Page #1
--------------------------------------------------------------------------
________________
આત્મબોયક ગ્રન્થાયી
@ સંપાદક છે ૫.પૂ. આધ્યાત્મિકદેશનાદાતા આચાર્યદેવ શ્રીમદ્ વિજયયોગતિલક સૂરીશ્વરજી મહારાજા
પામે '૬.
-
મકર નું
નવમી
Page #2
--------------------------------------------------------------------------
________________
I am શ્રી ધરણેન્દ્રપવાવતી પરિપૂજિતાય શ્રી શંખેશ્વર પાર્શ્વનાથાય નમ: શ્રી જીત-હીર-બુદ્ધિ-તિલક-શાંતિ -કનકપ્રભ-સોમચન્દ્રસૂરિસદ્ગુરૂભ્યો નમ:
નિત્યોપયોગી સાહિત્યમાળા - ૪
આત્મબોધક ગ્રન્થમયી
(વૈરાગ્યશતક, ઈન્દ્રિયપરાજયશતક અને સંબોધસત્તરી
છાયા – શબ્દાર્થ અને ગાથાર્થસહિત)
-: સંપાદક :પ.પૂ. આશ્રિતગણહિતચિંતક પ.પૂ.આ.ભ. શ્રીમદ્ વિજયજિનચંદ્રસૂરીશ્વરજી મહારાજાના
શિષ્યરત્ન સમતાનિધિ પ.પૂ.આ.ભ. શ્રીમદ્ વિજયસંયમરત્નસૂરીશ્વરજી મહારાજાના શિષ્યરત્ન આધ્યાત્મિકદેશનાદાતા પ.પૂ.આ.ભ. શ્રીમદ્ વિજયયોગતિલકસૂરીશ્વરજી મહારાજા
આર્થિક સહયોગ જ શ્રી. દમણ જૈન સંધ, જ્ઞાનનિધિ
પ્રકાશક સંયમ સુવાસ
Page #3
--------------------------------------------------------------------------
________________
નિત્યોપયોગી સાહિત્યમાળા – ૪
આત્મબોધક ગ્રન્થત્રયી
આવૃતિ-પ્રથમ વિ.સં. ૨૦૬૬ પ્રકાશક : સંયમ સુવાસ ભાભર
નકલ-૧૦૦૦
મૂલ્ય : ગ઼.૪૭.૦૦
* પ્રાપ્તિ સ્થાન * * ‘‘સંયમ સુવાસ’' * ભાભર : શેઠ જમનાદાસ જીવતલાલ જૂના ગંજ બજાર, ભાભર,
જિ. બનાસકાંઠા, ઉ.ગુ.-૩૮૫ ૩૨૦ મો. : ૯૮૨૪૩૦૦૭૯૫
સુરત : રવીન્દ્રભાઈ જે. શાહ ૨૦૩, નિલય ચેમ્બર્સ દાળિયાશેરી.મહિધરપુરા, સુરત મો. ૯૮૨૫૧૨૩૩૫૨
કર્ણાવતી : સંઘવી ભરતભાઈ ફોજાલાલ
૫૦૮, સીલ્વર ઓક. મહાલક્ષ્મી ક્રોસ રોડ, પાલડી, કર્ણાવતી. મુંબઈ : શ્રેયાંસ આકોલીયા
૧૦૨, મોનિકા સદન, ચિલ્ડ્રનસ્કુલની પાસે, કેદારમલ રોડ, મલાડ (પૂર્વ) મુંબઈ-૪૦૦૦૯૭. મો. ૯૮૨૦૬૩૮૭૧૩
સૂચનાઃ જ્ઞાનનિધિમાંથી પ્રકાશિત આ પુસ્તકનો ઉપયોગ ગૃહસ્થ વર્ગે મૂલ્ય આપીને જ કરવો
Page #4
--------------------------------------------------------------------------
________________
પ્રસ્તાવના
2.
“સારનો’ય સાર
વૈરાગ્ય : અધ્યાત્મની આધારશીલા :
આપણો આત્મા સંસારમાં અટવાયેલો છે. મહેનત પુષ્કળ કરવા છતા'ય સાચું સુખ કાયમ માટે હાથમાં આવી જાય એ ઘટના આપણાં જીવનમાં બની નથી કારણ એક જ છે, સંસારનો રાગ અકબંધ સચવાયેલો છે. જ્યાં સુધી સંસારનો તાત્ત્વિક વૈરાગ્ય પ્રગટતો નથી ત્યાં સુધી અધ્યાત્મની પ્રાપ્તિ શક્ય નથી. અધ્યાત્મનું પ્રથમ સોપાન છે-અપુનબંધશા. શી રીતે આવે છે એ દશા ? સંસાર વિશેનો ઉહાપોહ કરીને તેની અસલિયતને ઓળખવાથી જીવ અપુનર્બંધશા પામે છે. સમ્યગ્દર્શન તે પછીની અવસ્થા છે. તેમાં શું છે ? સંસારના તમામ પદાર્થો અંગે ‘તે સુખ આપનાર નથી’ એવી સ્પષ્ટ માન્યતા.
દેશિવરિત અને સર્વવિરતિ સંસારના વળગણને અંશથી અને સર્વથી દૂર કરવા સ્વરૂપ છે. ટૂંકમાં સંસારનાં પદાર્થો પ્રત્યેનો સાચો અભિગમ અને વૈરાગ્ય એ જ આત્માની પ્રગતિનો આધાર છે, એ સ્પષ્ટ છે.
અદ્ભુત ખજાનો :
સાધુજીવનનો તો પ્રાણ જ ‘“વૈરાગ્ય’’છે. એ વૈરાગ્યની જ્યોત સતત જ્વલંત રહી શકે એવું અદ્ભુત આલંબન આ પુસ્તકમા પ્રસ્તુત કરેલા ત્રણે ત્રણ ગ્રન્થોમાં છે. આ ગ્રન્થોનો એક એક શ્લોક આતમરામને જગાડવા માટે અદ્ભુત આલબેલ પોકારી રહ્યો છે.
Page #5
--------------------------------------------------------------------------
________________
આ ગ્રન્થોનું મહત્ત્વ કલ્પી ન શકાય એવું હોવાનું એક ખાસ કારણ છે, અસારમાંથી સાર કાઢવાનું કામ સહેલું છે પણ સારમાથી જ જ્યારે સાર કાઢવાનો હોય તો? ખૂબ અધરું છે, એ કામ.
આપણા અમૂલ્ય વારસા જેવા આગમગ્રન્થો અને પ્રકરણ ગ્રન્થોમાંથી ચૂંટી ચૂંટીને વેધક શ્લોકો આ ગ્રન્થોમાં એકત્રિત કરવામાં આવ્યા છે. એક અદ્ભુત ખજાનો છે આ, જેમાં લાખેણાં રત્નો ગોઠવાયેલા છે.
કરબદ્ધ વિનંતિ :
શ્રીસંધના કોઈ પણ વ્યક્તિ માટે આ ત્રણ ગ્રન્થો ખૂબ ખૂબ ઉપયોગી છે. જેમ પાંચ પ્રતિક્રમણ, ચાર પ્રકરણ અને ત્રણ ભાષ્ય જેવા ગ્રન્થો આપણે ત્યાં અભ્યાસક્રમમાં રૂઢ થયા છે તે જ રીતે આ ત્રણ ગ્રન્થો સૌએ કંઠસ્થ કરવા - રાખવા જોઈએ. રોજ આમાંના એકાદ શ્લોકને અર્થ સાથે યાદ કરી માત્ર બે ત્રણ ક્ષણ – અંતર્મુખ બનીને વિચાર કરાય તો ચોક્કસ જ ‘આત્મા’ ની અનુભૂતિ થઈ શકે.
પ્રસ્તુત સંપાદન :
૧) ટીકાના આધારે છાયા ૨) ટીકાના આધારે જ શબ્દાર્થ
૩) ગુજરાતી ભાષાના બંધારણને ધ્યાનમાં લઈને અન્વય મુજબનો ગાથાર્થ.
વિગેરે બાબતોની કાળજી પ્રસ્તુત સંપાદનમાં રાખવામાં આવી છે. આ ત્રણે’ય સંગ્રહ ગ્રન્થોના શ્લોકો કયા કયા ગ્રન્થોમાં આવે છે. તેનું સૂચન પણ આમાં કરાયું છે. પણ તેનો પૂરેપૂરો
Page #6
--------------------------------------------------------------------------
________________
યશ તો આઠ વર્ષની અણથક મહેમત બાદ અકારાદિસૂચિના ચાર ભાગ તૈયાર કરનાર મુનિશ્રી વિનયરક્ષિતવિજયજીના ફાળે જ જાય છે.
-દરેક ગાથાની નીચે સંક્ષેપમાં તે ગાથા કયા ગ્રન્થની છે તે સૂચિત કરેલ છે અને સંક્ષેપોની સૂચિ આગળ સંકેત સૂચિમાં આપેલી છે. જ્યાં એકથી વધુ ગ્રન્થોમાં એકની એક ગાથા હોય ત્યાં મુખ્ય મુખ્ય ગ્રન્થોનું જ સૂચન કર્યું છે. અહિ એક બાબત નોંધવી જોઈયે કે વૈરાગ્યશતક, ઈન્દ્રિયપરાજયશતક અને સંબોધસત્તરીમાં જે સ્વરૂપે ગાથાઓ મળે છે તે કરતાં જુદા જ
સ્વરૂપે એટલે કે ચરણોમાં ખૂબ જુદા પાઠવાળી ગાથા ઘણીવાર મૂળગ્રન્થોમાં જોવામાં આવી છે. પણ આ ત્રણ ગ્રન્થોના ટીકાકાર શ્રીએ જે પાઠને ધ્યાનમાં રાખીને ટીકા બનાવી છે તે પાઠ જ અમે સ્વીકાર્યો છે. -જ્યાં દેશ્ય શબ્દોનું સંસ્કૃતમાં રૂપાન્તર શક્ય ન હોય ત્યાં તે શબ્દના અર્થવાળુ સંસ્કૃત પદ () આ રીતે કાઉંસમાં આપેલ છે. દા.ત. વૈરાગ્ય શતકની ૨૦મી ગાથામાં તડપ્પડ' શબ્દ છે. તેની અક્ષરશઃ છાયા શક્ય ન હોવાથી “(ાલુકનીમતિ)” આ રીતે આપેલ છે
સંબોધસત્તરી અંગે : ‘સિરિસિરીવાલકહા” ની રચના દ્વારા શ્રીસંઘને અનુપમ આલંબન આપનારા પૂ. રત્નશેખરસૂરીશ્વરજી મહારાજાએ આ ગ્રન્થ ઉદ્ધત ર્યો છે. આ ગ્રન્થ પર પ્રાચીન બે વૃત્તિઓ મળે છે. જેમાંની એક મુદ્રિત છે તેમાં કુલ ૭૫ જેટલી ગાથાઓ પર વૃત્તિ મળે છે. આપણી સામે સંપૂર્ણ ગ્રન્થ ૧૨૫ ગાથાનો છે. જે ગાથાઓ
Page #7
--------------------------------------------------------------------------
________________
પર વૃત્તિ મળતી નથી તેનું સૂચન અમે ‘*' આવી નિશાની દ્વારા કર્યું છે. આ ગાથાના મૂળસ્થાનો જોવાથી તેના પાઠો ઘણે સ્થળે જુદા અને વ્યવસ્થિત જણાયા માટે તે - તે સ્થળે તે મુજબ સુધારા કર્યા છે. આમ કરવાના કારણે પ્રચલિત વાચના કરતા ઘણે સ્થળે જુદા પાઠો અધ્યેતાને જોવા મળશે. જે તે-તે ગ્રન્થ મુજબના જ છે તે ધ્યાનમાં લેવું. તે તે ગાથાઓના અર્થ વિગેરેમાં જ્યાં પણ ક્ષતિ જણાય તે નિઃસંકોચ અમને જણાવવા માટે આગ્રહપૂર્વક વિનંતી કરીએ છીએ.
પ્રાન્ત, આ ગ્રન્થોના પઠન પુનરાવર્તન-મનનનિદિધ્યાસન દ્વારા આપણે સૌ ‘વૈરાગ્ય’ને આત્મસાત્ બનાવી પરમપદના ભોક્તા બનીએ એ જ એક શુભાભિલાષા. – આચાર્ય વયયોતિલકસૂરિ
Page #8
--------------------------------------------------------------------------
________________
સંકેત સૂચી
(आ. प.) आतुरप्रत्याख्यान ( आ.बो.) आत्मबोधकुलकम्
(आ.प्र.) आराधनाप्रकरणम्
(चं. प.) चंदावेज्झयं पइण्णयं (चे.म.) चेईयवंदणमहाभासं ( जी.प्र) जीवदयाप्रकरणम् (त.प.) तंदुलवैचारिकपयन्ना (ति.गा. ) तित्थोगालिपइन्नयं
(आ.रा.)
आराहणापडागा - १
(आरा.)
आराहणापडागा - २
(आ.ग्र. ) आलोचनाग्रहणविधिप्रकरणम् (दं.प.) दंसणसुद्धिपयरणं
(आ.नि.) आवश्यकनिर्युक्ति (आ.नि.भा) आवश्यकनिर्युक्तिभाष्य ( आ.नि.प्र) आवश्यक निर्युक्तिप्रक्षेप
(द.वै) दशवैकालिकसूत्र (द.नि.) शाश्रुतस्कन्धनिर्युक्ति (दे.श.)' देशनाशतकम् (ध.र.) धर्मरत्नप्रकरणम् (न.मा.) नरभवदिट्ठतोवणयमाला
(इसि.) इसिभासियं
(उत्त.)
(उपा.)
(न.सू.) नवसूर्योपबृंहणाडुशास्तिः
( उव.)
उवएसमाला
(ना.प्र.) नानाचितप्रकरणम्
(ओघ) ओघनिर्युक्ति
(का.स.) कालसप्ततिका
(क्षे.प.)
उत्तराध्ययनसूत्र
उपाशकदशांगसूत्र
क्षपकस्याऽऽलोचनऽन्ते
भावना
(ग. प.)
(गाथा)
( गु.त.) गुरुतत्त्वविनिश्चयः
(गुरु) गुरुवन्दनभाष्यम् (भा.कु) भावनाकुलकम् - २
गच्छाचारपयन्ना
गाथासहस्री
(ना.वृ.) नानावृत्तकप्रकरण
(पंच.) पंचवत्थुगं
(पञ्चा.) पञ्चाशकानि ( पव्व . ) पव्वज्जाविहाणकुलयं (पु.मा.) पुष्पमाला (उपदेशमाला)
(प्र.सा.) प्रवचनसारोद्धारः (भ.प.) भत्तपरिज्ञापयन्ना
(भ.भा.) भवभावना
Page #9
--------------------------------------------------------------------------
________________
(गु.श.) गुरुस्थापनाशतकम् (म.प.) मरणसमाधिपयन्ना (महा.) महाप्रत्याख्यानपयन्ना (मिथ्या) मिथ्यात्वविचारकुलकम् (य.च) यतिदिनचर्या
( य.शि.) यतिशिक्षापञ्चाशिका
(य.स.)
यतिलक्षणसमुच्चयः
(वि. सा.)
(वि.म.)
(विशे.)
(शी. उ.)
(श्रा. दि.)
( श्रा. प्र. )
( षष्ठि . )
विचारसारः
विवेकमञ्चरी
विशेष आवश्यकभाष्य
शीलोपदेशमाला
श्राद्धदिनकृत्यम्
श्रावकप्रज्ञप्तिः
षष्ठिशतकम्
(संघ.)
(सं.श.) संग्रहशतकम् (सं.दो.) संदेहोलावली
संघस्वरुपकुलकम्
(सम्. ३) सम्यक्त्वकुलकम्
( सामा . )
सामाचारी
(सा.प.) (सु.सि.) सुमिणसित्तरी
सारावलीपइण्णयं
(सूत्र.) सूत्रकृताङ्गससूत्र
(हि.उ.) हिओवएसमाला
Page #10
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૧
॥वैराग्यशतकम् ॥
संसारम्मि असारे, नत्थि सुहं वाहि-वेअणापउरे । जाणंतो इह जीवो, न कुणइ जिणदेसिअंधम्मं ॥१॥ संसारम्मि- संसारमा असारे-असार सेवा नत्थि - नथी.
सुहं - सुप वाहि - व्याधि भने वेअणा - वेहन यां पउरे - Yzण छ जाणतो - didi इह - महिं
जीवो - १ न कुणइ - ४२तो नथी जिण - नेिश्वरे देसिअं - मतावे धम्म - धन छा.: संसारे असारे नास्ति सुखं व्याधिवेदनाप्रचुरे । जानन् इह जीवो न करोति जिनदेशितं धर्मम् ॥१॥ અર્થ: વ્યાધિ-વેદના જયાં પુષ્કળ છે એવા અસાર સંસારમાં સુખ નથી. આ જાણવા છતાં જીવ અહિં જિનેશ્વરે બતાવેલા धभने ४२ती नथी॥ १॥
अज्जं कल्लं परं परारिं, पुरिसा चिंतंति अत्थसंपत्तिं । अंजलिगयं व तोयं, गलंतमाउंन पिच्छंति ॥२॥ अजं - साठे
कलं - से
Page #11
--------------------------------------------------------------------------
________________
वैराग्यशतम् गा. २ /3
परं - परम हिवसे पुरिसा परुषो अत्थ ધનની अंजलि - जोजामांथी
तोयं - पाएगीनी भेभ आउं - आयुष्यने छा.: अद्यः श्वः परस्मिन् पूर्वतरस्मिन् पुरुषाश्चिन्तयन्ति अर्थसंप्राप्तिम् । अञ्जलिगतमिव तोयं गलदायुर्न पश्यन्ति ॥ २॥
અર્થઃ આજે કાલે પરમદિવસે કે તે પછીના દિવસે ધનની प्राप्ति थशे (जेम) पुरुषो वियारे छे. (परंतु ) जोजामांथी ટપકતાં પાણીની જેમ ઓછા થઈ રહેલાં આયુષ્યને જોતાં नथी. ॥ २ ॥
-
-
जं - ४
कायव्वं अजं 3707-2418 આજે
करेह - रो
जं कल्ले कायव्वं तं अज्जं चिय करेह तुरमाणा । बहुविग्घोहु मुहूत्तो, मा अवरहं पडिक्खेह ॥३॥
-
કરવા યોગ્ય છે
परारिं ते पछीनां हिवसे चिंतंति - वियारे छे संपत्ति - प्राप्ति थशे (प्रेम)
गयं व - 24sai गलंतं - खोछ। थ रहेसां
न पिच्छंति - भेता नथी
बहु - घएगा हु - निश्चे
-
कल्ले - डाले
કાલે
तं - ते चिय
-
જ
[ जी. प्र. ११५]
तुरमाणा५२तां मेवा तमे विग्घो विघ्नवाणुं मुहूत्तो - मुहूर्त छे तेथी)
-
Page #12
--------------------------------------------------------------------------
________________
ო
मा
-
ન
अवरण्हं- सां४नी पाए।)
વૈરાગ્યશતકમ્ ગા.૪
पडिक्खेह - प्रतीक्षा रो छा.: यत्कल्ये कर्त्तव्यं तत् अद्यैव कुरुध्वं त्वरमाणाः । बहुविघ्नस्तु मुहूर्ती मा अपराह्णे प्रतीक्षध्वम् ॥ ३ ॥ अर्थ: (हे वो !) हे असे अरवा योग्य (धर्मार्यो) छे. તે જડપ કરતાં એવા તમે આજે જ કરો. (કારણકે) નીશ્ચે घएगा विघ्नवाणुं मुहूर्त छे (तेथी) सां४नी (पा) राह न दुखो ॥ ३ ॥
ही ! संसारसहावंचरियं नेहाणुरायरत्ता वि ।
जे पुव्वण्हे दिट्ठा, ते अवरण्हे न दीसंति ॥ ४ ॥
ही विषाह सूय
-
છે
संसार - संसारना
चरियं - आयरए। (भेने)
अणुराय - अनुरागथी
सहावं - स्वभावनुं नेह स्नेहनां
रत्तावि - आशस्त थयेला पाए। (स्व४नो)
जे - वा
पुव्वण्हे - सवारे
ते तेवा
-
दिठ्ठा - भेवाया छे
अवरण्हे - सां
नदीसंति - द्वेषातां नथी
छा.: ही !! संसारस्वभावचरित्रं स्नेहानुरागरक्ता अपि । ये पूर्वाह्णे दृष्टास्ते अपराह्णे न दृश्यन्ते ॥ ४ ॥
અર્થઃ સંસારનાં સ્વભાવનું આચરણ (જોઈને) વિષાદ छे... ! (3) स्नेहनां अनुरागथी साशस्त थयेला पा
Page #13
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૨૬
(સ્વજનો) જેવાં સવારે જોવાયા છે તેવા સાંજે દેખાતા नथी॥ ४॥
मा सुयह जग्गियव्वे, पलाइयव्वम्मि किस वीसमेह ?। तिन्नि जणा अणुलग्गा, रोगो अजरा अमच्चू अ॥५॥ मा सुयह - सूई न हो जग्गियव्वे - रावानां समये पलाइयव्वम्मि - होडवानां समये कीस - उम वीसमेह - विसामो तो छो? तिन्नि - १|| जणा - (मुतi (तमारी) अणुलग्गा - पा७१ साल छ रोगो अ - रोग
जरा अ - घ४५९। भने मचू अ - मृत्यु छा.: मा स्वपित जागरितव्ये पलायितव्ये कस्मात् विश्राम्यथ। त्रयो जना अनुलग्ना रोगश्च जरा च मृत्युश्च ॥५॥ અર્થ: હે લોકો ! તમે જાગવાના સમયે સૂઈ ન રહો, होडवाना समये वीसामी भ. दो छो...? (3॥२९॥ 3) રોગ-ઘડપણ અને મૃત્યુ એ ત્રણ ભુતડાં(તમારી) પાછળ लागेला छ। ५।।
दिवसनिसाघडिमालं, आऊसलिलं जिआण घित्तूणं । चंदाइच्चबइल्ला, कालरहट्ट भमाडंति ॥६॥
Page #14
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૭
दिवस - हिवस भने निसा - २रात्रि३५ घडिमालं - घानी श्रेणी व आऊ - आयुष्यपी सलिलं - पसीने जिआण - वोन घित्तूणं - अहए। रीने चंद- यन्द्र भने आइच - सूर्य ३१
बइला - हो काल - 501 ३५
अरहट्टं - ने भमाडंति- (ममा छ छा.: दिवसनिशाघटीमालया आयुः सलिलं जीवानां गृहीत्वा। चन्द्रादित्य-बलिवर्दी कालारघट्ट भ्रमयतः ॥६॥ અર્થ: ચન્દ્ર અને સૂર્યરૂપી બળદો દિવસ અને રાત્રિરૂપી ઘડાની શ્રેણીવડે જીવોનાં આયુષ્યરૂપી પાણીને ગ્રહણ કરીને
३५. रेटने (ममा छ॥ ६॥
सा नत्थि कला तं नत्थि, उसहं तं नत्थि किंपि विनाणं । जेण धरिज्जइ काया, खज्जंती कालसप्पेण ॥७॥ सा - तेवी (5) नत्थि - नथी कला - 500 तं- तेवु (35) नत्थि - नथी उसहं - औषध तं - ते
नत्थि - नथी किंपि - डोई विन्नाणं - विज्ञान जेण - हेन। धरिजइ - घा२।। (रक्षा)४२१. २५
Page #15
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૮
काया- झाया
खज्जंती - जवाती
काल કાળ રૂપી
सप्पेण - सर्प वडे
छा.: सा नास्ति कला तन्नास्ति औषधं तन्नास्ति किमपि
विज्ञानम् ।
येन ध्रियते कायः खाद्यमानः कालसर्पेण ॥ ७ ॥
અર્થઃ તેવી કોઈ કળા નથી. તેવું કોઈ ઔષધ નથી. તેવું કોઈ વિજ્ઞાન નથી. જેના વડે કાળરૂપી સર્પવડે ખવાતી अया धारा (रक्षा) री शाय ॥ ७ ॥
दीहरफणिंदनाले, महियरकेसरदिसामहदलिल्ले । ओ ! पीयइ कालभमरो, जणमयरंदं पुहविपउमे ॥ ८ ॥ दीहर - दीर्घ
फणिंद - सर्प३पी महियर - पर्वत३पी
ना
નાળ જેમાં છે
केसर - पराग २४ भेमां छे दिसा छिशा३पी
महदलिल्ले - भोटा पांडावानाओ
पीयड़ - पीछे छे भमरो - लभरो
मयरंदं रसने
पउमे - ऽभणमांथी
छा.: दीर्घ-फणीन्द्रनाले महीधरकेसरदिशमहद्दले । ओ पिबति कालभ्रमरो जनमकरन्दं पृथिवीपद्मे ॥ ८ ॥
-
-
-
૬
पश्चात्ताप सूय छे
काल - अणपी
-
जण માણસરૂપ
पुहवि - पृथ्वी३पी
Page #16
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૯/૧૦
અર્થઃ લાંબી સર્પ રૂપી નાળ જેમાં છે, પર્વતરૂપી પરાગરજ જેમાં છે એવા મોટા પાંદડાવાળા પૃથ્વીરૂપ કમળમાંથી કાળરૂપી ભમરો માણસરૂપ રસને પીએ છે // ૮ છે.
छायामिसेण कालो, सयलजिआणं छलं गवसंतो। पासं कह वि न मुंचइ, ता धम्मे उज्जमं कुणह ॥९॥ છીયા - પડછાયાનાં મિસેન - બહાનાથી તો - કાળ
સયત - સકલ નિરાળું - જીવોના (જીવોને મારવાના) છi - લાગને મસંતો - શોધતો પાસ - પડખાને વેદ વિ - કેમે કરીને પણ ન મું - મૂકતો નથી તા - તેથી ધ - ધર્મમાં
૩ઝમ - ઉદ્યમ સુદ - કરો
छा.: छायामिषेण कालः सकलजीवानां छलं गवेषयन् । पार्वं कथमपि न मुञ्चति ततो धर्मे उद्यमं कुरुध्वम्॥९॥ અર્થ (હે પ્રાણીઓ !) પડછાયાનાં બહાનાથી કાળ બધા જીવોનાં (જીવોને મારવાના) લાગને શોધતો કેમે કરીને પણ પડખું મૂકતો નથી તેથી તમે ધર્મમાં ઉદ્યમ કરો // ૯
कालम्मि अणाइए, जीवाणं विविहकम्मवसगाणं । તં ન િસંવિહાઈi, સંસારે નં ર સંભવ ૨૦ |
Page #17
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૧૧
कालम्मि - सीन मेवा अणाइए - मनाहि जीवाणं - वोने विविहकम्म - विविध प्रा२न भने वसगाणं - अधीन जनेता तं - तेवो (5) नत्थि - नथी
संविहाणं - संबंध संसारे - संसारमा जं - न संभवइ - संभवतो न होय.
छा.: काले अनादौ जीवानां विविधकर्मवशगानाम् । तन्नास्ति संविधानं संसारे यन्न संभवति ॥१०॥ અર્થ: અનાદિકાલીન એવા આ સંસારમાં વિવિધ પ્રકારનાં કર્મને અધીન બનેલા જીવોને તેવો (કોઈ) સંબંધ નથી જે संभवतो न डोय ॥ १०॥
बंधवा सुहिणो सव्वे, पिअमायापुत्तभारिया। पेअवणाओ निअत्तंति, दाऊणं सलिलंजलिं ॥११॥ बंधवा- स्वनो सुहिणो - भित्रो सव्वे - अधा
पिअमाया - पितामाता पुत्त - पुत्र
भारिया - पत्नी वगेरे पेअवणाओ - स्मशानथी निअत्तंति - पाछ। ४२ छ दाऊणं - सापाने सलिल - ४नी अंजलिं - मंसि
Page #18
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૧૨/૧૩
छा.: बान्धवाः सुहृदः सर्वे पिता-माता-पुत्रभार्याः । प्रेत-वनाद् निवर्तन्ते दत्त्वा सलिलांञ्जलिम् ॥११॥ અર્થ સ્વજનો મિત્રો પિતા માતા પુત્ર પત્ની વિગેરે બધા જળની અંજલિ આપીને સ્મશાનથી પાછા ફરે છે. તે ૧૧ છે.
विहडंति सुआ विहडंति, बंधवा वल्लहा य विहडंति। इक्को कहविन विहडइ,धम्मोरे जीव!जिणभणिओ॥१२॥ विहडंति - छूट 43 छ सुआ - पुत्रो य विहडंति - मने छूट पडे छ बंधवा - स्व४नो वल्लहा - पत्नीसो य विहडंति - मने छूट पड़े छ। इक्को - मे
कह वि - ज्यारेय न - छुटो ५ऽतो नथी धम्मो - धर्म रे जीव! - छ! जिण - नेिश्वरे भणिओ - मतावेतो छा.: विघटन्ते सुता विघटन्ते बान्धवा वल्लभाश्च विघटन्ते। एक कथमपि न विघटते धर्मो रे जीव! जिनभणितः ॥१२॥ અર્થ: હે જીવ! પુત્રો છુટા પડે છે. સ્વજનો છુટા પડે છે. પત્ની છૂટી પડે છે પરંતુ એક જિનેશ્વરે બતાવેલો ધર્મ ध्यारेय छुटो ५३तो नथी. ॥ १२ ॥ अडकम्मपासबद्धो, जीवो संसारचारए ठाइ। अडकम्मपासमुक्को, आया सिवमंदिरे ठाइ ॥१३॥
Page #19
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૧૪
अड - 08
कम्म- इपी पासबद्धो - बंधनथी बंधायेतो जीवो - 94 संसार - संसा२३पी. चारए - 511]म ठाइ - २३ छ
अड - मा कम्म - 3 पी.
पास - बंधनथी मुक्को - भुयेतो . आया - मात्मा सिवमंदिरे - शिवमहिमा ठाइ - २३ छ छा.: अष्टकर्मपाशबद्धो जीवः संसारचारके तिष्ठति । अष्टकर्मपाशमुक्तो आत्मा शिवमन्दिरै तिष्ठति ॥ १३ ॥ અર્થ: આઠ કર્મરૂપ બંધનથી બંધાયેલો જીવ સંસારરૂપી કારાગૃહમાં રહે છે અને) આઠ કર્મરૂપ બંધનથી મુકાયેલો मात्मा शिवभरिभर छ । १३॥
विहवो सज्जणसंगो, विसयसुहाई विलासललिआई। नलिणीदलग्गघोलिर-जललवपरिचंचलं सव्वं ॥१४॥
[वि. मं. ९९] विहवो - वैभव सजण - स्व४नोनो संगो - संबंध
विसयसुहाई - विषयसुमो विलास - विलास व ललिआई - मनो३२ नलिणी - मन दलग्ग - 43111 मयमा ७५२ २३सा घोलिर - ५वान स्वभाववाण
Page #20
--------------------------------------------------------------------------
________________
११.
વૈરાગ્યશતકમ્ ગા.૧૪
जललव - पायीन बिंदु परिचंचलं - अत्यंत यंय॥छे सव्वं - सर्वे छा.: विभवः सज्जनसको विषयसुखानि विलासललितानि। नलिनीदलाग्र (दोलनशील )जललवपरिचञ्चलं सर्वम् ॥१४॥ અર્થ વૈભવ, સ્વજનોનો સંબંધ, વિલાસવડે મનોહર એવા વિષયસુખો એ સર્વ કમળનાં પાંદડાના અગ્રભાગ ઉપર રહેલાં, કંપવાના સ્વભાવવાળા પાણીના બિંદુ જેવું અત્યંત यंयण छ। १४॥
तं कत्थ बलं तं कत्थ, जुव्वणं अंगचंगिमा कत्थ?। सव्वमणिच्चं पिच्छह, दिटुं नटुं कयंतेण ॥१५॥
[वि. मं १००] तं - ते
कत्थ - या आयु बलं - पण
तं कत्थ - ते ज्यां गयु जुव्वणं - यौवन अंगचंगिमा - अंगनी सुंदरता सव् - सर्व
अणिचं - अनित्य छ (ते. शत) पिच्छह - तमे हुमो दिटुं - रतुं नटुं - न तु रायु कयंतेण - व छा. तत्कुत्र बलं तत्कुत्र यौवनम् अङ्गचङ्गिमा कुत्र । सर्वमनित्यं पश्यत दृष्टं नष्टं कृतान्तेन ॥ १५ ॥ અર્થ: તે બળ ક્યાં ગયું, તે યૌવન ક્યાં ગયું, તે અંગેની
Page #21
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૧૬/૧૭
सुंदरत। ध्य ...? 3 (थो31 °४ वपतमi) तुं न तुं यु. (तथी) सर्व भनित्य छ (ते. शत) तभे
मो. ॥ १५॥
घणकम्मपासबद्धो, भवनयरचउप्पहेसु विविहाओ। पावइ विडंबणाओ, जीवो को इत्थ सरणं से? ॥१६॥
[वि. मं १०१] घणकम्म - २॥ भन पासबद्धो - धनथी बंधायेतो भवनयर - संसा२३पी नगरन चउप्पहेसु - यार ति३५ भाभि विविहाओ - अने: ५।२नी पावइ - पामे छे विडंबणाओ - वेहन जीवो - 94 को - ओए।
इत्थ - सह (संसारमi) सरणं - ॥२॥छ से - तेने छा.: घनकर्मपाशबद्धो भवनगरचतुष्पथेषु विविधाः । प्राप्नोति विडम्बना जीवः क इह शरणं तस्य ? ॥ १६ ॥ અર્થ: ગાઢ કર્મનાં બંધનથી બંધાયેલો આ જીવ સંસાર રૂપી નગરનાં ચાર ગતિ રૂપી માર્ગમાં અનેક પ્રકારની વેદના पामेछ. मह (संसारमi) तेने ओए। १२९छ ? ।। १६ ।।
घोरम्मि गब्भवासे, कलमलजंबालअसुइबीभच्छे । वसिओ अणंतखुत्तो, जीवो कम्माणुभावेण ॥ १७ ॥
[म. प. ३८५]
Page #22
--------------------------------------------------------------------------
________________
१3.
घोरम्मि - रौद्र सेवा
कलमल - वीर्य अने भणना
असुइ - अशुयिथी
वसिओ - वस्यो छे
વૈરાગ્યશતકમ્ ગા.૧૮
गन्भवासे - गर्भवासमा जंबाल - डाहवनी
बीभच्छे - भयंकर
अणंतखुत्तो - अनंतीवार
कम्मा - नां
जीवो - na अणुभावेण - प्रभावथी छा.: घोरे गर्भवासे कलमलजम्बालअशुचिबीभत्से । उषितो अनन्तकृत्वो जीवः कर्मानुभावेन ॥ १७ ॥ અર્થઃ કર્મના પ્રભાવથી આ જીવ વીર્ય અને મળ રૂપ કાદવની અશુચિથી ભયાનક અને રૌદ્ર ગર્ભવાસમાં अनंतीवार वस्यो छे ॥ १७ ॥
—
चुलसीई किर लोए, जोणीणं पमुहसयसहस्साइं । इक्किम्म अ जीवो, अनंतखुत्तो समुप्पन्नो ॥ १८ ॥
[म. प. २३९ महा. ४० ]
છે
चुलसीई थोराशी लोए - सोऽभां
जोणीणं - (वने) उत्पत्तिनां स्थान
पमुहसयसहस्साई लाज छे इक्किकम्मि - खेड खेडमा
अ - अने
ftat - (241) Da
अणंतखुत्तो - अनंतीवार
समुप्पन्नो - उत्पन्न थयो छे
किर - आप्तोनां वयननुं सूय
Page #23
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૧૯
૧૪
छा.: चतुरशीतिः किल लोकेयोनीनां प्रमुखशतसहस्त्राणि । एकैकस्यां च जीवो अनन्तकृत्वः समुत्पन्नः ॥१८॥ અર્થ લોકમાં (જીવન) ઉત્પત્તિનાં સ્થાન રૂપ યોનિ ચોરાશી લાખ छ.ते मे भqअनंतीवार उत्पन्न थयोछे.॥ १८ ॥
मायापियबंधूहिं, संसारत्थेहिं पूरिओ लोओ। बहुजोणिनिवासीहिं, न य ते ताणं च सरणं च ॥१९॥
[महा. ४३ म. प.२२४२] माया - माता
पिय - पिता (अने) बंधूहि - स्व४नो व संसारत्थेहिं - संसारमा २३८i पूरिओ - पूरायेलो छ लोओ - सोड बहुजोणि - योरशीद योनिमा निवासीहिं - वसत न - नथी य - अने.
ते - तमो ताणं च - रक्षए। ७२ना। सरणं च - श२९। सपनार छा.: मातापितबन्धभिः संसारस्थैः परितो लोकः । बहुयोनिनिवासिभिः न च ते त्राणं च शरणं च ॥१९॥ અર્થ: સંસારમાં રહેનારા અને ચોરાશી લાખ યોનિમાં વસતાં એવા માતા-પિતા અને સ્વજનોવડે આ લોક ५२॥येतो छ. ते (मोडी) २६५। ६२।२। (3) १२९॥ सपना। नथी॥ १८॥
Page #24
--------------------------------------------------------------------------
________________
૧૫
વૈરાગ્યશતકમ્ ગા.૨૦/૨૧
जीवो वाहिविलुत्तो, सफरो इव निज्जले तडप्फडई । सयलो वि जणो पिच्छ, को सको वेअणाविगमे ? ॥ २० ॥ [वि. मं. १०२]
जीवो - na विलुत्तो- घेरायेलो निजले पाएगी विनानां स्थानमां
तडप्फडई तरडे छे
जणो भाएासो માણસો को - ओए
-
-
-
वाहि - व्याधिथी
सफरो इव - भाछसीनी भ
सयलो वि - asa पाए। पिच्छइ - कुखे छे (परंतु )
सक्को - समर्थ छे ?
वेअणा - वेधनाने विग દૂર કરવા માટે छा.: जीवो व्याधिविलुप्तः शफर इव निर्जले (आकुलीभवति )। सकलोऽपि जन: पश्यति कः शक्तो वेदनाविगमे ? ॥ २० ॥ અર્થઃ વ્યાધિથી ઘેરાયેલો જીવ પાણી વિનાના સ્થાનમાં રહેલી માછલીની જેમ તરફડે છે. સકલ પણ માણસો જુએ छे (परंतु ) (तेनी) वेहनाने छूर ४२वा माटे डोएा समर्थ छे...? ।। २० ।।
मा जाणसि जीव ! तुमं, पुत्तकलत्ताइ मुज्झ सुहहेऊ । निउणं बंधणमेयं, संसारे संसरंताणं ॥ २१ ॥
[वि. मं. १०३]
मा जाणसि - न भानीश (3) जीव ! - हे भव ! तुमं - तुं (j) पुत्तकलत्ताइ - पुत्र पत्नी वगेरे
Page #25
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૨૨
मुज्झ - भार
सुहहेउ- सुमना ।२। छ निउणं - 8
(२९13) बंधणं - धन३५ छ एयं - ॥ (परिवार) संसारे - संसारमा संसरंताणं - (भमत (वाने) छा.: मा जानीहि जीव ! त्वं पुत्रकलत्रादि मम सुखहेतुः । निपुणं बन्धनमिदं संसारे संसरताम् ॥२१॥ अर्थः q! तुं मेधून मानी (3) पुत्र-पत्नी विगेरे મારા સુખનાં કારણ છે (કારણ કે, સંસારમાં ભમતા (वोने) मा (परिवार) धनन ॥२९॥छ ।। २१ ।।
जणणी जायइ जाया, जाया माया पिआ य पुत्तो अ । अणवत्था संसारे, कम्मवसा सव्वजीवाणं ॥ २२ ॥
[वि. मं.१०७] जणणी - भात
जायइ - थाय छ जाया - पत्नी
माया - भाता पिया - पिता
पुत्तो - पुत्र थाय छ अणवत्था - अनवस्था सय छ संसारे - संसारमा कम्मवसा - धन वशी सव्व - सर्व
जीवाणं - वोने छा.: जननी जायते जाया जाया माता पिता च पुत्रश्च । अनवस्था संसारे कर्मवशात् सर्वजीवानाम् ॥ २२ ॥ અર્થ: સંસારમાં કર્મના વશથી સર્વ જીવોને અનવસ્થા
Page #26
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૨૩/૨૪
सर्भय छे (3) भाता होय ते (लवांतरमां) पत्नी थाय छे. પત્ની માતા થાય છે અને પિતા પુત્ર થાય છે. ॥ ૨૨ ॥
૧૭
न सा जाई न सा जोणी, न तं ठाणं न तं कुलं । न जाया न मुआ जत्थ, सव्वे जीवा अणंतसो ॥ २३ ॥ [सं. श. ७८ ]
न सा जाई - तेवी (ई) भति नथी
न सा जोणी - तेवी योनि नथी
न तं कुलं - तेवुं डुण नथी न मुआ - भर्या न होय जत्थ - भ्यां
न तं ठाणं - तेवुं स्थान नथी
न जाया
જન્મ્યા ન હોય
(जाने) सव्वे जीवा - सर्वे भवो
-
-
अणंतसो अनंतीवार छा.: न सा जातिर्न सा योनिर्न तत् स्थानं न तत् कुलम् । न जाता न मृता यत्र सर्वे जीवा अनन्तशः ॥ २३॥ अर्थ: तेवी (ओई) भति नथी, तेवी योनि नथी, तेवुं स्थान નથી, તેવું કુળ નથી જ્યાં સર્વે જીવો અનંતીવાર જન્મ્યા अने भर्या न होय ॥ २३ ॥
तं किंपि नत्थि ठाणं, लोए वालग्गकोडिमित्तंपि । जत्थ न जीवा बहुसो, सुहदुक्खपरंपरं पत्ता ॥ २४ ॥ तं - तेषु किंपि - झो नत्थि - नथी
ठाणं સ્થાન
Page #27
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૨૫
लोए - सोऽभां कोडिमित्तंपि - झोऽमां लाग भेटसुं पाएग
जत्थ - भ्यां
जीवा - वो
सव्वाओ - सर्वे
पत्ता
सयण સ્વજનનાં संसारे संसारमा
પ્રાપ્ત કરાયા છે
1
सुहदुक्ख - सुख-दु:जनी
पत्ता
પામ્યા
छा.: तत्किमपि नास्ति स्थानं लोके वालाग्रकोटिमात्रमपि । यत्र न जीवा बहुशः सुखदुःखपरम्परां प्राप्ताः ॥ २४ ॥ અર્થઃ લોકમાં વાળનાં અગ્રભાગના ક્રોડમાં ભાગ જેટલું પણ તેવું કોઈ સ્થાન નથી જ્યાં જીવો ઘણીવાર સુખ-દુઃખની परंपरा पाभ्या न होय ॥ २४ ॥
-
सव्वाओ रिद्धिओ, पत्ता सव्वे वि सयणसंबंधा । संसारे ता विरमसु तत्तो जइ मणुसि अप्पाणं ॥ २५ ॥
,
[पु. मा.४००]
-
वालग्ग વાળનાં અગ્રભાગનાં
विरमसु - तुं विराम पाम जइ જો
न
ન હોય बहुसो - धाएगीवार
परंपरं - परंपरा
-
-
१८
रिद्धिओ - संपत्तियो सव्वेवि सर्वे प
પણ
संबंधा - संबंधो
अप्पाणं - आत्माने (सुजी ४२खा)
--
-
ता- तो
aat - à (uɛlul-zioial) ul
मुणसि - २छे छे ઇચ્છે
Page #28
--------------------------------------------------------------------------
________________
१८.
વૈરાગ્યશતકમ્ ગા.૨૬
छा.: सर्वा ऋद्धयः प्राप्ताः सर्वेऽपि स्वजनसम्बन्धाः । संसारे ततो विरमस्व तदा यदि जानासि आत्मानम् ॥ २५ ॥ અર્થ (હે જીવ!) તારાવડે સંસારમાં સર્વે સંપત્તિઓ, સર્વે संबंधो प्रात ४२।या छे. (उ ) मामाने (सुजी ४२१1)
तोते (५ो-संधी)थी विराम पाम. ॥ २५॥
एको बंधइ कम्म, एगो वहबंधमरणवसणाई। विसहइ भवम्मि भमडइ, एगुच्चिअकम्मवेलविओ॥२६॥
[वि.मं. १०८ आरा(१)-७३५] एगो- असो
बंधइ - मांधे छ कम्मं - ४
वहबंध - qधन मरण - भ२९।
वसणाई - सं52 वगेरेन विसहइ - सउन छ भवम्मि - (भव भमडइ - ममे छ एगुचिअ - मेसो ४ कम्म - भथी. वेलविओ - आयेतो छा.: एको बध्नाति कर्म एको वधबन्धमरणव्यसनानि । विषहते भवे भ्रमति एक एव कर्मवञ्चितः ॥ २६ ॥ अर्थः (१) मे.ऽसो जांधे छ, मेसो १५-अन्धनમરણ-સંકટ વિગેરેને સહન કરે છે અને કર્મથી ઠગાયેલો मेसो ४ भवमा समेछ. ॥ २६॥
Page #29
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૨૭ | ૨૮
૨૦
अन्नो न कुणइ अहिअं, हिअंपि अप्पा करेइ न हु अन्नो। अप्पकयं सुह-दुक्खं, भुंजसि ता कीस दीणमुहो ॥२७॥
[वि.मं. १०९] अन्नो - बीली (ओ) न कुणइ - ४२तो नथी अहिअं - माहितने हिअंपि - हित ५९ अप्पा - मात्मा करेइ - ४२ छ न - नहीं
हु - ४ अन्नो - बीटी
अप्पकयं - पोते ४ ४२सा सुहदुक्खं - सुम-दु:मने भुंजसि - (भोगवे छे ता - तो
कीस - शुंडम दीणमुहो - हीनभुजवाणो थाय छे ? छा.: अन्यो न कुरुते अहितं हितमपि आत्मा करोति न तु अन्य:। आत्मकृतं सुख-दुःखं भुनक्षि ततः कस्माद्दीनमुखः ॥ २७॥ અર્થ: બીજો કોઈ અહિત કરતો નથી, હિત પણ આત્માજ કરે છે બીજો નહીં. પોતે જ કરેલા કર્મોને તું ભોગવે છે. तो शुं महीनभुपवाणो थाय छे...? ॥ २७॥
बहुआरंभविढत्तं, वित्तं विलसंति जीव! सयणगणा। तज्जणियपावकम्मं अणुहवसि पुणो तुमं चेव ॥ २८ ॥
[वि.मं. ११०]
Page #30
--------------------------------------------------------------------------
________________
૨૧
વૈરાગ્યશતકમ્ ગા.૨૯
बहुआरंभ - १९॥ सामथी विढत्तं - भेगवायेला वित्तं - धनने
विलसंति - भोगवे छ जीव - ! (त॥२43) सयण - स्व४न गणा - गए।
तजणिय - तेनाथी उत्पन्न थयेन। पावकम्मं - ५५ भोन अणुहवसि - अनुभवीश पुणो - वणी
तुमं - तु (भेडसी) चेव - ४ छा.: बहुआरम्भार्जितं वित्तं विलसन्तिजीव! स्वजनगणाः । तज्जनितपापकर्म अनुभविष्यसि पुनस्त्वमेव ॥ २८ ॥ અર્થ: હે જીવ! (તારાવડે) ઘણા આરંભથી મેળવાયેલાં ધનને સ્વજનગણ ભોગવે છે (અને) વળી તેનાથી ઉત્પન્ન थये। ५।५ ने तुं (मे.सो.) ४ अनुमवीश. ।। २८ ।।
अह दक्खिआइंतह, भक्खिआईजह चिंतिआइंडिंभाई। तह थोवंपिन अप्पा, विचिंतिओजीव किंभणिमो?॥२९॥
[वि.मं. १११] अह - वे
दुक्खिआई - दु:भी थया छे तह - तथा
भुक्खिआई - मूल्याच्या छ (मे) जह - टेम
चिंतिआई - Qिता २७ डिभाइं - माडो तह - तम थोपि - थोडी ५९। न - नही अप्पा - मात्मा
विचिंतिओ - वियायो
Page #31
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૩૦
जीव ! - हे भव ! (साथी) fäufort - 244 2j selær .....? શું छा.: अथ दुःखितास्तथा बुभुक्षिता यथा चिन्तिता डिम्भाः । तथा स्तोकमपि न आत्मा विचिन्तितो जीव ! किंभणामः ? ॥ २९ ॥ અર્થઃ હે જીવ ! તારાવડે હવે બાળકો દુઃખી છે, ભૂખ્યા થયા છે એવી જેમ ચિંતા કરાઈ તેમ આત્મા થોડોપણ ન वियारायो (साथी) जमे शुं उहीजे... ? ।। २८ ॥
खणभंगुरं सरीरं, जीवो अन्नो अ सासयसरूवो । कम्मवसा संबंधो, निब्बंधो इत्थ को तुज्झ ॥ ३० ॥ [वि.मं. ११४]
क्षणभंगुरं - क्षएगमां नाश पाभवाना स्वभाववाणुं छे
सरीरं - (ख) शरीर अन्नो - हो
सासय
-
શાશ્વત
કર્મના વશથી
कम्मवसा
निब्बंधो - राज
को - देवो... ?
૨૨
जीवो - आत्मा (तेनाथी)
अ - जने
सरूवो - स्व३पवाणो छे संबंधो - संबंध छे
इत्थ - तेमां
तुज्झतने
छा.: क्षणभङ्गुरं शरीरं जीवः अन्यश्च शाश्वतस्वरूपः । कर्मवशात् संबन्धो निर्बन्धो इह कस्तव ॥ ३० ॥
Page #32
--------------------------------------------------------------------------
________________
૨૩ :
વૈરાગ્યશતકમ્ ગા.૩૧
અર્થ આ શરીર ક્ષણમાં નાશ પામવાનાં સ્વભાવવાળું છે અને આત્મા (તેનાથી) જુદો શાશ્વતસ્વરૂપવાળો છે. કર્મનાં વસથી સંબંધ છે તેમાં તને રાગ કેવો...? | ૩૦ ||
कह आयं कह चलियं, तुमंपि कह आगओ कहं गमिही। अन्नुन्नपि न याणह, जीव ! कुडुंबं कओ तुज्झ? ॥३१॥
[વિ.. ૨૬] - ક્યાંથી
લાયું - આવ્યું છે વતિયં - ગયું
તમંપિ- તું પણ લાગશો - આવ્યો છે મિટી - (ક્યાં) જઇશ
મુનંપિ - પરસ્પર ન થાઉં- જાણતાં નથી નવ - હે જીવ !
