरं सबंचीवरमायाए । सू.१४९।। सभिक्षुर्वा २ यथैषणीयानि वस्त्राणि याचेद, यथापरिगृहीतानि च वस्त्राणि धारयेद्, न धावयेद् नरञ्जयेद् न धौतरक्तानि वस्त्राणि धारये जिनकल्पिकोद्देशेन द्रष्टव्यमेतत्सूत्रं वस्त्रधारित्वविशेषणाद गच्छान्तर्गतेऽपि चाऽविरुद्धम् अपरिकुचन अगोपयन् ग्रामान्तरेषु अवमचेलिकः असारवस्त्रधारी सुखेनैव गच्छेत्, एतत् खलु वस्त्रधारिणः सामग्र्यम् । स भिक्षुर्वा २ गृहपतिकुलं प्रवेष्टुकामः सर्वं चीवरमादाय गृहपतिकुलं निष्क्रामेद्वा प्रविशेद्वा, एवं बहिर्विहारभूमि वा विचारभूमिं वा ग्रामानुग्रामं वा द्रवेत्। अथ पुनरेवं जानीयात् तीव्रदेशिकं वा वर्ष वर्षन्तं प्रेक्ष्य यथा पिण्डैषणायां नवरं सर्वंचीवरमादाय इत्यनेन-तीव्रदेशिकां महिकां सन्निपतन्ती प्रेक्ष्य महावातेन वा रजः समुद्धतं वा प्रेक्ष्य तिरश्चीनसंपतिमान् वा त्रसान् प्राणिनः संस्तृतान् सन्निचियमानान घनान् प्रेक्ष्य स भिक्षुरेवं ज्ञात्वा न सर्वं चीवरमादाय गृहपतिकुलं प्रविशेद्वा निष्क्रामेद्वा, एवं बहिर्विहारभूमिं वा विचारभूमिं वा ग्रामानुग्रामं द्रवेद इत्यपि पूर्ववन्नेयम् ।।१४९।। इदानी प्रतिहारिकोपहतवस्त्रविधिमधिकृत्याह - से एगइओ मुहत्तगं २ पानिहारियं वत्थं जाइज्जा जाव एगाहेण वा बु. ति. चउ. पंचाहेण वा विपवसिय २ उवागच्छिज्जा, नोतहवत्थं अप्पणो गिहिज्जा नो अन्नमन्नस्स विज्जा, नो पामिच्चं कुज्जा, नोवत्थेणबत्थपरिणामं करिज्जा, नो परं उवसंकमित्ता एवं. बहज्जा-आउ. समणा! अभिकंखसि वत्थंधारित्तए वा परिहरितएवा? थिरं वा संतं नो पलिछिंदिय र परि?विज्जा, तहप्पगारंवत्थं ससंधियं वत्थं तस्स चेव निसिरिज्जानोणं आचारागसूत्रम् ८४ Page #94 -------------------------------------------------------------------------- ________________ साइज्जिज्जा । से एगइओएयप्पगारं निग्घोसं सुच्चा नि. जे भयंतारोतहप्पगाराणि वत्थाणि ससंधियाणि महत्तगं २ जाव एगाहेण वा ५ विप्पवसिय २ उवागच्छंति तह. वत्थाणि नो अप्पणा गिण्हंतिनोअन्नमन्नस्स वलयंति, तंचेवजाव नोसाइज्जति बहुवयणेन भाणियबं, से हंता अहमवि मुत्तगं पानिहारियं वत्थं जाइत्ता जाव एगाहेण वा ५ विप्पवसिय २ उवागच्छिस्सामि अवियाइंएयंममेव सिया,माइट्टाणं संफासे, नोएवं करिज्जा ।।१५०।। स कश्चित् साधुरपरं सा मुहूर्त कालविशेषोद्देशेन २ उद्दिश्य प्रातिहारिकं प्रत्यर्पणीयं वस्त्रं याचे याचित्वा च एकाक्येव ग्रामान्तरादौ गतः, तत्र चासौ यावद् एकाहं व्यहं त्र्यहं चतुरहं पञ्चाहं वा विप्रोष्य उषित्वा उपागच्छेद्उपागत्य तस्य समर्पयतोऽपि वस्त्रस्वामी साधुन तथाप्रकारमुपहतं वस्त्रमात्मार्थं गृह्णीयाद नाऽपि गृहीत्वाऽन्यस्मै दद्याद, नाऽपि उच्छिन्नं कुर्याद् दद्याद, नाऽपि वस्त्रेण वस्त्रं परिवर्तयेद, न च परं कञ्चित्साधुमुपसङ्क्रम्य एवं वदेद् - आयुष्मन् श्रमण! अभिकाङ्क्षसि वस्त्रं धारयितुं वा परिहर्तुं वा? यदि पुनरेकाकी कश्चिद् गच्छेत्तस्य तदुपहतं वस्त्रं समर्पयेत् स्थिरं दृढं सद् नाऽपि परिच्छिद्य खण्डशः कृत्वा २ परिष्ठापयेद, अपि तु तथाप्रकारं वस्त्रं ससन्धितं तस्य च उपहन्तुरेव निःसृजेद न स्वयं स्वामी स्वादयेत् परिभुञ्जीत। स कश्चित् साधुरेततत्प्रकारं निर्घोषं श्रुत्वा निशम्य तथाहि - एते भगवन्तस्तथाप्रकाराणि वस्त्राणि ससन्धितानि उपहृतानि मुहूर्तं यावद् एकाहं वा यह वा व्यहं वा चतुरहं वा पञ्चाहं वा ये विप्रोष्य उषित्वा २ उपागच्छन्ति, तेषां समर्पयतामपि तथाप्रकाराणि वस्त्राणि नो आत्मार्थं गृह्णाति, नो अन्यस्मै ददाति तदेव सर्वं अनन्तरोक्तं उच्छिन्नादियावन्नो स्वादयन्तीति बहुवचनेन भणितव्यम्, ततो हन्त! अहमपिमुहूर्त प्रातिहारिकं प्रत्यर्पणीयं वस्त्रं याचित्वा यावद् एकाहं वा पञ्चाहं वाविप्रोष्य २ उपागमिष्यामि, अपि च एतद ममैव स्यादित्येवं मातृस्थानं मायास्थानं संस्पृशेद, नैवं कुर्यात् ।।१५०।। तथा से भि. २ नो वण्णमंताई बत्थाई विवण्णाई करिज्जा, विवण्णाइं न वण्णमंताई करिज्जा, अन्नं वा वत्थं लभिस्सामित्ति कट्ट नो अन्नमन्नस्स दिज्जा, नो पामिच्चं कुज्जा, नो वत्थेण वत्थपरिणामं कुज्जा, नो परं उवसंकमित्तु एवं ववेज्जा-आउसन्तो! समभिकंखसि मे बत्थं धारित्तए वा परिहरित्तए वा? थिरं वा संतं नो पलिच्छिविय २ परिदृविज्जा, जहा मेयं वत्थं पावगं परो मन्नइ, परंत्रणं अवत्तहारी पडिपहे पेहाए तस्स बत्थस्स नियाणाय नो तेसिं भीओ उम्मग्मेणे गच्छिज्जा जाव अप्पसुए, तओ संजयामेव गामाणुगामं दूइज्जिज्जा। सभिक्षुर्वा २ नो वर्णवन्ति वस्त्राणि चौरादिभयाद विवर्णानि कुर्याद विवर्णानि च विभूषाद्यर्थं न वर्णवन्ति कुर्याद्, अन्यद्वस्त्रं लप्स्ये इति कृत्वा! नाऽन्यस्मै वस्त्रं दद्याद्, न उच्छिन्नं कुर्याद् दद्याद, न वस्त्रेण वस्त्रं परिवर्तयेद, न परमुपसंक्रम्यैवं वदेंद - आयुष्मन्! समभिकाङ्क्षसि मे वस्त्र धारयितुं वा परिहर्तु वा? स्थिरं सनो परिच्छिद्य २ परिष्ठापयेद् यथा मे एतद्वस्त्रं पापकं परो मन्यते, परं D आचाराङ्गसूत्रम् ८५ Page #95 -------------------------------------------------------------------------- ________________ चाऽदत्तहारिणं प्रतिपथे प्रेक्ष्य वस्त्रस्य निदानाय निमित्तं न तेभ्यो भीत उन्मार्गेण गच्छेद् यावन् नो मार्गत उन्मार्गे सङ्क्राम्येद्, नो गहनं वा वनं वा दुर्गं वाऽनुप्रविशेद्, नो वृक्षमारोहेद्, नो महति महालये उदके कायं व्युत्सृजेद्, न वाटं वा शरणं वा शस्त्र वा काङ्क्षेद्, अल्पोत्सुकस्ततः संयत एव ग्रामानुग्रामं द्रवेत् । से भिक्खू वा २ गामाणुगामं दूइज्जमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा इमंसि खलु विहंसि बहवे आमोसगा वत्थपडियाए संपिडिया गच्छेज्जा, गो तेसिं भीओ उम्मग्गेण गच्छेज्जा जाव गामा. वूइज्जेज्जा से भि. वूइज्जमाणे अंतरा से आमोसगा पडियागच्छेज्जा, ते णं मोसगा एवं बवेज्जा आउसं.! आहरेयं वत्थं देहि णिक्खिवाहि जहा रियाए, णाणत्तं वत्थपडियाए, एयं खलु जइज्जासि त्ति बेमि । सू० १५१ ।। · ।। वत्थेसणा समत्ता ।। भिक्षुर्वा २ ग्रामानुग्रामं द्रवन् अन्तरा तत्र विहम् अटवीप्रायः पन्थाः स्यात्, स यत् पुनर्विहं जानीयाद् - अस्मिन् खलु विहे बहव आमोषकाः चौरा वस्त्रप्रतिज्ञया सम्पिण्डिता गच्छेयुः, न तेभ्यो भीत उन्मार्गेण गच्छेद् यावद् ग्रामानुग्रामं द्रवेत् । स भिक्षुर्द्रवन् अन्तरा तत्र आमोषकाः प्रत्यागच्छेयुः, ते चामोषकाः चौरा एवं वदेयुः - आयुष्मन् ! आहर आनय एतद्वस्त्रं देहि निक्षिप, तन्नो दद्यान्नो निक्षिपेद्, नो वंदित्वा २ याचेद् इत्यादि पूर्ववन्नेयम् यथा ईर्याध्ययने, नानात्वं वस्त्रप्रतिज्ञया, एवं खलु तस्य भिक्षोः सामग्र्यमिति यतस्वेति ब्रवीमि ।। १५१ ।। ।। वस्त्रैषणा समाप्ता ।। आचाराङ्गसूत्रम् अथ पात्रैषणाख्यं षष्ठमध्ययनम् सम्प्रति षष्ठमारभ्यते इह प्रथमेऽध्ययने पिण्डविधिरुक्तः, स च वसतावागमोक्तेन विधिना भोक्तव्य इति द्वितीये वसतिविधिरभिहितः, तदन्वेषणार्थं च तृतीये ईर्यासमितिः प्रतिपादिता, पिण्डाद्यर्थं प्रवृत्तेन कथं भाषितव्यमिति चतुर्थे भाषासमितिरुक्ता, स च पिण्डः पटलकैर्विना न ग्राह्य इति तदर्थं पञ्चमे वस्त्रैषणा प्रतिपादिता, तदधुना पात्रेणापि विना पिण्डो न ग्राह्य इति पात्रैषणाध्ययनम् अस्य चादिसूत्रम् - सेभिक्खू वा २ अभिकंखिज्जा पायं एसित्तए, से जं पुण पावं जाणिज्जा, तंजहाअलाउयपायं वा दारुपायं वा मट्टियापायं वा, तहप्पगारं पायं जे निग्गंथे तरुणे जाव थिरसंघयणे से एगं पायं धारिज्जा नो विइयं । से भि. परं अनुजोयणमेराए पायपडियाए नो अभिसंधारिज्जा गमणाए । से भि. से जं. अस्सिं पडियाए एवं साहम्मियं समुद्दिस्स पाणाई ४ जहा पिंडेसणाए चत्तारि आलावगा, पंचमे बहने समण. पगणिय २ तहेव । से भिक्खू वा २ अस्संजए भिक्खुपडियाए बहवे समणमाहणे. वत्थेसणाऽऽलावओ। से भिक्खू बा २ से जाई पुण पायाइं जाणिज्जा विरुवरुवाइं महद्वणमुल्लाइं, तं. - अयपायाणि वा तउपायाणि तंबपाया. सीसगपाया. हिरण्णपा. सुवण्णपा. रीरिपाया. हारपुडपा. मणि-काय - कंसपाया. - ८६ Page #96 -------------------------------------------------------------------------- ________________ संख-सिंगपा. दंतपा, चेलपा. सेलपा. चम्मपा. अत्रयराइं वा तह, विरूवरूवाइं महद्वणमुल्लाइं पायाइं अफासुयाइं नो० । भिक्षुर्वा २ अभिकाङ्क्षेत् पात्रमेषितुम्, स यत्पुनः पात्रं जानीयात् तद्यथा - अलाबुपात्रं वा दारुपात्रं वा मृत्तिकापात्रं वा, तथाप्रकारं पात्रं यो निर्ग्रन्थस्तरुणो यावत् स्थिरसंहननः स एकं पात्रं धारयेत् न द्वितीयम् जिनकल्पिकमाश्रित्येदं, इतरस्तु मात्रकसद्वितीयं पात्रं धारयेत् । स भिक्षुर्वा २ परं अर्धयोजनमर्यादायाः पात्रप्रतिज्ञया नो अभिसन्धारयेद् गमनाय । स भिक्षुर्वा २ तत्र यत् पुनर्जानीयाद् अस्वप्रतिज्ञया निर्ग्रन्थप्रतिज्ञया एकं साधर्मिकं समुद्दिश्य प्राणिनो भूतानि जीवान् सत्त्वान् समारभ्येत्यादि १ । एवं बहून् साधर्मिकान् समुद्दिश्य प्राणिनः ४ समारभ्येत्यादि २ । एवं एकां साधर्मिणीं समुद्दिश्य ३। एवमेव बह्वीः साधर्मिणीः समुद्दिश्य ४ । यथा पिण्डैषणायां चत्वार आलापकाः तथा नेयाः, पञ्चमश्चालापको बहून् श्रमणब्राह्मणादीन् प्रगण्य २ तथैव पूर्ववन्नेयः । इदं च यथोच्चारयितव्यं तथा साक्षाद्दर्शयति, तथाहि - स भिक्षुर्वा यत्पुनर्जानीयाद् - असंयतो गृहस्थो भिक्षुप्रतिज्ञया एकं साधर्मिकमुद्दिश्येत्यादि चत्वार आलापकाः, पञ्चमश्च पुनर्बहून् श्रमणब्राह्मणादीन् समुद्दिश्येत्यादि यावत् पात्रमविशोधिकोटि यथा तथा न कल्पते यथा वस्त्रैषणाऽऽलापकः तद्वन्नेयः - आधाकर्मादिदोषदुष्टत्वाद् यावन्नो प्रतिगृह्णीयाद् इति । तथा स भिक्षुर्वा २ यत्पुनर्जानीयाद् - भिक्षुप्रतिज्ञया पात्रं क्रीतं वा धौतं वा रक्तं वा घृष्टं वा मृष्टं वा सम्प्रधूमितं वा, तथाप्रकारं पात्रम् अपुरुषान्तरकृतम् अनेषणीयम् अप्रासुकं यावन्नो प्रतिगृह्णीयात्, अथ पुनर्जानीयात् पुरुषान्तरस्वीकृतं यावद् एषणीयं प्रासुकमिति प्रतिगृह्णीयादिति पूर्ववन्नेयं विशोधिकोटिपात्रसूत्रम् । - स भिक्षुर्वा २ तत्र यानि पुनः पात्राणि जानीयाद् विरूपरूपाणि महाधनमूल्यानि तद्यथाअयःपात्राणि वा त्रपुपात्राणि वा ताम्रपात्राणि वा सीसकपात्राणि वा हिरण्यपात्राणि वा सुवर्णपात्राणि वा रीरीकपात्राणि पित्तलपात्राणि हारपुडपात्राणि लोहपात्राणि मणि - काच- कांस्यपात्राणि शङ्ख- श्रृङ्गपात्राणि दन्तपात्राणि चेलपात्राणि वस्त्रपात्राणि शैलपात्राणि पाषाणनिष्पन्नानि चर्मपात्राणि अन्यतराणि वा तथाप्रकाराणि विरूपरूपाणि महाधनमूल्यानि पात्राणि अप्रासुकानि लाभे सति नो प्रतिगृह्णीयात् । भिक्खूसे जाण पाया. विरूव. महद्वृणबंधणारं, तं. अयबंधणाणि वा जाब चम्मबंधणाणि वा, अन्नयराइं तहप्प. महवणबंधणारं अफा。नो प. । इच्चेयाइं आयतणाई उवाइक्कम्म, अह भिक्खू, चउहि पडिमाहि पायं एसित्तए, तत्थ खलु इमा पढमा पडिमा - सेभिक्खू उद्दिसिय २ पायं जाएज्जा, तं. अलाउयपायं वा ३ तह. पायं सयं वाणं जाइज्जा जाव पड. पठमा पडिमा १ । अहावरा. से. पेहाए पायं जाइज्जा, तं. गाहावई वा कम्मकरीं बा से पुव्वामेव आलोइज्जा, आउ. भ. ! दाहिसि मे इत्तो अन्नयरं पादं तं。-लाउयपायं बा ३, तह॰ पायं सयं जाब पडि, दुच्चा पडिमा २ । अहा. से भि० से जं पुण पायं जाणिज्जा संगइयं वा बेजइयंतियं वा तहप्प पार्य संयं वा जाव पडि, तच्चा पडिमा ३ । अहावरा चउत्था पडिमा से भि. उज्झियधम्मियं जाएजा जावऽन्ने बहवे समणा जाव नावकंखंति आचाराङ्गसूत्रम् ८७ Page #97 -------------------------------------------------------------------------- ________________ तह जाएज्जा जाव पडि, चउत्था पडिमा ४ । इत्येतानि आयतनानि कर्मबन्धकारणानि उपातिक्रम्य परिहृत्य अथ भिक्षुर्जानीयात् चतसृभिः प्रतिमाभिः अभिग्रहविशेषैः पात्रमेषितुं तत्र खलु इमा प्रथमा प्रतिमा-स भिक्षुर्वा उद्दिश्य २ पात्रं याचेत् तद्यथा- अलाबुपात्रं वा दारुपात्रं वा मृत्तिकापात्रं वा तथाप्रकारं पात्रं स्वयं वा याचेत् परो वा तस्मै दद्यात् प्रासुकमेषणीयमिति मन्यमानो लाभे सति यावत् प्रतिगृह्णीयाद् इति प्रथमा प्रतिमा १ । अथाऽपरा द्वितीया प्रतिमा-स भिक्षुर्वा प्रेक्ष्य पात्रं याचेत् तद्यथा-गृहपतिं वा कर्मकरीं वा स पूर्वमेवाऽऽलोचयेद् वदेद् - आयुष्मन् भगिनि वा! दास्यसि मे इतः अन्यतरत् पात्रं, तद्यथा - अलाबुपात्रं वा दारुपात्रं वा मृत्तिकापात्रं वा, तथाप्रकारं पात्रं स्वयं यावत् प्रतिगृह्णीयादिति द्वितीया प्रतिमा २ । अथाऽपरा तृतीया प्रतिमा - स भिक्षुस्तत्र यत्पुनः पात्रं याचेत् स्वाङ्गिकं परिभुक्तप्रायं वा वेजयंतियं द्वित्रेषु पात्रेषु पर्यायेण उपभुज्यमानं वा तथाप्रकारं पात्रं स्वयं वा यावत् प्रतिगृह्णीयादिति तृतीया प्रतिमा ३ । अथाऽपरा चतुर्थी प्रतिमा - स भिक्षुः उज्झितधार्मिकं पात्रं याचेद् यच्चान्ये बहवः श्रमणाः यावन्नो अवकाङ्क्षन्ति तथाप्रकारं स्वयं याचेद् यावत् प्रतिगृह्णीयादिति चतुर्थी प्रतिमा ४ । स भिक्षुर्वा तत्र यानि पुनः पात्राणि विरूपरूपाणि महाधनबन्धनानि तद्यथा अयोबन्धनानि वा यावत् चर्मबन्धनानि वाऽन्यतराणि तथाप्रकाराणि महाधनबन्धनानि अप्रासुकानि नो प्रतिगृह्णीयात् । - इच्चेइयाणं चउण्हं परिमाणं अन्नयरं पडिमं जहा पिंडेसणाए । से णं एयाए एसणाए एसमाणं पासित्ता परो वइज्जा, आउ. स. ! एज्जसि तुमं मासेण वा जहा बत्थेसणाए, से परो नेता व आ. भ. ! आहरेयं पायं तिल्लेण वा घ. नव. बसाए वा अन्भंगित्ता वा तहेब सिणाणादि तहेव सीओदगाई कंदाई तहेब । से णं परो ने. - आउ. स. ! मुहत्तगं २ जाव अच्छाहि ताव अम्हे असणं वा उवकरेंसु वा उवक्खडेंसु बा, तो ते वयं आउसो. ! सपाणं सभोयणं पडिग्गहं दाहामो, तुच्छए पडिग्गहे विन्ने समणस्स नो सुट्टु साहु भवइ, से पुब्बामेब आलोइज्जा-आउ॰ भइ॰! नो खलु में कप्पर आहाकम्मिए असणे वा ४ भुत्तए बा०, मा उबकरेहि मा उवक्खजेहि, अभिकंखसि मे बाउं एमेव वलयाहि । से सेवं बयंतस्स परो असणं वा ४ उबकरिता उवक्खडिता सपाणं सभोयणं परिग्गहं वलइज्ज तह. पजिग्गहं अफासुयं जाव नो पडिगाहिज्जा । सिया से परो उबणित्ता पडिग्गहं निसिरिज्जा, से पुब्बामे .. आउ भ.! तुमं चेव णं संतियं परिग्गहगं अंतोअंतेण पडिलेहिस्सामि, केवलि. आयाण. अंतो पडिग्गहगंसि पाणाणि वा बीया. हरि., अह भिक्खूणं पु. जं पुब्वामेव पडिग्गहं अंतोअंतेणं पडि. सअंडाई सब्बे आलावगा भाणियव्वा जहा बत्थेसणाए, नाणतं तिल्लेण वा घए. नव बसाए वा सिणाणादि जाव अन्नयरंसि वा तहप्पगा. थंडिलंसि पडिलेहिय २ पम. २ तओ संज. आमज्जिज्जा, एवं खलु जएज्जासि त्ति बेमि । सू० १५२ ।। इत्येतासां चतसृणां प्रतिमानामन्यतरां प्रतिमां प्रतिपद्यमानो वा पूर्वप्रतिपन्नो वा नैवं वदेत्, तद्यथामिथ्या प्रतिपन्नाः खलु एते भगवन्तः, अहमेकः सम्यक् प्रतिपन्न इत्यादि पूर्ववन्नेयम् यथा पिण्डैषणायां आचाराङ्गसूत्रम् ८८ Page #98 -------------------------------------------------------------------------- ________________ यावत् सर्वेऽपि ते तु जिनाज्ञया समुत्थिता अन्योन्यसमाधिना एवं च विहरन्ति । अथ एतया एषणया एषन्तं दृष्ट्वा परो वदेद् - आयुष्मन् श्रमण! ऐहि त्वं मासे गते वा यथा वस्त्रैषणायां सूत्रं तथाऽवसेयम् । अथ परो नेता गृहस्थो वदे - आयुष्मन् भगिनि वा! आहर एतत् पात्रं तैलेन वा घृतेन वा नवनीतेन वा वसया वा अभ्यज्य तथैव स्नानादितथैव शीतोदकादिकन्दादि विशोधनं निषिध्य यावदप्रासुकं नो प्रतिगृह्णीयादिति पूर्ववन्नेयम् । अथ परो नेता वदेद - आयुष्मन् श्रमण! मुहूर्तं २ यावत् तिष्ठ तावद् वयम् अशनं वा पानं वा खादिमं वा स्वादिमं वा उपस्कुर्मस्तदा तुभ्यं वयम् आयुष्मन्! सपानं सभोजनं पतद्ग्रहं दास्यामः, तुच्छे रिक्ते पतद्ग्रहे दत्ते श्रमणाय न सुष्ठु साधु भवति, स भिक्षुः पूर्वमेव आलोचयेद् वदेद - आयुष्मन्! इति वा भगिनि! इति वा नो मे खलु कल्पते आधाकर्मिकम् अशनं वा ४ भोक्तुं वा पातुं वा! अतो मा उपकुरु, मा उपस्कुरु, अभिकाङ्क्षसि मह्यं दातुं तर्हि एवमेव देहि, अथ तस्मै एवं वदते साधवे परोऽशनं वा उपकृत्य उपस्कृत्य सपानं सभोजनं पतद्ग्रहं दद्यात् तथाप्रकारं पतद्ग्रहमप्रासुकं यावन्नो प्रतिगृह्णीयात्। स्यात्तस्य भिक्षोः पर उपनीय पतद्ग्रहं निःसृजेत् तदा स भिक्षुः पूर्वमेव वदेद् - आयुष्मन् भगिनि वा! त्वत्सत्कमेव पतद्ग्रहं अन्तोपान्तेन प्रत्युपेक्षिष्ये, केवली ब्रूयाद् - आदानमेततत् कर्मबन्धकारणं यतः अन्तःपतद्ग्रहं प्राणिनो वा बीजानि वा हरितानि वास्युः । अथ भिक्षूणां पूर्वोपदिष्टं प्रतिज्ञादिकं यत् पूर्वमेव पतद्ग्रहं अन्तोपान्तेन प्रत्युपेक्षेत, साण्डादिकाः सर्वे आलापका भणितव्या यथा वखैषणायां, नानात्वं तैलेन वा घृतेन वा नवनीतेन वा वसया स्नानादि यावद् अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले प्रत्युपेक्ष्य २ प्रमृज्य २ ततः संयत एव आमृज्यात्। एवं खलु संयत एव यतस्वेति ब्रवीमि।। यथायोगं सर्वे आलापका पूर्ववन्नेया यावद् एतत् खलु पात्रधारिणो भिक्षोः सामग्र्यमित्यनेन प्रतापनविधिर्धरणविधिश्चोक्तः ।।१५२।। ।। षष्ठाध्ययनस्य प्रथमोद्देशकः परिसमाप्तः ।। ।। अथ द्वितीय उद्देशकः ।। इहानन्तरसूत्रे पात्रनिरीक्षणादिकमभिहितमिहापि तच्छेषमभिधीयते, इत्यस्योद्देशकस्यादिसूत्रमिदम् - से भिक्खूवार गाहावाकुलं पिंड पबिट्टे समाणे पुन्बामेव पेहाए पडिग्गहगंअवहट्ट पाणे पमज्जिय रयं तओ गाहावा. पिंड निक्ख. प. केवली. आउ.! अंतो पडिग्गहसि पाणे वा बीए वा हरि. परियावज्जिज्जा, अह भिक्खूणं पु. जं पुब्बामेव पेहाए पडिग्गहं अवहट्ट पाणे पमज्जिय रयं तओ सं. गाहबह निक्खमिज्ज वा २ ।।सू.१५३।। सभिक्षुर्वा २ गृहपतिकुलं पिण्डप्रतिज्ञया प्रविष्टः सन् पूर्वमेव प्रेक्ष्य पतद्ग्रहम् आहृत्य निष्कास्य प्राणिनः प्रमृज्य रजश्च ततः संयत एव गृहपतिकुलं पिण्डप्रतिज्ञा निष्क्रामेद्वा प्रविशेद्वा, यतः केवली ब्रूयाद् - अप्रत्युपेक्षिते कर्मोपादनमेतत् तथाहि - अन्तःपतद्ग्रहं प्राणिनो वा बीजानि वा हरितानि वा पर्यापोरन भवेयुः, अथ भिक्षुणां पूर्वोपदिष्टंप्रतिज्ञादिकं यत् पूर्वमेव प्रेक्ष्य पतद्ग्रहम् आहृत्य प्राणिनः प्रमृज्य रजश्च ततः संयत एव गृहपतिकुलं निष्क्रामेद्वा प्रविशेद्वा ||१५३।। भाचाराणसूत्रम् LP Page #99 -------------------------------------------------------------------------- ________________ किञ्च से भि. जाव समाणे सिया से परो आहट्ट अंतो पडिग्गहंसि सीओदमं परिभाइत्ता नीहट्ट वलइज्जा, तहप्प पडिग्गहगंपरहत्थंसि वापरपायंसि वा अफासुयं जाव नोप., से य आहच्च पडिग्गहिए सिया खिप्पामेव उदगंसि साहरिज्जा से परिग्गहमायाए पाणं परिट्ठविज्जा, ससिणिद्वाए वा भूमीए नियमिज्जा। से. उदउल्लं वा ससिणिद्धं वा पडिग्गह नो आमज्जिज्जा वा २, अह पु. विगओदए मे पडिग्गहए छिन्नसिणेहे तह. पडिग्गहं तओ. सं. आमज्जिज्जा वा जाव पयाविज्ज वा। से भि. गाहा. पविसिउकामे पडिग्गहमायाए गाहा., पिंड. पविसिज्ज वा नि., एवं बहिया विचारभूमि विहारभूमिं वागामा दूइज्जिज्जा, तिबदेसियाए जहा विइयाए वत्थेसणाए नवरं इत्थपडिग्गहे, एयं खलु तस्स. जसबढेहिं सहिए सया जएज्जासि तिमि ।।