ડું - આ કુટુંબ વણો - ક્યાંથી
તુ - તારું छा.: कुत आगतं कुत्र चलितं त्वमपि कुत आगतः कुत्र गमिष्यसि। अन्योऽन्यमपि न जानीथ जीव! कुटुम्बं कथं तव?॥३१॥ અર્થ: હે જીવ! આ કુટુંબો ક્યાંથી આવ્યું છે? ક્યાં ગયું? તું પણ ક્યાંથી આવ્યો છે? ક્યાં જઈશ? એ તમે બન્ને પરસ્પર જાણતા નથી તો (એ કુટુંબ) તારું ક્યાંથી...? / ૩૧ //
Page #33
--------------------------------------------------------------------------
________________
वैराग्यशत
1.3२/33
खणभंगुरे सरीरे, मणुअभवे अब्भपडलसारिच्छे । सारं इत्तियमेत्तं, जं किरइ सोहणो धम्मो ॥ ३२ ॥
[पव्व. २७] खणभंगुरे- क्षविनाशी सरीरे - शरीरमा मणुअभवे - मनुष्यभवमा अब्भपडल - वान ५७१ सारिच्छे - लेवा सारं - सार छ इत्तियमेत्तं - भेटलो ४ भात्र जं किरइ - ४ ४२।५ छ सोहणो - सुंदर वो धम्मो - धर्म छा. क्षणभङ्गुरे शरीरे मनुष्यभवे अभ्रपटलसदृशे । सारम् एतावन्मानं यक्रियते शोभनो धर्मः ॥ ३२ ॥ અર્થ ક્ષણવિનાશી શરીરમાં અને વાદળનાં પડલ સરખા મનુષ્યભવમાં જે સુંદર એવો ધર્મ કરાય છે, એટલો જ मात्र सा२७॥ ३२॥
जम्मदुक्खं जरादुक्खं, रोगा य मरणाणि य। अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो ॥ ३३ ॥
[उत्त.५९७] जम्मदुक्खं - ४न्भर्नुहुन जरादुक्खं - घनु हुन रोगा य - रोगो भने मरणाणि - भयो अहो - महो
दुक्खो - दु:५३५ छ हु - ४
संसारो - संसार जत्थ - न्य
कीसंति - पी31 अनुभवे छ
Page #34
--------------------------------------------------------------------------
________________
૨પ
વૈરાગ્યશતકમ્ ગા.૩૪
ગંતુળો - જીવો छा.: जन्मदुःखं जरादुःखं रोगाश्च मरणानि च । अहो ! दुःखस्तु संसारो यत्र क्लिश्यन्ते जन्तवः ॥३३॥ અર્થ: જન્મનું દુઃખ, ઘડપણનું દુઃખ, રોગો, મરણો અહો સંસાર જદુઃખરૂપ છે. જ્યાં જીવો પીડા અનુભવે છે. ૩૩
जाव न इंदियहाणी, जाव न जररक्खसी परिप्फुरइ। जाव न रोगविआरा, जाव न मच्चू समुल्लिअइ ॥ ३४ ॥
[.વ.૨૮] નાવે - જ્યાં સુધી
ડુંઢિયાળી- ઈદ્રિયોની વાવ - જ્યાં સુધી
હાનિ થઈ નથી ન નરરરવસી - ધડપણરૂપી રાક્ષસી નથી પરિષ્કર - પ્રગટ થઈ નાવ - જ્યાં સુધી ન રોગવિસારી - રોગોનો વિકારો ઉત્પન્ન થયા નથી નાવ - જ્યાં સુધી - નથી મજૂ- મૃત્યુ
સમુgિ - નજીક આવ્યું छा.: यावन्न इन्द्रियहानिर्यावन्न जराराक्षसी परिस्फुरति । यावन्न रोगविकारा यावन्न मृत्युः समाश्लिष्यति ॥३४॥ અર્થ: જ્યાં સુધી ઇન્દ્રિયોની હાનિ થઈ નથી, જ્યાં સુધી ઘડપણ રૂપી રાક્ષસી પ્રગટ થઈ નથી, જ્યાં સુધી રોગોનાં વિકારો ઉત્પન્ન થયા નથી, જ્યાં સુધી મૃત્યુ નજીક આવ્યું નથી ત્યાં સુધી ધર્મ કરી લેવો જોઈએ) | ૩૪ /
Page #35
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૩૫/૩૬
जह गेहम्मि पलित्ते, कूवं खणिउंन सक्कए कोइ। तह संपत्ते मरणे, धम्मो कह कीरए जीव ! ॥ ३५ ॥
[आ.बो.१९] जह - ४
गेहम्मि - घर पलित्ते - मणते छते कूवं - वो खणिउं - मोहवा माटे न सक्कए - समर्थ थतुं नथी कोइ - ओs
तह - तेम संपत्ते - माव्ये छते मरणे - भर। धम्मो - धर्म
कह - शीशते कीरए - 3री शाशे जीव ! - . ! छा.:यथा गेहे प्रदीप्ते कूपं खनितुं न शक्नोति कोऽपि । तथा संप्राप्ते मरणे धर्मः कथं करिष्यते जीव ! ॥ ३५ ॥ અર્થ: જેમ ઘર બળતે છતે કુવો ખોદવા માટે કોઈ સમર્થ થતો નથી તેમ મરણ આવ્યું છતે હે જીવ! ધર્મ શી રીતે उरी शशे...? ॥ ३५॥
रूवमसासमेयं, विज्जुलयाचंचलं जए जीअं । संझाणुरागसरिसं, खणरमणीअंच तारुण्णं ॥ ३६ ॥
[आ.बो.४] रूवं - ३५
असासयं - अश्वत छ एयं - २॥
विजुलया - वीणीनी सतावू चंचलं - यंग छ जए - ४ातमi
Page #36
--------------------------------------------------------------------------
________________
૨૭
जीयं भवित
अणुराग - सालाश
खण - क्षणमात्र च - अने
तारुण्णं - यौवन
छ.: रूपमशाश्वतमिदं विद्युल्लताचञ्चलं जगति जीवितम् । संध्यानुरागसदृशं क्षणरमणीयं च तारुण्यम् ॥ ३६ ॥ અર્થઃ આ રૂપ અશાશ્વત છે. જગતમાં જીવિત એ વીજળીની લતા જેવું ચંચળ છે અને યૌવન સંધ્યાનાં રંગની જેમ क्षएामात्र रमणीय छे. ॥ ३६ ॥
-
વૈરાગ્યશતકમ્ ગા.૩૭
संझ - संध्यानी
सरिसं - भ रमणीअं - रमणीय छे
गयकन्नचंचलाओ, लच्छीओ तिअसचावसारिच्छं । विसयसुहं जीवाणं, बुज्झसु रे जीव ! मा मुज्झ ॥ ३७ ॥ [आ.बो. ५]
गयकन्न - हाथीना छान ठेवी चंचलाओ - यंयण छे
लच्छीओ - लक्ष्मी
तिअसचाव - ईन्द्रधनुष
सारिच्छं -
જેવા છે
विसयसुहं विषयसुजो बुज्झसु - जोध पाम
जीवाणं - वोना
-
रे जीव - हे भव ! मा मुज्झ - भोर न पाम छा.: गजकर्णचञ्चला लक्ष्म्यस्त्रिदशचापसदृशम् । विषयसुखं जीवानां बुध्यस्य रे जीव ! मा मुह्यस्व ॥ ३७ ॥ અર્થઃ લક્ષ્મી હાથીનાં કાન જેવી ચંચળ છે, જીવોનાં विषयसुखो इन्द्रधनुष ठेवा छे, (तेथी) हे भव ! जोध
Page #37
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૩૮૩૯
पाभ, मोहन पाम ॥ 3७॥
जह संझाए सउणाण, संगमो जह पहे अ पहिआणं । सयणाणं संजोगो, तहेव खणभंगुरो जीव ! ॥ ३८ ॥
[आ.बो.८] जह - भ
संझाए - संध्यासमये सउणाण - पक्षीमोनो संगमो - संगम पहे अ - भाभि पहिआणं - भुसाइरोनो सयणाणं - स्वनोनो संजोगो - संगम तहेव - ते ४ रीते खणभंगुरो - क्षणभंगुर जीव - है ! छा.:यथा संध्यायां शकुनानां सङ्गमो यथा पथि च पथिकानाम्। स्वजनानां संयोगस्तथैव क्षणभङ्गुरो जीव ! ॥३८॥ અર્થ: જેમ સંધ્યા સમયે પક્ષીઓનો સંગમ, માર્ગમાં મુસાફરોનો સંગમ ક્ષણભંગુર છે. તે જ રીતે હે જીવ! स्वनोनो संयोग क्षमपुरछे ।। 3८ ।।
निसाविरामे परिभावयामि, गेहे पलित्ते किमहं सुयामि । डझंतमप्पाणमुविक्खयामि,जं धम्मरहिओ दिअहा गमामि ॥३९॥
[भा. कु. (२)-१] निसा - रात्रिन
विरामे- सते. परिभावयामि - ९ वियाई गेहे - ५२
Page #38
--------------------------------------------------------------------------
________________
૨૯
વૈરાગ્યશતકમ્ ગા.૪૦
पलित्ते - मते छते किम् - म अहं - एं
सुयामि - सूकुंछु डज्झतं - पणता मेवा अप्पाणं - सामानी उविक्खयामि-ई उपेक्षा छु जं - ७॥२९ धम्मरहिओ - धभरहित दिअहा - हिवसोने गमामि - ५सार छु छा.: निशाविरामे परिभावयामि गृहे प्रदीप्ते किमहं स्वपिमि । दह्यन्तमात्मानमुपेक्षयामि यद्धर्मरहितो दिवसान् गमयामि ॥३९॥ અર્થ: રાત્રિના અંતે હું વિચારું છું કે ઘર બળતે છતે હું કેમ સુવું છું અને બળતા એવા આત્માની ઉપેક્ષા કરું છું કારણકે હું ધર્મરહિત દિવસો પસાર કરું છું . ૩૯ //
जा जा वच्चइ रयणी, न सा पडिनियत्तइ । अहम्मं कुणमाणस्स, अहला जंति राइओ ॥ ४०॥
[उत्त ४४६] जा जा - ४४ वच्चइ - य छ रयणी - त्रि
न - नथी सा - ते
पडिनियत्तइ - ३२२ मावती अहम्मं - अधर्मने कुणमाणस्स - ४२त वनी अहला - निष्ण जंति - य छ राइओ - त्रिमो
Page #39
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૪૧
छा.: या या व्रजति रजनी न सा प्रतिनिवर्तते । अधर्मं कुर्वाणस्य अफला यान्ति रात्रयः ॥ ४० ॥ અર્થઃ જે જે રાત્રિ જાય છે તે ફરી આવતી નથી. અધર્મને डरता भवनी रात्रिभो निष्ण भय छे ॥ ४० ॥
जस्सऽत्थि मच्चुणा सक्खं, जस्स वsत्थि पलायणं । जो जाणे न मरिस्सामि, सो हु कंखे सुए सिया ॥ ४१ ॥
जस्सऽत्थि - ने छे
सक्खं - मित्रता
वऽत्थि - अथवा छे
जो - ४
જે
[उत्त ४४९]
मच्चुणा - मृत्यु साथै भे
जस्स
पलायणं - भागी ४वा समर्थ जाणे - भगे छे (3)
-
30
न मरिस्सामि - हुं भरीश नहीं सोते
कंखे - रछा राजे
सिया थशे (वी)
हु - ४
सुए - झाले (धर्म)
छा. : यस्यास्ति मृत्युना सख्यं यस्य वास्ति पलायनम् । यो जानीते न मरिष्यामि स तु काङक्षेत् श्वः स्याद् ॥ ४१ ॥ अर्थः भेने मृत्यु साथै मित्रता छे, ४ ( मृत्यु समये) भागी જવા સમર્થ છે અથવા જે જાણે છે(કે) હું મરીશ નહીં. તે ४ 'असे धर्म थशे' (जेवी) ४२छा राजे ॥ ४१ ॥
જેને
Page #40
--------------------------------------------------------------------------
________________
૩૧
વૈરાગ્યશતકમ્ ગા.૪૨ ૪૩
दंडकलिअंकरित्ता, वच्चंति हु राइओ य दिवसा य ।
आउसं संविल्लंता, गया वि न पुणो नियत्तंति ॥ ४२ ॥ दंडकलिअं - ६ ४ मायरकरित्ता- ४२ता वचंति - हाय छे
हु - निश्चे राइओ य - रात्रि मने दिवसा य - हिवसो आउसं - मायुष्यने संविलंता - टू ४२ गयावि - गयेस पते न - नथी पुणो - इरी
नियत्तंति - पा७ मावत छा. : दण्डकलितं कुर्वन्तो व्रजन्ति तु रात्रयश्च दिवसाश्च । आयः संवेष्टयन्त गताश्च न पनर्निवर्तन्ते ॥४२॥ અર્થ: દંડ જેવું આચરણ કરતાં, આયુષ્યને ટુંકું કરતા રાત્રિ અને દિવસો જાય છે. ગયેલા પણ તે ફરી પાછા આવતાં નથી (દંડ જેમ સુતરને ચાકડા ઉપર વીંટાળે છે તેમ રાત્રિ भने हिसो भ॥५५॥ आयुष्यने टूई ४३ छ)॥ ४२ ॥
जहेह सीहो व मियं गहाय, मच्चू नरं णेइ हु अंतकाले । न तस्स माया व पिया व भाया, कालम्मि तम्मं सहरा भवंति॥४३॥
[उत्त ४०९] जहेह - ४भ माही (लोभi) सीहो- सिंह व - पाहपूर्ति भाटे छे मियं - भृासाने (तेम) गहाय - ग्रह। रीने
मचू - मृत्यु
Page #41
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૪૪
नरं - भुवने
हु - ४
न - नथी
माया व
भाया ભાઈ
तम्मं - तें
भवंति - थतां छा.: यथेह सिंहो वा मृगं गृहीत्वा मृत्युर्नरं नयति तु अन्तकाले । न तस्य माता वा पिता वा भ्राता काले तस्मिन् अंशधरा भवन्ति ॥ ४३ ॥ અર્થઃ જેમ અહીં (લોકમાં) સિંહ મૃગલાને લઈ જાય છે તેમ અંતકાળે મૃત્યુ જીડાને લઈ જાય છે તે કાળે તેને માતાपिता } लाई लाग पडावनारा थतां नथी ॥ ४३ ॥ जीअं जलबिंदुसमं, संपत्तीओ तरंगलोलाओ । सुमिणयसमं च पिम्मं, जं जाणसु तं करिज्जासु ॥ ४४ ॥ जीअं - भवित जलबिंदु - पाएगीनां जिंहु संपत्तीओ संपत्तियो लोलाओ - यपण छे समं ठेवा
માતા કે
समं - ठेवु छे तरंग - तरंगो ठेवी
सुमिणयस्वप्न च - अने
णेड़ सर्व भय छे
अंतकाले - अंतडाणे
तस्स - तेने
पिया व - पिता }
कालम्मि - झा
सहरा ભાગ પડાવનારા
-
-
-
पिम्मं - प्रेम
तं करिजासु - ते प्रभाएगे ४२
जं जाणसु - समभय छा.: जीवितं जलबिन्दुसमं संपदस्तरङ्गलोलाः । स्वप्नसमं च प्रेम यज्जानीषे तत्कुरुष्व ॥ ४४ ॥
૩૨
Page #42
--------------------------------------------------------------------------
________________
૩૩
વૈરાગ્યશતકમ્ ગા.૪૫
અર્થ: જીવિત પાણીનાં બિંદુ જેવું છે, સંપત્તિઓ તરંગો જેવી ચપળ છે, સ્નેહ સ્વપ્ર જેવો છે. જે સમજાય તે પ્રમાણે કર. (એટલે કે જેમ ઠીક લાગે તેમ કર) II ૪૪
संझरागजलबुब्बुओवमे, जीविए अ जलबिंदुचंचले। जुव्वणे य नइवेगसंनिभे, पावजीव! किमियं न बुज्झसे ॥४५॥
[34. ર૦૮] સંક્ષરી| - સંધ્યાનો રંગ નબુવ્યું - પાણીનાં પરપોટાની શોવ - ઉપમાવાળું નgિ - જીવિત ૩ - અને
નબિંદુ - પાણીનાં બિંદુ જેવું રંવને - ચંચલ છે. નુત્ર - યૌવન ય - અને
નડ્ડા - નદીના વેગ સંનિમે - જેવું છે. પાવની - હે પાપી જીવ ! રિમિયં - કેમ
ને પુછ્યું - જાણતો નથી ? छा.: संध्यारागजलबुद्बुदोपमे जीविते च जलबिन्दुचञ्चले। यौवने च नदीवेगसन्निभे पापजीव ! किमिदं न बुध्यसे ॥४५॥ અર્થ: જીવિત સંધ્યાનો રંગ અને પાણીના પરપોટાની ઉપમાવાળું તથા પાણીના બિંદુ જેવું ચંચળ છે, યૌવન નદીનાં વેગ જેવું છે, તે પાપીજીવ! એ તું કેમ જાણતો નથી... ? | ૪પા.
Page #43
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૪૬/૪૭
३४ अन्नत्थ सुआ अन्नत्थ, गेहिणी परिअणोवि अन्नत्थ । भूअबलिव्व कुटुंबं, पक्खित्तं हयकयंतेण ॥४६ ॥ अन्नत्थ - अन्य एगे सुआ - पुत्री अन्नत्थ - अन्य ४ गेहिणी - पत्नी परिअणोवि - परिवार ५ अन्नत्थ - अन्य ४एगे भूअ - (भूतन
बलिव्व - पसिनी ठेभ कुटुंबं - (uj) टुं५ पक्खित्तं - आयु छ हयकयंतेण - निहनीय सेवा यम वडे छा.: अन्यत्र सुता अन्यत्र गेहिनी परिजनोऽपि अन्यत्र । भूतबलिरिव कुटुम्बं प्रक्षिप्तं हतकृतान्तेन ॥ ४६॥ અર્થ પુત્રો અન્ય ઠેકાણે, પત્ની અન્ય ઠેકાણે, પરિવાર પણ અન્ય ઠેકાણે ભૂતનાં બલિની જેમ નિંદનીય એવા યમવડે माj मुटुं५ (ही ही ४२यामे) ईयुं छ॥ ४६॥
जीवेण भवे भवे, मिलया देहाइँ जाइँ संसारे । ताणं न सागरेहिं, कीरइ संखा अणंतेहिं ॥४७॥
[दे.श. ५] जीवेण - वे
भवे भवे - हरे (भवमा मिलयाइँ - त्ययां छ देहाइँ - शरीर जाइँ- 20
संसारे - संसारमा ताणं - तेनी
न - नथी सागरेहिं - सागरी व कीरइ - ४२री २४ाय तेम .
Page #44
--------------------------------------------------------------------------
________________
૩૫
संखा - संख्या
अणतेहिं - अनंत
छा.: जीवेन भवे भवे मुक्तानि देहानि यानि संसारे । तेषां न सागरैः क्रियते संख्या अनन्तैः ॥ ४७ ॥
અર્થઃ સંસારમાં જીવે દરેક ભવમાં જેટલાં શરીર ત્યજ્યાં છે. તેની સંખ્યા અનંત સાગરવડે (પણ) કરી શકાય તેમ 721118011
વૈરાગ્યશતકમ્ ગા.૪૮
नयणोदयंपि तासिं, सागरसलिलाओ बहुयरं होई । गलियं रुअमाणीणं, माऊणं अन्नमन्नाणं ॥ ४८ ॥
नयण - खोमांथी
तासिं - ते
उदयंपि पाएगी पए।
सागर - समुद्रना
सलिलाओ - पाएगीथी (पए।) बहुयरं - अत्यंत घशुं
होइ - छे
गलियं - usतु
रुअमाणिणं - २डती खेवी
माऊणं - भाताखोनां
-
[म.प. ४०० ]
जीभ जीभ (लवोनी)
अन्नमन्नाणं छा. : नयनोदकमपि तासां सागरसलिलात् बहुतरं भवति । गलितं रुदन्तीनां मातॄणाम् अन्यान्यासाम् ॥ ४८ ॥ અર્થઃ બીજા (ભવોની) રડતી એવી માતાઓનાં આંખોમાંથી पडतुं पाणी समुद्रना पाएशीथी (पा) अत्यंत घसुंछे ॥ ४८ ॥
Page #45
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૪૯/૫૦
जं नरए नरेइया, दुहाइ पावंति घोरणंताई । तत्तो अनंतगुणियं, निगोअमज्झे दुहं होइ ॥ ४९ ॥
जं - भे
नरए - नर भां
नेरइया - नारो
पावंति - पाभे
अणंताइ - अनंत
अनंतगुणियं - अनंतग
मज्झे - ६२
दुहाई - हु: जोने
घोर - भयंकर
तत्तो तेनाथी निगोअ - निगोहनी
दुहं - हु:ज
-
होइ - होय छे
छा. : यन्नरके नारका दुःखानि प्राप्नुवन्ति घोरानन्तानि । ततो अनन्तगुणितं निगोदमध्ये दुःखं भवति ॥ ४९ ॥ અર્થઃ નરકમાં નારકો ભયંકર એવા જે અનંત દુઃખોને પામે छे तेनाथी अनंतग हुः निगोहमां होय छे ॥ ४८ ॥
तम्मि वि निगोअमज्झे, वसिओ रे जीव ! विविहकम्मवसा ।
विसहंतो तिक्खदुहं, अनंतपुग्गलपरावत्ते ॥ ५० ॥
तम्मि वि - तेवा प
निगोअ - निगोहनी
मज्झे - मध्यमां
वसिओ - तुं वस्यो छे
-
रे जीव - हे व
विविहकम्मसा - ६ए॥ प्रहारना हर्मोनी परवशताने रागे
विसहंतो सहतो
तिक्खदुहं - तीएरा हु: जोने
૩૬
Page #46
--------------------------------------------------------------------------
________________
उ७
વૈરાગ્યશતકમ્ ગા.૨૧
अणंत - अनंत पुग्गलपरावत्ते - पुरा परावर्त सुधी छा.: तस्मिन्नपिनिगोदमध्ये उषितो रे जीव ! विविधकर्मवशात् । विषहमाणस्तीक्ष्णदुःखम् अनन्तपुद्गलपरावर्तान् ॥५०॥ અર્થ હે જીવ! તેવી પણ નિગોદની મધ્યમાં ઘણા પ્રકારના કર્મોની પરવશતાને કારણે અનંત પુગલ પરાવર્ત સુધી तीक्षा :सोने सतोतुं वस्योछ। ५०॥
निहरीअ कहवि तत्तो, पत्तो मणुअत्तणंपि रे जीव ! । तत्थवि जिणवरधम्मो, पत्तो चिंतामणिसरिच्छो ॥५१॥ निहरीअ - नीजीने कहवि - भेरीने तत्तो - त्यांथी
पत्तो - पाभ्यो मणुअत्तणंपि - मनुष्यपाj ५९ रे जीव - हे ! तत्थवि - तेम ५ जिणवर - ४िनेश्वरे भतातो धम्मो - धर्म
पत्तो - पाभ्यो चिंतामणि - Qितामएस सरिच्छो - सरो छा.: निःसृत्य कथमपि ततः प्राप्तो मनुष्यत्वमपि रे जीव!। तत्रापि जिनवर-धर्मः प्राप्तश्चिन्तामणिसदृशः ॥५१॥ અર્થ: ત્યાંથી કેમ કરીને નીકળીને હે જીવ! તું મનુષ્યપણું પામ્યો તેમાં પણ ચિંતામણિ સરખો જિનેશ્વરે बतावेतो धर्म पाभ्यो ।। ५१ ।।
Page #47
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.પર/પ૩
पत्तेवि तम्मि रे जीव ! कुणसि पमायं तुमं तयं चेव । जेणं भवंधकूवे पुणोवि पडिओ दुहं लहसि ॥५२॥ पत्तेवि - प्रा. थये छते. ५ए। तम्मि - ते रे जीव ! - 3 4 ! कुणसि - ४३ छे पमायं - प्रभाहने
तुमं - तुं तयं - ते
चेव - ४ जेणं - हेनi (प्रभाद) पडिओ - ५सो भवंधकूवे - (मव३५ अंधुदुवामा दुहं - हुमने पुणोवि - ६२
लहसि - पाभी। छा.: प्राप्तेऽपि तस्मिन् रे जीव ! करोषि प्रमादं त्वं तमेव । येन भवान्धकूपे पुनरपि पतितो दुःखं लभसे ॥५२॥ અર્થ: હે જીવ! તે (ધર્મ) પ્રાપ્ત થયે છતે પણ તું તે પ્રમાદને જ કરે છે. જે પ્રમાદ) વડે ફરી પણ ભવરૂપ અંધકુવામાં ५डेसो दुःपने पाभी। ॥ ५२ ॥
उवलद्धो जिणधम्मो, न य अणुचिण्णो पमायदोसेणं । हा जीव ! अप्पवेरिअ! सुबहुं परओ विसूरिहिसि ॥५३॥
[भ. भा. ४७७] उवलद्धो - पाभ्यो (परंतु) जिणधम्मो - निधर्म न - नही
य - अने अणुचिण्णो - मायरायो पमायदोसेणं - प्रमाइन होषथी हा जीव - हे ! अप्पवेरिअ - सामान। वैरी !
Page #48
--------------------------------------------------------------------------
________________
૩૯
सुबहु - घएगो विसूरिहिसि मे पाभीश
छा.: उपलब्धो जिनधर्मो न च अनुचीर्णः प्रमाददोषेण । हा ! जीव ! आत्मवैरिन् ! सुबहु पुरतो विसूरयसि ॥ ५३ ॥ અર્થઃ જિનધર્મ પામ્યો (પરંતુ) પ્રમાદના દોષથી આચરાયો નહી (તેથી) હે જીવ ! હે આત્માનાં વૈરી ! પરલોકમાં તું घएगो पेट पामीश ॥ ५३ ॥
पच्छा पाछणथी
मरणम्मि - भरा
सोअंति ते वराया, पच्छा समुवट्ठियम्मि मरणम्मि । पावपमायवसेणं, न संचियो जेहिं जिणधम्मो ॥ ५४ ॥ सोअंति - शोरे छे
-
વૈરાગ્યશતકમ્ ગા.૫૪
परओ - परलोमा
ते वराया ते जियारा
समुट्ठियम्मि - उपस्थित थये छते
-
पावपमाय
પાપરૂપ પ્રમાદના न संचियो संयय डरायो नथी
वसेणं - वशथी जेहिं - भेभना वडे
जिणधम्मो - निधर्मनो
छा.: शोचन्ति ते वराकाः पश्चात् समुपस्थिते मरणे । पापप्रमादवशेन न सञ्चितो यैर्जिनधर्मः ॥ ५४ ॥ અર્થઃ પાપરૂપ પ્રમાદનાં વશથી જેમનાવડે જિનધર્મનો સંચય કરાયો નથી તે બિચારા પાછળથી મરણ ઉપસ્થિત थये छते शोड रे छे ॥ ५४ ॥
-
-
Page #49
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૫૫/પ૬
धी धी धी संसारं, देवो मरिऊण जं तिरी होइ । मरिऊण रायराया, परिपच्चइ निरयजालाहिं॥५५॥
[दे.श.३८] धी धी धी - घिसार थामी संसारं - संसारने देवो - हेव
मरिऊण - भरीने जं - 1२९॥३ तिरी - तिर्थय होइ - थाय छ
मरिऊण - भरीने रायराया - वासुदे॒व कोरे परिपच्चइ- 451वाय छे निरय - न२
जालाहिं - अनिव छा.धिर धिर धिग्संसारं देवो मृत्वा यत् तिर्यग् भवति। मृत्वा राजराजा परिपच्यते नरकज्वालाभिः ॥५५॥ અર્થ: સંસારને ધિક્કાર થાઓ. કારણ કે જે સંસારમાં) દેવ મરીને તિર્યંચ થાય છે, વાસુદેવ વિગેરે મરીને નરકમાં અગ્નિવડે પકાવાય છે. પ૫ .
जाइ अणाहो जीवो, दमस्स पुष्पं व कम्मवायहओ। धणधन्नाहरणाई, घरसयणकुडुंब मिल्लेवि ॥५६ ॥
[दे.श.२६] जाइ - 314 छ
अणाहो - अनाथ मेवो जीवो - 4
दुमस्स - वृक्षन पुष्पं - पुष्पनी
व - भ कम्मवाय - ३पी पवनथी हओ - ३॥येतो
Page #50
--------------------------------------------------------------------------
________________
४१
.
વૈરાગ્યશતકમ્ ગા:૫૭
धन - धन
धन्न- धान्य आहरणाई - माभूषा घर - घर सयण - स्व४न कुडुंब - मुटुंबने मिल्लेवि - महीने छा.: याति अनाथो जीवो द्रुमस्य पुष्पमिव कर्मवातहतः । धन-धान्याभरणानि गृह-स्वजन-कुटुम्बं मुक्त्वा ॥५६॥ અર્થ: કર્મરૂપી પવનથી હણાયેલો જીવ વૃક્ષનાં પુષ્પની જેમ અનાથ એવો તે ધન, ધાન્ય, આભૂષણો, ઘર, સ્વજન भने मुटुंबाने (५९) भूटीन (मेसो ४) यछ. ॥ ५६॥
वसियं गिरीसु वसियं, दरीसु वसियं समुद्दमज्झम्मि। रुक्खग्गेसु य वसियं, संसारे संसरंतेणं ॥५७ ॥
___[म.प.३९८] वसियं - पस्यो छ गिरीसु - तुं पर्वतम वसियं - वस्यो छे दरीसु - शुभ समुद्दमज्झम्मि - समुद्रनी मध्यम रुक्खग्गेसु - वृक्षनी टोय ५२ य - भने संसारे - संसारमा संसरंतेण - ममतो छा. : उषितं गिरिषु उषितं दरीषु उषितं समुद्रमध्ये । वृक्षाग्रेषु च उषितं संसारे संसरता ॥५७ ॥ અર્થ (હે જીવ!) સંસારમાં ભમતો એવો તું પર્વતમાં વસ્યો છે, ગુફામાં વસ્યો છે, સમુદ્રની મધ્યમાં વસ્યો છે અને
Page #51
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૫૮/પ૯
વૃક્ષની ટોચ પર (પણ) વસ્યો છે // ૫૭ી.
देवो नेरइउत्ति य, कीडपयंगुत्ति माणुसो एसो। रूवस्सी य विरूवो, सुहभागी दुक्खभागी य ॥५८ ॥
[.૪૬] તેવો - દેવ થાય છે નેર - નારક થાય છે ત્તિ - ભેદ સૂચક છે - અને વીડ - કીડો
પર્યા" - પતંગિયું થાય છે માનુસ - મનુષ્ય પો - આ (જીવ) વસીય - રૂપવાન થાય છે વિવો - કદરૂપો (પણ) થાય છે સુહમાળી - સુખને ભજનારો થાય છે શુક્રવમા - દુઃખને ભજનારો થાય છે छा.: देवो नारक इति च कीटः पतङ्ग इति मानुष एषः। रूपवान् च विरूपः सुखभागी दुःखभागी च ॥५८ ॥ અર્થ આ (જીવ) દેવ થાય છે, નારક થાય છે, કીડો અને પતંગિયું થાય છે અને મનુષ્ય (પણ) થાય છે, રૂપવાન થાય છે, કદરૂપો (પણ) થાય છે, સુખને ભજનારો અને દુઃખને ભજનારો (પણ) થાય છે // ૫૮ //
Page #52
--------------------------------------------------------------------------
________________
४३ .
વૈરાગ્યશતકમ્ ગા.૫૯/૬૦ राउत्ति य दमगुत्ति य, एस सवागुत्ति एस वेयविऊ । सामी दासो पुज्जो, खलोत्ति अधणो धणवइत्ति ॥५९ ॥
[उव.४६] राउ - २० थाय छे य - अने दमगु - द्रम(५९) थाय छे एस - । (छ) सवागुत्ति - यं थाय छे एस - मे (४) वेयविऊ - प्राम(41)थाय छ सामी - स्वामी थाय छ दासो - हास(५९1) थाय छे पुजो - पूच्य थाय छे खलो - हुर्डन (५९) थाय छे अधनो - निधन थाय छ धणवइ - धनवान (५५)थाय छ छा.: राजा इति च द्रमकइति च एष श्वपाकइति एष वेदविद् । स्वामी दासः पूज्यः खल इति अधनो धनवान् इति ॥५९ ॥ अर्थः सा (१) २1% थाय छ, द्रम (५९) थाय छे. यंदा थाय छ, प्रामए (५९) थाय छे. स्वामी थाय छे, घास. (५५) थाय छ, पूय थाय छे. हुठन (५९) थाय छ. निधन थाय छ भने धनवान (५९) थाय छ । ५८ ॥
नवि इत्थ कोइ नियमो, सकम्मविणिविट्ठसरिसकयचिट्ठो। अनुन्नरूववेसो, नडुव्व परिअत्तए जीवो ॥६० ॥
[उव.४७] नवि - नथी
इत्थ - मह
Page #53
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૬૧
कोइ - ओ
नियमो - नियम सकम्म - पोताना भथी विणिविट्ठ - नी थय। सरिस - भु४५ कयचिट्ठो - रीछे येष्टाए मेवो अन्नुन्नरूव - ४४४४८ मारनीवेसो - वेषभूषावा नडुव्व - नटनी म परिअत्तए - परावर्तन पामेछ जीवो - 94 छा.: नापि इह कोऽपि नियमो स्वकर्मविनिविष्टसदृश कृतचेष्टः। अन्योन्यरूपवेषो नट इव परावर्तते जीवः ॥६०॥ અર્થ અહીં (આ સંસારમાં) કોઈ નિયમ નથી. પોતાનાં કર્મથી નક્કી થયા મુજબ કરી છે ચેષ્ટા જેને એવો જીવ જુદા જુદા પ્રકારની વેષભૂષાવાળા નટની જેમ પરાવર્તન पामेछ॥ १०॥
नरएसु वेअणाओ, अणोवमाओ असायबहुलाओ। रे जीव ! तए पत्ता, अणंतखुत्तो बहुबिहाओ ॥६१॥
[सं.प.९५ म.प.३८२,आरा(१)८४३] नरएसु - न२४i वेअणाओ - वेहना अणोवमाओ - 3५मा विनानी असाय - हुथी बहुलाओ - व्यास रे जीव - हे ! तए - ते
पत्ता - प्रा. रीछे अणंतखुत्तो - अनंतीवार बहुविहाओ - १९॥ प्रारनी
Page #54
--------------------------------------------------------------------------
________________
४५ .
વૈરાગ્યશતકમ્ ગા.૬૨
छा.: नरकेषु वेदना अनुपमा असातबहुलाः। रे जिव! त्वया प्राप्ता अनन्तकृत्वो बहुविधाः ॥६१ ॥ અર્થ: હે જીવ! તે અનંતીવાર નરકમાં દુઃખથી વ્યાપ્ત, ઉપમા વિનાની અનેક પ્રકારની વેદના પ્રાપ્ત કરી છે. ૬૧ //
देवत्ते मणुअत्ते, पराभिओगत्तणं उवगएणं। भीसणदुहं बहुविहं, अणंत्तखुत्तो समणुभूअं ॥६२॥
[सं.प.९६] देवत्ते - हेवएम मणुअत्ते - मनुष्याम पराभिओगत्तणं - जीवनी परतन्त्रताने उवगएणं - पामेला मेवा (तें) भीसण - मयं४२ दुहं - हुमने
बहुविहं - मने २i अणंतखुत्तो - अनंतीवार समणुभूअं - अनुमच्या छ छा.: देवत्वे मनुष्यत्वे पराभियोगत्वम् उपगतेन । भीषणदुःखं बहुविधम् अनन्तकृत्वः समनुभूतम् ॥६२॥ અર્થ (હે જીવ!) દેવપણામાં અને મનુષ્યપણામાં બીજાની પરતત્રતાને પામેલાં એવા (તે) અનેક પ્રકારનાં ભયંકર ६पने अनंतीवा२ अनुभव्या छे.॥ ६२ ॥
Page #55
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૬૩/૬૪
तिरियगई अणुपत्तो, भीममहावेअणा अणेगविहा । जम्मणमरणरहट्टे, अणंतखुत्तो परिब्भमिओ ॥६३ ॥
[सं.प.९७, आरा [१] ८५४] तिरियगई - तिर्थयातिने अणुपत्तो - पामेलो मेवो (तु) भीम - मयं5२ महावेअण्णा - भावनामाने सरतो अणेगविहा - अनेऽ प्रा२नी जम्मण - ४न्म मरण - भ२९३५ रहट्टे - रेटभ अणंतखुत्तो - अनंतीवर परिभमिओ - (भन्यो छ छा.: तिर्यग्गतिम् अनुप्राप्तो भीममहावेदना अनेकविधाः। जन्ममरणारघट्टे अनन्तकृत्वः परिभ्रान्तः ॥६३ ॥ અર્થઃ તિર્યંચગતિને પામેલો એવો (તું) અનેક પ્રકારની ભયંકર મહાવેદનાઓને (સહતો) જન્મ-મરણ રૂપ રેંટમાં अनंतीवार सभ्यो छे.॥ ६॥
जावंति केवि दुक्खा, सारीसा माणसा व संसारे । पत्तो अणंतखुत्तो, जीवो संसारकंतारे ॥६४ ॥
[सं.प.१०१] जावंति - 20 केवि - हो । दुक्खा - हुमो छ सारीरा - शारीरि माणसा - मानसिड व - अथवा संसारे - संसारमा पत्तो - पाभ्यो छ
Page #56
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૬૫
अणंतखुत्तो - अनंतीवार जीवो - 94 संसार - संसा२३५ कंतारे - समi छा.: यावन्ति केपि दुःखानि शारीराणि मानसानि वा संसारे। प्राप्तो अनन्तकृत्वो जीवः संसारकान्तारे ॥६४ ॥ અર્થ જેટલાં કોઈ પણ શારીરિક કે માનસિક દુઃખો છે તે દુઃખોને १ संसार ३५ गसमा अनंतीवार पाभ्यो छ. ।। ६४ ।।
जं -
न
तण्हा अणंतखुत्तो, संसारे तारिसी तुमं आसी। जं पसमेउं सव्वोदहीणमुदयं न तिरिज्जा ॥६५॥
[आरा.(१)-८७९, आरा. (२)-८७२] तण्हा - तरस
अणंतखुत्तो - अनंतीवार संसारे - संसारमा तारिसी - तेवी तुमं - तने
आसी - सागी एती
पसमेउं - शमा सब्बो - सर्वे
दहिणं - समुद्रन उदयं - ७॥ (५९) न तिरिजा - समर्थ न थाय छा.: तृष्णा अनन्तकृत्वः संसारे तादृशी तव आसीद् । यां प्रशमयितुं सर्वोदधीनाम् उदकं न तरेद् ॥६५॥ અર્થઃ (હે જીવ !) સંસારમાં અનંતીવાર તને તેવી તરસ લાગી હતી જેને શમાવવાં સર્વે સમુદ્રનું પાણી (પણ) સમર્થ ન થાય // ૬૫ /
Page #57
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૬૬/૬૭
____४८ आसी अणंतखुत्तो, संसारे ते छुहावि तारिसिया। जं पसमेउं सव्वो, पुग्गलकाओवि न तीरिज्जा ॥६६॥
[आरा.[१]-८८०, आरा. [२]-८७३] आसी - सासी रती अणंतखुत्तो - अनंतीवार संसारे - संसारमा ते - तने छुहावि - भूम पर तारिसिया - तेवी जं -हेने
पसमेउं - शभावai सव्वो - सर्वे
पुग्गलकाओवि - पुद्दालो ५९ न तिरिज्जा - समर्थ न थाय छा.: आसीत् अनन्तकृत्वः संसारे ते क्षुधापि तादृशी। यां प्रशमयितुं सर्वः पुद्गलकायोऽपि न तरेद् ॥६६॥ અર્થ: (હે જીવ !) સંસારમાં અનંતીવાર તને તેવી ભૂખ પણ લાગી હતી જેને શમાવવાં સર્વે પુદ્ગલો પણ સમર્થ नथाय॥६६॥
काऊ
काऊणमणेगाई, जम्मणमरणपरिअट्टणसयाई । दुक्खेण माणुसत्तं, जइ लहइ जहिच्छियं जीवो ॥६७॥
[आ.नि.८३९, न.मा. १२/५] काउणं - रीने
अणेगाइं - मने मत जम्मण - ४न्म
मरण - भ२।। परिअट्टण - परावर्तनो सयाइं - सें337 दुक्खेण - हु: रीने माणुसत्तं - मनुष्य५j
Page #58
--------------------------------------------------------------------------
________________
४८
વૈરાગ્યશતકમ્ ગા.૬૮
जइ - मारीते
लहइ - पामे छ जहिच्छियं - ६२७ भुमर्नु जीवो - छा.ः कृत्वा अनेकानि जन्ममरणपरावर्तनशतानि । दुःखेन मानुषत्वं यदि लभते यदृच्छया जीवः ॥६७ ॥ અર્થ: અનેક વખત જન્મ-મરણનાં સેંકડો પરાવર્તનો કરીને આ રીતે દુ:ખે કરીને જીવ ઇચ્છા મુજબનું મનુષ્યપણું પામે छ ।। ६७॥
तं तह दुल्लहलंभं, विज्जुलयाचंचलं च मणुअत्तं । धम्मम्मि जो विसीयइ, सो काउरिसो न सप्पुरिसो॥६८॥
[आ.नि.८४०, न.मा. १२/६] तं - ते
तह - तेरीते दुल्लहलंभं - हुम छ प्राप्ति ठेनी मे विजुलया - वीणीनी सतठेवू चंचलं - यण च - सने
मणुअत्तं - मनुष्य५९j (पाभीने) धम्मम्मि - धर्म
जो - ४ विसीयइ - ४ ४३ छ सो काउरिसो - ते २रा भास छ न सप्पुरिसो - सारो भास नथी छा.: तत्तथा दुर्लभलाभं विद्युल्लताचञ्चलं च मनुजत्वम् । धर्मे यो विषीदति स कापुरुषो न सत्पुरुषः ॥६८ ॥
Page #59
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૬૯
પ૦
અર્થ: તે રીતે દુર્લભ છે પ્રાપ્તિ જેની એવું, વીજળીની લતા જેવું ચંચળ મનુષ્યપણું પામીને) જે ધર્મમાં ખેદ કરે છે તે ખરાબ માણસ છે. સારો માણસ નથી. // ૬૮ /
माणुस्सजम्मे तडिलद्धयम्मि, जिणिंदधम्मो न कओ य जेणं। धाणुकरणं, हत्था मल्लेव्वाय अवस्स तेणं॥६९॥
[મા. ૬.(૨) રૂ] માગુસ્સાનને - મનુષ્યજન્મ પામે છતે તતદ્ધમિ - સમુદ્રના કિનારા જેવો નિધિશ્નો- જિનેશ્વરનો ધર્મ ૩ો- કર્યો નથી ચ - અને
ને – જેણે તુદે - તૂટતે છતે
ગુ - દોરી નઈ - જેમ
ધાલુણ ધનુર્ધારીને હત્યા - હાથ
મત્તેત્રાય - મસળવા પડશે અવર્સ – અવય
તેમાં - તેણે छा.: मनुष्यजन्मनि तटिलब्धे जिनेन्द्रधर्मो न कृतश्च येन । त्रुटिते गुणे यथा धानुष्केण हस्तौ मृदितव्यौ च अवश्यं तेन
અર્થ સમુદ્રના કિનારા જેવો મનુષ્યજન્મ પામે છતે જેણે જિનેશ્વરનો ધર્મ કર્યો નથી તેણે દોરી તુટતે છતે ધનુર્ધારીને જેમ હાથ મસળવા પડે છે તેમ હાથ મસળવા પડશે // ૬૯I
Page #60
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૭૦
रे जीव निसुणि चंचलसहाव, मिल्लेवि णु सयल वि बज्झभाव । नवभेयपरिग्गहविविहजाल, संसारि अस्थि सहुइंदियाल ॥ ७० ॥ निसुणि सांभ
रे जीव - हे भव !
૫૧
चंचलसहाव - थंयण स्वभाववाणा बज्झभाव - ह्य भावोने मिल्लेवि णु - भूडीने (४वुं पडशे भाटे ) परिग्गह परिग्रहनी
सयल वि - सघणाय
संसार - संसारमा
सहु - सघणुये
नवभेय - नव प्रहारनां विविहजाल - विविध भजने
अत्थि - छे
इंदियाल - द्रभन सर
छा.: रे जीव ! निशृणु चञ्चलस्वभावान् मुक्त्वापि तु
सकलानपि बाह्यभावान् ।
नवभेद परिग्रहविविधजालं संसारे अस्ति
-
सर्वमिन्द्रजालम् ॥ ७० ॥
અર્થઃ હે જીવ ! સાંભળ. ચંચળ સ્વભાવવાળા સઘળાય બાહ્ય ભાવોને અને નવ પ્રકારનાં પરિગ્રહની વિવિધ જાળને મુકીને (જવું પડશે માટે) સંસારમાં સઘળુંય ઇન્દ્રજાળ સરખું
छे. ।। ७० ।।
Page #61
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૭૧
पियपुत्तमित्तघरघरणीजाय, इहलोइय सव्व नियसुहसहाय । न वि अत्थि कोइ तुह सरणि मुक्ख, इक्ल्लु सहसि तिरिनिरयदुक्ख ॥ ७१ ॥ पियपुत्तमित्त पिता-पुत्र - मित्र
घरघरणीजाय - ६२, पत्नी वगेरेनो समूह
इहलोइय - आसोड संबंधी छे सव्वानिय - सर्वे पोताना सुहसहाय - सुषमां सहाय डरनारो छे
नविनथी
अत्थि - थतुं
तुह - तारा
मुक्ख - हे भूर्ज !
सहसि - सहन रीश
-
काइ - डोई
सरणि शर इकल्लु - खेडलो એકલો
-
तिरिनिरयदुक्ख - तिर्यय-नरम्नां हुः जो छा.: पितृ-पुत्र - मित्र-गृह- गृहिणी- जातइहलौकिकं सर्वं निजसुखसहायम् ।
પર
नापि अस्ति कोऽपि तव शरणं मुर्ख ! एकाकी सहसि तिर्यग्नरकदुःखानि ॥ ७१ ॥ अर्थः पिता-पुत्र-भित्र-घर - पत्नी विगेरे समूह जालोड આલોક સંબંધિ છે. અને (એ) સર્વે પોતાના સુખમાં સહાય કરનારા छे. हे भूर्ज ! तारा शालूत अर्ध नथी. तुं खेलो (४) तिर्यय-नरऽनां दुःखोने सहन ऽरीश. ॥ ७१ ॥
Page #62
--------------------------------------------------------------------------
________________
પ૩
વૈરાગ્યશતકમ્ ગા.૭૨/૭૩
कुसग्गे जह ओसबिंदुए, थोवं चिट्ठइ लंबमाणए । एवं मणुआण जीवियं, समयं गोयम मा पमायए ॥७२॥ कुसग्गे - मन। म मा ७५२ . जह - भ ओसबिंदुए - ॐगर्नु लिंदु थोवं - थोडी ४ वार चिट्ठइ - २३ छे
लंबमाणए - 125 एवं - मेरीत
मणुआण - मनुष्यनु जीवियं - वित (५९। छ) समयं - सभयनो (५९) गोयम - हे गौतम ! मा पमायए - प्रभाह न ४२ छा.: कुशाग्रे यथा ओसबिन्दुकः स्तोकं तिष्ठति लम्बमानकः । एवं मनुजानां जीवितं समयं गोयम ! मा प्रमादीः ॥७२॥ અર્થ: ડાભનાં અગ્રભાગ ઉપર લટકતું ઝાકળનું બિંદુ થોડી જ વાર રહે છે. એ રીતે મનુષ્યનું જીવિત (પણ ટૂંકું છે તેથી) હે ગૌતમ! સમયનો પણ પ્રમાદ ન કર ૭ર //.
संबुज्झह किंन बुज्झह, संबोही खलु पिच्च दल्लहा । नो हु उवणमंति राइओ, नो सुलहंपुणरवि जीवियं ॥७३॥ संबुज्झह - तमे बोध पामो किं - उभ न बुज्झह - जोध पामत नथी संबोही - बोधि खलु - ४
पिच - ५२सोम दुल्लहा - हुर्सम छ नो - नथी हु - निश्चे
उवणमंति - पाछी सावती राइओ - (गयेली) रात्रिभो नो सुलहं - सुसम नथी ४
Page #63
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૭૪
जीवियं
वित
पुणरवि - इरी पा छा.: सम्बुध्यध्वं किं न बुध्यस्वं सम्बोधिः खलु प्रेत्य दुर्लभा । नो तु उपनमन्ति रात्रयो नो सुलभं पुनरपि जीवितम् ॥७३॥ અર્થઃ (હે જીવો !) તમે બોધ પામો, કેમ બોધ પામતાં નથી? પરલોકમાં બોધિ દુર્લભ જ છે (જેમ ગયેલી) રાત્રિ पाछी आवती नथी (तेभ) इरी पए। (मनुष्यनुं) कवित सुलभ नथी ४. ॥ ७३ ॥
डहरा वट्ठा य पासह, गब्भत्था वि चयंति माणवा । सेणे जह वट्टयं हरे, एवमाउक्खयम्मि तुट्टइ ॥ ७४ ॥
[सुत्र . ९० ]
वट्ठा - वृद्धो
पासह - लुञो
डहरा - जाडो
य - ने
गन्भतथा वि - गर्भमा रहेला पाए।
चयंति - मृत्यु पामे छे
४ पक्षी
सेणे - वट्टयं - तेतर पक्षीने
एवं - ते
आउक्खयम्मि - आयुष्य क्षय थये छते
तुट्टइ - (भवित) नाश पामे छे
૫૪
माणवा - मनुष्यो
जह - भ
हरे-हरे छे
Page #64
--------------------------------------------------------------------------
________________
પપ.
વૈરાગ્યશતકમ્ ગા.૭પ
छा.: डिम्भका वृद्धाः पश्यत गर्भस्था अपि च्यवन्ति मानवाः। श्येनो यथा वर्तकं हरते एवमायुष्कमपि त्रुटति ॥ ७४ ॥ અર્થ: જુઓ બાળકો, વૃદ્ધો અને ગર્ભમાં રહેલા પણ મનુષ્યો મૃત્યુ પામે છે. જેમ બાજ પક્ષી તેતર પક્ષીને હરે છે તેમ આયુષ્ય ક્ષય થયે છતે (જીવિત) નાશ પામે છે તે ૭૪ ||
तिहुयणजणं मरंतं, दठूण नयंति जे न अप्पाणं । विरमंति न पावाओ, धी धी धिटुत्तणं ताणं ॥ ७ ॥
| [ GE૨૦૧] તિયા - ત્રણ ભુવનનાં નri - લોકોને મરત – મરતાં
ટૂળ - જોઈને (પણ) નયંતિ - જોડતાં
ને - જેઓ ન ૩પ્પા - નથી આત્માને (ધર્મમાં) વિરમંતિ ન - અટકતા નથી પાવાગો - પાપથી ધી ધી - ધિક્કાર થાઓ વિદ્રત્તાં - ધિદ્વાઈને તા - તેમની छा.: त्रिभुवनजनान् म्रियमाणान् दृष्ट्वा नयन्तिये न आत्मानम्। विरमन्ति न पापात् धिर धिग् धृष्टत्वं तेषाम् ॥७५ ॥ અર્થ: ત્રણ ભુવનનાં લોકોને મરતાં જોઈને (પણ) જેઓ આત્માને (ધર્મમાં) જોડતાં નથી અને પાપથી અટકતાં નથી તેમની ધિઠ્ઠાઈને ધિક્કાર થાઓ // ૭પ છે.
Page #65
--------------------------------------------------------------------------
________________
वैराग्यशतम् ॥.७६/७७
५६
मा मा जंपह बहुयं, जे बद्धा चिक्कणेहिं कम्मेहिं। सव्वेसि तेसि जायइ, हिओवएसो महादोसो ॥७६ ॥
__ . [ षष्ठि.१२५] मा मा जंपह - न हो बहुयं - Aj जे - हेमो
बद्धा - बंधायेताछ चिक्कणेहि - यी
कम्मेहिं - भथी सव्वेसिं - अधाने तेसिं - ते जायइ - थाय छ हिओवएसो - हितोपडेश महादोसो - माहोष ४२नारी छा.: मा मा जल्पत बहुकं ये बद्धाश्चिक्कणैः कर्मभिः । सर्वेषां तेषां जायते हितोपदेशो महादोषः ॥७६ ॥ અર્થ: જેઓ ચીકણાં કર્મથી બંધાયેલા છે (તેમને) ઘણું ન કહો કારણ કે તે બધાને હિતોપદેશ મહાદોષ કરનારો થાય छ। ७६॥
कुणसि ममत्तं धणसयण-विहवपमुहेसुऽणंतदुक्खेसु। सिढिलेसि आयरं पुण,अणंतसुक्खम्मि मुक्खम्मि ॥७७॥
[भ.भा.५१०] कुणसि - तुंरे छ ममत्तं -ममत्व धणसयण - धन-स्व४न विहवपमुहेसु - वैभव वगेरेम। अणंतदुक्खेसु - अनंत दु:५३५ सिढिलेसि - तु शिथिल छ आयरं - मारने
पुण - अने
Page #66
--------------------------------------------------------------------------
________________
५७
.
વૈરાગ્યશતકમ્ ગા.૭૮
अणंतसुक्खम्मि - अनंत सुप३५ मुक्खम्मि - मोक्षमा छा.: करोषि ममत्वं धन-स्वजन-वैभव-प्रमुखेषु अनन्तदुःखेषु। शिथिलयसि आदरं पुनः अनन्तसौख्ये मोक्षे ॥७७॥ અર્થ અનંતદુઃખરૂપ ધન-સ્વજન-વૈભવ વિગેરેમાં તું મમત્વ કરે છે અને અનંત સુખરૂપ મોક્ષમાં તું આદરને शिथिल छे।। ७७॥
संसारो दुहहेउ, दुक्खफलो दुसहदुक्खरूवो य। न चयंति तंपि जीवा, अइबद्धा नेहनिअलेहिं ॥७८ ॥
[म.भा.५११] संसारो - संसार
दुहहेउ - दु:मनुं २९। छ दुक्खफलो - दु:५३४४ छे दुसह - सहन न थश: तेवi दुक्खरूवो - दु:स्व३५ छे य - मने न चयंति - त्य४ता नथी तंपि - तेवi un (संसार)ने जीवा - वो
अइबद्धा - धाये। नेहनिअलेहिं - स्नेहनी सांथी छा.: संसारो दुःखहेतुर्दुःखफलो दुःसहदुःखरूपश्च । न त्यजन्ति तमपि जीवा अतिबद्धाः स्नेहनिगडैः ॥७८॥ અર્થ: સંસાર દુઃખનું કારણ છે. દુઃખફલક છે. અને સહન ન થઈ શકે તેવાં દુઃખસ્વરૂપ છે. તેવાં પણ તે (સંસાર)ને स्नेउनी सांथी पायेदा पो त्यता नथ ॥ ७८ ॥
Page #67
--------------------------------------------------------------------------
________________
वैराग्यशत २.७८/८०
૫૮ नियकम्मपवणचलिओ, जीवो संसारकाणणे घोरे । का का विडंबणाओ, न पावए दुसहदुक्खाओ ॥७९॥ नियकम्म - पोताना भ ३५ पवण - पवनथी चलिओ - प्रेशयेतो जीवो - 04 संसार - संसा२३५ काणणे - गरम घोरे - (भयं४२
का का - ४४४ विडंबणाओ - विनामो न पावए - नथी पामतो ? दुसह - सहन ४२वाने सशस्य मेवां दुक्खाओ - दु:५३५ छा.: निजकर्म-पवनचलितो जीवो संसार-कानने घोरे । काः का विडम्बना न प्राप्नुयात् दुःसहदुःखाः ॥७९॥ અર્થ પોતાનાં કર્મરૂપ પવનથી પ્રેરાયેલો જીવ ભયંકર સંસારરૂપ જંગલમાં સહન કરવાને અશક્ય એવા દુઃખરૂપ
विजनामी नथी पाभतो...? ।। ७८ ॥
सिसिरम्मि सीयलानिललहरिसहस्सेहि भिन्नघणदेहो । तिरियत्तणम्मि रणे, अणंतसो निहणमणुपत्तो ॥८०॥ सिसरम्मि- शिशिर तुम सीयल - शीतल अनिल - पवननी लहरि - सरोथी सहस्सेहि - रो भिन्न - महायो छ घणदेहो - पुष्ट है। तिरियत्तणम्मि - तिर्थयन। मवमi
Page #68
--------------------------------------------------------------------------
________________
५८
વૈરાગ્યશતકમ્ ગા. ૮૧
रण्णे - ठंगलमा अणंतसो - अनंतीवार का का - ४४४ निहणं - मृत्युने
अणुपत्तो - पाभ्यो छ छा.: शिशिरे शीतलानिललहरिसहस्त्रैभिन्नघनदेहः । तिर्यक्त्वे अरण्ये अनन्तशो निधनमनुप्राप्तः ॥८०॥ અર્થઃ તિર્યંચનાં ભવમાં જંગલમાં શિશિર ઋતુમાં શીતલ પવનની હજારો લહેરો વડે (તારા) પુષ્ટ દેહ ભેદાયાં છે भने अनंतीवार मृत्युने पाभ्यो छ। ८०॥
गिम्हायवसंतत्तोऽरण्णे छुहिओ पिवासिओ बहुसो। संपत्तो तिरियभवे, मरणदुहं बहु विसूरंतो ॥८१॥ गिम्हायव - ग्रीष्म ऋतुन तपथी संतत्तो - तपेतो ऽरण्णे- समi छुहिओ - (भूध्यो थयेतो पिवासिओ - तरस्यो थयेतो बहुसो - मनेवार संपत्तो - पाभ्यो छे तिरियभवे - तिर्थयन। मम मरण - भरपर्नु दुहं - दु:५
बहु - घो विसूरंतो - जेपामतो छा.: ग्रीष्मातपसंतप्तो अरण्ये क्षुधितः पिपासितो बहुशः। सम्प्राप्तस्तिर्यग्भवे मरणदुःखं बहु(खिद्यमानः)॥८१॥ અર્થઃ તિર્યંચનાં ભવમાં જંગલમાં ગ્રીષ્મ ઋતુનાં તાપથી તપેલો અનેકવાર ભૂખ્યો થયેલો, તરસ્યો થયેલો ઘણા
Page #69
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૮૨ ૮૩
_____६० ખેદને પામતો મરણનું દુઃખ પામ્યો છે I ૮૧ / वासासुऽरण्णमज्झे, गिरिनिज्झरणोदगेहि वज्झंतो। सीयानिलडज्झविओ, मओसि तिरियत्तणे बहसो॥८२॥ वासासु - वाsतुम ऽरण्णमज्झे - ठंगसनी मध्यम गिरिनिज्झरण - पर्वतनॐ२९॥न उदगेहि - पोथी वझंतो - duतो सीयानिल - शीतल पवनथी डज्झविओ - हासो मओसि - तुं मृत्यु पाभ्यो छ तिरियत्तणे - तिर्थय५॥i बहुसो - घीवार छा.: वर्षासु अरण्यमध्ये गिरिनिर्झरणोदकैः ऊह्यमानः । शीतानिलदग्धो मृतोऽसि तिर्यक्त्वे बहुशः ॥८२ ॥ અર્થઃ તિર્યચપણામાં જંગલની મધ્યમાં વર્ષાઋતુમાં પર્વતનાં ઝરણાના પાણીથી તણાતો, શીતળ પવનથી
दोघीवार तुं मत्यु पाभ्योछ॥ ८२ ।।
एवं तिरियभवेसु , किसंतो दुक्खसयसहस्सेहिं। वसिओ अणंतखुत्तो, जीवो भीसणभवारण्णे ॥८३ ॥ एवं - मारीते
तिरियभवेसु - तिर्ययन मवमा किसंतो - पीतो दुःक्ख - दु:मोथी सयसहस्सेहिं - सामो वसिओ - वस्योछ अणंतखुत्तो - अनंतीवार जीवो - भीसण - (भयंz२
भव - भवइपी
Page #70
--------------------------------------------------------------------------
________________
૬૧
अरण्णे - भंगलमां
छा.: एवं तिर्यग्भवेषु क्लिश्यन् दुःखशतसहस्त्रैः । उषितो अनन्तकृत्वो जीवो भीषण - भवारण्ये ॥ ८३ ॥ અર્થઃ આ રીતે તિર્યંચના ભવમાં લાખો દુ:ખોથી પીડાતો ભયંકર ભવરૂપી જંગલમાં જીવ અનંતીવાર વસ્યો છે.
વૈરાગ્યશતકમ્ ગા.૮૩/૮૪
दुट्ठट्ठकम्मपलयानिलपेरिओ भीसणम्मि भवरणे । हिंडतो नरएसु वि, अनंतसो जीव ! पत्तोसि ॥ ८४ ॥ दुट्ठट्ठ - दुष्ट એવા આઠ
कम्मपलेओ - र्भ ३पी असयडाणनां
निलपेरिओ - पवनथी प्रेरायेलो भीसणम्मि - लयंडर
भवरण्णे - लवइपी भंगमां
वि - नर मां पए।
नरसु
जीव - हे भव !
हिंडतो - भटडतो अणंतसो - अनंतीवार
पत्तोसि - तुं गयो छे
छा.: दुष्टाष्टकर्मप्रलयानिलप्रेरितो भीषणे भवारण्ये | हिण्डमानो नरकेषु अपि अनन्तशो जीव ! प्राप्तोऽसि ॥ ८४ ॥ અર્થઃ દુષ્ટ એવાં આઠ કર્મ રૂપી પ્રલયકાળનાં પવનથી પ્રેરાયેલો ભયંકર ભવરૂપી જંગલમાં ભટકતો હે જીવ ! अनंतीवार तुं नरङमां पा गयो छे ॥ ८४ ॥
Page #71
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૮૫/૮૬
सत्तसु नरयमहीसु, वज्जानलदाहसीयवियणासु। वसियो अणंतखुत्तो, विलवंतो करुणसद्देहिं ॥८५ ॥ सत्तसु - साते.
नरयमहीसु - न२४नी पृथ्वीमा वजानल - वन। भनिन। समान दाह - हासीय - अतिशय ४ीनी वियणासु - वेहन। हेमा छ (तेवी) वसियो - तुं वस्यो छे अणंतखुत्तो - अनंतीवार विलवंतो - वि५.४२तो करुण - २९॥ सद्देहिं - शो छा.: सप्तसु नरकमहीषु वज्रानल-दाह-शीत-वेदनासु । उषितो अनन्तकृत्वो विलपन् करुणशब्दैः ॥ ८५ ॥ અર્થઃ વજના અગ્નિસમાન દાહ (અમે) અતિશય ઠંડીની વેદના જેમાં છે (તેવી) સાતે નરકની પૃથ્વીમાં કરુણ શબ્દો 43 विमा५ ४२तो तुं अनंतीवर वस्यो छ. ॥ ८५॥
पियमायसयणरहिओ, दुरंतवाहीहि पीडिओ बहुसो। मणुअभवे निस्सारे, विलाविओ किंन तंसरसि?॥८६॥ पियमाय - पिता-भात सयणरहिओ - स्वधन रहित दुरंतवाहीहि - हुरंत व्याधिथी पीडिओ - पोतो बहुसो - घीवार मणुअभवे - मनुष्यममा निस्सारे - सार करनी विलाविओ - विसा५ ४२तो तो किं - उम
Page #72
--------------------------------------------------------------------------
________________
वैराग्यशतभ 1. ८७
न - नथी
तं - ते (विसा५) ने सरसि - या ४२तो छा.: मातृपितृस्वजनरहितोदुरन्तव्याधिभिः पीडितो बहुशः। मनुष्यभवे निःसारे विलापितः किं न तं स्मरसि ॥८६॥ અર્થ: સાર વગરનાં મનુષ્યભવમાં માતા-પિતા-સ્વજન રહિત દુરંત વ્યાધિથી પીડાતો ઘણીવાર તું વિલાપ કરતો तो. ते (विदा५)ने भया६ ४२तो नथी...? ॥ ८६ ।।
पवणुव्व गयणमग्गे, अलक्खिओ भमइ भववणे जीवो। ठाणट्ठाणम्मि समुज्झिऊण धणसयणसंघाए ॥८७॥ पवणुव्व - पवननी हेम गयणमग्गे - शमार्गे अलक्खिओ - नहीं मोगमायेतो भमइ - म छ भववणे - (भव-वनमा जीवो - q ठाणट्ठाणम्मि - ६२ स्थाने समुज्झिऊण - त्यछने धण- धन
सयण - स्व४नन संघाए - सपने छा.: पवन इव गगनमार्गे अलक्षितो भ्रमति भववने जीवः । स्थाने स्थाने समुज्झ्य धन-स्वजन-संघातान् ॥ ८७ ॥ અર્થ: દરેક સ્થાને ધન-સ્વજનનાં સમૂહને ત્યજીને નહીં ઓળખાયેલો પવન જેમ આકાશમાર્ગે (તેમ તે) જીવ भवनमा मभेछ ।। ८७।।
Page #73
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૮૮ ૮૯
विद्धिज्जंता असयं, जम्मजरामरणतिक्खकुंतेहिं। दुहममुहवंति घोरं, संसारे संसरंत जिआ ॥८८ ॥ विद्धिजंता - वींधाता असयं - अनेऽवार जम्मजरा - ४न्भ-४२। मरण - भ२९३पी तिक्ख - तीक्षा
कुंतेहिं - (मादा दुहं - हुमने
अणुहवंति - अनुभवे छ घोरं - (भयं२
संसारे - संसारमा संसरंत - (भटता जिआ - वो छा.: विध्यमाना असकृत् जन्म-जरा-मरण-तीक्ष्णकुन्तैः । दुःखम् अनुभवन्ति घोरं संसारे संसरन्तो जीवाः ॥८८॥ અર્થ: સંસારમાં ભટકતાં જીવો અનેક જન્મ-જરા-મરણરૂપી ती माथीवीपात। मयं5२६:पने अनुभवे ॥८८॥
तहवि खणंपि कयावि हु, अन्नाणभुयंगडंकिया जीवा। संसारचारगाओ, न य उविज्जंति मूढमणा ॥८९ ॥ तहवि - तो पए।
खणंपि - क्षमात्र ५ कयावि - च्यारेय हु - निश्चे अन्नाण - मान३५ भयंग - सपथी डंकिया - सायेदा जीवा - वो संसार - संसा२३५ चारगाओ- 11 थी न - नथी
य - अने उविजंति - उद्वेश पामत मूढमणा - भूढ मनवाया
Page #74
--------------------------------------------------------------------------
________________
૬૫
વૈરાગ્યશતકમ્ ગા.૯૦
छा. तथापि क्षणमपि कदापि तु अज्ञानभुजङ्गदष्टाः जीवः । संसारचारकात् न च उद्विजन्ते मूढमनसः ॥ ८९ ॥ અર્થ: તો પણ અજ્ઞાનરૂપ સર્પથી સાયેલા મૂર્ખ જીવો સંસારરૂપ કારાગૃહથી ક્યારેય ક્ષણમાત્ર પણ ઉગ પામતાં नथा॥ ८८॥
कीलसि कियंतवेलं, सरीरयवावीइ जत्थ पइसमयं । कालरहट्टघडीहिं, सोसिज्जइ जीविअंभोहं ॥९० ॥ कीलसि - 8131 ७२रीश कियंतवेलं - 2लो समय सरीर - शरी२३५
वावीइ - वाम जत्थ - ४ (शरीर)मा पइसमयं - ६२४ समये, काल - 5॥३पी
अरहट्ट - रेनी घडीहिं - घडीमो वडे सोसिज्जइ- शोषाय जीवि - वित३पी अंभोहं - ५ छा.: क्रीडिष्यसि कियती वेलांशरीरवाप्यां यत्र प्रतिसमयम्। कालारघट्टघटीभिः शोष्यते जीविताम्भः ॥९० ॥ અર્થ: (હે જીવ !) તું શરીર રૂપી વાવડીમાં કેટલો સમય 81315२...? (शरी२)मा ६२४ समये आ३पीटनी घडीमो पवित ३पी पाए शोषाय छे. ॥ ८०॥
Page #75
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૯૧ ૯૨
रे जीव! बुज्झ मा मुज्झ मा पमायं करेसि रे पाव!। किं परलोए गुरुदुक्खभायणं होहिसि अयाण !॥९१॥ रे जीव - 3 4.! बुज्झ - बोध पाम मा मुज्झ - भोई न पाम मा पमायं - प्रभाह न करेसि - २
रे पाव - हे पापी ! किं - शुं म
परलोए - ५२सोभन गुरुदुक्ख - मारे हुनु भायणं - (भान होहिसि - थाय छ अयाण - हे मशानी ! छा.: रे जीव ! बुध्यस्व मा मुह्य मा प्रमादं कुरु रे पाप!। किं परलोके गुरुदुःखभाजनं भवति अज्ञान ! ॥९१॥ अर्थः डे ! तुं बोध पाम, मोहन पाम. हे पापा ! પ્રમાદન કર. હે અજ્ઞાની! પરલોકમાં ભારે દુઃખનું ભાજન शुंभ थाय छ? ॥ ८१॥
बुज्झसुरे जीव! तुमं, मा मुज्झसु जिणमयम्मि नाऊणं। जम्हा पुणरवि एसा, सामग्गी दुल्लहा जीव ! ॥९२॥ बुज्झसु - बोध पाम रे जीव - हे ! . तुमं - तुं
मा मुज्झसु - भोई न पाम जिणमयम्मि - निमतमा नाऊणं - (यथा स्व३५)ीने जम्हा - १२१ 3 पुणरवि - इशरी पर एसा - मा सामग्गी - सामग्री दुल्लहा - हुम छ
Page #76
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા. ૯૩
जीव - हे ! छा.: बुध्यस्व रे जीव ! त्वं मा मुह्य जिनमते ज्ञात्वा । यस्मात् पुनरपि एषा सामग्री दुर्लभा जीव ! ॥९२ ॥ અર્થ હે જીવ! તું બોધ પામ જિનમતને (યથા સ્વરૂપ) જાણીને મોહન પામ કારણકે ફરી પણ આ સામગ્રી દુર્લભ छ । ८२॥
दुलहो पुण जिणधम्मो, तुमं पमायायरो सुहेसीय । दुसहं च नरयदुक्खं, कह होहिसि तं न याणामो ॥९३ ॥ दुलहो - हुम छे
पुण- इरी जिणधम्मो - निधर्म तुमं - तुं पमायायरो - प्रभाहनी जाए। छ सुहेसीय - सुजनो अभिलाषी छे दुसहं - दु:सह छ
च - अने नरयदुक्खं - न२४नुहु: कह - | होहिसि - थशे
तं - ते न - नथी
याणामो - अभे एता छा.: दुर्लभः पुनर्जिनधर्मस्त्वं प्रमादाकरः सुखैषी च । दुःसहंच नरकदुःखं कथं भविष्यसि तन्न जानीमः ॥९३ ॥ અર્થ: જિનધર્મ ફરી દુર્લભ છે અને તે પ્રમાદની ખાણ છે. सुपनो ममिलाषीछे भने न२र्नुहु:५६:सड छ (5) शुं थशे ते. सभेता नथी ।। ८3 ||
Page #77
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા.૯૪/૯૫
अथिरेण थिरो समलेण, निम्मलो परवसेण साहीणो। देहेण जइ विढप्पइ, धम्मो ता किं न पज्जत्तं ॥ ९४ ॥
[पव्व. २८] अथिरेण - मस्थिर थिरो - स्थिर समलेण - मसिन
निम्मलो - निर्भर परवसेण - पराधीन मेवा साहीणो - स्वाधीन देहेण - हेथी
जइ - हो विढप्पड़ - उपाठन थ६ शडे धम्मो - धर्म ता - तो
किं - | न पज्जत्तं - प्रात नथी थयु ? छा.: अस्थिरेण स्थिरः समलेन निर्मलः परवशेन स्वाधीनः । देहेन यदि ( अय॑ते) धर्मस्तदा किं न पर्याप्तम् ॥९४ ॥ अर्थः अस्थिर-मसिन-५२॥धीन सेवा उथी की स्थि२નિર્મલ અને સ્વાધીન એવો ધર્મ ઉપાર્જન થઈ શકે તો શું प्रा नथी थयु... ? ।। ८४ ॥
जह चिंतामणिरयणं, सुलहं न हु होइ तुच्छविहवाणं । गुणविहववज्जियाणं, जियाण तह धम्मरयणंपि ॥९५ ॥
[ध.र. ३] जह - ठेभ
चिंतामणि - यिंतामगि रयणं - रत्न
सुलहं - सुसम न - नथी
हु - ४
Page #78
--------------------------------------------------------------------------
________________
૬૯
होइ - होतुं विहवाणं - वैभववाणाने
वज्जियाणं - वगरना तह - तेभ
रयणंपि - रत्न पाएग छा.: यथा चिन्तामणिरत्नं सुलभं न तु भवति तुच्छविभवानाम् । गुणविभववर्जितानां जीवानां तथा धर्मरत्नमपि ।। ९५ ।। અર્થઃ જેમ તુચ્છ વૈભવવાળાને ચિંતામણી રત્ન સુલભ હોતું જ નથી તેમ ગુણવૈભવ વગરના જીવોને ધર્મ પણ સુલભ नथी ४ होतो ॥ ८५ ॥
जह - भ
संजोगो - संयोग
जच्च
જન્મથી
जीवाणं - वोने जिणमय - निमतनो
न होइ - थतो नथी
વૈરાગ્યશતકમ્ ગા. ૯૫
जह दिट्ठीसंजोगो, न होइ जच्चंधयाण जीवाणं । तह जिणमयसंजोगो, न होइ मिच्छंधजीवाणं ॥ ९६ ॥ दिट्ठी - यक्षुनो
न होइ - थतो नथी
अंधयाण - अंध
तह - तेभ
संजोगो - संयोग
-
तुच्छ - तुच्छ गुणविहव - गुएावैभव
जियाण - वोने
धम्म - धर्म
मिच्छंध - मिथ्यात्वथी संघ जनेला जीवाणं - वोने
Page #79
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા. ૯૬/૯૭
छा.: यथा दृष्टिसंयोगो न भवति जात्यन्धानां जीवानाम् । तथा जिनमतसंयोगो न भवति मिथ्यात्वान्ध- जीवानाम् ॥ ९६ ॥
અર્થઃ જેમ જન્મથી અંધ જીવોને ચક્ષુનો સંયોગ થતો નથી તેમ મિથ્યાત્વથી અંધ બનેલા જીવોને જિનમતનો સંયોગ थतो नथी ॥ ९६ ॥
पच्चक्खमणंतगुणे, जिणिदधम्मे न दोसलेसो वि । तहवि हु अन्नाणंधा, न रमंति कयावि तम्मि जिया ॥ ९७ ॥ पच्चक्खं - प्रत्यक्ष अनंतगुणे - अनंत गुएगो छे जिणिदधम्मे भिनेन्द्र धर्ममां
-
न दोसलेसोवि घोषनो लेश पाएग नथी
પણ
-
तहवि - तो पए। अन्नाणंधा - अज्ञानथी संघ जनेसा
नरमंति - रमतां नथी
तम्मि ते ( भिनमत) भां
हु - निश्चे
७०
कयावि - झ्यारेय
जिया - भवो
छा.: प्रत्यक्षमनन्तगुणा जिनेन्द्रधर्मे न दोषलेशोऽपि । तथापि तु अज्ञानान्धा न रमन्ति कदापि तस्मिन् जीवाः ॥ ९७ ॥ અર્થઃ જિનેન્દ્રધર્મમાં પ્રત્યક્ષ અનંતગુણો છે અને દોષનો લેશપણ નથી તો પણ નિશ્ચે અજ્ઞાનથી અંધ બનેલા જીવો झ्यारेय ते (निमत) मां रमता नथी ।। ८७॥
Page #80
--------------------------------------------------------------------------
________________
.. वैराग्यशत
. ८८/८e
मिच्छे अणंतदोसा, पयडा दीसंति न वि य गुणलेसो। तहवि य तं चेव जिया, ही मोहंधा निसेवंति ॥९८ ॥ मिच्छे - मिथ्यात्वमा अणंतदोसा - अनंत होषो पयडा - प्रगट
दीसंति- हेपाय छ न वि - ५९ नथी
य - अने गुणलेसो - पुरानो देश तहवि - तोपए। य - अने तं चेव - ते (भिथ्यात्व) ने ४ जिया - वो ही - विषाह सूर्य छ मोहंधा - भो। निसेवंति - सेवेछ छा.: मिथ्यात्वे अनन्तदोषाः प्रकटा दृश्यन्ते नापि च गुणलेशः। तथापि च तदेव जीवा ही ! मोहान्धा निषेवन्ते ॥९८ ॥ અર્થઃ મિથ્યાત્વમાં અનંત દોષો પ્રગટ દેખાય છે અને ગુણલેશ પણ નથી તો પણ મોહાલ્વ જીવો તે (મિથ્યાત્વ)ને ४ सेवेछ ।। ८८ ॥
धिद्धि ताण नराणं, विनाणे तह गुणेसु कुसलत्तं । सुहसच्चधम्मरयणे, सुपरिक्खं जे न जाणंति ॥९९ ॥ धिद्धि - घि२ थानो ताण - ते नराणं - भएसोनी विन्नाणे - विज्ञान तह - अने
गुणेसु - गुएरोमा
Page #81
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા. ૧૦૦
कुसलत्तं दुशणताने સત્ય એવાં
सच्च
सुपरिक्खं - सारी रीते परीक्षा उरवानुं
जे - भेखो
-
-
न जाणंति - भगता नथी
छा.: धिग् धिक् तेषां नराणां विज्ञाने तथा गुणेषु
कुशलत्वम् ।
शुभसत्यधर्मरत्ने सुपरीक्षां ये न जानन्ति ॥ ९९॥ અર્થઃ શુભ સત્ય એવા ધર્મરત્નમાં સારી રીતે પરીક્ષા કરવાનું જેઓ જાણતાં નથી તે માણસોની વિજ્ઞાનમાં અને ગુણોમાં રહેલી કુશળતાને ધિક્કાર થાઓ II ૯૯ ॥
सुह - शुभ धम्मरयणे - धर्मरत्नमां
जिणधम्मोऽयं जीवाणं, अपुव्वो कप्पपायवो । सग्गापवग्गसुक्खाणं, फलाणं दायगो इमो ॥ १०० ॥
जिणधम्मो - निधर्म
जीवाणं - वोने
कप्पपायवो -
કલ્પવૃક્ષ
૭૨
यं - २॥
अप्पुव्वो - अपूर्व
सग्गापवग्ग - स्वर्ग-भोक्षनां फलाणं - इमोने इमो - आ
छा.: जिनधर्मोऽयं जीवानाम् अपूर्वः कल्पपादपः । स्वर्गापवर्गसुखानां फलानां दायकः अयम् ॥ १०० ॥ અર્થઃ સ્વર્ગ-મોક્ષનાં સુખરૂપ ફળોને આપનારો એવો આ विनधर्म कवोने अपूर्व उत्पवृक्ष छे ॥ १०० ॥
सुक्खाणं - सु३५ दायगो - आपनारो
છે
Page #82
--------------------------------------------------------------------------
________________
93
धम्मो बंधू सुमित्तो य, धम्मो य परमो मुक्खमग्गपयट्टाणं, धम्मो परमसंदणो ॥ १०१ ॥
गुरू ।
धम्मो - धर्म सुमित्तो - श्रेष्ठ मित्र छे
धम्मो - धर्म
परमो - श्रेष्ठ
मुक्खमग्ग - भोक्षभार्गभां
धम्मो - धर्म खे
વૈરાગ્યશતકમ્ ગા. ૧૦૧ ૧૦૨
'दुहानल छुः ३५ अनिथी
भवकाणणे भव३५ भंगलमा
सेवसु सेव
w
संदणो - २थ समान छे छा.: धर्मो बन्धुः सुमित्रं च धर्मश्च परमो गुरुः । मोक्षमार्गप्रवृत्तानां धर्मः परमस्यन्दनः ॥ १०१ ॥ अर्थः धर्म लाई छे, श्रेष्ठ मित्र छे (वणी) धर्म श्रेष्ठ गुरु છે અને મોક્ષમાર્ગમાં પ્રવર્તેલાને ધર્મ એ પરમ રથ સમાન
1190911
-
बंधू - भाई
य - जने
य - अने
गुरू - गुरु छे पयट्टाणं - प्रवर्तेसाने
परम પરમ
-
चंउगइणंतदुहानलपलित्तभवकाणणे महाभीमे । सेवसु रे जीव ! तुमं, जिणवयणं अमियकुंडसमं ॥ १०२ ॥ चउगइ - यारगतिना
अनंत - अनंत
पलित्त - सजगतां
महाभीमे महालयंडर रे जीव - हे भव !
[श्रा. दि. २८५ ]
-
Page #83
--------------------------------------------------------------------------
________________
વૈરાગ્યશતકમ્ ગા. ૧૦૩
जिणवयणं - भिनवयनने
कुंडसमं - एड समान
तुमं - तुं अमिय - अमृतनां छा.: चतुर्गत्यनन्तदुःखानलपदीप्तभवकानने महाभीमे । सेवस्व रे जीव ! त्वं जिनवचनम् अमृतकुण्डसमम् ॥ १०२ ॥ અર્થઃ ચારગતિના અનંત દુઃખરૂપ અગ્નિથી સળગતા એવા મહાભયંકર ભવરૂપ જંગલમાં હે જીવ ! તું અમૃતનાં કુણ્ડ समान भिनवयनने सेव ॥ १०२ ॥
विसमे भवमरुदेसे, अणंतदुहगिम्हतावसंतत्ते । जिणधम्मकप्परुक्खं, सरसु तुमं जीव सिवसुहदं ॥ १०३ ॥ विसमे विषभ सेवा भवमरुदेसे - संसार३५ एराप्रदेशमां
अनंत - अनंत
गिम्हताव - ग्रीष्म ऋतुना तापथी संतत्ते - तपेला
-
दुह - ६:३५
जिणधम्म महालयंडर
सरसु - हे भव !
जीव - नि-वयनने
कप्परुक्खं - ऽल्पवृक्षनु
तुमं - तु
सिवसुहदं - शिवसुजने आपनारा
७४
-
छा.: विषमे भवमरुदेशे अनन्तदुःखग्रीष्मतापसंतप्ते । जिनधर्मकल्पवृक्षं स्मर त्वं जीव ! शिवसुखदम् ॥ १०३ ॥ અર્થઃ અનંતદુઃખરૂપ ગ્રીષ્મઋતુનાં તાપથી તપેલાં વિષમ એવા સંસારરૂપ રણપ્રદેશમાં હે જીવ! તું શિવસુખને આપનારા જિનધર્મરૂપી કલ્પવૃક્ષનું સ્મરણ કર। ૧૦૩॥
Page #84
--------------------------------------------------------------------------
________________
७५
.
વૈરાગ્યશતકમ્ ગા. ૧૦૪
किंबहुणा जिणधम्मे, जइयव्वं जह भवोदहिं घोरं । लहुतरियमणंतसुहं, लहइ जिओ सासयं ठाणं ॥१०४ ॥ किं - शुं (33) बहुणा - घj जिणधम्मे - निधन जइयव्वं - प्रयत्न ७२वो जह - शत.
भवोदहिं - संसारसमुद्रने घोरं - मयंऽ२ मेवा
लहु - ४८हीथी तरिय - तरीने
अणंतसुहं - अनंतसुज लहइ - पामे
जिओ - 94 सासयं - ॥श्वत
ठाणं - स्थानने छा. किंबहुना जिनधर्मे यतितव्यं यथा भवोदधिं घोरम् । लघुतीा अनन्तसुखंलभतेजीवः शाश्वतं स्थानम् ॥१०४ ॥ अर्थ: धांशु (33) ? (तेरीत)निधर्ममा प्रयत्न ४२वो. જોઈએ જે રીતે જીવ ભયંકર એવા સંસારસમુદ્રને તરીને જલ્દીથી અનંત સુખ રૂપ શાશ્વત સુખને પામે છે ૧૦૪//
Page #85
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૧
॥ इन्द्रियपराजयशतकम् ॥
सु च्चिय सूरो सो चेव, पंडिओ तं पसंसिमो निच्चं । इंदियचोरेहिं सया, न लुंटिअं जस्स चरणधणं ॥ १ ॥
च्चिय - ते ४
सु
सो चेव - ते ४
तं - तेनी
पसंसिमो - अभे प्रशंसा
૭૬
[ आरा ( १ ) ६४६, पु. मा. २७६]
सूरो - शूरवीर छे पंडिओ - पंडित छे
से छी
इंदिय - धीन्द्रियपी सया - हंमेशां
जस्स ने (महात्मा) नुं
-
निच्चं - हंमेशा
चोरेहिं - थोरो वडे
न लुंटिअं थोरायुं नथी
-
चरणधणं - यारित्र३पी धन
छा.: स एव शूरः स एव पण्डितस्तं प्रशंसामो नित्यम् । इन्द्रियचौरैः सदा न लुण्टितं यस्य चरणधनम् ॥ १ ॥ અર્થઃ તે જ શૂરવીર છે, તે જ પંડિત છે, તેની અમે હંમેશા પ્રશંસા કરીએ છીએ જે (મહાત્મા)નું ચારિત્રરૂપી ધન हंमेशा इन्द्रिय३पी योरोवडे थोरायुं नथी ॥ १॥
Page #86
--------------------------------------------------------------------------
________________
७७ .
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૨/૩ इंदियचवलतुरंगे, दुग्गइमग्गाणुधाविरे निच्चं । भाविअभवस्सरूवो, संभइ जिणवयणरस्सीहिं॥२॥
[ध.र. ६२] इंदिय - 5न्द्रियपी चवल- य५५ तुरंगे - घोडाभीने दुग्गइमग्ग - हुतिन भागे अणुधाविरे - होऽत निच्चं - भे भाविअ - (भावित थुछ भवस्सरूवो - (मवर्नु स्व३५ ४ो भेवो (व्यात.) रंभइ - रो छ जिणवयण - नवयन३पी रस्सीहिं - हो२८ वडे छा. इन्द्रियचपलतुरङ्गान् दुर्गतिमार्गानुधावतो नित्यम् । भावितभवस्वरूपो रुन्थ्यात् जिनवचनरश्मिभिः ॥२॥ અર્થ: ભાવિત કર્યું છે ભવનું સ્વરૂપ જેને એવો (વ્યક્તિ) હંમેશા દુર્ગતિનાં માર્ગે દોડતાં એવા ઇન્દ્રિય રૂપી ચપળ ઘોડાને જિનવચનરૂપી દોરડા વડે રોકે છે // ૨ //
इंदियधुत्ताणमहो, तिलतुसमित्तंपि देसु मा पसरं । जइ दिन्नो तो नीओ, जत्थ खणो वरिसकोडिसमो॥३॥
[भ. भा. २६] इंदिय - छन्द्रिय३पी धुत्ताणं - धूतारामाने अहो - संबोधन सूय छे तिलतुस - तसना होत मित्तंपि - 22सो ५ देसु मा - न मापीश
Page #87
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૪
पसरं - साग
जइ - हो दिन्नो - साप्यो तो - तो नीओ - (तु) वश जत्थ - भ्यां खणो - (5) क्षए। वरिसकोडिसमो - 915 वर्ष सामान छ छा.: इन्द्रियधूर्तानामहो तिलतुषमात्रमपि दद्यामा प्रसरम्। यदि दत्तस्तदा नीतो यत्र क्षणो वर्षकोटिसमः ॥३॥ અર્થ: હે (જીવ) ! ઇન્દ્રિયરૂપી ધૂતારાઓને તલનાં ફોતરા हैलो ५४सासनमापी...कोमाप्यो, तो (तुं) त्यies ४Sशयां (भेड) १९ मे 3 वर्ष समानछे॥3॥
अजिइंदिएहि चरणं, कटुं व घुणेहि कीरइ असारम् । तो धम्मत्थीहि दढं, जइयव्वं इंदियजयम्मि ॥४॥
[आरा.[१]६४१, पु. मा.२६१] अजिइंदिएहि - नही छतायेसी छन्द्रिय वडे चरणं - यात्रि
कटुं व - 15 ठेभ घुणेहि - धुएन। 513143 कीरइ - ४२॥य छ असारं - ना
तो - तेथी धम्मत्थीहि - धमार्था (वोग) दढं - अत्यंत जइयव्वं - प्रयत्न ७२वो हमे इंदिय - इन्द्रिय ७५२ जयम्मि- वि०४य भेजaai छा.:अजितेन्द्रियैश्चारित्रं काष्ठमिव घुणैः क्रियते असारम्। ततो धर्मार्थिभिः दृढं यतितव्यं इन्द्रियजये ॥४॥
Page #88
--------------------------------------------------------------------------
________________
૭૯
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૫
અર્થ: ઘુણનાં કીડાવડે જેમ લાકડું અસાર કરાય છે તેમ નહીં જિતાયેલી ઇન્દ્રિયો વડે ચારિત્ર અસાર કરાય છે. તેથી ધર્માર્થી (જીવોએ) ઇન્દ્રિય ઉપર વિજય મેળવવા અત્યન્ત પ્રયત્ન કરવો જોઈએ. / ૪
जह कागिणीइ हेडं, कोडिं रयणाण हारए कोइ। तह तुच्छविसयगिद्धा, जीवा हारंति सिद्धिसुहं ॥५॥
[.૫.૭૨,મ.મી.૪૨૩] નઇ – જેમ
વળી - કાકિણી - માટે
હિં - ક્રોડ રયાળ - રત્નોને
હાર - હારી જાય છે - કોઇક(માણસ)
ત૬ - તેમ તુજી - તુચ્છ
વિસ - વિષયોમાં ગિદ્ધા – આશક્ત થયેલાં નીવા - જીવો રાતિ - હારી જાય છે સિદ્ધિસુદું – સિદ્ધિસુખને छा.: यथा काकिण्या हेतोः कोटिं रत्नानां हारयेत् कोऽपि। तथा तुच्छविषयगृद्धा जीवा हारयन्ति सिद्धिसुखम्॥५॥ અર્થ જેમ કોઈક (માણસ) કાકિણી માટે ક્રોડ રત્નો હારી જાય છે તેમ તુચ્છ વિષયોમાં આશક્ત થયેલાં જીવો સિદ્ધિસુખને હારી જાય છે. તે પો/
Page #89
--------------------------------------------------------------------------
________________
इन्द्रियपराभ्यशतम् गा. ६/७
तिलमित्तं विसयसुहं, दुहं च गिरिरायसिंगतुंगयरं । भवकोडीहिं न निट्टइ, जं जाणसु तं करिज्जासु ॥ ६ ॥ - तस भेटसुं छे
तिलमित्तं
विसयसुहं - विषयनुं सुज
दुहं - दु: गिरिराय - गिरिरा४नां तुंगयरं - वधारे युं छे (ठे हुःख) भवकोडीहिं - डोडोलव वडे ( पाएग) न निट्ठइ - नाश पामतुं नथी तं - ते
च - अने
सिंग - शिजर उरतीय
जं जासु -
જે સમજે
करिजासु - ४२
छा.: तिलमात्रं विषयसुखं दुःखं च गिरिराजशृङ्गतुङ्गतरम् । भवकोटिभिः न नश्यति यज्जानीषे तत्कुरुष्व ॥ ६ ॥
८०
અર્થઃ વિષયોનું સુખ તલ જેટલું છે અને દુઃખ ગિરિરાજનાં શિખર કરતાંય વધારે ઉંચુ છે (જે દુઃખ) ક્રોડો ભવવડે (ए) नाश पामतुं नथी के समठ्ठे ते ४२ ॥ ६ ॥
भुंजंता महुरा विवागविरसा, किंपागतुल्ला इमे, कच्छुकंडुअणं व दुक्खजणया, दाविंति बुद्धिं सुहे । मज्झन्हे मयतिन्हिअव्व सययं, मिच्छाभिसंधिप्पया, भुत्ता दिंति कुजम्मजोणिगहणं, भोगा महावेरिणो ॥ ७ ॥ भुजता - भोगवता
विवाग - विपाडे
किंपाग - डिम्पाइल
महुरा - मधुर
विरसा - विरस छे
तुल्ला ठेवा छे
-
Page #90
--------------------------------------------------------------------------
________________
૮૧
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૬/૭
રૂમે - આ (કામભોગો) ડુગળ વૅ - ખણજની જેમ યુવવનળયા - દુઃખને ઉત્પન્ન કરનારા
નાવિંતિ - પેદા કરે છે
ખોળિયહાં - યોનિ ગ્રહણ મહાવેરિનો - મહાવેરી છે
છુ - ખરજવાની
બુદ્ધિ સુદ્ધે -‘સુખ છે’એવી બુદ્ધિને
-
માન્તે - મધ્યાહ્ને મતિહિત્રવ્વ – મૃગજળની જેમ
સયં - સતત
જ્ઞમિસંધિ - અભિપ્રાયને મુન્ના - ભોગવાયેલા એવા (કામભોગો)
વિંતિ - કરાવે છે
મિચ્છા - ખોટા
યા - કરે છે
નમ્ન - ખરાબ જન્મની મો - ભોગો
छा.: भुज्यमाना मधुरा विपाकविरसा किम्पाकतुल्या इमे । कच्छुकण्डूयनानीव दुःखजनका दर्शयन्ति बुद्धिं सुखे । मध्याह्ने मृगतृष्णेव सततं मिथ्याभिसन्धिप्रदाः । भुक्ता ददति कुजन्मयोनिग्रहणं भोगा महावैरिणः ॥ ७ ॥ અર્થઃ આ (કામભોગો) ભોગવતાં મધુર અને વિપાકે વિરસ છે, કિમ્પાક ફળ જેવા છે. અને ખરજવાની ખણજની જેમ દુઃખ ઉત્પન્ન કરનારા (હોવા છતાં) ‘સુખ છે’ એવી બુદ્ધિને પેદા કરે છે. મધ્યાહ્નનાં સમયે મૃગજળની જેમ સતત ખોટા અભિપ્રાયને કરે છે (તથા) ભોગવાયેલાં એવા એ (કામભોગો) ખરાબ જન્મની યોનિ ગ્રહણ કરાવે છે અને (આથી જ) કામભોગો મહાવૈરી છે. II ૭ ||
Page #91
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૮/૯
सक्का अग्गी निवारेडं, वारिणा जलिओ वि हु । सव्वोदहिजलेणावि, कामग्गी दुन्निवारओ ॥ ८ ॥
सका
શક્ય છે
निवारेउं - जुलववो जलिओ विसनगतो येवो पाएग
-
अग्गी - अि
वारिणा पाएगी वडे
-
[ इसि. ३ / ११३६/५]
सव्वोदहि- जधा समुद्रना
मपी अनि
-
हु - परंतु जलेणावि - पाएगी वडे पए। कामग्गी - दुन्निवारओ - छुः निवारी शब्दाय तेवो छे छा.: शक्यः अग्निर्निवारयितुं वारिणा ज्वलितोऽपि तु । सर्वोदधिजलेनाऽपि कामाग्निर्दुर्निवार्यः ॥ ८ ॥
અર્થ: સળગતો એવો પણ અગ્નિ પાણી વડે બુઝવવો શક્ય છે.પરંતુ કામ રૂપી અગ્નિ બધા સમુદ્રનાં પાણી વડે (પણ) દુઃખે निवारी शडाय तेवो छे. ॥ ८ ॥
विसमिव - विषनी भेभ
महुरा - भधुर
निकामदारुणा - अत्यंत लयंडर सेवां विसया विषयो
૮૨
विसमिव मुहम्मि महुरा, परिणामनिकामदारुणा विसया । कालमणतं भुत्ता, अज्ज वि मुत्तुं न किं जुत्ता ॥ ९॥
[सं. श. ६९ वि.मं. १०४]
मुहम्मि - आतमां
परिणाम - परिणामे
कालं - डाण सुधी
Page #92
--------------------------------------------------------------------------
________________
८३
अनंतं - अनंत
भुत्ता - भोगवाया
अज वि - रुनु पए।
मुत्तुं - भूवा किं जुत्ता - शुं योग्य
न - नथी
छा.: विषमिव मुखे मधुरा परिणामनिकामदारुणा विषयाः । कालमनन्तं भुक्ता अद्यापि मोक्तुं न किं युक्ताः ॥ ९ ॥
અર્થઃ વિષની જેમ શરૂઆતમાં મધુર અને પરિણામે અત્યંત ભયંકર એવા વિષયો અનંત કાળસુધી ભોગવાયાં, શું હજુ पए। भूझ्वा योग्य नथी..? ॥ ८ ॥
विसयरसासवमत्तो, जुत्ताजुत्तं न याणई जीवो । झूरइ कलुणं पच्छा, पत्तो नरयं महाघोरं ॥ १० ॥ [सं. श. ६९ वि.मं. १०५]
विसय - विषय
आसव - भहिरामां
जुत्ताजुत्तं - योग्यायोग्यने
जीवो
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૧૦
-
જીવ
पच्छा - पाछणथी
झूरइ - (मनुष्य भवमां भणेसी सामग्रीने) याह रे छे.
पत्तो - पाभेलो
कलुणं गतापूर्व नरयं नरहने
महाघोरं महाभयंकर
छा.: विषयरसासवमत्तो युक्तायुक्तं न जानाति जीवः । स्मरति करुणं पश्चात् प्राप्तो नरकं महाघोरम् ॥ १० ॥
-
-
रस - रस३पी
मत्तो - भत्त थयेलो
न याणई - भगतो नथी
-
Page #93
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૧૧
८४
અર્થ: વિષયરસરૂપી મદિરામાં મત્ત થયેલો જીવ યોગ્યાયોગ્યને જાણતો નથી (અને) પાછળથી મહાભયંકર નરકને પામેલો કરુણતાપૂર્વક (મનુષ્યભવમાં મળેલી સામગ્રીને) યાદ કરે છે. // ૧૦
जह निंबदुमुप्पन्नो, कीडो कडुअंपि मन्नए महुरं । तह सिद्धिसुहपरुक्खा, संसारदुहं सुहं बिंति ॥११॥
[સં.રા.૭૦ વિ.નં.૬] નદ - જેમ
નિંવધુમ - લીમડામાં 1ષ્પો – ઉત્પન્ન થયેલો વિડિઓ - કીડો
હુäપિ - કડવાને પણ મg - માને છે મદુ - મધુર
તદ - તેમ સિદ્ધિસુહ - સિદ્ધિ સુખ જેમને પરવા - પ્રત્યક્ષ નથી તેવા (જીવો) સંસાર - સંસારનાં કુટું - દુઃખને સુદં - સુખ છે (એવું) વિતિ - બોલે છે छा.: यथा निम्बद्रुमोत्पन्नः कीटः कटुमपि मन्यते मधुरम् । तथा सिद्धिसुखपरोक्षाः संसारदुःखं सुखं ब्रुवन्ति ॥११॥ અર્થ: લીમડામાં ઉત્પન્ન થયેલો કીડો જેમકડવાને પણ મધુર માને છે તેમ સિદ્ધિસુખ જેમને પ્રત્યક્ષ નથી તેવા (જીવો) દુઃખને સુખ છે (એવું) બોલે છે. / ૧૧/
Page #94
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૧૨ ૧૩
अथिराण चंचलाण य, खणमित्तसुहंकराण पावाणं । दुग्गइनिबंधणाणं, विरमसु एआण भोगाणं ॥ १२ ॥
अथिराण - अस्थिर
चंचलाण य - संयन
खणमित्त - क्षा मात्र
पावाणं - पापी
निबंधणाणं - डाराभूत एआण - वां खा
૮૫
सुहंकराण - सरनारा
दुग्गड़ - दुर्गतिना
विरमसु - tes भोगाणं - लोगोथी
छ.: अस्थिरेभ्यश्च चञ्चलेभ्यः क्षणमात्र सुखकरेभ्यः पापेभ्यः । दुर्गतिनिबन्धनेभ्यो विरम एतेभ्यो भोगेभ्यः ॥ १२ ॥ अर्थ: अस्थिर, यंयण, क्षणमात्र सुख डरनारा, पापी દુર્ગતિનાં કારણભૂત એવાં આ ભોગોથી તું અટક. ॥ ૧૨॥
पत्ता य कामभोगा, सुरेसु असुरेसु तहय मणुएसु । न य तुज्झ जीव ! तित्ती, जलणस्स व कट्ठनियरेण ॥ १३ ॥ पत्ता - भेजवाया छे य - अने
सुरेसु - वैमानि हेवलोऽभां
कामभोगा - सामभोगो असुरेसु लवनपति देवलोऽभां तहय - ते ४ रीते
-
मणुएसु - मनुष्यपाएगामां
य - ने
तुज्झ - तने
जलणस्स व
न - नथी थती
जीव - हे भव !
तित्ती - तृप्ति कट्ठनियरेण - साडडानां समूह
વડે
-
અગ્નિ જેમ
Page #95
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૧૪
૮૬
छा.: प्राप्ताश्च कामभोगाः सुरेषु असुरेषु तथा च मनुष्येषु । न च तव जीव ! तृप्तिर्ज्वलनस्येव काष्ठनिकरेण ॥ १३ ॥ अर्थः हे भव ! अमलोगो (तारावडे) वैमानिङ टेवलोङमां અને ભવનપતિદેવલોકમાં તે જ રીતે મનુષ્યપણામાં મેળવાયા છે (તો પણ) લાકડાનાં સમૂહવડે અગ્નિને જેમ તૃપ્તિ થતી નથી તેમ તને તૃપ્તિ થતી નથી II ૧૩ II
जहा य किंपागफला मणोरमा, रसेण वन्त्रेण य भुंजमाणा । ते खुड्डुए जीविय पच्चमाणा, एओवमा कामगुणा विवागे ॥ १४ ॥
[उत्त. ११५७]
जहा य - भ
मणोरमा - मनोहरपए
वन्त्रेण - वर्गथी
किंपागफला डिस्पाइजो
-
रसेण - २
य - जनें
ते - ते
जीविय - वितनो
भुंजमाणा - भोगवाता खुड्डए - नाश उरे छे
पञ्च्चमाणा - विपा स्थानने पामेला
एअ - डिपा
उवमा - तुल्य છે
कामगुणा - मलोगो
विवागे - परिएगाभे
छा.: यथा च किम्पाककलानि मनोरमाणि
रसेनवर्णेन च भुज्यमानानि ।
तानि क्षोदयन्ति जीवितं पच्यमानानि कामगुणा विपाके एतदुपमाः ॥ १४ ॥
Page #96
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૧૫/૧૬
અર્થઃ જેમ રસ અને વર્ણથી મનોહર (પણ) કિંપાકફળો ભોગવાતા જીવિતનો નાશ કરે છે (તેમ) વિપાકસ્થાનને पामेला अमलोगो (पा) परिणामे डिपार्ड इज तुल्य छे .
८७
सव्वं विलवियं गीयं, सव्वं नट्टं विडंबणा । सव्वे आभरणा भारा, सव्वे कामा दुहावहा ॥ १५ ॥ [उत्त. ४०३]
विलवियं - विसाप छे
सव्वं सर्वे
विडंबणा - विडंजाएगा ३५ छे
24001 - 240
गीयं - गीत खे
नट्टं नृत्य
सव्वे आभरणा - सर्वे भामरागो भारा - भार३५ છે
सव्वे - सर्वे
-
कामा - आमलोगो
दुहावहा- हु: जने मेंथी लावनारा छे
छा.: सर्वं विलपितं गीतं सर्वं नृत्यं विडम्बना । सर्वे आभरणा भाराः सर्वे कामा दुःखावहाः ॥ १५ ॥ અર્થઃ સર્વે ગીત એ વિલાપ છે. સર્વે નૃત્ય વિડંબણારૂપ છે. સર્વે આભરણો ભારરૂપ છે અને સર્વે ભોગસુખો દુ:ખને मेंथी सावनारा छे ॥ १५ ॥
देविंदचक्कवट्टित्तणाइ रज्जाइ उत्तमा भोगा । पत्ता अनंतखुत्तो, न य हुं तित्तिं गओ तेहिं ॥ १६॥
[त.प.१३६,म.प.२५२, महा. ६२]
देविंद - न्द्रपणामां
Page #97
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૧૭
चक्कवट्टित्तणाइ - यवतluguni रजाइ - २।०य वगेरे उत्तमा - उत्तम भोगा - भोगो
पत्ता - प्रा. ७२राया छ अनंतखुत्तो - अनंतवार न - नथी य - सने
हुं - प्रश्न भाटे तत्तिं - तृतिने
गओ - पाभ्यो तेहिं - ते भोगो वडे छा.: देवेन्द्रचक्रवर्तित्वे राज्यादयः उत्तमा भोगाः। प्राप्ता अनन्तकृत्वो न च (हे!) तृप्तिं गतस्तैः ॥१६॥ અર્થ ઈન્દ્રપણામાં, ચક્રવર્તીપણામાં રાજ્ય વિગેરે ઉત્તમ भोगी अनंतीवार प्रात २।याछ (तो. ५५.) (3q!) શું તું તે ભોગોવડે તૃતિને પામ્યો નથી || ૧૬ //
संसारचक्वाले, सव्वे वि अ पुग्गला मए बहुसो । आहारियाय परिणामिआ य न तेसु तत्तोऽहं ॥१७॥
_[आ.प.४९,महा.५२,म.प.२४९] संसार - संसारन चक्कवाले - विस्तारमा सव्वे वि - सर्वे पर पुग्गला - पुलो मए - भा२। वडे
बहुसो - घी वार आहारियाय - भोगवायाछ परिणामिआ य - परिमाया छ न - नथी
य - अने
Page #98
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૧૮
तेसु - ते (पुल)मi. तत्तो - तृH थयो अहं - एं छा.: संसारचक्रवाले सर्वेऽपि च पुद्गला मया बहुशः । आहारिताश्च परिणामिताश्च न च तेषु तृप्तोऽहम् ॥१७॥ અર્થ: સંસારનાં વિસ્તારમાં સર્વે પણ પુદ્ગલો મારાવડે ઘણીવાર ભોગવાયા છે અને પરિણમાયા છે તો પણ) તે (पुल)मां हुं तृत थयो नथ ॥ १७॥
उवलेवो होइ भोगेसु, अभोगी नोवलिप्पई। भोगी भमइ संसारे, अभोगी विप्पमुच्चइ ॥१८॥
[उत्त.९६९] उवलेवो - सेपाय होड - छ भोगेसु - भोगोमा . अभोगी - अभोगी नोवलिप्पई - सेपाती नथी भोगी - भोगी भमइ - (भभे छ संसारे - संसारमा अभोगी - अमोगी विप्पमुच्चइ - (संसारथी) भुत थाय छ छा.: उपलेपो भवति भोगेषु अभोगी नोपलिप्यते । भोगी भ्रमति संसारे अभोगी विप्रमुच्यते ॥१८॥ અર્થ (ભોગી) ભોગોમાં લેપાય છે. અભોગી લપાતો નથી ભોગી સંસારમાં ભમે છે અભોગી (સંસારથી) મુક્ત થાય छ. ॥ १८॥
Page #99
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૧૯/૨૦
अल्लो सुक्को य दो छूढा, गोलया मट्टियामया । दो वि आवडिया कूडे, जो अल्लो सो तत्थलग्ग ॥ १९ ॥
सुक्को - सूडो સૂકો छूढा બન્ને ફેંકાયા
दो
मट्टियामया - भाटीनां અથડાયાં
आवडिया - थडायां
अल्लो - लीनो य - ने
गोलया - गोणा
दो वि - जन्ने (गोणा)
कूडे - भींत उपर
जो अल्लो - लीनो (गोणी) भे
सो - ते
तत्थ
एवं खारीते
दुम्मेहा - हुर्बुद्धिवाणा नरा भाएासो होय छे
-
-
ત્યાં
लग्गड़ - योंटी गयो
छा.: आर्द्रः शुष्कश्च द्वौ क्षिप्तौ गोलको मृत्तिकामयौ । द्वावपि आपतितौ कुड्ये यः आर्द्रः स तत्र लगति ॥ १९ ॥ અર્થઃ ભીનો અને સુકો એવાં બન્ને માટીનાં ગોળા ફેંકાયા અને બન્ને પણ ભીંત ઉપર અથડાયાં (એમાં) જે ભીનો (गोणी) हतो ते त्यां योंटी गयो ॥ १८ ॥
एवं लग्गंति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गंति, जहा सुक्के अ गोलए ॥ २० ॥
८०
[आचा. २३३, उत्त. ९७१]
लग्गंति - योंटी भय छे
जे - ४
Page #100
--------------------------------------------------------------------------
________________
૯૧
कामलालसा - सामभोगनी साससावाणा farm - (zizuzul)(azsa (vaì)
न लग्गंति - योंटता नथी
जहा - भ
सुके
अ - जने
सूझी गोलए - गोजो
छा.: एवं लगन्ति दुर्मेघसो ये नराः कामलालसाः । विरक्तास्तु न लगन्ति यथा शुष्कश्च गोलकः ॥ २० ॥ અર્થઃ આ રીતે કામભોગની લાલસાવાળા જે દુર્બુદ્ધિ भाएासो होय (ते) योंटी भय छे भने (संसारथी) विरक्त (लवो) सुझ गोणानी भयोंटता नथी ॥ २० ॥
तणकट्ठेहि व अग्गी, लवणसमुद्दो नईसहस्सेहिं | न इमो जीवो सक्को, तिप्पेउं कामभोगेहिं ॥ २१ ॥
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૨૧
ઘાસ અને
-
तण
अग्गी - अशि
नईसहस्सेहिं - हभरो नहीखो वडे
सक्को
શક્ય
इमो जीवो - Aa तिप्पेउं तृप्त रखो तृणकाष्ठैरिव अग्निर्लवणसमुद्रो नदीसहस्त्रैः ।
कामभोगेहिं - आमलोगो वडे
न अयं जीवः शक्यस्तर्पयितुं कामभोगैः ॥ २१ ॥
-
[महा. ५७,५५,५६ / म.प.२४९, आ.प. ५०] कट्ठेहिं - डाष्ठ वडे भ
लवणसमुद्दो - सवएासमुद्र
न - नथी
Page #101
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૨૨
અર્થ તૃણ અને કાષ્ઠ વડે અગ્નિ, હજારો નદીઓ વડે લવણસમુદ્ર જેમ તૃપ્ત કરવો શક્ય નથી (તેમ) આ જીવ (પણ) કામભોગોવડે તૃપ્ત કરવો શક્ય નથી . ૨૧
भुत्तूण वि भोगसुहं, सुरनरखयरेसु पुण पमाएणं । पिज्जइ नरएसु भेरव-कलकलतउतंबपाणाइं ॥२२॥
[.૫.૩૨૨] મૂત્ત વિ - ભોગવીને પણ મોનસુદં – ભોગસુખોને સુર - દેવ
નર - મનુષ્ય રવરે સુ - વિદ્યાધરપણામાં પુન - વિશેષ સૂચક છે પ્રમાણvi - નિદ્રા-વિષયાદિ વડે પિન - પીવડાવાય છે નિરાસુ - નરકમાં મેરવ - ભયાનક વેતન - ઉકળતા તરતંત્ર - સીસા અને તાંબાના પાળાડું - રસ छा.: भुक्त्वापि भोगसुखं सुरनर-खचरेषु पुनः प्रमादेन । पाच्यन्ते नर भैरवकलकलत्रपुताम्रपानानि ॥२२॥ અર્થ: દેવ-મનુષ્ય-વિદ્યાધરપણામાં નિદ્રા-વિષયાદિ રૂપ પ્રમાદવડે કરીને ભોગોને ભોગવીને પણ (કાલાન્તરે) નરકમાં (જનારને)ભયાનક ઉકળતાં સીસા અને તાંબાના રસ પીવડાવાય છે ૨૨ છે.