१५४ ।। पाएसणा समत्ता ।। स भिक्षुर्वा यावद् गृहपतिकुलं पिण्डप्रतिज्ञया प्रविष्टः सन् स्यादेवम् अनाभोगप्रत्यनीकतादिना तथाहि - तस्य भिक्षोः पर आहृत्य आनीय अन्तःपतद्ग्रहं शीतोदकं परिभाज्य विभागीकृत्य निर्दृत्य निःसार्य दद्यात् तथाप्रकारं पतद्ग्रहं सशीतोदकं परहस्ते वा परपात्रे वाऽप्रासुकं यावन्नो प्रतिगृह्णीयात्, तच्च शीतोदकं कदाचित् प्रतिगृहीतं स्यात् तर्हि क्षिप्रमेव दातुर्भाजने एव उदके संहरेद मुछेत्। अनिच्छतस्तस्य दातुः स भिक्षुः पतद्ग्रहमादाय कूपादौ समानजातीयोदके पानं परिष्ठापयेत्, कूपायभावे सस्निग्धायां वा भूमौ नियच्छेत् संयोजेत्। स भिक्षुः उदकाई वा सस्निग्धं वा पतद्ग्रहं नो आमृज्याद वा यावत्प्रमृज्यादा आतापयेद्वा प्रतापयेद्वा । स भिक्षुर्गृहपतिकुलं प्रवेष्टुकामः पतद्ग्रहमादाय गृहपतिकुलं पिण्डप्रतिज्ञया प्रविशेद्वा निष्क्रामेद्वा एवं बहिर्विचारभूमि वा विहारभूमि वा ग्रामानुग्रामं वा द्रवेत्। अथ पुनस्तीव्रदेशिकं वा वर्ष वर्षन्तं प्रेक्ष्येत्यादि। तीव्रदेशिकायां यथा द्वितीयायां वस्त्रैषणायां तथा सर्वं नेयम् नवरमत्र पतद्ग्रहम् एवं खलु तस्य भिक्षोः सामग्र्यं यत् सर्वार्थः सहितः सदा यतस्वेति ब्रवीमि ||१५४।। ॥पात्रैषणा समाप्ता ।। ॥ षष्ठाध्ययनं समाप्तम् ।। आचारागसूत्रम् ९० Page #100 -------------------------------------------------------------------------- ________________ अथ सप्तममवग्रहप्रतिमाख्यमध्ययनम् अधुना सप्तममारभ्यते, पिण्डशय्यावस्त्रपात्रादयोऽवग्रहमाश्रित्य भवन्तीत्यतोऽसावेव कतिविधो भवतीत्यस्याऽध्ययनस्यादिसूत्रम् - ...समणे भविस्सामि अणगारे अकिंचणे अपुते अपसू परवत्तभोई पावं कम्मं नो करिस्समिति समुट्ठाए सव्वं भंते! अविन्नावानं पच्चक्खामि, से अणुपविसित्ता ग्राम वा जाव रायहाणिं वा नेव सयं अविनं गिव्हिज्जा, नेवऽन्नेहिं अविनं गिहाविज्जा, अविनं गिण्हंतेवि अन्ने न समणुजाणिज्जा। जेहिवि सद्धिं संपब्बइए तेसिंपि जाइं छत्तगं जाव चम्मछेयणगं वा तेसिं पुब्बामेव उग्गहं अणणुण्णविय अपडिलेहिय २ अपमज्जिय २ नो उग्गिहिज्जा वा परिगिहिज्जाबा, तेसिंपुबामेव उग्गहं जाइज्जा अणुनविय पग्लेिहिय पमज्जिय तओसं. उग्गिहिज्जा वा प. ।।सूत्र.१५५।। श्रमणो यतोऽहमत एवंभूतो भविष्यामि - अनगारः त्यक्तगृहपाशः अकिञ्चनः अपुत्रः अपशुः परदत्तभोजी पापं कर्म न करिष्यामीति, एवं समुत्थाय उपस्थितः सन् एतत्प्रतिज्ञो भवामीति - यथा सर्वं भदन्त! अदत्तादानं प्रत्याख्यामि, अथ चैवंभूतः श्रमणः अनुप्रविश्य ग्रामं वा यावद् राजधानी वा नैव स्वयमदत्तं गृह्णीयात्, नैवापरेण ग्राहयेद, अदत्तं गृह्णतोऽन्यान् न समनुजानीयात् । यैरपि सार्धं सम्प्रव्रजितस्तेषामपि यत्छत्रकं वा वर्षाकल्पादि यदिवा कारणिकः क्वचित्कुङ्कुणादिष्वतिवृष्टिसंभवात् छत्रकमपि गृह्णीयाद यावत् चर्मच्छेदनकं वा तान् पूर्वमेवाऽवग्रहमननुज्ञाप्याऽप्रत्युपेक्ष्य २ अप्रमृज्य २ नो अवगृह्णीयात् सकृद् वा प्रगृह्णीयाद् असकृद् वा, तान् पूर्वमेवाऽवग्रहं याचेत, अनुज्ञाप्य प्रत्युपेक्ष्य प्रमृज्य ततः संयत एवाऽवगृह्णीयाद वा प्रगृह्णीयाद वा ||१५५।। कि सेभि. आगंतारेसुवा ४ अणुवीइ उग्गहं जाइज्जा, जे तत्थ ईसरेजे तत्थ समट्टिए तेउग्गहं अणुनविज्जा-कामंखलु आउसो.! अहालंवं अहापरिन्नायंवसामोजाव आउसो! जाव आउसंतस्स उग्गहे जाव साहम्मिया एद ताव उग्गहं उग्गिहिस्सामो, तेण परं विहरिस्सामो।से किं पुणतत्थोग्गहंसि एवोग्गहियंसिजेतत्थसाहम्मियासंभोइया समणुन्ना उवागच्छिज्जाजे तेण सयमेसित्तए असणेवा ४ तेण ते साहम्मिया ३ उवनिमंतिज्जा, नो चेवणं परवटियाए ओगिज्झिय २ उबनि. ।।सू.१५६ ।। स भिक्षुः आगन्तारेषु वा आरामगृहेषु वा गृहपतिकुलेषु वा पर्यावसथेषु मठेषु वाऽनुविचिन्त्याऽवग्रहं याचेत यस्तत्र ईश्वरो यस्तत्र समधिष्ठाता गृहपतिनिक्षिप्तभरः तमवग्रहमनुज्ञापयेत् - कामं स्वेच्छया खलु आयुष्मन्! यथालन्दं यथाकालाऽवधि यथापरिज्ञातं यावत् क्षेत्रं अनुज्ञातं वसामो यावद् आयुष्मन्! कालमाश्रित्य यावद् आयुष्मतोऽवग्रहस्तावद्यावन्तश्च साधर्मिका आयान्ति तावत् क्षेत्रमाश्रित्य एतावन्मात्रमवग्रहमवग्रहीष्यामः, ततः परं विहरिष्यामः । स साधुः, किं पुनस्तत्र कुर्यादित्याह- अवग्रहे अवगृहीते सति ये तत्र साधर्मिकाः साम्भोगिकाः समनोज्ञा उपागच्छेयुस्ते भाचारागसूत्रम् Page #101 -------------------------------------------------------------------------- ________________ तेन साधुना स्वयमेषितव्या एषित्वा च तान् अशनं वा पानं वा खादिमं वा स्वादिमं वा तेन स्वयमाहृतेनाऽशनादिना तान् साधर्मिकान् साम्भोगिकान् समनोज्ञान् उपनिमन्त्रयेत् । न चैव परप्रतिज्ञया परवृत्तितया वाऽवगृह्य पराऽऽनीतं यदशनादि तद् आश्रित्य २ उपनिमन्त्रयेद् अपि तु स्वयमेवाऽऽनीतेनोपनिमन्त्रयेदिति ।।१५६ ।। तथा - से आगंतारेसु बा ४ जाब से किं पुण तत्थोग्गहंसि एवोग्गहियंसि जे तत्थ साहम्मिआ अन्नसंभोइआ समणुन्ना उवागच्छिज्जा जे तेण सयमेसित्तए पीठे वा फलए वा सिज्जा वा संथारए बा तेण ते साहम्मिए अन्नसंभोइए समणुन्ने उवनिमंतिज्जा, नो चेव णं परबडियाए ओगिज्झिय २ उबनिमंतिज्जा । स भिक्षुः आगन्तारेषु वा ४ यावत् स साधुः किं पुनस्तत्र कुर्यादित्याह - तत्राऽवग्रहे एवमवगृहीते ये तत्र साधर्मिका अन्यसाम्भोगिका अन्येषां साम्भोगिका असाम्भोगिका इत्यर्थः समनोज्ञा उद्यतविहारिण उपागच्छेयुस्ते तेन साधुना स्वयमेषितव्या एषित्वा च पीठं वा फलकं वा शय्या वा संस्तारको वा तेन स्वयं आहृतेन तान् साधर्मिकान् अन्यसाम्भोगिकान् समनोज्ञान् उपनिमन्त्रयेत् । न चैव परप्रतिज्ञया परवृत्तितया वाऽवगृह्य पूर्ववत् परानीतं यत्पीठादि तदाश्रित्य २ उपनिमन्त्रयेद् । अपि तु स्वयमानीतेनोपनिमन्त्रयेदिति । आगंतारेसु वा ४ जाव से किं पुण तत्थुग्गहंसि एवोग्गहियंसि जे तत्थ गाहावईण बा गाहा. पुत्ताण वा सूई वा पिप्पलए वा कण्णसोहणए वा नहच्छेयणए वा तं अप्पणो एगस्स अट्ठाए पारिहारियं जाइत्ता नो अन्नमन्नस्स दिज्ज वा अणुपइज्ज बा, सयंकरणिज्जंतिकट्टु, से तमायाए तत्थ गच्छिज्जा २ पुब्बामेव उत्ताणए हत्थे कट्टु भूमीए बाठवित्ता इमं खलु २ त्ति आलोइज्जा, नो चेव णं सयं पाणिणा परपाणिंसि पच्चपिणिज्जा ।।१५७ ।। स भिक्षुरागन्तारेषु वा ४ यावत् स भिक्षुः किं पुनस्तत्र कुर्यादित्याह - तत्राऽवग्रहेऽवगृहीते यत्तत्र गृहपतीनां वा गृहपतिपुत्राणां वा सूचीर्वा पिष्पलकं वा कर्णशोधनकं वा नखच्छेदनकं वा तद् आत्मन एकस्यार्थाय प्रातिहारिकं याचित्वा नाऽन्यस्मै दद्याद् वाऽनुप्रदद्याद् वा, स्वयं करणीयमिति कृत्वा तदादाय तत्र गच्छेद् गत्वा च पूर्वमेव सूच्यादिकमुत्तानके हस्ते कृत्वा भूमौ वा स्थाप्य एतत् खलु गृहाणेति आलोचयेद् वदेत्, न चैव स्वयं पाणिना परपाणौ गृहस्थपाणौ एवमेव परस्परमपि परपाणौ शूच्यादिकं प्रत्यर्पयेत् । अनेन सूत्रेण साधोः सर्वत्र देशे काले च स्वयंसेवकता सावधानता च सूचिता ।। १५७ ।। अपि च - से भि० से जं. उग्गहं जाणिज्जा अणंतरहियाए पुढवीए जाव संताणए तह. उग्गहं नो गिहिज्जा वा २ । से भि० से जं पुण उग्गहं जाणिज्जा थूणंसि वा ४ तह. अंतलिक्खजाए दुब्बद्वे जाव नो उग्गिण्हिज्जा वा २ । से भि० से जं. कुलियंसि वा ४ जाव आचाराङ्गसूत्रम् ९२ Page #102 -------------------------------------------------------------------------- ________________ नो उग्गिहिज्ज वा २ । स भिक्षुस्तत्र यमवग्रहं जानीयात् तथाहि - अनन्तर्हितायाम् अव्यवहितायां सचित्तपृथिव्यां यावत् सन्तानके तन्तुजाले तथाप्रकारे अवग्रहं न गृह्णीयाद् वा प्रगृह्णीयाद्वा । स भिक्षुस्तत्र यं पुनः अवग्रहं जानीयात्, तथाहि-स्थूणायां वा गृहैलुके वा उसूयाले उदूखले वा कामजले स्नानपीठे वा तथाप्रकारे अन्तरिक्षजाते दुर्बद्धे यावत् न गृह्णीयाद्वा प्रगृह्णीयाद्वा । स भिक्षुस्तत्र यं पुनः अवग्रहं जानीयात्, तथाहि - कुङ्ये वा भित्त्यां वा शिलायां वा लेष्टौ वा तथाप्रकारे अन्तरिक्षजाते यावन् नो अवगृह्णीयाद्वा प्रगृह्णीयाद्वा । भि. खंसि वा ४ अन्नयरे वा तह. जाव नो उग्गहं उग्गिण्हिज्ज वा २ । से भि० से जं पुण. ससागारियं. सखुड्डुगपसुभत्तपाणं नो पन्नस्स जाव सेवं नच्चा । से भि० से जं. इह खलु गाहावई वा जाव कम्मकरीओ वा अन्नमन्नं अक्कोसंति वा तहेव तिल्लादि सिणाणादि सीओवगवियजादि निगिणाइ वा जहा सिज्जाए आलावगा नवरं उग्गहवत्तब्वया । से भि. से जं. आइन्नसंलिक्खे नो पन्नस्स. उग्गिण्हिज्ज वा २, एयं खलु ।। सूत्र० १५८ ।। ।। उग्गहपडिमाए पढमो उद्देसो समत्तो ।। भिक्षुः स्कन्धे वा मञ्च वा माले वा प्रासादे वा हर्म्ये वाऽन्यतरस्मिन् वा तथाप्रकारे यावद् अन्तरिक्षजाते दुर्बद्धादौ नो अवग्रहम् अवगृह्णीयाद्वा प्रगृह्णीयाद्वा । स भिक्षुर्वा तत्र यं पुनः अवग्रहं जानीयात् - ससागारिकं सगृहस्थादिकं सक्षुल्लकपशु भक्तपानं सबालादिकं तत्र प्राज्ञस्य निष्क्रमणप्रवेशार्थं यावद् धर्मानुयोगचिन्तार्थं स्वाध्यायचिन्तार्थं स्थानादि नैव कल्पतेऽतः स एवं ज्ञात्वा तथाप्रकारे प्रतिश्रये ससागारिके नैवाऽवग्रहम् अवगृह्णीयाद्वा प्रगृह्णीयाद्वा । स भिक्षुस्तत्र यं पुनः अवग्रहं जानीयात्, तथाहि-तत्र गृहपतिकुलस्य मध्यंमध्येन गन्तुं पन्थाः प्रतिश्रयं वा गृहस्थगृहेण प्रतिबद्धं वा तत्र प्रतिश्रये नो प्राज्ञस्य यावत् स्थानादि कल्पतेऽतः स भिक्षुः एवं ज्ञात्वा तथाप्रकारे प्रतिश्रये नैवावग्रहं अवगृह्णीयाद्वा प्रगृह्णीयाद्वा । स भिक्षुस्तत्र यं पुनः अवग्रहं जानीयात् तथाहि-इह खलु गृहपतिर्वा यावत् कर्मकर्यो वाऽन्योन्यमाक्रोशन्ति वा यावद् उपद्रवन्ति वा नो प्राज्ञस्य स्थानादि कल्पते, इत्यादि तथैव अन्योन्यं गात्रं तैलेन वा नवनीतेन वा घृतेन वा वसया वाऽभ्यञ्जन्ति वा प्रक्षन्ति वा नो प्राज्ञस्येत्यादि एवमन्योन्यं गात्रं स्नानेन वा कल्केन वा लोध्रेण वा वर्णेन वा चूर्णेन वा पद्मेन वा आघर्षन्ति वा प्रघर्षन्ति वा उद्वलन्ति वा उद्वर्तयन्ति वा नो प्राज्ञस्येत्यादि तथैव अन्योन्यं गात्रं शीतोदकविकटेन वा उष्णोदकेन वा उत्क्षालयन्ति वा प्रधावन्ति वा सिञ्चन्ति वा स्नापयन्ति वा नो प्राज्ञस्येत्यादि तथा तत्र गृहपतिर्वा कर्मकर्यो वा नग्ना वा स्थिता नग्ना उपलीना मैथुनधर्मं विज्ञापयन्ति रहस्यं वा मन्त्रं मन्त्रयन्ते नो प्राज्ञस्य स्थानादि कल्पतेऽतः तथाप्रकारमवग्रहं न गृह्णीयाद्वा प्रगृह्णीयाद्वा इत्यादि यथा शय्यायां आलापकाः तथैव सर्वं वक्तव्यम् नवरम् अवग्रहवक्तव्यता इत्युल्लेखेन । स भिक्षुर्वा तत्र यं पुनः अवग्रहं जानीयात्, तथाहि - आकीर्णसंलेख्यं चित्रशालारूपम् नो प्राज्ञस्य स्थानादि कल्पते इति पूर्ववन्नेयम् यावत् तथाप्रकारम् अवग्रहं नो अवगृह्णीयाद्वा प्रगृह्णीयाद्वा एतत् आचाराङ्गसूत्रम् ९३ Page #103 -------------------------------------------------------------------------- ________________ खलु तस्य भिक्षोः सामग्र्यम् ||१५८।। |समाप्तः प्रथमोद्देशकः ।। ।। अथ द्वितीय उद्देशकः ।। अधुना द्वितीयः समारभ्यते, पूर्वोद्देशकेऽवग्रहः प्रतिपादितस्तदिहापि तच्छेषप्रतिपादनायोद्देशकः, तस्य चादिसूत्रम् - से आगंतारेषुवा ४ अणुवीइ उग्गहंजाइज्जा, जेतत्थईसरे. ते उग्गहं अणुनविज्जा - कामं खलु आउसो! अहालंदं अहापरिन्नायं वसामो जाव आउसो! जाव आउसंतस्स उग्गहे जाव साहम्मिआए ताव उग्गहं उग्गिहिस्सामो, तेण परं वि. १।से किं पुण तत्थ उग्गहंसि एवोग्गहियंसि जे तत्थ समणाण वा माह. वंजए वा छत्तए वा जाव चम्मछेवणए वा तं नो अंतोहितो बाहिं नीणिज्जा, बहियाओ वा नो अंतो पविसिज्जा, सुतं वा नो पडिबोहिज्जा, नो तेसिं किंचिवि अप्पत्तियं परिणीयं करिज्जा२ ।।१५९।। स भिक्षुः आगन्तारेषु वा ४ अनुविचिन्त्य अवग्रहं याचेत, ये तत्र ईश्वरादयस्तान् अवग्रहम् अनुज्ञापयेत्, तथाहि कामं खलु आयुष्मन् ! यथालन्दं कालविशेषं यथापरिज्ञातं वसामो यावत्। आयुष्मन् ! यावत् कालमाश्रित्य आयुष्मतोऽवग्रहस्तावद् यावन्तश्च साधर्मिका आयान्ति तावत्क्षेत्रमाश्रित्याऽवग्रह-मवग्रहीष्यामः, ततः परं विहरिष्यामः। स भिक्षुः किं पुनस्तत्र न कुर्यादित्याह - अवग्रहे अवगृहीते यत् तत्र श्रमणानां वा ब्राह्मणानां वा दण्डकं वा छत्रकं वा यावत् चर्मच्छेदनकं वा तन्नो अन्तस्तो बहिर्नयेद् बहिस्ताद्वा नो अन्तः प्रवेशयेत्, सुप्तं वा श्रमणादिकं न प्रतिबोधयेद, न च तेषां किञ्चिदपि अप्रीतिकं न च प्रत्यनीकतां प्रातिकूल्यं वा कुर्यात् ।।१५९।। किञ्च से भि. अभिकंखिज्जा अंबवणं उवागच्छित्तए जे तत्थ ईसरे २ ते उग्गहं अणुजाणाविज्जा-कामं खलु जाव विहरिस्सामो, से किं पुण. एवोग्गहियंसि, अह भिक्खू इच्छिज्जा अंबं भुत्तए वा, से जं पुण अंबंजाणिज्जा सङससंताणं तह. अंबं अफा नो प.। से भि. से जं. अप्पं अप्पसंताणगं अतिरिच्छच्छिन्नं अब्बोच्छिन्नं अफासुयं जाव नो पजिगाहिज्जा। से भि. से जं. अप्पं वा जाव अप्पसंताणगं तिरिच्छच्छिन्नं वृच्छिन्नं फा. पजि.। से भि. अंबभित्तगं वा अंबपेसियं वा अंबचोयगं वा अंबसालगं वा अंबालगं वा भत्तए वा पायए वा. से जं. अंबभित्तगंवा अपंडं अतिरिच्छच्छिन्नं २ अफा. नोप. से जं अंबडालगं वा अप्पंडं ५ तिरिच्छच्छिन्नं बुच्छिन्नं फासुयं पनि । से भि. अभिकंखिज्जा उच्छ्वणं उवागच्छित्तए, जे तत्थ ईसरे जाव उग्गहंसि.। अह भिक्खू इच्छिज्जा उच्छु भुत्तए वा पा., से जं उच्छं जाणिज्जा सअं जाव नो प., अतिरिच्छच्छिन्नं तहेव, तिरिच्छच्छिन्नेऽपि तहेव। स भिक्षुः अभिकाङ्क्षद आम्रवणममुपागत्य यस्तत्र ईश्वरो वा समधिष्ठाता वा तं आचारागसूत्रम् १४ Page #104 -------------------------------------------------------------------------- ________________ ईश्वरादिकमवग्रहमनुज्ञापयेत्, तथाहि - कामं स्वेच्छया खलु यावद विहरिष्यामः, स किं पुनस्तत्र कुर्यादित्याह - अवग्रहे एव अवगृहीते, अथ भिक्षुः सति कारणे इच्छेद् आनं भोक्तुं वा, स यत् पुनः आनं जानीयात् साण्डं ससन्तानकं तथाप्रकारमाम्रमप्रासुकं यावन्नो प्रतिगृह्णीयात्। स भिक्षुस्तत्र यत् पुनः जानीयाद् आम्रम् अल्पाण्डम्, अल्पसन्तानकम्, अतिरश्चीनच्छिन्नं तिरश्चीनमपाटितम् अन्यवछिन्नम्, अखण्डम् अप्रासुकं यावन्नो प्रतिगृह्णीयात्। स भिक्षुस्तत्र यत् पुर्नजानीयाद् आम्रम, अल्पाण्डं वा यावद् अल्पसन्तानकं तिरश्चीनच्छिन्नं व्यवच्छिन्नं प्रासुकं यावत् प्रतिगृह्णीयात्। स भिक्षुः आम्रभित्तगम् आम्रार्धं वा आम्रपेशिकाम् आम्रफाली वा आम्रचोयगम् आम्रछल्ली वा आम्रसालगम् आम्ररसं वा आम्रडालगम आम्रश्लक्ष्णखण्डानि वा भोक्तुं वा पातुं वा, स भिक्षुर्यत् आम्रभित्तगं वा ५ साण्डं यावद् अप्रासुकमिति नो प्रतिगृह्णीयात्। स भिक्षुर्वा २ तत्र यद अप्रासुकमिति नो प्रतिगृह्णीयात्। स भिक्षुः सति कारणे अभिकाक्षेद् इक्षुवणमुपागत्य यस्तत्र ईश्वरो वा यावद् अवग्रहे। अथ भिक्षुः इच्छेद इखं भोक्तुं वा पातुं वा, स यमिझुंजानीयात् साण्डं यावन्नो प्रतिगृह्णीयात्। अतिरश्चीनच्छिन्नं तथैव अव्यवच्छिन्नं चाऽप्रासुकमिति नो प्रतिगृह्णीयात्। तिरश्चीनच्छिन्नेऽपि तथैव-व्यवच्छिन्नं च प्रासुकमिति प्रतिगृह्णीयात् ।।१५९।। से भि. अभिकंखि. अंतरुच्छूयं वा उच्छुगंडियं वा उच्छुचोयगंवा उच्छुसा. उच्छुडा. भुत्तए वा पाय., से पु. अंतरुच्छुयं वाजाव गलगंवा सअंबंनोप.। सेभि. से जं अंतरुच्छयं वा. अप्पंउंवा जाव पडि., अतिरिच्छछिन्नं तहेवासे भि. लसुणवणं उवागच्छित्तए, तहेव तिनिवि आलावगा, नवरं हसुणं। से भि. लसुणं वा लसुणकंवं वा ल्ह. चोयगं वा लहसुणनालगंवा भुत्तए वा २ सेजं. लसुणं वा जाव लसुणबीयं वा स जाव नो प., एवं अतिरिच्छच्छिन्नेऽवि, तिरिच्छच्छिन्ने जाव प. सत्र. १६०।। स भिक्षुः अभिकाङ्क्षद् अन्तरिक्षु अन्तः इक्षोः-पर्वमध्यं वा इक्षुगण्डिकां वा इक्षुचोयगं वा इक्षुसालगम् इक्षुरसं वा इक्षुडालगं श्लक्ष्णखण्डानि वा भोक्तुं वा पातुं वा, स यत्पुनः अन्तरिक्षु वा यावद् डालगं वा साण्डं नो प्रतिगृह्णीयाद्। स भिक्षुस्तत्र यद् अन्तरिक्ष वा अल्पाण्डं वा यावत् प्रतिगृह्णीयात्। अतिरश्चीनच्छिन्नं तथैव, अव्यवच्छिन्नं च न प्रतिगृह्णीयात्। तिरश्चीनच्छिन्नं व्यवच्छिन्नं च प्रतिगृह्णीयादिति। स भिक्षुः सति कारणे लशुनवनम् उपागत्य तथैव त्रय आलपका नवरं लशुनमिति वक्तव्यम् । स भिक्षुर्लशुनं वा लशुनकन्दं वा लशुनचोयगं वा लशुननालकं वा भोक्तुं वा पातुं वा स यत् पुनर्जानीयाद लशुनं वा यावद् लशुनबीजं साण्डं वा यावन्नो प्रतिगृह्णीयाद्, एवम् अतिरश्चीन-च्छिन्नेऽपि यावन्नो प्रतिगृह्णीयात्। तिरश्चीनच्छिन्ने यावत् प्रतिगृह्णीयादिति आम्रादिसूत्राणामवकाशो निशीथषोडशोद्देशकाद्वगन्तव्य इति ।।१६० ।। साम्प्रतमवग्रहाभिग्रहविशेषानाह - से भि. आगंतारेसुवा ४ जावोग्गहियंसि जे तत्थ गाहावईण वा. गाहा. पुत्ताण वा इच्चेयाइं आयतणाइं उवाइकम्म अह भिक्खू जाणिज्जा, इमाहिं सत्तहिं पडिमाहिं उग्गहं आचारागसूत्रम् ९५ Page #105 -------------------------------------------------------------------------- ________________ उग्गिण्हित्तए तत्थ खलु इमा पढमा पडिमा से आगन्तारेसु वा ४ अणुवीर उग्गहं जाइज्जा जाब बिहरिस्सामो पठमा पडिमा १ । अहावरा. जस्स णं भिक्खुस्स एवं भवइ- अहं च खलु अन्नेसिं भिक्खूणं अट्ठाए उग्गहं उग्गिण्हिस्सामि, अन्नेसिं भिक्खूणं उग्गहे उग्गहिए उबल्लिस्सामि, दुच्चा पडिमा २ । अहावरा. जस्स णं भि. अहं च. नो' उग्गिण्हिस्सामि अन्नेसिं च उग्गहे उग्गहिए नो उवल्लिस्सामि तच्चा पडिमा ३ । अहावरा. जस्सणं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं अट्ठाए उग्गहं नो उग्गिण्हिस्सामि, अन्नेसिं च उग्गहे उग्गहिए उवल्लिस्सामि चउत्था पडिमा ४ । अहावरा जस्स णं. अहं च खलु अप्पणो अट्ठाए उग्गहं उ., नो दुण्हं नो तिण्हं नो चउण्हं नो पंचण्हं, पंचमा पडिमा ५ । अहावरा. से भि० जस्स एव उग्गहे उबल्लिइज्जा जं तत्थ अहासमन्नागए तंजहा-इक्कडे बा जाब पलाले बा तस्स लाभे संबसिज्जा, तस्स अलाभे उक्कुडओ वा नेसज्जिओ बा विहरिज्जा, छट्टा पडिमा ६ । अहावरा स. जे भि. अहासंथडमेव उग्गहं जाइज्जा, तंजहापुढबिसिलं वा कट्टुसिलं वा अहासंथडमेव तस्स लाभे संते संबसिज्जा तस्स अलाभे उ. ने. विहरिज्जा, सत्तमा पडिमा ७ । इच्वेयासिं सत्तण्हं परिमाणं अन्नयरिं जहा पिंडेसणाए ।।१६१।। स भिक्षुर्वा २ आगन्तारेषु वा ४ यावद् अवग्रहेऽवगृहीते यत् तत्र गृहपतीनां गृहपतिपुत्राणां वा सूच्यादिकमित्येतानि आयतनानि कर्मबन्धकारणानि उपातिक्रम्या परिहृत्याऽथ भिक्षुर्जानीयात् - आभिः सप्तभिः प्रतिमाभिः अभिग्रहविशेषैः अवग्रहमवगृहीतुम्, तत्र खलु इमा प्रथमा प्रतिमा - स भिक्षुरागन्तारेषु वा ४ एवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूतः, ततः अनुज्ञापयेदित्यादि पूर्ववन्नेयं यावद् विहरिष्याम इति सामान्येन प्रथमा प्रतिमा १ । अथाऽपरा द्वितीया प्रतिमा यस्य भिक्षोरेवं भवति, तथाहि-अहं च खलु अन्येषां भिक्षूणां कृते अवग्रहमवग्रहीष्यामि, अन्यैर्भिक्षुभिरवग्रहेऽवगृहीते च तत्रोपलयिष्ये वत्स्यामि इति गच्छान्तर्गतानां साधूनां द्वितीया प्रतिमा २ । अथाऽपरा तृतीया प्रतिमायस्य भिक्षोरेवं भवति, तथाहि अहं चाऽवग्रहीष्यामि अन्येषां कृते, अन्यैश्चाऽवग्रहेऽवगृहीते नोपलयिष्य इति अहालन्दिकानां तृतीया प्रतिमा ३ । अथाऽपरा चतुर्थी प्रतिमा-यस्य भिक्षोरेवं भवति तथाहिअहं च खलु आत्मनः कृत एवाऽवग्रहं चाऽवग्रहीष्यामि, नो द्वयोर्नो त्रयाणां नो चतुर्णां नो पञ्चानां कृतेऽवग्रहमवग्रहीष्यामीति पञ्चमी प्रतिमा ५ । अथाऽपरा षष्ठी प्रतिमा-स भिक्षुर्यस्यैवाऽवग्रहे उपालीयेत यत् तत्र यथासमन्वागतं तदीयमेव इक्कडं वा कठिनं वा जन्तुकं वेत्यादि तृणविशेषनिष्पन्नं पूर्ववन्नेयम् यावत् पलालं तस्य संस्तारकस्य लाभे सति संवसेत् तस्याऽलाभे उत्कटुको वा निषण्णः पद्मासनादिना वा विहरेद् इति जिनकल्पिकादेः षष्ठी प्रतिमा ६ । अथाऽपरा सप्तमी प्रतिमा यो भिक्षुर्यथा संस्तृतमेवाऽवग्रहं याचेत तद्यथा- पृथिवीशिलां वा काष्ठशिलां वा तस्यैवंभूतस्यावग्रहस्य लाभे सृति-संवसेत्, तस्याऽलाभे उत्कटुको वा निषण्णो वा विहरेत् सर्वरात्रमासीतेति तस्य जिनकल्पिकादेरेव + 'नो' अधिकं संभाव्यते आचाराङ्गसूत्रम् ९६ Page #106 -------------------------------------------------------------------------- ________________ सप्तमी प्रतिमा ७ । इत्येतासां सप्तानां प्रतिमानामन्यतरां प्रतिमां प्रतिपन्नो प्रतिपद्यमानो वा अन्यमपरप्रतिमाप्रपन्नं साधुं न हीलयेद् यतस्ते सर्वेऽपि जिनाज्ञामाश्रित्य वर्त्तन्ते यथा पिण्डैषणायाम् ।।