Page #102
--------------------------------------------------------------------------
________________
८3
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૨૩ को लोभेण न निहओ, कस्स न रमणीहि भोलिअंहिअयं । को मच्चुणा न गहिओ, को गिद्धो नेव विसएहि ॥२३॥
[पु.मा.३०६] को - ओए।
लोभेण - सोमव न निहओ - ६९॥यो नथी कस्स - डोनुं न - नथी
रमणीहिं - खिमोव भोलिअं - भोर ५मायुं हिअयं - हृय को - ओर
मच्चुणा - मृत्य वडे न गहिओ - ग्रह नथी रायो को - ओए। गिद्धो - भात थयो नेव - नथी विसएहिं - विषयाम छा.: को लोभन न निहतः कस्य न रमणीभिर्मोहितं हृदयम्। को मृत्युना न गृहीतः को गृद्धो नैव विषयेषु ॥२३॥ અર્થ કોણ લોભવડે હણાયો નથી, કોનું હૃદય સ્ત્રીઓવડે મોહ૫ માડાયું નથી, કોણ મૃત્યુવડે ગ્રહણ નથી કરાયો, કોણ વિષયોમાં माशत थयो नथी.....? (मेट बा ४) ॥ २३॥
Page #103
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૨૪
खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अनिकामसुक्खा। संसारमोक्खस्स विपक्खभूआ, खाणी अणत्थाण उकामभोगा ॥ २४ ॥
[उत्त.४३५] खणमित्त - क्षमात्र सुक्खा - सुप मापना। बहुकाल - घोण
दुक्खा - हु: मापना। पगामदुक्खा - घj हु: मापना। अनिकामसुक्खा - अस्प(तु२७) सुप मापना। संसार - संसारथी मोक्खस्स - भुत थवामi विपक्खभूआ- प्रतिकूण बनना। खाणी - माछ अणत्थाण - अनर्थोनी कामभोगा - भत्भोगो छा.: क्षणमात्रसुखा बहुकालदुःखा प्रकामदुःखा अनिकामसुखाः । संसारमोक्षस्य विपक्षभूताः खनिः अनर्थानां तु कामभोगाः ॥ २४ ॥ અર્થ ક્ષણમાત્ર સુખ આપનારા, ઘણોકાળ દુઃખ આપનારા, ઘણું દુઃખ આપનારા, અલ્પ (તુચ્છ) સુખ આપનારા, સંસારથી મુક્ત થવામાં પ્રતિકૂળ બનનારા એવાં આ भत्भोगो अनर्थोनी पाए।०४ छ । २४ ।।
Page #104
--------------------------------------------------------------------------
________________
૯૫
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૨૫/ सव्वगहाणं पभवो, महागहो सव्वदोसपायट्टी। कामग्गहो दुरप्पा, जेणऽभिभूअं जगं सव्वं ॥२५॥
[उव.२१०] सव्व - सर्वे
गहाणं - उन्माहोर्नु पभवो - उत्पत्ति स्थानछे महागहो - भन्माइ छ सव्वदोस - सर्वे होषोनो पायट्टी - प्रवत छ कामग्गहो - (1) मय दुराप्पा - हुरात्मा छ जेण - हेन। अभिभूअं - ५२म ५मायुंछ जगं - ४गत सव्वं - j छा.ः सर्वग्रहाणां प्रभवो महाग्रहः सर्वदोष-प्रवर्तकः । कामग्रहो दुरात्मा येनाभिभूतं जगसर्वम् ॥ २५ ॥ અર્થ: સર્વે ઉન્માદોનું ઉત્પત્તિસ્થાન છે, મહા ઉન્માદ સર્વદોષોનો પ્રવર્તક એવો આ કામગ્રહ દુરાત્મા છે જેનાવડે આખું જગત પરાભવ પમાડાયું છે . ૨૫
जह कच्छुल्लो कच्छं, कंडुअमाणो दुहं मुणइ सुक्खं । मोहाउरा मणुस्सा, तह कामदुहं सुहं बिंति ॥ २६ ॥
[उव.२१२] जह - भ
कच्छुलो - ४२४वावाणो मास कच्छु - ५२४वाने कंडुअमाणो - तो दुहं - हुमने
मुणइ - भाने छ
Page #105
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૨૭
_८६
तह - तम
सुक्खं - सुप
मोहाउरा - भोतुर मणुस्सा - वो कामदुहं - मथी थतां हुजने सुहं - सुप तरी बिंति - बोलेछ छा.: यथा कच्छुलः कच्छंकण्डूयमानो दुःखं मन्यते सुखम्। मोहातुरा मनुष्यास्तथा कामदुःखं सुखं ब्रुवते ॥ २६ ॥ અર્થ જેમ ખરજવાવાળો માણસ ખરજવાને ખણતો દુઃખને સુખ માને છે તેમ મોહાતુર જીવો કામથી થતાં દુઃખને સુખ तरी बोलेछ॥ २६॥
सलं कामा विसं कामा, कामा आसीविसोवमा । कामे य पत्थेमाणा, अकामा जंति दुग्गइं ॥२७॥
[उत्त.२६३,इसि.२८/४] सलं - शल्य छ
कामा- म विसं - विष छ
कामा - म कामा - म
आसीविस - दृष्टिविष सर्प उवमा - वो छ कामे - मने य - सने
पत्थेमाणा - प्रार्थना मेवा (9qu) अकामा - भत्भोगोने नहीं मा छतi जंति - य छे दुग्गइं - हुतिमा छा.: शल्यं कामा विषं कामा कामा आशीविषोपमाः । कामान् प्रार्थयमाना अकामा यान्ति दुर्गतिम् ॥ २७ ॥
Page #106
--------------------------------------------------------------------------
________________
८७
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૨૮/૨૯
અર્થ કામ શલ્ય છે, કામ વિષ છે. કામ દષ્ટિવષ સર્પ જેવો છે. કામને પ્રાર્થતા એવા (જીવો) કામને નહીં પામવા छत गतिमय छ॥२७॥
विसए अवइक्खंता, पडंति संसारसायरे घोरे। विसएसु निराविक्खा, तरंति संसारकंतारे ॥२८॥
[भ.प.१४९] विसए - विषयोने अवइक्खंता - ४२७॥ पडंति - ५ छ
संसार - संसा२३५ सायरे - सामा घोरे - मयं४२ विसएसु - विषयोथी निराविक्खा - निरपेक्ष (वो) तरंति - पार पामेछ संसारकंतारे - संसार सटवीनो छा.: विषयान् अपेक्षमाणाः पतन्ति संसारसागरे घोरे। विषयेषु निरपेक्षास्तरन्ति संसारकान्तारम् ॥ २८ ॥ અર્થ: વિષયોને ઇચ્છતા જીવો ભયંકર સંસારસાગરમાં પડે છે વિષયોમાં નિરપેક્ષ જીવો સંસાર-અટવીના પારને पामेछ॥ २८॥
छलिया अवइक्खंता, निरावइक्खा गया अविग्घेणं । तम्हा पवयणसारे, निरावइक्खेण होअव्वं ॥२९॥ छलिया - ४॥या छ अवइक्खंता- अपेक्षावा
Page #107
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૩૦
-
निरावइक्खा - निरपेक्ष (वी) गया - (भोक्षमi) या छ अविग्घेणं - निविघ्नपणे तम्हा - ते २९थी पवयणसारे - प्रत्यननां सारभूत (संयम) ने निरावइक्खेण - निरपेक्ष होअव् - थोऽमे . छा.: छलिता अपेक्षमाणा निरपेक्षा गता अविजेन । तस्मात् प्रवचनसारे निरपेक्षेण भवितव्यम् ॥ २९ ॥ अर्थः अपेक्षा (पो) ४॥या छ. निरपेक्ष (पो) નિર્વિઘ્નપણે (મોક્ષમાં) ગયા છે. તે કારણથી પ્રવચનનાં सारभूत (संयम)ने (पामीन) (विषयोमi) निरपेक्ष थj सोध्थे ।। २८॥
विसयाविक्खो निवडइ, निरविक्खो तरइ दुत्तरभवोहं। देवीदीवसमागय-भाउअजुअलेण दिटुंतो ॥३०॥
[भ.प.१४७,पु.मा.३७३] विसय - विषयोनी अविक्खो- अपेक्षावा व निवडइ - ५ छ निरविक्खो - निरपेक्ष व तरइ - तरी य छ दुत्तर - हुस्तर मेवा
भवोहं - संसारना प्रवाईने देवी - हेवीन। • दीव - द्वीप
समागय - भावे भाउअ - मातृ
जुअलेण - युगलनु दिटुंतो - दृष्टांत gig
Page #108
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૩૧ छा.: विषयापेक्षो निष्पतति निरपेक्षस्तरति दुस्तरभवौघम्। देवीद्वीपसमागतं भातृयुगलेन दृष्टान्तः ॥३०॥ अर्थः विषयोनी अपेक्षावाजो (9q) (संसार समुद्रमां) પડે છે (અને) નિરપેક્ષ (જીવ) દુસ્તર એવા સંસારના પ્રવાહને તરી જાય છે. (અહીં) દેવીના દ્વીપમાં આવેલા भ्रातृ युगलन दृष्टांत tuj॥30॥
जं अइतिक्खं दुक्खं, जं च सुहं उत्तमं तिलोयम्मि। तं जाणसु विसयाणं, वुड्डिक्खयहेउअं सव्वं ॥३१॥
[आरा(२)६९४] जं - 8
अइतिक्खं- मति तीक्ष्ए। दुक्खं - दु:५छ जं - 8 च - सने
सुहं - सुपछे उत्तमं - उत्तम से तिलोयम्मि - त्रए सोमi तं - ते
जाणसु - ang विसयाणं - विषयोन वुड्डिक्खय - वृद्धि मने क्षयन हेउअं - २४ो थना सव् - सर्वे छा.: यत् अतितीक्ष्णं दुःखं यच्च सुखम् उत्तमं त्रैलोक्ये। तज्जानीहि विषयाणां वृद्धिक्षयहेतुकं सर्वम् ॥३१॥ અર્થ ત્રણ લોકમાં જે અતિતીર્ણ દુઃખ છે અને ઉત્તમ એવું જે સુખ છે ते सर्व विषयोनांवृद्धि मने क्षयन २९ो थना j।। ३१॥
Page #109
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૩૨/૩૩
૧૦૦
इंदियविसयपसत्ता, पडंति संसारसायरे जीवा। पक्खि व्व छिन्नपंखा, सुसीलगुणपेहुणविहूणा ॥३२॥
_ [भ.प.१४१,आरा. (२)६९] इंदिय - इन्द्रियन विसय - विषयमा पसत्ता - माशत थयेर पडंति - ५ छ संसार - संसार
सायरे - सागरम जीवा - वो
पक्खि व्व - पक्षीनी म छिन्नपंखा - छायेसी ५iwan सुसीलगुण - सा२। मायारवानां गुयोने पेहुण - हो
विहूणा- नही छा.: इन्द्रियविषयप्रसक्ताः पतन्ति संसार-सागरे जीवाः । पक्षिण इव छिन्नपक्षाः सुशीलगुणप्रेक्षणविहीनाः ॥३२॥ અર્થઃ ઇન્દ્રિયના વિષયમાં આશક્ત થયેલા અને સારા આચારવાળાનાં ગુણોને નહીં જોતા જીવો છેદાયેલી પાંખવાળા પક્ષીની જેમ સંસારસાગરમાં પડે છે ૩૨ //
न लहइ जहा लिहतो, मुहल्लिअं अट्ठिअं जहा सुणओ। सोसइ तालुअरसिअं, विलिहंतो मन्नए सुक्खं ॥३३॥
- [भ.प. १४२, आरा. (२)६९९] न लहइ - भेणवतो नथी जहा - प्रेम लिहतो - यरतो मुहल्लिअं - भोट। अट्ठिअं - 12351
जहा - तो ५॥
Page #110
--------------------------------------------------------------------------
________________
૧૦૧
सुणओ इतरो
तालुअ - ताणवाना विलिहतो - याटतो
-
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૩૪
सोसइ - शोषवे छे
रसिअं - रसने
मन्नए-भाने छे
सुक्खं - सुज छा.: न लभते यथा लिहन् महत् अस्थि यथा श्वा । शोषयति तालुकरसिकं विलिहन् मन्यते सुखम् ॥ ३३ ॥ અર્થઃ જેમ મોટા લાડકાને ચાટતો કૂતરો (કાંઈ) મેળવતો નથી. (માત્ર) તાળવાના રસને સૂકવે છે તો પણ ચાટતો जेवो ते (तेमां ) सुख माने छे ॥ ३३ ॥
महिलाण कायसेवी, न लहइ किंचिवि सुहं तहा पुरिसो । सो मन्नए वराओ, सयकायपरिस्समं सुक्खं ॥ ३४ ॥
[भ.प. १४३ ]
महिलाण - स्त्रीसोनी
म लहइ - भेणवतो नथी
सुहं - सुज
पुरिसो- पुरुष मन्नए - माने छे
सय - पोताना
कायसेवी - डायाने सेवनारो
किंचिवि - sis
तहा - तेभ
सोते
वराओ - जियारो
काय - शरीरनां
परिस्समं - परिश्रमने
सुक्खं सुज
छ.: महिलानां कायसेवी न लभते किञ्चिदपि सुखं तथा पुरुषः ।
स मन्यते वराकः स्वकायपरिश्रमं सुखम् ॥ ३४ ॥
Page #111
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૩૫
૧૦૨
અર્થ તે જ રીતે સ્ત્રીઓની કાયાને સેવનારો પુરુષ કાંઈ સુખ મેળવતો નથી છતાંય) તે બિચારો પોતાની કાયાના પરિશ્રમને સુખ માને છે. ૩૪
सुट्ठवि मग्गिज्जंतो, कत्थवि कयलीइ नत्थि जह सारो। इंदियविसएसु तहा, नस्थि सुहं सुट्ठ वि गविटुं ॥ ३५ ॥
[મ.૫.૨૪૭,રા.(૨)૭૦૧] સુવિ – સારી રીતે મણિનંતો – શોધવા છતાં
ત્યવિ - કોઈ પણ (પ્રદેશમાં) ડુિં - કેળનાં ઝાડમાં નત્યિ - નથી
નદ - જેમ સારો - સાર
ઢિય - ઇન્દ્રિયોનાં વિસાસુ - વિષયમાં તહીં - તેમ નત્યિ - નથી
સુદં - સુખ સુવિ - સારી રીતે વિદું- શોધવા છતાં
छा.: सुष्ठवपि मार्यमाणः कुत्रापि कदल्यां नास्ति यथा सारः। इन्द्रियविषयेषु तथा नास्ति सुखं सुष्ठ्वपि गवेषितम् ॥ ३५ ॥ અર્થ: કેળનાં ઝાડમાં સારી રીતે શોધવા છતાં કોઈ પણ (પ્રદેશમાં) જેમ સાર (ઉપયોગિતા) નથી તેમ ઇન્દ્રિયોનાં વિષયમાં સારી રીતે શોધવા છતાં સુખ નથી . ૩૫
Page #112
--------------------------------------------------------------------------
________________
१०३
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૩૬/૩૭
सिंगारतरंगाए, विलासवेलाइ जुव्वणजलाए। के के जयम्मि पुरिसा, नारीनईए न बुडंति ॥३६ ॥
[भ.प.१२९,पु.मा.४४५,आरा.(२)६४४] सिंगार - शृं॥२३पी. तरंगाए - तरंगोवाणी विलास - भावपी वेलाइ - भोवाणी जुव्वण - यौवनपी जलाए - पाशवाणी के के - या स्या जयम्मि - ४ पुरिसा - पुरुषो
नारी - मेवी स्त्री पी नईए - नही
न बुडंति - मता नथी छा.: शृङ्गार-तरङ्गायां विलासवेलायां यौवन-जलायां । के के जगति पुरुषा नारीनद्यां न बुडन्ति ॥३६ ॥ અર્થ શૃંગાર રૂપી તરંગોવાળી હાવભાવ રૂપી મોજા વાળી યૌવન રૂપી પાણીવાળી એવી સ્ત્રીરૂપી નદીમાં જગતનાં ध्या या पुरुषो मतां नथी... ? ।। ३६ ॥
[भ.प.१२२]
सोअसरी दुरिअदरी, कवडकुडी महिलिआ किलेसकरी । वइरविरोयणअरणी, दुहखाणी सुक्खपडिवक्खा ॥३७॥
_[भ.प.१२३] सोअसरी - शोऽनी नहीछे दुरिअदरी - पनी छे कवडकुडी - ४५टनी कुटीर छ महिलिआ - स्त्री किलेसकरी - ५२नारी छ वइर - वै२३५ी भनिने
Page #113
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૩૮
૧૦૪
विरोयण - उत्पन्न ७२१॥ भाटे अरणी - सरशीनां साठेवी दुहखाणी - दु:सनी मछे सुक्ख - सुनी पडिवक्खा - शत्रु छ छा.:शोकसरिद् दुरितदरी कपटकुटी महिला क्लेशकरी। वैरविरोचनारणिर्दुःखखनिः सुखप्रतिपक्षा ॥ ३७॥ અર્થ શોકની નદી છે પાપની ગુફા, કપટની કુટીર, ક્લેશ કરનારી, વૈર રૂપી અગ્નિને ઉત્પન્ન કરવા માટે અરણીનાં લાકડા સમાન એવી સ્ત્રી દુઃખની ખાણ છે અને સુખની शत्रु छ॥ ३७॥
अमुणिअमणपरिकम्मो, सम्मं को नाम नासिउं तरइ । वम्महसरपसरोहे, दिट्ठिच्छोहे मयच्छीणं ॥ ३८ ॥
[भ.प.१२४,आरा.(२)६३३] अमुणिअ - नथी एयो मण - भनने परिकम्मो - 51म रामवानो उपाय । सम्मं - सभ्य रीते को - ज्यो (पुरुष) नाम - मामन्त्रम छ नासिउं - नाशी ४व। तरइ - समर्थ थाय वम्मह - मना सर - माना
पसरोहे - प्रवाई ३५ दिट्ठि - दृष्टिनो
च्छोहे - वि।२ थये छते. मयच्छीणं - स्त्रीमोनो
Page #114
--------------------------------------------------------------------------
________________
૧૦૫
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૩૯
छा.: अज्ञातमनःपरिकर्मा सम्यक् को नाम नंष्टुं तरति । मन्मथशरप्रसरौघे दृष्टिक्षोभे मृगाक्षीणाम् ॥ ३८ ॥ અર્થ: સ્ત્રીઓની કામરૂપ બાણના પ્રવાહસ્વરૂપ દૃષ્ટિનો વિકાર થયે છતે નથી જાણ્યો સમ્ય રીતે ચિત્તને કાબૂમાં રાખવાનો ઉપાય જેણે એવો કયો પુરુષ નાશી જવા સમર્થ થાય? I[ ૩૮ ||
परिहरसु तओ तासिं, दिह्रि दिह्रिविसस्स व अहिस्स। जं रमणीनयणबाणा, चरित्तपाणे विणासंति ॥३९॥
[મ.૫.૨૬,RI.(૨)૪૧૦૫.મા.૪૪૮] પરિહરસુ – ત્યજી દે તો – તેથી તાસિં - તે (સ્ત્રીઓ) ની વિર્દિ - દૃષ્ટિને વિક્ટિવિસરૂ વ - દૃષ્ટિવિષ હિસ્સ - સર્પની જેમ નં - કારણ કે
રમણી - સ્ત્રીના નથી - નયનરૂપ વાળ - બાણો વરિરૂપ - ચારિત્રરૂપ પ્રાણનો વિસંતિ - નાશ કરે છે छा.: परिहर ततस्तासां दृष्टिं दृष्टिविषस्येव अहेः । यत् रमणीनयनबाणाश्चारित्रप्राणं विनाशयन्ति ॥३९॥ અર્થ તેથી દષ્ટિવિષ સર્ષની જેમ તે સ્ત્રીઓ)ની દૃષ્ટિને ત્યજી દે કારણકે સ્ત્રીનાં નયન રૂપ બાણો ચારિત્રરૂપ પ્રાણનો નાશ કરે છે // ૩૯ છે.
Page #115
--------------------------------------------------------------------------
________________
धन्द्रियपरा४यशतम् ॥ ४०/४१
૧૦૬
सिद्धंतजलहिपारं - गओ वि विजिइंदिओ वि सूरो वि । दढचित्तो वि छलिज्जइ, जुवइपिसाईहिं खुड्डाहिं ॥ ४० ॥
[पु.मा.४४१]
सिद्धंत - सिद्धांत३५ पारं पारने
-
विजिइंदिओ वि - ४ितेन्द्रिय पाए। सूरो वि - पराड़भी पाए। ढचित्तो वि दृढथित्तवाणो पाएग
छलिजड़ - गाय छे जुवइ - युवति३प पिसाईहिं पिशायी वडे खुड्डाहिं - तुच्छ खेवी એવી छा.: सिद्धान्तजलधिपारगतोऽपि विजितेन्द्रियोऽपि शूरोऽपि । दृढचित्तोऽपि छल्यते युवतिपिशाचीभिः क्षुद्राभिः ॥ ४० ॥ અર્થઃ તુચ્છ એવી યુવતિરૂપ પિશાચીવડે સિદ્ધાંતરૂપસમુદ્રનાં પારને પામેલો પણ, જિતેન્દ્રિય પણ, પરાક્રમી પણ અને दृढयित्त वाणो जेवो पए। ( पुरुष ) गाय छे ॥ ४० ॥
-
-
मयणनवणीयविलओ, जह जायइ जलणसंनिहाणम्मि । तह रमणिसंनिहाणे, विद्दवइ मणो मुणीपि ॥ ४१ ॥ [पु.मा.४४२]
मयण - भीए भने
विलओ
-
-
નાશ
થાય છે
जायइ संनिहाणम्मि - न मां
जलहि - समुद्रनां
गओ वि - पामेसो पाए।
नवणीय - भाषएगनो
जह - भ
जलण
तह - तेभ
-
અગ્નિની
Page #116
--------------------------------------------------------------------------
________________
૧૦૭
-
रमणि - स्त्रीनी विद्दवइ - द्रवे छे
मुणीणपि मुनिखोनुं पा
छा.: मदन - नवनीत-विलयो यथा जायते ज्वलनसन्निधाने । ततो रमणीसन्निधाने विद्रवति मनो मुनीनामपि ॥ ४१ ॥ અર્થઃ જેમ અગ્નિની નજીકમાં મીણ અને માખણનો નાશ થાય છે તેમ સ્ત્રીની નજીકમાં મુનિઓનું પણ મન દ્રવે છે .
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૪૨
संनिहाणे - न भां
मणो - भन
नीअंगमाहिं सुपयोहराहिं उप्पित्थमंथरगईहिं । महिलाहिं निमग्गाहिव, गिरिवरगुरुआवि भिज्जंति ॥ ४२ ॥ [पु.मा.४४३, आरा (२) ५६८] नीअंगमाहिं - स्त्रीनां पक्षे हुनोने अनुसारनारी नहीनां पक्षे નીચાણમાં જનારી
मंथरगईहिं भन्हगतिवाणी
निमग्गाहि व- नही वडे भेभ
गुरु आवि - महापुरुषो पाएग
सुपयो - हाराहिं - स्त्रीनां पक्षे सारा स्तनने धरनारी नहीना पक्षे સારા પાણીને ધરનારી
उप्पित्थ - जन्ने पक्षे हर्शनीय (भेवासाय )
-
महिलाहिं - स्त्री वडे
गिरिवर - गिरिवर भिजंति - लेहाय छे
Page #117
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૪૩
छा.: नीचगामिनीभिः सुपयोधराभिः उत्प्रेक्ष्यमन्थरगतिभिः। महिलाभिर्निम्नगाभिरिव गिरिवरगुरुका अपि भिद्यन्ते ॥ ४२ ॥ અર્થ જેમ નીચાણમાં જનારી, સારા પાણીને ધરનારી, દર્શનીય મન્દગતિવાળી એવી નદીઓવડે ગિરિવર ભેદાય છે. તે જ રીતે દુર્જનોને અનુસરનારી, સારા સ્તનને ધરનારી, દર્શનીય મન્દગતિવાળી એવી સ્ત્રીઓવડે મહાન પુરુષો પણ ભેદાય છે. ૪૨ ..
विसयजलं मोहकलं, विलासविव्वीअजलयराइन्नं । मयमयरं उत्तिन्ना, तारुण्णमहन्नवं धीरा ॥४३॥
[ મ.પ.૩૦,સારા[૨]૬૪૬] વિસ - વિષયરૂપ નર્ત - પાણી જેમાં છે મોહનં - મોહરૂપ મધુર અવાજ જેમાં છે વિતાસ - હાવભાવ અને વિશ્વાસ - ચેષ્ટા રૂપી નયર - જલચર પ્રાણીઓથી જે સાફā - વ્યાપ્ત છે મય - કામરૂપ મયરે - મગરમચ્છ જેમાં છે એવા રિક્ષા - પાર પામે છે તારુ - યૌવનરૂપ મહઝર્વ - સમુદ્રને
ધીરે - ધીર પુરુષો (જ)
Page #118
--------------------------------------------------------------------------
________________
हन्द्रियपरा४यशतप्रभूगा. ४४
छा.: विषयजलं मोहकलं विलासविव्वोकजलचराकीर्णम् । मदमकरं उत्तीर्णास्तारुण्यमहार्णवं धीराः ॥ ४३ ॥ અર્થઃ વિષયરૂપ પાણી વાળા મોહરૂપ મધુર અવાજ વાળા હાવભાવ અને ચેષ્ટારૂપ જલચર પ્રાણીઓથી વ્યાપ્ત કામરૂપ મગરમચ્છ વાળા એવા યૌવનરૂપ સમુદ્રને ધીર પુરુષો જ पार पाने छे ॥ ४३ ॥
૧૦૯
जइ वि परिचत्तसंगो, तवतणुअंगो तहावि परिवडई । महिलासंसग्गीए, कोसाभवणोसियमुणि व्व ॥ ४४ ॥ [भ.प.१२८,पु.मा.४४९, आरा (२) ६४० ]
परिचत्त - त्यभयेसां
जइ वि - भेडे
संगो - संगवाणी
तणुअंगो - श मंगवाणी होय परिवडई - पतन पामे छे संसग्गीए - संसर्गथी
तव - तपने डाएगे तहावि - तो पए। महिला - स्त्रीनां
कोसा - प्रेशानां
उसिय - रहेला
भवण ભવનમાં
मुणि व्व - (सिंहगुझवासी) मुनिनी भ
छा.: यद्यपि परित्यक्तसङ्गस्तपस्तनुकाङ्गस्तथापि परिपतति । महिलासंसर्गेण कोशाभवनोषितमुनिरिव ॥ ४४ ॥
-
અર્થઃ જોકે ત્યજાયેલા સંગવાળો, તપને કારણે કૃશ શરીરવાળો હોય તો પણ સ્ત્રીનાં સંસર્ગથી કોશાનાં
Page #119
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૪૫/૪૬
૧૧૦
ભવનમાં રહેલા (સિંહગુફાવાસી) મુનિની જેમ પતન पामेछ॥४४॥
सव्वग्गंथविमुक्को, सीईभूओ पसंतचित्तो अ। जं पावइ मुत्तिसुहं, न चक्वट्टी वि तं लहइ ॥४५॥
[भ.प.१३,आरा.(२)६७७] सव्वग्गंथ - सर्वग्रन्थिमोथी विमुक्को - भुजाये सीईभूओ - ४२री गयेतो. पसंतचित्तो - प्रशांत यित्तवा अ - मने
जं - ४ पावइ - पामेछ मुत्तिसुहं - मुतिसुमने न - नथी
चक्कवट्टी वि - यवती ५५ तं लहइ - ते (सुप)ने पाभी तो छा.: सर्वग्रन्थविमुक्तः शीतीभूतः प्रशान्तचित्तश्च । यत्प्राप्नोति मुक्तिसुखं न चक्रवर्त्यपि तल्लभते ॥४५॥ અર્થ સર્વગ્રન્થિઓથી મુકાયેલા, ઠરી ગયેલા-શાંત થયેલાં, પ્રશાન્ત ચિત્તવાળા એવા (સાધુ) જે મુક્તિસુખને પામે છે તે (સુખ)ને ચક્રવર્તી પણ પામી શકતો નથી
खेलम्मि पडिअमप्पं, जह न तरइ मच्छिआ विमोएउं। तह विसयखेलपडिअं, न तरइ अप्पंपि कामंधो ॥४६॥
[ग.प.६९]
Page #120
--------------------------------------------------------------------------
________________
૧૧૧
खेलम्मि - श्लेष्म (४३)भां अप्पं- पोताने
न तरइ - समर्थ जनी शक्ती नथी विमोएउं - छोडाववा भाटे
विसयखेल - विषय३५ श्लेष्ममां
न तरड़ - समर्थ जनी शडतो नथी
-
कामंधो अमान्ध भाएरास
छा.: श्लेष्मणि पतितमात्मानं यथा न तरति मक्षिका विमोचयितुम् । तथा विषय श्लेष्मपतितं न तरति आत्मानमपि कामान्धः ॥ ४६ ॥ અર્થઃ જેમ શ્લેષ્મ (કફ)માં પડેલી માખી પોતાને છોડાવવા માટે સમર્થ બની શકતી નથી તેમ વિષયરૂપ શ્લેષ્મમાં પડેલો કામાન્ય માણસ પોતાને પણ છોડાવવા સમર્થ બની शतो नथी. ॥ ४६॥
जं लहइ - ४ भेजवे छे
सुक्खं सुज
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૪૭
पडिअं - पडेली
जह - भ
मच्छिआ - भाजी
जं लहइ वीयराओ, सुक्खं तं मुणइ सु च्चि य न अन्नो । न हि गत्तासूअरओ, जाणइ सुरलोइअं सुक्खं ॥ ४७ ॥ [ पु. मा. २५८ ]
-
तह - तेभ
पडिअं
पडेलो
अप्पंपि - पोताने पए।
च्चिय - ते ( वीतराग ) ४
वीयराओ - वीतराग
तं मुणइ - ते ( सुज) ने भएो छे
न अन्नो अन्य नहीं
हि - ४
सु
न - नथी
गत्ता - जाजोथीयामां रहे सूअरओ
-
-
लूंड
ભૂંડ
Page #121
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૪૮
-
११२
जाणइ - तुं सुरलोइअं - हेवोन सुक्खं- सुमने छा.: यल्लभते वीतरागः सुखं तन्मन्यते स एव न अन्यः । न हि गर्त्ताशूकरको जानीते सुरलौकिकं सुखम् ॥४७॥ अर्थः ४ सुपवीत। मेणवे छे ते (सुप)ने 10 (५९) તે (વીતરાગ) જ છે. ખાબોચીયામાં રહેલું ભૂંડ દેવલોકનાં सुपने नथी. ४ तुं॥४७॥
जं अज्जवि जीवाणं, विसएसु दुहासवेसु पडिबंधो। तं नज्जइ गुरुआण वि, अलंघणिज्जो महामोहो ॥४८॥
[पु.मा.४९५] जं अजवि - 2 51२९थी जीवाणं - वोने હજુ પણ विसएसु - विषयोमा दहासवेस - ६ जना मध्य १२ मत सेवा पडिबंधो - प्रतिबंध होय छे तं - ते २४ाथी नजइ - ४९॥य छ (3) गुरूआण - महापुरुषोने पाए। अलंघणिज्जो - दु: मोणगी २४ तेवो छ महामोहो - महामोर छा.: यत् अद्यापि जीवानां विषयेषु दुःखाश्रवेषु प्रतिबन्धः । तज्ज्ञायते गुरूणामपि अलङ्घनीयो महामोहः ॥४८॥
Page #122
--------------------------------------------------------------------------
________________
૧૧૩
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૪૯
અર્થ: જે કારણથી હજુ પણ જીવોને દુ:ખનાં મુખ્ય કારણભૂત એવા વિષયોમાં પણ પ્રતિબંધ થાય છે તે કારણથી જણાય છે (ક) મહાપુરુષોને મહામોહ દુઃખે ઓળંગી શકાય તેવો છે. ૪૮ //
जे कामंधा जीवा, रमंति विसएसु ते विगयसंका। जे पुण जिणवयणरया, ते भीरू तेसु विरमंति ॥४९॥ ને બંધ – જે કામાન્ધ નવા - જીવો રમંતિ - રમે છે વિસસુ - વિષયોમાં તે - તે વિસિંગ - ભય વગરના(થઈને)
પુખ - વળી નિણવયળ - જિનવચનમાં રચા - રક્ત છે તે મીર - તે (પાપ)ભીરુ (જીવો) તેણુ - તેના (વિષયો)થી વિરતિ - અટકે છે छा.: ये कामान्धा जीवा रमन्ते विषयेषु ते विगतशङ्काः । ये पुनः जिनवचनरतास्ते भीरवस्तेभ्यो विरमन्ति ॥४९॥ અર્થ: જે કામાન્ય જીવો છે તે ભય વગરનાં (થઈને) વિષયોમાં રમે છે. વળી જે જિનવચનમાં રક્ત છે તે (પાપ) ભીરૂ (જીવો) તેવા વિષયોથી પાછા ફરે છે || ૪૯ //
Page #123
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૫૦ ૫૧
૧૧૪
असुइमुत्तमलपवाहरूवयं, वंतपित्तवसमज्जफोफसं । मेयमंसबहुहडकरंडयं, चम्ममित्तपच्छाइयजुवइअंगयं ॥ ५० ॥
[श्रा. दि. ३१३]
असुइ - अशुि मल - भजनां
रूवयं - ३५
वसमज्ज - थरजी-भा मेयमंस भेट-मांस
करंडयं - रंडिया ३५
मित्त - भात्रथी
जुवइ - युवतिनुं
छा.: अशुचि-मूत्र - मल-प्रवाह - रूपकंवान्त-पित्त - वसा - मज्जापुष्पसम् । मेद-मांस - बहु-हड्ड-करण्डकं चर्ममात्रप्रच्छादितं युवत्यङ्गम् ॥ ५० ॥ अर्थः अशुयि-भूत्र-मणनां प्रवाह३५, वमन- पित्त-यरजीમજ્જા-ફેફસા જેમાં છે એવું મેદ-માંસ અને ઘણા હાડકાનાં કરંડિયા રૂપ, ચામડી માત્રથી ઢંકાયેલું એવું યુવતિનું અંગ 19114011
-
मुत्त - भूत्र
पवाह પ્રવાહ
वंतपित्त वमन, पित्त फोफसं - इसां
बहुहड - धएगा हाडांना
चम्म ચામડી
पच्छाइय ढंडायेषु खेषु अंगयं - संग छे
-
-
www.
मंसं इमं मुत्तपुरीसमीसं, सिंघाणखेलाइ अनिज्झरंतं । एअं अणिच्चं किमिआण वासं, पासं नराणं मइबाहिराणं ॥ ५१ ॥
मंसं - साक्षात् मांसनां पिंड ठेवु
[श्रा. दि. ३१४]
इमं खा ( युवतिनुं अंग)
-
Page #124
--------------------------------------------------------------------------
________________
૧૧૫
ઈન્દ્રિયપરાજયશતકમ્ ગા. પર
મુત્તપુરી - મૂત્ર-વિષ્ટાથી મીસં - મિશ્ર સિંધાઇ - શ્લેષ્મ રહેતા - કફાદિ (અશુચિ)ને નિરંત - ઝરતું ga – એવું આયુવતિનું અંગ)
મણિશં - અનિત્ય વિમિત્રા - કૃમિઓનું વાસં - રહેઠાણ પાસ - બંધનરૂપ છે નરTM - માણસોને માહિરાઈ - બુદ્ધિવગરનાં छा.:मांसमिदं मूत्र-पुरीषमिश्रं शिवाण-श्लेष्मादिकनिर्झरन्तम् । इदम् अनित्यं कृमीणां वासः पाशो नराणां मतिबाह्यानाम् ॥५१॥ અર્થ આ યુવતિનું અંગો સાક્ષાત્ માંસનાં પિંડ જેવું, મૂત્રવિષ્ટાથી મિશ્ર, શ્લેષ્મ કણાદિ (અશુચિ)ને ઝરતું, અનિત્ય અને કૃમીઓનું રહેઠાણ છે એવું આ યુવતિનું અંગ) બુદ્ધિ વગરનાં માણસોને બંધન રૂપ છે . ૫૧ .
पासेण पंजरेण य, बझंति चउप्पया य पक्खीइ । इय जुवइपंजरेण य, बद्धा पुरिसा किलिस्संति ॥५२॥
[શ્રી. કિ. રૂ૫] પાસેળ – પાશ વડે પંગરે - પાંજરા વડે બેન્કંતિ - બંધાય છે વેડMયા - ચતુષ્પદ પ્રાણીઓ પવરવી - પક્ષીયો ય - એ જ રીતે ગુવ - યુવતિરૂપી પંનરેય – પાંજરા વડે દ્વિી- બંધાયેલા પુરિસા - પુરુષો જિનિસ્તૃતિ - દુઃખી થાય છે
Page #125
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૫૩
૧૧૬
छा.: पाशेन पञ्जरेण च बध्यन्ते चतुष्पदाश्च पक्षिणश्च । एवं युवतिपञ्जरेण बद्धाः पुरुषाः क्लिश्यन्ति ॥ ५२ ॥ અર્થઃ પાશવડે ચતુષ્પદ પ્રાણીઓ અને પાંજરાવડે પક્ષિઓ બંધાય છે. એ જ રીતે યુતિરૂપી પાંજરાવડે બંધાયેલા પુરુષો દુઃખી થાય છે ।। ૫૨ ॥
અહો ! મોદ્દો મહામો, નેળ અદ્દારિસા વિ હૈં । जाणता वि अणिच्चत्तं, विरमंति न खणं पि हु ॥ ५३ ॥
[શ્રા. વિ. ૩૦૪]
અહો - આશ્ચર્યસૂચક છે
મહામો - મહામલ છે સન્તારિતા વિ - અમારા સરખા પણ નાળતા વિ - જાણતા એવા પણ
ચિત્ત - અનિત્યતાને
મોદો - મોહ એ
નેન - કારણ કે
વિરમંતિ ન - (વિષયોથી) વિરામ પામતાં નથી સ્વપ્ન વિ - ક્ષણ પણ ૐ - નિશ્ચયમાં છે छा.: अहो मोहो महामल्लो येन अस्मादृशअपि तु । जानन्तोऽपि अनित्यत्वं विरमन्ति न क्षणमपि तु ॥ ५३ ॥
અર્થઃ ખરેખર મોહ એ મહામલ્લ છે કારણકે અનિત્યતાને જાણતા એવા પણ અમારા જેવા પણ નિશ્ચે ક્ષણપણ (વિષયોથી) વિરામ પામતા નથી ॥ ૫૩ ॥
Page #126
--------------------------------------------------------------------------
________________
૧૧૭
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૨૪/પપ
-
जुवईहिं सह कुणंतो, संसग्गिं कुणइ सयलदुक्खेहिं । नहि मुसगाणं संगो, होइ सुहो सह बिडालीहिं ॥५४ ॥ जुवईहिं - युवतिमीनी सह - साथे कुणंतो - ४२तो (भाए।स.) संसग्गिं - संांधने कुणइ - (संघ) ४३ छ सयल - स८. दुक्खेहिं - हुमीनी साथे न - नथी हि - ०४ .
मुसगाणं - रोने संगो - संबंध
होइ - थतो सुहो - सुप४२ बिडालीहिं - लिखीमोनी छा.: युवतिभिः सह कुर्वाणः संसर्ग करोति सकलदुःखैः। न हिमूषकाणां सङ्गो भवति सुखः सह बिडालीभिः ॥५४॥ અર્થ યુવતિઓની સાથે સંબંધકરતો (માણસ) સકલ દુઃખોની साथे (संबंध) ७२ छ.(४ १२४थी) रोने लिखाडीमो साथेनो संबंध (स्यारेय) सु५४२ थतो नथा॥ ५४॥ .
तुहा सुपर
सह - साथे
हरिहरचउराणणचंद-सूरखंदाइणोवि जे देवा । नारीण किंकरतं, कुणंति धिद्धी विसयतिण्हा ॥५५॥ हरि - विष्णु
हर - भाव चउराणण - ब्रह्मा चंद-सूर - यन्द्र-सूर्य खंदाइणोवि - ति स्वामी वगेरे जे देवा - ४ हेवो
Page #127
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૫૬
नारीण - स्त्रीमनुं कुणंति - ४२ छे
विसय विषय
-
किंकरत्तं - [$४२५एj
धिद्धी धिकार थाखो तिण्हा - तृष्णाने
छा.: हरिहर-चतुरानन-चन्द्र-सूर्यस्कन्दादयोऽपि ये देवाः । नारीणां किकरत्वं कुर्वन्ति धिक् धिक् विषयतृष्णाम् ॥ ५५ ॥ अर्थः विष्णु-महाहेव-ब्रह्मा-यन्द्र-सूर्य-अर्तिस्वामी વિગેરે જે દેવો પણ સ્ત્રીઓનું કિંકરપણું કરે છે. (તેથી जरेजर) विषयतृष्णाने धिडार थासो ॥ ५५ ॥
सियं च उण्हं च सहंति मूढा, इत्थीसु सत्ता अविवेअवंता । इलाइपुत्तु व्व चयंति जाई, जिअं च नासंति अ रावणुव्व ॥ ५६ ॥
[श्रा. दि. ३१६ ]
૧૧૮
सियं च ઠંડી અને सहंति - सहन डरे छे इत्थीसु - स्त्रीभोमां
अविवेअवंता - अविवेडी
चयंति - त्यछे
जिअ च - वितनो
अ - अने
रावणु व्व - रावानी भेभ
छा.: शीतं च उष्णं च सहन्ति मूढाः स्त्रीषु सक्ता अविवेकवन्तः । इलतीपुत्र इव त्यजन्ति जातिं जीवितं च नाशयन्ति रावण इव ॥ ५६ ॥ અર્થઃ સ્ત્રીઓમાં આશક્ત થયેલાં અવિવેકી એવા મૂઢ જીવો
उन्हं च - गरमी
मूढ भूढा भवो
सत्ता
-
-
આશક્ત થયેલાં इलाइपुत्तु व्व - साती पुत्रनी भ जाई - भतिने नासंति - नाश रे छे
Page #128
--------------------------------------------------------------------------
________________
૧૧૯
ઈન્દ્રિયપરાજયશતકમ્ ગા. પ૭
ઠંડી અને ગરમી સહન કરે છે, ઇલાતી પુત્રની જેમ જાતિને ત્યજે છે અને રાવણની જેમ જીવિતનો નાશ કરે છે. પ૬ !
वुत्तूण वि जीवाणं, सुदुक्करायंति पावचरियाई। भयवं जासा सासा, पच्चाएसो हु इणमो ते ॥५७ ॥
[વ. ૩૩] વહૂ વિ - કહેવા પણ નવાઇi - જીવોનાં સુત્રયંતિ - દુઃશક્ય છે પાવરિયા - પાપચરિત્રો મયુર્વ - ભગવન્! ના સી - જે તે છે સા સા - તે તે (જ) છે પાસો - જવાબ દુ - પૂરણ અર્થમાં છે ગમો - એ પ્રમાણે (જ) છે તે - તારો छा.: वक्तुमपि जीवानां सुदुष्कराणि इति पापचरितानि । भगवन् या सा सा सा प्रत्यादेशस्तु एवंभूतस्ते ॥५७ ॥ અર્થ: જીવોનાં પાપચરિત્રો કહેવા પણ દુઃશક્ય છે (તેણે પુછ્યું) ભગવન્! જે તે છે તે તે (જ) છે? (ભગવાને કહ્યું, તારો જવાબ એ પ્રમાણે (જ) છે(આ ગાથાનો વિસ્તારથી અર્થ જાણકાર પાસેથી સમજી લેવો.) / પ૭છે.
Page #129
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૨૮/પ૯
૧૨૦
जललवतरलं जीअं, अथिरा लच्छ तुच्छा य कामभोगा, निबंधणं दुक्खलक्खाणं ॥५८॥
[पु.मा.२२०] जललव - पागन लिंद तरलं - ययग छ जीअं - वित अथिरा - अस्थिर छ । लच्छी वि - सभी ५९ भंगुरो - नाशवंत छ देहो - हे
तुच्छा - तु२७ छ य - भने
कामभोगा - मलोगो निबंधणं - ४१२९। छ दुक्ख - दु:सोनु लक्खाणं - मो छा.:जललवतरलंजीवितम् अस्थिरालक्ष्मीरपिभङ्गुरो देहः । तुच्छाश्च कामभोगा निबन्धनं दुःखलक्षाणाम् ॥५८ ॥ અર્થ: જીવિત એ પાણીનાં બિંદુ જેવું ચંચળ છે. લક્ષ્મી પણ અસ્થિર છે. દેહ નાશવંત છે. કામભોગો તુચ્છ છે અને दापो हु:पोर्नु ॥२९॥ छ । ५८ ॥
नागो जहा पंकजलावसन्नो, दट्टुं थलं नाभिसमेइ तीरं । एवं जीआ कामगुणेसु गिद्धा, सुधम्ममग्गे नरया हवंति ॥५९॥
[उत्त.४१७] नागो - थी
जहा - म पंकजल - 16वम अवसन्नो - इसायेतो दर्छ - लोनेय
थलं - 581ने
Page #130
--------------------------------------------------------------------------
________________
૧૨૧
नाभिसमेड़ - ४६ शडतो नथी तीरं डांडा तरई
एवं - खे रीते
जीआ - वो
गिद्धा
न रया
कामगुणे - भोगामां सुधम्ममग्गे - श्रेष्ठ धर्ममार्गमां
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૬૦
जह - भ
पुंज - ढगलामां किमी - डीडो
मन्नए - माने छे
तह - तेभ
विसयासुइ - विषयप खुशयिमां
रत्तो - २त थयेलो जीवो वि
सुहं - सुज
-
-
हवंति - थता
छा.: नागो यथा पङ्कजलावसन्नो दृष्ट्वा स्थलं नाभिसमेति तीरम् । एवं जीवाः कामगुणेषु गृद्धाः सुधर्ममार्गे न रता भवन्ति ॥५९ ॥ અર્થઃ જેમ કાદવમાં ફસાયેલો હાથી કાંઠાને જોઈને (પણ) કાંઠા તરફ જઈ શકતો નથી એ રીતે કામભોગોમાં આશક્ત થયેલાં જીવો શ્રેષ્ઠ ધર્મમાર્ગમાં રત થતાં નથી ॥ ૫૯ ।।
व पए। જીવ પણ
जह विट्ठपुंजखुत्तो, किमी सुहं मन्नए सयाकालं । तह विसयासुइरत्तो, जीवो वि मुणइ सुहं मूढो ॥ ६० ॥ विट्ठ विष्ठाना
खुत्तो - भूंपेलो
-
આસક્ત થયેલા
२त नथी રત
सुहं - सुज
सयाकालं
-
-
સદાકાળ
मुणइ माने छे मूढो - भूढ
Page #131
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૬૧
छा.: यथा विष्टापुञ्जमग्नः कृमिः सुखं मन्यते सदाकालम् । तथा विषयाशुचिरक्तो जीवोऽपि मन्यते सुखं मूढः ॥ ६०॥ અર્થઃ જેમ વિષ્ઠાના ઢગલામાં ખૂંપેલો કીડો સદાકાળ સુખ માને છે તેમ વિષયરૂપ અશુચિમાં રત થયેલો મૂઢ જીવ પણ सुख माने छे ॥ ६० ॥
मयरहरो व जलेहिं, तह वि हु दुप्पूरओ इमो आया । विसयामिसम्मि गिद्धो, भवे भवे वच्चइ न तित्तिं ॥ ६१ ॥
[भ.भा.४०२]
मयरहरो व - समुद्र भ
- ते ४ रीते
૧૨૨
जलेहिं पाएगी वडे दुप्पूरओ - दुष्पूर छे
आया
આત્મા
आमिसम्मि - भोग्य वस्तुभां भवे भवे - झोलवमां
तह वि हु इमो - आ
विसय - विषय३५
गिद्धो - खासत वञ्चइ - पामतो
न तत्ति तृप्ति नथी
छा.: मकराकर इव जलैस्तथैव तु दुष्पूर: अयमात्मा । विषयामिषे गृद्धो भवे भवे व्रजति न तृप्तिम् ॥ ६१॥ અર્થઃ જેમ સમુદ્ર પાણીવડે (પૂરવો) દુઃશક્ય છે તે જ રીતે વિષયરૂપ ભોગ્યવસ્તુમાં આશક્ત એવો આ આત્મા તૃપ્તિ पाभतो नथी ।। ६१॥
-
-
Page #132
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૬૨/૬૩
विसयविसट्टा जीवा, उब्भडरूवाइएस विविहेसु । भवसयसहस्सदुलहं, न मुणंति गयंपि निअजम्मं ॥ ६२ ॥
विसय विषयोनी
विसट्टा - परतंत्रताथी पीडायेसां
जीवा - वो रूवाइएसु - ३५ वगेरेमां भव भवोमां
૧૨૩
-
-
दुलहं दुर्लभ
गयंपि
-
-
उब्भड - उछ्लट विविहेसु - घएगा प्रहारनां सयसहस्स - साजो
न गणंति - गएतां नथी मरणं - भरगने पाए।
न मुणंति भएता नथी
निअजम्मं - पोताना ४न्मने
જતા એવા પણ छा.: विषयवार्ता जीवा उद्भटरूपादिषु विविधेषु । भवशतसहस्त्रदुर्लभं न जानन्ति गतमपि निजजन्म ॥ ६२ ॥ અર્થ: વિષયોની પરતંત્રતાથી પીડાયેલાં જીવો ઘણા પ્રકારના ઉભટ રૂપ વિગેરેમાં આશક્ત થયા થકા લાખો ભવોમાં દુર્લભ (હાથમાંથી)જતા એવા પણ પોતાના ४न्मने भएतां नथी ॥ ६२ ॥
चिट्ठति विसयविवसा, मुत्तुं लज्जंपि के वि गयसंका | न गणंति के वि मरणं, विसयंकुससल्लिया जीवा ॥ ६३ ॥ चिट्ठति - रहे छे विसयविवसा - विषयोभां विवश मुत्तुं - भूडीने
के वि- डेटसis (लवो)
-
लजंपि- साने पए।
गयसंका - शंडा वगरनां
के वि -
सis
विसयंकुस - विषयप अंडुशथी
Page #133
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૬૪
सल्लिया - वींधायेसां
जीवा - भवो જીવો
छा.: तिष्ठन्ति विषयविवशा मुक्त्वा लज्जामपि के पि गतशङ्काः । न गणयन्ति केऽपि मरणं विषयाङ्कुशशल्यिता जीवाः ॥ ६३ ॥ અર્થઃ કેટલાંક શંકા વગરનાં (જીવો) લજ્જાને મૂકીને પણ વિષયોમાં વિવશ થયેલાં રહે છે (અને) કેટલાંક વિષયરૂપ અંકુશથી વીંધાયેલા મરણને પણ ગણતાં નથી। ૬૩॥
विसयविसेणं जीवा, जिणधम्मं हारिऊण हा नरयं । वच्चंति जहा चित्तयनिवारिओ बंभदत्तनिवो ॥ ६४ ॥ विसय - विषयोनी विसेणं - अधीनताने रागे जीवा भवो
जिणधम्म निधर्मने
છે
-
हारिऊण - हारीने
नरयं - नर भां
जहा - भ
निवारिओ - खटावायेसां
-
हा - जेह सूय સૂચક वञ्चंति - भय छे
चित्तय चित्रमुनि वडे
बंभदत्त श्रत्त
-
૧૨૪
निवो - रा
छा.: विषयवशेन जीवा जिनधर्मं हारयित्वा हा नरकम् । व्रजन्ति यथा चित्रनिवारितो ब्रह्मदत्तनृपः ॥ ६४ ॥
અર્થઃ વિષયોની અધીનતાને કારણે જીવો જિનધર્મને હારીને ચિત્રમુનિવડે અટકાવાયેલાં બ્રહ્મદત્ત રાજાની જેમ नर मां भय छे ॥ ६४ ॥
Page #134
--------------------------------------------------------------------------
________________
૧૨૫
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૬૫૬૬
धिद्धी ताण नराणं, जे जिणवयणामयंपि मुत्तणं ।
चउगइविडंबणकर, पियंति विसयासवं घोरं ॥६५॥ धिद्धी - घिसार थामो ताण - ते नराणं - भाएसोने जे - ४ जिणवयण - निवयन३५ अमयंपि - अमृतने पर। मुत्तूणं - महीने
चउगइ - यारगतिमा विडंबणकरं - दु:मोने ७२नार पियंति - पीछे विसयासवं - विषय३५ महिराने घोरं - (भयंड२ छा.ः धिधिक्तान्नरान्ये जिनवचनामृतम् अपि मुक्त्वा । चतुर्गतिविडम्बनाकरं पिबन्ति विषयासवं घोरम् ॥६५॥ અર્થ તે માણસોને ધિક્કાર થાઓ !!! જે જિનવચન રૂપ અમૃતને છોડીને ચારગતિમાં દુ:ખીને કરનાર ભયંકર વિષયરૂપ મદિરાને પીએ છે / ૬૫.
मरणे वि दीणवयणं, माणधरा जे नरा न जंपंति । तेवि हु कुणंति लल्लिं, बालाणं नेहगहगहिला ॥६६॥
[शी.ऊ.१८] मरणे वि - भ२९॥न्ते । दीणवयणं - हानवयनोने माणधरा - अमिमानी जे नरा - हे भासो न जंपंति - मोसता नथी तेवि हु - तमो पाए। कुणंति - पाडे छ लल्लिं - दाण बालाणं - स्त्रीमोनी सा नेहगह - स्ने ३५ ग्रस्थी
Page #135
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૬૭
૧૨૬
गहिला - 31 जनेता छा.: मरणेऽपि दिनवचनं मानधरा ये नरा न जल्पन्ति । तेऽपि तु कुर्वन्ति लल्लिं बालानां स्नेहग्रहग्रहिलाः ॥६६॥ અર્થ: જે અભિમાની માણસો મરણાન્ત પણ દીનવચનોને બોલતાં નથી તેઓ પણ સ્નેહરૂપ ગ્રહથી ગાંડા બનેલા સ્ત્રીઓની આગળ લાળ પાડે છે / ૬૬ .
सक्कोवि नेव खंडइ, माहप्पमडुप्फुरं जए जेसिं । ते वि नरा नारीहिं, कराविआ निअयदासत्तं ॥६७॥
[शी.ऊ.१७] सकोवि - छन्द्र ५। नेव - नथी. खंडइ - 13४२री शता माहप्प - माहात्म्यन मडुप्फुरं - गवन जए - ४ातमा जेसिं - हेमोन
ते वि - तेवा ५९॥ नरा - भासो नारीहिं - स्त्रीमो वडे कराविआ - ४२वाया छ निअय - पोताना दासत्तं - हास छा.:शक्रोऽपि नैवखण्डयति माहात्म्याडम्बरं जगति येषाम्। तेऽपि नरा नारीभिः कारिता निजदासत्वम् ॥६७।
Page #136
--------------------------------------------------------------------------
________________
૧૨૭ .
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૬૮
અર્થઃ જગતમાં જેઓના માહાભ્યનાં ગર્વનું ખંડન ઇન્દ્ર પણ કરી શકતાં નથી તેવા પણ માણસો સ્ત્રીઓવડે પોતાના દાસ કરાવાયા છે || ૬૭ II
जउनंदणो महप्पा, जिणभाया वयधरो चरमदेहो । रहनेमी राइमईरायमई कासी ही विसया ॥६८ ॥
[ી..૩૨] Miળો – યદુવંશના નંદન મM - મહાત્મા નિમાયા - જિનેશ્વરના ભાઈ વયધરો - વ્રતધારક વરદેહો - ચરમ શરીરી એવા રદ્દમી – રથનેમીએ રામન – રાજીમતી પ્રત્યે રાયમડું - રાગમતિને વાસી - કરી
હી - દુર્લધ્ય છે વિસા - વિષયો छा.: यदुनन्दनो महात्मा जिनभ्राता व्रतधरश्चरमदेहः । रथनेमी राजीमतीरागमतिं चकार ही विषयाः ॥६८ ॥ અર્થ: યદુવંશના નંદન, મહાત્મા, જિનેશ્વરનાં ભાઈવ્રતધારક, ચરમશરીરીએવા રથનેમીએ રાજીમતી પ્રત્યે રાગમતિને કરી. વિષયો દુર્લધ્ય છે ! I ૬૮ //
Page #137
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૬૯/૭૦
૧૨૮
मयणपवणेण जइ तारिसावि सुरसेलनिच्चला चलिया। ता पक्कपत्तसत्ताण, इयरसत्ताण का वत्ता? ॥६९॥
[शी.ऊ.३३] मयण - म३५
पवणेण - पवन व जइ-हो
तारिसावि - तेवा प्रा२न । सुरसेल - भेरुपर्वत ठेवा निचला - धीर चलिया - यसित राय ता - तो पक्कपत्त - पठेस पान सत्ताण - स२॥ इयर - श्री
सत्ताण - पोनी (तो) का वत्ता - शुंवात ४२वी? छा.: मदनपवनेन यदि तादृशाअपिसुरशैलनिश्चलाश्चलिताः । तदा पनपत्रसदृशानाम् इतरसत्त्वानां का वार्ता ?॥६९॥ અર્થ કામરૂપ પવનપવડે જો મેરુપર્વત જેવા ધીર તેવા પ્રકારનાં પણ ચલિત કરાયા તો પાકેલાં પાન સરખા નબળા सत्त्ववाणा 400 वोन (तो) शुंवात ४२वी...?॥६८॥
जिप्पंति सुहेणं चिय, हरिकरिसप्पाइणो महाकूरा। इक्कुच्चिय दुज्जेओ, कामो कयसिवसुहविरामो ॥७० ॥
[शी.ऊ.३४] जिप्पंति - हिताय छ (५९) सुहेणं चिय - सुमपूर्व ४ हरि - सिंह
करि - हाथी सप्पाइणो - सप वगेरे महाकूरा - महाडू२
Page #138
--------------------------------------------------------------------------
________________
૧૨૯
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૭૧
इक्कुचिय - ४ दुजेओ - हुर्छय छ कामो - म
कय - ४२छे सिवसुह - शिवसुमा विरामो - 4251यत ए मेवो छा.: जीयन्ते सुखेनैव हरिकरिसर्पादयो महाक्रूराः । एक एव दुर्जयःकामः कृतशिवसुखविरामः ॥७० ॥ અર્થ: મહાક્રૂર સિંહ-હાથી-સર્પ વિગેરે સુખપૂર્વક જ જિતી શકાય છે (પણ) કરી છે શિવસુખમાં અટકાયત જેણે એવો मे म ४६४य छ । ७०॥
विसमा विसयपिवासा, अणाइभवभावणाइ जीवाणं । अइदुज्जेआणि य इंदिआई तह चंचलं चित्तं ॥७१॥
[शी.ऊ.७३] विसमा - विषम छे विसयपिवासा - विषयोनी तृष्॥ अणाइभव - अनाहिमवनi भावणाइ - अभ्यासने एये जीवाणं - वोनी अइदुजेआणि - अत्यंत हुर्सम छ इंदिआई - इन्द्रियो तह - तथा चंचलं - यंय॥ जे चित्तं - वित्त छा.: विषमा विषयपिपासा अनादिभव-भावनया जीवानाम् । अतिदुर्जेयानि इन्द्रियाणि तथा चञ्चलं चित्तम् ॥७१ ॥ અર્થ: જીવોની અનાદિભવના અભ્યાસને કારણે વિષયોની
Page #139
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૭૨/૭૩
તૃષ્ણા વિષમ છે. ઇન્દ્રિયો અત્યંત દુર્જય છે. તથા ચિત્ત यंगण छे ॥ ७१ ॥
कलमल - अरइ- अभुक्खा, वाहीदाहाइ विविहदुक्खाई । मरणं पिहु विरहाइसु, संपज्जइ कामतविआणं ॥ ७२ ॥ कलमल - यित्तनो झोल
अरइ - खरति वाही - रोग
अभुक्खा जोरानी अयि
दाहाइ - धार वगेरे
मरणं पिहु - भ२ए। पए। संपज्जइ - थाय छे
तविआणं - संतप्त थयेला (लवोने)
૧૩૦
-
विविहदुक्खाई विविध हु जो विरहाइसु - विरह वगेरेमां
काम - मथ
छा.: कलमल - अरति - अबुभुक्षा व्याधि- दाहादि विविधदुःखानि । मरणमपि तु विरहादिषु संपद्यन्ते कामतप्तानाम् ॥ ७२ ॥ अर्थ: यित्तनो क्षोभ, अरति, जोरानी ख३यि, व्याधि, દાહ વિગેરે ઘણા પ્રકારના દુઃખો (જ નહી પરંતુ) કામથી તપ્ત થયેલાં (જીવોને) (ઇષ્ટ વ્યક્તિનાં) વિરહ વિગેરેમાં भरए। पए। प्राप्त थाय ४ छे ।। ७२ ।।
पंचिदियविसयपसंगरेसि, मणवयणकाय नवि संवरेसि । तं वाहिसि कत्तिअ गलपएसि, जं अट्ठकम्म नवि निज्जरेसि ॥ ७३ ॥
Page #140
--------------------------------------------------------------------------
________________
૧૩૧
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૭૪
पंचिंदिय - पाय छन्द्रियोनां विसय- विषयनो पसंगरेसि - तुं सं। २ छ मणवयणकाय - मन-वयन-यानो नवि संवरेसि - तुं संव२ ५। ७२तो नथी तं - तेथी वाहिसि - यसाववान 51म ७३ छ कत्तिअ - छरी गलपएसि - गा ५२ जं - ठेथी अट्ठकम्म - म18 भनी नवि निजरेसि - नि:२१ २तो नथी छा.: पञ्चेन्द्रिय-विषयप्रसङ्गं करोषि मनो-वचन-कायान् नैव संवृणोषि । तत् वाहयसि कर्तरी गालप्रदेशे यद् अष्टकर्माणि नापि निर्जरयसि ॥७३॥ अर्थः पांय 5न्द्रियनांविषयनोतुं संपरेछ, मन-वयनકાયાનો સંવર કરતો નથી, અને આઠ કર્મની નિર્જરા કરતો नथी तथा तुंगा ५२७रीयतावानुंभ ४२छे।। ७3॥ किं तुमंधो सि किंवा सि धत्तूरिओ, अहव किं सन्निवाएण आऊरिओ। अमयसमधम्म जं विस व अवमन्नसे, विसयविसविसम अमियं व बहुमन्नसे ॥७४ ॥
Page #141
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૭૫
૧૩ર
किं - |
किं तुं - शुं तुं
अंधो सि- मांधणो छ किं वा - अथवा | असि - माधो छ धत्तूरिओ - धतुरो अहव - अथवा
सन्निवाएण- सनेपातथी आऊरिओ - व्यास थयो छे अमयसम - अमृतसमान धम्म - धर्मनी
जं - २४थी विस व - विषनी भी अवमन्नसे - अवयन रे छे विसय - विषय३५ विसविसम - (भयं४२ विषने अमियं व - अमृतनी ठेभ बहुमन्नसे - भान रे छ छिा.: किं त्वमन्धोऽसि किंवासि धत्तूरितः अथवा किं सन्निपातेन आतुरितः।। अमृतसमं धर्मं यत् विषमिव अवमन्य से विषय विषविषममृतम् इव बहुमन्य से ॥७४ ॥ अर्थः शुं तुं मांगो छ....?अथवा शुं तें धतुरो पायो छ....? अथवा शुतुसनेपातथा व्यास छ...? ॥२९॥थी तुं અમૃતસમાન ધર્મની વિષની જેમ અવગણના કરે છે અને ભયંકર વિષયરૂપવિષનું અમૃતની જેમ બહુમાન કરે છે. ૭૪//
तुज्ज तह नाणविन्नाणगुणडंबरो, जलणजालासु निवडंतु जिय निब्भरो । पयइवामेसु कामेसु जं रज्जसे, जेहि पुणपुण वि नरयानले पच्चसे ॥ ७५ ॥
Page #142
--------------------------------------------------------------------------
________________
૧૩૩
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૭પ
તુ - તારો
તદ - તપ નાગ - જ્ઞાન
વિજ્ઞાન - વિજ્ઞાન (અને) ગુણવંરો - ગુણનો આડંબર નનબ - અગ્નિની નાતાસુ - જ્વાળામાં નિવરંતુ - પડો નિય - હે જીવ ! નિમરો - અતિશય એવો પ - પ્રકૃતિથી વાસુ - વાંકા એવા વાસુ - વિષયોમાં i - કારણ કે રસે - રાગ કરે છે દિ - જેના (રાગ)વડે પુપુખ વિ – ફરી ફરી નરય – નરકની
ન? - અગ્નિમાં પરસે - પકાવાય છે छा.: तव तपोज्ञानविज्ञानगुणाडम्बरो, ज्वलनज्वालासु निपततु जीव ! निर्भरः। प्रकृतिवामेषु कामेषु यत् रज्यसे । ચઃ પુનઃ પુનરપિ નરશ્નોનસ્તે પદ્યરે I GK , અર્થ: હે જીવ ! તારો અતિશય એવો તપ-જ્ઞાન-વિજ્ઞાન અને ગુણોનો આડંબર અગ્નિની જ્વાળામાં અતિશય એવો પડો કારણકે તે જ્ઞાન-વિજ્ઞાન વિગેરે હોતે છતે પણ) પ્રકૃતિથી વાંકા એવા વિષયોમાં (તું) રાગ કરે છે, જે (રાગ) વડે તું ફરી ફરી નરકની અગ્નિમાં પકાવાય છે // ૭૫
Page #143
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૭૬
૧૩૪
दहइ गोसीससिरिखंड छारक्कए, छगलगहणट्ठमेरावणं विक्कए। कप्पतरु तोडि एरंड सो वावए, जुजि विसएहि मणुअत्तणं हारए ॥ ७६ ॥ दहइ - पाणे छ गोसीस - गोशी यंहन (अने) सिरिखंड - श्रीने छारक्कए - (मस्भने भाटे छगल - रो गहणट्ठ - भेजा भाटे एरावणं - मेरा हाथीने विक्कए - वेये छ कप्पतरु - ६८५वृक्ष तोडि - 631ने एरंड - मेरो
सो - ते वावए - वाक्वानुं 511 रे छे जु - ४ जि - ४ (भएस) विसएहि - विषयो वडे मणुअत्तणं - मनुष्य५९॥ने हारए - SN 14 छ छा.: दहति गोशीर्षश्रीखण्डं क्षारकृते, छगल-ग्रहणार्थमैरावणं विक्रीणीते । कल्पतरूं, त्रोटयित्वा एरण्डं स वपति, यो यो विषयै मनुजत्वं हारयति ॥७६ ॥ અર્થ જે જે (માણસ) વિષયોવડે મનુષ્યપણાને હારી જાય છે તે ભસ્મને માટે ગોશીષચન્દન અને શ્રીખંડને બાળે છે. બકરો મેળવવા માટે ઐરાવણ હાથીને વેચે છે અને ७५वृक्षने लेने मेरो वाचवान 51म. छ ।। ७६ ॥
Page #144
--------------------------------------------------------------------------
________________
१५.
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૭૭/૭૮
अधुवं जीविअं नच्चा, सिद्धिमग्गं विआणिआ। विणिअट्टिज्ज भोगेसु, आउं परिमिअमप्पणो ॥७७॥
[द.वै.३६८] अधुवं - मस्थिर सेवा जीविअं - वितने नच्चा - सीने
सिद्धिमग्गं - भोक्षभागने विआणिआ - जीने विणिअट्टिज - (तु) 425 भोगेसु - भोगोथी. आउं - आयुष्यने (सीने) परिमिअ - परिमित अप्पणो - पोतान छा.: अध्रुवं जीवितं ज्ञात्वा सिद्धिमार्ग विज्ञाय । विनिवर्तस्व भोगेभ्य आयुः परिमितम् आत्मनः ॥७७॥ અર્થ: અસ્થિર એવા જીવિતને જાણીને, મોક્ષમાર્ગને જાણીને, પોતાના પરિમિત આયુષ્યને (જાણીને) ભોગોથી (तु) 123 ।। ७७॥
सिवमग्गसंठिआण वि,जह दुज्जेआ जिआण पण विसया। तह अनं किंपिजए, दुज्जेअंनत्थि सयले वि ॥७८ ॥ सिवमग्ग - भोक्षमाम संठिआण वि - स्थिर थयेला ५ जह - Dai
जिआण - वोने दुजेआ - हुथ्य छ पुण विसया - विशेषे ऽशने विषयो तह - ते
अंन्न - बीटुं किंपि - sis
जए - ४
Page #145
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૭૯
____१६ दुजेअं - हुई
नत्थि - नथी सयले वि - माय छा.: शिवमार्गसंस्थितानामपि यथा दुर्जेया जीवानां पुनः विषयाः। तथा अन्यत्किमपि जगति दुर्जेयं नास्ति सकलेऽपि ॥७८ ॥ અર્થ? મોક્ષમાર્ગમાં સ્થિર થયેલાં પણ જીવોને વિશેષ કરીને વિષયો જેવા દુર્જય છે તેવું બીજું કાંઈ આખાય જગતમાં हु४य नथा॥ ७८ ॥
सविडम् कुब्भडरूवा, दिट्ठा मोहेइ जा मणं इत्थी। आयहियं चिंता, दूरयरेणं परिहरंति ॥७९॥
[उव.१६३] सविडंक - २५सनानु।२९। उन्भडरूवा - ७६मट३५वाणी दिट्ठा - पायेली (५४) मोहेइ - हरे छे जा मणं - 8 भनने इत्थी - मेवी स्त्री आयहियं - मात्महितन चिंतंता - यिंती दूरयरेणं - (तवी स्त्रीने) रथी परिहरंति - त्यठे छ छा.: सविटङ्कोद्भटरूपा दृष्टा मोहयति या मनः स्त्री। आत्महितं चिन्तयन्तो दूरतरेण परिहरन्ति ॥७९॥ અર્થ (વિશિષ્ટ અધ્યવસાયમાં) અલનાભૂત ઉદુભટ રૂપपाणी वायेसी (५५) स्त्री भनने छ (तवी स्त्रीन) सामरितन यिंती २थी. त्य? छे ।। ७८ ।।
Page #146
--------------------------------------------------------------------------
________________
१39
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૮૦,૮૧
सच्चं सुअंपि सीलं, विनाणं तह तवं पि वेरग्गं । वच्चइ खणेण सव्वं, विसयविसेणं जईणं पि ॥८० ॥ सच्चं - सत्य
सुअं पि - श्रुत ५॥ सीलं - शीर
विन्नाणं - यानी दुशणता तह - तथा
तवं पि - त५ पामेछ वेरग्गं - वैश्य
वच्चइ - नाश पामेछ खणेण - क्षमा सव्वं - सर्वे विसय - विषयोने विसेणं - अधीन बनवाथी जईणं पि - यतिमान ५९। छा.: सत्यं श्रुतमपि शीलं विज्ञानं तथा तपोऽपि वैराग्यम्। व्रजति क्षणेन सर्वं विषयवशेन यतीनामपि ॥ ८० ॥ અર્થ: યતિઓનું પણ સત્ય-શ્રુત તથા શીલ, ક્રિયાની કુશળતા, તપ અને વૈરાગ્ય સર્વે વિષયોને અધીન બનવાથી क्षम नाश पामेछ। ८०॥
रे जीव ! मइविगप्पियनिमेससुहलालसो कहं मूढ !। सासयसुहमसमतमं, हारिसि ससिसोअरं च जसं ॥८१॥ रे जीव - हे ! मइ - भतिथी विगप्पिय - स्पेला निमेस - ५२॥ 24i सुह - सुषमा
लालसो - सोलुप (थने) कहं - शुभ
मूढ - भू ! सासय - शाश्वत
सुहं - सुपने
Page #147
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૮૨
૧૩૮
સમતH - જેની સમાન કોઈ નથી હારિરિસ - હારી જાય છે સસિ - ચન્દ્ર જેવા સોલર - ઉજ્વલા ૨ - અને નસં - યશને છો. જેનીવ!ત્તિવિવસ્થિતનિમેષકુઉનાન: મૂઢ! शाश्वतसुखमसमतमं हारयसि शशिसोदरं च यशः ॥८१॥ અર્થ: હે મૂર્ખ જીવ ! મતિથી કલ્પેલા પલકારા જેટલાં સુખમાં લોલુપ થઈને) જેની સમાન કોઈ નથી એવા શાશ્વત સુખને અને ચન્દ્ર જેવા ઉજવલ યશને (તું) શું કામ હારી જાય છે...? ૮૧ /
पज्जलिओ विसयग्गी, चरित्तसारं डहिज्ज कसिणं पि। सम्मत्तं पि विराहिअ, अणंतसंसारिअंकुज्जा ॥८२॥ પMતિયો – પ્રજ્વલિત થયેલો વિસયમી – વિષયરૂપ અગ્નિ વરિત્તસાર - ચારિત્રરૂપ સારને હિન - બાળી નાખે છે (એટલું જ નહીં) સિM પિ - સઘળાય સન્મત્ત પિ - સમ્યત્વની વિરાદિ - વિરાધના કરાવીને ૩iત - અનંત સંસારિā - સંસારને જ્ઞા- કરે છે
Page #148
--------------------------------------------------------------------------
________________
૧૩૯
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૮૩
छा.: प्रज्वलितो विषयाग्निश्चरित्रसारं दहेत् कृत्स्नमपि । सम्यक्त्वमपि विराध्य अनन्तसंसारितां कुर्याद् ॥ ८२ ॥ અર્થ: પ્રજ્વલિત થયેલો વિષયરૂપ અગ્નિસઘળાય ચારિત્રરૂપ સારને બાળી નાંખે છે (એટલું જ નહીં) સમ્યક્તની વિરાધના કરાવીને અનંત સંસારને કરે છે. ૮૨.
भीसणभवकंतारे, विसमा जीवाण विसयतिण्हाओ। जीए नडिया चउदसपुव्वीवि रुलंति हु निगोए ॥८३ ॥ भीसण - (भयंz२ भवकंतारे - (भव ३५ टवीमा विसमा - विषम छ जीवाण - वोनी विसय - विषय
तिहाओ - तृष्॥ जीए - ४ (तृषu) व नडिया - नयावायेला चउदस-पुव्वीवि - यौह पूर्वधरो ५९॥ रुलंति - यछे हु - निश्चे निगोए - निगोहमा छा.: भीषणभवकान्तारे विषमा जीवानां विषयतृष्णा। यया नटिता चतुर्दशपूर्विणोऽपिरुलन्तितु निगोदे ॥८३॥ અર્થ: ભયંકર ભવરૂપ અટવીમાં જીવોની વિષયતૃષ્ણા વિષમ છે જેના (તૃષ્ણા) વડે નચાવાયેલા ચૌદપૂર્વધરો પણ नीचे निगोहम यछ॥ ८॥
Page #149
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૮૪૦૮૫
हा विसमा हा विसमा, विसया जीवाण जेहिं पडिबद्धा । हिंडंति भवसमुद्दे, अणंतदुक्खाई पावंता ॥ ८४ ॥
हा - हमा
विसमा - विषम छे
विसया - विषयो
जीवाण - वोना
मां
जेहिं - हिंडंति - लभे छे
पडिबद्धा - आशस्त (भवो) भवसमुद्दे - भव समुद्रमां
अनंतदुक्खाई - अनंत हुः जोने पावंता पामतां छा.: हा विषमा हा विषमा विषया जीवानां येषु प्रतिबद्धाः । हिण्डन्ते भवसमुद्रे अनन्तदुःखानि प्राप्नुवन्तः ॥ ८४ ॥ अर्थः कवोना विषय (सुपो) विषम छे, ४ (विषयो) भां આશક્ત (જીવો) અનંત દુઃખોને પામતાં ભવસમુદ્રમાં लभे छे ॥ ८४ ॥
मा
माइंदजालचवला, विसया जीवाण विज्जुतेअसमा । खणदिट्ठा खणनट्ठा, ता तेसिं को हु पडिबंधो ॥ ८५ ॥ માયા વડે રચાયેલી
इंदजाल - इन्द्रभन ठेवा
ચપળ
विसया - विषयो
विज्जु - वीणीनां
खण - क्षएगभां
---
चवला
जीवाण -
वोनां
ते असमा - यमद्वारा ठेवा
-
दिट्ठा - भेवायेसां
ता - तेथी
को - देवो
१४०
-
खणनट्ठा क्षएगमां नाश पामतां
तेसिं - तेमां
हु - वणी
Page #150
--------------------------------------------------------------------------
________________
૧૪૧
पडिबंधो - राग छा.: मायेन्द्रजालचपला विषया जीवानां विद्युत्तेजः समाः । क्षणदृष्टाः क्षणनष्टास्ततस्तेषु को तु प्रतिबन्धः ॥ ८५ ॥ અર્થઃ જીવોનાં વિષયો માયાવડે રચાયેલી ઇન્દ્રજાળ જેવા ચપળ વીજળીનાં ચમકારા જેવા, ક્ષણમાં જોવાયેલાં અને ક્ષણે નાશ पामता देखाय छे तेथी तेमां राग वणी देवो... ? ।। ८५ ।।
सत्तू विसं पिसाओ, वेआलो हुअवहो वि पज्जलिओ । तं न कुणइ जं कुविआ, कुणंति रागाइणो देहे ॥ ८६ ॥ [पु.मा. ३२४, आरा. (१)७०१] पिसाओ - पिशाय
सत्तू विसं - शत्रु, विष वेआलो - वेताण
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૮૬
-
पज्जलिओ प्रभ्वसित थयेलो तं - ते
न कुणइ - नथी उरतो कुविआ - उग्र थयेला
हुअवहो वि - अपए
Ji - gf (lasızì) ì कुणंति - रे छे
કરે
रागाइणो - रागाधि
देहे - देहमां
छा.: शत्रुर्विषं पिशाचो वेतालो हुतवहो ऽपि प्रज्वलितः । तन्न कुर्वन्ति यत्कुपिता कुर्वन्ति रागादयो देहे ॥ ८६ ॥ अर्थ: शत्रु-विष, पिशाय-वेतान भने प्रभ्वसित થયેલો અગ્નિ પણ દેહને વિષે તે (વિકાર)નથી કરતો જે (विझर) ने उग्र थयेला रागाहि रे छे. ॥ ८६॥
Page #151
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૮૭૮૮
૧૪૨
जो रागाईण वसे, वसम्मि सो सयलदुक्खलक्खाणं । जस्स वसे रागाई, तस्स वसे सयलसुक्खाइं ॥८७॥
[पु.मा.३२६,आरा.(१)७०२] जो - हे
रागाईण - रा॥हन वसे - १शमा छ वसम्मि - वशमा छ सो - ते.
सयल - १९॥ दुक्खलक्खाणं - दामो:मोनांजस्स - छैन। वसे - वशम
रागाई - २२॥ छ तस्स - तेना
वसे - वशमा सयल - सस
सुक्खाइं - सुपीछे छा.: यो रागादीनां वशे वशे स सकलदुःखलक्षाणाम् । यस्य वशे रागादयस्तस्य वशे सकलसुखानि ॥८७ ॥ અર્થ: જે રાગાદિનાં વશમાં છે તે ઘણા લાખો દુઃખોનાં વશમાં છે. જેના વશમાં રાગાદિ છે, તેના વશમાં सससुमो छ। ८७॥
केवलदुहनिम्मविए, पडिओ संसारसायरे जीवो। जं अणुहवइ किलेसं, तं आसवहेउअंसव्वं ॥८८ ॥
[भ.भा.४३१] केवलदुह - इजत हु:143 निम्मविए - निभाए। [ये। पडिओ - ५डेसो
संसारसायरे - संसार सागरमा जीवो - वो
जं - ४
Page #152
--------------------------------------------------------------------------
________________
१४३ .
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૮૮ ૮૯
अणुहवइ - अनुभव छ । किलेसं - सेशने तं - ते
आसव - माश्रवाने हेउअं - २९ो थयेसुंछ सव् - सर्वे छा.: केवलदुःखनिर्मिते पतितः संसारसागरे जीवः । यम् अनुभवति क्लेशं तद् आश्रवहेतुकं सर्वम् ॥८८ ॥ અર્થ ફક્ત દુઃખ વડે નિર્માણ કરાયેલાં સંસાર- સાગરમાં પડેલો જીવ જે દુઃખને અનુભવે છે તે બધું આવ્યવોને કારણે थयेटु छ॥ ८८॥
ही संसारे विहिणा, महिलारूवेण मंडिअंजालं । बज्झंति जत्थ मूढा, मणुआ तिरिया सुरा असुरा ॥८९॥ ही - ६ अर्थमा छ संसारे- संसारमा विहिणा - विधातावडे महिला - स्त्री रूवेण - ३
मंडिअं - स्याछ जालं - 8
बझंति - इसाय छ जत्थ - ४i
मूढा - भूट मणुआ - मनुष्यो तिरिया - तिर्थयो सुरा - सुरहेको
असुरा - असुरहेको छा. ही ! संसारे विधिना महिलारूपेण मण्डितं जालम् । बध्यन्ते यत्र मूढा मनुजास्तिर्यञ्चः सुराअसुराः ॥८९॥
Page #153
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૯૦ ૯૧
૧૪
અર્થ: વિધાતાવડે સંસારમાં સ્ત્રીરૂપે જાળ રાચઈ છે જેમાં મૂઢ भनुष्यो, तिर्थयो, सुरसुवो, असुरवो बंधाय ।। ८८ ।
विसमा विसयभुयंगा, जेहिंडसिया जिआ भववणम्मि। कीसंति दुहग्गीहिं, चुलसीई जोणिलक्खेसु ॥९० ॥ विसमा - विषम छ विसय- विषय३५ भुयंगा - सो
जेहिं - ४ (सपा) वडे डसिया - साये जिआ - वो भववणम्मि - (भवनमा कीसंति - से पामेछ दुहग्गीहिं - दु:३५ मि. व चुलसीई - योराशी जोणि - योनिमा
लक्खेसु - AM छा.: विषमा विषयभुजङ्गा यैर्दष्टा जीवा भववने । क्लिश्यन्ति दुःखाग्निभिश्चतुरशीतियोनिलक्षेषु ॥९०॥ અર્થ વિષયરૂપ સર્પો વિષમ છે જે (સર્પો) વડે સાયેલા જીવો ભવવનમાં, ચોરાશી લાખ યોનિમાં દુઃખરૂપ भनिव प्रवेश पामेछ। ८०॥
संसारचारगिम्हे, विसयकुवाएण लुक्किया जीवा। हियमहिअं अमुणंता, णुहवंति अणंतदुक्खाइं ॥९१ ॥ संसारचार - संसा२३५ ।२।गृह गिम्हे- ग्रीष्म तुम विसयकुवाएण - विषय३५ ५२।५ पवन वडे लुकिया - सूखागी गये जीवा- वो
Page #154
--------------------------------------------------------------------------
________________
૧૪૫
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૯૧/૯૨
अमुणंता - नहीं भएतां अनंत अनंत
हियमहिअं - हिताहितने णुहवंति - अनुभवे छे दुक्खाई - हु: जोने
छा.: संसारचारग्रीष्मे विषयकुवातैलूंकिता जीवाः । हितमहितम् अजानन्तोऽनुभवन्ति अनन्तदुःखानि ॥ ९१ ॥ અર્થઃ સંસારરૂપ કારાગૃહ રૂપ ગ્રીષ્મઋતુમાં વિષયરૂપ ખરાબ પવનવડે લ લાગી ગયેલા જીવો હિતાહિતને નહીં भाता अनंतद्दुः जो अनुभवे छे ॥ ८१ ॥
दुट्ठा - हुष्ट कुसिक्खिआ - शिक्षित
भीसण - भयंकर
पाडंति - पाडे छे
-
हा हा दुरंतदुट्ठा, विसयतुरंगा कुसिक्खिआ लोए । भीसणभवाडवीए, पाडंति जिआण मुद्धाणं ॥ ९२ ॥ हा हा - अतिविषाह सूय छे दुरंत छु : अंत सावी शाय तेवा विसयतुरंगा विषय ३५ घोडा लोए - सोमां
-
भवाडवी वाटवीमां
जिआण - भवोने
-
मुद्धाणं - भुग्ध
छा.: हा हा दुरन्त-दुष्टा विषयतुरङ्गा कुशिक्षिता लोके । भीषणभवाटव्यां पातयन्ति जीवान् मुग्धान् ॥ ९२ ॥
અર્થઃ લોકમાં દુઃખે અંત લાવી શકાય તેવા દુષ્ટ, કુશિક્ષિત એવા વિષયરૂપ ઘોડા મુગ્ધ જીવોને ભયંક ભવાટવીમાં पाडे छे ॥ ८२ ॥
Page #155
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૯૩/૯૪
૧૪૬
विसयपिवासातत्ता, रत्ता नारीसु पंकिलसरम्मि। दहिया दीणा खीणा, रुलंति जीवा भववणम्मि ॥९३ ॥ विसयपिवासा - विषयोनी तृष्थी तत्ता - व्या जनेला रत्ता - म॥शत थयेला नारीसु - स्त्रीमोम पंकिल- हवयुक्त सरम्मि - सरोवर (ठेवी) दुहिया - दु:जी. थयेला दीणा - हीन थयेसा खीणा - क्षीए। थयेला रुलंति - मभेछ जीवा - वो भववणम्मि - भवनमा छा.: विषयपिपासा-तप्ता रक्ता नारीषु पङ्किलसरसि । दुःखिता दीनाःक्षीणा रुलन्ति जीवा भववने ॥९३ ॥ અર્થઃ વિષયોની તૃષ્ણાથી વ્યાકુળ બનેલા, કાદવયુક્ત सरोवरना (४)नारीमोमा । थमेवा, दु:पी, हीन, क्षी। मेवा वो भवनमा म छे ।। ८3 ।।
गुणकारिआई धणियं, धिइरज्जुनियंतिआई तुह जीव !। निययाइं इंदियाई, वल्लिनिअत्ता तुरंगु व्व ॥ ९४ ॥
[भ.भा.४४७] गुणकारिआई - [री थशे धणियं - घी धिइ - घी२४३५ रजु - साम व नियंतिआई - नियंत्रित रेसी तुह - तने जीव - हे ! निययाई - पोतानी
Page #156
--------------------------------------------------------------------------
________________
१४७
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૯૫
इंदियाइं - इन्द्रियो वल्लि - बम पड़े निअत्ता - नियंत्रित तुरंगु ब्व - घोडानी ठेभ छा.: गुणकारीणि (अतिशये) धृतिरज्जुनियन्त्रितानि तव जीव!। निजकानि इन्द्रियाणि वल्लिनियन्त्रितास्तुरङ्गा इव ॥९४ ॥ અર્થ: હે જીવ ! લગામ વડે નિયંત્રિત ઘોડાની જેમ ધીરજરૂપ લગાવડે નિયંત્રિત કરેલી પોતાની ઇન્દ્રિયો तने घी गुएरी थशे ॥ ८४ ॥
माया
मणवयणकायजोगा, सनिअत्ता ते वि गणकरा हंति । अनिअत्ता पुण भंजंति, मत्तकरिणु व्व सीलवणं ॥९५॥
[म.प.६२३] मणवयणकाय- मन-वयन-याना जोगा - योगा
गुणकरा - नारी सुनिअत्ता - सारी रीते निवृत्त थये। ते वि - ते (योगो) ५९ अनिअत्ता - अनिवृत्त (योगो) हुति - थाय छ
भंजंति - मांगी नछ पुण - वणी
मत्त - भत्त थयेला करिणुव्व - हाथीनी ठेभ सीलवणं - शी८३५ वनने छा.: मनो-वचन-काययोगाःसुनिवृत्तास्तेपि गुणकरा भवन्ति। अनिवृत्ताः पुनः भञ्जन्ति मत्तकरिण इव शीलवनम्॥९५॥ अर्थः सारी रीते (मनमथी) निवृत्त थयेतो (४)
Page #157
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૯૬
૧૪૮
મન-વચન-કાયાનો વ્યાપાર છે તે વ્યાપાર) પણ ગુણકારી થાય છે. વળી (અબ્રહ્મથી) અનિવૃત્ત વ્યાપાર, મત્ત થયેલા હાથીની જેમ શીલરૂપવનને ભાંગી નાંખે છે // ૯૫ /
जह जह दोसा विरमइ, जह जह विसएहि होइ वेरग्गं । तह तह विनायव्वं, आसन्नं से अ परमपयं ॥९६ ॥
[મ.૫.૬૩૨,તિ.મા.૨૨૦૩,મ.મ.૪૪૧] નદ ન€ - જેમ જેમ ઢોસા - દોષો વિરમ - વિરામ પામે નદ પદ - જેમ જેમ વિસર્દ - વિષયોથી હો - થાય વેરમાં - વૈરાગ્ય ? તદ ત€ - તેમ તેમ વિનાવુિં - જાણવું સાસં - નજીક સે - તે(જીવ) ને
- અને પરમપયં - પરમપદ छा.: यथा यथा दोषा विरमन्ति यथा यथा विषयेभ्यो भवति वैराग्यम् । तथा तथा विज्ञातव्ययम् आसन्नं तस्य च परमपदम् ॥९६॥ . અર્થ: જેમ જેમ (રાગાદિ) દોષો વિરામ પામે,જેમ જેમ વૈરાગ્ય થાય, તેમ તેમ તે (જીવ)ને પરમપદ નજીક જાણવું / ૯૬ |
Page #158
--------------------------------------------------------------------------
________________
૧૪૯
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૯૭/૯૮
दुक्करमेएहि कयं, जेहिं समत्थेहिं जुव्वणत्थेहिं। भग्गं इंदिअसिन्नं, धिइपायारं विलग्गेहिं ॥९७ ॥
[भ.भा.४६०] दुक्कर- हु७२ (4) एएहिं - ते (वो) 43 कयं - रायुं छे
जेहिं - हेमोग समत्थेहिं - (इन्द्रियोने मवमi) समर्थ जुव्वणत्थेहिं - यौवनवयमा २३सा भग्गं - मांगी नान्यु छ इंदिअ - छन्द्रिय३५
सिन्नं - सैन्यने धिइ - धृति३५
पायारं - BEL 3५२ विलग्गेहिं - ३ थने छा.: दुष्करमेभिः कृतं यैः समथैर्यौवनस्थैः । भग्नम् इन्द्रियसैन्यं धृतिप्राकारं विलग्नैः ॥९७॥ अर्थः ते (वी) व हु४२ (512) ४२।युं छे. (इन्द्रियोने દમવામાં) સમર્થ, યૌવનવયમાં રહેલાં એવા જેઓએ ધૃતિરૂપી કિલ્લા ઉપર આરુઢ થઈને ઇન્દ્રિય રૂપી સૈન્યને will नण्यु छ॥ ८७॥
ते धन्ना ताण नमो, दासोऽहं ताण संजमधराणं । अद्धच्छिपिच्छरिओ, जाण न हिआए खडुक्कंति ॥ ९८ ॥
[श्रा.दि.३१९] ते धन्ना - तमो धन्य छे ताण - तेभने नमो - (९) न छु दासोऽ हं - ९हास छु
Page #159
--------------------------------------------------------------------------
________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૯૯
૧૫૦
ताण - ते
संजमधराणं - संयमधारोनो अद्धच्छि - सउधी सणे पिच्छरिओ - होनारी (स्त्रीमी), जाण - हेभन
न - नथी. हिअए - हृयमां खडुकंति - ३२४ती. छा.: ते धन्यास्तेभ्यो नमो दासोऽहं तेषां संयमधराणाम् । अर्धांक्षिप्रेक्षणकारिण्यो येषां न हृदये स्फुरन्ति ॥ ९८ ॥ અર્થ: તેઓ ધન્ય છે, તેમને હું નમું છું. તે સંયમધારકોનો હું દાસ છું. અડધી આંખે જોનારી સ્ત્રીઓ) જેમના હૃદયમાં ३२४ती नथी. ॥ ८॥
किं बहुणा जइ वंछसि, जीव तुमं सासयं सुहं अरुअं। ता पिअसु विसयविमुहो, संवेगरसायणं निच्चं ॥ ९९ ॥ किं बहुणा - (5डेवा) व शु! । जइ - हो
वंछसि - ७२छे छ जीव - हे ! तुमं - तुं सासय - शाश्वत
सुहं - सुमने अरुअं - निरामा सेवा ता - तो पिअसु - (तु) पान ४२ विसय - विषयोथी विमुहो - विभु थयो थो संवेग - संवे।३५ रसायणं - रसायन निचं - इंभेशा
Page #160
--------------------------------------------------------------------------
________________
૧૫૧
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૯૯
छा.: किं बहुना यदि वाञ्छसि जीव ! त्वं शाश्वतं
सुखम् अरुजम् ।
तदा पिब विषयविमुखः संवेगरसायनं नित्यम् ॥ ९९ ॥ અર્થઃ ઘણું (કહેવા) વડે શું ... ? હે જીવ ! જો તું નિરાબાધ એવા શાશ્વત સુખને ઇચ્છે છે તો વિષયોથી વિમુખ થયો થકો તું સંવેગરૂપ રસાયણનું હંમેશા પાન કર | ૯૯ ||
Page #161
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા. ૧
પૂ.આ. શ્રી.રત્નશેખરસૂરિસમુદ્ધતા ॥श्री संबोधसप्ततिः ॥
[संबोहसित्तरी]
नमिऊण तिलोयगुरुं, लोआलोअप्पयासयं वीरं । संबोहसत्तरिमहं, रएमि उद्धारगाहाहिं ।। १।। नमिऊण - नमस्॥२ उरीने तिलोयगुरुं - ९. दोन। गुरु लोआलोअ - लो-सलोने प्पयासयं - प्रशित ७२ना। वीरं - सेवा वीरप्रभुने संबोह - संबोध सत्तरं - सत्तरि
अहं - ई रएमि - २युं धुं उद्धार - रित गाहाहिं - थामो पड़े छा.:नत्वा त्रिलोकगुरुं, लोकालोकप्रकाशकं वीरम्। संबोधसप्ततिमहं रचयामि उद्धरितगाथाभिः ।। १।। અર્થ ત્રણ લોકનાં ગુરુ, લોક-અલોકને પ્રકાશિત કરનારા, એવા વીરપ્રભુને નમસ્કાર કરીને (પૂર્વાચાર્યોના પ્રકરણોમાંથી) ઉદ્ધરિત ગાથાઓવડે હું (પૂ રત્નશેખરસૂરિજી) સંબોધસત્તરિને स्युं छु. ।। १ ।।
Page #162
--------------------------------------------------------------------------
________________
१५3 .
संबोधसत्तरी ॥. २/3
सेयंबरो य आसंबरो य, बुद्धो य अहव अन्नो वा ।। समभावभाविअप्पा, लहेइ मुक्खं न संदेहो ।। २ ।। सेयंबरो - श्वेतांन२. डोय य - 3 आसंबरो - हिमप२ डोयबुद्धो युद्ध डोय अहव - अथवा अन्नो वा - अन्य ओडोय समभाव - समभावी भाविअप्पा - मावित. मात्मा छे (तो) लहेइ - (त) भेणवे छे मुक्खं - मोक्ष न - नथी
संदेहो - (तमi) संदेड छा.: श्वेताम्बरश्च दिगम्बरश्च बौद्धः वा अथवा अन्यो वा । समभावभावितात्मा लभते मोक्षं न सन्देहः ।। २ ।। અર્થ શ્વેતાબર હોય કે દિગંબર હોય, બૌદ્ધ હોય અથવા અન્ય કોઈ હોય પરંતુ જો) સમભાવથી ભાવિત આત્મા छ (तो त) भोक्ष भेणवे छ. तमi संदेड नथी. ।।२।।
अट्ठदसदोसरहिओ, देवो धम्मोवि निउणदयसहिओ । सुगुरूवि बंभयारी, आरंभपरिग्गहा विरओ ।। ३।। अट्ठदस - मदार दोस - होषोथी रहिओ - २रित सेवा देवो - हेव धम्मोवि - धर्म ५९ निउणदय - निपुराइया सहिओ - युक्त होय ते सुगुरूवि - सङ्गुरु ५९॥ बंभयारी - ब्रह्मयारी (मने)आरंभ - साम
Page #163
--------------------------------------------------------------------------
________________
૧પ૪
સંબોધસત્તરી ગા. ૪/૫ परिग्गहा - परिऽथ विरओ - अटी. गयेत. छा.: अष्टादशदोषरहितो देवो धर्मोऽपि निपुणदयासहितः।। सुगुरूपि ब्रह्मचारी आरम्भपरिग्रहविरतः ।। અર્થ અઢાર દોષોથી રહિત એવા દેવ, ધર્મ પણ નિપુણ દયાયુક્ત હોય છે, તેમજ સદ્ગુરુ પણ બ્રહ્મચારી (અને) भारम-परियथी. 2ी गये होय. ते एव ।। 3 ।।
अन्नाण कोह मय माण, लोह माया रई य अरई य । निद्दा सोअ अलियवयण, चोरिआमच्छरभया य ।। ४।। पाणिवह पेम कीला, पसंगहासा य जस्स ए दोसा । अट्ठारसवि पणट्ठा, नमामि देवाहिदेवं तं ।। ५ ।। [सं.प्र.१३-१४,वि.सा. ४६२,४६३,दं.प.९,१०,
प्र.सा. ४५१-४५२] अनाण - शान कोह - ५ मय-माण - मह-मान. लोह - दोन माया - भाया रई य - २ति भने अरई य - सति निद्दा - निद्रा सोअ - शो
अलिय - असत्य वयण - वयन चोरिआ - योरी मच्छर - मत्स२ (5ष्य) भया य - सने भय पाणिवह - प्रावि५ पेम - प्रेम कीलापसंग - भैथुन हासा य - हास्य भने
Page #164
--------------------------------------------------------------------------
________________
૧પપ
સંબોધસત્તરી ગા. ૬
जस्स - न
ए दोसा - सा होषो अट्ठारसवि - सारे ५९॥ पणट्टा - नष्ट थई गया नमामि - हुं न धुं देवाहिदेवं - हेवाघिवने तं - ते छा.: अज्ञानं क्रोधो मदो मानो लोभो माया अरतिश्च निद्रा शोकः अलिकवचनं चौरिका मत्सरो भयं च ।। ४ ।। छा.: प्राणिवधःप्रेम क्रीडाप्रसङ्गो हासश्च यस्य एते दोषाः। अष्टादशापि प्रणष्टा नमामि देवाधिदेवं तम् ।। ५ ।। अर्थः मान-5ोध-मह-मान-सोम-भाया-ति-१२ति-निद्राशो-असत्यवयन-योरी-भत्सर (ऽध्य[) मने भय ।। ४ ।। પ્રાણિવધ-પ્રેમ-ક્રીડાપ્રસંગ (સ્ત્રીનો સંયોગ) અને હાસ્ય અઢારે પણ આ દોષો જેના નષ્ટ થઈ ગયા છે તે દેવાધિદેવને હું નમું છું . પ
सव्वाओवि नईओ, कमेण जह सायरम्मि निवडंति । तह भगवई अहिंसं, सव्वे धम्मा समिळति ।। ६।।
[ना.वृ. ७८, ना.प्र.७८] सव्वाओवि - सर्व ५९॥ नईओ - नहीमो कमेण - मशः जह - तुम सायरंम्मि - सागरम निवडंति - भजी य छ तह - तेम
भगवई - भगवाने डेली अहिंसं - महिंसामा सव्वे - सर्वे
Page #165
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા. ૭
૧૫૬ धम्मा - ( समिल्लंति - भणे छे. छा.: सर्वा अपि नद्यः क्रमेण यथा सागरे निपतन्ति। तथा भागवतीम् अहिंसां सर्वे धर्माः संमिलन्ति ।। ६ અર્થ સર્વે પણ નદીઓ જેમ ક્રમશઃ સાગરમાં મળી જાય છે. તેમ (भावाने हेदी माहिंसामा सर्वे धर्मो भणे छ।। ६ ।।
ससरीरे वि निरीहा, बज्झभिंतरपरिग्गविमुक्का । धम्मोवगरणमित्तं, धरंति चारित्तरक्खट्ठा ।। ७ ।।
[स.प्र.३४०] ससरीरे वि - पोताना शरीरभ ५९। निरीहा - नि:स्पृह बज्झ - बाय
अभिंतर - सभ्यंतर परिग्गह - परियडथी. विमुक्का - भुत थयेai . धम्मो - धन वगरणमित्तं - 3५४२९। मात्रने धरंति - ५॥२९॥ ४३ छे चारित्त - यात्रिन रक्खट्ठा - २६९ माटे छा.: स्वशरीरेऽपि निरीहा बाह्याभ्यन्तरपरिग्रहविमुक्ताः। धर्मोपकरणमात्रं धरन्ति चारित्ररक्षार्थम् ।। ७ ।। અર્થ: પોતાના શરીરમાં પણ નિઃસ્પૃહ, બાહ્ય-અભ્યતર પરિગ્રહથી મુક્ત થયેલા (એવા સાધુઓ) ચારિત્રના રક્ષણ भाटे धो५४२१मात्रने धा२।। ७२ छ. ।। ७ ।।
Page #166
--------------------------------------------------------------------------
________________
૧પ૭
સંબોધસત્તરી ગા. ૮૯
पंचिदियदमणपरा, जिणुत्तसिद्धंतगहियपरमत्था । पंचसमिया तिगुत्ता, सरणं मह एरिसा गुरुणो ।। ८ ।।
[आ.प्र.४०] पंचिंदिय - पांय 5न्द्रियोन दमणपरा - हमनमा तत्५२ जिणुत्त - नेिश्वरे उदi सिद्धंत - सिद्धांतमाथी गहिय - अए। यो छ परमत्था - ५२मार्थ ठेभो पंचसमिया - पांय समितिमे समित (अने) तिगुत्ता - 7 गुतिमे शुत सरणं - १२९५ थामी मह - भने
एरिसा - मेवा गुरुणो - गुरुनु छा.: पञ्चेन्द्रियदमनपराः जिनोक्तसिद्धान्तगृहीतपरमार्थाः । पञ्चसमितास्त्रिगुप्ताः शरणं मम इदृशा गुरवः ।। ८ ।। અર્થ: પાંચ ઈન્દ્રિયોના દમનમાં તત્પર, જિનેશ્વરે કહેલા સિદ્ધાંતમાથી ગ્રહણ કર્યો છે પરમાર્થ જેમણે, પાંચ સમિતિથી समित, अतिथी । मेवा गुरुनु भने ।२१। थामी ।। ८ ।।
पासत्थो ओसन्नो, होइ कुसीलो तहेव संसत्तो । अहछंदो वि य एए, अवंदणिजा जिणमयम्मि ।। ९ ।।
[प्र.सा.१०३, वि.सा.७३२, आ.नि.-प्र.३] पासत्थो - पावस्थ ओसन्नो - सवसन्न होइ - ४३वायां छ कुसीलो - सुशील तहेव - तेम४ संसत्तो - संसत
Page #167
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા. ૧૦
अहछंदो वि यथाछंह पा एए - खा (साधुखो जिणमयम्मि निशासनमां
-
--
૧૫૮
પણ य - अने अवंदणिज्जा - खवंदनीय
छा.: पार्श्वस्थः अवसन्नो भवति कुशीलस्तथैव संसक्तः । यथाछन्दोऽ पि च एते अवन्दनीया जिनमते ।।९।। અર્થઃ પાર્શ્વસ્થ-અવસન્ન-કુશીલ તેમજ સંસક્ત અને યથાછંદ आ (साधुओ) भिनशासनमां अवंछनीय उऐवाया छे. ॥ ८ ॥
पासत्थाई वंदमाणस्स नेव कित्ती म निज्जरा होई । जाय कायकिलेसो, बंधो कम्मस्स आणाई ।। १० ।। [आ.नि.११०,८, गु.त.३ / १२१, सं. दो. ३२, गुरु १४]
पासत्थाई पार्श्वस्थ विगेरेने
वंदमाणस्स - वंधन डरनार (व) नी कित्ती - डीर्ति
नेव - थती नथी
न निज्जरा निरा नथी होई - थती जायइ - थाय छे बंधो - बंध थाय छे कम्मस्स - अर्मनो आणाई - आज्ञानो (लंग पए। थाय छे) छा.ः पार्श्वस्थादीन् वन्दमानस्य नैव कीर्तिर्न निर्जरा भवति । जायते कायक्लेशो बन्धः कर्मणः आज्ञादि ।। १० ।। અર્થઃ પાર્શ્વસ્થ વિગેરેને વંદન કરનાર (જીવ) ની કીર્તિ થતી
कायकिलेसो याने उलेश
ક્લેશ
-
Page #168
--------------------------------------------------------------------------
________________
૧૫૯
સંબોધસત્તરી ગા. ૧૧
નથી, નિર્જરા નથી થતી, કાયાને ક્લેશ થાય છે, કર્મનો બંધ થાય છે અને આજ્ઞાભંગ વગેરે (ચાર દોષો થાય છે.) || ૧૦ ||
★जे बंभचेरभट्ठा, पाए पाडंति बंभयारिणं । ते हुंति टुंटमुंटा, बोही वि सुदुल्लहा तेसिं ।। ११ ।।
[સા.નિ. ૦૧, ગુ.ત.૩/૨૨, સં.v.૩૨૦] ને – જે
વંશવેર - બ્રહ્મચર્યથી ભટ્ટ – ભ્રષ્ટ થયેલા પાપુ - (પોતાના) પગમાં પડિંતિ – પડાવે છે વંશયારિdi - બ્રહ્મચારીઓને તે - તે
હૃતિ - થાય છે ટંટમેટા - લૂલા-લંગડા વોહી વિ - બોધિબીજ પણ સુલુઝ - અત્યંત દુર્લભ છે તેસિ - તેઓને छा.: ये ब्रह्मचर्यभ्रष्टाः पादे पातयन्ति ब्रह्मचारिणम् । ते भवन्ति खञकुण्टा बोधिरपि सुदुर्लभः तेषाम् ।। ११ ।। અર્થ બ્રહ્મચર્યથી ભ્રષ્ટ થયેલાં જે (સાધુઓ) બ્રહ્મચારીઓને (પોતાના) પગમાં પડાવે છે તે લૂલા-પાંગળા થાય છે અને તેમને બોધિબિજ પણ અત્યંત દુર્લભ છે. || ૧૧ //.
*આ નિશાનીવાળી ગાથાઓ પર વૃત્તિ મળતી નથી. તેથી પ્રક્ષિપ્ત જણાય છે.
Page #169
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા. ૧૨/૧૩
१६०
★दंसण भट्ठो भट्ठो, दंसणट्ठस्स नत्थि निव्वाणं । सिझंति चरणरहिआ, दंसणरहिआ न सिझंति ।। १२ ।।
[भ.प.६६,आरा.(२)४५८, सं.श.१३] दंसण - शनथी. भट्ठो - भ्रष्ट थयेतो भट्टो - भ्रष्ट छ
सण - शनथी. भट्ठस्स - भ्रष्ट थये। (१)नो नत्थि - थतो नथी निव्वाणं - मोक्ष सिझंति - सिद्ध थाय छे चरण - यारित्र रहिआ - २i(५९.) सण - शन रहिआ - १२i न सिझंति - सिद्ध थतां नथी. छा.: दर्शनभ्रष्टो भ्रष्टो दर्शनभ्रष्टस्य नास्ति निर्वाणम् । सिध्यन्ति चारित्ररहिता दर्शनरहिता न सिध्यन्ति ।। १२ । અર્થ દર્શનથી ભ્રષ્ટ થયેલો (સર્વથા) ભ્રષ્ટ છે. દર્શનથી ભ્રષ્ટ થયેલાં (જીવ)નો મોક્ષ થતો નથી. ચારિત્ર વગરના સિદ્ધ थाय (५९) शन वरना सिद्ध थता नथी. ।। १२ ।। ★तित्थयरसमो सूरी,सम्मं जो जिणमयं पयासेई । आणं च अइक्कतो, सो कापुरिसो न सप्पुरिसो ।। १३ ।।
___ [य.स.१६९, ग.प.२७] तित्थयर - तीर्थ४२ समो - १ छ सूरी - माया
सम्मं - सभ्य रीते जो - ४ (मायार्थ) जिणमयं - निमतने पयासेई - प्राशे छ आणं च - माशाने
Page #170
--------------------------------------------------------------------------
________________
૧૬૧
સંબોધસત્તરી ગા. ૧૪
अइक्वंतो - मोजता सेवा सो - ते (मायाय) कापुरिसो - पुरुष छ न - नथी सप्पुरिसो - सत्पुरुष । छा.: तीर्थकरसमः सूरिः सम्यग् यो जिनमतं प्रकाशते । आज्ञां च अतिक्रान्तः स कापुरुषो न सत्पुरुषः ।। १३ ।। અર્થ: જે (આચાર્ય) સમ્યગ્રીતે જિનમતને પ્રકાશે છે તે આચાર્ય તીર્થકર જેવા છે. વળી, આજ્ઞાને ઓળંગતા એવા ते (माया) पुरुष छ, सत्पुरुष नथी. ।। १3 ।।
जह लोहसिला अप्पंपि, बोलए तह विलग्गपुरिसंपि । इय सारंभो य गुरू परमप्पाणं च बोलेई ।। १४ ।।
[सं.प्र.३५६] जह - तुम
लोहसिला - सोढानी थी अप्पंपि - पोताने ५४ बोलए - उमा छ तह - तेम
विलग्ग - (तेन। ५२) २i पुरिसंपि - पुरुषने ५४ इय - मे शत. सारंभो य - मालवा। अने गुरू - गुरु
परम - पीने अप्पाणं - पोतानी तने च - सने बोलेई - मा छ छा.: यथा लोहशिला आत्मानमपि ब्रुडयति तथा विलग्नपुरुषमपि । एवं सारम्भश्च गुरुः परमात्मानं च ब्रुड्यति।।१४।।
Page #171
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા. ૧૫
૧૬૨
અર્થઃ જેમ લોઢાની શિલા પોતાને અને તેની ઉપર) રહેલાં પુરુષને પણ ડુબાડે છે એ રીતે આરંભવાળા ગુરુ પોતાની જાતને અને બીજાને ડુબાડે છે. તે ૧૪ ||
किइकम्मं च पसंसा, सुहसीलजणम्मि कम्मबंधाय । जे जे पमायठाणा, ते ते उववूहिया हुंति ।। १५ ।।
[સા.નિ.૧૨૨૨, સં..૨૦૧] વિ - દ્વાદશાવર્ત વંદન પસંસી - પ્રશંસા સુરત - સુખશીલિયા નurfક્ત - જનને વિષે મવંથાય - કર્મબંધ માટે થાય છે
ને - જે જે પમાયતા/ - પ્રમાદ સ્થાનો છે તે તે - તે તે વૃદિયા - અનુમોદાયેલા હૃતિ - થાય છે छा.: कृतिकर्म च प्रशंसा सुखशीलजने कर्मबन्धाय । यानि यानि प्रमादस्थानानि तानि तानि उपबृंहितानि भवन्ति ।।१५॥ અર્થ સુખશીલિયા જનને વિષે (કરાયેલી) દ્વાદશાવર્ત વંદન અને પ્રશંસા (તે) કર્મબંધ માટે થાય છે (અને) જે જે પ્રમાદ સ્થાનો છે તે અનુમોદાયેલાં થાય છે | ૧૫ છે.
Page #172
--------------------------------------------------------------------------
________________
૧૬૩
★ एवं णाऊण संसग्गिं, दंसणालावसंथवं । संवासं च हियाकंखी, सव्वोवाएहि वज्जए ।। १६ ।। णाऊण - भाएगीने
एवं - जे प्रभाएगे
संसग्गि (पार्श्वस्थाहिनो) संबंध
-
સંબોધસત્તરી ગા. ૧૬/૧૭
-
दंसण दर्शन
संथवं स्तुति हियाकंखी - हितांक्षी भवोखे सव्व સર્વ
उवाएहि - उपाये
-
आलाव
આલાપ-સંલાપ संवासं च - सरवास (खाजघु)
-
-
वज्जए - वर्भवुं भेजे छा.: एवं ज्ञात्वा संसर्गं दर्शनालापसंस्तवान् । संवासं च हिताकाङ्क्षीं सर्वोपायैः वर्जयेत् ॥ १६॥ અર્થઃ એ પ્રમાણે જાણીને હિતકાંક્ષી જીવોએ (પાર્શ્વસ્થાદિનો) संबंध-दर्शन-आलाप-संताप - स्तुति (अने) सहवास (खा अघु) सर्व उपाये ववु भेजे ॥ १६ ॥
★ अह गिसई गलड़ उअरं, अहवा पच्चुग्गलंति नयणाई । हा ! विसमा कज्जगई, अहिणा छच्छंदरिगहिआ ।। १७ ॥ अह - भे गिसई - गणी भय (तो)
गलइ - झुटी भय
उअरं - पेट
अहवा અથવા
नयणाई - जांजो (झुटी भय) हा - विषाह સૂચક છે
विसमा विषम थ
कज्जगई डार्यनी गति छच्छंदरि छछु६२
अहिणा - सर्प वडे
पच्चुग्गलंति - पाछु डाढे (तो)
-
-
Page #173
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા. ૧૮
૧૬૪
મહિલા - પકડાયું छा.:अथ गिलति गलति उदरम् अथवा प्रत्युद्गलतः नयने । हा विषमा कार्यगतिः अहिना छच्छुन्दरी गलिता ।।१७।। અર્થઃ જો (છછુંદરને) ગળી જાય તો પેટ ફુટી જાય અથવા જો પાછું કાઢે તો આંખો (ફુટી જાય) હાય! સાપવડે છછુંદર ગળાયું એ વિષમસ્થિતિ થઈ છે. (આ ગાથામાં એમ સૂચવવું છે કે કોક જીવને સાધુપણું લીધા પછી ઉદ્વેગ થયો છે. હવે પછી ગાથા નં. ૧૮૧૯ અને ૨૦ દ્વારા તેવા જીવને ઉપદેશ આપ્યો છે.) મે ૧૭ ||
★को चक्कवट्टिरिद्धिं, चइडं दासत्तणं समभिलसइ । को वररयणाई मुत्तुं, परिगिण्हइ उवलखंडाइं ।। १८ ।।
[પુ.મા. ૨૨] વિશે - કોણ
રષ્ટિરિદ્ધિ - ચક્રવર્તિની ઋદ્ધિ વ - છોડીને
હાસત્તi - દાસપણાને સમર્સસ - ઈચ્છે હો - કોણ વરરયાડું - શ્રેષ્ઠ રત્નો મુj - છોડીને પરિશિષ્ફ - ગ્રહણ કરે ઉત્તરવંડાડું - પથ્થરનાં ટુકડા छा.: कश्चक्रवर्तिऋद्धिं त्यक्त्वा दासत्वं समभिलषति । को वररत्नानि मुक्त्वा परिगृह्णति उपलखण्डानि ।।१८।। અર્થઃ કોણ ચક્રવર્તિની ઋદ્ધિ છોડીને દાસપણાને ઈચ્છે ? કોણ શ્રેષ્ઠરત્નો છોડીને પથ્થરનાં ટુકડા ગ્રહણ કરે ? ||૧૮ ||
Page #174
--------------------------------------------------------------------------
________________
૧૬૫
સંબોધસત્તરી ગા. ૧૯/૨૦
-
★नेरइयाण वि दुक्खं, जिज्झइ कालेण किं पुण नराणं । ता न चिरं तुह होई, दुक्खमिणं मा समुब्बियसु ।। १९ ।। नेरइयाणवि - १२४i दुक्खं - दु:५ जिज्झइ - नाश पामेछे कालेण - इसे रीने किं - शुं
पुण - तो वजी नराणं - मनुष्यना (हु:मी) ता - तेथी न - नी
तुह - तने (धाएगी 10२) होई - २३
दुक्खं - हुम इणं - मा मा समुच्चियसु - (भाटे) द्वेशन पाम छा.: नैरयिकानामपि दुःखं नश्यति कालेन किं पुनः नराणाम् । ततो न तव भवति दुःखमिदं मा समुद्विजः ।। १९ ।। અર્થ: નરકના પણ દુઃખ કાળે કરીને નાશ પામે છે. તો વળી मनुष्यन हु: तो ? तेथी मा हु: तने (ो 314) नहीं २: (भाटे) द्वेश न पाम. ।। १८ ।।
वरमग्गिम्मि पवेसो, वरं विसुद्धेण कम्मणा मरणं । मा गहियव्ययभंगो, मा जीअं खलिअसीलस्स ।। २० ।। वरं - सारं
अग्गिम्मि - सनम पवेसो - प्रवेश
विसुद्धेण - विशुद्ध कम्मणा - भव
मरणं - भर मा गहिय - (सारो) नथी ९९ २८i
Page #175
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા. ૨૧
૧૬૬
व्वयभंगो - व्रतनो । २वो मा जीअं - (सा) नथी खलिअ - स्मसित सीलस्स - शीलवामाने छा.: वरम् अग्नौ प्रवेशो वरं विशुद्धेन कर्मणा मरणम् । मा गृहीतव्रतभङ्गो मा जीवितं स्खलितशीलस्य ।। २० ॥ અર્થ અગ્નિમાં પ્રવેશવું સારું, વિશુદ્ધ કર્મવડે મરવું સારું (परंतु) अहए। रेसा व्रतनो । ४२वो, (अने) समलित શીલવાળાને જીવવું સારું નથી. ર૦//
अरिहं देवो गुरुणो, सुसाहुणो जिणमयं मह पमाणं । इच्चाइ सुहो भावो, सम्मत्तं बिंति जगगुरुणो ।। २१ ॥
[सं.प्र.८९२,वि.सा.३९१,क्षप. १०,य.च.- १५१,पु.मा.] अरिहं - मरिहत (मे. ४) देवो - हेव गुरुणो - गुरु
सुसाहुणो - सुसाधु (४) जिणमयं - निमत (मे ४) मह पमाणं - भारे प्रभाछ इच्चाइ - इत्यादि सुहो - शुभ भावो - भाप (.) . सम्मत्तं - सभ्यत्व छ (अ) विति - 5 छ
जगगुरुणो - ४गरमो. छा.: अर्हन् देवो गुरवः सुसाधवो जिनमतं मम प्रमाणम् । इत्यादि शुभो भावःसम्यक्त्वं ब्रुवते जगद्गुरवः ।। २१ ।। अर्थः मरिहंत (मे ४) हेव, सुसाधु (मे ४) गुरु, निमत (એ જ) મારે પ્રમાણ છે ઈત્યાદિ શુભભાવ (એ) સભ્યત્વ
Page #176
--------------------------------------------------------------------------
________________
१६७.