१६१ ।। किञ्च - सुयं मे आउसंतेणं भगवया एवमक्खायं - इह खलु थेरेहिं भगवंतेहिं पंचविहे उग्गहे पनते, तं. - देविंदउग्गहे १ रायउग्गहे २ गाहाबइउग्गहे ३ सागारियउग्गहे ४ साहम्मियउग्गहे ५, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं ।।१६२ ।। ।। उग्गहपडिमा समत्ता ।। श्रुतं मया आयुष्मता भगवता एवमाख्यातम् - इह खलु स्थविरैर्भगवद्भिः पञ्चविधः अवग्रहः प्रज्ञप्तः तद्यथा देवेन्द्राऽवग्रहः १, राजावग्रहः २, गृहपतेरवग्रहः ३, सागारिकावग्रहः ४, साधर्मिकावग्रहः ५ । एतत् खलु तस्य भिक्षोर्भिक्षुण्या वा सामग्रयम् ।।१६२ ।। ।। अवग्रहप्रतिमा समाप्ता । समाप्तं च सप्तमध्ययनम् ।। ।। समाप्ता च प्रथमाऽऽचाराङ्गचूला ।। आचाराङ्गसूत्रम् ९७ Page #107 -------------------------------------------------------------------------- ________________ सप्तसप्तिकाख्या द्वितीया चूला उक्तं सप्तमध्ययनं, तदुक्तौ च प्रथमचूलाऽभिहिता, इदानी द्वितीया समारभ्यते, इहानन्तरचूडायां वसत्यवग्रहः प्रतिपादितः, तत्र च कीदृशे स्थाने कायोत्सर्गस्वाध्यायोच्चारप्रस्रवणादि विधेयमित्येतत्प्रतिपादनाय द्वितीयचूडा, सा च सप्ताध्ययनात्मिका। सप्तैककानि एकसराणि - उद्देशकरहितानि अध्ययनानि सन्ति, तत्रापि प्रथमं स्थानाख्यमध्ययनं, तस्य सूत्रमिदम् - प्रथम: सप्तकक: स्थानाध्ययनम् से भिक्खू वा २ अभिकंखेज्जा ठाणं ठाइत्तए, से अणुपविसिज्जा गाम वा जाव रायहाणिं वा, से जं पुण ठाणं जाणिज्जा-सअंडं जाव मक्कासंताणयं तं तह. ठाणं अफासुयं अणेस. लाभेसंतेनोप., एवं सिज्जागमेणं नेयव्बंजाव उवयसूयाइंति। इच्चेयाई आयतणाइं उवाइक्कम २ अह भिक्खू इच्छिज्जा चउहिं पउिमाहिं ठाणं ठाइत्तए, तत्थिमा पठमा पउिमा - अचितं खलु उवसज्जिज्जा, अवलंविज्जा काएण, विप्परिकम्माइ नो' सवियारं ठाणं ठाइस्सामि १। दुच्चा पडिमा-अचितं खल उवसज्जेज्जा, अवलंविज्जा नो' कारण विप्परिकम्माई, नोसवियारं ठाणंठाइस्सामिदुच्चा पडिमा २ अहावरा तच्चा पडिमा-अचित्तं खलु उवसज्जेज्जा, अवलंबिज्जा नोकाएण, विपरिकम्माइ, नो सवियारं ठाणं ठाइस्सामिति तच्चापतिमा ३ । अहावरा चउत्थापतिमा-अचित्तंखल उवसज्जेज्जा, नो अवलंविज्जा काएण, नो परिकम्माई नो सवियारं ठाइस्सामित्ति वोसट्ठकाए वोसट्टकेसमंसुलोमनहे संनिरुद्धं वा ठाणं ठाइस्सामिति चउत्था पडिमा ४ । इच्चेयासिं चउण्हं पडिमाणं जाव पग्गहियतरायं विहरिज्जा, नो किंचिवि वहज्जा, एयं खलु तस्स. जाव तस्स. जइज्जासिति बेमि ।।१६३ ।। ।। ठाणासत्तिक्कयं समतं ।। स भिक्षुर्वा २ अभिकाङ्क्षत स्थानं स्थातुंतदा सोऽनुप्रविशेद् ग्रामं वा यावद् राजधानी वा, तत्र यत्पुनर्जानीयात् - साण्डं यावत् ससन्तानकं तत् तथाप्रकारं स्थानमनेषणीयं, लाभे सति नो प्रतिगृह्णीयात् एवं शय्यागमेन पूर्ववद् नेतव्यं यावदुदकप्रसूतानीति। इत्येतानि आयतनानि कर्मबन्धकारणानि उपातिक्रम्या परिहत्याऽथ भिक्षुरिच्छेत् चतसृभिः प्रतिमाभिः अभिग्रहविशेषैः स्थानं स्थातुम्, तत्र इयं प्रथमा प्रतिमा - तस्य भिक्षोरेवं भवति - यथाऽहमचित्तं खलु स्थानमुपस्त्रक्ष्यामि, उपाश्रयिष्ये तत्राऽचित्तं च कुड्यादिकमवलम्बयिष्ये कायेन, करिष्यामि हस्तपादाद्याकुचनादिरूपाणि विपरिकर्माणि तथा तथैव स्तोकपादादिविहरणरूपं सविचारं स्थानं स्थास्यामीति प्रथमा प्रतिमा १। अथाऽपरा द्वितीया प्रतिमा - अचित्तं खलु स्थानमुपस्रक्ष्यामि, अवलम्बयिष्ये कायेन, करिष्ये विपरिकर्माणि, न सविचारं स्थानं स्थास्यामि द्वितीया प्रतिमा २। अथाऽपरा तृतीया प्रतिमा-अचित्तं + इति चिह्नान्तर्गतौ नोशब्दौ दृश्येतेऽधिकौ टीकाकृदभिप्रायेण । आचारागसूत्रम् Page #108 -------------------------------------------------------------------------- ________________ खलु स्थानमुपस्त्रक्ष्यामि, नाऽवलम्बयिष्ये कायेन, विपरिकर्माणि तु करिष्ये, न सविचारं स्थानं स्थास्यामीति तृतीया प्रतिमा ३ । अथाऽपरा चतुर्थी प्रतिमा - अचित्तं खलु स्थानमुपस्रक्ष्यामि, नाऽवलम्बयिष्ये कायेन, न विपरिकर्माणि करिष्ये, न च स्तोकपादादिविहरणरूपं सविचारं स्थानं स्थास्यामीति चतुर्थी प्रतिमा ४ । आसां प्रतिमानामुत्तरोत्तरं प्राधान्यमवगन्तव्यं यावच्चरमायां साधुर्मेरुवन्निष्कम्पस्तिष्ठेद्, यद्यपि कश्चित्केशाद्युत्पाटयेत्तथाऽपि स्थानान्न चलेत् । इत्येतासां चतसृणां प्रतिमानां यावद् अन्यतरां प्रतिमां प्रतिपद्यमानः पूर्वप्रतिपन्नो वाऽन्यमपरप्रतिमाप्रपन्नं साधुं न हीलयेद् न चाऽऽत्मोत्कर्षं कुर्याद् यतस्ते जिनाज्ञामाश्रित्य समाधिना वर्तन्त इति प्रगृहीततराकं यथाऽभ्युपगमं विहरेद्, न किञ्चिदपि वदेत् । एतत् खलु तस्य यावद् भिक्षोः सामग्र्यमिति यतस्वेति ब्रवीमि ।। सू.१६३ । ।। प्रथमः सप्तैककः समाप्तः, समाप्तं चाऽष्टममध्ययनम् ।। ।। द्वितीयः सप्तैककः अथ निषीधिकाध्ययमनम् ।। प्रथमानन्तरं द्वितीयः सप्तैककः, इहानन्तराध्ययने स्थानं प्रतिपादितं तच्च किंभूतं स्वाध्याययोग्यम्? तस्यां च स्वाध्यायभूमौ यद्विधेयं यच्च न विधेयमित्यस्य निषीधिकाऽध्ययनस्य सूत्रमिदम् - भिक्खू वा २ अभिकं. निसीहियं फासूयं गमणाए, से पुण निसीहियं जाणिज्जासअंडं तह. अफा. नो चेइस्सामि । से भिक्खू, अभिकंखेज्जा निसीहियं गमणाए, से पुण नि. अप्पपाणं अप्पबीयं जाव संताणयं तह. निसीहियं फासूयं चेहस्सामि, एवं सिज्जागमेणं नेयव्वं जाव उदयप्पसूयाइं । जे तत्थ दुवग्गा तिवग्गा चउबग्गा पंचबग्गा वा अभिसंधारित निसीहियं गमणाए ते नो अन्नास्स कायं ओलिंगिज्ज वा चुंबिज्ज वा दंतेहिं वा नहेहिं बा अच्छिंविज्ज वा बुच्छिं., एयं खलु जं सव्र्व्वद्वैहिं सहिए समिए सया जएज्जा, सेयमि मन्निज्जासि त्ति बेमि । । सू० १६४ ।। ।। निसीहियासत्तिक्कयं ।। भिक्षुर्वा २ अभिकाङ्क्षेत् प्रासुकां निषीधिकां स्वाध्यायभूमिं गमनाय स पुनः निषीधिकां जानीयात् - साण्डां यावत् ससन्तानकां तथाप्रकारामप्रासुकां न चेतयिष्यामि । स भिक्षुर्वा २ अभिकाङ्क्षेद् निषीधिकां गमनाय, स पुनर्निषीधिकां जानीयात् - अल्पाण्डाम्, अल्पबीजां यावद् अल्पसन्तानकाम्, तथाप्रकारां प्रासुकां चेतयिष्यामि ग्रहीष्यामि । यावत् शय्यागमेन पूर्ववन्नेयं यावद्दकप्रसूतानि कन्दानि मूलानीत्यादि। ये तत्र द्विवर्गास्त्रिवर्गाश्चतुर्वर्गाः पञ्चवर्गा द्वित्राद्या: वाऽभिसन्धारयन्ति गमनाय ते नाऽन्योन्यं कायमालिङ्गयेयुर्वा चुम्बेयुर्वा दन्तैर्वा नखैर्वाऽऽच्छिन्द्युर्वा व्युच्छिन्द्युर्वा, एतत् खलु तस्य भिक्षोः सामग्र्यम् यत् सर्वार्थैः सहितः समितः समितिभिर्युक्तः सदा यतस्व श्रेय एनं मन्यस्वेति ब्रवीमि ।।१६४।। ।। द्वितीयं निषीधिकाऽध्ययनं समाप्तम् एवं समाप्तमादितो नवममध्ययनम् ।। तृतीयः सप्तैककः - उच्चारप्रश्रवणाध्ययनम् साम्प्रतं तृतीयः सप्तैककः प्रारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरे निषीधिका आचाराङ्गसूत्रम् ९९ Page #109 -------------------------------------------------------------------------- ________________ प्रतिपादिता, तत्र च षड्जीवनिकायदयापरेण साधुना कथम्भूतायां भूमावुच्चारादि विधेयमिति सम्बन्धेनायातस्याऽस्योच्चारप्रश्रवणाऽध्ययनस्यादिसूत्रमिदम् - से भि॰ उच्चारपासवणकिरियाए उब्बाहिज्जमाणे सयस्स पायपुंछणस्स असईए तओ पच्छा साहम्मियं जाइज्जा से भि० से जं. पु. थंडिल्लं जाणिज्जा सअंडं. तह. थंडिल्लंसि नो उच्चारपासवणं वोसिरिज्जा से भि. जं पुण थं. अप्पपाणं जाब संताणयं तह. थं. उच्चा. वोसिरिज्जा से भि० से जं. अस्सिंपडियाए एवं साहम्मियं समुद्दिस्स वा अस्सिं. बहवे साहम्मिया स. अस्सिं प. एगं साहम्मिणिं. स. अस्सिं प. बहवे साहम्मिणीओ स. अस्सिं बहवे समण. पगणिय २ समु० पाणाई ४ जाब उद्देसिय चेएइ, तह. थंडिल्लं पुरिसंतरकडं जाव बहिया नीहडं वा अनी. अन्नयरंसि वा तहप्पगारंसि थं. उच्चारं नो बोसि० । से जं बहवे समणमा. कि. व. अतिही समुद्दिस्स पाणारं भूयाइं जीवाई सत्ताइं जाब उद्देसिय चेएइ, तह. थंडिलं पुरिसंतरकडं जाव बहिया अनीहडं अन्नयरंसि वा तह. थंडिल्लंसि नो उच्चारपासवण., अह पुण एवं जाणिज्जा अपुरिसंतरगजं जाब बहिया ह अन्नरंसि वा तहप्पगारं थं. उच्चार. वोसि. । से जं. अस्सिंपडियाए कयं वा कारिय बा पामिच्चियं वा छन्नं वा घट्टं वा मट्टं वा लित्तं वा संमट्टं वा संपधूमियं वा अन्नयरंसि वा तह. थंडि॰ नो उ.। से भि० से जं पुण थं. जाणिज्जा, इह खलु गाहावई वा गाहा. पुत्ता बा कंदाणि वा जाव हरियाणि वा अंतराओ वा बाहिं नीहरंति बहियाओ वा अंतो साहरति अन्नयरंसि वा तह. थं. नो उच्चा. । से भि० से जं. पुण जाणेज्जा - खंधंसि बा पीठंसि बा मंचसि वा मालंसि वा अटुंसि वा पासायंसि वा अन्नयरंसि वा थं. नो उ. । से भि० से जं पुण. अणंतरहियाए पुढवीए ससिणिद्वाए पु. ससरक्खाए पु० मट्टियाए मक्कडाए चित्तमंताए सिलाए चित्तमंताए लेलुयाए कोलावासंसि वा वारुयंसि वा जीवपट्ठियंसि वा जाब मक्कडासंताणयंसि अन्न. थं. नो उ. || १६५ ॥ 1 स भिक्षुर्वा उच्चारप्रश्रवणक्रियया विष्ठामूत्रकर्त्तव्यतया उद्बाध्यमानः अत्यर्थं बाध्यमानः स्वकीये पाद्पुञ्छनसमाध्यादौ समाधि शब्देनोच्चाराद्यर्थं मात्रकादि ज्ञेयं तत्र उच्चारादिकं कुर्यात् स्वकस्य पादपुञ्छनस्य तु असत्वे ततः पश्चात् साधर्मिकमपरसाधुं याचेद् वेगधारणं तु नैव कुर्यात्। स भिक्षुरभिकाङ्क्षेद् उच्चारादिकं कर्तुं तदा पूर्वमेव स्थण्डिलं गच्छेत् तत्र स यत्पुनर्जानीयात् - स्थण्डिलं साण्डं यावत् ससन्तानकं तथाप्रकारे स्थण्डिले नो उच्चारप्रश्रवणं व्युत्सृजेत् । स भिक्षुर्यत्पुनः स्थण्डिलम् अल्पाण्डं यावत् अल्पसन्तानकं जानीयात् तथाप्रकारे स्थण्डिले उच्चारप्रश्रवणं व्युत्सृजेत् । स भिक्षुस्तत्र यत् पुनर्जानीयात् - अस्वप्रतिज्ञया साध्वादिप्रतिज्ञया एकं साधर्मिकं समुद्दिश्य वा अस्वप्रतिज्ञया बहून् साधर्मिकान् समुद्दिश्य वाऽस्वप्रतिज्ञया एकां साधर्मिणीं समुद्दिश्य वा अस्वप्रतिज्ञयाबह्वीः साधर्मिणीः समुद्दिश्य वाऽस्वप्रतिज्ञया बहून् श्रमणादीन् प्रगण्य २ समुद्दिश्य प्राणिनो वा भूतानि वा जीवान् वा सत्त्वान् वा समारभ्य आधाकर्मादि कुर्याद् यावदुद्देशिकं चेतयति करोति तथाप्रकारं आचाराङ्गसूत्रम् १०० Page #110 -------------------------------------------------------------------------- ________________ मूलगुणाऽशुद्धं स्थण्डिलं पुरुषान्तरकृतं यावद् अपुरुषान्तरकृतं मूलगुणाऽशुद्धं बहिर्निर्गतं वा बहिरनिर्गतं वाऽन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले उच्चारप्रश्रवणं न व्युत्सृजेत्। स भिक्षुर्यत् पुनर्जानीयाद्बहून श्रमणान् वा ब्राह्मणान् वाऽतिथीन वा कृपणान् वा वनीपकान - याचकान् वा समुद्दिश्य प्राणिनो भूतानि जीवान सत्त्वान् समारभ्य यावदुद्दिश्य चेतयति- करोति, तथाप्रकारं स्थण्डिलं पुरुषान्तरकृतं येन साध्वादीनुद्दिश्य कृतं स्थण्डिलं स एव ददाति तर्हि अपुरुषान्तरकृतं, तस्मादपरः पुरुषस्तद्ददाति तर्हि तत्पुरुषान्तरकृतं यावद् बहिरनिर्हतं अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले न उच्चारप्रश्रवणं व्युत्सृजेत् । अथ पुनरेवं जानीयात् - अपुरुषान्तरकृतं यावद् बहिर्निर्हतमन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले वा नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुर्यत् पुनर्जानीयाद - अस्वप्रतिज्ञया साध्वादिप्रतिज्ञया स्थण्डिलं कृतं वा कारितं वोच्छिन्नं वा छन्नं वा घृष्टं वा मृष्टं वा लिप्तं वा संमृष्टं वा सम्प्रधूमितं वाऽन्यतरस्मिन् तथाप्रकारे स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुर्वा तत्र यत्पुनः स्थण्डिलं जानीयाद - इह खलु स्थण्डिले गृहपतिर्वा गृहपतिपुत्रा वा कन्दानि वा यावद हरितानि वाऽन्तस्तो बहिर्निष्काशयन्ति बहिस्ताद्वाऽन्तः संहरन्ति, अन्यतरस्मिन् वा तथाप्रकारे वा स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुस्तत्र यत्पुनर्जानीयात् - स्कन्धे वा पीठके वा मशके वा माले वाऽट्टे - हट्टे वाऽपणे वा प्रासादे वाऽन्यतरस्मिन् वा स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुस्तत्र यत्पुनर्जानीयात् - अनन्तर्हितायां सचित्तायां पृथिव्यां सस्निग्धायां पृथिव्यां सरजस्कायां पृथिव्यां मृत्तिकायां मक्कडायां लूतातन्तुजाले चित्तवत्यां शिलायां चित्तवति लोष्ठे वा कोलावासे घुणावासे वा दारुणि वा जीवप्रतिष्ठिते वा यावन मर्कटसन्ताने वाऽन्यतरस्मिन् वा स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत् ||१६५।। अपि च - से भि. से जं. जाणे. - इह खलु गाहावई वा गाहावइपुत्ता वा कंदाणि वा जाव बीयाणि वा परिसासुिवा परिसािित वा परिसानिस्संति वा अन्न तह. नो उ. । से भि. से जं. इह खलु गाहावई वा गा. पुता वा सालीणि वा बीहीणि वा मुग्गाणि वा मासाणिवा कुलत्थाणि वाजवाणिवाजवजवाणिवापइरिसुवापइरिति वा पारिस्संति वा अन्नयरंसि वा तह. थंजि. नोउ.सेभि.२ जं. आमोयाणिवाघासाणिवा भिलयाणिवा विज्जलयाणि वाखाणुयाणि वा कल्याणिवा पगगणिवा वरीणि वा पदुग्गाणि वासमाणिवा विसमाणि वा अन्नयरंसि तह. नोउ । सेभिक्खू से जं.पुणथंडिल्लंजाणिज्जा माणुसरंधणाणिवा महिसकरणाणिवावसहक. अस्सक. कुक्कुडक. मक्कडक हयक. लावयक, चट्टयक. तितिरक. कवोयक. कविंजलकरणानि वा अन्नयरंसि वा तह. नो उ.। से जं. जाणे बेहाणसट्ठाणेसु वा गिद्धपट्टठा. तरुपरणट्ठाणेसु वा मेरुपडणठा. विसभक्खणयठा. अगणिपणट्ठा. अन्नयरंसि वा तहनो उ. से भि. सेजं. आरामाणि वा उज्जाणानि वा वणाणि वा वणसंगणि वा देवकुलाणि वा सभाणि वा पवाणि वा अन्न. तह. नो उ.। से भाचारागसूत्रम् १०१ Page #111 -------------------------------------------------------------------------- ________________ भिक्खू सेजंपुणजा अट्टालयाणि वाचरियाणि वा वाराणि वा गोपुराणि वा अन्नयरंसिवा तह. थं, नो उ. । से भिक्खू से जं. जाणे. तिगाणि वा चउक्काणि वा चच्चराणि वा चउम्मुहाणि वा अन्नयरंसिवा तह. नोउ। सेभि सेजं. जाणे इंगालवाहेसुखारवाहेसुवा मज्यवाहेसु वा मडयथूभियासु वा मडयचेइएस वा अन्नयरंसि वा तह. थं. नो उ.। सेज जाणे. नइयायतणेसु वा पंकाययणेसुवा ओघाययणेसु वा सेयणवहंसि वा अन्नयरंसि वा तह थं. नोउ । सेभि. सेजं. जाणे. नवियासुवामट्टियाखाणिआसुनवियासुगोप्पहेलियासु वागवाणीसु वा खाणीसुवा अन्नयरंसि वा तह. थं नो उ. से जं. जाणे. गवच्चंसिवा सागव मूलग हत्थंकरवच्चंसिवा अनयरंसिवातह नो उ. वो । सेभि सेजं. असणवणंसि वा सणव धाइयव केयइवणंसि वा अववणंसि असोगव नागव. पुन्नागव. चुल्लागव. अन्नयरेसु तह. पत्तोवेएस वा पुष्फोवेएसु वा फलोवेएस वा बीओवेएसुवा हरिओवेएस वा नो उ. वो. ।।१६६।। सभिक्षुस्तत्र यत्पुनर्जानीयाद् - इह खलु गृहपतिर्वा गृहपतिपुत्रा वा कन्दानि यावद् बीजानि वा पर्यशटन् वा परिशटन्ति वा परिशटिष्यन्ति वाऽन्यतरस्मिन् तथाप्रकारे स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत् । स भिक्षुस्तत्र यत् पुनर्जानीयाद - गृहपतिर्वा गृहपतिपुत्रा वा शालीन वा ब्रीहीन वा मुद्गान् वा माषान् वा कुलत्थान वा यवान् वा यवयवान् वाऽवपन् वा वपन्ति वा वप्स्यन्ति वाऽन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुर्वा यत्पुनर्जानीयात् - आमोकानि कचवरपुञ्जा वा घासा वा बृहत्यो भूमिराजयस्तृणपुजा वा संभाव्यन्तेभिलुगानि श्लक्ष्णं भूमिराजयो वा विज्जलकानि वा कर्दमः पिच्छलमित्यर्थः स्थाणुकानि वा कडवानि वा इक्षुयष्ट्यादयः, प्रगर्ता महागाः वा दर्यः कन्दरा वा प्रदुर्गाणि वा समानि वा विषमाणि वाऽन्यतरस्मिन् तथाप्रकारे स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुस्तत्र यत् पुनः स्थण्डिलं जानीयात् - मानुषरन्धनानि चुल्ल्यादीनि वा महिषकरणानि वा महिषीरुद्दिश्य यत्किचित्क्रियते यत्र ता वा स्थाप्यन्ते यत्र, एवमग्रेऽपि भावनीयम् वृषभकरणानि वा अश्वकरणानि वा कुर्कुटकरणानि वा मर्कटकरणानि वा हयकरणानि वा लावककरणानि वा चट्टककरणानि वा तित्तिरकरणानि वा कपोतकरणानि वा कपिञ्जलकरणानि वाऽन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुस्तत्र यत्पुनर्जानीयाद् - वेहानसस्थानेषु मानुषोल्लम्बनस्थानानि गृध्रपृष्ठस्थानेषु वा यत्र मुमूर्षवो गृध्रादिभिर्भक्षणार्थ रुधिरादिदिग्धदेहा निपत्याऽऽसते तत्र, तरुपतनस्थानेषु वा यत्र मुमूर्षव एवाऽनशनेन तरुवत्पतितास्तिष्ठन्ति तरुभ्यो वा यत्र पतन्ति तत्र, मेरुपतनस्थानेषु पर्वतपतनस्थानेषु वा विषभक्षणस्थानेषु वाऽग्निपतनस्थानेषु वाऽन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुस्तत्र यत्पुनर्जानीयाद् - अट्टालका प्राकारसम्बन्धिनोऽट्टालकाः सैन्यगृहाणि वा चरिका प्राकारस्याऽधस्तान्मार्गो वा द्वाराणि वा गोपुराणि . वाऽन्यतरस्मिन् वा स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुस्तत्र यत्पुनर्जानीयात् - त्रिकाणि वा चतुष्काणि वा चत्वराणि वा चतुर्मुखानि वाऽन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नोच्चारप्रश्रवणं आचाराङ्गसूत्रम् १०२ Page #112 -------------------------------------------------------------------------- ________________ व्युत्सृजेत्। स भिक्षुस्तत्र यत्पुनर्जानीयात् - अङ्गारदाहेषु वा अङ्गारदाहस्थानेषु एवमग्रेऽपि, क्षारदाहेषु वा मृतकदाहेषु वा मृतकस्तूपिकासु वा मृतकचैत्येषु वाऽन्यतरस्मिन् तथाप्रकारे स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुस्तत्र यत्पुनर्जानीयाद् - नद्यायतनेषु वा यत्र पुण्यार्थं स्नानादि क्रियते कर्दमायतनेषु वा धर्मार्थ यत्र लोठनादि क्रियते, ओघायतनेषु प्रवाहतः पूज्यस्थानेषु वा सेचनपथेनीकादौ वाऽन्यरस्मिन सत्ताप्रकारे स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुस्तत्र यत् पुनर्जानीयात् - नव्यासु वा मृत्तिकासु खनितासु, नव्यासु गोप्रहेलिकासु गोचरभूमिषु वा गवादनीषु वा गवार्थं अदनं चारिर्यत्र निक्षिप्यते, खनिषु वाऽन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुस्तत्र यत् पुनर्जानीयाद् - डागवति पत्राकारशाकवतिस्थाने वा शाकवति वा मूलकवति वा हस्तङ्कवति वनस्पतिविशेषवति स्थाने वाऽन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत् । स भिक्षुस्तत्र यत्पुनर्जानीयात् - असनवने बीजकाभिधवृक्षविशेषस्तत्प्रधाने वने वा शणवने शणाख्यतृणविशेषस्तत्प्रधाने वने वा धातकीवने वा केतकीवने वा आम्रवणे वा अशोकवने वा नागवने नागाभिधवृक्षविशेषवति वने वा पुन्नागवने वा चुल्लागवने वाऽन्यतरेषु तथाप्रकारेषु पत्रोपेतेषु वा पुष्पोपेतेषु वा फलोपेतेषु वा बीजोपेतेषु वा हरितोपेतेषु वा नोच्चारप्रश्रवणं व्युत्सृजेत् ।।१६६ ।। कथं चोच्चारादि कुर्यादिति दर्शयति सेभि.२ सयपाययं वा परपाययंवा गहायसेतमायाएएगंतमवक्कमे अणावायंसि असंलोयंसि अप्पपाणंसि जाव मक्कासंताणयंसि अहारामंसि वा उवस्सयंसि वा तओ संजयामेव उच्चारपासवणं वोसिरिज्जा, से तमायाए एगंतमवक्कमे अणावाहंसि जाव संताणयंसि अहारामंसिवाझामथंजिल्लंसि वा अन्नयरंसिवा तह. थंडिल्लंसि अचित्तंसि तओसंजयामेव उच्चारपासवणं वोसिरिज्जा, एयंखलु तस्स. सयाजइज्जासि तिमि ||१६७।। ।। उच्चारपासवणसत्तिकओसमतो ।। स भिक्षुर्वा २ स्वपात्रकं वा परपात्रकं वा गृहीत्वा ततस्तदादाय एकान्तमपक्रामेत्, अपक्रम्य चाऽनापातेऽसंलोकेऽल्पप्राणे यावदल्पमर्कटसन्तानकेऽथ आरामे वा प्रतिश्रये वा ततः संयत एवोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुस्तत् समाधिपात्रकमादायैकान्तमपक्रामेद अपक्रम्य चाऽनाबाधे यावद् अल्पसन्तानकेऽथ आरामे वाऽन्यतरस्मिन् वा तथाप्रकारे स्थण्डिलेऽचित्ते ततः संयत एवोच्चारप्रश्रवणं व्युत्सृजेत्-परिष्ठापयेदिति । एतत् खलु तस्य भिक्षोः सामग्र्यमिति सदा यतस्व, इति ब्रवीमि ।।