સંબોધસત્તરી ગા. ૨૨/૨૩
छ (मे) ४गुरो हे छ. ।। २१ ।।
लब्भइ सुरसामित्तं, लब्भइ पहुअत्तणं न संदेहो । एगं नवरि न लब्भइ, दुल्लहरयणं व सम्मत्तं ।। २२ ।।
[सं.प्र.९५९] लब्भइ - भेगवाय छ सुरसामित्तं - हेवोनु स्वाभी५j पहुअत्तणं - प्रभुता
म संदेहो - संघ नथी एगं - मेट
नवरि - इत न लब्भइ - भेगवातुं नथी दुल्लहरयणं व - हुसन मेवा सम्मत्तं - सभ्यत्व थिंतामणि रत्ननी ठेभ छा.: लभ्यते सुरस्वामित्वं लभ्यते प्रभुत्वं न सन्देहः । एकं नवरं न लभ्यते दुर्लभरत्नमिव सम्यक्त्वम् ।। २२ ।। અર્થ: દેવોનું સ્વામીપણું મેળવાય છે. પ્રભુતા મેળવાય છે (તેમાં) સંદેહ નથી. ફક્ત એક દુર્લભ એવા ચિન્તામણિરત્નની सेभ सभ्यत्व भेजवातुं नथी. ।। २२ ।।
सम्मत्तम्मि उ लद्धे, विमाणवजं न बंधए आउं । जइवि न सम्मत्तजढो, अहव न बद्धाउओ पुब्बिं ।। २३ ।।
_ [सं.प्र.८८५, सं.श.११] सम्मत्तम्मि - सभ्यत्व उ - विशेषता भाटे छे लद्धे - भेगवाये छते. विमाणवजं - वैमानि सिवायर्नु
Page #177
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા. ૨૪
___ १६८ न - नथी
बंधए - जांधतो आउं - आयुष्य जइवि - ५९ हो न - न होय
सम्मत्तजढो - त्यायेला सभ्यत्ववानो अहव - अथवा पुल्विं - पूर्व न बद्धाउओ - बंधायेदा मायुष्यवाणो न होय छा.: सम्यक्त्वे तु लब्धे विमानवजं न बध्नाति आयुः । यद्यपि न त्यक्तसम्यक्त्वः अथवा न बद्धायुः पूर्वम् ।। २३ ।। અર્થ જો જીવ ત્યજાયેલાં સભ્યત્વવાળો અથવા પૂર્વે બંધાયેલા આયુષ્યવાળો ન હોય તો સમ્યક્ત મેળવાયે છતે वैमानि सिवायर्नु आयुष्य बांधतो नथी ।। २3 ।।
दिवसे दिवसे लक्खं, देइ सुवन्नस्स खंडियं एगो । इयरो पुण सामाइयं, करेइ न पहुप्पए तस्स ।। २४ ।। दिवसे दिवसे - ४२२४ लक्खं - साप देइ - हान ४३ छ सुवन्नस्स - सुवानी खंडियं - Hink एगो - मे (मास) इयरो - जीटी पुण - वणी समाइयं - सामायि करेइ - छ न - नथी
पहुप्पए - समर्थ तस्स - तेनी (तुसन॥ २१॥ भाटे) छा.: दिवसे दिवसे लक्षं ददाति सुवर्णस्य खंण्डिकाम् एकः । इतरः पुनः सामायिकं करोति न प्रभुत्वं तस्य ।। २४ ।।
Page #178
--------------------------------------------------------------------------
________________
૧૬૯
સંબોધસત્તરી ગા. રપ/ર૬
અર્થઃ એક (માણસ) દરરોજ લાખ સુવર્ણની ખાંડીનું દાન કરે છે. વળી બીજો સામાયિક કરે છે. તે (સામાયિક કરનાર) ની (તુલના કરવા માટે) તે (દાતા) સમર્થ થતો નથી. | ૨૪
निंदपसंसासु समो, समो य माणावमाणकारीसु । समसयणपरयणमणो, सामाइयसंगओ जीवो ।। २५ ।। નિંદ્ર - નિંદા અને પસંસાનું - પ્રશંસામાં સમો - સમાન છે માળવિમા - માન-અપમાન કારીનું - કરનારને વિષે સમસન - સમાન છે સ્વજન અને પયગમળો - પરજનમાં મન જેનું એવો સામડ્રિય - સામાયિક સંગલો - યુક્ત છે નવો - જીવ छा. निन्दाप्रशंसासु समः समश्च मानापमानकारिषु । समस्वजनपरजनमनाः सामायिकसङ्गतो जीवः ।। २५ ।। અર્થ નિન્દા અને પ્રશંસામાં જે સમાન છે. માન-અપમાનમાં સમાન છે. સમાન છે સ્વજન અને પરજનમાં મન જેનું એવો સામાયિક યુક્ત જાણવો || રપ ||
सामाइयं तु काउं, गिहकजं जो चिंतए सड्ढो । अट्टवसट्टोवगओ, निरत्थयं तस्स सामइयं ।। २६ ।।
[સં..૨ ૨૬]
Page #179
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા. ૨૭
૧૭૦
सामाइयं - सामयि तु काउं - वणी, रीने गिहकजं - गृहोंने जो - । चिंतए - वियारे छे सड्डो - श्राव अट्टवसट्टो - सातध्यानने वगओ - 4 थयेतो निरत्थयं - निष्६ तस्स - तेनु सामइयं - सामायि छा.:सामायिकं तु कृत्वा गृहकर्म यश्च चिन्तयति श्राद्धः । आर्तध्यानवशगो निरर्थकं तस्य सामायिकम् ।। २६ ।। અર્થ વળી સામાયિક કરીને આર્તધ્યાનને વશ થયેલો જે શ્રાવક ४ार्याने वियारे छे तेनुं सामायि निष्ण छ. ।। २६ ।।
पडिरूवाई चउदस, खंतीमाई य दसविहो धम्मो । बारस य भावणाओ, सूरिगुणा हुँति छत्तीसं ।। २७ ।।
[सं.प्र.५९६, वि.सा.२३१] पडिख्वाई - प्रति३५ वगेरे चउदस - यौह खंतीमाई - क्षमा वगैरे दसविहो - ६१ रनो धम्मो - धर्म
बारस - बार भावणाओ- भावना सूरिगुणा - मायायन गुए हुंति - छ
छत्तीसं - ॥ छत्रीश छा.: प्रतिख्य पादिचतुर्दश क्षान्त्यादिकश्च दशविधो धर्मः । द्वादश च भावनाः सूरिगुणा भवन्ति षट्त्रिंशत् ।। २७ ।।
Page #180
--------------------------------------------------------------------------
________________
૧૭૧
સંબોધસત્તરી ગા. ૨૮ અર્થ: પ્રતિરૂપવિગેરે ચૌદ, ક્ષમાવિગેરે દશપ્રકારનો ધર્મ અને બાર ભાવના આ છત્રીશ આચાર્યના ગુણો છે. માર૭
छव्वयछकायरक्खा, पंचिंदियलोहनिग्गहो खंती । भावविसोहि पडिलेहणाइ करणे विसुद्धी य ।। २८ ।।
[..૭૦૫, સં.રા. ર, પ્ર. સા. શરૂ૫૪] "તે ચૌદ ગુણો આ પ્રમાણે છે. (૧) તીર્થકર સમાન (૨) તેજસ્વી (૩) આગમધર (૪) મધુર વક્તા (૪) ગંભીર (૬) ધીમાનું (૭) ઉપદેશતત્પર (૮) અપરિગ્રાવી (૯) સૌમ્ય (૧૦)સંગ્રહશીલ (૧૧) અભિગ્રહરુચિ (૧૨) અનાત્મશ્લાધી (૧૩) સ્થિરસ્વભાવી (૧૪) પ્રશાંતહુદયી છવય- છ વ્રત
છાયરરિવી - છ જીવનિકાયની રક્ષા પવિતિય - પાંચ ઇન્દ્રિય અને તોદ - લોભનો નિદો- નિગ્રહ રવંતી – ક્ષમા માવ - ભાવ
વિસોદિ - વિશુદ્ધિ પત્તેિહVI$ - પ્રતિલેખના વગેરે કરો - કરવામાં વિસુદ્ધી - વિશુદ્ધિ ય - અને छा.: षव्रतानि षट्कायरक्षा पञ्चेन्द्रियलोभनिग्रहो शान्तिः । भावविशुद्धिः प्रतिलेखनादिकरणे विशुद्धिश्च।।२८ ॥ અર્થઃ છ વ્રત, છ જવનિકાયની રક્ષા, પાંચ ઈન્દ્રિય અને
Page #181
--------------------------------------------------------------------------
________________
संजोघसत्तरी गा. २८/३०
લોભનો નિગ્રહ, ક્ષમા, ભાવવિશુદ્ધિ, પ્રતિલેખના વિગેરેમાં विशुद्धि ॥२८ ।।
संजमजोए जुत्तो, अकुसलमणवयणकायसंरोहो । सीयाइपीडसहणं, मरणंतउवसग्गसहणं च ।। २९ ।।
संजमजोए - संयमयोगथी जुत्तो - युक्त
अकुसल - अडुशण सेवा
काय - डायानो
[सं. प्र.७०६, सं. श. ६२]
मणवयण
મન વચન
संरोहो - निरोध खो
पीड - पीडाने
मरणंत - भरए। सुधी
सीयाइ - शीत वगेरे
सहणं - सहन ४२वी
उवसग्गसहणं - उपसर्ग सहन ईरवा च - अने
छा.: संयमयोगे
युक्तः अकुशलमनोवचनकायसंरोधः ।
૧૭૨
शीतादिपीडासहनं मरणन्तोपसर्गसहनं च ।। २९ ।।
અર્થઃ સંયમ યોગથી યુક્ત રહેવું, અકુશલ એવા મન-વચનકાયાનો નિરોધ કરવો, શીત વિગેરે પીડાને સહન કરવી અને भरएग सुधी उपसर्ग सहन ४२वा. ॥२८ ||
सत्तावीसगुणेहिं, एएहिं जो विभूसिओ साहू । तं पणमिज्जइ भत्तिब्भरेण हियएण रे जीव ! ।। ३० ।।
Page #182
--------------------------------------------------------------------------
________________
१५३
સંબોધસત્તરી ગા. ૩૧
सत्तावीस - सत्तावी गुणेहिं - Yोथी एएहिं - मा
जो - 8 विभूसिओ - विभूषित साहू - साधु छ तं - ते (साधु) ने पणमिजइ - एम ४२ भत्तिभरेण - महत सम२ हियएण - हेयाथी रे जीव - है ! छा.: सप्तविंशतिगुणैः एभिः यो विभूषितः साधुः । तं प्रणम भक्तिभरेण हृदयेन रे जीव !॥ ३० ॥ અર્થ આ સત્તાવીશ ગુણોથી વિભૂષિત જે સાધુ છે તે (સાધુ) ने 3 4.! मतिसमर उयाथी तुं प्रभा। ४२. ।। 3० ।।
धम्मरयणस्स जुग्गो, अखुद्दो रूववं पगइसोमो । लोगप्पिओ अकूरो, भीरू असढो सुदक्खिन्नो ।। ३१ ।।
[सं.प्र.९६६, वि.सा.३८७, प्र.सा.१३५६, दं.प.६६,ध.र.४] धम्म - धर्म३५
रयणस्स - रत्नने जुग्गो - योग्य 'अखुद्दो - मष्ट चित्तवाको रुववं - ३५वान
पगइसोमो - प्रकृतिथी सौम्य लोगप्पिओ - सोऽप्रिय अकूरो - २ता विनानो भीरू - ५५भीर असढो - सस सुदक्खिन्नो - सुक्षिएयवाणो छा.: धर्मरत्नस्य योग्य: अक्षुद्रो रुपवान् प्रकृतिसौम्यः । लोकप्रियो अक्रूरो भीरुः अशठः सुदाक्षिण्यः।। ३१ ।।
Page #183
--------------------------------------------------------------------------
________________
संबोधसत्तरी . 3२/33
-
૧૭૪
અર્થ: ધર્મરૂપ રત્નને યોગ્ય (જીવ) અદુષ્ટ ચિત્તવાળો, ३५वान, प्रकृतिथी सौम्य, सोऽप्रिय, रविनानो, ५५मीर, मसह, सुक्षिारयवाणो. ।। १ ।।
लजालुओ दयालू, मज्झत्थो सोमदिट्ठी गुणरागी । सक्कह सुपक्खजुत्तो, सुदीहदंसी विसेसन्नू ॥ ३२ ॥
[सं.प्र.९६७, वि.सा.३८८,दं.प.६७,ध.र.६, प्र.सा. १३५७] लजालुओ - MY दयालू - ध्या मज्झत्थो - मध्यस्थ सोमदिट्ठी - सौभ्यष्टिवायो गुणरागी - गुएनुरागी सक्कह - सत्था ७२।२। सुपक्ख - सा२। संघिमोथी जुतो - युत सुदीहदंसी - सुदीशी विसेसन्नू - विशेषज्ञ छा.: लज्जालुर्दयालुमध्यस्थः सौम्यदृष्टिगुणरागी। . सत्कथसुपक्षयुक्तः सुदीर्घदर्शी विशेषज्ञः ॥ ३२ ॥ અર્થ લજ્જાળુ-દયાળુ-મધ્યસ્થ-સૌમ્યદૃષ્ટિવાળો-ગુણાનુરાગી -સત્કથા કરનારો સારા સંબંધિઓથી યુક્ત- સુદીર્ઘદર્શીविशेषः ।।२।।
वुड्डाणुगो विणीओ, कयन्नुओ परहिअत्थकारी अ । तह चेव लद्धलक्खो , इगवीसगुणो हवइ सढो ।। ३३ ।।
[सं.प्र.९६८, दं.प्र.६८,ध.र.७, प्र.सा. १३५८, वि.सा.३८९]
Page #184
--------------------------------------------------------------------------
________________
૧૭૫
बुढ्ढाणुगो - वृद्धोने अनुसरनारो विणीओ विनीत परहिअत्थकारी - परार्थद्वारी
कयन्नुओ - कृतज्ञ तह चैव - तेभ
लद्धलक्खो - निश्चित लक्ष्यवाणो इगवीसगुणो- खेडवीश गुएरावाजो हवइ - होय छे
सढो - श्राव छा. : वृद्धानुगो विनीतः कृतज्ञः परहितार्थकारी च । तथैव लब्धलक्ष एकविंशतिगुणो भवति श्राद्धः ।। ३३।। अर्थः वृद्धोने अनुसरनारो, विनीत, कृतज्ञ, परार्थद्वारी तेम४ નિશ્ચિત લક્ષ્યવાળો આ એકવીશ ગુણવાળો શ્રાવક હોય છે. ।।૩૩।।
कत्थ - ऽयां
पाणी - प्राणीखो दोस घोषथी
कत्थ अम्हारिसा पाणी, दूसमादोसदूसिआ । हा अणाहा कहं हुंता, न हुंतो जड़ जिणागमो ।। ३४ ।।
[सं.प्र.८०२, सं. श. ३२]
हा - पेट अर्थमा कहं - Sai
न हुंतो - विनागम जिणागमो - न होत (तो)
સંબોધસત્તરી ગા. ૩૪
-
अम्हारिसा - अभारा ठेवा
-
दूसमा - हूषमाणनां
दूसिआ दूषित (खने)
अणाहा
અનાથ
हुंता - होत
जड़ - भे
Page #185
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા. ૩૫
११६
छा.: कुत्र अस्मादृशाः प्राणिनो दुष्षमादोषदूषिताः हा अनाथाःकंथभूता(अभविष्यामः) नाभविष्यत् यदि जिनागमः ।।३४।। અર્થ જિનાગમ ન હોત (તો) દુષમકાળનાં દોષથી દૂષિત અને અનાથ એવા અમારા જેવા પ્રાણીઓ ક્યાં હોત....? (अने) वा होत...? ।।४।।
आगमं आयरंतेणं, अत्तणो हियकंखिणा । तित्थनाहो गुरू धम्मो, सव्वे ते बहुमन्निया ।। ३५ ।।
[मू.शु.५२,आ.अ.७] आगमं - भागमोऽत अर्थने आयरंतेणं - अनुसरना। अत्तणो - पोताना हिय - इितनी कंखिणा - 514 (443) तित्थनाहो - तीर्थनाथ गरू - गुर (मन) धम्मो - धर्म
सव्वे ते - ते सर्व बहुमन्निया - बहुमान ४२।॥ छ छा.: आगमम् आचरता आत्मनो हितकाक्षिणा । तीर्थनाथो गुरुः धर्मः सर्वे ते बहुमानिताः ।।३५।। અર્થ: આગમોક્ત અર્થને અનુસરનારા, પોતાના હિતની ઇચ્છાવાળા (જીવ વડે) તીર્થનાથ, ગુરુ (અને) ધર્મ તે સર્વે पमान ४२॥५॥ छ. ।।५।।
Page #186
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૩૬/૩૭
सुहसीलाओ सच्छंदचारिणो वेरिणो सिवपस्स । आणाभट्ठाओ बहुजणाओ मा भणह संघु त्ति ।। ३६ ।। [सं.प्र.४५४,संघ २]
૧૭૭
सुहसीलाओ - सुशीसिया सच्छंदचारिणो - स्वच्छंध्यारी
वेरिणो वैरी
सिवपस्स भोक्षमार्गनां
-
-
मा भणह
आणाभट्ठाओ - आज्ञाभ्रष्ट सेवा बहुजणाओ - घएगा ४नने ન કહો संघु त्ति - 'संघ' से प्रभाएगे छा. : सुखशीलस्य स्वच्छन्दचारिणो वैरिणः शिवपथस्य । आज्ञा भ्रष्टस्य बहुजनस्य मा भणत सङ्घ इति ।। ३६ ।। अर्थः सुजशीलिया -स्वय्छंध्यारी - मोक्षमार्गना वैरी-भाज्ञाभ्रष्ट सेवा धागा सोडोने "संघ" से प्रमाणे न उहो...? ॥ ३६ ॥ ઘણા
एगो साहू एगा य, साहुणी सावओ वि सड्डी वा । आणाजुत्तो संघो, सेसो पुण अट्ठिसंघाओ ।। ३७ ।।
एगो -
[सं. श. ३, संघ. १३, का.स. ५१, गु.त. २/१२९, सं.प्र.७९४] साहू - साधु साहूणी - साध्वी
ऐगा य- अने खेड
सावओ वि- श्राव
सड्डी - श्राविडा
वा - अने
आणाजुत्तो - आज्ञायुक्त छे (तो) संघो - संघ छे
सेसो - जाडीनो
Page #187
--------------------------------------------------------------------------
________________
-
સંબોધસત્તરી ગા. ૩૮
૧૭૮ पुण - तो
अट्ठि - 135नो संघाओ - भागोछ छा.: एक: साधुरेको च साध्वी श्रावकोऽपि श्राद्धी वा । आज्ञायुक्तः सङ्घः शेषः पुनः अस्थिसङ्घातः ।।३७।। अर्थः में साधु, 5 साध्वी, में श्राव भने में श्राविst (1) भारत (तो) में संघ छ., मानो तो 1331नो भागो छ. ।।३।।
निम्मलनाणपहाणो, दंसणजुत्तो चरित्तगुणवंतो । तित्थयराण य पुजो, वुच्चइ एयारिसो संघो ।। ३८ ।।
[सं.प्र.७९५, संघ.१४] निम्मलनाण - निर्मल शानछे पहाणो - प्रधान हेमा दंसणजुत्तो- शन युत चरित्त - यारित्र गुणवंतो- गुगयुत . तित्थयराण - तीर्थ रोने य - ५
पुजो - पूज्य वुच्चइ - छ
एयारिसो - भाव। मारनो संघो - संघ छा.: निर्मलज्ञानप्रधानो दर्शनयुक्तश्चारित्रगुणवान् । तीर्थकराणां च पूज्य उच्यते एतादृशः सङ्घः ।।३८।। અર્થ નિર્મલજ્ઞાન છે પ્રધાન જેમાં એવો, દર્શનયુક્ત, यात्रियुत भाव। २नो (४) संधछे () तीर्थरोने ५ पूच्य छे. ।।८।।
Page #188
--------------------------------------------------------------------------
________________
૧૭૮
संबोधसत्तरी 1.3८/४०
जह तुसखंडणमयमंडणाणि रुइयाणि सुन्नरन्नम्मि । विहलाई तह जाणसु, आणारहियं अणुट्ठाणं ।। ३९ ।।
[सं.प्र.६६२] जह - हेम
तुस - जोतरार्नु खंडण- vis
मय - म्हाने मंडणाणि- ९॥२ (अने.) रुइयाणि - २७ सुन्न - शून्य
रन्नम्मि - ठंगलमा विहलाई - निष्ण छ तह - तेम जाणसु - j
आणा - माशा रहियं - २हित
अणुट्ठाणं- अनुष्ठान छा.:यथा तुषखण्डनमृतमण्डनानि रुदितानि शून्यारण्ये । विफलानि तथा जानीत आज्ञारहितम् अनुष्ठानम् ।।३९।। અર્થ: જેમ ફોતરાનું ખાંડવું, મડદાને શણગારવું (અને) શૂન્ય જંગલમાં રડવું એ નિષ્ફળ છે તેમ આજ્ઞારહિત અનુષ્ઠાન निष्ण . ।।८।।
आणाइ तवो आणाइ, संजमो तह य दाणमाणाए । आणारहिओ धम्मो, पलालपुल्ल व पडिहाइ ।। ४० ।। आणाइ - माशापूर्व तवो - ५ आणाइ - माशापूर्व संजमो - संयम तह य - ते ४ शते
Page #189
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા. ૪૧/૪૨
१८०
दाणमाणाए - माशापूर्व हान (योग्य छ) आणारहिओ - भा. रहित धम्मो - धर्म पलाल - घासना पुल्लू व - पूणानी भ पडिहाइ - निष्ण । छा.: आज्ञया तप आज्ञया संयमस्तथा च दानमाज्ञया । आज्ञारहितो धर्मःपलालपूलवत् प्रतिभाति ।।४०॥ અર્થ આજ્ઞાપૂર્વક તપ, આજ્ઞાપૂર્વક સંયમ, તે જ રીતે આજ્ઞાપૂર્વક દાન (યોગ્ય છે) આજ્ઞા રહિત અનુષ્ઠાન એ घासना पूमानी ठेभ निष्६ g. ।।४०।।
शानु
आणाखंडणकारी, जइवि तिकालं महाविभूईए । पूएइ वीयरायं, सव्वंपि निरत्थयं तस्स ।। ४१ ।। आणा - सानु
खंडणकारी - उन ४२नारो जइवि -
तिकालं - निहाल महाविभूईए - महविभूतिथी पूएइ - पूठे वीयरायं - वितरागने सव्वंपि - अधुं ४ निरत्थयं - निष्ण छ तस्स - तेनु
रन्नो आणाभंगे, इकु च्चिय होइ निग्गहो लोए । सव्वन्नुआणभंगे, अणंतसो निग्गहो होइ ।। ४२ ।। रन्नो - २।8नी
आणाभंगे - माशान भंगमा
Page #190
--------------------------------------------------------------------------
________________
૧૮૧
સંબોધસત્તરી ગા.૪૩
इक्कु चिय - मे ४ मत होइ - थाय छ निग्गहो - 3
लोए - सोम सव्वन्नु - सर्वशनी आणभंगे - माशाना भंगम अणंतसो - अनंतीवर निग्गहो - ६ होइ - थाय छ छा.: राज्ञः आज्ञाभङ्गे एक एव भवति निग्रहो लोके । सर्वज्ञाज्ञाभङ्गे अनन्तशो निग्रहो भवति ।।४२ ।। અર્થ: રાજાની આજ્ઞાનો ભંગમાં આ લોકમાં એક જ વખત દંડ થાય છે (અને) વીતરાગની આજ્ઞા ભંગમાં અનંતીવાર ६ थाय छे. ॥४२॥
जह भोयणमविहिकयं, विणासए विहिकयं जियावेइ । तह अविहिकओ धम्मो, देइ भवं विहिकओ मुक्खं ।। ४३ ॥ जह - ठेम
भोयणं - (मोशन अविहिकयं - अविधिथी रायेांविणासए - नाश रे छ विहिकयं - विधिथी रेसुं. जियावेइ - वा छे तह - तेम अविहिकओ - सविधिथी येतो धम्मो - धर्म
देइ - वधारे छ भवं - संसार
विहिकओ - विधिथी शयेतो मुक्खं - मोक्ष मापेछ
Page #191
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા. ૪૪
छा.: यथा भोजनमविधिकृतं विनाशयति विधिकृतं जीवयति । तथा अविधिकृतो धर्मो ददाति भवं विधिकृतो मोक्षम् ||४३|| અર્થઃ જેમ અવિધિથી (જેમ તેમ) કરાયેલું ભોજન (જીવિતનો) નાશ કરે છે અને વિધિથી કરાયેલું જીવાડે છે તેમ અવિધિથી કરાયેલો ધર્મ સંસાર વધારે છે (અને) વિધિથી डरायेलो धर्म मोक्ष खाये छे. ॥ ४३ ॥
'मेरुस्स सरिसवस्स य, जत्तियमित्तं तुं अंतरं होई । दव्वत्थयभावत्थयअंतरमिह तत्तियं नेयं ॥ ४४ ॥
सरिसवस्स य
मेरुस्स - भेटू पर्वत जत्तियमित्तं - भेट
अंतरं - अंतर
दव्वत्थय - द्रव्यस्तव (अने) भावत्थय
अंतरं - अंतर
तित्तियं - तेसुं
तु - जरेजर
होइ - होय थे
-
-
इह - खहीं
नेयं - भगवं
ભાવસ્તવ વચ્ચે
૧૮૨
[दं.प.४१]
ने सरसव वय्ये
(૧ ટીકા પ્રમાણે આ ગાથા પાછળ છે અને ૪૫મી ગાથા આગળ છે.) छा.: मेरोः सर्षपस्य च यावन्मात्रं तु अन्तरं भवति । द्रव्यस्तवभावस्तवयोःअन्तरमिह तावत् ज्ञेयम् ||४४॥ અર્થઃ મેરુપર્વત અને સરસવ વચ્ચે જેટલું અંતર હોય છે તેટલું
Page #192
--------------------------------------------------------------------------
________________
૧૮૩
સંબોધસત્તરી ગા.૪૫/૪૬
मंतर मह द्रव्यस्तव सने मावस्तव वय्ये ए. ॥४४।।
उक्कोसं दव्वत्थयं आराहिय जाई अचुअं जाव । भावत्थएण पावइ, अंतमुहूत्तेण निव्वाणं ।। ४५ ।।
सं.प्र. १११, दं.प. ८२, वि.सा. ६२५] उक्कोसं - उत्कृष्ट
दव्वत्थयं - द्रव्यस्तवने आराहिय - माराधीन जाई - साय छ अच्चुअं - अय्युत ठेवतो जाव - सुधी भावत्थएण - मावस्तव व पावइ - पामेछ अंतमुहूत्तेण - अंतर्भुतभा निव्वाणं - निalen छा.: उत्कृष्टं द्रव्यस्तवम् आराध्य याति अच्युतं यावद् । भावस्तवेन प्राप्नोति अन्तर्मुहूर्तेन निर्वाणम् ।।४५।। અર્થ ઉત્કૃષ્ટ દ્રવ્યસ્તવને આરાધીને (જીવ) અચુત દેવલોક સુધી જાય છે (અને) ભાવસ્તવવડે અંતર્મુહૂર્તમાં નિર્વાણ पामे छ.।।४५।।
जत्थ य मुणिणो कयविक्कयाइ कुव्वंति निच्चपब्भट्ठा । तं गच्छं गुणसायर !, विसं व दूरं परिहरिजा ।। ४६ ।।
[सं.प्र. ३८०,ग.प.१०३] जत्थ - ४ (२७) wi य - पाहपूर्ति माटे छ मुणिणो - मुनिमो कयविक्कयाइ - से-वेय
Page #193
--------------------------------------------------------------------------
________________
संबोधसत्तरी . ४७
૧૮૪
कुव्वंति - ४३ छ निच्च - ईमेशा पभट्ठा - भ्रष्ट मेवा तं - ते गच्छं - २७ने गुणसायर - गुना सार सेवा हे शिष्य ! विसं व - मेरनी लेभ दूरं - दूरथी ४ परिहरिजा - छो51 छा.: यत्र च मुनयः क्रयविक्रयादि कुर्वन्ति नित्यं प्रभ्रष्टाः । तं गच्छं गुणसागर! विषमिव दूरं परिहरेत् ।।४६।। अर्थः ४ (१८७) भां भेu (यारित्रथी) भ्रष्ट सेवा मुनिमो લે-વેચ કરે છે. તે ગચ્છને ગુણોના સાગર એવા હે શિષ્ય! २नी दूरथी छोडी ४वो कोऽभ ।।४६।।
जत्थ य अन्जालद्धं, पडिग्गहमाई य विविहमुवगरणं । पडिभुंजइ साहूहिं, तं गोयम ! केरिसं गच्छं ? ।। ४७ ।।
[ग.प. ९१, सं.प्र. ३८५] जत्थ य - भने न्या. अजालद्धं - साध्वी सावेला पडिग्गहमाई - पात्र वगैरे विविहं - १९॥ रन उवगरणं - 3५४२९॥ पडिभुंजइ - भोगवे छ साहूहिं - साधुमो. तं - ते. गोयम - हे गौतम ! केरिसं - वो गच्छं - २७
Page #194
--------------------------------------------------------------------------
________________
૧૮૫
સંબોધસત્તરી ગા.૪૮
छा.: यत्र च आर्यालब्धं प्रतिग्रहादिकं विविधमुपकरणम्। परिभुज्यते साधुभिः स गौतम! कीदृशो गच्छः ।।४७।। અર્થ અને જ્યાં સાધ્વીએ લાવેલાં પાત્ર વિગેરે ઘણાં પ્રકારનાં ઉપકરણો સાધુઓ ભોગવે છે. હે ગૌતમ ! તે ગચ્છ કેવો ? (अर्थात् मे तो टोणुछ.) ।।४७।।
★ जहिं नत्थि सारणा वारणा य, पडिचोयणा य गच्छम्मि । सो य अगच्छो गच्छो, संजमकानिहि मुत्तव्यो ।। ४८ ।।
[गाथा.४२४] जहिं - ४
नत्थि - नथी सारणा - सा२१॥ वारणा य - वा२॥ पडिचोयणा - अने पउियोय॥ गच्छम्मि - २२७i सो - ते
. अगच्छो - अग२७ (ठेवो) संजमकामीहि - संयमना ७२ गच्छो - २७ मुत्तव्यो - त्य-वो मे छा.: यस्मिन् नास्ति सारणावारणा च प्रतिचोदना च गच्छे । स च अगच्छो गच्छः संयमकामिभिः मोक्तव्यः ।।४८।। અર્થ અને જે ગચ્છમાં સારણા-વારણા અને પડિચોયણા નથી, તે અગચ્છ (જેવો) ગચ્છ સંયમનાં ઇચ્છુકે ત્યજવો
ध्ये.।।४८।।
Page #195
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા. ૪૯/૫૦
૧૮૬
★गच्छं तु उवेहंतो, कुव्वइ दीहं भवं विहीए उ । पालंतो पुण सिज्झइ, तइअभवे भगवईसिद्धं ।। ४९ ।।
[पु.मा.३४२] गच्छं - २७नी
तु - वणी उवेहंतो - 6पेक्षा तो कुव्वइ - रे छे दीहं - ही
भवं - संसारने विहीए - विधिपूर्व उ - मने पालंतो - २७नुं पासन उरतो पुण - वणी सिज्झइ - सिद्धथाय छे तइअभवे - त्री भवे भगवई - मतीम सिद्धं - इयु . छा.: गच्छं तु उपेक्षयन् करोति दीर्घ भवं विधिना तु पालयन् पुनःसिद्ध्यति तृतीयभवे भगवतौ सिद्धम् ।।४९।। અર્થ વળી ગચ્છની ઉપેક્ષા કરતો (જીવ) દીર્ઘ સંસારને કરે છે અને વિધિપૂર્વક (ગચ્છનું પાલન કરતો વળી ત્રીજા ભવે સિદ્ધ થાય છે એવું ભગવતીજી (આગમ)માં કહ્યું છે.
जत्थ हिरन्नसुवन्नं, हत्थेण पराणगं पि नो छिप्पे । कारणसमल्लियपि हु, गोयम! गच्छं तयं भणियं ।। ५० ॥
[सं.प्र३८७, ग.प.९०] जत्थ - ४ (२७) मा हिरन्न - डि२१य भने सुवन्नं - सुवानि हत्थेण - थथी पराणगं पि - बीटान ५९ नो छिप्पे - स्पर्शत नथी
Page #196
--------------------------------------------------------------------------
________________
૧૮૭
સંબોધસત્તરી ગા.૨૧
कारण - २
समल्लियपि - उत्पन्न थये छते ५। हु - ५६पूर्तिमा छ गोयम - हे गौतम ! गच्छं - २७
तयं - ते भणियं - उडेवायो छ छा.: यत्र हिरण्यसुवर्णं हस्तेन परकीयमपि न स्पृशेत् । कारणसंमिलितेऽपि तु गौतम! गच्छः स भणितः।।५।। अर्थः ४ (129) भां (साधुओ) बीन डि२१५ मने સુવર્ણને કારણે ઉત્પન્ન થયે છતે પણ હાથથી સ્પર્શતા નથી,
गौतम ! ते ॥२७ ४३वायो छ. ।।१०।।
★ पुढविदगअगणिमारुअ-वणस्सइ तह तसाण विविहाणं । मरणंते वि न पीडा, कीरइ मणसा तयं गच्छं ।। ५१ ।।
[सं.प्र६६९, ग.प.७५] पुढवि - पृथ्वी
दग - पाशी अगणि - मनि
मारुअ - वायु वणस्सइ - वनस्पति तह - तथा तसाण - त्रस वोने विविहाणं - घu Rii मरणंते वि - भ२॥न्ते । न पीडा - पी। नथी कीरइ - पहायाता मणसा - भनथी (५९) तयं - त
गच्छं - १२७ हेवाय छा.: पृथ्वीउदगअग्निमरुवनस्पति तथा प्रसानां विविधानाम्। मरणान्तेऽपि न पीडां करोति मनसा तादृशो गच्छः ।।५१।।
Page #197
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા. પર/પ૩
૧૮૮ अर्थः (भ्यां साधुमो) पृथ्वी-10-शि-वायु-वनस्पति તથા ઘણા પ્રકારનાં ત્રસ જીવોને મરણાને પણ મનથી (પણ) પીડા પહોંચાડતા નથી તે ગચ્છ કહેવાય. આપના
★ मूलगुणेहिं विमुक्कं, बहुगुणकलियंपि लद्धिसंपन्नम्। उत्तमकुले वि जायं, निद्धाडिज्जइ तयं गच्छं ।। ५२ ।।
[सं.प्र ४२५, ग.प.८७] मूलगुणेहिं - भूतगुथी विमुकं - भूये। बहुगुण - ९॥ गुपोथी
कलियंपि - युत लद्धिसंपन्न - साल्विसंपन्न उत्तमकुले वि - उत्तम जायं - ४न्भेतो होय निद्धाडिजइ - 51टी भू छ तयं - ते
गच्छं - २७ छ छा.: मूलगुणैर्विमुक्तं बहुगुणकलितमपि लब्धिसंपन्नम् उत्तमकुलेऽपि जातं निष्कासयति तादृशो गच्छः ।।५२।। અર્થ ધણા ગુણોથી યુક્ત, લબ્ધિસંપન્ન, ઉત્તમ કુળમાં જન્મેલા હોય એવા પણ મૂલગુણથી મૂકાયેલા (સાધુને જ્યાં) 5ढी भूठे छे ते ॥२७ छे. ।।१२।।
★ जत्थ य उसहादीणं, तित्थयराणं सुरिंदमहियाणं । कम्मट्ठविमुक्काणं, आणं न खलिजइ स गच्छो ।। ५३ ।। जत्थ य - अने ४ (१२७)मा उसहादीणं - *पमहेवा वगैरे
Page #198
--------------------------------------------------------------------------
________________
૧૮૯
સંબોધસત્તરી ગા.૨૪
तित्थयराणं - तीर्थरोनी सुरिंद - सुरेन्द्रो वडे महियाणं - पूरयेला कम्मट्ठ - 5थी विमुक्काणं - भुत थयेला आणं - माशा न खलिजइ - स्तन। ५माती नथी स गच्छो - ते २७ छे छा.: यत्र च ऋषभादीनां तीर्थकराणां सुरेन्द्रमहितानाम् । कर्माष्टविमुक्तानाम् आज्ञा न स्खाल्यते स गच्छः ।।५३।। અર્થ અને જે(ગચ્છ)માં સુરેન્દ્રોવડે પૂજાયેલાં, આઠ કર્મથી મુક્ત થયેલા એવા ઋષભદેવ વિગેરે તીર્થકરોની આજ્ઞા मसान५भारती नथी ते २७ छ. ।। ५७।।
★ जत्थ य अजाहिं समं,थेरावि न उल्लवंति गयदसणा । न य झायंतित्थीणं, अंगोवंगाइ तं गच्छं ।। ५४ ।।
[सं.प्र.६६८, ग.प.६२] जत्थ य - अनेच्या अजाहिं - साध्वीनी समं - साथे
थेरावि - घ२१ ५९ (साधुओ) न उल्लवंति - वात ४२ता नथी गयदसणा - ५ गयेसा होता न - नथी
य - अने झायंति - होत
त्थीणं - स्त्रीमोन अंगोवंगाइ - मंगोपांगने तं - ते गच्छं - २७ छ
Page #199
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા. પપ
૧૯૦
छा.: यत्र च आर्याभिःसह स्थविरा अपि न उल्लपन्ति गतदशनाः । न च पश्यन्ति स्त्रीणाम् अङ्गोपाङ्गानि स गच्छः ।। ५४।। અર્થ અને જ્યાં પડી ગયેલા દાંતવાળા એવા ઘરડાપણ (સાધુઓ) સાધ્વીની સાથે વધારે પડતી (બિનજરૂરી)વાતો કરતાં નથી અને સ્ત્રીઓનાં અંગોપાંગને જોતાં નથી તે ગચ્છ छ. ।। ५४॥
★वजेइ अप्पमत्तो,अज्जासंसग्गिं अग्गिविससरिसीं । अजाणुचरो साहू, लहइ अकित्तिं खु अचिरेणं ।। ५५ ।।
[सं.प्र.३८६, आरा(२)२०३, न.सू.४५, ग.प.६३] वजेइ - वठवी लोऽमे अप्पमत्तो - अप्रमत (साधुमओ) अज्जासंसग्गि - साध्वीन संबंधने अग्गि - मनि भने विससरिसी - विष सेवा अजाणुचरो - साध्वीने अनुस२नारो साहू - साधु
लहइ - पामेछ अकित्तिं - अपीतने खु - निश्चे अचिरेणं - ४८हीथी छा.: वर्जयेत् अप्रमत्तः आर्यासंसर्गम् अग्निविषसदृशम् । आर्यानुचरः साधुर्लभते अकीर्ति तु अचिरेण ।। ५५।। અર્થઃ અપ્રમત્ત એવા (સાધુએ) અગ્નિ અને વિષ જેવો સાધ્વીનો સંબંધ વર્જવો જોઈએ. કારણ કેસાધ્વીને
Page #200
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૫૬/૫૭
અનુસરનારો સાધુ નિશ્ચે જલ્દીથી અપકીર્તિને પામે છે. ।। ૫૫ ॥
૧૯૧
जो देइ कणयकोडिं, अहवा कारेड़ कणयजिणभवणं तस्स न तत्तिय पुन्नं, जत्तिय बंभव्वए धरिए । । ५६ ।।
जो देई - खाये छे
अहवा
અથવા
कणय - सोनानुं तस्स - तेने
तत्तिय - तेसुं जत्तिय - भेटसुं धरिए - धरनारने थाय छे
कणयकोडिं - डोड सोनैया
कारेइ - ४२रावे छे जिणभवणं
[सं.प्र.५७५]
-
-
विनालय
न નથી
पुन्नं - एय
बंभव्वए - श्रभयर्य व्रत
छा.:
यो ददाति कनककोटिम् अथवा कारयति कनकजिनभवनम् । तस्य न तावद् पुण्यं यावत् ब्रह्मव्रते धृते ।। ५६ ।। અર્થઃ જે ક્રોડ સોનૈયાનું દાન કરે છે અથવા સોનાનું જિનાલય કરાવે છે તેને તેટલું પુણ્ય નથી જેટલું બ્રહ્મચર્ય વ્રત ધરનારને थाय छे । यह ।।
सीलं कुलआहरणं, सीलं वाण उत्तमं रुवं ।
सीलं चिय पंडिच्चं, सीलं चिय निरुवमं धम्मं ।। ५७ ।।
[सं.प्र.५७६ ]
Page #201
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા. ૨૮
૧૯૨
सील - शील
कुलआहरणं - पुणन आभुषा। छे रुवाण - ३पोमा
उत्तमं - उत्तम रुवं - ३५
सीलं चिय - शीस ४ पंडिच्चं - ५iहित्य निरुवमं - नि३५म मेवो धम्म- धर्म छ छा.: शीलं कुलाभरणं शीलं रूपाणाम् उत्तमं रूपम् । शीलम् एव पाण्डित्यं शीलम् एव निरुपमं धर्मम् ।। ५७।। અર્થ: શીલ કુળનું આભૂષણ છે, શીલ, રૂપોમાં ઉત્તમ રૂપ છે, શીલ જ પાંડિત્ય છે અને શીલ જ નિરૂપમ એવો ધર્મ છે.પ/પણા
वरं वाही वरं मच्चू, वरं दारिद्दसंगमो । वरं अरण्णवासो अ, मा कुमित्ताण संगमो ।। ५८ ।।
[सं.प्र.४३६, श्रा.दि.१६६] वरं - सारो
वाही- व्याधि वरं मचू - मृत्यु सा वरं दारिद्द - सारो गरीमानो संगमो - संगम
अरण्णवासो - समi वास अ - भने
मा - न सारो कुमित्ताण - १२॥4 मित्रानो संगमो - संबंध छा.: वरं व्याधिर्वरं मृत्युर्वरं दारिद्र्यसङ्गमः । वरम् अरण्यवासश्च मा कुमित्राणां सङ्गमः ।। ५८।। અર્થઃ વ્યાધિ સારો, મૃત્યુ સારું, ગરીબાઈનો સંગમ સારો અને
Page #202
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૫૯/૬૦
જંગલમાં વાસ સારો (પણ) ખરાબ મિત્રોનો સંબંધ ન સારો.૫૮
૧૯૩
अगीयत्थकुसीलेहिं, संगं तिविहेण वोसिरे । मुक्खमग्गंमि मे विग्घं, पहम्मि तेणगे जहा ।। ५९ ।।
[ सं . प्र. ४३४, ग.प. ४-८]
अगीयत्थ - अगीतार्थ भने
संग - संग
वोसिरे - त्याग ३ छु
मे - भने पहम्मि भार्गभां
कुसीलेहिं - डुशील वाणानो तिविहेण त्रिविधे
1
मुक्खमग्गंमि - भोक्षमार्गमां विग्घं - विघ्न ४२नारा छे तेणगे - थोरो
जहा જેમ
छा.: अगीतार्थकुशीलैः सङ्ग त्रिविधेन व्युत्सृजेय । माक्षमार्गे मे विघ्नाः पथि स्तेनका यथा ।। ५९।।
અર્થઃ માર્ગમાં ચોરો જેમ વિઘ્ન કરનારા છે તેમ અગીતાર્થ અને કુશીલવાળાનો સંગ મને મોક્ષમાર્ગમાં વિઘ્ન કરનારો છે (भाटे) हुं त्रिविधे तेनो त्याग रं छं. ॥ ॥
★ उम्मग्गदेसणाए, चरणं नासंति जिणवरिंदाणं । वावन्नदंसणा खलु, न हु लब्भा तारिस द ।। ६० ।।
[गु.त. १/६०, आ.नि. ११५२] देसणाए देशना वडे
उम्मग्ग - उन्मार्गनी
-
Page #203
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૬૧
૧૯૪
चरणं - यारित्रनो नासंति - ना। ४२ छ जिणवरिंदाणं - नेिश्वरोनु वावन्न - भी हीधु छ दसणा - हर्शन एगे तेव(साधु) खलु - निश्चे
न हु - नथी ४ थतुं लब्भा - साम भाटे तारिसं - तेवामान दटुं - शन छा.: उन्मार्गदशनया चारित्रं नश्यन्ति जिनवरेन्द्राणाम् । वमितदर्शनाः खलु न तु लाभाय तादृशानां दर्शनम् ।। ६०॥ અર્થ ઉન્માર્ગની દેશનાવડે વમી દીધું છે જિનેશ્વરોનું દર્શન
तेवा (साधु) यारित्रनो न।। ४२ छ तेवा(साधुमोनु) शन निश्चे. साम भाटे यतुं ४ नथी. ।। ६०।।
★ परिवारपूअहेऊ, उसन्नाईण वाऽणुवित्तीए । चरणकरणं निगूहई, तं दुल्लहबोहिंअं जाण ।। ६१ ।।
[सु.सि.५६] परिवार - परिवार भने पूअ - पूरी-सत्।२ हेऊ - भाटे
उसन्नाईण - अक्सन्न वगेरेने वा - अथवा
आणुवित्तीए - अनुसरवावडे चरण - य२९॥
करणं- ७२१ सित्तरीने निगूहई - छुपावे छ तं - ते (साधु) ने दुल्लहबोहिअं - हुमबोधि जाण - एको
Page #204
--------------------------------------------------------------------------
________________
१८५
સંબોધસત્તરી ગા.૬૨
छा.: परिवारपूजाहेतुः अवसन्नानां च अनुवृत्या । चरणकरणं निगृहति तं दुर्लभबोधिं जानीहि ।। ६१।। અર્થ પરિવાર અને પૂજા-સત્કાર માટે (જે સાધુ) અવસન્ન વિગેરે (સાધુને) અનુસરવાવડે ચરણ-કરણ સિત્તરીને છુપાવે છે તેને દુર્લભબોધિ જાણવો. | ૬૧
अंबस्स य निंबस्स य, दुण्हपि समागयाइं मूलाई । संसग्गेण विणट्ठो, अंबो निबत्तणं पत्तो ।। ६२ ।।
[आ.नि.१ ११६, ओघ.७७१सं.प्र.४३८, पंच.७३६] अंबस्स - साम
य - मने निंबस्स - सीमानां दुण्हपि - बन्नेन पा समागयाइं - 981 थया मूलाई - भूग संसग्गेण - संबंधथी . विणट्ठो - नाश येतो अंबो - माम
निबत्तणं - सीमा५९॥ने पत्तो - पाभ्यो छा.: आम्रस्य च निम्बस्य च द्वयोरपि, समागतानि मूलानि । संसर्गेण विनष्ट आम्रो निम्बत्वं प्राप्तः ।। ६२।। અર્થ આમ્ર અને લીમડાનાં બન્નેના પણ મૂળ એકઠા થયા અને એ સંબંધથી નાશ પામેલો આમ લીમડામપણાને પામ્યો. ૬રા
Page #205
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૬૩૬૪
पक्कणकुले वसंतो, सउणीपारोवि गरहिओ होई । इय गरहिया सुविहिआ, मज्झि वसंता कुसीलाणं ।। ६३ ।।
[आ.नि. १९१२, सं.प्र. ३५८ ]
पक्कण - थंडाज
वसंतो - वसतो
गरहिओ - निन्छित इय - यहीं
सुविहिआ - सुविहितो
वसंता - वसता
कुले - डुणमां
सउणीपारोवि श्राह्मएा परा
उत्तमजण - उत्तम४ननो
सील - शीसथी
कुणई - जनावे छे
जह - भ
-
होई - थाय छे
गरहिया - निंछित थाय छे मज्झिमध्यमां
कुसीलाणं - डुशीलोनी
छा.: पक्वणकुले वसन् सकुनीपारकोऽपि गर्हितो भवति । इह गर्हिताः सुविहिता मध्ये वसन्तः कुशीलानाम् ।। ६३।। અર્થઃ ચંડાળકુળમાં વસતો બ્રાહ્મણ નિન્દ્રિત થાય છે. (તેમ) અહીં કુશીલોની મધ્યમાં વસતા સુવિહિતો પણ નિન્દિત थाय छे ।। ६ ।।
उत्तमजणसंसग्गी, सीलदरिद्दपि कुई सील | जह मेरुगिरिविलग्गं, तणंपि कणगत्तणमुवेई ।। ६४ ।।
૧૯૬
संसग्गी - संबंध
दरिद्दपि रहितने पाए।
सीलड्डुं - शीलवान मेरुगिरि - भेरुगिरि उपर
—
Page #206
--------------------------------------------------------------------------
________________
૧૯૭
-
उवेई - पामे छे
विलग्गं - रहे कणगत्तणं सुवर्णपाने छा.: उत्तमजनसंसर्गः शीलदरिद्रमपि करोति शीलाढ्यम् । यथा मेरुगिरिविलग्नं तृणमपि कनकत्वम् उपैति ।।६४।।
અર્થઃ ઉત્તમજન (શીલવાન) નો સંબંધ શીલરહિત પણ (પુરુષને) શીલવાન બનાવે છે. મેગિરિ ઉપર રહેલું ઘાસ प्रेम सुवार्गपागाने पामे छे तेम. ॥ ६४ ॥
नवि - नथी
तं करेइ - ते (नुङसान) हरी शडती
अग्गी- अि અગ્નિ
विसं - २
किण्हसप्पो - झाणो सर्प पा
जं - ४
સંબોધસત્તરી ગા.૬૫
-
वितं करेड़ अग्गी, नेव विसं नेव किण्हसप्पो अ । जं कुणड़ महादोसं, तिव्वं जीवस्स मिच्छत्तं ।। ६५ ।। [सं.प्र.९१२,स.म.(३) -१९,मिथ्या-९,आरा (२)४५०,भ.प.६१]
ઘાસ પણ
नेव - नथी डरी शडतो
नेव - नथी झरी शतुं
अ - }
-
कुणई - ४२ छे
तिव्वं तीव्र
महादोसं - नुसान जीवस्स - वने मिच्छत्तं - मिथ्यात्व छा.ः नापि तं करोति अग्निर्नैव विषं नैव कृष्णसर्पश्च । यं करोति महादोषं तीव्रं जीवस्य मिथ्यात्वम् ।। ६५ ।।
Page #207
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૬૬
૧૯૮
અર્થ: તીવ્ર મિથ્યાત્વ જીવને જે નુકશાન પહોંચાડે છે તે (નુકશાન) અગ્નિ નથી કરી શકતો, ઝેર નથી કરી શકતું કે કાળો સર્પ પણ નથી કરી શકતો. I ૬પા
कटुं करेसि अप्पं, दमेसि अत्थं चएसि धम्मत्थं । इकं न चयसि मिच्छत्तविसलवं जेण बुड्डिहिसि ।। ६६ ॥
[..૨૩,મિથ્યા. રૂ] ૐ - કષ્ટ સહન
રેસિ - કરે છે ૩M - આત્માને
મેસિ - દમે છે સત્યં - ધનનો
વસિ - વ્યય કરે છે ધમેત્યિં - ધર્મ માટે ફર્ષ - એક ન વસિ - ત્યજતો નથી મરજીત્ત - મિથ્યાત્વરૂપ વિસર્વ - ઝેરના લવને નેળ - જેના વડે યુિિસિ - તું સંસાર સાગરમાં) ડુબીશ छा.: कष्टं करोषि आत्मानं दमयसि अर्थं त्यजसि धर्मार्थम् । एकं न त्यजसि मिथ्यात्वविषलवं येन बुडिष्यसि ।।६६।। અર્થ: તું કષ્ટ સહન કરે છે, આત્માને દમે છે, ધર્મ માટે ધનનો વ્યય કરે છે પરંતુ) એક મિથ્યાત્વરૂપ ઝેરના લવને ત્યજતો નથી જેના કારણે તું (સંસારસાગરમાં) ડુબીશ. // ૬૬ો.