१६७।। || तृतीयं सप्तैककमादितो दशमध्ययनं समाप्तम् ।। ।। अथ चतुर्थः सप्तैकक: - शब्दाऽध्ययनम् ।। तृतीयानन्तरं चतुर्थः सप्तैककः समारभ्यते, इहाये स्थानं द्वितीये स्वाध्यायभूमिस्तृतीये उच्चारादिविधिः प्रतिपादितः, तेषु च वर्तमानो यद्यनुकूलप्रतिकूलशब्दान् श्रृणुयात्तेष्वरक्तद्विष्टेन भाव्यम्, आचाराङ्गसूत्रम् १०३ Page #113 -------------------------------------------------------------------------- ________________ इत्यस्य शब्दाऽध्ययनस्याऽऽदिसूत्रम् - सेभि. मुइंगसद्दाणि वा नंदीस. झल्लरीस, अन्नयराणि वा तह. बिरूचरूवाइं सदा वितताइं कन्नसोयणपडियाए नो अभिसंधारिज्जा गमणाए १ । से भि. अहावेगइयाइं सद्दाई सुणेइ, तं. बीणासद्दाणि वा विपंचीस. पिप्पी (बद्वी) सगस. तूणयसद्दा. वीणियस. तुंबबीणियसद्दाणि वा ढंकुणसद्दाई अन्नयराइं तह. विरुबरूवाइं सद्दाहं वितताई कण्णसोयणपडियाए नो अभिसंधारिज्जा गमणाए २ । से भि. अहावेगइयाइं सद्दाहं सुणेइ, तं. - तालसद्दाणि कंसतालसद्दाणि वा लत्तियसद्दा. गोधियस. किरिकिरियास. अन्नयरा. तह. विरुव. सद्दाणि कण्ण. गमणाए ३ । से भि. अहावेग. तं. संखसद्दाणि वा वेणु. बंसस. खरमुहिस. परिपिरियास. अन्नय. तह. विरूव. सद्दाई झुसिराई कन्न. ४ ।। १६८ ।। स भिक्षुर्मृदङ्गशब्दान् वा नन्दीशब्दान् वा झल्लरीशब्दान् वाऽन्यतरान् वा तथाप्रकारान् विरूपरूपान् विविधान् शब्दान् विततान् श्रृणुयाद् उपलक्षणात्तत- घन- शुषिरपरिग्रहः ततश्च कर्णश्रवणप्रतिज्ञया तदाकर्णनाय नाभिसन्धारयेद् गमनाय । स भिक्षुर्यथाप्रवृत्तान् वा कांश्चित् शब्दान् श्रृणुयात्, तद्यथा-वीणाशब्दान् वा विपञ्चीशब्दान् ततशब्दोत्पादकवादित्रविशेषस्तच्छब्दान् एवमग्रेऽपि वाच्यम् वा बद्धीसकशब्दान् वा तूणकशब्दान् वाद्यविशेषस्तच्छब्दान् वा वीणिकाशब्दान् वा लघुवीणा इति संभाव्यते, तुम्बवीणिकाशब्दान् वा तुम्बाकारलघुवीणा सभाव्यते, ढकुणशब्दान् वाऽन्यतरान् तथाप्रकारान् विरूपरूपान् शब्दान् विततान् वीणाविपञ्चीबद्धीसकादिशब्दान् कर्णश्रवणप्रतिज्ञया नाऽभिसन्धारयेद् गमनाय । स भिक्षुर्यथाप्रवृत्तान् कांश्चिद् घनान् शब्दान् श्रृणुयात्, तद्यथा-तालशब्दान् हस्ततालादिशब्दान् वा कांस्यतालशब्दान् वा लत्तिकाशब्दान् वा कंशिकाभिधवाद्यविशेष: गोहिकाशब्दान् वा आतोद्यविशेषः किरिकिरियाशब्दान् वा वंशादिकम्बिकातोद्यंः, अन्यतरान् वा तथाप्रकारान् विरूपरूपान् शब्दान् कर्णश्रवणप्रतिज्ञया नाऽभिसन्धारयेद् गमनाय । स भिक्षुर्यथाप्रवृत्तान् कांश्चिद् शुषिरान् शब्दान् श्रृणुयात्, तद्यथा-शङ्खशब्दान् वा वेणुशब्दान् वा वंशशब्दान् वा खरमुखीशब्दान् वा - तीहाडिका शब्दान् परिपिरियाशब्दान् वा कोलियकपुटावनद्धा वंशादिनलिका अन्यतरान् वा तथाप्रकारान् विरूपरूपान् शब्दान् शुषिरान् कर्णश्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय ।। १६८ ।। किञ्च - सेभ. अहावेग. तं. बप्पाणि वा फलिहाणि वा जाव सराणि वा सागराणि वा सरसरपंतियाणि वा अन्न. तह. बिरूब. सद्दाई कण्ण. । से भि. अहावे. तं. - कच्छाणि वा माणि वा गणाणि वा वणाणि वा वणदुग्गाणि वा पव्वयाणि वा पव्बयदुग्गाणि वा अन्न. । अहा. तं。गामाणि वा नगराणि वा निगमाणि वा रायहाणाणि वा आसमपट्टणसंनिवेसाणि बा अन्न. तह॰ नो अभि॰। से भि० अहावे. आरामाणि वा उज्जाणाणि वणसंडाणि वा देवकुलाणि वा सभाणि वा पवाणि वा अन्नय. तहा. सद्दाहं नो अभि । से भि. अहावे. अाणि वा अट्टायाणि वा चरियाणि वा वाराणि वा गोपुराणि वा अन्न. तह. सद्दाई नो आचाराङ्गसूत्रम् १०४ Page #114 -------------------------------------------------------------------------- ________________ अभि । से भि. अहावे. तंजहा तियाणि वा चउक्काणि वा चच्चराणि वा चउम्मुहाणि वा अन्न. तह. सद्दाइं नो अभि. । से भि. अहावे., तंजहा- महिसकरणट्टाणाणि वा वसभक. अस्सक。 हत्थिक. जाव कविजलकरणट्ठा. अन्न तह. नो अभि । से भि. अहावे. तंजमहिसजुद्वाणि वा जाव कविंजलजु, अन्न. तह. नो अभि. । से भि. अहावे. तं - जूहियठाणाणि हयजू० “गयजू, अन्न. तह. नो अभि ।। सूत्र - १६९ ।। - स भिक्षुरथैकतरान् शब्दान् श्रृणुयात् तद्यथा-वप्रा वा परिखा वा यावत् सरांसि वा सागरा वा सरःसरःपङ्क्तयो वा - तद्वर्णकाः शब्दास्तत्र वा श्रव्यगेयादयो ये शब्दास्तानन्यतरान् वा तथाप्रकारान् विरूपरूपान् विविधान् शब्दान् कर्णश्रवणप्रतिज्ञया तदाकर्णनाय नाभिसन्धारयेद् गमनाय । स भिक्षुरथैकतरान् शब्दान् श्रृणुयात् तद्यथा- कच्छा वा नद्यासन्ननिम्नप्रदेशा मूलकवालुादिवाटिका वा निम्नानि गर्तादीनि वा गहनानि वा वनानि वा वनदुर्गाणि वा पर्वतानि वा पर्वतदुर्गाणि वा - तद्वर्णकाः शब्दास्तत्र वा श्रव्यगेयादयो ये शब्दास्तानन्यतरान् वा तथाप्रकारान् विरूपरूपान् शब्दान् कर्णश्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय । स भिक्षुरथैकतरान् शब्दान् श्रृणुयात् तद्यथा-ग्रामा वा नगराणि वा निगमा वा राजधान्यो वा आश्रमपट्टनसन्निवेशा वा तद्वर्णकाः शब्दास्तत्र वा श्रव्यगेयादयो ये शब्दास्तान् वाऽन्यतरान् तथाप्रकारान् विरूपरूपान् शब्दान् कर्णश्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय । स भिक्षुरथैकतरान् श्रब्दान् श्रृणुयात् तद्यथा - आरामा वोद्यानानि वा वनखण्डानि वा देवकुलानि वासभा वा प्रपा वा तद्वर्णकाः शब्दास्तत्र श्रव्यगेयादयो ये शब्दास्तान् वाऽन्यतरान् तथाप्रकारान् विरूपरूपान् शब्दान् कर्णश्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय । स भिक्षुरथैकतरान् शब्दान् श्रृणुयात् तद्यथा-अट्टा वा अट्टालका वा चरिका वा द्वाराणि वा गोपुराणि वा - तद्वर्णकाः शब्दास्तत्र वा श्रव्यगेयादयो ये शब्दास्तानऽन्यतरान् वा तथाप्रकारान् शब्दान् कर्णश्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय । स भिक्षुरथैकतरान् शब्दान् श्रृणुयात् तद्यथा - त्रिकाणि वा चतुष्काणि वा चत्वराणि वा चतुर्मुखानि वा - तद्वर्णकाः शब्दास्तत्र वा श्रव्यगेयादयो ये शब्दास्तानन्यतरान् शब्दान् श्रृणुयात् तद्यथामहिषकरणस्थानानि शिक्षास्थानानि वा वृषभकरणस्थानानि वा अश्वकरणस्थानानि वा हस्तिकरणस्थानानि वा यावत् कपिञ्जलकरणस्थानानि पक्षिविशेषस्तत्स्थानानि वा यावन् महिषादियुद्धस्थानानि वा तद्वर्णकाः शब्दास्तत्र वा श्रव्यगेयादयो ये शब्दास्तान् वाऽन्यतरान् वा तथाप्रकारान् शब्दान् श्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय । स भिक्षुरथैकतरान् शब्दान् श्रृणुयात् तद्यथा - यूथिकस्थानानि वा द्वन्द्वं बधूवरादिकं तत्स्थानं वेदिकादि वधूवरवर्णनं वा यत्र क्रियते, हययूथस्थानानि वा गजयूथस्थानानि वा तद्वर्णकाः शब्दास्तत्र वा श्रव्यगेयादयो ये शब्दास्तान् वा अन्यतरान् वा तथाप्रकारान् शब्दान् कर्णश्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय । । १६९ ।। तथा - - से भि० जाव सुणेइ, तंजहा - अक्खाइयठाणाणि वा माणुम्माणियठाणाणि महताऽऽहयनट्टगीयबाइयतंतीतलतालतुडियपजुप्पवाइपट्टाणाणि वा अन्न तह. सद्दाई नो अभिसं । से भि० जाव सुणेइ, तं. कलहाणि वा जिंबाणि वा डमराणि वा दोरज्जाणि वा आचाराङ्गसूत्रम् १०५ Page #115 -------------------------------------------------------------------------- ________________ बेरज्जाणि वा विरुद्धरज्जाणि वा अन्न. तह. सदाइं नो अभिसं. / से भि. जाव सुणेइ खुड़ियंदारियं परिभुत्तमंडियंअलंकियं निबुज्झमाणिं पेहाए, एगवा पुरिसंवहाएनीणिज्जमाणं पेहाए, अन्नयराणि वा तह. नो अभिः / से भि. अन्नयराई विरूव. महासवाई एवं जाणेज्जा, तंजहा-बहुसगगणि वा बहुरहाणिवा बहुमिलक्खूणिवा बहुपच्चंताणिवाअन्न तह विरूब. महासवाइं कन्नसोयपडियाए नो अभिसंधारिज्जा गमणाए। से भि. अन्नयराइं विरूव. महुस्सवाइं एवं जाणिज्जा, तंजहा-इत्थीणि वा पुरिसाणि वा थेराणि वा उहराणि वा मज्झिमाणिवा आभरणविभूसियाणिवा गायंताणिवा वायंताणिवा नच्चंताणि हसंताणि वारमंताणिवा मोहंताणि वा विपुलं असणं पाणंखाइमं साइमं परिभुजंताणि वापरिभायंताणि वा विच्छडियमाणाणि वा विगोवयमाणाणि वा अन्नय तह विरूव. म. कन्नसोय. ।से भि. नो इहलोइएहिं सद्देहिं नो परलोइएहिंस. नो सुएहिंस. नो असुएहिंस. नो विटेहिं सद्देहिं नो अविटेहिं स. नो कंतेहिं सद्देहिं सज्जिज्जा नो गिज्झिज्जा नो मुज्झिज्जा नो अझोववज्जिज्जा। एयं खलु जाव जएज्जासि ति बेमि / / 170 / / ॥सहसत्तिक्कओसमतो / / स भिक्षुर्यावत् श्रृणुयात् तद्यथा-आख्यायिकास्थानानि वा मानोन्मानस्थानानि मान-प्रस्थकादि, उन्मानं- नाराचादि, यद्वा अश्वादीनां वेगपरीक्षास्थानानि महाऽऽहतनृत्यगीतवादिवतन्त्रीतलतालत्रुटितपटुप्रवादितानि प्रत्युत्पन्नानि वा स्थानानि तद्वर्णकान् वाऽन्यतरान् तथाप्रकारान् शब्दान श्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय / स भिक्षुर्यावत् श्रृणुयात्, तद्यथा-कलहा वा डिम्बा वा डमरा वा द्विराज्यानि वा वैराज्यानि अविद्यमानो राजा यत्र यद्वा प्रधानादयो राज्ञि विरक्ता यत्र तानि वा विरुद्धराज्यानि वा तद्वर्णकाः शब्दास्तान वाऽन्यतरान तथाप्रकारान शब्दान् श्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय / स भिक्षुर्यावत् श्रृणुयात्, तद्यथा-क्षुल्लिकां दारिकां परिभुक्तमण्डितामलङ्कृतामश्वादिना व्युह्यमानां बहुजनपरिवृत्तां नीयमानां प्रेक्ष्य, एकं वा पुरुषं वधाय नीयमानं प्रेक्ष्य तत्रान्यतराणि वा तथाप्रकाराणि प्रेक्ष्य तत्र शब्दान् श्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय। स भिक्षुरन्यतराणि विरूपरूपाणि महाश्रवाणि स्थानानि एवं जानीयात्, तद्यथा-बहुशकटानि वा बहुरथानि वा बहुम्लेच्छानि वा बहुप्रात्यन्तिकानि वाऽन्यतराणि वा विरूपरूपाणि महाश्रवाणि स्थानानि, तत्र कर्णश्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय। स भिक्षुरन्यतराणि विरूपरूपाणि महोत्सवानि स्थानानि एवं जानीयात् तद्यथा-यत्र स्त्रियो वा पुरुषा वा स्थविरा वा बाला वा मध्यमा वाऽऽभरणभूषिता वा गायन्तो वा वादयन्तो वा वादित्राणि नृत्यन्तो वा हसन्तो वा रममाणा वा मुह्यन्तो वा मोहन्तो वा विपुलमशनं पानं खादिमं स्वादिमं परिभुञ्जाना वा परिभोजयन्तो वा परस्परं यच्छन्तो विच्छर्दयन्तो वा परित्यजन्तो विगोपायन्तो वा प्रकटीकुर्वन्तो विहरन्ति अन्यतराणि वा तथाप्रकाराणि विरूपरूपाणि महोत्सवानि. स्थानानि, तत्र कर्णश्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय / उपसंहरन्नाह-नैहलौकिकेषु मनुष्यादिकृतेषु शब्देषु न पारलौकिकेषु पारापतादिकृतेषु शब्देषु, न श्रुतेषु, नाऽश्रुतेषु, न दृष्टेषु उपलब्धेषु शब्देषु, आचारागसूत्रम् 106 Page #116 -------------------------------------------------------------------------- ________________ नाऽदृष्टेषु साक्षादनुपलब्धेषु शब्देषु, न कान्तेषु शब्देषु सज्जेद् नो गृध्येत्, नाध्युपपन्नो भवेत्। एतत् खलु तस्य भिक्षोः सामग्र्यम् यावद् यतस्व इति ब्रवीमि। ___ इह च सर्वत्राऽयं दोषः-अजितेन्द्रियत्वं स्वाध्यायहानी रागद्वेषसम्भव एवं स्वधियाऽन्येऽपि दोषाः समालोच्या इति ।।१७०।। चतुर्थं सप्तैककमादित एकादशं समाप्तम्। ...... || अथ पञ्चमः रूपसप्तैककः ।। चतुर्थसप्तैककानन्तरं पञ्चमं समारभ्यते, इहानन्तरं श्रवणेन्द्रियमाश्रित्य रागद्वेषोत्पत्तिर्निषिद्धा तदिहापि चक्षुरिन्द्रियमाश्रित्य निषिध्यते, इत्यस्याध्ययनस्य सूत्रमिदम् - से भि. अहावेगइयाई रुवाइं पासइ. तं. गंथिमाणि वा वेठिमाणि वा पूरिमाणि वा संघाइमाणि वा कट्टकम्माणि वा पोत्थकम्माणि वा, चित्तक. मणिकम्माणि वा दंतक. पत्तछिज्जकम्माणि वा विविहाणि वा वेठिमाइं अन्नयराइं. विरू. चक्खुदंसणपडियाए नो अभिसंधारिज्जा गमणाए, एवं नायव्वं जहा सहपडिमा सव्वा वाइत्तवज्जा रूवपतिमावि ||१७१॥पञ्चमं सत्तिक्कयं ।। सभिक्षुरथ कानिचिदूपाणि पश्येत्, तद्यथा-ग्रथितानि ग्रथितपुष्पादिनिर्वर्तितस्वस्तिकादीनि वा वेष्टितानि वस्त्रादिनिर्वर्त्तितपुत्तलिकादीनि वा पूरिमाणि अन्तःपूरणेन पुरुषाद्याकृतीनि वा संघातिमानि चोलकादीनि वा काष्ठकर्माणि रथादीनि वा पुस्तकर्माणि लेप्यकर्माणि वा चित्रकर्माणि वा मणिकर्माणि वा दन्तकर्माणि वा पत्रच्छेद्यकर्माणि वा विविधानि वा वेष्टितानि अन्यतराणि वा विरूपरूपाणि वा चक्षुर्दर्शनप्रतिज्ञया नाभिसन्धारयेद गमनाय। एवं ज्ञातव्यं यथा शब्दप्रतिमा शब्दविषयकोऽभिग्रहविशेषः शब्दसप्तैककान्तर्गतः सर्वा वादित्रवर्जा वादित्रसूत्रं विवर्य सर्वं ज्ञातव्यमित्यर्थः, रूपप्रतिमाऽपि रूपविषयकोऽभिग्रहविशेषः ।।१७१।। || रागद्वेषादयो दोषा अत्राऽपि पूर्ववत् समायोज्याः । पञ्चमं सप्तैककाध्ययनमादितो द्वादशं समाप्तमिति ।। - ॥अथ परक्रियामिधं षष्ठं सप्तैककमध्ययनम् ।। साम्प्रतं पञ्चमानन्तरं षष्ठः सप्तैककः समारभ्यते, रागद्वेषोत्पत्तिनिमित्तप्रतिषेधोऽभिहितः, तदिहापि स एवान्येन प्रकारेणाभिधीयते, इत्यस्याऽऽदिसूत्रम् - परकिरियं अज्झत्थियं संसेसियं नो तं सायए नो तं नियमे, सिया से परो पाए आमज्जिज्ज वा पमज्जिज्ज वा नो तंसायए नोतं नियमे। सिया परोपायाइं संवाहिज्ज वा पलिमहिज्ज वा नोतंसायए नोतं नियमे।से सिया परोपायाई कुसिज्ज + वारहज्ज वानो तंसायए नोतं नियमे।से सिया परोपायाइं तिल्लेण वाघ. वसाए वा मक्खिज्ज वा अन्भिगिज्जवानो.तं.सेसिया परोपायालद्वेण वा कक्केण वाचुन्नेण वा वण्णेन वा उल्लोटिज्जवाउबलिज्जवानोतं. सेसियापरोपायाईसीओवगवियडेण २ उच्छोलिज्ज वा पहोलिज्ज वा नो तं.से सिया परोपायाइं अन्नयरेण विलेवणजाएण आलिंपिज्ज वा आचारागसूत्रम् १०७ Page #117 -------------------------------------------------------------------------- ________________ बिलिंपिज्ज वा नो तं。। से सिया परो पायाइं अन्नयरेण धूवणजाएण धूविज्ज वा पधू० नो तं. २ । से सिया परो पायाओ आणुयं वा कंटयं वा नीहरिज्ज वा विसोहिज्ज वा नो तं० २ । सिया परो पायाओ पूयं वा सोणियं वा नीहरिज्ज वा विसो. नो तं. २ । परक्रियाम् आत्मनो व्यतिरिक्तः परस्तस्य कायव्यापाररूपां क्रियां आध्यात्मिकीम् आत्मनि क्रियमाणां सांश्लेषिकीं कर्मसंश्लेषजननीं न स्वादयेद् मनसा नाभिलषेत् तां न च तां नियमयेद् न कारयेद् वाचा कायेनापि । तस्य साधोः स्यात् परः पादौ आमृज्या वा प्रमृज्याद्वा न तत् स्वादयेद् न तन्नियमयेत् । स्यात् परः पादौ सम्बाधयेद् वा परिमर्दयेद्वा न तत् स्वादयेद् न तन्नियमयेत्। तस्य स्यात् परः पादौ स्पर्शयेद्वा रञ्जयेद्वा न तत् स्वादयेद् न च तद् नियमयेत्, तस्य स्यात् परः पादौ तैलेन वा घृतेन वा वसया वा म्रक्षयेद्वा अभ्यञ्जयेद्वा न तत् स्वादयेद् न तन्नियमयेत्। तस्य स्यात् परः पादौ लोध्रेण वा कल् वा चूर्णेन वा वर्णेन वा उल्लोध्रयेद्वा परिमर्दयेद्वा उल्लोठेत् वा इत्यर्थः उद्वलेद्वा न तत् स्वादयेद् न तन्नियमयेत् । तस्य स्यात् परः पादौ शीतोदकविकटेन वा २ उत्क्षालयेद्वा प्रक्षालयेद्वा न तत् स्वादयेद् न तन्नियमयेत् । तस्य स्यात् परः पादौ अन्यतरेण विलेपनजातेनाऽऽलिम्पेद्वा विलिम्पेद्वा न तत् स्वादयेद् न तन्नियमयेत् । तस्य स्यात् परः पादौ अन्यतरेण धूपजातेन धूपयेद्वा प्रधूपयेद्वा न तत् स्वादयेद् न तन्नियमयेत्। तस्य स्यात् परः पादतः आणुकां क्षुद्रकाष्ठसूचिकल्पां वा कण्टकं वा निस्सारयेद्वा विशोधयेद्वा न तत् स्वादयेद्वा न तन्नियमयेत् । तस्य स्यात् परः पादतः पूयं दुर्गन्धयुक्त - शोणितविकारः ‘परुः-पीप' इति यावत् तं वा शोणितं वा निस्सारयेद्वा विशोधयेद्वा न तत् स्वादयेद् न तन्नियमयेत् । सेसिया परो कार्य आमज्जेज्ज वा पमज्जिज्ज वा नो तं सायए नो तं नियमे । से सिया परो कार्य संवाहिज्ज वा पलिमद्दिज्ज वा नो तं. २ । से सिया परो कायं तिल्लेण वा घ. बसा. मक्खिज्जा वा अब्भंगिज्ज वा नो तं. २ । से सिया परो कायं लुद्वेण वा ४ उल्लोढिज्ज बा उब्वलज्ज वा नोत० २ । से सिया परो कार्य सीओ. उसिणो. उच्छोलिज्ज वाप. नोतं २ | से सिया कार्य अन्नयरेण विलेवणजाएण आलिंपिज्ज वा विलिंपिज्ज बानो तं० २ । से सिया कायं अन्नयरेण धूवणजाएण धूविज्ज वा प० नो २ तं । से. कायंसि बणं आमज्जिज्ज बा २ नोतं. २ | से. वणं संवाहिज्ज वा पलि. नो तं । से वणं तिल्लेण वाघ. २ मक्खिज्ज वा अन्भं० नोतं. २ । सेवणं लुद्वेण वा ४ उल्लोढिज्ज वा उब्वलेज्ज वा नो तं । से सिया परो कार्यसि aणं सीओ. उ. उच्छोलिज्ज वा प० नो तं. २ । से सिया वणं वा गंजं वा अरई वा पुलयं भगवलं वा अन्नयरेणं सत्थजाएण अच्छिंविज्ज वा विच्छिंदिज्ज वा नो तं. २ | से सिया परो अन्न. जाएण अच्छिंवित्ता वा विच्छिंवित्ता वा पूयं वा सोणियं वा नीहरिज्ज वा वि. नोतं. २ | तस्य स्यात् परः कायमामृज्याद्वा प्रमृज्याद्वा नो तत् स्वादयेद्, न तन्नियमयेत् । तस्य स्यात् परः कायं संबाधयेद्वा परिमर्दयेद्वा नो तत् २। तस्य स्यात् परः कायं तैलेन वा घृतेन वा वसया का म्रक्षयेद्वा अभ्यञ्जयेद्वा नो तत् २ । तस्य स्यात् परः कायं लोध्रेण वा कल्केन वा चूर्णेन वा वर्णेन वा + ‘फुसिज्ज' इति पाठ: संभाव्यते टीकाकृदभिप्रायेण आचाराङ्गसूत्रम् १०८ Page #118 -------------------------------------------------------------------------- ________________ उल्लोध्रयेद्वा - उल्लोठेत वा परिमर्दयेद्वा उद्वलेद्वा नो तत् स्वादयेत् २। तस्य स्यात् परः कायं शीतोदकविकटेन वोष्णोदकेन वोत्क्षालयेद्वा प्रक्षालयेद्वा नो तत् । तस्य स्यात् परः कायमन्यतरेण विलेपनजातेनालिम्पेद्वा विलिम्पेद्वा नो तत् २। तस्य स्यात् परः कायमन्यतरेण धूपजातेन धूपयेद्वा प्रधूपयेद्वा नो तत् २। तस्य स्यात् परः काये व्रणमामृज्यादा प्रमृज्यादा नो तत् २। तस्य स्यात् परो गं संबाधयेद्वा परिमर्दयेद्वा नो तत् २। तस्य व्रणं तैलेन वा घृतेन वा २ म्रक्षयेद्वाऽभ्यञ्जयेद्वा नो तत् २। तस्य व्रणं लोध्रेण वा ४ उल्लोध्रयेद्वा उद्वलेद्वा नो तत् । तस्य स्यात् परः काये व्रणं शीतोदकविकटेन वोष्णोदकेन वा उत्क्षालयेद्वा प्रक्षालयेद्वा नो तत् २। तस्य स्यात् व्रणं वा गण्डं - प्रस्फोटकम् वा अरतिम् अर्शो वा पुलाकिकां - प्रस्फोटिका यत्र कीटादिसंभवस्तां वा भगन्दरं वाऽन्यतरेण शस्त्रजातेन छिन्द्याद्वा विच्छिन्द्याद्वा नो तत् २। तस्य स्यात् परोऽन्यतरेण शस्त्रजातेनाच्छिन्द्य वा विच्छिन्द्य वा पूर्व वा शोणितं वा निस्सारयेद्वा विशोधयेद्वा नो तत् २।। से कायंसिगंवा अरइंवा पुलइयं वा भगंदलं वा आमज्जिज्ज वा २ नोतं.२ से गंवा ४ संवाहिज्ज वा पलि. वानोतं.२ कायं. गंडवा ४ तिल्लेण वा ३ मक्खिज्ज वा २ नो तं. २। से गंडं वा ४ लद्वेण वा ४ उल्लोटिज्ज वा उ. नो तं. २। से गं वा ४ सीओदग.२ उच्छोलिज्ज वाप. नोतं.२ सेगंडवा ४ अन्नयरेण सत्थजाएणं अच्छिंदिज्ज वा वि. अन्न. सत्थ. अच्छिंवित्तावा २ पूयं वा २ सोणियंवा निह विसो. नो तंसायए से सिया परोकायंसिसेयं वाजल्लंवानीहरिजवा२ नोतं. शसेसिया परो अच्छिमलं वा कण्णमलं वा वन्तमलं वा नहनीहरिज्ज वा २ नो तं। से सिया परो दीहाई वालाई वा वीहाई वा रोमाई वीहाई भमुहाई दीहाई कक्खरोमाई वीहाई वत्थिरोमाइं कप्पिज्ज वा संठविज्ज वा नोतं.२श से सियापरोसीसाओ लिक्खं वाजूयं वा नीहरिज्ज वा वि. नोतं. शसे सिया परो अंकंसि वा पलियंकंसिवा तुयट्ठावित्तापायाइं आमज्जिज्ज वा पम., एवं हिट्ठिमोगमोपायाइभाणियब्बो। से सिया परोअंकंसि वा तुयट्टाविज्जा हारं वा अखहारंवा उरत्थं वागेवेयं वा मउवा पालं वा सुवनसुतं वा आविहिज्ज वा पिणहिज्ज वा नोतं. २। से परो आरामंसि वा उज्जाणंसि वा नीहरिता वा पविसित्ता वा पायाइं आमज्जिज्ज वाप. नोतं. साएछ । एवं नेयम्बा अन्नमन्नकिरियावि ।।सूत्र-१७२।। तस्य स्यात् परः काये गण्डं वा अरतिं वा पुलाकिकां वा भगन्दरं वाऽऽमृज्याद्वा २ नो तत्। तस्य गण्डं वा ४ सम्बाधयेद्वा परिमर्दयेद्वा नो तत् २। तस्य काये गण्डं वा ४ तैलेन वा ३ म्रक्षयेद्वा २ नो तत्। तस्य गण्डं वा ४ लोभ्रेण वा ४ उल्लोध्रयेद्वा - उल्लोठेत वा परिमर्दयेद् वा उद्वलेद्वा नो तत् २। तस्य गण्डं वा शीतोदकविकटेन वा २ उत्क्षालयेद्वा प्रक्षालयेद्वा नो तत् २। तस्य गण्डं वा ४ अन्यतरेण शस्त्रजातेन आच्छिन्द्याद्वा विच्छिन्द्याद्वा नो तत् २। अन्यतरेण शस्त्रजातेन आच्छिन्द्य वा विछिन्द्य वा पूयं वा शोणितं वा निस्सारयेद्वा विशोधयेद्वा नो तत् स्वादयेद्वा२। तस्य स्यात् परः कायतः स्वेदं वा जल्लं - प्रस्वेदजो मलस्तं वा निस्सारयेद्वा विशोधयेद्वा नो तत् स्वादयेद्वा नियमयेद्वा । तस्य आचारागसूत्रम् १०९ Page #119 -------------------------------------------------------------------------- ________________ - ` स्यात् परः अक्षिमलं वा कर्णमलं वा दन्तमलं वा नखमलं वा निस्सारयेद्वा विशोधयेद्वा नो तत् २ । तस्य स्यात् परः दीर्घान् वालान् - केशान् दीर्घाणि वा रोमाणि दीर्घा भ्रुवो वा दीर्घाणि कक्षारोमाणि दीर्घाणि वस्तिरोमाणि - अपानदेशे यानि रोमाणि तानि कल्पयेद्वा- भूषयेद्वा चिकित्सायां कर्तयेदित्यपि संभाव्यते संस्थापयेद्वा नो तत् २ । तस्य स्यात् परः शीर्षतो लिक्षां वा यूकां वा निस्सारयेद्वा विशोधयेद्वा नो तत् २ । तस्य साधोः स्यात् परः तं साधुं अड्के - उत्सङ्गे वा पर्यङ्के पर्यस्तिकायां वा त्वग्वर्तयित्वा पादौ आमृज्याद्वा प्रमृज्याद्वा एवम् अधस्तनो गमः पादौ आश्रित्य भाणितव्यः । तस्य स्यात् परः अङ्केवा पर्यङ्के वा त्वग्वर्तयित्वा हारं वा अर्धहारं वा उरस्थं- आभूषणविशेषो यद् उरसि धार्यते तं वा ग्रैवेयकं वा मुकुटं वा प्रालम्बं - आभरणविशेष एव ग्रीवायां प्रलम्बते तं वा सुवर्णसूत्रं वा आविध्येद्वा परिधापयेदित्यर्थः पिनह्येद्वा नो तत् २ । तस्य स्यात् परस्तं साधुमारामे वोद्याने वा निष्क्राम्य वा प्रवेश्य वा पादौ आमृज्याद्वा प्रमृज्याद्वा नो तत् स्वादयेत् । एवं नेतव्या अन्योन्यक्रियाऽपि - एवममुमेवार्थमुत्तरसप्तैकके अन्योन्यक्रियाभिधेऽपि तुल्यत्वात् संक्षेपरुचिः सूत्रकारोऽतिदिशति, तथाहि पूर्वोक्ता रजः प्रमार्जनादिकास्ताः क्रियाः परस्परतः साधुना कृतप्रतिक्रियया न विधेया इति ।।१७२ ।। किञ्च - सेसिया परो सुद्वेणं असुद्वेणं वा वइबलेण वा तेइच्छं आउट्टे से. असुद्वेणं वइबलेण तेइच्छं आउट्टे से सिया परो गिलाणस्स सचित्ताणि वा कंदाणि वा मूलाणिवा तयाणि वा हरियाणि वा खणित्तु वा कड्डित्तु वा कड्डावित्तु वा तेइच्छं आउट्टाविज्ज नो तं. सा. २ | कजुवेयणा पाणभूयजीवसत्ता वेयणं बेइंति, एवं खलु. समिए सया जए सेयमिण मन्निज्जासि त्ति बेमि ।। सू० १७३ ।। ।। छट्टओ सत्तिक्कओ । तस्य स्यात् परः शुद्धेनाऽशुद्धेन वा वाग्बलेन मन्त्रादिसामर्थ्येन वा चिकित्सामाद्रियेत, तस्य स्यात् परः अशुद्धेन वाग्बलेन चिकित्सामाद्रियेत, तस्य स्यात् परो ग्लानस्य सचित्तानि वा कन्दानि वा मूलानि वा त्वचो वा हरितानि वा खनित्वा वा कृष्ट्वा वा खानयित्वा वा कर्षयत्वाव चिकित्सामाद्रियेत न तत् स्वादयेद्वा न तन्नियमयेद्वा । कटुवेदनाः परेषामुत्पाद्य प्राणिभूतजीवसत्त्वा अनन्तगुणां वेदनां वेदयन्ति । इति परिभावयन्नप्रतिकर्मशरीरेण भवितव्यम्, यद्यच्चाऽऽयाति तत्तत् सम्यक् सोढव्यम् । एतत् खलु तस्य भिक्षोः सामग्र्यमिति समितः सदा यतस्व, श्रेय इदमिति मन्यस्व, इति ब्रवीमि ।।१७३।। ।। षष्ठं सप्तैककाध्ययनं समाप्तम् ।। ।। अथ सप्तमोऽन्योन्यक्रियासप्तैककः ।। अनन्तराध्ययने सामान्येन परक्रिया निषिद्धा, परन्तु गच्छान्तर्गतैः परक्रियायामन्योन्यक्रियायां च यतना कर्त्तव्या । गच्छनिर्गतानां तु परक्रियावदन्योन्यक्रियाऽपि निषिध्यते, इत्यस्यान्योन्यक्रियाऽध्ययनस्य सूत्रमिदम् - 'आचाराङ्गसूत्रम् ११० Page #120 -------------------------------------------------------------------------- ________________ भिक्खू वा २ अन्नमन्नकिरियं अज्झत्थियं संसेइयं नो तं सायए २ । से अन्नमन्नं पाए आमज्जिज्ज वा पमज्जिज्ज वा नो तं., सेसं तं चेव, एयं खलु जइज्जासि त्ति बेमि ।। सू० १७४ ।। ।। सप्तममध्ययनं समाप्तम्, समाप्ता च द्वितीया चूलिका ।। स भिक्षुर्वा २ अन्योन्यक्रियामाध्यात्मिकीं सांश्लेषिकीं न तां स्वादयेद्वा नियमयेद्वा । तस्य साधोरन्योन्यं पादौ आमृज्याद्वा प्रमृज्याद्वा न तत् स्वादयेद्वा नियमयेद्वेत्यादिपूर्वोक्तां सर्वां क्रियामन्योन्यविशेषितां न स्वादयेद्वा नियमयेद्वेति भणितव्यं यावदध्ययनसमाप्तिरित्याह- शेषं तच्चैव । एतत् खलु तस्य भिक्षोः सामग्र्यमिति यतस्व इति ब्रवीमि ।।१७४।। ।। सप्तममादितश्चतुर्दशं सप्तैककाध्ययनं समाप्तं, समाप्ता च द्वितीया चूलिका ।। आचाराङ्गसूत्रम् १११ Page #121 -------------------------------------------------------------------------- ________________ अथ भावनाख्या तृतीया चूलिका उक्ता द्वितीया चूला, तदनन्तरं तृतीया समारभ्यते, इहादितः प्रभृति येन श्रीवर्धमानस्वामिनेदमर्थतोऽभिहितं तस्योपकारित्वात्तद्वक्तव्यतां प्रतिपादयितुं, तथा पञ्चमहाव्रतोपेतेन साधुना पिण्डशय्यादिकं ग्राह्यमतस्तेषां महाव्रतानां परिपालनार्थं भावनाः प्रतिपाद्या इत्यस्या भावनाख्यचूलाया आदिसूत्रम् - तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्थुत्तरे याविहुत्था, तंजहा - हत्थुत्तराहिं चुए, चइत्ता गम्भं वक्कंते, हत्थुत्तराहिं गन्भाओ गभं साहरिए, हत्थुत्तराहिं जाए, हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारियंपबहए, हत्थुत्तराहिं कसिणे परिपुन्ने अब्बाघाए निरावरणे अणंते अणुतरे केवलवरनाणवंसणेसमुप्पन्ने। साइणा भगवंपरिनिबुए सू.१७५।। तस्मिन् काले तस्मिन् समये श्रमणो भगवान महावीरः पञहस्तोत्तरः - क्रमापेक्षया हस्त उत्तरो यासां ता उत्तराफाल्गुण्यः, ता पञ्चसु स्थानेषु यस्य स पञहस्तोत्तरो भगवान् अभवत्। तद्यथा- हस्तोत्तरासु च्युतः, च्युत्वा गर्भ व्युत्क्रान्तः - उत्पन्नः१। हस्तोत्तरासु गर्भाद् गर्भ संहृतःदेवानन्दाया गर्भात् त्रिशलाया गर्भम् २। हस्तोत्तरासु जातः ३। हस्तोत्तरासु द्रव्यतः केशलुचनेन भावतो रागद्वेषाऽभावामुण्डो भूत्वाऽगारादनगारितां प्रव्रजितः ४ । हस्तोत्तरासु कृत्स्नं प्रतिपूर्णमव्याघातं निरावरणमनन्तमनुत्तरं वरं केवलज्ञानं वरं च केवलदर्शनं समुत्पन्नम् ५। स्वातिना सता भगवान् परिनिर्वृत्तः ।।१७५|| अथ किञ्चिद्विस्तरेण भगवत्सम्बन्धिवक्तव्यतामाह - समणे भगवंमहावीरे इमाए ओसप्पिणीए सुसमसुसमाए समाए वीइक्कंताए, सुसमाए समाए वीइ. सुसमदुस्समाए समाए वीह दूसमसुसमाए बहुवी. पन्नहत्तरीए वासेहिमासेहि य अद्धनवमेहिं सेसहिं जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाठसढे तस्स णं आसाठसुद्धस्स छट्ठीपक्खेणं हत्थुत्तराहिं नक्खतेणं जोगमुवागएणं महाविजयसिद्धत्थपुप्फुत्तरवरपुंडरीयविसासोवत्थियद्धमाणाओ महाविमाणाओवीसंसागरोवमाइं आउयं पालइत्ता आउक्खएणं ठिहक्खएणं भवक्खएणं चुए, चहत्ता इह खलु जंबुद्दीवे णं वीवे भारहे वासे वाहिणभरहे दाहिणमाहणकुंडपुरसंनिवेसंमि उसभवत्तस्स माहणस्स कोगलसगोतस्स देवाणंदाए माहणीए जालंधरसगुताए सीतुन्भवभूएणं अप्पाणेणंकुच्छिंसि गन्भं वक्कते। श्रमणो भगवान महावीरोऽस्यामवसर्पिण्यां सुषमसुषमायां - प्रथमायां समायां व्यतिक्रान्तायां, सुषमायां - द्वितीयायां समायां व्यतिक्रान्तायां, सुषमदुषमायां - तृतीयायां समायां व्यतिक्रान्तायां, दुषमसुषमायां - चतुर्थायां समायां बहुव्यतिक्रान्तायां, पञ्चसप्ततिवर्षेषु मासेषु चाऽर्धनवमेषु शेषेषु आचारागसूत्रम् ११२ Page #122 -------------------------------------------------------------------------- ________________ योऽसौ ग्रीष्मस्य चतुर्थो मासः, अष्टमः पक्षः, आषाढशुद्धस्तस्याऽऽषाढशुद्धस्य षष्ठीपक्षे - षष्ठी तिथिस्तस्याः पश्चार्धरात्र्यां हस्तोत्तरेण नक्षत्रेण समं योगमुपागते चन्द्रे सति महाविजयसिद्धार्थपुष्पोत्तरवरपुण्डरीकदिक्स्वस्तिकवर्धमानाद् महाविमानाद् विंशतिं सागरोपमाणामायुः पालयित्वा आयुः क्षये स्थितिक्षये भवक्षये - देवभवक्षये सति च्युतः, च्युत्वा इह खलु जम्बुद्वीपे द्वीपे भारते वर्षे - भरतक्षेत्रे दक्षिणार्धभरते दक्षिणब्राह्मणकुण्डपुरसन्निवेशे ऋषभदत्तस्य ब्राह्मणस्य कोडालगोत्रस्य भार्याया देवानन्दाया ब्राह्मण्या जालन्धरगोत्रायाः सिंहोद्भवभूतेन - सिंहशावकतुल्यपराक्रमशालिना आत्मना कुक्षौ गर्भं व्युत्क्रान्तः - गर्भतयोत्पन्नः । समणे भगवं महावीरे तिन्नाणोबगए यावि हुत्था । चइस्सामित्ति जाणइ चुएमित्ति जाणs चयमाणे न याणेइ, सुहमे णं से काले पत्ते । तओ णं समणे भगवं महावीरे त्रियाणुकंपएणं देवेणं जीयमेयंतिकट्टु जे से वासाणं तच्चे मासे पंचमे पक्खे आयोसबहुले तस्स णं आयोसबहुलस्स तेरसीपक्खेणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं बासीहिं राइंविएहिं बइक्कंतेहिं तेसीइमस्स राइदियस्स परियाए बट्टमाणे दाहिणमाहणकुंडपुरसंनिवेसाओ उत्तरखत्तियकुंडपुरसंनिवेसंसि नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स तिसलाए खत्तियाणीए बासिट्ठसगुत्ताए असुभाणं पुग्गलाणं अवहारं करिता सुभाणं पुग्गलाणं पक्खेवं करिता कुच्छिंसि गन्धं साहरइ । जेवि य से तिसलाए खत्तियाणीए कुच्छिंसि गब्भे तंपि य वाहिणमाहणकुंडपुरसंनिवेसंसि उस. को. देवा. जालंधरायणगुत्ताए कुच्छिंसि गन्धं साहरइ । समणे भगवं महावीरे तिन्नाणोवगए यावि होत्था, साहरिज्जिसामित्ति जाणइ साहरिज्जमाणे न याणइ साहरिएमित्ति जाणइ समणाउसो ! । श्रमणो भगवान् महावीरस्त्रिज्ञानोपगत आसीत् । च्योष्ये इति जानाति, च्युतोस्मीति जानाति, च्यवमानो न जानाति, यतः सूक्ष्मोऽसौ च्यवनस्य कालः प्रज्ञप्तः एकादिसमयप्रमाणः, छाद्मस्थिकोपयोगश्चान्तमौहूर्तिक इति ततः श्रमणो भगवान् महावीरो हितानुकम्पेन हितेन स्वस्य इन्द्रस्य च हितकारिणा तथाऽनुकम्पकेन भगवतो भक्तेन यद्वा हृदयेऽनुकम्पा भक्तिर्यस्य स तथा तेन हृदयानुकम्पेनेति हरिणैगमेषिणा देवेन जीतमेतदिति - आचार एष इति योऽसौ वर्षाणां तृतीयो मासः पञ्चमः पक्ष आश्विनकृष्णस्तस्याऽऽश्विनकृष्णस्य त्रयोदशीपक्षे - त्रयोदश्यां तिथौ हस्तोत्तरेण नक्षत्रेण समं योगमुपागते चन्द्रे सति द्व्यशीतौ रात्रिन्दिवेषु - अहोरात्रेषु व्यतिक्रान्तेषु त्र्यशीतितमस्य रात्रिन्दिवस्य रात्रिलक्षणे पर्याये वर्तमाने दक्षिणब्राह्मणकुण्डपुर - सन्निवेशाद् उत्तरक्षत्रियकुण्डपुरसन्निवेशे ज्ञातानां क्षत्रियाणां सिद्धार्थस्य क्षत्रियस्य काश्यपगोत्रस्य भार्यायास्त्रिशलायाः क्षत्रियाण्या वाशिष्ठगोत्राया अशुभानां पुद्गलानामपहारं कृत्वा शुभानां पुद्गलानां प्रक्षेपं कृत्वा कुक्षौ गर्भतया संहृतः, योऽपि चासौ त्रिशलायाः कुक्षौ गर्भस्तमपि च दक्षिणब्राह्मणकुण्डपुरसन्निवेशे ऋषभदत्तस्य कोडालगोत्रस्य भार्याया देवानन्दाया ब्राह्मण्या जालन्धरगोत्रायाः कुक्षौ गर्भं संहरति । श्रमणो भगवान् महावीरस्त्रिज्ञानोपगतश्चासीत् - संहरिष्ये इति जानाति, संह्रियमाणो न आचाराङ्गसूत्रम् - ११३ Page #123 -------------------------------------------------------------------------- ________________ जानाति, - इदं संहरणस्य कौशलज्ञापकं पीडाऽभावाद् ज्ञातमप्यज्ञातमिवाभूत्, संहृतोऽस्मीति च जानाति श्रमण आयुष्मन् - श्रीसुधर्मस्वामी संबोधयति श्रीजम्बूस्वामिनं प्रतीति। ते काले तेणं समएणं तिसलाए खत्तियाणीए अहऽन्नया कयाई नवण्हं मासाणं बहुपजिपुन्नाणं अद्धट्टमाणराइंदियाणं बीइक्कंताणं जे से गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तसुद्वे तस्स णं चित्तसुद्वस्स तेरसीपक्खेणं हत्थु. जोग. समणं भगवं महावीरं अरोग्गा अरोग्गं पसूया । जणं राइं तिसला ख. समणं. महावीरं अरोया अरोयं पसूया तण्णं राई भवणवइ-वाणमंतर-जोइसिय-विमाणवासिदेवेहिं देवीहि य ओवयंतेहिं उप्पयंतेहि य एगे महं विब्वे देवुज्जोए देवसन्निवाए देवकहक्कहए उप्पिंजलभूए यावि हुत्था । तस्मिन् काले तस्मिन् समये त्रिशला क्षत्रियाणी अन्यदा कदाचिद् नवसु मासेषु बहुप्रतिपूर्णेषु अर्धाष्टमेषु च रात्रिन्दिवेषु व्यतिक्रान्तेषु योऽसौ ग्रीष्मस्य प्रथमो मासः, द्वितीयः पक्षः चैत्रशुद्धस्तस्य त्रयोदशीपक्षे हस्तोत्तरेण नक्षत्रेण समं योगमुपागते चन्द्रे सति श्रमणं भगवन्तं महावीरं आरोग्या - आबाधारहिता-आरोग्यवतीति यावत् आरोग्यं - आबाधारहितम् आरोग्यवन्तमिति यावत् प्रसूता । यस्यां रात्र्यां त्रिशला क्षत्रियाणी श्रमणं भगवन्तं महावीरम् अरोआ - उल्लसिता अरोगा वा अरोअम् - उल्लसितम् अरोगं वा प्रसूता । तस्यां रात्र्यां भवनपतिवानव्यन्तरज्योतिष्कविमानवासिभिर्देवैर्देवीभिश्च स्वर्गादवपतद्भिरुत्पतद्भिश्च मेरुशिखरगमनायैको महान् दिव्यो देवोद्योतो देवसन्निपातो देवकथंकथः - हर्षाऽट्टहासादिना अव्यक्तवर्ण: कोलाहल उत्पिञ्जलभूतश्चाऽपि - ऊर्मिमज्जलवत् भृशमाकुल आविरासीत्। जण्णं रयणिं. तिसला ख. समणं. पसूया तण्णं स्यणिं बहवे देवा य देवीओ य एगं महं अमयवासं च १ गंधवासं च २ चुन्नवासं च ३ पुप्फवा. ४ हिरन्नवासं च ५ रयणवासं च ६ वासिंसु । जण्णं रयणिं तिसला ख. समणं. पसूया तण्णं रयणिं भवणवइ-वाणमंतरजोइसिय-विमाणवासिणो देवा य देवीओ य समणस्स भगवओ महावीरस्स सूइकम्माई तित्थयराभिसेयं च करिंसु । जओ णं पभिइ भगवं महावीरे तिसलाए ख. कुच्छिंसि गर्भ आगए तओ णं पभिइ तं कुलं विपुलेणं हिरन्त्रेणं सुवन्त्रेणं धणेणं धन्नेणं माणिक्केणं मुत्तिएणं संखसिलप्पवालेणं अईव २ परिवड्ढइ, तओ णं समणस्स भगवओ महावीरस्स अम्मापियरो मट्ठे जाणित्ता निव्वत्तदसाहंसि वुक्कंतंसि सुइभूयंसि विपुलं असण- पाण- खाइम- साइमं उवक्खडार्विति २ त्ता मित्त-नाइ सयण-संबंधिवग्गं उवनिमंतंति मित्त. उवनिमंतित्ता बहवे समण-माह-किवण-वणीमगाहिं भिच्छंडगपंडरगाईण विच्छति विग्गोविंति विस्साणिंति दायारेसु दाणं पज्जभाइंति, विच्छडित्ता विग्गो. विस्साणित्ता दाया. पज्जभाइता मित्तनाइ० भुंजाविति, मित्त. भुंजावित्ता मित्त. वग्गेण इममेयारूवं नामधिज्जं कारविंति -जओ, पं पभिइ इमे कुमारे ति。 ख。 कुच्छिंसि गन्भे आहूए तओ णं पभिइ इमं कुलं विपुलेणं हिरन्नेणं. संखसिलप्पवालेणं अतीव २ परिवढइ, ता होउ णं कुमारे वद्धमाणे । आचाराङ्गसूत्रम् ११४ Page #124 -------------------------------------------------------------------------- ________________ यस्यां रात्र्यां त्रिशला क्षत्रियाणी श्रमणं भगवन्तं महावीरं प्रसूता तस्यां रात्र्यां बहवो देवाश्च देव्यश्चैकं महान्तममृतवर्षं च गन्धवर्षं च चूर्णवर्षं च पुष्पवर्षं च हिरण्यवर्षं च रत्नवर्षं चाऽवर्षयन् । यस्यां रात्र्यां त्रिशला क्षत्रियाणी श्रमणं भगवन्तं महावीरं प्रसूता तस्यां रात्र्यां भवनपति-वानव्यन्तरज्योतिष्क-विमानवासिनो देवाश्च देव्यश्च श्रमणस्य भगवतो महावीरस्य सूतिकर्माणि तीर्थङ्कराऽभिषेकं चाऽकुर्वन् । यतःप्रभृति श्रमणो भगवान महावीरस्त्रिशलायाः कुक्षौ गर्भ - गर्भतया आगतस्ततःप्रभृति तत्कुलं विपुलेन हिरण्येन सुवर्णेन धनेन धान्येन माणिक्येन मौक्तिकेन शंखशिलाप्रवालेनाऽतीव २ परिवर्धते, ततः श्रमणस्य भगवतो महावीरस्य मातापितरौ एतदर्थं - हिरण्यादीनां परिवर्धनं ज्ञात्वा निर्वर्तिते दशाहिके जन्ममहोत्सवे एकादशे च दिवसे व्यतिक्रान्ते सति शुचीभूते द्वादशे दिवसे सम्प्राप्ते सति विपुलमशन-पान-खादिम-स्वादिममुपस्कारयतः - संस्कारयतः, उपस्कारयित्वा च मित्रज्ञातिस्वजनसम्बन्धिवर्गमुपनिमन्त्रयतः, मित्रज्ञातिस्वजनसम्बन्धिवर्गमुपनिमन्त्र्य, बहुभ्यः श्रमण-ब्राह्मणकृपणेभ्यो वनीपकेभ्यः- भिक्षावृत्तिकेभ्यो भिक्षोण्डपण्डरगादिभ्यश्च- सन्यासिविशेषेभ्यो विच्छर्दयतः - विशेषेण त्यजतः विगोपयतः - गुप्तं सद्दानेन प्रकटीकुरुतः, विश्राणयतः - यच्छतः, तथा दायारेषु - याचकेभ्यो दानं पर्याप्तं- यथेष्टं भाजयत एवं श्रमणादिभ्यो विच्छर्दयित्वा विगोपयित्वा विश्राणयित्वा तथा दायारेषु पर्याप्तं भाजयित्वा मित्रज्ञातिस्वजनसम्बन्धिवर्ग भोजयतः, मित्रज्ञातिस्वजनसम्बन्धिवर्ग भोजयित्वा, मित्रज्ञातिस्वनसम्बन्धिवर्गेण इमं एतदूपम् - एतदनुरूपं यद्वा एतादृशं नामधेयं कारापयतः, तथाहि- यतःप्रभृति अयं कुमारस्त्रिशलाया कुक्षौ गर्भतया आभूतः - उत्पन्नः, ततः प्रभृति इदं कुलं विपुलेन हिरण्येन शंखशिलाप्रवालेनाऽतीव २ परिवर्धते, तस्माद् भवतु कुमारो वर्धमानो नाम्ना।। - तओणं समणे भगवं महावीरे पंचधाइपरिखुडे, तं. - खीरधाईए १ मज्जणधाईए२ मंडणधाईए २ खेलावणधाईए ४ अंकधा. ५ अंकाओ अंकं साहरिज्जमाणे रम्मे मणिकुट्टिमतले गिरिकंदरसमल्लीणेविवचंपयपायवे अहाणुपुब्बीए संवह । तओणं समणे भगवं विन्नायपरिणयमिते विणियत्तबालभावे अप्पुस्सुयाइ उरालाई माणुस्सगाई पंचलक्खणाई कामभोगाइं सह-फरिस-रस-रूव-गंधाइं परियारेमाणे एवं च णं विहरह सू.१७६।। ततः श्रमणो भगवान् महावीरः पञ्चधात्रीपरिवृतः तद्यथा-क्षीरधात्र्या (१) मज्जनधात्र्या (२) मण्डनधात्र्या (३) क्रीडापनधात्र्या (४) अङ्कधात्र्या (५) अङ्कतोऽङ्क संह्रियमाणो रम्ये मणिकुट्टिमतले गिरिकन्दरसमाश्रित इव चम्पकपादपो यथानुपूर्व्या संवर्धते, ततः श्रमणो भगवान् महावीरो विज्ञानपरिणतमात्रो विनिवृत्तबालभावो अनुत्सुकानुदारान् - भोक्तुरौदासीन्यसूचकं विशेषणं भोगेषु संभाव्यते, मानुष्यकान् पञ्चलक्षणान् कामभोगान् शब्दरूपस्पर्शरसगन्धान परिचारयन् - भुञ्जान एवं च विहरति ।।१७६।। किच समणे भगवं महावीरे कासवगुत्ते, तस्सणं इमे तिन्नि नामधिज्जा एवमाहिज्जंति, आचारागसूत्रम् % 3D ११५ Page #125 -------------------------------------------------------------------------- ________________ तंजहा अम्मापिउसंति द्धमाणे १ सहसंमइए समणे २ भीमं भयभेरवं उरालं अचलयं परीसहसहत्तिकट्ट देवेहिं से नामं कयं समणे भगवंमहावीरे ३। ................ समणस्सणं भगवओ महावीरस्स पिया कासवगुत्तेणं, तस्सणं तिन्नि नाम., तं.सिद्धत्थे हवा सिज्जंसेहवा जसंसेहवा। समणस्सणं अम्मा वासिट्ठस्सगुत्ता, तीसेणं तिन्निना., तं.-तिसलाइवा विदेहविन्नाइवा पियकारिणीदवा।समणस्सणं भ. पित्तिअए सुपासे कासवगुत्ते णं। समण, जिट्टे भाया नंदिवद्धणे कासवगुत्तेणं। समणस्सणं जेट्टा भइणी सुवंसणा कासवगुत्तेणं। समणस्सणंभग, भज्जाजसोया कोउिन्नागुत्तेणं।समणस्स णं. धूया कासवगोत्तेणं, तीसेणं वो नामधिज्जा एवमा० - अणुज्जाइवा पियवंसणाइवा। समणस्सणं भ. नत्तुई कोसियागुत्तेणं, तीसेणं वो नाम तं. - सेसबई इवा जसवई इवा सू.१७७।। श्रमणो भगवान महावीरः काश्यपगोत्रस्तस्येमानि त्रीणि नामधेयानि आख्यायन्ते, तद्यथाअम्बापितसत्कं वर्धमानः (१) सहसन्मत्या- सहभाविनी शोभना मतिस्तया। कल्पसूत्र 'सहसमृदियाए' सहसमुदितया-सहभाविनी तपश्चरणादिशक्तिस्तया श्रमणः (२) भीमः - विकरालः निष्कम्प इति यावद् भयभेरवयोः, उदारः, अचलः, परीषहसह इति कृत्वा देवैस्तस्य नाम कृतं श्रमणो भगवान् महावीरः (३)। श्रमणस्य भगवतो महावीरस्य पिता काश्यपो गोत्रेण, तस्य त्रीणि नामधेयानि एवमाख्यायन्ते, तद्यथा-सिद्धार्थ इति वा (१) श्रेयांस इति वा (२) यशस्वीति वा (३)। श्रमणस्य भगवतो महावीरस्य अम्बा वाशिष्ठगोत्रा, तस्यास्त्रीणि नामधेयानि एवमाख्यायन्ते, तद्यथा-त्रिशला इति वा, विदेहदिन्ना इति वा प्रियकारिणीति वा - प्रीतिकारिणी इति कल्पसूत्रे। श्रमणस्य भगवतो महावीरस्य पितृव्यः सुपार्श्वः काश्यपगोत्रः । श्रमणस्य भगवतो महावीरस्य ज्येष्ठो भ्राता नन्दिवर्धनः काश्यपगोत्रः । श्रमणस्य भगवतो महावीरस्य भगिनी सुदर्शना काश्यपगोत्रेण। श्रमणस्य भगवतो महावीरस्य भार्या यशोदा कौडिन्या गोत्रेण । श्रमणस्य भगवतो महावीरस्य दुहिता काश्यपगोत्रेण, तस्या द्वे नामधेय एवमाख्यायेते, तद्यथा - 'अणुज्जा' इति वा - 'अणोज्जा' इति कल्पसूत्रे अनवद्या इति, (१) प्रियदर्शनेति वा (२) श्रमणस्य भगवतो महावीरस्य नप्त्री-दौहित्री कौशिका गोत्रेण - 'काश्यपा गोत्रेण' इति कल्पसूत्रे तस्या द्वेनामधेये एवमाख्यायेते, तद्यथा-शेषवतीति वा (१) यशस्वतीति वा (२) ।।