Page #208
--------------------------------------------------------------------------
________________
૧૯૯
સંબોધસત્તરી ગા.૬૭/૬૮
जयणा य धम्मजणणी, जयणा धम्मस्स पालणी चेव । तववुड्डीकरी जयणा, एगंतसुहावहा जयणा ।। ६७ ॥
[सं.प्र.५३२] जयणा - य॥
धम्मजणणी - धनी ४ननी छ जयणा - ४ ॥ धम्मस्स - धभने पालणी चेव - पागनारी छ तव - तपनी वुड्डिकरी - वृद्धि ४२नारी जे जयणा - ४९॥ एगंत - मेहत
सुहावहा - सुमने यी वारी छ छा.: यतना च धर्मजननी यतना धर्मस्य पालनी एव । तपोवृद्धिकरी यतना एकान्तसुखावहा यतना ।।६७।। અર્થ જયણા ધર્મની જનની છે, જયણા ધર્મને પાળનારી छे, ४३९॥ तपनी वृद्धि ४२नारी छ, ४५९॥ (४) सान्ते સુખને ખેંચી લાવનારી છે. || ૬૭ળા
जं अजिअं चरित्तं, देसूणाए वि पुवकोडीए । तं पि कसाइयमित्तो, हारेइ नरो मुहूत्तेणं ।। ६८ ।।
[आरा.(१)६६७, आरा.(२) १६४, चं.प.१४३, ति.गा.१२०१] जं अजिअं - हे भेजवायु छ चरित्तं - यारित्र देसूणाए - siss Bए वि - ५९॥ पुव्वकोडीए - पूर्व ओड वर्षे तं पि - ते (यारित्र) ने ५। कसाइयमित्तो - षायवाणो हारेइ - हरी यछे
Page #209
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૬૯
२००
नरो - भास मुहूत्तेणं - भूतभा छा.: यद् अर्जितं चारित्रं देशोनया अपि पूर्वकोट्या । तद् पुनः कषायितमात्रः हारयति नरः मुहूर्तेन ।।६८।। અર્થ કાંઈક ઉણા પૂર્વકોડ વર્ષો દ્વારા પણ જે ચારિત્ર મેળવાયું છે તેને (ચારિત્રને) થોડાક (પણ) કષાયવાળો માણસ भुतभा ३री 14 छे. ।। ६८॥
कोहो पीइं पणासेई, माणो विणयनासणो । माया मित्ताणि नासेइ, लोहो सव्वविणासणो ।। ६९ ।।
[द.वै.३७२] कोहो - ओघ
पीई - प्रीतिनो पणासेई - न॥२छ माणो - भान विणय - विनयनो नासणो - नाश छ माया - भाया
मित्ताणि - मित्रतानो नासेइ - ना। छ लोहो - सोम सव्व - सर्वनो
विणासणो - विना छ छा.: क्रोधः प्रीतिं प्रणाशयति मानो विनयनाशनः । माया मित्राणि नाशयति लोभः सर्वविनाशकः ।।६९।। અર્થ: ક્રોધ પ્રીતિનો નાશ કરે છે, માન વિનયનો નાશક છે, માય મિત્રતાનો નાશ કરે છે, લોભ સર્વનો નાશક છે. || ૬૯
Page #210
--------------------------------------------------------------------------
________________
૨૦૧
संबोधसत्तरी .७०/७१
खंती सुहाण मूलं, मूलं धम्मस्स उत्तमा खंती । हरइ महाविजा इव, खंती दुरियाइं सव्वाइं ।। ७० ।।
__ [पु.मा.२९४] खंती - क्षमा
सुहाण - सुमन मूलं - भूण छ
धम्मस्स - धनु उत्तमा - उत्तम सेवी खंती - क्षमा हरइ - ६२ छ
महाविजा - महाविद्यानी इव - ठेम
दुरियाई - पापोने सव्वाइं - सर्व छा.: क्षान्तिःसुखानां मूलं मूलं धर्मस्य उत्तमा शान्तिः । हरति महाविद्या इव शान्तिर्दुरितानि सर्वाणि ।।७०।। અર્થ ક્ષમા સુખનું મૂળ છે, ઉત્તમ એવી ક્ષમા ધર્મનું મૂળ छ, क्षमा महाविद्यानी ठेभ सर्व पापोने ३२ छ.।। ७०।।
सयं गेहं परिच्चज, परगेहं च वावडे । निमित्तेण य ववहरई, पावसमणु त्ति वुच्चई ।। ७१ ।।
[उत्त.१७/१८] सयं - पोतानi
गेहं - धरने परिच्चज - त्यछने
परगेहं - जीसान। घरने च - सने
वावडे - या ४२ छ निमित्तेण - निमित्त व य - मने
Page #211
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૭૨
ववहरई - वे छे (ते) वुञ्चई - हेवाय छे
छा.ः स्वं गृहं परित्यज्य परगृहं च व्याप्रियते ।
निमित्तेन च व्यवहरति पापश्रमण इति उच्यते ।। ७१ ।।
અર્થઃ પોતાના ઘરને ત્યજીને (જે) બીજાના ઘરને જોયા કરે છે (એટલે કે બીજાના ઘરમાં જોડાયેલો થકો) નિમિત્તવડે જે वे छे ते पापश्रभाग हेवाय छे. ॥ ७१ ॥
पावसमणु
दुद्धदहीविगईओ, आहारेई अभिक्खणं । न करेई तवोकम्मं, पावसमणु त्ति वुच्चई ।। ७२ ।।
-
त्ति - पापश्रमाएग
તપ કર્મ
૨૦૨
[उत्त. १७/१५]
दुद्ध - हुध विगईओ - विगो
अभिक्खणं - वारंवार
तवोकम्मं वुच्चई - हेवाय छे
छा.: दुग्धदधिविकृतीः आहारयति अभीक्ष्णम् । न करोति तपःकर्म पापश्रमण इति उच्यते ।। ७२ ।। અર્થઃ દુધ દહીં વિગેરે વિગઈઓ (જે) વારંવાર વાપરે છે (अने) तपर्भ डरतो नथी (ते) पापश्रभाग उहेवाय छे. ॥ ७२ ॥
दही - ही वगेरे
आहारेई - वापरे छे
न करेई - s२तो नथी पावसमणु त्ति - पापश्रभए।
Page #212
--------------------------------------------------------------------------
________________
૨૦૩
संबोधसत्तरी २.७३/७४
मजं विसयकसाया, निद्दा विकहा य पंचमी भणिया । एए पंच पमाया, जीवं पाडेंति संसारे ॥ ७३ ।।
[आरा.[१]६८८] मजं - मध
विसय - विषय कसाया - 5षाय
निद्दा - निद्रा विंकहा य - सने विस्था पंचमी - पांयभी भणिया - 53वाई छ एए - से पंच - पांय
पमाया- प्रभाहो जीवं - वने
पाडेंति - 43 छ संसारे - संसारमा छा.: मद्यं विषयः कषायाः निद्रा विकथा च पञ्चमी भणिता । एते पञ्च प्रमादा जीवं पातयन्ति संसारे ॥७३॥ અર્થ: મધ, વિષય, કષાય, નિદ્રા અને પાંચમી વિકથા કહેવાઈ छ । पांय प्रभा वने संसारमा पाई छ. ।। 93।।
जइ चउदसपुव्वधरो, वसई निगोएसुऽणंतयं कालं । निद्दापमायवसगो, ता होहिसि कह तुम जीव ! ।। ७४ ।। जइ - हो
चउदस - यौह पुव्वधरो - पूर्वधर (५९) वसइ - २३ छ निगोएसु - निगम अणंतयं - अनंत कालं - इस सुधी निद्दा - निद्रा वगेरे पमायवसजो - प्रभाहने वश थवाथी
Page #213
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૭૫
૨૦૪
ता - तो
होहिसि - 20 कह - शु
तुमं - तार जीव - हे ! छा.: यदि चतुर्दशपूर्वधरो वसति निगोदेषु अनन्तं कालम् । निद्राप्रमादवशगस्ततःभविष्यसि कथं त्वं जीव! ।।७४।। અર્થ: જો ચૌદપૂર્વધર (પણ) નિદ્રા વિગેરે પ્રમાદને વશ થવાથી અનંતકાલ સુધી નિગોદમાં રહે છે તો હે જીવ! તારું | थशे ?।। ७४।।
हयं नाणं कियाहीणं, हया अन्नाणओ किया । पासंतो पंगुलो दड्डो, धावमाणो अ अंधओ ।। ७५ ।।
[सं.श.१८,विशे. ११५९, आ.नि.१०१] हयं - निष्ण छ . नाणं - शान कियाहीणं - या वन हया - निष्छे अन्नणओ - अशानीनी किया - जिया पासंतो - हेमतो तो पंगुलो - Hinो दड्डो - यो
धावमाणो - होऽतो छतो अ - अने.
अंधओ - मांगो छा.: हतं ज्ञानं क्रियाहीनं हता अज्ञानिनः क्रिया । पश्यन्, पङ्गुर्दग्धो धावमानश्च अन्धकः ।।७५।। અર્થ: ક્રિયાવગરનું જ્ઞાન નિષ્ફળ છે, અજ્ઞાનીની ક્રિયા નિષ્ફળ છે.
Page #214
--------------------------------------------------------------------------
________________
२०५
સંબોધસત્તરી ગા.૭૬
દેખતો છતો પાંગળો અને દોડતો છતો આંધળો દાઝયો. ૭પ.
संजोगसिद्धीइ फलं वयंति, न हु एगचक्केण रहो पयाई । अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा ।। ७६ ॥
[आ.नि.१०२, विशे.११६५] संजोग - संयोगनी सिद्धीइ - सिद्धिथी फलं - इने
वयंति - 53 छ न हु - नथी
एगचक्केण - मेय वडे रहो - २थ
पयाई - यस्तो अंधो - सांधणो
य - सने पंगू - पांगो
य - भने वणे - वन
समिच्चा - सावीने ते संपउत्ता - ते हो।या नगरं - नगरमा पविट्ठा - प्रवेश पाभ्या छा.: संयोगसिद्ध्या फलं वदन्ति न तु एकचक्रेण रथःप्रयाति । अन्धश्च पङ्गुश्च वने समेत्य तौ संप्रयुक्तौ नगरं प्रविष्टौ ।।७६ ।। અર્થ (પણ્ડિતો) સંયોગની સિદ્ધિથી ફળને કહે છે. એક ચક્રવડે રથ ચાલતો નથી. આંધળો અને પાંગળો વનમાં भावीनेते (जन्ने) होरया (तो) नगरमा प्रवेश पाभ्या.।। ७६।।
Page #215
--------------------------------------------------------------------------
________________
संबोधसत्तरी गा. ७७/७८
सुबहुपि सुअमही अं, किं काही चरणविप्पहीणस्स ? | अंधस्स जह पलित्ता, दीवसयसहस्सकोडीओ || ७७।। [आ. नि. ९८, विशे. ११५२]
सुबहुपि - धनुं पए। अहीअं - एगेनुं
चरण - यारित्र
अंधस्स खांधणानी
पलित्ता - प्रगटावायेसां सयसहस्सकोडीओ - ऽरोडो
सुअं - श्रुत
किं काही - शुं ४२शे विप्पहीणस्स - रहित व्यक्तिखे
जह - भ
दीव - दीवानो
अप्पंपि - थोडुं पाएग
पयासगं - प्राश
चरणजुत्तस्स - यारित्रयुक्तने जह - भ
छा.: सुबह्वपि श्रुतम् अधीतं किं करिष्यति चारित्रविप्रहीणस्य । अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोटिः । । ७७।। અર્થઃ આંધળાની આગળ પ્રગટાવાયેલા કરોડો દીવાઓની જેમ ચારિત્ર રહિત વ્યક્તિએ ભણેલું ઘણું પણ શ્રુત શું (साल) ४२शे ? ।। ७७।৷
अप्पंपि सुअमहीअं, पयासंग होई चरणजुत्तस्स । इक्कोवि जह पईवो, सचक्खुअस्स पयासेई ।।७८ ।।
૨૦૬
[आ.नि. ९९, विशे. ११५५]
सुअमहीअं लगायेसुं श्रुत
होई - आये छे इक्कोवि - खेड पाए पईवो - हीवो
-
Page #216
--------------------------------------------------------------------------
________________
२०७
સંબોધસત્તરી ગા.૭૯
सचक्खुअस्स - यावाणाने पयासेई - ॥२मापे छ छा.: अल्पमपि श्रुतमधीतं प्रकाशकं भवति चारित्रयुक्तस्य । एकोऽपि यथा प्रदीपःसचक्षुकस्य प्रकाशयति ।।७८।। અર્થ જેમ ચાવાળાને એક દીવો પણ પ્રકાશ આપે છે (તેમ) ચરિત્રવાળાને ભણાયેલું થોડું પણ શ્રુત પ્રકાશ આપે छ.।। ७८।।
दंसण वय सामाइय, पोसह पडिमा अबंभ सचित्ते । आरंभ पेस उद्दिट्ठवजए समणभूए अ।।७९।।
[सं.प्र. १०८९, द.नि.४२.उपा.१२] दसण - शन
वय - व्रत सामाइय - सामायि पोसह - पौषध पडिमा - प्रतिमा
अबंभ - अप्रल सच्चित्ते - सवित्त
आरंभ - भारंभ पेस - नोऽ२०७२ उद्दिढ़ - मौदेशिनो वजए - त्याग समणभूए - श्रमाभूत (साधु ठेवा थj) छा.: दर्शनव्रतसामायिकपौषधप्रतिमाअब्रह्मसचित्तम् । आरम्भप्रेष्यउद्दिष्टवर्जकः श्रमणभूतश्च ।।७९।। अर्थः शन, प्रत सामायि, पौषध, प्रतिमा, अब्रम, સચિત્ત, આરંભ, નોકરચાકર, ઔદેશિકનો ત્યાગ અને
Page #217
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૮૦
૨૦૮
શ્રમણભૂત (સાધુ જેવા થવું) (આ અગ્યાર શ્રાવકની પ્રતિમા છે) અહિં પાંચમાં ક્રમમાં આવેલા પ્રતિમા' શબ્દનો અર્થ કાયોત્સર્ગ સમજવો || ૭૯
★ संपत्तदंसणाई, पईदियहं जईजणाओ निसुणेई । सामायारिं परमं, जो खलु तं सावगं बिति ।।८।।
[સં. ૨૬૬,૨.૫.૨] સંપત્ત - સંપૂર્ણ થઈ છે હંસર્ફ - દર્શન વગેરે પ્રતિમા જેને એવો પઢિયë - પ્રતિદિન Mફનો - યતિજન પાસે નિસુણે - સાંભળે છે સામાથાર - સામાચારીને પરમં - શ્રેષ્ઠ એવા નો - જે
રવતુ - નિશ્ચ તં - તેને
સાવ - શ્રાવક વિતિ - કહે છે छा.: संप्राप्तदर्शनादिःप्रतिदिवसं यतिजनात् निशृणोति । सामाचारी परमां यः खलु तं श्रावकं ब्रुवन्ति ।।८।। અર્થ સંપૂર્ણ થઈ છે દર્શન વિગેરે પ્રતિમા જેને એવો જે (પુરુષ) પ્રતિદિન યતિજન પાસે શ્રેષ્ઠ સામાચારીને સાંભળે છે (જ્ઞાનીઓ) તેને નિક્ષે શ્રાવક કહે છે. // ૮૦ના
Page #218
--------------------------------------------------------------------------
________________
२०
.
સંબોધસત્તરી ગા.૮૧
★ जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं खु नाणी चरणेण हीणो नाणस्स भागी न हु सुग्गईए ।।८१ ।।
[उव.४२६, सं.श.१९] जहा - हेम
खरो - गधेो चंदण - यंहनना
भारवाही - मारने वउन ४२तो भारस्स - (मारनो
भागी - (भागी थाय छ न हु - नहीं
चंदणस्स - यंहननो एवं - मेरीते
खु - वाध्यामा छ नाणी - शानी
चरणेण - यारित्र हीणो - वरनो
नाण - शाननो भागी - (मागी थाय छे न हु - नहीं सुग्गईए - सुतिनो छा.: यथा खरश्चन्दनभारवाही भारस्य भागी न तु चन्दनस्य । एवं तु ज्ञानी चरणेन हीनो भारस्य भागी न तु सद्गत्याः।।८१ ।। અર્થ ચંદનના ભારને વહન કરતો ગધેડો જેમ ભારનો ભાગી થાય, ચંદનનો નહીં. તેમ ચારિત્ર વગરનો જ્ઞાની જ્ઞાનના (मारनो भागी थाय छे, (५९) सुतिनो नही. ।। ८१।।
Page #219
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૮૨ ૮૩
૨૧૦
★तहिं पंचिंदिआ जीवा, इत्थीजोणीनिवासिणो । मणुआणं नवलक्खा, सव्वे पासई केवली ।।८२।। तहिं - ते (भैथुन) मां पंचिंदिआ - पंथन्द्रिय जीवा - पो
इत्थी - स्त्रीनी जोणी - योनिमा निवासिणो - वसता मणुआणं - मनुष्य नवलक्खा - नवरा सव्वे - सर्वन
पासई - झुमे छ केवली - वणी भगवतो छा.: तस्मिन् पञ्चेन्द्रिया जीवाः स्त्रीयोनिनिवासिनः । मनुष्याणां नवलक्षाः सर्वान् पश्यन्ति केवलिनः ।।८२।। અર્થ તે (મૈથુન) માં સ્ત્રીની યોનિમાં વસનારા પંચેન્દ્રિય એવા નવલાખ મનુષ્ય જીવો છે (તે) સર્વેને કેવળી ભગવંતો हुने छ. ॥ ८२।।
★ इत्थीणं जोणिमझे, हवंति बेइदिया असंखा य । उप्पजंति चयंति य, समुच्छिमा तह असंखा।।८३।। इत्थीणं - स्त्रीनी जोणिमझे - योनिमा हवंति - होय छ बेइंदिया - बेन्द्रिय असंखा - असंध्य य - भने उप्पजंति - उत्पन्न थाय छे चयंति य - भने भरे छ समुच्छिमा - सभूमि तह - पती
Page #220
--------------------------------------------------------------------------
________________
૨૧૧
સંબોધસત્તરી ગા.૮૪
छा.: स्त्रीणां योनिमध्ये भवन्ति द्वीन्द्रिया असंख्याश्च उत्पद्यन्ते च्यवन्ति च संमूर्छिमास्तथा असंख्याः ।।८३।। અર્થ સ્ત્રીની યોનિમાં બેઈન્દ્રિય જીવો અસંખ્ય હોય છે વળી અસંખ્ય સમૃદ્ઘિમ જીવો ઉત્પન્ન થાય છે અને મરે છે. || ૮૩
★ पुरिसेण सहगयाए, तेसिं जीवाण होई उद्दवणं । वेणुअदिटुंतेणं, तत्ताइसिलागनाएणं ।।८४।। પુરિસેપ - પુરુષની સદગયાપુ - સાથે યોગ થવાથી તેસિં - તે
નીવા - જીવોની દો - છે
૩૬વM - નાશ થાય - રૂથી ભરેલી નળીમાં હિતેનું - દૃષ્ટાંતથી તત્તડું - તપેલી લોખંડની સિનામનાઇvi - સળી छा.: पुरुषेण सहगतेन तेषां जीवानां भवति उद्रवणम् । वेणुकदृष्टान्तेन तप्तायःशलाकाज्ञातेन ।।८४।। અર્થ: પુરુષની સાથે યોગ થવાથી તે જીવોનો નાશ થાય છે. રૂ અને તપેલી લોખંડની સળીનાં દૃષ્ટાંતથી જાણવું. એટલે કે
થી ભરેલી નળીમાં જેમ તપાવેલી લોખંડની સળી અડાડવામાં આવે તે રૂ બળી જાય છે તેમ મૈથુનથી સ્ત્રી-યોનિમાં જીવો મરી જાય છે. ૮૪
Page #221
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૮૫ ૮૬
ર૧ર
★ इत्थीण जोणिमझे, गभगया चेव हुँति नवलक्खा । इक्को य दुन्नि तिन्निवि, लक्खपुहुत्तं तु उक्कोसं ।।५।।
[सं.प्र.५८०] इत्थीण - स्त्रीनी जोणिमज्झे - योनिनी मध्यम गभगया - गर्ममा २३ला चेव - मने हंति - होय छे.
नवक्खा - नवरा इक्को - में
य - अने दुन्नि - अ
तिन्नीवि- त्रा लक्खुपुहुत्तं - मेथी नवला५ तु- वणी उक्कोसं - उत्कृष्ट छा.: स्त्रीणां योनिमध्ये गर्भगता: चैव भवन्ति नवलक्षाः । उत्पद्यन्ते च्यवन्ति च संमूर्छिमा असंख्या भणिताः ।।८५।। અર્થ સ્ત્રીની યોનિની મધ્યમાં ગર્ભજ જે જીવો છે તે નવલાખ હોઈ શકે જેમાં એક બે ત્રણ કે ઉત્કૃષ્ટ થી નવલાખ હોય छ.।। ८५।।
मेहुणसन्नारूढो, नवलक्ख हणेइ सुहुमजीवाणं । तित्थयरेणं भणियं, सद्दहियव्वं पयत्तेणं ।।८६।।
[शी.उ.२३] मेहुणसन्ना - भैथुन संशमा रूढो - भा३ थयेसा (94) नवलक्ख - नवस हणेइ - छ
Page #222
--------------------------------------------------------------------------
________________
૨૧૩
સંબોધસત્તરી ગા.૮૭
सुहुम - सूक्ष्म
जीवाणं - वोने तित्थयरेणं - तीर्थ४२ वरे भणियं - वायुं छे सद्दहियव्व - श्रद्धा ३२वी लोऽपयत्तेणं - प्रयत्नपूर्व छा.: मैथुनसज्ञारूढो नवलक्षान् हन्ति सुक्ष्मजीवानाम् । तीर्थंकरेण भणितं श्रद्धयितव्यं प्रयत्नेन ।।८६ ।। અર્થ: મૈથુન સંજ્ઞામાં આરૂઢ થયેલાં (જીવ) નવલાખ સૂક્ષ્મ જીવોને હણે છે એવું તીર્થકરવડે કહેવાયું છે (તેમાં) प्रयत्नपूर्व श्रद्धा ४२वी योऽ. ।। ८६।।
असंखया थीनरमेहुणाओ, मुच्छंति पंचिंदियं माणुसाओ। निसेसअंगाणविभत्तिचंगे, भणई जिणो पन्नवणाउवंगे ।।८७।। असंखया - संध्यात थीनर - स्त्री-पुरुषनां मेहुणाओ - भैथुनथी मुच्छंति - भरे छ पंचिंदिय - पंथेन्द्रिय माणुसाओ - वो. निसेस - अधा
अंगाण - गोम विभत्तिचंगे - विभागोथी सुंदर भणई - 53 छे. जिणो - प्रभु पन्नवणाउवंगे - प्रशापन ५iHi छा.: असङ्ख्या स्त्रीनरमैथुनात् मूर्च्छन्ति पञ्चेन्द्रियमनुष्याः । निशेषाङ्गानां विभक्तिचङ्गे भणति जिनः प्रज्ञापनोपाङ्गे ।।८७।। અર્થ: સ્ત્રી અને પુરુષનાં મૈથુનથી અસંખ્યાતા સમૂર્છાિમ પંચેન્દ્રિય જીવો ઉત્પન્ન થાય છે એ પ્રમાણે બધા અંગોમાં
Page #223
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૮૮ ૮૯
અને જીવાજીવનાં વિવરણથી મનોહર એવા પન્નવણાઉપાંગમાં लगवाने ऽधुं छे. ।। ८७ ।। કહ્યુ
मज्जे महुम्मि मंसम्मि, नवणीयम्मि चउत्थए । उप्पज्जंति असंखा, तव्वन्ना तत्थ जंतुणो ||८८ ||
मजे - भद्यमां
मंसम्मि - भांसमां
चउत्थए - योथा
असंखा - असंख्य
तत्थ - तेमां
छा.: मद्ये मधुनि मांसे नवनीते चतुर्थे । उत्पद्यन्ते असंख्यास्तद्वर्णास्तत्र जन्तवः ।।८८।।
महुम्मि भधभां नवणीयम्मि - भाषएामां उप्पजंति उत्पन्न थाय छे
-
आमासु - Sाथी पक्कासु अ- पाडेली
[सं.प्र. ११९२]
-
तव्वन्ना - तेवा ४ वएर्शवाणा जंतुणो - वो
૨૧૪
અર્થઃ મદ્યમા, મધમાં, માંસમાં અને ચોથા માખણમાં તેવા જ वर्गवाणा असंख्य भवो उत्पन्न थाय छे. ।। ८८ ।।
आमासु अ पक्कासु अ, विपच्चमाणासु मंसपेसीसु । सययं चिय उववाओ, भणिओ अ निगोअजीवाणं ।। ८९ ।।
[सं. प्र. ११९१]
अ - खने
विपञ्च्चमाणासु - पडावाती
Page #224
--------------------------------------------------------------------------
________________
૨૧૫
संबोधसत्तरी २.८०
मंसपेसीसु - मांसनी पेशीमा सययं चिय - सतत उववाओ - उत्पत्ति थाय छे (मे) भणिओ - वायु छ निगोअ - अनंताय जीवाणं - वोनी छा.: आमासु च पक्वासु च विपच्यमानासु मांसपेशीषु । सततमेव उपपातो भणितो निगोदजीवानाम् ।।८९।। અર્થ કાચી પાકેલી અને પકાવાતી એવી માસની પેશીમાં સતત અનંતકાય જીવોની ઉત્પત્તિ થાય છે (એવું શાસ્ત્રમાં) 53वायु छ. ॥ ८८।।
★आजम्मं जं पावं, बंधइ मिच्छत्तसंजुओ कोई । वयभंग काउमणो, बंधइ तं चेव अट्ठगुणं ।।१०।। आजम्मं - ४न्मथा मांडीने जं - ४ पावं - ५५
बंधइ - पांधे छ मिच्छत्त - मिथ्यात्व संजुओ - युत (94) कोई - 5
वयभंगं - प्रतभंग काउमणो - ४२वानी ४२७वाणो बंधइ - बांधेछ
तं - ते चेव - ४ (५५) अट्ठगुणं - माग छा.: आजन्म यत् पापं बध्नाति मिथ्यात्वसंयुक्तः कोऽपि । व्रतभङ्गं कर्तुमना बनाति तदेव अष्टगुणम् ।।९।।
Page #225
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૯૧ ૯૨
અર્થઃ કોઈક મિથ્યાત્વી (જીવ) જન્મથી માંડીને જે પાપ બાંધે છે, તે જ પાપ આઠગણું વ્રતભંગ કરવાની ઇચ્છાવાળો બાંધે 9.110011
★ सयसहस्साण नारीणं, पिट्टं फाडेड़ निग्घिणो । सत्तट्ठमासिए गब्भे, तप्फडते नित्त ।। ९९ ।।
सयसहस्साण
લાખ
नारीणं - स्त्रीसोनां फाडेड़ - झंडे छे
पिट्टं पेटने
निग्घिणो - निर्धय जेवो (कोई भाएगस)
-
सत्तट्ठ - सात-साठ
गब्भे - गर्भने
निकत्तड़ - झापे छे
मासिए भासनां तफडते - तरडता
-
૨૧૬
छाः शतसहस्राणां नारीणाम् उदरं दारयति निर्दयः सप्ताष्टमासं गर्भं तप्फडयन्तं निकृन्तति ।। ९९ ।। અર્થઃ નિર્દય એવો (કોઈક માણસ) લાખ સ્ત્રીઓનાં પેટને ફાડે છે અને તરફડતા એવા સાત-આઠ માંસનાં ગર્ભને કાપે છે.૯૧
★तं तस्स जत्तियं पावं, तं नवगुणियमेलियं हुज्जा । एगित्थियजोगेणं, साहू बंधिन मेहूणओ ।। ९२ ।। तं - ते जत्तियं - भेटसुं
तस्स - तेनुं पावं - पाप (छे)
Page #226
--------------------------------------------------------------------------
________________
૨૧૭
સંબોધસત્તરી ગા.૯૩
तं - ते
नवगुणिय - नवराj मेलियं - २९
हुजा - होय एगित्थिय - वार स्त्रीना जोगेणं - योगथी साहु - साधु
बंधिज - बांधे छ मेहूणओ - भैथुनने ॥२६ छा.: तत् तस्य यावत् पापं तत् नवगुणं मिलितं भवति । एकं स्त्रियाश्च योगेन साधुर्बध्नाति मैथुनात् ।।९२।। અર્થ તેને જેટલું પાપ છે તે નવગણું કરેલું હોય તેટલું પાપ) એકવાર સ્ત્રીના યોગથી મૈથુનને કારણે સાધુ બાંધે. ૯રા
★ अखंडियचारित्तो, वयधारी जो व होइ गिहत्थो । तस्स सगासे दंसणवयगहणं सोहिकरणं च ।।९३।।
[सं.प्र. १४९२, आ.ग्र.११] अखंडिय - अजय
चारित्तो - यारित्रवाणो वयधारी - व्रतधारी मेवो जो - ४ व - अथवा
होइ - होय गिहत्थो - स्थ तस्स - तेनी सगासे- पासे
दसण - शन वयगहणं - व्रतग्रह। सोहिकरणं - शुद्धि ७२वी छा.: अखण्डितचारित्रो व्रतधारी यो वा भवति गृहस्थः । . तस्य सकाशे दर्शन-व्रतग्रहणं शुद्धिकरणं च ।।९३।। અર્થ અખંડચારિત્રવાળો (સાધુ) અથવા વ્રતધારી એવો
Page #227
--------------------------------------------------------------------------
________________
સંબોધસરી ગા.૯૪ ૯૫
૨૧૮
જે ગૃહસ્થ હોય તેની પાસે દર્શન, વ્રતગ્રહણ અને શુદ્ધિઆલોચના કરવી. ઉકા
★अद्दामलयप्पमाणे, पुढवीकाए हवंति जे जीवा । ते पारेवयमित्ता, जंबूदीवे न माइजा ।।९४।।
दं.प. २१८] अद्दामलय - सीमा सामान प्पमाणे - प्रमानी पुढवीकाए - पृथ्वीstयम हवंति - छे जे -
जीवा - पो. ते - ते पारेवयमित्ता - पारेवानां प्रभावामा थाय जंबूदीवे - मूद्वीपमा न - न माइजा - समाय छा.: आर्द्रामलकप्रमाणे पृथ्वीकाये भवन्ति ये जीवाः। ते पारापतमाना जम्बूद्वीपे न मायुः ।।९४।। અર્થઃ લીલા આમળાના પ્રમાણના પૃથ્વીકાયમાં જે જીવો છે તે પારેવાના પ્રમાણવાળા થાય (તો) જંબૂદ્વિપમાં ન સમાય.
||४।।
★एगम्मि उदगबिंदुम्मि, जे जीवा जिणवरेहिं पन्नता । ते वि अ सरिसवमित्ता, जंबूदीवे न मायंति ।।१५।।
[दं.प. २१९]
Page #228
--------------------------------------------------------------------------
________________
૨૧૯
સંબોધસત્તરી ગા.૯૬
एगम्मि - मे
उदग - पान बिंदुम्मि - विंदुमा जे जीवा - ठे वो जिणवरेहिं - नेश्वर वडे पन्नता - 5वाया छ ते - ते
वि अ - ५ए। सरिसवमित्ता - सरसव 20 जंबूदीवे - बूद्वीपमा न - न
मायंति - समाय छा.: एकस्मिन् उदकबिन्दौ ये जीवा जिनवरैः प्रज्ञप्ताः । ते यदि सर्षपमाना जम्बूद्विपे न मान्ति ।।९५।। અર્થ: એક પાણીના બિંદુમાં જે જીવો જિનેશ્વરવડે કહેવાયા છે, તે જો સરસવ જેટલાં પ્રમાણવાળા થાય તો જંબૂદ્વિપમાં नसभाय. ।।५।।
जवरंटतंदुलमित्ता, तेउकाए हवंति जे जीवा । ते जइ खसखसमित्ता, जंबूदिवे न मायति ।।९६।। वरंट - टीना
तंदुलमित्ता - योगा 21 तेउकाए - तायमा हवंति - होय छ जे - ४
जीवा - वो
जी . ते - ते
जइ - हो खसखसमित्ता - प्रसमस 2 प्रभाए वा थाय जंबूदीवे - युद्वीपमा न - न मायंति - समाय
Page #229
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૯૭
૨૨૦
छा.: वराटकतन्दुलमाने तेजस्काये भवन्ति ये जीवाः । ते यदि खसखसमाना जम्बूद्विपे न मान्ति ।।९६।। અર્થ: બંટીના ચોખા જેટલાં તેઉકાયમાં જે જીવો છે તે જો ખસખસ જેટલાં પ્રમાણવાળા થાય તો જંબુદ્વીપમાં ન समाय. ।।८६।।
★जे लिंबपत्तमित्ता, वाऊकाए हवंति जे जीवा । ते मत्थयलिक्खमित्ता, जंबूदीवे न मायंति ।।९७।। जे - ने लिंबपत्तमित्ता - सीमानां पा31 deci वाऊकाए - वायुयमा हवंति - छ। जे - ४
जीवा - वो ते - ते
मत्थय - मस्तनी लिक्खमित्ता - eी ट८॥ प्रमावा थाय जंबूदीवे - द्विपमान मायंति - न समाय छा.: ये निम्बपर्णमात्रे वायुकाये भवन्ति ये जीवाः । ते मस्तकलिक्षामाना जम्बूद्वीपे न मान्ति ।।९७।। અર્થ: લીમડાના પાંદડાં જેટલા વાયુકાયમાં જે જીવો છે તે જો મસ્તકની લીખ જેટલાં પ્રમાણવાળા થાય તો જંબૂદ્વીપમાં नसभाय. ।।८।।
Page #230
--------------------------------------------------------------------------
________________
૨૨૧
સંબોધસત્તરી ગા.૯૮/૯૯
★असुइट्ठाणे पडिआ, चंपगमाला न कीरइ सीसे । पासत्थाईठाणेसु, वट्ठमाणा तह अपुजा ।।९८।।
[आ.नि १ १ १ १, गु.त.३/१२६] असुइ - अशुयिवाणा ट्ठाणे - स्थानमा पडिआ - ५डेसी
चंपगमाला - यंपनी भाग। न कीरइ - घार राती नथी सीसे - मस्तभा पासत्थाई - पावस्थ वगेरेन। ठाणेसु - स्थानमा वट्टनाणा - २हेत(मुनि) तह - तेम अपुजा - अन्य छ छा.: अशुचिस्थाने पतिता चम्पकमाला न क्रियते शिरसि । पार्श्वस्थादिस्थानेषु वर्तमानस्तथा अपूज्यः ।।९८।। અર્થ અશુચિવાળા સ્થાનમાં પડેલી ચંપકની માળા મસ્તકમાં ધારણ કરાતી નથી તેમ પાર્થસ્થ વિગેરે સ્થાનમાં રહેતા (मुनि) अपूथ्य छे. ।।८।।
★छट्ठमदसमदुवालसेहि, मासद्धमासखमणेहिं । इत्तो उ अणेगगुणा, सोही जिमियस्स नाणिस्स ।।९९।। [म.प.१३१ - १८३, पंचा.२४०, चं.प. ३४ सा.प.७४]
[पु.मा.३५, वि.सा.२३३] छट्ठट्ठम - ७२४-२४ दसम - ६१. दुवालसेहिं - भार मासद्धमास - ५२ उपवास. खमणेहिं - भासक्षमए। वडे इत्तो - मेनाथी
Page #231
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૧૦૦
उ - ५९
अणेगगुणा - मने गए। सोही - शुद्धि
जिमियस्स - ४मत मेवा नाणिस्स - Alनीने थाय छ छा.: षष्टाष्टमदशद्वादशभिर्मासार्द्धमासक्षपणैः । इतस्तु अनेकगुणा शुद्धिर्जेमतः ज्ञानिनः ।।९९।। अर्थः ७६-964-६२-२-५६२ ७५वास भने માસક્ષમણવડે જે શુદ્ધિ થાય છે, તેનાથી પણ અનેકગણી શુદ્ધિ જમતા એવા જ્ઞાનીને થાય છે. ૧૯૯ાા
★जं अन्नाणी कम्मं, खवेइ बहुआहिं वासकोडहिं । तन्नाणी तिहिं गुत्तो, खवेइ उस्सासमित्तेणं ।।१०।। [ति.गा.१२२३,पंच५६४,वि.सा.८७७,गु.श.३३,म.प.१३५,
महा.१०१,संप. ११५] जं - ४
अन्नाणी - मशानी कम्मं - ४
खवेइ - जपावे छे बहुआहि - घए॥ वासकोडीहिं - 30 वर्षो वडे तन्नाणी - तेने शानी तिहिं - अतिथी गुत्तो - गुप्त थयेदो खवेइ - पावे छे उस्सासमित्तेणं - श्वासोच्छवासमात्रमा छा.: यद् अज्ञानी कर्म क्षपयति बहुभिर्वर्षकोटीभिः तज्ज्ञानी त्रिभिर्गुप्तः क्षपयति श्वासोश्वासमात्रेण ।।१००।।
Page #232
--------------------------------------------------------------------------
________________
રર૩
સંબોધસત્તરી ગા.૧૦૧/૧૦૨
અર્થ: ઘણા ક્રોડવર્ષો વડે અજ્ઞાની જે કર્મખપાવે છે તે કર્મને ત્રણ ગુપ્તિથી ગુમ થયેલો જ્ઞાની શ્વસોચ્છવાસમાં ખપાવે છે. ૧૦૦//
जिणपवयणवुड्डिकर, पभावगं नाणदंसणगुणाणं । वडंतो जिणदव्वं, तित्थयरत्तं लहइ जीवो ।।१०१।।
[सं.प्र.९७] जिवपवयण - निअवयननी वुड्डिकरं - वृद्धि ४२नार पभावगं - प्रभाव मेवा नाणदंसण - शान-शन गुणाणं - गुयोन। वटुंतो - वृद्धि ४२तो जिणदव्व - हेवद्रव्यनी तित्थयरत्तं - तीर्थ २५j लहइ - पामेछ जीवो - 94. छा.: जिनप्रवचनवृद्धिकरं प्रभावकं ज्ञानदर्शनगुणानाम् । वर्धयन् जिनद्रव्यं तीर्थकरत्वं लभेत् जीवः ।।१०१।। અર્થઃ જિનપ્રવચનની વૃદ્ધિ કરનાર, જ્ઞાન-દર્શન ગુણોના પ્રભાવક એવા દેવદ્રવ્યની વૃદ્ધિ કરતો જીવ તીર્થકરપણું પામે छ. ।।१०१।।
जिणपवयणवुड्डिकर, पभावगं नाणदंसणगुणाणं । भक्खंतो जिणदव्वं, अणंतसंसारिओ होइ ।।१०२।।
[सं.प्र.१००] जिवपवयण - ४िनप्रवयननी वुड्डिकरं - वृद्धि ४२नार
Page #233
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૧૦૩
૨૨૪
पभावगं - प्रभाव मेवा नाणदंसण - शान-शन गुणाणं - गुगोन। भक्खंतो - (मक्ष। २तो (94) जिणदव्व - विद्रव्यनु अणंत - अनंत संसारिओ - संसारी होइ - थाय छ छा.: जिमप्रवचनवृद्धिकरं प्रभावकं ज्ञानदर्शनगुणानाम् । भक्षयन् जिनद्रव्यम् अनन्तसंसारिको भवति ।।१०२।। અર્થઃ જિનપ્રવચનની વૃદ્ધિ કરનાર, જ્ઞાન-દર્શન ગુણોના પ્રભાવક એવા દેવદ્રવ્યનું ભક્ષણ કરતો (જીવ) અનંતસંસારી थाय छे. ॥१०२।।
भक्खेइ जो उवेक्खेइ, जिणदव्वं तु सावओ । पन्नाहीणो भवे जीवो, लिप्पइ पावकम्मणा ।।१०३।।
[सं.प्र.१०४] भक्खेइ - (मक्षाए। ४२ छ जो - ४ उवेक्खेइ - उपेक्षा ४२ छ जिणदव्व - हेवद्रव्यनी तु - वणी
सावओ - श्री पन्नाहीनो - बुद्धिहीन भवे - संसारमा जीवो - 94
लिप्पइ - सेपाय छ पावकम्मुणा - ५।५४ वडे छा.: भक्षयति यः उपेक्षते जिनद्रव्यं तु श्रावकः । प्रज्ञाहीनो भवेद् जीवो लिप्यते पापकर्मणा ।।१०३।।
Page #234
--------------------------------------------------------------------------
________________
૨૨પ
સંબોધસત્તરી ગા.૧૦૪
અર્થ: જે દેવદ્રવ્યનું ભક્ષણ કરે છે(અથવા) ઉપેક્ષા કરે છે તે જીવ સંસારમાં બુદ્ધિહીન થાય છે વળી પાપકર્મવડે લેપાય છે./૧૦રા
चेइअदव्वविणासे, रिसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे, मूलग्गी बोहिलाभस्स ।।१०४।।
[સં.૨૦૫]. ફુલ - દેવ
વિપાસે - દ્રવ્યનો નાશ કર્યો છતે રિસિધાઈ - ઋષિનો ધાત કર્યો છતે પવયમ્સ - પ્રવચનની ઉઠ્ઠાદે - મલિનતા કરાયે છતે સંન - સાધ્વીના
ત્યમ - ચોથા વ્રતનો ભંગ કરાય છતે મૂતળી - મૂળમાં આગ લગાડાય છે વોદિ – બોધિના
તામર્ચ - લાભરૂપ વૃક્ષનાં छा.: चैत्यद्रव्यविनाशे ऋषिघाते प्रवचनस्य उड्डाहे । संयतीचतुर्थव्रतभङ्गे मूलाग्निर्वाधिलाभस्य ।।१०४।। અર્થ દેવદ્રવ્યનો નાશ કરવાથી, ઋષિનો ઘાત કરવાથી, પ્રવચનની મલિનતા કરવાથી અને સાધ્વીના ચોથા વ્રતનો ભંગ કરવાથી બોધિના લાભારૂપ વૃક્ષના મૂળમાં આગ લગાડાય છે. I/૧૦૪T
Page #235
--------------------------------------------------------------------------
________________
૨૨૬
સંબોધસત્તરી ગા.૧૦૫/૧૦૬ सुब्बइ दुग्गयनारी, जगगुरुणो सिंदुवारकुसुमेहिं । पूआपणिहाणेणं, उप्पन्ना तियसलोगम्मि ।।१०५।।
- [पंचा.१९३] सुब्बइ - संभपाय छे. दुग्गयनारी - हुतानारी जगगुरुणो - भगवाननी सिंदुवार - सिन्हुवारन। कुसुमेहि - पुष्पो व पुआ - पून पणिहाणेणं - प्रशिधानथी. उप्पन्ना - उत्पन्न 25 तियस - हेव
लोगम्मि - शोभा छा.: श्रूयते दुर्गतानारी जगद्गुरोः सिन्दुवारकुसुमैः । पूजाप्रणिधानेन उत्पन्ना त्रिदशलोके ।।१०५।। અર્થ: (જિનપ્રવચનમાં) સંભળાય છે (ક) સિન્દુવારના પુષ્પોવડે ભગવાનની પૂજાના પ્રણિધાનથી દુર્ગાનારી विलोभ उत्पन्न २७. ।।१०५।।
तित्थयरत्तं सम्मत्त-खाइयं सत्तमीइ तईयाए । साहूण वंदणेणं, बद्धं च दसारसीहेणं ।।१०६।।
[श्रा.दि. ८२] तित्थयत्तं - तीर्थ:२५ सम्मत्तखाइयं - क्षायि सभ्यत्व सत्तमीइ - सातमीथी तइयाए - त्रीनु(मआयुष्य) साहूण - साधुमोना वंदणेण - वन बद्धं - जांध्यु
च - मने दसारसीहेणं - ६७१। मासे
Page #236
--------------------------------------------------------------------------
________________
૨૨૭
સંબોધસત્તરી ગા.૧૦૭
છે. તીર્થરત્વ સર્વેક્ષાવિ સમીતસ્કૃતીયાયા:(5:) | साधूनां वन्दनेन बद्धं च दशारसिंहेन ।।१०६।। અર્થ: કૃષ્ણમહારાજાએ વિધિપૂર્વક વંદન કરવાથી તીર્થકરપણું, ક્ષાયિક સમ્યક્ત અને સાતમીથી ત્રીજી નરકનું આયુષ્ય બાંધ્યું. ૧૦૬ની
★अकसिणपवत्तगाणं,विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे, दव्वत्थए कूवदिटुंतो ।।१०७ ।।
[સં..૧૮,સા.નિ.મા.૨૦] સિન - સંપૂર્ણ રીતે નહીં વિત્તમાર્ગ - પ્રવર્તેલા વિરયાવિરાજ - વિરત અવિરત (શ્રાવકો) ને પુસ - આ (દ્રવ્યસ્તવ રવ7 - ખરેખર નુત્તો - યોગ્ય છે સંસાર – સંસારને પયy - પાતળો-ટૂંકો વરો - કરનારા એવા
વત્થg - દ્રવ્યસ્તવમાં 4 - કૂવાનું વિધ્વંતો - દૃષ્ટાંત જાણવું छा.: अकार्येन प्रवर्तकानां विरताविरतानामेष खलु युक्तः । संसारप्रतनुकरणे द्रव्यस्तवे कूपदृष्टान्तः ।।१०७॥ અર્થ (શુભયોગોમાં) સંપૂર્ણરીતે નહીં પ્રવર્તેલાં એવા વિરતાવિરત(શ્રાવકો)ને સંસાર પાતળો કરવા માટે આ (દ્રવ્યસ્તવ)ખરેખર યોગ્ય છે. દ્રવ્યસ્તવમાં કૂવાનું દૃષ્ટાંત જાણવું. ૧૦૭ના
Page #237
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૧૦૮ ૧૦૯
★ अणथोवं वणथोवं, अग्गीथोवं च कसायथोवं च । न हु भे विससिअव्वं, थोवं पि हु तं बहु होई ।। १०८ ।। [हि.ऊ.५१८,सं.श.८१,आ.नि. १२०, वि.शे. १३१०] वणथोवं - थोडो घा
कसायथोवं - थोडो षाय होय
अणथोवं - थोडुं ऋए। अग्गीथोवं - थोडो अनि
च - अने
न - नथी
भे - संबोधनमा छे
हु - पाग
विससिअव्वं - विश्वास ४२वा ठेवो
थोवं पि - थोड़े प
तं ते
होई - थाय
છે
हु - एगडे
बहु - ध
૨૨૮
छा.ः ऋणस्तोकं व्रणस्तोकम् अग्निस्तोकं च कषायस्तोकं च । न तु तस्य विश्वसितव्यं स्तोकमपि तु तत् बहु भवति ।। १०८ ।। અર્થઃ થોડું ઋણ હોય, થોડો ઘા હોય, થોડો અગ્નિ હોય અને થોડો જ કષાય હોય તો પણ તેનો વિશ્વાસ કરવા જેવો નથી કારણ કે તે થોડું પણ ઘણું થાય છે. ૧૦૮।।
★ जं दुक्कडं ति मिच्छा, तं भुज्जो कारण अपूरंतो । तिविहेण पडिकंतो, तस्स खलु दुक्कडं मिच्छा ।। १०९ ।।
[आ.नि.६८४]
Page #238
--------------------------------------------------------------------------
________________
રર૯
સંબોધસત્તરી ગા.૧૧૦
जं - ४
दुक्कडंति - हुतने मिच्छा - मिथ्या ४२ छ तं - तेना भुजो - इरी
कारणं - 1ोने अपूरंतो - सेवती नथी तिविहेण - त्रिविधे पडिकतो - पाछोइरे छ तस्स - तेन खलु - २५२
दुक्कडं - हुत मिच्छा - मिथ्या थाय छ छा.: यद् दुष्कृतं मिथ्या तत् भूयः कारणम् अपूरयन् । त्रिविधेन प्रतिक्रमतस्तस्य खलु दुष्कृतं मिथ्या ।।१०९।। અર્થ: જે દુષ્કતને મિથ્યા કરે છે તેના કારણોને ફરી સેવતો નથી અને ત્રિવિધે (એ પાપથી)પાછો ફરે છે તેનું દુષ્કૃત ५२५२ मिथ्या थाय छे. ।।१०८ ।।
★जं दुक्कडंति मिच्छा, तं चेव निसेवइ पुणो पावं । पच्चक्खमुसावाई, मायानिअडीपसंगो अ ।।११० ।।
[आ.नि.६८५] जं -४
दुक्कडंति - हुतने मिच्छा - मिथ्या ४२ छ तं चेव - ते ४ निसेवइ - सेवे छ पुणो - इरी पावं - पापने
पच्चक्ख - प्रत्यक्ष मुसावाई - मृषावाही छे माया - भाया-४५टन निअडी - 6
पसंगो - प्रसंगवाणो छ
Page #239
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૧૧૧
अ - अने
छा.: यद् दुष्कृतं मिथ्या तदेव निसेवति पुनः पापम् । प्रत्यक्षमृषावादी मायानिबिडप्रसङ्गश्च ।। ११० ।। અર્થઃ જે દુષ્કૃતને મિથ્યા કરે છે, અને ફરી તે જ પાપને સેવે છે તે પ્રત્યક્ષ મૃષાવાદી છે અને માયા-કપટનાં ગાઢ પ્રસંગ (बंधन) वाणी छे ।११० ।।
'मि'त्ति मिउ मद्दवत्ते, 'छ'त्ति दोसाण छायणे होई । 'मि'त्ति य मेराइ ठिओ, 'दु'त्ति दुछामि अप्पाणं ।। १११ ।। [पंचा.५५६,सामा.२४, चे.म. ३८२, आ.नि.६८६, आ.नि.११०५]
'मि' त्तिमिउ - 'भि'खे अत्यंत
'छ'त्ति - '२छ।'खे
छायणे - ढांडवा भाटे
मित्ति - 'भि'खे
मेराइ भर्याहामां
'दु'त्ति - 'हु'खे
अप्पाणं - आत्मानी
मद्दवत्ते महुता भाटे छे दोसाण - छोषोने
होई - छे
य - अने
ठिओ - रहेसो छु दुर्गुछामि दुर्गछामां छे
-
૨૩૦
-
छा.ः ‘मि' इति मृदुमार्दवत्वं ‘छा' इति दोषानां छादने भवति । 'मि’इति च मर्यादायां स्थितो 'दु' इति जुगुप्सामि आत्मानम् ।। १११ ॥ अर्थ: "भि” से अत्यंत मृहुता भाटे छे. “छा"खे घोषोने
Page #240
--------------------------------------------------------------------------
________________
૨૩૧ .
સંબોધસત્તરી ગા.૧૧૨
ઢાંકવા માટે છે. “મિ'એ મર્યાદામાં રહેલા છું.(એમ જણાવે છે) અને “દુ” એ આત્માની દુર્ગછામાં છે. II૧૧૧ાા
*‘ત્તિ હું જે પર્વ, “કુરિ ડેનિતં ૩વસમેળ एसो मिच्छामिदुक्कडं-पयक्खरत्थो समासेणं ।।११२ ।। [પવા. ૧૭,સામા. ૨૬, રેમ. ૩૮૨,સા.નિ.૬૮૭,
સા.નિ.૨૫૦વ્] 'ત્તિ- “કએ
૬ - કરેલા મે - મારા
પાવું - પાપની જણાવે છે 'ત્તિ ય - ડએ ફેમિ - પાછો ફરું છું ત - તેને ૩વસમે- ઉપશાન્ત કરવા દ્વારા સો - અને
મિચ્છામિ - મિચ્છામિ કુas - ૬ દુક્કડના યRવરત્યો – પ્રત્યેક અક્ષરનો અર્થ છે સમાસેળ - સંક્ષેપથી છે..' તિ વૃત એ પાપં ‘’ રૂતિ [fa]તત્ પરામેના अयं मिथ्या मे दुष्कृतं प्रत्येकाक्षरार्थः सामासेन।।११२।। અર્થ “ક”એ મારા કરેલાં પાપને જણાવે છે :”એ તેને ઉપશાન્ત કરવા દ્વારા પાછો ફરું છું એમ સૂચવે છે.) આ “મિચ્છામિ દુક્કડ” ના પ્રત્યેક અક્ષરનો સંક્ષેપથી અર્થ કર્યો છે. II૧૧૨ા.
Page #241
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૧૧૩/૧૧૪
૨૩ર
★ नामं ठवणातित्थं, दव्वतित्थं च भावतित्थं च । इक्किकं पि य इत्तो, णेगविहं होइ नायव्वं ।।११३ ।।
[आ.नि.१०६५] नाम - नामतीर्थ ठवणा तित्थं - स्थापनातीर्थ. दव्वतित्थं - द्रव्यतीर्थ च - अने भावतित्थं - (भावतीर्थ च - मने इक्विकं पि - में मेन य - अने इत्तो - मारीते णेगविहं - मने प्रार होइ - छेते
नायव्वं - व योग्य छ छा.: नाम स्थापनातीर्थं द्रव्यतीर्थं च भावतीर्थं च । एकैकम् अपि च इतोऽनेकविधं भवति ज्ञातव्यम् ।।११३।। અર્થ: નામતીર્થ, સ્થાપનાતીર્થ, દ્રવ્યતીર્થ અને ભાવતીર્થ આ રીતે ચાર પ્રકારે છે અને એદરેક અનેક પ્રકારે છે તે જાણવા योग्य छे. ॥११॥
★दाहोवसमं तण्हाइ, छेयणं मलपवाहणं चेव । तिहिं अत्थेहिं निउत्तं, तम्हा तं दव्वओ तित्थं ।। ११४ ।।
[चे.म.४३२,आ.नि.१०६६] दाह - हाइनो
उवसमं - (५शम तण्हाइ - तृष्एनो छेयणं - छे मल - भसने
पवाहणं - दूर ४२वो चेव - मने
तिहिं - त्र।
Page #242
--------------------------------------------------------------------------
________________
૨૩૩
સંબોધસત્તરી ગા.૧૧૫
સત્યેદ - અર્થોથી નિરૂત્ત - યુક્ત છે તન્હા - તેથી
તં - તે ત્રયો - દ્રવ્ય
તિત્યં - તીર્થ કહેવાય છે छा.: दाहोपशमं तृष्णादिच्छेदनं मलप्रवाहनम् एव । त्रिभिः अथैर्नियुक्तं तस्मात् तद् द्रव्यतीर्थम् ।।११४।। અર્થ: દાહનો ઉપશમ, તૃષ્ણાનો છેદ અને મલને દૂર કરવો આ ત્રણ ગુણોથી યુક્ત છે તેથી તે દ્રવ્યતીર્થ કહેવાય છે. (નદી વિગેરેનાં તરવા માટેના ચોક્કસ ભાગને તીર્થ કહેવાય છે જેમાં આ ત્રણ ગુણો છે અને એ ગુણો શાસનમાં હોવાથી શાસનને તીર્થ કહેવાય છે.) ૧૧૪ો.