१७७।। तथा - समणस्सणं ३ अम्मापियरोपासावच्चिज्जा समणोवासगा याविहुत्था, तेणं बहूई वासाइंसमणोवासगपरियागं पालइत्ताछण्हं जीवनिकायाणं सारक्खणनिमित्तं आलोइत्ता निवित्ता गरिहित्ता पउिक्कमित्ता अहारिहं उत्तरगुणपायच्छित्ताइंपजिवज्जिता कुससंथारगं दुरूहिता भत्तं पच्चक्खायंति २ अपच्छिमाए मारणंतियाए संलेहणाए झूसियसरीरा. कालमासे कालं किच्चा तं सरीरं विप्पजहिता अच्चुए कप्पे देवत्ताए उववन्ना, तओणं आउक्खणं भव. ठि. चुए चइता महाविवेहे वासे चरमेणंउस्सासेणं सिज्झिस्संति बुझिस्संति आचारागसूत्रम् ११६ Page #126 -------------------------------------------------------------------------- ________________ मुच्चिस्संति परिनिव्वाइस्संतिसबवुक्खाणमंतं करिस्संति ।।सू.१७८।। श्रमणस्य भगवतो महावीरस्य अम्बापितरौ पार्धाऽपत्यीयौ - श्रीपार्श्वजिनसन्तानीयौ श्रमणोपासको आस्ताम्, तौ बहून वर्षान् श्रमणोपासकपर्यायं पालयित्वा षण्णां जीवनिकायानां संरक्षणनिमित्तमालोचयित्वा निन्दित्वा गर्हयित्वा प्रतिक्रम्य यथार्हमुत्तरगुणप्रायश्चित्तानि प्रतिपय कुशसंस्तारकमारुह्य भक्तं प्रत्याख्यायतः, प्रत्याख्याय चाऽपश्चिमया - अन्तिमया मारणान्तिकया संलेखनया झूषितशरीरौ-क्षीणशरीरौ कालमासे - मृत्युसमये कालं कृत्वा तं शरीरं विप्रहाय अच्युते कल्पे - आवश्यकाभिप्रायेण तर्ये स्वर्गे देवत्वेन उत्पन्नौ, ततश्चाऽऽयुःक्षयेण भवक्षयेण स्थितिक्षयेण च्यौष्यतः, च्युत्वा च महाविदेहे वर्षे मनुष्यत्वेनोत्पद्य चरमेणोच्छवासेन सेत्स्यतो भोत्स्यतो मोक्ष्यतः परिणिस्यतः सर्वदुःखानामन्तं करिष्यतः ।।१७८।। किन तेणं कालेणंरसमणेभ. नाए नायपुत्तेनायकुलनिबत्तेविवेहे विवेहविन्ने विदेहजच्चे विवेहसूमाले तीसं वासाई विवेहंसित्तिकट्ट अगारमो वसिताअम्मापिऊहिं कालगएहिं देवलोगमणुपत्तेहिंसमतपइन्ने चिच्चा हिरन्नं चिच्चा सुवन्नं चिच्चा बलं चिच्चा वाहणं चिच्चा धणकणगरयणसंतसारसाबइज्जं विच्छडिता विग्गोवित्ता विस्साणिता वायारेसुवाणं वाइत्ता परिभाइत्ता संवच्छरं वलइत्ता जे से हेमंताणं पठमे मासे पठमे पक्खे मग्गसिरबहुलस्सा वसमीपक्खेणं हत्थुत्तरा. जोग. अभिनिक्खमणाभिप्पाए याविहुत्था तस्मिन् काले तस्मिन् समये श्रमणो भगवान महावीरो ज्ञातः - प्रसिद्धो ज्ञातपुत्रः - सिद्धार्थस्य पुत्रः, ज्ञातकुलनिवृत्तः - ज्ञातकुलोत्पन्नः, विदेहः - आद्यसंहननसंस्थानाभ्यां विशिष्टो देहो यस्य स भगवान, वैदेहदिन्नः - विदेहदिना त्रिशला तस्या अपत्यं पुमान् वैदेहदिन्नो भगवान्, विदेहजार्चःविदेहा त्रिशला तस्यां जाता अर्चा शरीरं यस्य स भगवान्, विदेहसुकुमालः - विदेहः - गृहवासस्तत्र सुकुमालो न तु दीक्षायाम्, त्रिंशद वर्षाणि विदेहे गमयितव्यानीति कृत्वाऽगारमध्ये उषित्वाऽम्बापित्रोः कालगतयोर्देवलोकमनुप्राप्तयोः सतोः पित्रोर्जीवतोः माहं प्रव्रजिष्यामीति गर्भगृहीतायाः प्रतिज्ञायाः पूरणात् समाप्तप्रतिज्ञस्त्यक्त्वा हिरण्यं, त्यक्त्वा सुवर्णं, त्यक्त्वा बलं, त्यक्त्वा वाहनं, त्यक्त्वा धनकनकरत्नसत्सारस्वापतेयं विच्छz-विशेषेण त्यक्त्वा, विगोप्य - सद्दानातिशयात् प्रकटीकृत्य, विश्राणयित्वा - दत्त्वा, दायारेषु दानं दापयित्वा - गोत्रिकेभ्यो याचकेभ्यश्च परिभाज्य यावत् संवत्सरं दत्त्वा योऽसौ हेमन्तस्य प्रथमो मासः प्रथमः पक्षो मार्गशीर्षबहुलस्तस्य मागशीर्षकृष्णस्य दशमीपक्षे दशमीतिथौ हस्तोत्तरेण नक्षत्रेण समं योगमुपागते चन्द्रे सति भगवान अभिनिष्क्रमणाऽभिप्राय आसीत संवच्छरेण होहिह अभिनिक्खमणं तु जिणवरिवस्स। तो अत्थसंपयाणं पवतई पुबसूराओ ।।११२।। एगा हिरन्नकोडीअट्टेव अणणगासयसहस्सा।सूरोदयमाईयं विज्जह जा पायरासुत्ति ।।११३।। तिन्नेव य कोठिसया अट्ठासीइंच हुंति कोडीओ। असिइंच सयसहस्सा एवं संवच्छरे विन्नं ||१४|| समणकुंज्धारी देवा लोगंतिया महिडीया । बोहितिय तित्थयरं पन्नरससं कम्मभूमीस।।११५।। भंमियकप्पंमी बोद्धव्वा कण्हराइणो आचारागसूत्रम् ११७ Page #127 -------------------------------------------------------------------------- ________________ मज्झे। लोगंतिया विमाणा अट्टस वत्था असंखिज्जा ।।११६ ।। एए देवनिकाया भगवं बोहिति जिणवरं वीरं। सबजगजीवहियं अरिहं! तित्थं पवत्तेहि ।।११७।। ____ संवत्सरेण भविष्यति अभिनिष्क्रमणं तु जिनवरेन्द्रस्य । ततः अर्थसम्प्रदानं प्रवर्तते पूर्वसूरात् - सूर्योदयात् ।।११२।। एका हिरण्यकोटिः अष्ट चैवान्यूनका शतसहस्त्राः । सूरोदयादारभ्य दीयते यावत् प्रातराशः - प्रथमावलिका इति ।।११३।। त्रीणि एव कोटिशतानि अष्टाशीतिश्च भवन्ति कोट्यः अशीतिश्च शतसहस्त्राणि एतत् संवत्सरे दत्तम् ||११४।। वैश्रमणः कुबेरस्तस्य कुण्ड:-आयत्तता-आज्ञा तांधारयन्तीति वैश्रमणकुण्डधारिणो देवा लोकान्तिका महर्द्धिका बोधयन्ति च तीर्थङ्करं पञ्चदशसु कर्मभूमिषु ।।११५|| ब्रह्मे कल्पे च बोद्धव्या कृष्णराज्या मध्ये । लोकान्तिका विमानेष्वष्टसु पृथगसंख्येया भिन्नभिन्नवास्तव्याः ।।११६ ।। एते देवनिकाया भगवन्तं बोधयन्ति जिनवरं वीरम् । 'सर्वजगज्जनहितं अर्हन् ! तीर्थं प्रवर्तय' इति ।।११७।। तओ णं समणस्स भ. म. अभिनिक्खमणाभिप्पायं जाणिता भवणबई वा. जो. विमाणवासिणो देवा य देवीओ य सएहिं २ रूवेहिं सएहिं २ नेवत्थेहिं सए. २ चिंधेहिं सबिड्डीए सबजुईए सबबलसमुवएणं सयाई २ जाणविमाणाई बुरुहंति, सया. दुलहिता अहावायराई पुग्गलाई परियाइंति २ उबुं उप्पयंति उ8 उप्पइत्ता ताए उक्किट्ठाए सिग्घाए चवलाए तुरियाए विवाए देवगईए अहेणंओवयमाणा२ तिरिएणं असंखिज्जाइं वीवसमुद्दाई वीहक्कममाणा२ जेणेव जंबुद्दीवे दीवे तेणेव उवागच्छतिर जेणेव उत्तरखत्तियकुंठपुरसंनिवेसे तेणेव उवागच्छंति, उत्तरखत्तियकुंडपुरसंनिवेसस्स उत्तरपुरच्छिमे विसीभाए तेणेव झत्ति वेगेण ओवइया। तओणं सक्के देविदे देवराया सणियं २ जाणविमाणं पट्टवेति सणियं २ जाणविमाणाओ पच्चोरुहइ २ सणियं २ एगंतमवक्कमद। ततः श्रमणस्य भगवतो महावीरस्याऽभिनिष्क्रमणाभिप्रायं ज्ञात्वा भवनपतिव्यन्तरज्योतिष्कविमानवासिनो देवा देव्यश्च स्वकैः २ रूपैः स्वकैः २ नैपथ्यैः स्वकैः २ चिह्नः सर्वा सर्वद्युत्या सर्वबलसमुदयेन - सर्वानीकपरिवारेण सह, स्वकानि २ यानविमानानि आरोहन्ति, स्वकानि २ यानविमानानि आरुह्य यथाबादरान पुद्गलान् परिशाटयन्ति, परिशाट्य यथासूक्ष्मान् पुद्गलान पर्याददति, पर्यादाय ऊर्ध्वमुत्पतन्ति, ऊर्ध्वमुत्पत्य तया उत्कृष्टया शीघ्रया चपलया त्वरितया दिव्यया देवगत्या अधोऽवपतन्तः २ तिर्यगसंख्येयान द्वीपसमुद्रान् व्यतिक्राम्यन्तः २, यत्रैव जम्बूद्वीपो द्वीपस्तत्रैवोपागच्छन्ति, उपागत्य यत्रैवोत्तरक्षत्रियकुण्डपुरसन्निवेशस्तत्रैवोपागच्छन्ति, उत्तरक्षत्रियकुण्डपुरसन्निवेशस्योत्तरपूर्वे पूर्वोत्तरे दिग्भागे तत्रैव झटिति वेगेनाऽवपतिताः, ततः शक्रो देवेन्द्रो देवराजः शनैः २ प्रत्यवरोहति, प्रत्यवरुह्य शनैः २ यानविमानं प्रस्थापयति- प्रकर्षण स्थापयति, प्रस्थाप्य शनैः २ प्रत्यवरोहति, प्रत्यवरुह्य शनैः २ एकान्तमपक्राम्यति। ___एगंतमवक्कमिता महया वेउब्बिएणं समुग्घाएणंसमोहणइ २ एगंमहंनाणामणिकणगरयणभत्तिचित्तं सुभं चारुकंतरूवं देवच्छवयं विउव्वइ । तस्स णं देवच्छंदयस्स आचाराङ्गसूत्रम् ११८ Page #128 -------------------------------------------------------------------------- ________________ बहुमज्झवेसभाए एगं महं सपायपीठं नाणामणिकणयरयणभत्तिचित्तं सुभं चारुकंतरूवं सीहासणं विउव्वर, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ समणं भगवं महावीरं वंदड् नमंसइ २ समणं भगवं महावीरं गहाय जेणेव देवच्छंदए तेणेव उवागच्छ, सणियं २ पुरत्थाभिमुहं सीहासणे निक्रीयावेइ, सणियं २ निसीयावित्ता सयपागसहस्सपागेहिं तिल्लेहि अब्भंगेइ गंधकासाईएहिं उल्लोलेइ २ सुद्वोवएण मज्जावेइ २ जस्स णं मुल्लं सयसहस्सेणं तिपडोलतित्तिएणं साहिएणं सीतेण गोसीसरत्तचंदणेणं अणुलिंपर २ ईसिं निस्सासवायवोज्झं वरनयरपट्टणुग्गयं कुसलनरपसंसियं अस्सलालापेलवं छेयारियकणगखइयंतकम्मं हंसलक्खणं पट्टजुयलं नियंसावेइ २ हारं अद्धहारं उरत्थं नेवत्थं एगावलिं पालंबसुत्तं पट्टमउडरयणमालाउ आविंधावेइ आविंधावित्ता गंथिमवेढिमपूरिमसंघाइमेणं मल्लेणं कप्परुक्खमिव समलंकरेइ २ ता दुच्वंपि महया वेउव्वियसमुग्धाएणं समोहणइ २ एगं महं चंदप्पहं सिवियं सहस्सवाहणियं विउव्वति, तंजहा-ईहामिगउसभतुरगनरमकरविहगवानर (लग) कुंजररुरुसरभचमरसलसीहबणलयभत्तिचित्तलयविज्जाहरमिहणजुयलजंत-जोगजुतं अच्चीसहस्समालिणीयं सुनिरुवियं मिसिमिसिंतरुवगसहस्सकलियं ईसि भिसमाणं भिन्भिसमाणं चक्खुल्लोयणले मुत्ताहलमुत्ताजालंतरोवियं तवणीयपवरलंबूसगपलंबंतमुत्तदामं हारद्धहार भूसणसमोणयं अहियपिच्छणिज्जं पउमलयभत्तिचित्तं असोगवणभत्तिचित्तं कुवलयभत्तिचित्तं नाणालयभत्ति विरइयं सुभं चारुकंतरूवं नाणामणिपंचवन्नघंटापडायपजिमंडियग्गसिहरं पासाईयं दरिसणिज्जं सुरुवं - एकान्तमपक्रम्य महता वैक्रियेणं समुद्घातेन समुद्घन्ति, समुद्धत्यैकं महद् नानामणिकनकरत्नभक्तिचित्रं शुभं चारुकान्तरूपं देवच्छन्दकं विकुर्वति, तस्य देवच्छन्दकस्य बहुमध्यदेश भागे एकं महत् सपादपीठं नानामणिकनकरत्नभक्तिचित्रं - नानामणिकनकरत्नरचनाभिश्चित्रं शुभं चारुकान्तरूपं सिंहासनं विकुर्वति, विकुर्व्य यत्रैव श्रमणो भगवान् महावीरस्तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं त्रिः आदक्षिणं प्रदक्षिणं करोति, कृत्वा श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्थित्वा श्रमणं भगवन्तं महावीरं गृहीत्वा यत्रैव देवच्छन्दकं तत्रैवोपागच्छति, उपागत्य शनैः २ पूर्वाभिमुखं सिंहासने निवेशयति, शनैः २ निवेश्य शतपाकसहस्त्रपाकैस्तैलैरभ्यनक्ति, अभ्यज्य गन्धकषायैरुल्लोलयति - मर्दयति, उल्लोल्य शुद्धोदकेन मज्जयति, मज्जयित्वा यस्य मूल्यं शतसहस्त्रं तावता त्रिः पटोलतृप्तेन साधिकेन शीतेन गोशीर्षचन्दनेनाऽनुलिम्पति - 'पटोल' इति वनस्पतिविशेषस्तेन तृप्तेन वासितेन शैत्यातिशयापादनार्थमेकीभावापादितेनेति संभाव्यते, अनुलिप्य ईषन्निःश्वासवातबाह्यं वरनगरपत्तनोद्गतं कुशलनरप्रशंसितं अश्वलालापेलवम् - अश्वलालावत् सुकुमालं छेकाऽऽर्यकनकखचितान्तकर्म हंसलक्षणं - युगलम् वस्त्रयोः, पट्टयुगलं निवासयति - परिधापयति, निवास्य, हारमर्धहारमुरस्थं नेपथ्यमेकावलिं ग्रीवातः प्रलम्बत इति प्रालम्बं पट्टमुकुटरत्नमाला आव्याधयति - आचाराङ्गसूत्रम् ११९ 3 Page #129 -------------------------------------------------------------------------- ________________ परिधापयति, आव्याध्य ग्रथितवेष्टितपूरितसंघातितेन माल्येन कल्पवृक्षमिव समलङ्कारयति, समलङ्कार्य द्वितीयवारमपि महता वैक्रियसमुद्घातेन समुद्घन्ति, समुद्घत्य स एकां महतीं नाम्ना चन्द्रप्रभां शिबिकां - पुरुषहस्रेण वाह्यां यद्वा पुरुषसहस्रं वहतीति सहस्रवाहनिकां विकुर्वति, तद्यथा ईहामृग - वृकः-वृषभ-तुरग-नर-मकर-विहग-वानर-व्यालकः - सर्पः,-कुञ्जर-रुरु :- मृगविशेषः, - शरभः - अष्टापदः, -चमरी-शार्दूल:-सिंह-वनलताभक्तिः - रचना, चित्रलता-विद्याधरमिथुन - चित्रयुक्तानि यद्वा चित्तल-इति मण्डितानि यदि वा चित्तलय-चित्रलतानिर्मितानि विद्याधरमिथुनानि, - युगल - स्त्रीपुंसौ तयोः युगलानि-द्वन्द्वानि, -यन्त्र - प्रपञः, योगः - संयोगस्तेन, युक्तां अर्चिःसहस्त्रमालिकां सुनिरूपितां देदीप्यमानरूपकसहस्त्रकलितां ईषद्भासमानां बाभास्यमानाम् - अतीव देदीप्यमानां, चक्षुर्लोकनलेशां - चक्षुः कर्त लोकने अवलोकनेलिश्यते इव यत्र सा चक्षुर्लोकनलेशा तां, मुक्ताफलमुक्ताजालान्तराऽऽरोपितां तपनीयप्रवरलम्बूसक - कन्दुकाकार आभरणविशेषस्तेन सनाथां, प्रलम्बमानमुक्तादामानं हाराऽर्धहारभूषणसमन्वितामधिकप्रेक्षणीयां पद्मलताभक्तिचित्रामशोकवनभक्तिचित्रां कुन्दलताभक्तिचित्रां नानाऽलयभक्तिचित्रांविरचितां शुभां चारुकान्तरूपां नानामणिपञ्चवर्णघण्टापताकाप्रतिमण्डिताऽग्रशिखरां प्रासादीयां दर्शनीयां सुरूपां विकुळ च शक्रेण सा सीया उवणीया जिणवरस्सजरमरणविष्पमुक्कस्साओसत्तमल्लदामाजलथलयदिबकुसुमेहिं ।।११८।। सिवियाइ मज्मयारे दिब्बं बररयणरूवचिंचइय। सीहासणं महरिहं सपायपीठं जिणवरस्स ।।११९।। आलइयमालमउडो भासुरचुंबी बराभरणधारी । खोमियवत्थनियत्थो जस्सयमुल्स यसहस्सं ।।१२०।।छटेणउ भत्तेणं अज्झवसाणेण संवरेण जिणो । लेसाहिं विसुझंतो आरुहई उत्तमं सीयं ।।१२१।। सीहासणे निविट्ठो सक्कीसाणायदोहि पासेहिं। वीयंति चामराहिमणिरयणविचित्तदंडाहिं ।।१२२।। पुखि उक्खिता माणुसेहिंसाहट्टरोमकूवेहिं । पच्छा वहतिवेवा सुरअसुरगरुलनागिंदा ।।१२३।। पुरओ सुरा बहती असुरा पुण वाहिणंमि पासंमि। अबरे वहति गरुला नागा पुण उत्तरे पासे ।।१२४ ।। वणसंबंव कुसुमियं पउमसरो वा जहा सरयकाले। सोहह कुसुमभरेणं इय गगणयलं सुरगणेहिं ।।१२५।। सिद्धत्थवणं व जहा कणयारवर्ण व चंपयवणं वा। सोहह कुसुमभरेणं इय गगणयलं सुरगणेहिं ।।१२६ ।। बरपउहभेरिमल्लरिसंखसयसहस्सिएहिं तूरेहिं । गयणयले धरणियले तूरनिनाओ परमरम्मो ।।१२७।। ततविततं घणझुसिरं आउज्जंचउबिहं बहुविहीयं । वाइंतितत्थदेवा बहूहिँ आनट्टगसएहिं ।।१२८।। शिबिकोपनीता जिनवरस्य जरामरणविप्रमुक्तस्य । अवसक्तमाल्यदामा जलस्थलकदिव्यकुसुमैः ।।११८।। शिबिकाया मध्ये दिव्यं वररत्नरूपमण्डितं सिंहासनं महद्भ्योऽर्हतीति... महार्ह सपादपीठं जिनवराय न्यस्तम् ।।११९।। आलग्नमालामुकुटो भासुरबोन्दिः - भासुरदेहो वराभरणधारी। निवसितक्षौमिकवस्त्रो यस्य च वस्त्रस्य मूल्यं शतसहस्रम् ।।१२० ।। षष्ठेन तु आचारागसूत्रम् १२० Page #130 -------------------------------------------------------------------------- ________________ भक्तेन, अध्यवसानेन सुन्दरेण जिनो । लेश्यया विशुध्यमान आरोहति उत्तमां शिबिकाम् ||१२१।। सिंहासने निविष्टो भगवान्, शक्रेशानौ च द्वयोः पार्श्वयोर्वीजयतश्चामरैर्मणिरत्नविचित्रदण्डैः ।।१२२।। पूर्वमुत्क्षेप्य मनुष्यैः - नन्दिवर्धननृपाऽऽदिष्टैः, संहृष्टरोमकूपैः । पश्चाद् वहन्ति देवाः सुराऽसुरगरुडनागेन्द्राः ।।१२३।। पुरतः सुराः - वैमानिका, वहन्ति, असुरा दक्षिणेपार्श्वे, अपरे वहन्ति गरुडाः, नागाः पुनरुत्तरे पार्श्वे ||१२४|| वनखण्डं च कुसुमितं पद्मसरो वा यथा शरत्काले, शोभते कुसुमभरेणैवं गगनतलं सुरगणैः ।।१२५|| सिद्धार्थवनं वा कर्णिकारवनं वा चम्पकवनं वा। शोभते कुसुमभरेण एवं गगनतलं सुरगणैः ।।१२६।। वरपटहभेरीझल्लरीशङ्खशतसहस्त्रिकैस्तूर्यैः । गगनतले धरणीतले च तूर्यनिनादः परमरम्योऽभवत् ।।१२७।। ततविततं घनशुषिरमातोद्यं चतुर्विधं बहुविधकं । वादयन्ति तत्र देवाः बहुभिः आनर्तकशतैः ||२८|| तेणं कालेणं तेणं समएणं जे से हेमंताणं पठमे मासे पठमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरवहुलस्स दसमीपक्खेणं सुब्बएणं दिवसेणं विजएणं मुहत्तेणं हत्थुत्तरानक्खतेणंजोगोवगएणं पाईणगामिणीए छायाए बिइयाए पोरिसीए ण्टेणं भत्तेणं अपाणएणं एगसाउगमायाए चंदप्पभाए सिबियाए सहस्सवाहिणीयाए सदेवमणुयासुराए परिसाए समणिज्जमाणे उत्तरखत्तियकुंडपुरसंनिवेसस्समज्झमझेणं निग्गच्छह २ जेणेव नायसंडे उज्जाणे तेणेव उवागच्छड २ ईसिंरयणिप्पमाणं अच्छोप्पेणं भूमिभाएणं सणियं २चंदप्पभंसिवियंसहस्सवाहिणिंठवेइ २ सणियं२ चंदप्पभाओसीयाओसहस्सवाहिणीओ पच्चोयरह २ सणियं २ पुरत्याभिमुहे सीहासणे निसीयइ, आभरणालंकारं ओमुअइ। तओ णं बेसमणे देवे जन्नुब्बायपडिए भगवओ महावीरस्स हंसलक्खणेणं पडेणं आभरणालंकारं परिच्छह, तओणं समणे भगवं महावीरे वाहिणेणं वाहिणं वामेणं वामं पंचमुट्टियं लोयं करेइ, तओ णं सक्के देविवे देवराया समणस्स भगवओ महावीरस्स जन्नुवायपलिए बहरामएणंथालेण केसाइंपउिच्छड २ अणुजाणेसिभंतेतिकट्टखीरोयसागरं साहरह, तओणंसमणेजाव लोयंकरिता सिद्धाणं नमुक्कारं करेइ २ सब्बं मे अकरणिज्जं पावकम्मं तिकट्ट सामाइयं चरितं पग्विज्जइ २ देवपरिसं च मणुयपरिसं च आलिक्खचित्तभूयमिव ठवेइ - विबोमणुस्सघोसोतुरियनिनाओयसक्कवयणेणं। खिप्पामेव निलुक्कोजाहे परिवज्जइचरितं ।।१२९।।परिवज्जितुचरितं अहोनिसंसबपाणभूयहियं |साहट्ट लोमपुलयासब्वे देवा निसामिति ।।१३०।। तस्मिन् काले तस्मिन् समये योऽसौ हेमन्तस्य प्रथमो मासः प्रथमः पक्षः मार्गशीर्षबहुलः, तस्य मार्गशीर्षबहुलस्य - मार्गशीर्षकृष्णपक्षस्य, दशमीपक्षे - दशमीतिथौ, सुव्रते दिवसे, विजये मुहूर्ते हस्तोत्तरनक्षत्रेण समं योगमुपागते चन्द्रे सति प्राचीनगामिन्यां - पूर्वगामिन्यां, छायायां व्यावृत्तायां द्वितीयायां पौरुष्यां षष्ठेन भक्तेनाऽपानकेनैकशाटकमादाय - देवदूष्यं संभाव्यते, चन्द्रप्रभया शिबिकया सहस्रवाहिनिकया सदेवमनुजाऽसुरया पर्षदा समन्वीयमान उत्तरक्षत्रियकुण्डपुरसन्निवेशस्य मध्यंमध्येन आचारागसूत्रम् १२१ Page #131 -------------------------------------------------------------------------- ________________ निर्गच्छति, निर्गत्य यत्रैव ज्ञातषण्ड उद्यानस्तत्रैवोपागच्छति उपागत्य ईषद् रत्निप्रमाणं - हस्तप्रमाणम्, अस्पृष्टे भूमिभागे शनैः २ चन्द्रप्रभां शिबिकां स्थापयति, स्थापयित्वा शनैः २ चन्द्रप्रभायाः शिबिकातः सहस्त्रवाहिनीतः प्रत्यवतरति प्रत्यवतीर्य शनैः २ पूर्वाभिमुखे सिंहासने निषीदति, निषद्य चाभरणालङ्कारमवमुञ्चति, ततो वैश्रमणो देवो जानुपादपतितो भगवतो महावीरस्य हंसलक्षणे पटे आभरणालङ्कारं प्रतीच्छति, ततः श्रमणो भगवान् महावीरो दक्षिणेन दक्षिणं वामेन वामं लोचं - केशलुञ्चनं, करोति, ततः शक्रो देवेन्द्रो देवराजः श्रमणस्य भगवतो महावीरस्य जानुपादपतितो वज्रमये स्थाले केशान् प्रतीच्छति, प्रतीष्य ‘अनुजानासि भगवन्!' इति कृत्वा तान् केशान् क्षीरोदकसागरं संहरति - नयति, ततः श्रमणो भगवान् महावीरो यावल्लोचं कृत्वा सिद्धेभ्यो नमस्कारं करोति, कृत्वा 'सर्वं मे मया वाऽकरणीयं पापकर्म' इति कृत्वा सामायिकं चारित्रं प्रतिपद्यते, प्रतिपद्य देवपर्षदं च मनुजपर्षदं चाऽऽलेख्यचित्रभूतामिव स्थापयति - दिव्यमनुष्यघोषो तूर्यनिनादश्च शक्रवचनेन, क्षिप्रमेव निलीन - स्थगित, यदा भगवान् प्रतिपद्यते चारित्रम् ।।१२९ ।। प्रतिपद्य चारित्रमहर्निशं सर्वप्राणिभूतहितं विहरतीति शेषः, संहृष्टरोमपुलका यद्वा संवृतरोमपुलकाः सावधाना इत्यर्थः सर्वे देवा निशाम्यन्ति ।। १३० ।। ओणं समणस्स भगवओ महावीरस्स सामाइयं खओवसमियं चरितं परिवन्नस्स मणपज्जवनाणे नामं नाणे समुप्पन्ने अढाइज्जेहिं दीवेहिं दोहि य समुद्देहिं सन्नीणं पंचिंदियाणं पज्जत्ताणं वियत्तमणसाणं मणोगयाइं भावाइं जाणेइ । तओ णं समणे भगवं महावीरे पव्वइए समाणे मित्तनाइं सयणसंबंधिवग्गं पडिविसज्जेइ, २ इमं एयारूवं अभिग्गहं अभिगिण्हइबारस बासाइं वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा समुप्पज्जंति, तंजहा-विब्बा बा माणुस्सा बा तेरिच्छिया बा, ते सव्वे उवसग्गे समुप्पन्ने समाणे सम्मं सहिस्सामि खमिस्सामि तितिक्खिस्सामि अहिआसइस्सामि । तओ णं स. भ. महावीरे इमं एयारूवं अभिग्गहं अभिगिन्हित्ता वोसिट्ठचत्तवेहे दिवसे मुहत्तसेसे कुम्मारगामं समणुपत्ते । तओ णं स० भ० म. बोसिट्ठचत्तवेहे अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं एवं संजमेणं पग्गहेणं संवरेणं तवेणं बंभचेरवासेणं खंतीए मुत्तीए समिईए गुत्तीए तुट्ठीए ठाणेणं कंमेणं सचरियफलनिब्बाणमुत्तिमग्गेणं अप्पाणं भाबेमाणे बिहर । ततः श्रमणस्य भगवतो महावीरस्य सामायिकं क्षायोपशमिकं चारित्रं प्रतिपन्नस्य मनः पर्यवज्ञानं नाम ज्ञानं समुत्पन्नं, तेन ज्ञानेन भगवान् अर्धतृतीयेषु द्वीपेषु द्वयोश्च समुद्रयोः संज्ञिनां पञ्चेन्द्रियाणां पर्याप्तानां व्यक्तमनसां मनोगतान् भावान् जानाति । ततः श्रमणो भगवान् महावीरः प्रव्रजितः सन् मित्रज्ञातिं स्वजनसम्बन्धिवर्गं प्रतिविसृजति, प्रतिविसृज्य इममेतद्रूपमभिग्रहमभिगृह्णाति - एतादृशं, द्वादश वर्षान् व्युत्सृष्टकायस्त्यक्तदेहो ये केचिदुपसर्गाः समुत्पद्यन्ते, तद्यथा - दिव्या वा मानुष्या... तैरश्चिका वा तान् सर्वानुपसर्गान् समुत्पन्नान् सतः सम्यक् सहिष्ये क्षमिष्येऽध्यासिष्ये, ततः श्रमणो भगवान् महावीर इममेतद्रूपमभिग्रहमभिगृह्य व्युत्सृष्टत्यक्तदेहः - त्यक्तदेहपरिकर्मो दिवसे मुहूर्तशेषे आचाराङ्गसूत्रम् १२२ Page #132 -------------------------------------------------------------------------- ________________ कुर्मारग्रामं समनुप्राप्तः, ततः श्रमणो भगवान् महावीरो व्युसृष्टत्यक्तदेहोऽनुत्तरेणालयेन, अनुत्तरेण विहारेण, एवम्- 'अनुत्तरेण' इति अग्रेऽपि योज्यं, संयमेन प्रग्रहेण निग्रहेण कषायादीनाम् संवरेण तपसा ब्रह्मचर्यवासेन क्षान्त्या मुक्त्या समित्या गुप्त्या तुष्ट्या स्थानेन क्रमेण सुचरितफलनिर्वाणमुक्तिमार्गेण - संयमादीनां यत् सुचरितं तेन फलं-निर्वाणं यस्य एवंविधो मुक्तिमार्गो-रत्नत्रयरूपस्तेन, आत्मानं भावयन् विहरति । - एवं बा विहरमाणस्स जे केइ उवसग्गा समुप्पज्जंति दिव्वा वा माणुस्सा वा तिरिच्छिया बा, ते सव्वे उवसग्गे समुप्पन्ने समाणे अणाउले अव्वहिए अद्दीणमाणसे तिविहमणवयणकायगुत्ते सम्म सहइ खमइ तितिक्खइ अहियासेइ, तओ णं समणस्स भगवओ महावीरस्स एएणं विहारेणं विहरमाणस्स बारस बासा बीइक्कंता । तेरसमस्स य वासस्स परियाए बट्टमाणस्स जे से गिम्हाणं दुच्चे मासे चउत्थे पक्खे वइसाहसुद्वे तस्स जं बेसाहसुद्वस्स दसमीपक्खेणं सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं हत्थुत्तराहिं नक्खत्तेणं जोगवगणं पाईणगामिणीए छायाए वियत्ताए पोरिसीए जंभियगामस्स नगरस्स बहिया नईए उज्जुवालियाए उत्तरकूले सामागस्स गाहावइस्स कटुकरणंसि उबुंजाणुअहोसिरस्स झाणकोट्ठोवगयस्स बेयावत्तस्स चेहयस्स उत्तरपुरच्छिमे दिसीभागे सालरुक्खस्स अवूरसामंते उक्कुजुयस्स गोवोहियाए आयावणाए आयावेमाणस्स छट्टेणं भत्तेणं अपाणएणं सुक्कज्झाणंतरियाए बट्टमाणस्स निव्वाणे कसिणे परिपुत्रे अब्बाहए निरावरणे अनंते अणुत्तरे केवलवरनाणदंसणे समुप्पन्ने। से भगवं अरहं जिणे केवली सव्वन्नू सव्वभावदरिसी सवेवमणुयासुरस्त लोगस्स पज्जाए जाणइ, तं. - आगई गई ठिइं चयणं उववायं भुत्तं पीयं कडं परिसेवियं आविकम्मं रहोकम्मं लवियं कहियं मणोमाणसियं सव्वलोए सव्वजीवाणं सब्वभावाइं जाणमाणे एवं च णं विहरइ । एवं वा विहरतो ये केचिदुपसर्गाः समुत्पद्यन्ते - दिव्या वा मानुष्या वा तैरश्चिका वा तान् सर्वानुपसर्गान् समुत्पन्नान् सतः अनाकुलः अव्यथितः अदीनमानस: त्रिविधमनोवचनकायगुप्तः सम्यक् सहते क्षमते तितिक्षतेऽध्यास्ते । ततः श्रमणस्य भगवतो महावीरस्यैतेन विहारेण विहरतो द्वादश वर्षाणि व्यतिक्रान्तानि, त्रयोदशस्य च वर्षस्य पर्याये वर्तमानस्य योऽसौ ग्रीष्मस्य द्वितीयो मासश्चतुर्थः पक्षः वैशाखशुद्धस्तस्य वैशाखशुद्धस्य दशमीपक्षे - दशम्यां तिथौ, सुव्रते दिवसे विजये मुहूर्ते हस्तोत्तरेण नक्षत्रेण समं योगोपगते चन्द्रे सति प्राचीनगामिन्यां छायायां विवृत्तायां - जातायां पौरुष्यां जृम्भिकग्रामस्य नगरस्य बहिर्नद्या ऋजुवालुकाया उत्तरकूले श्यामाकस्य गृहपतेः काष्ठकरणे - क्षेत्रे ऊर्ध्वजानोः अधः शिरसो ध्यानकोष्ठोपगतस्य ध्यानलीनस्य भगवतो व्यावृत्तस्य जीर्णस्य चैत्यस्य - व्यन्तराऽऽयतनस्य अदूरसामन्ते - अदूरसमीपे उत्कुटुकस्य गोदोहिकया निषद्ययाऽऽतापनयाऽऽतापयतः षष्ठेन भक्तेन अपानकेन शुक्लध्यानान्तरिकायां- शुक्लध्यानस्याऽऽद्यभेदद्वये ध्याते सति, वर्तमानस्य निर्वाणे - निश्चले कृत्स्ने प्रतिपूर्णेऽव्याहते निरावरणेऽनन्तेऽनुत्तरे केवलवरज्ञानदर्शने आचाराङ्गसूत्रम् - १२३ Page #133 -------------------------------------------------------------------------- ________________ समुत्पन्ने, स भगवान् अर्हन् जिनः केवली सर्वज्ञः सर्वभावदर्शी सदेवमनुजाऽसुरस्य लोकस्य पर्यायान् जानाति, तद्यथा-आगतिं गतिं स्थितिं च्यवनमुपपातं भुक्तं पीतं कृतं प्रतिसेवितमाचिष्कर्म रहः कर्म लपितं कथितं मनोमानसिकं सर्वलोके सर्वजीवानां सर्वभावान् जानन् पश्यन्नेवं च विहरति । जण्णं दिवसं समणस्स भगवओ महावीरस्स निव्वाणे कसिणे जाव समुप्पन्ने तण्णं दिवसं भवणवड्वाणमंतरजोइसियदेवेहि य देवीहि य उवयंतेहिं जाव उप्पिंजलगब्भूए यावि हुत्था, तओ णं समणे भगवं महावीरे उप्पन्नवरनाणदंसणधरे अप्पाणं च लोगं च अभिसमिक्ख पुव्वं वेवाणं धम्ममाइक्खर, ततो पच्छा मणुस्साणं, तओ णं समणे भगवं महावीरे उप्पन्ननाणदंसणधरे गोयमाईणं समणाणं पंच महव्वयाइं सभावणाई छज्जीवनिकाया आतिक्खति भासइ परूवेइ, तं. - पुढविकाए जाव तसकाए । यस्मिन् दिवसे श्रमणस्य भगवतो महावीरस्य निर्वाणे कृत्स्ने यावत् केवलवरज्ञानदर्शने समुत्पन्ने स दिवसः भवनपतिवानव्यन्तरज्योतिष्कदेवैश्च देवीभिश्चाऽवपतद्भिर्यावद् उत्पिञ्जलकभूतः उर्मिमज्जलवद् भृशम् आकुल आसीत्, ततः श्रमणो भगवान् महावीर उत्पन्नवरज्ञानदर्शनधर आत्मानं च लोकं चाभिसमीक्ष्य पूर्वं देवानां धर्ममाचष्टे - प्रथमदेशना देवपर्षद्येवाऽऽसीत्, ततः पश्चाद् मनुष्याणाम् । ततः श्रमणो भगवान् महावीर : अनन्तज्ञानदर्शनधरो गौतमादीनां श्रमणानां पञ्चमहाव्रतान् सभावनान् षड्जीवनिकायान् चाऽचष्टे भाषते प्ररूपयति, तद्यथा- पृथ्वीकायान् यावत् त्रसकायान् । पढमं भंते! महव्वयं पच्चक्खामि सव्वं पाणाइवायं से सहमं वा बायरं वा तसे बा थावरं वा नेव सयं पाणाइवायं करिज्जा ३ जावज्जीबाए तिक्हिं तिविहेणं मणसा वयसा कायसा, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं बोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तत्थिमा पठमा भावणा - - इरियासमिए से निग्गंथ णो अणइरियासमिएत्ति, केवली बूया., अणइरियासमिए से निग्गंथे पाणाइं भूयाइं जीवाइं सत्ताइं अभिहणिज्ज वा बत्तिज्ज वा परियाबिज्ज वा लेसिज्ज वा उद्दविज्ज बा, इरियासमिए से निग्गंथे नो अणइरियासमिइति पठमा भावणा १। अहावरा दुच्चा भावणा-मणं परियाणइ से निग्गंथे, जेय मणे पावए सावज्जे सकिरिए अण्हकरे छेयकरे भेयकरे अहिगरणिए पाउसिए पारियाविए पाणाइवाइए भूओवघाइए, तहप्पारं मणं नोपधारिज्जा गमणाए, मणं परिजाणइ से निग्गंथे, जे य मणे अपावएत्ति दुच्चा भावणा २ । अहावरा तच्चा भावणा - वरं परिजाणइ से निग्गंथे, जा य वई पाविया सावज्जा सकिरिया जाव भूओवघाइया तहप्पगारं वज्रं नो उच्चारिज्जा । जे बई परिजाणइ से निग्रंथे, जाय बई अपावयत्ति तच्चा भावणा ३ । अहावरा चतुत्था भावणा - आयाणभंडमत्तणिक्खेवणासमिए से निग्गंथे, नो आचाराङ्गसूत्रम् १२४ Page #134 -------------------------------------------------------------------------- ________________ अणायाणभंडमत्तनिक्खेवणासमिए, केवली बूया. आयाणभंडमत्तनिक्खेवणाअसमिए से निग्गंथे पाणारं भूयाइं जीवाइं सत्ताइं अभिहणिज्ज वा जाव उद्दविज्ज बा, तम्हा आयाणभंडमत्तनिक्खेवणासमिए से निग्गंथे, नो आयाणभंडनिक्खेवणाअसमिएत्ति चउत्था भावणा ४ । अहावरा पंचमा भावणा - आलोइयपाणभोयणभोई से निग्गंथे, नो अणालोइयपाणभोयणभोई। केवली बूया., अणालोइयपाणभोयणभोई से निग्गंथे पाणाणि वा ४ अभिहणिज्ज वा जाव उद्दविज्ज वा, तम्हा आलोइयपाणभोयणभोई से निग्गंथे, नो अणालोइयपाणभोयणभोइत्ति पंचमा भावणा ५ । एयावता महव्वए सम्मं काएण फासिए पालिए तीरिए किट्टिए अवट्ठिए आणाए आराहिए यावि भवइ । पढमे भंते! महव्वए पाणाइवायाओ वेरमणं । प्रथमं भगवन्! महाव्रतं प्रत्याख्यामि सर्वं प्राणातिपातं, अथ सूक्ष्मम् कीटिकादिकं वा बादरं - गजाश्वादिकं वा त्रसं वा स्थावरं वा नैव स्वयं प्राणातिपातं करोमि, नैवाऽन्यैः प्राणातिपातं कारयामि, प्राणातिपातं कुर्वतोऽपि अन्यान् न समनुजानामि यावज्जीवतया त्रिविधं त्रिविधेन मनसा वचसा कायेन, तस्य - प्राणातिपातस्य भदन्त ! प्रतिक्राम्यामि निन्दामि - आत्मसाक्षिकम्, गर्हामि - परसाक्षिकम्, आत्मानम् - अतीतप्राणातिपातक्रियाकारिणं व्युत्सृजामि तस्य- प्रथममहाव्रतस्येमा, पञ्च भावना भवन्ति, तत्रेयं प्रथमा भावना - ईर्यासमितः स निर्ग्रन्थो भवेद् न त्वनीर्यासमित इति, यतः केवली ब्रूयात्- कर्मोपादानमेतद्, अनीर्यासमितः स निर्ग्रन्थः प्राणिनो भूतान् जीवान् सत्त्वानभिहन्याद् वा वर्त्तयेद् - अन्यत्र पातयेद्वा, परितापयेद् वा श्लेषयेद् - घर्षयेद्वा, अपद्रापयेद्वा, अत ईर्यासमितः स निर्ग्रन्थो भवेद्, नाऽनीर्यासमित इति प्रथमा भावना || १ || अथाऽपरा द्वितीया भावना यो मनः परिजानाति स निर्ग्रन्थः । यच्च मनः पापकं सावद्यं सक्रियमाश्रवकरं छेदकरं भेदकरमधिकरणिकं प्रदोषिकं परितापिकं प्राणातिपातिकं भूतोपघातिकं तथाप्रकारं मनो न प्रधारयेद् गमनाय । यो मनः परिजानाति स निर्ग्रन्थः । यच्च मनः अपापकं यावदभूतोपघातिकं तथाप्रकारं मनो धारयेद् गमनायेति द्वितीया भावना ||२॥ - अथाऽपरा तृतीया भावना यो वाचं परिजानाति स निर्ग्रन्थः । या च वाक् पापिका सावद्या सक्रिया यावद् भूतोपघातिका, तथाप्रकारां वाचं नोच्चारयेत् । यो वाचं परिजानाति स निर्ग्रन्थः । या च वागपापिका यावदभूतोपघातिका तां वाचमुच्चारयेदिति तृतीया भावना || ३ || - अथाऽपरा चतुर्थी भावना - य आदानभाण्डमात्रनिक्षेपणासमितः- भाण्डमात्राऽऽदाननिक्षेपणासमितः, स निर्ग्रन्थः, नाऽनादानभाण्डमात्रनिक्षेपणासमितो भवेद्, यतः केवली ब्रूयात् कर्मोपादानमेतत्, तथाहि - आदानभाण्डमात्रनिक्षेपणाऽसमितः स निर्ग्रन्थः प्राणिनो भूतान् जीवान् सत्त्वानभिहत्त्याद् वा यावदपद्रावयेद्वा, तस्मादादानभाण्डमात्रनिक्षेपणासमितः स निर्ग्रन्थो भवेद् न तु आदानभाण्डमात्रनिक्षेपणाऽसमित इति चतुर्थी भावना ||४|| आचाराङ्गसूत्रम् १२५ - Page #135 -------------------------------------------------------------------------- ________________ अथाऽपरा पञ्चमी भावना - आलोकितपानभोजनभोजी- दृष्टपानभोजनभोजी, स निर्ग्रन्थः, नाऽनालोकितपानभोजनभोजी भवेद, यतः केवली ब्रूयात्-कर्मोपादानमेतत. तथाहि-अनालोकितपानभोजनभोजी स निर्ग्रन्थः प्राणिनो वा ४ अभिहन्याद् वा यावदपद्रावयेद्वा, तस्मादालोकितपानभोजनभोजी स निर्ग्रन्थः, न तु अनालोकितपानभोज़नभोजीति पञ्चमी भावना ||५|| एतावता महाव्रतं सम्यक् कायेन स्पर्शितं पालितं तीर्ण कीर्तितमवस्थितमाज्ञयाऽऽराधितं भवतीति प्रथमं भदन्त! महाव्रतं प्राणातिपाताद्विरमणम् ।। अहावरं दुच्चं महब्बयं पच्चक्खामि, सबं मुसावायं वहदोसं, से कोहा वा लोहा वा भयावा हासा वा नेव सयं मुसं भणिज्जा नेवनेणं मुसं भासाविज्जा अन्नपि मुसंभासंतन समणुमन्निज्जा तिविहं तिविहेणं मणसा क्यसा कायसा, तस्स भंते! पडिक्कमामिजाव बोसिरामि। तस्सिमाओ पंच भावणाओ भवंति, तत्थिमा पठमा भावणा - अणुवीइभासी से निग्गंथे, नो अणणुवीइभासी, केवलीवूया. अणणुवीइभासीसे निग्गंथेसमावज्जिज्ज मोसं वयणाए, अणुवीइभासी से निग्गंथेनो अणणुवीइभासित्ति पठमा भावणा १।। अहावरा बुच्चा भावणा- कोहं परियाणइ से निग्गंथे, न य कोहणे सिया, केवली बूया., कोहप्पत्ते कोहतं समावइज्जा मोसं वयणाए, कोहं परियाणइ से निग्गंथे, न य कोहणे सियत्ति दुच्चा भावणा (२) अहावरातच्चा भावणा - लोभंपरियाणा से निग्गंथे, नो अ लोभणए सिया, केवली बूया. लोभपते लोभी समावइज्जा मोसं वयणाए, लोभं परियाणइ से निग्गंथे, नोयलोभणएसियत्तितच्चा भावणा (३) अहावरा चउत्था भावणाभयं परिजाणइ से निग्गंथे, नो भयभीरुए सिया, केवलीवूया. भयपत्ते भीरू समावइज्जा मोसं वयणाए, भयं परिजाणइ से निग्गंथे, नो भयभीरुए सिया, चउत्था भावणा (४) अहावरा पंचमा भावणा-हासं परियाणइ से निग्गंथे, नोय हासणए सिया, केव. हासपत्ते हासी समावइज्जा मोसं वयणाए, हासे परियाणइ से निग्गंथे नो हासणए सियत्ति पंचमी भावणा (५) एतावता वोच्चे महत्वए सम्मं काएण फासिए जाव आणाए आराहिए यावि भवइ, दुच्चे भंते! महब्बए। अथाऽपरं द्वितीयं महाव्रतं प्रत्याख्यामि-सर्वं मृषावाद वाग्दोषम् । अथ क्रोधाद्वा लोभाद्वा भयाद्वा हासाद्वा नैव स्वयं मृषा भणामि, नैवाऽन्येन मृषा भाषयामि, अन्यमपि मृषा भाषमाणमपि न समनुजानामि त्रिविधं त्रिविधेन मनसा वचसा कायेन, तस्य - मृषावादस्य भदन्त! प्रतिक्राम्यामि यावद व्युत्सृजामि - मृषावादविरमणस्य द्वितीयमहाव्रतस्य, तस्येमाः पञ्च भावना भवन्ति, तत्रेयं प्रथमा भावना - अनुविचिन्त्यभाषी स निर्ग्रन्थः, नाऽननुविचिन्त्यभाषी, यतः केवली ब्रूयात्-कर्मोपादानमेतद्, यतः अननुविचिन्त्यभाषी स निर्ग्रन्थः समापद्येत मृषा वचनतया तस्माद् यो अनुविचिन्त्यभाषी स निर्ग्रन्थः, न तु अननुविचिन्त्यभाषीति प्रथमा भावना ।।१।। __ अथाऽपरा द्वितीया भावना-क्रोधं परिजानाति स निर्ग्रन्थः, न क्रोधनः स्याद यतः केवली आचारागसूत्रम् १२६ Page #136 -------------------------------------------------------------------------- ________________ ब्रूयाद् - आदानमेतत्, क्रोधं प्राप्तः क्रोधी - 'कोही' इति पाठो हस्तप्रतौ संगतश्च, समापद्येत मृषा वचनतया । तस्माद् यः क्रोधं परिजानाति स निर्ग्रन्थः, निर्ग्रन्थो न च क्रोधनः स्यादिति द्वितीया भावना ||२|| अथाऽपरा तृतीया भावना लोभं परिजानाति स निर्ग्रन्थः, न च लोभनकः स्याद्, केवली ब्रूयाद- लोभप्राप्तो लोभी समापद्येत मृषा वचनतया, लोभं परिजानाति स निर्ग्रन्थः, न च लोभनकः स्यादिति तृतीया भावना | | ३ || - अथाऽपरा चतुर्थी भावना भयं परिजानाति स निर्ग्रन्थः, न भयभीरुकः स्यात्, केवली ब्रूयाद् - भयप्राप्तो भीरुः समापद्येत मृषा वचनतया, भयं परिजानाति स निर्ग्रन्थः, न भयभीरुकः स्यादिति चतुर्थी भावना ||४|| अथापरा पञ्चमी भावना हास्यं परिजानाति स निर्ग्रन्थः, न च हासनकः स्यात्, केवली ब्रूयाद् - हास्यं प्राप्तो हासी समापद्येत मृषा वचनतया, हासं परिजानाति स निर्ग्रन्थः, न हासनकः स्यादिति पञ्चमी भावना ||५|| एतावता द्वितीयं महाव्रतं सम्यक् कायेन स्पर्शितं यावद् आज्ञया आराधितं भवतीति द्वितीयं भदन्त ! महाव्रतम् । अहावरं तच्चं भंते! महव्वयं पच्चक्खामि सव्वं अविन्नावाणं, से गामे वा नगरे वा रने वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं अविन्नं गिण्हिज्जा नेवन्नेहिं अविन्नं गिण्हाविज्जा अविन्नं अन्नं पि गिण्हंतं न समणुजाणिज्जा जावज्जीवाए जाब बोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तत्थिमा पढमा भावणा- - अणुवीर मिउग्गहं जाई से निग्गंथे, नो अणणुवीइमिउग्गहं जाई से निग्गंथे, केवली बूया., अणुवीsमिउग्गहं जाई निग्गंथे अविन्नं गिण्हेज्जा, अणुवीइमिउग्गहं जाई से निग्गंथे, नो अणुवीsमिउग्गहं जाइति पढमा भावणा (१) अहावरा दुच्चा भावणा - अणुन्नविय पाणभोयणभोई से निग्गंथे, नो अणणुन्नविअपाणभोयणभोई, केवली बूया., अणणुन्नवियपाणभोयणभोई से निग्गंथे अदिन्नं भुंजिज्जा, तम्हा अणुन्नविय पाणभोयणभोई से निग्गंथे, नो अणणुन्नविय पाणभोयणभोइत्ति दुच्चा भावणा (२) अहावरा तच्चा भावणा निग्गंथे णं उग्गहंसि उग्गहियंसि एतावताव उग्गहणसीलए सिया, केवली बूया. निग्गंथे णं उग्गहंसि अणुग्गहियंसि एतावताव अणुग्गहणसीले अविन्नं ओगिण्हिज्जा, निग्गंथे णं उग्गहं उग्गहियंसि एतावताव उग्गहणसीलएत्ति तच्चा भावणा (३) अहावरा चउत्था भावणा - निग्गंथे णं उग्गहियंसि अभिक्खणं २ उग्गहणसीलए सिया, केवली बूया-निग्गंथे णं उग्गहंसि उ अभिक्खणं २ अणुग्गहणसीले अदिन्नं गिण्हिज्जा, निग्गंथे उग्गहंसि उग्गहियंसि अभिक्खणं २ उग्गहणसीलएत्ति चउत्था भावणा (४) अहावरा पंचमा भावणाअणुवीर मिउग्गहजाई से निग्गंथे साहम्मिएसु, नो अणणुवीइ मिउग्गहजाई, केवली बूया., आचाराङ्गसूत्रम् - / १२७ Page #137 -------------------------------------------------------------------------- ________________ अणणुवीइ मिउग्गहजाई से निग्गंथे साहम्मिएसु अविन्नं उग्गिहिज्जा, अणवीइमिउग्गहजाई से निग्गंथे साहम्मिएस, नो अणणुवीइमिउग्गहजाती, इति पंचमा भावणा (५) एतावयाव तच्चे महब्बए सम्मं जाव आणाए आराहिए यावि भवइ, तच्चं भंते! महब्बयं । ____ अथाऽपरं तृतीयं भदन्त! महाव्रतं प्रत्याख्यामि सर्वमदत्तादानम्। अथ ग्रामे वा नगरे वाऽल्पं वा बहुं वाऽणुं वा स्थूलं वा चित्तवद्वाऽचित्तवद्वा नैव स्वयमदत्तं गृह्णामि, नैवाऽन्यैरदत्तं ग्राहयामि, अदत्तमन्यमपि गृह्णन्तं न समनुजानामि यावज्जीवतया यावद् व्युत्सृजामि। तस्येमाः पञ्च भावना भवन्ति। तत्रेयं प्रथमा भावना-अनुविचिन्त्य मितावग्रहंयाची स निर्ग्रन्थः । न त्वननुविचिन्त्य - अनुविचिन्त्य शुद्धोऽवग्रहो याचनीय इति, मितावग्रहंयाची स निर्ग्रन्थः । केवली ब्रूयाद् - अननुविचिन्त्य मितावग्रहंयाची निर्ग्रन्थः अदत्तं गृह्णाति तस्माद विचिन्त्य मिताग्रहयाची सनिर्ग्रन्थः । न त्वननुविचिन्त्य मितावग्रहंयाचीति प्रथमा भावना ।।१।। अथाऽपरा द्वितीया भावना-अनुज्ञाप्य पानभोजनभोजी स निर्ग्रन्थः । न त्वननुज्ञाप्य पानभोजनभोजी। केवली ब्रूयाद - अननुज्ञाप्य पानभोजनभोजी स निर्ग्रन्थः अदत्तं भुञ्जीत, तस्मादनुज्ञाप्य पानभोजनभोजी स निर्ग्रन्थः । न त्वननुज्ञाप्य पानभोजनभोजीति द्वितीया भावना ||२|| अथाऽपरा तृतीया भावना-निर्ग्रन्थः अवग्रहेऽवगृहीते - परिमित एवाऽवग्रहो ग्राह्य इति क्षेत्रप्रमाणेनैतावतैव ग्रहणशीलः स्यात्। केवली ब्रूयाद् निर्ग्रन्थः अवग्रहेऽनवगृहीत एतावतैवाऽनवग्रहणशीलः अदत्तमवगृह्णीयात्। तस्मान्निर्ग्रन्थः अवग्रहेऽवगृहीत एतावतैवाऽवग्रहणशीलः स्यादिति तृतीया भावना ।।३।। अथाऽपरा चतुर्थी भावना-निर्ग्रन्थः अवग्रहेऽवगृहीतेऽमुकप्रमाणेनाऽभीक्ष्णं २ - अनवरतमवग्रहपरिमाणं विधेयमिति, अवग्रहणशीलः स्यात्। केवली ब्रूयाद् - निर्ग्रन्थः अवग्रहेऽवगृहीतेऽ भीक्ष्णं २ अनवग्रहणशीलः अदत्तं गृह्णीयात् । तस्मानिर्ग्रन्थः अवग्रहेऽवगृहीतेऽभीक्ष्णं २ अवग्रहणशीलः स्यादिति चतुर्थी भावना ||४|| ___अथाऽपरा पञ्चमी भावना - अनुविचिन्त्य - मितमवग्रहं साधर्मिकसम्बन्धिनं गृह्णीयादिति, मितावग्रहयाची स निर्ग्रन्थः साधर्मिकाणाम् । न त्वननुविचिन्त्य मितावग्रहयाची साधर्मिकाणाम् । केवली ब्रूयाद-अननुविचिन्त्य मितावग्रहयाची स निर्ग्रन्थः साधर्मिकाणामदत्तं गृह्णीयात्। तस्मादनुविचिन्त्य मितावग्रहयाची स निर्ग्रन्थः साधर्मिकाणां स्यात्। न त्वननुविचिन्त्य मितावग्रहयाचीति पञ्चमी भावना ||५|| एतावतैव तृतीयं महाव्रतं सम्यग् यावदाज्ञयाऽऽराधितं भवतीति तृतीयं भदन्त! महाव्रतम्। अहावरं चउत्थं महब्वयं पच्चक्खामि सब्बं मेहणं, से विव्वं वा माणुस्सं वा तिरिक्खजोणियं वा नेवसयं मेहुणं गच्छेज्जातंचेवं अविनादाणवतब्बया भाणियबाजार वोसिरामि, तस्सिमाओपंच भावणाओ भवंति। तत्थिमा पठमा भावणा - नो निग्गंओ अभिक्खणं २ इत्थीणं कहं कहित्तए सिया, आचारागसूत्रम् १२८ Page #138 -------------------------------------------------------------------------- ________________ केवली व्या., निग्गथेणं अभिक्खणं २ इत्थीणं कहं कहेमाणे संतिभेया संतिविभंगा संतिकेवलिपन्नताओ धम्माओभंसिज्जा, नो निग्गंथेणं अभिक्खणं २ इत्थीणं कहं कहित्तए सियत्ति पठमा भावणा (१) अहावरा दुच्चा भावणा - नो निग्गंथे इत्थीणं मणोहराइं २ इंदियाई आलोइत्तए निज्झाइत्तए सिया, केवली बूया - निग्गंथेणं इत्थीणं मणोहराई २ इंदियाई आलोएमाणे निज्झाएमाणे संतिभेया संतिविभंगा जाव धम्माओ भंसिज्जा, नो निग्गंथे इत्थीणं मणोहराई २ इंदियाइं आलोइत्तए निज्झाइत्तए सियत्ति वुच्चा भावणा (२), अहावरा तच्चा भावणा - नो निग्गंथे इत्थीणं पुबरयाई पुबकीलियाई सरमाणे., संतिभेया जाव भंसिज्जा, नो निग्गंथे इत्थीणं पुबरयाई पुबकीलियाई सरित्तए सियति तच्चा भावणा (३), अहावरा चउत्था भावणा - नाइमतपाणभोयणभोई से निग्गंथे, न पणीयरसभोयणभोई से निग्गंथे, केवली वूया. अइमत्तपाणभोयणभोई संतिभेया जाब भंसिज्जा, नाइमत्तपाणभोयणभोई से निग्गंथे, नोपणीयरसभोयणभोइत्ति, चउत्था भावणा (४), अहावरापंचमा भावणा- नोनिग्गंथे इत्थीपसुपंगसंसत्ताइंसयणासणाइंसेवित्तए सिया, केवलीवूया., निग्गंथेणं इत्थीपसुपंडगसंसताइंसयणासणाइंसेवेमाणे संतिभेया जाव भंसिज्जा, नो निग्गंथेइत्थीपसुपंडगसंसत्ताईसयणासणाइंसेवित्तए सियतिपंचमा भावणा (५), एतावयावचउत्थे महब्बए सम्मं काएण फासिए जाव आराहिए यावि भवइ, चउत्थं भंते! महब्बयं. ।। . ___ अथाऽपरं चतुर्थ भदन्त! महाव्रतंप्रत्याख्यामि सर्वं मैथुनम् । अथ दिव्यं वा मानुष्यं वा तैर्यग्योनिकं वा नैव स्वयं मैथुनं गच्छामि, अग्रेऽपि सा चैवाऽदत्तादानवक्तव्यता भणितव्या यावद् व्युत्सृजामि। तस्येमाः पञ्च भावना भवन्ति । तत्रेयं प्रथमा भावना - न निर्ग्रन्थः अभीक्ष्णं २ स्त्रीणां कथां कथयितुं स्यात्। केवली ब्रूयात् - निर्ग्रन्थः अभीक्ष्णं २ स्त्रीणां कथां कथयन् शान्तिभेदात् शान्तिविभङ्गात् शान्तिप्रधानकेवलिप्रज्ञप्ताद्धर्माद भ्रंशेत । तस्मात्र निर्ग्रन्थ: अभीक्ष्णं २ स्त्रीणां कथां कथयितुं स्यादिति प्रथमा भावना ।।१।। __ अथाऽपरा द्वितीया भावना - न निर्ग्रन्थः स्त्रीणां मनोहराणि २ इन्द्रियाण्यालोकयितुं निर्ध्यातुं स्यात्। केवली ब्रूयाद् - निर्ग्रन्थः स्त्रीणां मनोहराणि २ इन्द्रियाण्यालोकयन निर्ध्यायन शान्तिभेदात् शान्तिविभङ्गाद् यावद् धर्माद् भ्रंशेत। तस्मान्न निर्ग्रन्थः स्त्रीणां मनोहराणि २ इन्द्रियाण्यालोकयितुं निर्ध्यातुं स्यादिति द्वितीया भावना ।।२।। अथाऽपरा तृतीया भावना - न निर्ग्रन्थः स्त्रीणां पूर्वरतानि पूर्वक्रीडितानि च स्मर्तुं स्यात्। केवली ब्रूयाद् - निर्ग्रन्थः पूर्वरतानि पूर्वक्रीडितानि च स्मरन् शान्तिभेदाद् यावद् धर्माद भ्रंशेत। तस्मान्न निर्ग्रन्थः स्त्रीणां पूर्वरतानि पूर्वक्रीडितानि च स्मर्तुं स्यादिति तृतीया भावना ।।३।। __ अथाऽपरा चतुर्थी भावना - नाऽतिमात्रपानभोजनभोजी स्यान्न च प्रणीतरसभोजनभोजी स निर्ग्रन्थः स्यात्। केवली ब्रूयाद - अतिमात्रपानभोजनभोजी प्रणीतरसभोजनभोजी च शान्तिभेदाद आचारागसूत्रम् १२९ Page #139 -------------------------------------------------------------------------- ________________ यावद् भ्रंशेत । तस्मान्नातिमात्रपानभोजनभोजी स निर्ग्रन्थः स्यान्न च प्रणीतरसभोजनभोजी स्यादिति चतुर्थी भावना ||४|| अथाऽपरा पञ्चमी भावना - न निर्ग्रन्थः स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवितुं स्यात्। केवली ब्रूयाद् - निर्ग्रन्थः स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवमानः शान्तिभेदाद यावद् भ्रंशेत। तस्मान्न निर्ग्रन्थः स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवितुं स्यादिति पञ्चमी भावना ||५|| एतावतैव चतुर्थं महाव्रतं सम्यक् कायेन स्पर्शितं यावदाराधितं भवतीति चतुर्थं भदन्त! महाव्रतम्। अहावरं पंचमं भंते! महब्बयंसब्बं परिग्गहंपच्चक्खामि, से अपंवा बहुं वा अणुंवा थूलं वा चित्तमंतमचित्तमंतंवानेव सयं परिग्गहं गिहिज्जा, नेवन्नेहिं परिग्गरं गिहाविज्जा, अन्नंपिपरिग्गहं गिण्हतं न समणुजाणिज्जा जाव वोसिरामि, तस्सिमाओपंच भावणाओ भवंति, तत्थिमा पठमा भावणा- सोयओणंजीवेमणुन्नामणुन्नाइंसदाइंसुणेइमणुनामणुनेहि सदेहिं नो सज्जिज्जा नो रज्जिज्जा नो गिज्झज्जा नो मुज्झि(च्छे)ज्जा नो अज्योववज्जिज्जा नो विणिघायमावज्जेज्जा, केवली चूया-निग्गंथेणंमणुनामणुन्नेहिं सदेहिं सज्जमाणे रज्जमाणे जाव विणिघायमावज्जमाणे संतिभेया संतिविभंगा संतिकेवलिपन्नताओ धम्माओ भंसिज्जा न सक्का न सोउं सदा सोतविसयमागया। रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए ।।१३१।। सोयओ जीवे मणुन्नामणुनाई सदाइं सुणेइ पठमा भावणा (१), अहावरा दुच्चा भावणा चक्खूओ जीवो मणुनामणुन्नेहिं रूवेहिं सज्जमाणे जाव विणिघायमावज्जमाणे संतिभेया जाव भंसिज्जा। नो सक्का रूवमट्ठ, चक्खुविसयमागयं। रागजोसा उ जे तत्थ, ते भिक्खू परिवज्जए ।।१३२।। चक्खूओ जीवो मणुन्नाई २ रूवाई पासइ, बुच्चा भावणा (२), अहावरा तच्चा भावणा-घाणओजीवेमणुनामणुनाई गंधाइं अग्घायइ, मणुनामणुन्नेहिंगंधेहिंनोरज्जिज्जा जाव नो विणिघायमावज्जिज्जा, केवली वूया-मणुन्नामणुन्नेहिं गंधेहिं सज्जमाणे जाव विणिघायमावज्जमाणे संतिभेया जाव भंसिज्जा। न सक्का गंधमग्घाउं, नासाविसयमागये। रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए ।।१३३।। घाणओजीवोमणुनामणुाइंगंधाइं अग्घायइतितच्चा भावणा (३), अहावरा चउत्था भावणा जिभाओ जीवो मणुनामणुनाई रसाइं अस्साएइ, मणुन्नामणुन्नेहिं रसेहिं नो सज्जिज्जा जाव नो विणिघायमावज्जिज्जा, केवली चूया - निग्गंथे णं मणुनामणुन्नेहि रसेहिंनो सज्जिज्जा जाब नो विणिघायमावज्जिज्जा, केवली व्या - निग्गंथे णं मणुनामणुन्नेहिं रसेहिंसज्जमाणे जाव विणिघायमावज्जमाणे संतिभेया जाव भंसिज्जा। आचारागसूत्रम् १३० Page #140 -------------------------------------------------------------------------- ________________ न सक्का रसमस्साउं जीहाविसयमागयं। रागवोसा उ जे तत्थ, ते भिक्ख परिवज्जए ।।१३४।। जीहाओजीवोमणुनामणुन्नाई रसाइं अस्साएइतिचउत्था भावणा (४), अहावरा पंचमा भावणा - फासओजीवो मणुनामणुनाई फासाइं पठिसेवेइ, मणुनामणुन्नेहिं फासेहिं नोसज्जिज्जा जावनो विणिघायमावज्जिज्जा, केवली वूया-निग्गंथेणं मणुन्नामणुन्नेहि फासेहिंसज्जमाणेजाव विणिघायमावज्जमाणेसंतिभेया संतिविभंगा संतिकेवलीपन्नताओ धम्माओ भंसिज्जा। न सक्का फासमवेएउं फासविसयमागयं। रागहोसा उ जे तत्थ, ते भिक्खू परिवज्जए ।।१३५।। फासओजीवोमणुन्नामणुनाई फासाइंपतिसंवेएति, पंचमा भावणा (५) एतावताव पंचमे महब्बते सम्म अवट्टिए आणाए आराहिए यावि भवह, पंचमं भंते! महब्वयं। इच्चेएहिं पंचमहव्वएहिं पणवीसाहि य भावणाहिं संपन्ने अणगारे अहासुयं अहाकप्पं अहामग्गं सम्म कारण फासित्ता पालितातीरिता किट्टित्ता आणाए आराहिता यावि भवइ । सू.१७९।। ॥भावनाध्ययनम् समाप्तम् ।। अथाऽपरं पत्रमं भदन्त! महाव्रतं सर्वं परिग्रहं प्रत्याख्यामि । अथाऽल्पं वा बहुं वाऽणुंवा स्थूलं वा चित्तवन्तं वाऽचित्तवन्तं वा नैव स्वयं परिग्रहं गृह्णामि, नैवान्यैः परिग्रहं परिग्राहयामि, अन्यमपि परिग्रहं गृह्णन्तं न समनुजानामि यावद् व्युत्सृजामि । तस्येमाः पञ्च भावना भवन्ति । तत्रेयं प्रथमा भावना- श्रोत्रतो जीवो मनोज्ञाऽमनोज्ञान शब्दान श्रृणोति, मनोज्ञामनोज्ञेषु शब्देषु न सोत न रज्येत न गृध्येन्न मुह्ये नाऽध्युपपद्येत न विनिघातमापद्येत । केवली ब्रूयाद - निर्ग्रन्थो मनोज्ञाऽमनोज्ञेषु शन्देषु सञ्जमानो रज्यमानो यावद् विनिघातमापद्यमानः शान्तिभेदात् शान्तिविभङ्गात् शान्तिप्रधानकेवलिप्रज्ञप्ताद् धर्माद् भ्रंशेत। न शक्या न श्रोतुंशब्दाः श्रोत्रविषयमागताः । रागद्वेषौ तु यौ तत्र तौभिक्षुः परिवर्जयेत् ।।१३१।। श्रोत्रतो जीवो मनोज्ञाऽमनोज्ञान शब्दान् श्रृणोतीति प्रथमा भावना ।।१।। अथाऽपरा द्वितीया भावना - चक्षुष्टो जीवो मनोज्ञाऽमनोज्ञेषु रूपेषु सञ्जमानो यावद् विनिघातमापद्यमानः शान्तिभेदाद यावद्भ्रंशेत। .... न शक्यं रूपमद्रष्टुं चक्षुर्विषयमागतम्। रागद्वेषौ तु यौ तत्र तौ भिक्षुः परिवर्जयेत् ।।१३२।। . चक्षुष्टो जीवो मनोज्ञाऽमनोज्ञरूपाणि पश्यतीति द्वितीया भावना ||२|| अथाऽपरा तृतीया भावना - घ्राणतो जीवोमनोज्ञामनोज्ञान गन्धानाऽजिघ्रति । मनोज्ञाऽमनोज्ञेषु गन्धेषु नो सञ्जत यावन्न विनिघातमापद्येत । केवली ब्रूयाद - मनोज्ञाऽमनोज्ञेषु गन्धेषु सञ्जमानो यावद् विनिघातमापद्यमानः शान्तिभेदाद यावद भ्रंशेत। नशक्यो गन्धः अघ्रातुं नासाविषयमागतः । रागद्वेषौ तु यौ तत्र तौ भिक्षुः परिवर्जयेत् ।।१३३।। आचारागसूत्रम् १३१ Page #141 -------------------------------------------------------------------------- ________________ घ्राणतो जीवो मनोज्ञाऽमनोज्ञान गन्धानाजिघ्रतीति तृतीया भावना ।।३।। अथाऽपरा चतुर्थी भावना - जिह्वातो जीवो मनोज्ञाऽमनोज्ञान रसानास्वादयति। मनोज्ञाऽमनोज्ञेषु रसेषु न सञ्जत यावन्न विनिघातमापद्येत । केवली ब्रूयाद् - निर्ग्रन्थो मनोज्ञाऽमनोज्ञेषु रसेषु सञ्जमानो यावद विनिघातमापद्यमानः शान्तिभेदाद यावद भ्रंशेत। .. न शक्यो रसः अस्वादयितुं जिह्वाविषयमागतः । रागद्वेषौ तु यौ तत्र तौ भिक्षुः परिवर्जयेत् ||१३४।। जिह्वातो जीवो मनोज्ञाऽमनोज्ञरसानास्वादयतीति चतुर्थी भावना ||४|| अथाऽपरा पञ्चमी भावना - स्पर्शेन्द्रियतो जीवो मनोज्ञाऽमनोज्ञान स्पर्शान् प्रतिसेवते। मनोज्ञाऽमनोज्ञेषु स्पर्शेषु न सञ्जत यावन्न विनिघातमापद्येत। केवली ब्रूयाद् - निर्ग्रन्थो मनोज्ञाऽमनोज्ञेषु स्पर्शेषु सञ्जमानो यावद् विनिघातमापद्यमानः शान्तिभेदात् शान्तिप्रधानकेवलिप्रज्ञप्ताद्धर्मा भ्रंशेत। न शक्यः स्पर्शः अवेदयितुं स्पर्शविषयमागतः । रागद्वेषौ तु यौ तत्र तौ भिक्षुः परिवर्जयेत्। स्पर्शेन्द्रियतो जीवो मनोज्ञाऽमनोज्ञान स्पर्शान् प्रतिसंवेदयतीति पञ्चमी भावना ||५|| एतावतैव पञ्चमं महाव्रतं सम्यगवस्थितमाज्ञयाऽऽराधितं चाऽपि भवतीति पञ्चमं भदन्त! महाव्रतम्। इत्येतैः पञ्चमहाव्रतैः पञ्चविंशत्या च भावनाभिः सम्पन्नः अनगारो यथाश्रुतं यथाकल्पं यथामार्गं सम्यक कायेन स्पृष्ट्वा पालयित्वा तीरयित्वा कीर्तयित्वाऽऽज्ञयाऽऽराधयिता चापि भवति ||१७९।। ।। भावनाध्ययनं समाप्तं पञ्चदशम्। समाप्ता च तृतीया चूडा ।। आचारागसूत्रम् १३२ Page #142 -------------------------------------------------------------------------- ________________ अथ चतुर्थचूडारूपं विमुक्त्यध्ययनम् इहानन्तरं महाव्रतभावनाः प्रतिपादिताः, तदिहाप्यनित्यभावनादिकं प्रतिपाद्यते, इत्य स्याऽध्ययनस्याऽऽदिसूत्रम् अनित्यत्वाधिकारे - ५. अणिच्चमावासमुर्विति जंतुणो, पलोयए सुच्चमिणं अनुतरं । विउसिरे विन्नु अगारवंधणं, अभीरु आरंभपरिग्गहं चए ।।१३६ ।। अनित्यं - मनुष्यादिरभवस्तच्छरीरं वा, आवासमुपयन्ति जन्तवः, प्रलोकयेत् श्रुत्वेदमनुत्तरं - मौनीन्द्रप्रवचनम्। व्युत्सृजेद विज्ञः अगारबन्धनं - गृहबन्धनं पुत्रकलत्रधनधान्यादिरूपम्, अभीरुः आरम्भपरिग्रहं त्यजेत् ।।१३६।। साम्प्रतं पर्वताधिकारेतहागयं भिक्खुमणंतसंजयं, अणेलिसं विन्नु चरंतमेसणं । तुवंति वायाहिं अभिदवं नरा, सरेहिंसंगामगयं व कुंजरं ।।१३७।। तथागतम् - अनित्यवासनोपेतत्यक्तगृहबन्धनाऽऽरम्भपरिग्रहं भिक्षुमनन्तसंयतम् - अनन्तेष्वेकेन्द्रियादिषु संयतम्, अनीदृशं विज्ञं चरन्तमेषणायाम् । तुदन्ति वाग्भिरभिद्रवन्ति - लोष्टप्रहारादिभिश्च नराः, शरैः सङ्ग्रामगतमिव कुञ्जरम् ||१३७ ।। तहप्पगारेहिंजणेहिं हीलिए, ससहफासा फरुसा उईरिया । तितिक्खए नाणी अबुढचेयसा, गिरिब वाएण न संपवेयए ।।१३८।। तथाप्रकारैर्जनीलितः - कदर्थितः, सशब्दस्पर्शान् परुषानुदीरितान् । तितिक्षते ज्ञानी अदुष्टचेतसा, गिरिरिव वातेन न सम्प्रवेपते ।।१३८।। अपि च - उवेहमाणे कुसलेहिं संवसे, अकंतदुक्खी तसथावरा दुही। अलूसए सबसहे महामुणी, तहा हि से सुस्समणे समाहिए ।।१३९।। उपेक्षमाणः - माध्यस्थ्यमवलम्बमानः, कुशलैः - गीतार्थेः सह संवसेत्, अकान्तदुःखिनस्त्रसस्थावरान दुःखिनः । अलूषयन् - अपरितापयन् सर्वसहो महामुनिः, तथा ह्यसौ सुश्रमणः समाख्यातः ।।१३९ ।। किचविऊ नए धम्मपयं अणुतरं विणीयतण्हस्स मुणिस्स झायओ । समाहियस्सऽग्गिसिहा व तेयसा, तवोय पन्ना यजसोय वढह ।।१४०।। विद्वान् नतो धर्मपदमनुत्तरं - क्षान्त्यादिकम्, एवंभूतस्य विनीततृष्णस्य - अपनीततृष्णस्य, भाचारागसूत्रम् १३३ Page #143 -------------------------------------------------------------------------- ________________ मुनेर्ध्यायतः । समाहितस्याऽग्निशिखेव तेजसा, तपश्च प्रज्ञा च यशश्च वर्धते || १४० ॥ तथा - दिसोदिसणंतजिणेण ताइणा, महब्वया खेमपया पवेइया । महागुरु निस्सयरा उईरिया, तमेव तेउत्तिदिसं पगासगा ।।१४१ ।। दिशोदिशं - सर्वास्वप्येकेन्द्रियादिषु भावदिक्षु, अनन्तजिनेन - अनन्तश्चासौ ज्ञानात्मतया नित्यतया वा जिनश्च रागद्वेषजयनादनन्तजिनस्तेन त्रायिणा महाव्रतानि क्षेमपदानि प्रवेदितानि । महागुरूणि निःस्वकराणि - स्वं कर्म अनादिसम्बन्धात्तदपनयनसामर्थ्यान्निःस्वकराणि, उदीरितानि, तम इव तेजस्त्रिदिशं - त्रिलोकीप्रकाशकानि ।। १४१ ।। मूलगुणानन्तरमुत्तरगुणाऽभिधित्सयाह - सिएहिं भिक्खू असिए परिव्बए, असज्जमित्थीसु चइज्ज पूयणं । अणिस्सिओ लोगमिण तहा परं, न मिज्जई कामगुणेहिं पंडिए ।।१४२ ।। सितैः - सिताः बद्धाः कर्मणा गृहपाशेन रागद्वेषादिना वेति गृहस्था अन्यतीर्थिका वा तैः सह भिक्षुरसितः - अबद्धः सङ्गमकुर्वन् परिव्रजेद्, असजन् स्त्रीषु त्यजेत् पूजनम् । अनिश्रितो लोकमेनं तथा परं, न मीयते न तोल्यते न वशं गच्छतीत्यिर्थः कामगुणैः - मनोज्ञशब्दादिभिः पण्डितः ।।१४२।। तहा विमुक्कस्स परिन्नचारिणो, धिईमओ दुक्खखमस्स भिक्खुणो । बिसुज्झई जंसि मलं पुरेकडं, समीरियं रुप्पमलं व जोइणा । । १४३ || तथा विमुक्तस्य परिज्ञाचारिणः, धृतिमतो दुःखक्षमस्य भिक्षोः । विशुध्यति यदस्य - साधोः, मलं पुराकृतं पूर्वोपात्तं कर्म, समीरितं रूप्यमलमिव ज्योतिषा ।।१४३ ।। से हु परिन्नासयंमि बट्टई, निरासंसे उबरय मेहुणा चरे । भुजंगमे जुन्नतयं जहा चए, विमुच्बई से बुहसिज्ज माहणे ।। १४४ ।। स खलु परिज्ञासमये वर्तते, निराशंस उपरतो मैथुनात् चरेत् । भुजङ्गमो जीर्णत्वचं यथा त्यजेत् विमुच्यते स दुःखशय्यातो माहनः ।। १४४।। समुद्राधिकारमधिकृत्याह - जमाहु ओहं सलिलं अपारयं, महासमुहं व भुयाहि दुत्तरं । अहे य परिजाणाहि पंडिए, से हु मुणी अंतकडेति बुच्चई || १४५ ।। यमाहुरोघं - द्रव्यौघः सलिलप्रवेशः, भावौघः आस्त्रवद्वाराणि तं सलिलमपारगं, महासमुद्रि भुजाभ्यां दुस्तरम् । अथैनं परिजानीहि पण्डितः, स खलु मुनिरन्तकृदुच्यते ।।१४५।। आचाराङ्गसूत्रम् १३४ Page #144 -------------------------------------------------------------------------- ________________ जहाय बद्धं इह माणवेहिं, जहा य तेसिं तु विमोक्ख आहिओ । अहा तहा बंधविमोक्ख जे विऊ, से हु मुणी अंतकडे ति बुच्चई ।। १४६ ॥ यथा च बद्धमिह मानवैः, यथा च तेषां तु विमोक्ष आख्यातः । यथा तथा बन्धविमोक्षौ यो विद्वान्, स खलु मुनिरत्नकृदित्युच्यते ||१४६|| अपि च - इमं लोए परए य दोसुवि, न विज्जई बंधणं जस्स किंचिवि । से निरालंबणमप्पइट्टिए, कलंकली भावपहं विमुच्चइ ।।१४७।। अस्मिन् लोके परत्र च द्वयोरपि, न विद्यते बन्धनं यस्य किञ्चिदपि । स खलु निरालम्बनः अप्रतिष्ठितः, कलंकलीभावपथाद् विमुच्यते - निर्वाणं गच्छति ।।१४७।। इति ब्रवीमि । विमुक्तिः समाप्ता ।।२४।। ।। आचाराङ्गसूत्रं समाप्तम् ।। आचाराङ्गसूत्रम् She १३५ Page #145 -------------------------------------------------------------------------- ________________ प्रशस्ति: श्रीमद्वीरजिनेशस्य श्रीसुधर्मा गणाधिपः । तपगच्छतरोर्मूलं श्रीगणिपिटकस्य च ।।१।। तस्य परम्पराऽऽयातः प्रवचनप्रभावकः । श्रीमद्विजयसिंहाख्यः सिंहोः दुर्वादिकुम्भिषु ।।२।। तस्य पट्टाम्बरे सूर्यः शैथिल्यध्वान्तशोषणः । श्रीसत्यविजयोऽभूच्च सत्यनिष्ठशिरोमणिः ।।३।। पट्टे तदीयके श्रीमान कर्पूरविजयाभिधः । अभवदतिकर्पूरः प्रसरच्छीलसौरभः ।।४।। तत्पट्टाभ्रनिशानाथः सनाथः सौम्यभावतः । क्षमाभृतां पुरोगामी श्रीक्षमाविजयोऽभवत् ।।५।। जिनोत्तम-पद्म-रूप-कीर्ति-कस्तूरपूर्वकाः । विजयान्ताः क्रमाऽऽयाताः वित्त्वकवित्वधीधनाः ।।६।। तत्पट्टे स्वतपस्तेजस्तिरस्कृतनभोमणिः । श्रीमणिविजयश्चिन्तामणिरीप्सितदोऽभवत् ।।७।। तस्य शिष्योऽभवद बुद्ध्या विनिर्जितबृहस्पतिः । श्रीबुद्धिविजयः सेव्यो बुधैर्बुद्धिगुणान्वितः ।।८।। तत्पट्टे न्यायपाथोधिर्धिया धृत्या समन्वितः । सदैव सत्यतत्त्वान्विट् सिद्धान्त-रै-कषोपलः ।।९।। अपूर्वग्रन्थनिर्माता मिथ्यामतनिकन्दनः । नाम्नाऽपरेण विख्यात आत्मारामस्तपोधनः ||१०|| प्रौढः संवेगिशाखाऽऽद्याऽऽचार्यो भूरिसुशिष्यकः। अभूच्छ्रीविजयानन्दो जगदानन्ददायकः ।।११।। कुलकम् ।। स्मारको जिनकल्पस्य स्वचारित्रेण साम्प्रतम् । श्रीमान् कमलसूरीशः पट्टेऽभूत्तस्य कर्मठः ।।१२।। शिष्यः श्रीविजयानन्दसूरेर्बभूव सिद्धवाक् । श्रीवीरविजयो मन्येऽन्यजन्माचीर्णसंयमः ।।१३।। आबालभाववैराग्य उपाध्यायवरः कविः । स्वस्याद्भुतचरित्रेण सज्जनस्वान्तचित्रकृत् ।।१४।। युग्मम्।। विजयदानसूरीशः शिष्यस्तस्य बुधाग्रणीः । श्रुतदाने सदासक्तः सक्तः सुसाधुसर्जने ||१५|| तत्कालधीश्च सज्योतिःसर्वागमरहस्यवित् । श्रीमत्कमलसूरीशपट्टप्रभावकोऽभवत् ।।१६।।युग्मम्।। तस्याऽभूदभिजः प्रशस्तचरणः शिष्यः समेषां मतः, सेव्यः सार्धसप्तशताधिकमुनिव्रातेन वात्सल्यभूः । स्रष्टा बन्धविधान-कर्मविवृतेः सिद्धान्तपारङ्गतः, कर्मवातविदारणैकसुभटः श्रीप्रेमसूरीश्वरः ।।१७।। शार्दूलविक्रीडितम् ।। तस्य चरमशिष्येण श्री कुलचन्द्रसूरिणा। संस्कृत्य वैक्रमीयेब्दे ऋषीन्द्रियाभ्रदृग्मिते ।।१८।। मुख्यतयोपजीव्य श्रीशीलाझाचार्यवार्तिकम् ) चूर्णिं क्वचिच्च नियुक्तिमेवं संकलितो मया ।।१९।। पूर्वपुरुषसत्कोऽर्थस्तथापि मतिमान्यतः । भवेत् सूत्रितमुत्सूत्रं शोधयन्तु बहुश्रुताः ।।२०।। निजपरोपकाराय कृतेनानेन यच्छुभम् । तेन भवतु लोकोऽयं च पञ्ज्ञाचारपेशलः ।।२१।। चतुर्भिर्विशेषकम् ।। आचारागसूत्रम् १३६ Page #146 -------------------------------------------------------------------------- ________________ 12 1 15. आयड़तीर्थीद्धारक, वैराग्यवारिधि सप.पु. आचार्य श्रीकुलचंद्रसुरीश्वरजी म.सा.द्वारा रचित, प्रेरित,संपादित,संयोजित और संशोधित ग्रन्थ श्री कल्पसूत्र - अक्षरगमनिका (प्रताकार) श्री श्राद्धविधि प्रकरण - संस्कृत (प्रताकार) श्री आचाराङ्ग सूत्र - अक्षरगमनिका (प्रथम श्रुतस्कन्ध) श्री आचाराङ्ग सूत्र - अक्षरगमनिका (द्वितीय श्रुतस्कन्ध श्री महानिशीथ सूत्र श्री पञ्चकल्पभाष्यचूर्णी (हस्तलिखित) न्यायावतार - सटीक मुहपत्ति चर्चा - (हिन्दी - गुजराती) श्री विंशतिविंशिका प्रकरण - (गुजराती अनुवाद) श्री विंशतिविंशिका प्रकरण - (सटीक) श्री मार्गपरिशुद्धिप्रकरण - (सटीक) सुलभ धातु रूप कोश - संस्कृत शब्द रूपावली. संस्कृत अद्यतनादिरूपावली सुबोध संस्कृत मार्गोपदेशिका सुबोध संस्कृत मन्दिरान्त: प्रवेशिका कर्म नचावत तिमहि नाचत - गुजराती सुखी जीवननी मास्टर की - गुजराती जीवथी शिव तरफ - गुजराती तत्त्वनी वेबसाईट - गुजराती 21. भक्ति करतां छूटे मारा प्राण - गुजराती कौन बनेगा गुरुगुणज्ञानी - गुजराती सुबोध प्राकृत विज्ञान पाठमाला (मुद्रणालयस्थ) जैन इतिहास (हिन्दी) 25.26 जैन श्रावकाचार - हिन्दी और गुजराती 27. जीवविचार एवं तत्त्वज्ञान - हिन्दी 28. ओघो छे अणमूलो... ... . (दीक्षा गीत संग्रह - मुद्रणालयस्थ) निशानी वाली पुस्तकें अप्राप्य हैं प्राप्ति स्थान दिव्य दर्शन ट्रस्ट 39, कलिकुंड सोसायटी मफलीपुर, चार रास्ता, धोलका - 387810 जि. अहमदाबाद, फोन नं 22282 17. 18. 19. 20. 24.