★कोहम्मि उ निग्गहिए, दाहस्सुवसमणं हवइ तित्थं । लोहम्मि उ निग्गहिए, तण्हाए छेयणं होई ।। ११५ ।।
[.મ.૪૨૪,ી.નિ. ૦૬૭] કોમ્િ - ક્રોધનો
૩ - વળી નિહિ - નિગ્રહ થતો હોવાથી વાદલ્સ- દાહના
૩વસમi - ઉપશમરૂપ વ - છે
તિર્થં - તીર્થ નોમિ - લોભનો નિગgિ - નિગ્રહ થતો હોવાથી તદ્દા છેચM - તૃષ્ણાનો છેદ રૂપ તીર્થ હોર્ફ - છે
Page #243
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૧૧૬
ર૩૪
छा.: क्रोधे तु निगृहीते दाहस्य उपशमनं भवति तीर्थम् । लोभे तु निगृहीते तृष्णायाः छेदनं भवति ।।११५।। અર્થ વળી ક્રોધનો નિગ્રહ થતો હોવાથી (શાસન) દાહના ઉપશમ રૂપ તીર્થ છે અને લોભનો નિગ્રહ થતો હોવાથી તૃષ્ણાના છેદરૂપ તીર્થ છે. ૧૧૫
अट्ठविहं कम्मरयं, बहुएहिं भवेहिं संचियं जम्हा । तवसंजमेण धोवइ, तम्हा तं भावओ तित्थं ।। ११६ ।।
[૨.૫.૪૨ સા.નિ. ૦૬૮] કવિદં - આઠ પ્રકારનાં મરચું - કર્મરૂપ રજને દુહિં - ઘણા મહિં - ભવો વડે સંચિય - એકઠી થયેલી નહીં- જે કારણથી તવં - તપ અને
સંગમેન - સંચમ વડે ધોવ - ધૂએ છે ત - તે કારણથી ત - તેશાસન)ને માવશો - ભાવ તિસ્થં - તીર્થ કહેવાય છે छा.: अष्टविधं कर्मरजो बहुभिर्भवैः सञ्चितं यस्मात् । तपःसंयमेन क्षालयति तस्मात् तद् भावतीर्थम् ।।११६।। અર્થ: જે કારણથી ઘણાભવવડે એકઠી થયેલી આઠ પ્રકારનાં કર્મરૂપ રજને તપ અને સંયમવડે ધૂએ છે તે કારણથી તે (શાસન) ને ભાવતીર્થ ક્લેવાય છે./૧૧૬ll
Page #244
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૧૧૭/૧૧૮
दंसणनाणचरित्ते, सुनिउत्तं जिणवरेहिं सव्वेहिं । तिसु अत्थेसु निउत्तं तम्हा तं भावओ तित्थं ।। ११७ ।।
[आ.नि. १०६९]
૨૩૫
दंसण - दर्शन
चरिते - यारित्रमां
जिणवरेहिं - ४िनेश्वर वडे
अत्थेसु - पछार्थोमां
तिसु - ए निउत्तं - भेडायेलापा જોડાયેલાપણ
एसो - आ (जेनो) पज्जाओ - पर्याय भएरावो
अन्नोवि - जीभे पए। छा.: दर्शन - ज्ञान - चारित्रे - सुनियुक्तं जिनवरैः सर्वैः । त्रिष्वर्थेषु नियुक्तमेष अन्योऽपि पर्यायः ।। ११७ ।। અર્થઃ બધા જિનેશ્વર વડે જ્ઞાન-દર્શન-ચારિત્રમાં સારી રીતે અત્યંત જોડાયેલાંપણું હોવું આ પ્રમાણે બીજો પણ પર્યાય 9.1199911
नाण
જ્ઞાન
सुनिउत्तं - सारी रीते
सव्वेहिं - जधा
HOT - ER's (culsa) कम्माणं - र्मोनां
-
★ सव्वो पुव्वकयाणं, कम्माणं पावए फलविवागं । अवराहेसु गुणेसु अ, निमित्तमित्तं परो होइ ।। ११८ ।।
[म.भा. १६९ ]
पुव्वकयानं - पूर्वेऽरेसां
पावए - पायेछे
फलविवागं - ३५३५ विपाउने अवराहेसु - अपराधमां गुणेसु - गुएामां
अ - जने
Page #245
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૧૧૯
૨૩૬
निमित्तमित्तं - निमित्तमात्र परो - ली तो होइ - छ छा.: सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ।।११८।। અર્થ: દરેક (વ્યક્તિ) પૂર્વે કરેલાં કર્મોના ફળરૂપ વિપાકને પામે છે. અપરાધમાં અને ગુણમાં બીજા તો નિમિત્તમાત્ર छ. ।।११८॥
धारिजइ इत्तो जलनिही वि कल्लोलभिन्नकुलसेलो । न हु अन्नजम्मनिम्मिय, सुहासुहो कम्मपरिणामो ।। ११९ ।।
[.भा.१७०] धारिजइ - धारी २४य छे इत्तो - भावतो वो जलनिही वि - समुद्र ५ कलोल - घोल व भिन्न - मेही नया छ कुलसेलो - भोट। पर्वतीने ये न - नथी
हु - परंतु अन्न - अन्य
जम्म - ४न्म निम्मिय - अरेसा सुहासुहो - शुभाशुम कम्मपरिणामो - न परिएम छा.: धार्यते आयान् जलनिधिरपि कल्लोलभिन्नकूलशैलः । न तु अन्यजन्मनिर्मितःशुभाशुभःकर्मपरिणामः ।।११९।। અર્થ: કલોલવડે ભેદી નાખ્યા છે મોટા પર્વતોને જેણે એવો
Page #246
--------------------------------------------------------------------------
________________
૨૩૭
સંબોધસત્તરી ગા.૧૨૦
આવતો સમુદ્ર પણ ધારી શકાય છે પરંતુ અન્ય જન્મમાં કરેલાં શુભાશુભ કર્મોનું પરિણામ રોકી શકાતો નથી. ૧૧૯
★ अकयं को परिभुंजइ,सकयं नासिज कस्स किर कम्मं ?। सकयमणु/जमाणो, कीस जणो दुम्मणो होई ! ।। १२० ।।
[મ.મી. ૨૭૨] વર્ષ - નહીં કરેલાં (કર્મ) એ પરિમુંન - કોણ ભોગવે? સંવર્ઘ - કરે પોતે નાસિઝ - નાશ પામતા નથી સ્સ - કોનું રિ – નિશ્ચ
- કર્મ મુંનમાળો - ભોગવતો સ - શું કામ
ગળો - માણસ કુમળો - દુઃખી હોરું – થાય છે छा.: अकृतं कःपरिभुनक्ति ? स्वकृतं नश्येत् कस्य किल कर्म । स्वकृतमनुभुञ्जानःकस्मात् जनो दुर्मनाःभवति ।।१२०।। અર્થ નહીં કરેલા કર્મને કોણ ભોગવે? પોતે કરેલા કર્મ નિશ્ચ કોઈનાં નાશ પામતાં નથી (તો) કરેલા કર્મને ભોગવતો માણસ શું કામ દુઃખી થાય છે ? ||૧૨૦ની
Page #247
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૧૨૧/૧૨૨
२३८
पोसेइ सुहभावे, असुहाई खवेइ नत्थि संदेहो । छिंदइ नरयतिरियगइ, पोसहविहिअप्पमत्तो य ।। १२१ ।।
[सं.प्र.१२४७] पोसेइ - पोषेछ सुहभावे - शुभ भावोने असुहाइ - अशुमने खवेइ - पावे छ नत्थि - नथी
संदेहो - संडेड छिंदइ - छ? छ नरय - न२६ भने तिरियगइ - तिर्थयातिने पोसहविहि - पौषधविधिमा अप्पमत्तो - अप्रभात(७१) य - अने. छा.: पोषयति शुभभावान् अशुभान् क्षपयति नात्र सन्देहः । छिनत्ति तिर्यग्नरकगतिं पौषधविध्यप्रमत्तश्च ।।१२१।। अर्थः पौषधविधिमा २अप्रमत्त (94) शुमभावोने पोषे छे. અશુભને ખપાવે છે અને નરક-તિર્યંચગતિને છેદે છે એમાં संडेर नथी. ॥१२१॥
वरगंधपुष्फअक्खय, पईवफलधूवनीरपत्तेहिं । नेविजविहाणेण य, जिणपूआ अट्टहा भणिआ ।। १२२ ।।
[पु.मा.४६७] वरगंध - श्रेष्ठ गंध-अत्तर पुप्फ - पुष्प अक्खय - अक्षत पईव - प्रदीप फल - ३
धूव - धूप नीर पत्तेहिं - नीर पात्र नेविज - नैवेद्यने
Page #248
--------------------------------------------------------------------------
________________
૨૯
विहाणेण
ધરવા વડે
जिणपूजा - शिवपूभ भणिया हेवार्ड छे
-
-
સંબોધસત્તરી ગા.૧૨૩
य - अने
अट्ठहा - खाह प्रहारे આઠ
छा.ः वरगन्धपुष्पअक्षतप्रदीपफलधूपनीरपात्रैः । नैवेद्यविधानेन य जिनपूजा अष्टधा भणिता ।। १२२ ।। अर्थः श्रेष्ठ गंध-अत्तर, पुष्प, अक्षत, प्रदीप, इण, धूप, નીરપાત્ર-કલશ,અને નૈવેદ્યને ધરવાવડે જિનપૂજા આઠ પ્રકારે हेवा छे. ॥१२२॥
कुणइ - डरे छे
सुक्खाई - सुमोने फलं - इजने
उवसमइ दुरियवग्गं, हरइ दुहं कुणइ सयलसुक्खाई । चिंताइयंपि फलं, साहइ पूआ जिणिदाणं ।। १२३ ।। [सं.प्र. ७४ पु.मा.८६]
उवसमइ - उपशान्त रे छे दुरियवग्गं - हुरित वर्गने हरइ - हरे छे दुहं - हु: जने
-
सयल
સકલ
चिंताइयं पि - नहीं वियारेसां पाए।
साहइ - साधे छे
पूआ - भ
जिणिदाणं - ४नेन्द्रोनी
छा.: उपशमयति दुरितवर्गं हरति दुःखं करोति सकलसुखानि । चिन्तातीतमपि फलं साधयति पूजा जिनेन्द्राणाम् ।।१२३।। અર્થઃ જિનેદ્રોની પૂજા દુરિતવર્ગને ઉપશાન્ત કરે છે, દુઃખોને
Page #249
--------------------------------------------------------------------------
________________
સંબોધસત્તરી ગા.૧૨૪ ૧૨૫
२४०
હરે છે, સકલસુખોને કરે છે અને નહીં વિચારેલાં ફળને साधे छे. ।। १२३ ।।
★ धन्नाणं विहिजोगो, विहिपक्खाराहगा सया धन्ना । विहिबहुमाणा धन्ना, विहिपक्खअदूसगा धन्ना ।। १२४ ।। [सं.प्र.८४४, दं.प.२८,हि. उ. १६५, वि. सा. ३९५] विहिजोगो विधिनो योग थाय छे
धन्नाणं - धन्य छवोने विहिपक्ख विधिपक्षने
आराहगा - आराधनारा
सया - सहा
धन्ना
ધન્ય છે
विहिबहुमाणा विधिनुं जहुमान डरनारा
-
-
-
धन्ना
ધન્ય છે
विहिपक्ख - विधिपक्षने
अदूसगा - दूषित नहीं डरनारा धन्ना - धन्य छे छा.: धन्यानां विधियोगो विधिपक्षाराधकाः सदा धन्याः । विधिबहुमाना धन्या विधिपक्ष-अदूषका धन्याः ।।१२४।। અર્થઃ ધન્ય જીવોને વિધિનો યોગ થાય છે. વિધિપક્ષને સદ આરાધનારા ધન્ય છે. વિધિનું બહુમાન કરનારા ધન્ય છે વિધિપક્ષને દૂષિત નહી કરનારા ધન્ય છે. ।।૧૨૪।।
संवेगमणो संबोह - सत्तरिं जो पढेइ भव्वजीवो । सिरिजयसेहरठाणं, सो लहइ नत्थि संदेहो ।। १२५ ।।
Page #250
--------------------------------------------------------------------------
________________
૨૪૧
संवेगमणो संवेगी मनवाणो
सत्तरिं - सत्तरि प्रगने
ભવ્ય જીવ
पढेइ - लगे छे सिरिजयसेहर - श्री ४यशेजर ठाणं स्थान (मोक्ष)
सो - ते
लहइ - पामे छे संदेहो - संदेह
नत्थि - नथी छा.ः संवेगमनाःसंबोधसप्ततिं यो पठति भव्यजीवः । श्रीजयशेखरस्थानं स लभते नास्ति सन्देहः ।। १२५।। અર્થઃ સંવેગી મનવાળો જે ભવ્યજીવ સંબોધસત્તરિ પ્રકરણને ભણે છે તે શ્રી જયશેખર સ્થાન (મોક્ષ) પામે છે એમા સંદેહ नथी. ॥१२५॥ श्रीमन्नागपुरीयाह्व-तपोगणकजारुणाः ।
-
સંબોધસત્તરી ગા.૧૨૫
संबोह - संजोध
जो - भे
भव्वजीवो
-
-
नागपुरीयाह्न - नागपुरीय नामना
વાળા
ज्ञानपीयूषपूर्णाङ्गाः सूरीन्द्रा जयशेखराः ।। १ ।। श्रीमन् - शोभावाणा तपोगणकजारुणा - तपगच्छ३पी मण माटे अशोध्य ठेवा ज्ञानपीयूष - ज्ञानपी अमृतथी पूर्णाङ्गाः - पूर्ण अंग वाजा सूरीन्द्रा - सूरीश्वर जयशेखरा : - ४यशेजर અર્થઃ શોભાવાળા, નાગપુરીય શાખાવાળાં તપગચ્છરૂપી કમળ માટે અરૂણોદય જેવા, જ્ઞાનામૃતથી પૂર્ણ અંગવાળા શ્રી ४यशेजरसूरीश्वर छे. ॥१॥
Page #251
--------------------------------------------------------------------------
________________
ર૪ર
तेषां पत्कजमधुपाः सूरयो रत्नशेखराः । सारसूत्रात् समृद्धृत्य चक्रुः संबोधसप्ततिम् ।। २ ।। તેષા- તેમના
પગ - ચરણ કમળમાં મધુપ: - ભ્રમર જેવા સૂરો રત્નોરવર - રત્નશેખર સૂરિશ્વરજીએ સારસૂત્રાત્ - મહત્ત્વના સૂત્રોમાંથી સમુદ્ધત્વે - ઉદ્ધાર કરીને
: - બનાવી છે સંશોધસતિ- સંબોધસત્તરીને અર્થ તેમના (શ્રીજયશેખરસૂરીશ્વરજીના) ચરણકમળમાં ભ્રમર જેવા શ્રી રત્નશેખરસૂરીશ્વરજીએ મહત્ત્વના સૂત્રોમાંથી ઉદ્ધાર કરીને સંબોઘસત્તરી બનાવી છે.
Page #252
--------------------------------------------------------------------------
________________
२४३
॥ मूळपाठ ॥
॥वैराग्यशतकम् ॥
संसारम्मि असारे, नत्थि सुहं वाहि-वेअणापरे । जाणतो इह जीवो, न कुणइ जिणदेसिअं धम्मं ॥१॥ अज्जंकलं परं परारिं, पुरिसा चिंतंति अत्थसंपत्तिं । अंजलिगयं व तोयं, गलंतमाउंन पिच्छंति ॥२॥ जंकल्ले कायव्वं तं अज्जं चिय करेह तुरमाणा। बहुविग्घोहु मुहूत्तो, मा अवरण्हं पडिक्खेह ॥३॥ ही ! संसारसहावंचरियं नेहाणुरायरत्ता वि। जे पुव्वण्हे दिट्ठा, ते अवरण्हे न दीसंति ॥ ४ ॥ मा सुयह जग्गियव्वे, पलाइयव्वम्मि किस वीसमेह ? । तिन्नि जणा अणुलग्गा, रोगो अजरा अ मच्चू अ॥५॥ दिवसनिसाघडिमालं, आऊसलिलं जिआण घित्तूणं । चंदाइच्चबइल्ला, कालरहट्टं भमाडंति ॥६॥ सा नत्थि कला तं नत्थि, उसहं तं नत्थि किंपि विन्नाणं । जेण धरिज्जइ काया, खज्जंती कालसप्पेण ॥७॥
Page #253
--------------------------------------------------------------------------
________________
૨૪૪
दीहरफणिंदनाले, महियरकेसरदिसामहदलिल्ले।
ओ ! पीयइ कालभमरो, जणमयरंदं पुहविपउमे ॥८॥ छायामिसेण कालो, सयलजिआणं छलं गवसंतो। पासं कह वि न मुंचइ, ता धम्मे उज्जमं कुणह ॥९॥ कालम्मि अणाइए, जीवाणं विविहकम्मवसगाणं । तं नत्थि संविहाणं, संसारे जं न संभवइ ॥१०॥ बंधवा सुहिणो सव्वे, पिअमायापुत्तभारिया। पेअवणाओ निअत्तंति, दाऊणं सलिलंजलिं ॥ ११ ॥ विहडंति सुआ विहडंति, बंधवा वल्लहा य विहडंति । इक्ो क्हविन विहडइ, धम्मोरे जीव! जिणभणिओ॥१२॥ अडकम्मपासबद्धो, जीवो संसारचारए ठाइ। अडकम्मपासमुक्को, आया सिवमंदिरे ठाइ ॥१३ ॥ विहवो सज्जणसंगो, विसयसुहाई विलासललिआई। नलिणीदलग्गघोलिर-जललवपरिचंचलं सव्वं ॥१४॥ तं कत्थ बलं तं कत्थ, जुव्वणं अंगचंगिमा कत्थ ? । सव्वमणिच्चं पिच्छह, दिटुं नटुं कयंतेण ॥१५॥ घणकम्मपासबद्धो, भवनयरचउप्पहेसु विविहाओ। पावइ विडंबणाओ, जीवो को इत्थ सरणं से ? ॥१६॥
Page #254
--------------------------------------------------------------------------
________________
૨૪૫
घोरम्मि गब्भवासे, कलमलजंबालअसुइबीभच्छे । वसिओ अनंतखुत्तो, जीवो कम्माणुभावेण ॥ १७ ॥ चुलसीई किर लोए, जोणीणं पमुहसयसहस्साइं । इक्किम्मि अ जीवो, अनंतखुत्तो समुप्पन्नो ॥ १८ ॥ मायापियबंधूहिं, संसारत्थेहिं पूरिओ लोओ । बहुजोणिनिवासीहिं, न य ते ताणं च सरणं च ॥ १९ ॥ जीवो वाहिविलुत्तो, सफरो इव निज्जले तडप्फडई । सयलो वि जणो पिच्छ, को सको वेअणाविगमे ? ॥ २० ॥ मा जाणसि जीव ! तुमं, पुत्तकलत्ताइ मुज्झ सुहहेऊ । निउणं बंधणमेयं, संसारे संसरंताणं ॥ २१ ॥
जणणी जायइ जाया, जाया माया पिआ य पुत्तो अ । अणवत्था संसारे, कम्मवसा सव्वजीवाणं ॥ २२ ॥
न सा जाई न सा जोणी, न तं ठाणं न तं कुलं । न जाया न मुआ जत्थ, सव्वे जीवा अणंतसो ॥ २३ ॥
तं किंपि नत्थि ठाणं, लोए वालग्गकोडिमित्तंपि । जत्थ न जीवा बहुसो, सुहदुक्खपरंपरं पत्ता ॥ २४॥ सव्वाओ रिद्धिओ, पत्ता सव्वे वि सयणसंबंधा । संसारे ता विरमसु तत्तो जइ मणुसि अप्पाणं ॥ २५ ॥
"
Page #255
--------------------------------------------------------------------------
________________
૨૪૬
एको बंधइ कम्मं, एगो वहबंधमरणवसणाई | विसहइ भवम्मि भमडइ, एगुच्चिअ कम्मवेलविओ ॥ २६॥ अन्नो न कुणइ अहिअं, हिअंपि अप्पा करेइ न हु अन्नो । अप्पकयं सुह- दुक्खं, भुंजसि ता कीस दीणमुहो ॥ २७ ॥ बहुआरंभविढत्तं, वित्तं विलसंति जीव ! सयणगणा । तज्जणियपावकम्मं अणुहवसि पुणो तुमं चेव ॥ २८ ॥
अह दुक्खिआई तह, भुक्खिआई जह चिंतिआई डिंभाई । तह थोवंपि न अप्पा, विचितिओ जीव किं भणिमो ? ॥ २९ ॥
खणभंगुरं सरीरं, जीवो अन्नो अ सासयसरूवो । कम्मवसा संबंधो, निब्बंधो इत्थ को तुज्झ ॥ ३० ॥ कह आयं कह चलियं, तुमंपि कह आगओ कहं गमिही । अन्नुन्नंपि न याणह, जीव ! कुटुंबं कओ तुज्झ ? ॥ ३१॥ खणभंगुरे सरीरे, मणुअभवे अब्भपडलसारिच्छे। सारं इत्तियमेत्तं, जं किरइ सोहणो धम्मो ॥ ३२ ॥
जम्मदुक्खं जरादुक्खं, रोगा य मरणाणि य । अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो ॥ ३३ ॥ जाव न इंदियहाणी, जाव न जररक्खसी परिप्फुरइ । जाव न रोगविआरा, जाव न मच्चू समुल्लिअइ ॥ ३४ ॥
Page #256
--------------------------------------------------------------------------
________________
२४७
जह गेहम्मि पलित्ते, कूवं खणिउंन सक्कए कोइ। तह संपत्ते मरणे, धम्मो कह कीरए जीव ! ॥३५॥ रूवमसासमेयं, विज्जुलयाचंचलं जए जीअं । संझाणुरागसरिसं, खणरमणीअंच तारुण्णं ॥३६ ॥ गयकन्नचंचलाओ, लच्छीओ तिअसचावसारिच्छं। विसयसुहं जीवाणं, बुज्झसु रे जीव! मा मुज्झ ॥ ३७॥ जह संझाए सउणाण, संगमो जह पहे अ पहिआणं । सयणाणं संजोगो, तहेव खणभंगुरो जीव ! ॥ ३८ ॥ निसाविरामे परिभावयामि, गेहे पलित्ते किमहं सुयामि । डझंतमप्पाणमुविक्खयामि,जं धम्मरहिओ दिअहा गमामि ॥३९॥ जा जा वच्चइ रयणी, न सा पडिनियत्तइ । अहम्मं कुणमाणस्स, अहला जंति राइओ ॥ ४० ॥ जस्सऽस्थि मच्चुणा सक्खं, जस्स वऽस्थि पलायणं । जो जाणे न मरिस्सामि, सो हु कंखे सुए सिया ॥४१॥ दंडकलिअंकरित्ता, वच्चंति हु राइओ य दिवसा य। आउसं संविल्लंता, गया वि न पुणो नियत्तंति ॥ ४२ ॥ जहेह सीहो व मियं गहाय, मच्चू नरं णेइ हु अंतकाले। न तस्स माया व पिया व भाया, कालम्मि तम्मं सहरा भवंति॥४३॥
Page #257
--------------------------------------------------------------------------
________________
२४८
जीअंजलबिंदुसमं, संपत्तीओ तरंगलोलाओ। समिणयसमं च पिम्मं, जं जाणसुतं करिज्जासु ॥४४॥ संझरागजलबुब्बुओवमे, जीविए अ जलबिंदुचंचले। जुव्वणे य नइवेगसंनिभे, पावजीव ! किमियं न बुज्झसे ॥४५॥ अन्नत्थ सुआ अन्नत्थ, गेहिणी परिअणोवि अन्नत्थ । भूअबलिव्व कुटुंब, पक्खित्तं हयकयंतेण ॥४६॥ जीवेण भवे भवे, मिलयाई देहाइँ जाइ संसारे । ताणं न सागरेहिं, कीरइ संखा अणंतेहिं ॥४७॥ नयणोदयंपि तासिं, सागरसलिलाओ बहुयरं होइ । गलियं रुअमाणीणं, माऊणं अन्नमन्नाणं ॥४८ ॥ जं नरए नरेइया, दुहाइ पावंति घोरऽणंताई। तत्तो अणंतगुणियं, निगोअमझे दुहं होइ ॥४९॥ तम्मि वि निगोअमझे, वसिओ रे जीव ! विविहकम्मवसा। विसहंतो तिक्खदुहं, अणंतपुग्गलपरावत्ते ॥५०॥ निहरीअ कहवि तत्तो, पत्तो मणुअत्तणंपि रे जीव ! । तत्थवि जिणवरधम्मो, पत्तो चिंतामणिसरिच्छो ॥५१॥ पत्तेवि तम्मि रे जीव ! कुणसि पमायं तुमं तयं चेव । जेणं भवंधकूवे पुणोवि पडिओ दुहं लहसि ॥५२॥
Page #258
--------------------------------------------------------------------------
________________
२४८
उवलद्धो जिणधम्मो, न य अणुचिण्णो पमायदोसेणं । हा जीव ! अप्पवेरिअ ! सुबहुं परओ विसूरिहिसि ॥५३॥ सोअंति ते वराया, पच्छा समुवट्ठियम्मि मरणम्मि। पावपमायवसेणं, न संचियो जेहिं जिणधम्मो ॥५४ ॥ धी धी धी संसारं, देवो मरिऊण जं तिरी होइ। मरिऊण रायराया, परिपच्चइ निरयजालाहिं ॥५५ ॥ जाइ अणाहो जीवो, दुमस्स पुष्पं व कम्मवायहओ। धणधन्नाहरणाई, घरसयणकुडुंब मिल्लेवि ॥५६ ॥ वसियं गिरीसु वसियं, दरीसु वसियं समुद्दमज्झम्मि । रुक्खग्गेसु य वसियं, संसारे संसरंतेणं ॥५७ ॥ देवो नेरइउत्ति य, कीडपयंगुत्ति माणुसो एसो। रूवस्सी य विरूवो, सुहभागी दुक्खभागी य ॥५८ ॥ राउत्ति य दमगुत्ति य, एस सवागुत्ति एस वेयविऊ। सामी दासो पुज्जो, खलोत्ति अधणो धणवइत्ति ॥५९ ॥ नवि इत्थ कोइ नियमो, सकम्मविणिविट्ठसरिसकयचिट्ठो। अनुन्नरूववेसो, नडुव्व परिअत्तए जीवो ॥६० ॥ नरएसु वेअणाओ, अणोवमाओ असायबहुलाओ। रे जीव ! तए पत्ता, अणंतखुत्तो बहुबिहाओ ॥६१ ॥
Page #259
--------------------------------------------------------------------------
________________
૨૫૦
देवत्ते मणुअत्ते, पराभिओगत्तणं उवगएणं । भीसणदुहं बहुविहं, अणंत्तखुत्तो समणुभूअं ॥ ६२ ॥ तिरियगई अणुपत्तो, भीममहावे अणा अणेगविहा । जम्मणमरणरहट्टे, अणंतखुत्तो परिब्भमिओ ॥ ६३ ॥ जावंति केवि दुक्खा, सारीसा माणसा व संसारे । पत्तो अनंतखुत्तो, जीवो संसारकंतारे ॥ ६४ ॥ तण्हा अणंतखुत्तो, संसारे तारिसी तुमं आसी । जं पसमेउं सव्वोदहीणमुदयं न तिरिज्जा ॥ ६५ ॥ आसी अनंतखुत्तो, संसारे ते छुहावि तारिसिया । जं पसमेउं सव्वो, पुग्गलकाओवि न तीरिज्जा ॥ ६६ ॥ काऊणमणेगाई, जम्मणमरणपरिअट्टणसयाई । दुक्खेण माणुसत्तं, जड़ लहइ जहिच्छियं जीवो ॥ ६७ ॥
1
तं तह दुल्लहलंभं विज्जुलयाचंचलं च मणुअत्तं । धम्मम्मि जो विसीयइ, सो काउरिसो न सप्पुरिसो ॥ ६८ ॥ माणुस्सजम्मे तडिलद्धयम्मि, जिणिदधम्मो न कओ य जेणं तुट्टे गुणे जहधाणुक्काएणं, हत्था मल्लेव्वाय अवस्स तेणं ॥ ६९ ॥ रे जीव निसुणि चंचलसहाव, मिल्लेवि णु सयल वि बज्झभाव । नवभेयपरिग्गहविविहजाल, संसारि अस्थि सहुइंदियाल ॥ ७० ॥
Page #260
--------------------------------------------------------------------------
________________
૨૫૧
पियपुत्तमित्तघरघरणीजाय, इहलोइय सव्व नियसुहसहाय । न वि अस्थि कोइ तुह सरणि मुक्ख, इक्ल्लु सहसि तिरिनिरयदुक्ख ॥ ७१ ॥
कुसग्गे जह ओसबिंदुए, थोवं चिट्ठइ लंबमाणए । एवं मणुआण जीवियं, समयं गोयम मा पमायए ॥७२॥
संबुज्झह किं न बुज्झह, संबोही खलु पिच्च दुल्लहा । नो हु उवणमंति राइओ, नो सुलहं पुणरवि जीवियं ॥ ७३ ॥ डहरा वट्ठा य पासह, गब्भत्था वि चयंति माणवा । सेणे जह वट्टयं हरे, एवमाउक्खयम्मि तुट्टइ ॥ ७४ ॥ तिहुयणजणं मरंतं, दट्ठूण नयंति जे न अप्पाणं । विरमंति न पावाओ, धी धी धिट्टत्तणं ताणं ॥ ७५ ॥ मा मा जंपह बहुयं, जे बद्धा चिक्कणेहिं कम्मेहिं । सव्वेसि तेसि जायइ, हिओवएसो महादोसो ॥ ७६ ॥ कुणसि ममत्तं धणसयण-विहवपमुहेसुऽणंतदुक्खेसु । सिढिलेसि आयरं पुण, अणंतसुक्खम्मि मुक्खम्मि ॥ ७७ ॥
संसारो दुहहेउ, दुक्खफलो दुसहदुक्खरूवो य । न चयंति तंपि जीवा, अइबद्धा नेहनिअलेहिं ॥ ७८ ॥
Page #261
--------------------------------------------------------------------------
________________
ઉપર
वार
नियकम्मपवणचलिओ, जीवो संसारकाणणे घोरे । का का विडंबणाओ, न पावए दुसहदुक्खाओ ॥ ७९ ॥ सिसिरम्मि सीयलानिललहरिसहस्सेहि भिन्नघणदेहो । तिरियत्तणम्मि रण्णे, अणंतसो निहणमणुपत्तो ॥८०॥ गिम्हायवसंतत्तोऽरण्णे छुहिओ पिवासिओ बहुसो। संपत्तो तिरियभवे, मरणदुहं बहु विसूरंतो ॥८१॥ वासासऽरण्णमज्झे, गिरिनिज्झरणोदगेहि वज्झंतो। सीयानिलडज्झविओ, मओसि तिरियत्तणे बहुसो ॥८२॥ एवं तिरियभवेसु , किसंतो दुक्खसयसहस्सेहि। वसिओ अणंतखुत्तो, जीवो भीसणभवारण्णे ॥८३ ॥ दुटुकम्मपलयानिलपेरिओ भीसणम्मि भवरण्णे। हिंडतो नरएसु वि, अणंतसो जीव! पत्तोसि ॥ ८४ ॥ सत्तसु नरयमहीसु, वज्जानलदाहसीयवियणासु। वसियो अणंतखुत्तो, विलवंतो करुणसद्देहिं ॥८५ ॥ पियमायसयणरहिओ, दुरंतवाहीहि पीडिओ बहुसो। मणुअभवे निस्सारे, विलाविओ किंन तं सरसि? ॥८६॥ पवणुव्व गयणमग्गे, अलक्खिओ भमइ भववणे जीवो। ठाणट्ठाणम्मि समुज्झिऊण धणसयणसंघाए ॥८७ ॥
Page #262
--------------------------------------------------------------------------
________________
૨પ૩
विद्धिज्जंता असयं, जम्मजरामरणतिक्खकुंतेहिं। दुहमणुहवंति घोरं, संसारे संसरंत जिआ ॥ ८८ ॥ तहवि खणंपि कयावि हु, अन्नाणभुयंगडंकिया जीवा। संसारचारगाओ, न य उव्विज्जंति मूढमणा ॥८९ ॥ कीलसि कियंतवेलं, सरीरयवावीइ जत्थ पइसमयं । कालरहट्टघडीहिं, सोसिज्जइ जीविअंभोहं ॥९० ॥ रे जीव! बुज्झ मा मुज्झ मा पमायं करेसि रे पाव !। किं परलोए गुरुदुक्खभायणं होहिसि अयाण ! ॥९१ ॥ बुज्झसु रे जीव ! तुमं, मा मुज्झसु जिणमयम्मि नाऊणं । जम्हा पुणरवि एसा, सामग्गी दुलहा जीव ! ॥ ९२ ॥ दुलहो पुण जिणधम्मो, तुम पमायायरो सुहेसीय। दुसहं च नरयदुक्खं, कह होहिसि तं न याणामो ॥९३ ॥ अथिरेण थिरो समलेण, निम्मलो परवसेण साहीणो। देहेण जइ विढप्पइ, धम्मो ता किं न पज्जत्तं ॥ ९४ ॥ जह चिंतामणिरयणं, सुलहं न हु होइ तुच्छविहवाणं । गुणविहववज्जियाणं, जियाण तह धम्मरयणंपि ॥९५ ॥ जह दिट्ठीसंजोगो, न होइ जच्चंधयाण जीवाणं । तह जिणमयसंजोगो, न होइ मिच्छंधजीवाणं ॥९६ ॥
Page #263
--------------------------------------------------------------------------
________________
ર૫૪
૨૫૪
पच्चक्खमणंतगुणे, जिणिंदधम्मे न दोसलेसो वि। तहवि हुअन्नाणंधा, न रमंति कयावि तम्मि जिया॥९७॥ मिच्छे अणंतदोसा, पयडा दीसंति न वि य गुणलेसो। तहवि य तं चेव जिया, ही मोहंधा निसेवंति ॥९८ ॥ धिद्धि ताण नराणं, विनाणे तह गुणेसु कुसलत्तं । सुहसच्चधम्मरयणे, सुपरिक्खं जे न जाणंति ॥ ९९ ॥ जिणधम्मोऽयं जीवाणं, अपुव्वो कप्पपायवो। सग्गापवग्गसुक्खाणं, फलाणं दायगो इमो ॥१०० ॥ धम्मो बंधू सुमित्तो य, धम्मो य परमो गुरू । मुक्खमग्गपयट्टाणं, धम्मो परमसंदणो ॥१०१ ॥ चउगइणंतदुहानलपलित्तभवकाणणे महाभीमे । सेवसु रे जीव! तुमं, जिणवयणं अमियकुंडसमं ॥१०२॥ विसमे भवमरुदेसे, अणंतदुहगिम्हतावसंतत्ते । जिणधम्मकप्परुक्खं, सरसुतुमंजीव सिवसुहदं ॥१०३ ॥ किं बहुणा जिणधम्मे, जइयव्वं जह भवोदहिं घोरं । लहुतरियमणंतसुहं, लहइ जिओ सासयं ठाणं ॥१०४ ॥
Page #264
--------------------------------------------------------------------------
________________
૨પપ
॥ मूळपाठ॥
॥ इन्द्रियपराजयशतकम् ॥
सु च्चिय सूरो सो चेव, पंडिओ तं पसंसिमो निच्चं । इंदियचोरेहिं सया, न लुंटिअंजस्स चरणधणं ॥१॥ इंदियचवलतुरंगे, दुग्गइमग्गाणुधाविरे निच्चं । भाविअभवस्सरूवो, रुंभइ जिणवयणरस्सीहिं ॥२॥ इंदियधुत्ताणमहो, तिलतुसमित्तंपि देसु मा पसरं । जइ दिन्नो तो नीओ, जत्थ खणो वरिसकोडिसमो ॥३॥ अजिइंदिएहि चरणं, कटुं व घुणेहि कीरइ असारम् । तो धम्मत्थीहि दढं, जइयव्वं इंदियजयम्मि ॥ ४ ॥ जह कागिणीइ हेडं, कोडिं रयणाण हारए कोइ। तह तुच्छविसयगिद्धा, जीवा हारंति सिद्धिसुहं ॥५॥ तिलमित्तं विसयसुहं, दुहं च गिरिरायसिंगतुंगयरं । भवकोडीहिं न निठुइ, जं जाणसु तं करिज्जासु ॥६॥ भुंजंता महुरा विवागविरसा, किंपागतुल्ला इमे, कच्छुकंडुअणं व दुक्खजणया, दाविंति बुद्धि सुहे। मज्झन्हे मयतिन्हिअव्व सययं, मिच्छाभिसंधिप्पया, भुत्ता दिति कुजम्मजोणिगहणं, भोगा महावेरिणो॥७॥
Page #265
--------------------------------------------------------------------------
________________
રપ૬
सक्का अग्गी निवारेउं, वारिणा जलिओ वि हु। सव्वोदहिजलेणावि, कामग्गी दुन्निवारओ ॥८॥ विसमिव मुहम्मि महरा, परिणामनिकामदारुणा विसया। कालमणंतं भुत्ता, अज्ज वि मुत्तुं न किं जुत्ता ॥९॥ विसयरसासवमत्तो, जुत्ताजुत्तं न याणई जीवो। झूरइ कलुणं पच्छा, पत्तो नरयं महाघोरं ॥१०॥ जह निंबदुमुप्पन्नो, कीडो कडुअंपि मन्नए महुरं । तह सिद्धिसुहपरुक्खा, संसारदुहं सुहं बिंति ॥ ११ ॥ अथिराण चंचलाण य, खणमित्तसुहंकराण पावाणं । दुग्गइनिबंधणाणं, विरमसु एआण भोगाणं ॥१२॥ पत्ता य कामभोगा, सुरेसु असुरेसु तहय मणुएसु। न य तुज्झ जीव! तित्ती, जलणस्स व कट्ठनियरेण ॥१३॥ जहा य किंपागफला मणोरमा, रसेण वन्नेण य भुंजमाणा। ते खुड्डए जीविय पच्चमाणा, एओवमा कामगुणा विवागे ॥१४॥ सव्वं विलवियं गीयं, सव्वं नट्ट विडंबणा।। सव्वे आभरणा भारा, सव्वे कामा दुहावहा ॥ १५ ॥ देविंदचक्कवट्टित्तणाइ रज्जाइ उत्तमा भोगा। पत्ता अणंतखुत्तो, न य हुं तित्तिं गओ तेहिं ॥ १६ ॥
Page #266
--------------------------------------------------------------------------
________________
૨૫૭
संसारचक्कवाले, सव्वे वि अ पुग्गला मए बहुसो । आहारियाय परिणामिआ य न तेसु तत्तोऽहं ॥ १७ ॥ उवलेवो होइ भोगेसु, अभोगी नोवलिप्पई । भोगी भइ संसारे, अभोगी विप्पमुच्चइ ॥ १८ ॥
अल्लो सुक्को य दो छूढा, गोलया मट्टियामया । दो वि आवडिया कूडे, जो अल्लो सो तत्थलग्गइ ॥ १९ ॥
एवं लग्गंति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गंति, जहा सुक्के अ गोलए ॥ २० ॥ तणकट्ठेहि व अग्गी, लवणसमुद्दो नईसहस्सेहिं । न इमो जीवो सक्ने, तिप्पेउं कामभोगेहिं ॥ २१ ॥ भुत्तूण वि भोगसुहं, सुरनरखयरेसु पुण पमाएणं । पिज्जइ नरएसु भेरव - कलकलतउतंबपाणाई ॥ २२ ॥ को लोभेण न निहओ, कस्स न रमणीहिं भोलिअं हिअयं । को मच्चुणा न गहिओ, को गिद्धो नेव विसएहिं ॥ २३ ॥
खणमित्तसुक्खा बहुकालदुक्खा,
पगामदुक्खा अनिकामसुक्खा । संसारमोक्खस्स विपक्खभूआ,
खाणी अणत्थाण उ कामभोगा ॥ २४ ॥
Page #267
--------------------------------------------------------------------------
________________
૨૫૮
सव्वगहाणं पभवो, महागहो सव्वदोसपायट्टी । कामग्गहो दुरप्पा, जेणऽभिभूअं जगं सव्वं ॥ २५ ॥ जह कच्छुल्लो कच्छु, कंडुअमाणो दुहं मुणइ सुक्खं । मोहाउरा मणुस्सा, तह कामदुहं सुहं बिंति ॥ २६ ॥ सलं कामा विसं कामा, कामा आसीविसोवमा । कामे य पत्थेमाणा, अकामा जंति दुग्गइं ॥ २७ ॥ विसए अवइक्खता, पडंति संसारसायरे घोरे । विसएसु निराविक्खा, तरंति संसारकंतारे ॥ २८ ॥ छलिया अवइक्खता, निरावइक्खा गया अविग्घेणं । तम्हा पवयणसारे, निरावइक्खेण होअव्वं ॥ २९॥ विसयाविक्खो निवडइ, निरविक्खो तरइ दुत्तरभवोहं । देवीदीवसमागय-भाउअजुअलेण दिट्टंतो ॥ ३० ॥
जं अइतिक्खं दुक्खं, जं च सुहं उत्तमं तिलोयम्मि । तं जाणसु विसयाणं, वुड्डक्खयहेउअं सव्वं ॥ ३१ ॥ इंदियविसयपसत्ता, पडंति संसारसायरे जीवा । पक्खि व्व छिन्नपंखा, सुसीलगुणपेहुणविहूणा ॥ ३२ ॥ न लहइ जहा लिहतो, मुहल्लिअं अद्विअं जहा सुणओ । सोसइ तालुअरसिअं, विलिहंतो मन्नए सुक्खं ॥ ३३ ॥
Page #268
--------------------------------------------------------------------------
________________
ર૫૯
महिलाण कायसेवी, न लहइ किंचिवि सुहं तहा पुरिसो। सो मन्नए वराओ, सयकायपरिस्समं सुक्खं ॥ ३४ ॥ सुठुवि मग्गिज्जतो, कत्थवि कयलीइ नत्थि जह सारो। इंदियविसएसु तहा, नत्थि सुहं सुठ्ठ वि गविट्ठ ॥ ३५ ॥ सिंगारतरंगाए, विलासवेलाइ जुव्वणजलाए। के के जयम्मि पुरिसा, नारीनईए न बुड्डुति ॥ ३६ ॥ सोअसरी दुरिअदरी, कवडकुडी महिलिआ किलेसकरी । वइरविरोयणअरणी, दुहखाणी सुक्खपडिवक्खा ॥३७॥ अमुणिअमणपरिकम्मो, सम्मं को नाम नासिउं तरइ । वम्महसरपसरोहे, दिट्ठिच्छोहे मयच्छीणं ॥ ३८ ॥ परिहरसु तओ तासिं, दिढेि दिट्ठिविसस्स व अहिस्स। जं रमणीनयणबाणा, चरित्तपाणे विणासंति ॥ ३९ ॥ सिद्धंतजलहिपारं-गओ वि विजिइंदिओ वि सूरो वि। दढचित्तो वि छलिज्जइ, जुवइपिसाईहिं खुड्डाहिं ॥४०॥ मयणनवणीयविलओ, जह जायइ जलणसंनिहाणम्मि। तह रमणिसंनिहाणे, विद्दवइ मणो मुणीणंपि ॥४१॥ नीअंगमाहिं सुपयोहराहिं उप्पित्थमंथरगईहिं। महिलाहिं निमग्गाहिव, गिरिवरगुरुआवि भिज्जंति ॥४२॥
Page #269
--------------------------------------------------------------------------
________________
२६०
____ २६० विसयजलं मोहकलं, विलासविव्वीअजलयराइन्नं । मयमयरं उत्तिन्ना, तारुण्णमहन्नवं धीरा ॥४३॥ जइ वि परिचत्तसंगो, तवतणुअंगो तहावि परिवडई। महिलासंसग्गीए, कोसाभवणोसियमुणि व्व ॥४४ ॥ सव्वग्गंथविमुक्को, सीईभूओ पसंतचित्तो अ। जं पावइ मुत्तिसुहं, न चक्कवट्टी वि तं लहइ ॥४५॥ खेलम्मि पडिअमप्पं, जह न तरइ मच्छिआ विमोएउं। तह विसयखेलपडिअं, न तरइ अप्पंपि कामंधो ॥४६॥ जं लहइ वीयराओ, सुक्खं तं मुणइ सु च्चि य न अन्नो । न हि गत्तासूअरओ, जाणइ सुरलोइअं सुक्खं ॥४७॥ जं अज्जवि जीवाणं, विसएसु दुहासवेसु पडिबंधो। तं नज्जइ गुरुआण वि, अलंघणिज्जो महामोहो ॥४८॥ जे कामंधा जीवा, रमंति विसएसु ते विगयसंका। जे पुण जिणवयणरया, ते भीरू तेसु विरमंति ॥४९॥ असुइमुत्तमलपवाहरूवयं, वंतपित्तवसमज्जफोफसं। मेयमंसबहुहडकांडयं, चम्ममित्तपच्छाइयजुवइअंगयं ॥५०॥ मंसं इमं मुत्तपुरीसमीसं, सिंघाणखेलाइअनिज्झरंतं । एअंअणिच्चं किमिआण वासं, पासंनराणंमइबाहिराणं॥५१॥
Page #270
--------------------------------------------------------------------------
________________
૨૬૧
पासेण पंजरेण य, बज्झति चउप्पया य पक्खीइ । इय जुवइपंजरेण य, बद्धा पुरिसा किलिस्संति ॥ ५२ ॥ अहो ! मोहो महामल्लो, जेण अम्हारिसा वि हु । जाणता वि अणिच्चत्तं, विरमंति न खणं पि हु ॥ ५३ ॥ जुवईहिं सह कुणतो, संसग्गिं कुणइ सयलदुक्खेहिं । नहि मुसगाणं संगो, होइ सुहो सह बिडालीहिं ॥ ५४ ॥
हरिहरचउराणणचंद-सूरखंदाइणोवि जे देवा । नारीण किंकरत्तं, कुणंति धिद्धी विसयतिण्हा ॥ ५५ ॥ सियं च उण्हं च सर्हति मूढा, इत्थीसु सत्ता अविवेअवंता । इलाइपुत्तु व्व चयंति जाई, जिअं च नासंति अ रावणुव्व ॥ ५६ ॥
वुत्तूण वि जीवाणं, सुदुक्करायंति पावचरियाई । भयवं जासा सासा, पच्चाएसो हु इणमो ते ॥ ५७ ॥ जललवतरलं जीअं, अथिरा लच्छी वि भंगुरो देहो । तुच्छा य कामभोगा, निबंधणं दुक्खलक्खाणं ॥ ५८ ॥ नागो जहा पंकजलावसन्नो, दठ्ठे थलं नाभिसमेइ तीरं । एवं जीआ कामगुणेसु गिद्धा, सुधम्ममग्गे न रया हवंति ॥ ५९ ॥ जह विट्ठपुंजखुत्तो, किमी सुहं मन्नए सयाकालं । तह विसयासुइरत्तो, जीवो वि मुणइ सुहं मूढो ॥ ६० ॥
Page #271
--------------------------------------------------------------------------
________________
ર૬૨
मयरहरो व जलेहि, तह वि हु दुप्पूरओ इमो आया। विसयामिसम्मि गिद्धो, भवे भवे वच्चइ न तित्तिं ॥६१॥ विसयविसट्टा जीवा, उब्भडरूवाइएसु विविहेसु। भवसयसहस्सदुलहं, न मुणंति गयंपि निअजम्मं ॥६२॥ चिटुंति विसयविवसा, मुत्तुं लज्जंपि के वि गयसंका। नगणंति के वि मरणं, विसयंकुससल्लिया जीवा ॥६३॥ विसयविसेणं जीवा, जिणधम्मं हारिऊण हा नरयं । वच्चंति जहा चित्तयनिवारिओ बंभदत्तनिवो ॥६४ ॥ धिद्धी ताण नराणं, जे जिणवयणामयंपि मुत्तूणं । चउगइविडंबणकर, पियंति विसयासवं घोरं ॥६५॥ मरणे वि दीणवयणं, माणधरा जे नरा न जंपंति । तेवि हु कुणंति लल्लिं, बालाणं नेहगहगहिला ॥६६ ॥ सक्कोवि नेव खंडइ, माहप्पमडुप्फुरं जए जेसिं। ते वि नरा नारीहिं, कराविआ निअयदासत्तं ॥६॥ जउनंदणो महप्पा, जिणभाया वयधरो चरमदेहो । रहनेमी राइमईरायमई कासी ही विसया ॥६८ ॥ मयणपवणेण जइ तारिसावि सुरसेलनिच्चला चलिया । ता पक्कयत्तसत्ताण, इयरसत्ताण का वत्ता ? ॥६९ ॥
मयण
Page #272
--------------------------------------------------------------------------
________________
२६3.
जिप्पंति सुहेणं चिय, हरिकरिसप्पाइणो महाकूरा। इक्कुच्चिय दुज्जेओ, कामो कयसिवसुहविरामो ॥ ७० ॥ विसमा विसयपिवासा, अणाइभवभावणाइ जीवाणं । अइदुज्जेआणि य इंदिआई तह चंचलं चित्तं ॥७१ ॥ कलमल-अरइ-अभुक्खा, वाहीदाहाइ विविहदुक्खाई। मरणं पिहु विरहाइसु, संपज्जइ कामतविआणं ॥७२॥ पंचिंदियविसयपसंगरेसि, मणवयणकाय नवि संवरेसि । तंवाहिसि कत्तिअगलपएसि,जंअट्टकम्म नवि निज्जरेसि ॥७३॥ किं तुमंधो सि किंवा सि धत्तूरिओ, अहव किं सन्निवाएण आऊरिओ। अमयसमधम्म जं विस व अवमन्नसे, विसयविसविसम अमियं व बहुमन्नसे ॥७४ ॥ तुज्ज तह नाणविन्नाणगुणडंबरो, जलणजालासु निवडंतु जिय निब्भरो । पयइवामेसु कामेसु जं रज्जसे, जेहि पुणपुण वि नरयानले पच्चसे ॥ ७५ ॥ दहइ गोसीससिरिखंड छारक्कए, छगलगहणट्ठमेरावणं विक्कए। कप्पतरु तोडि एरंड सो वावए, जु जि विसएहि मणुअत्तणं हारए ॥७६ ॥
Page #273
--------------------------------------------------------------------------
________________
૨૬૪
अधुवं जीविअं नच्चा, सिद्धिमग्गं विआणिआ । विणिअट्टिज्ज भोगेसु, आउं परिमिअमप्पणो ॥ ७७ ॥ सिवमग्गसंठिआण वि, जह दुज्जेआ जिआण पण विसया । तह अन्नं किंपि जए, दुज्जेअं नत्थि सयले वि ॥ ७८ ॥ सविडम् कुब्भडरूवा, दिट्ठा मोहेइ जा मणं इत्थी । आयहियं चिंतंता, दूरयरेणं परिहरति ॥ ७९ ॥
सच्चं सुअं पि सीलं, विन्नाणं तह तवं पि वेरग्गं । वच्चइ खणेण सव्वं, विसयविसेणं जईणं पि ॥ ८० ॥ रे जीव ! मइविगप्पियनिमेससुहलालसो कहं मूढ ! | सासयसुहमसमतमं, हारिसि ससिसोअरं च जसं ॥ ८१ ॥ पज्जलिओ विसयग्गी, चरित्तसारं डहिज्ज कसिणं पि । सम्मत्तं पि विराहिअ, अनंतसंसारिअं कुज्जा ॥ ८२ ॥ भीसणभवकंतारे, विसमा जीवाण विसयतिण्हाओ । जीए नडिया चउदसपुव्वीवि रुलंति हु निगोए ॥ ८३ ॥ हा विसमा हा विसमा, विसया जीवाण जेहिं पडिबद्धा । हिंडंति भवसमुद्दे, अणंतदुक्खाइं पावंता ॥ ८४ ॥ माइंदजालचवला, विसया जीवाण विज्जुते असमा । खदिट्ठा खणनट्टा, ता तेसिं को हु पडिबंधो ॥ ८५ ॥
Page #274
--------------------------------------------------------------------------
________________
૨૬૫
सत्तू विसं पिसाओ, वेआलो हुअवहो वि पज्जलिओ । तं न कुणइ जं कुविआ, कुणंति रागाइणो देहे ॥ ८६ ॥ जो रागाईण वसे, वसम्मि सो सयलदुक्खलक्खाणं । जस्स वसे रागाई, तस्स वसे सयलसुक्खाइं ॥ ८७ ॥ केवलदुहनिम्मविए, पडिओ संसारसायरे जीवो । जं अणुहवड़ किलेसं, तं आसवहेउअं सव्वं ॥ ८८ ॥ ही संसारे विहिणा, महिलारूवेण मंडिअं जालं । बज्झति जत्थ मूढा, मणुआ तिरिया सुरा असुरा ॥ ८९ ॥ विसमा विसयभुयंगा, जेहिं डसिया जिआ भववणम्मि । कीसंति दुहग्गीहिं, चुलसीई जोणिलक्खेसु ॥ ९० ॥ संसारचारगिम्हे, विसयकुवाएण लुक्किया जीवा । हियमहिअं अमुणंता, णुहवंति अणंतदुक्खाई ॥ ९१ ॥ हा हा दुरंतदुट्ठा, विसयतुरंगा कुसिक्खिआ लोए । भीसणभवाडवीए, पाडंति जिआण मुद्धाणं ॥ ९२ ॥ विसयपिवासातत्ता, रत्ता नारीसु पंकिलसरम्मि । दुहिया दीणा खीणा, रुलंति जीवा भववणम्मि ॥ ९३ ॥ गुणकारिआई धणियं, धिइरज्जुनियंतिआइं तुह जीव ! । निययाइं इंदियाई, वल्लिनिअत्ता तुरंगु व्व ॥ ९४ ॥
Page #275
--------------------------------------------------------------------------
________________
ર૬૬
मणवयणकायजोगा, सुनिअत्ता ते वि गुणकरा हुँति । अनिअत्ता पुण भंजंति, मत्तकरिणु व्व सीलवणं ।। ९५ ॥ जह जह दोसा विरमइ, जह जह विसएहिं होइ वेरग्गं । तह तह विनायव्वं, आसन्नं से अ परमपयं ॥ ९६ ॥ दुक्करमेएहिं कयं, जेहिं समत्थेहिं जुव्वणत्थेहिं। भग्गं इंदिअसिन्नं, धिइपायारं विलग्गेहिं ॥९७ ॥ ते धन्ना ताण नमो, दासोऽहं ताण संजमधराणं । अद्धच्छिपिच्छरिओ, जाण न हिअए खडुक्कंति ॥ ९८ ॥ किं बहुणा जइ वंछसि, जीव तुमं सासयं सुहं अरुअं। ता पिअसु विसयविमुहो, संवेगरसायणं निच्चं ॥९९ ॥
Page #276
--------------------------------------------------------------------------
________________
२६७ .
॥ मूळपाठ॥
પૂ.આ. શ્રી.રત્નશેખરસૂરિસમુદ્ધતા ॥श्री संबोधसप्तति :॥
[संबोहसित्तरी]
नमिऊण तिलोयगुरुं, लोआलोअप्पयासयं वीरं । संबोहसत्तरिमहं, रएमि उद्धारगाहाहिं ।। १।। सेयंबरो य आसंबरो य, बुद्धो य अहव अन्नो वा । समभावभाविअप्पा, लहेइ मुक्खं न संदेहो ।। २ ।। अट्ठदसदोसरहिओ, देवो धम्मोवि निउणदयसहिओ । सुगुरूवि बंभयारी, आरंभपरिग्गहा विरओ ।। ३।। अन्नाण कोह मय माण, लोह माया रई य अरई य । निद्दा सोअ अलियवयण, चोरिआमच्छरभया य ।। ४।। पाणिवह पेम कीला, पसंगहासा य जस्स ए दोसा । अट्ठारसवि पणट्ठा, नमामि देवाहिदेवं तं ।। ५ ।। सव्वाओवि नईओ, कमेण जह सायरम्मि निवडंति । तह भगवई अहिंसं, सव्वे धम्मा समिळंति ।। ६।।
Page #277
--------------------------------------------------------------------------
________________
ससरीरे वि निरीहा, बज्झभिंतरपरिग्गविमुक्का । धम्मोवगरणमित्तं, धरंति चारित्तरक्खट्ठा ।। ७ ।। पंचिदियदमणपरा, जिणुत्तसिद्धंतगहियपरमत्था । पंचसमिया तिगुत्ता, सरणं मह एरिसा गुरुणो ।। ८ ।। पासत्थो ओसन्नो, होइ कुसीलो तहेव संसत्तो । अहछंदो वि य एए, अवंदणिज्जा जिणमयम्मि ।। ९ ।। पासत्थाई वंदमाणस्स नेव कित्ती म निजरा होई । जायइ कायकिलेसो, बंधो कम्मस्स आणाई ।। १० ।। ★जे बंभचेरभट्ठा, पाए पाडंति बंभयारिणं । ते हुंति टुंटमुंटा, बोही वि सुदुल्लहा तेसिं ।। ११ ।।
*दंसण भट्ठो भट्ठो, दंसणट्ठस्स नत्थि निव्वाणं । सिझंति चरणरहिआ, दंसणरहिआ न सिझंति ।। १२ ।। ★ तित्थयरसमो सूरी,सम्मं जो जिणमयं पयासेई । आणं च अइक्कतो, सो कापुरिसो न सप्पुरिसो ।। १३ ।। जह लोहसिला अप्पंपि, बोलए तह विलग्गपुरिसंपि । इय सारंभो य गुरू परमप्पाणं च बोलेई ।। १४ ।। किइकम्मं च पसंसा, सुहसीलजणम्मि कम्मबंधाय । जे जे पमायठाणा, ते ते उववूहिया हुंति ।। १५ ।।
Page #278
--------------------------------------------------------------------------
________________
૨૬૯
★ एवं णाऊण संसग्गिं, दंसणालावसंथवं । संवासं च हियाकंखी, सव्वोवाएहि वज्जए ।। १६ ।।
★ अह गिसई गलइ उअरं, अहवा पच्चुग्गलंति नयणाई | हा ! विसमा कज्जगई, अहिणा छच्छुदरिगहिआ ।। १७ ।। ★ को चक्कवट्टिरिद्धिं, चइउं दासत्तणं समभिलसइ । को वररयणाई मुत्तुं, परिगिण्हड़ उवलखंडाई ।। १८ ।। ★ नेरइयाण वि दुक्खं, जिज्झइ कालेण किं पुण नराणं । ता न चिरं तुह होई, दुक्खमिणं मा समुव्वियसु ।। १९ ।। वरमग्गिम्मि पवेसो, वरं विसुद्धेण कम्मणा मरणं । मा गहियव्वयभंगो, मा जीअं खलिअसीलस्स ।। २० ।।
अरिहं देवो गुरुणो, सुसाहुणो जिणमयं मह पमाणं । इच्चाइ सुहो भावो, सम्मत्तं बिंति जगगुरुणो ।। २१ ।। लब्भइ सुरसामित्तं, लब्भड़ पहुअत्तणं न संदेहो । एगं नवरि न लब्भइ, दुल्लुहरयणं व सम्मत्तं ।। २२ ।। सम्मत्तम्मि उ लद्धे, विमाणवज्जं न बंधए आउं । जवि न सम्मत्तजढो, अहव न बद्धाउओ पुव्विं ।। २३ ।। दिवसे दिवसे लक्खं, देइ सुवन्नस्स खंडियं एगो | इयरो पुण सामाइयं, करेड़ न पहुप्पए तस्स ।। २४ ।।
Page #279
--------------------------------------------------------------------------
________________
COOG
निंदपसंसासु समो, समो य माणावमाणकारीसु । समसयणपरयणमणो, सामाझ्यसंगओ जीवो ।। २५ ।। सामाइयं तु काउं, गिहकजं जो चिंतए सड्ढो । अट्टवसट्टोवगओ, निरत्थयं तस्स सामइयं ।। २६ ।। पडिरूवाई चउदस, खंतीमाई य दसविहो धम्मो । बारस य भावणाओ, सूरिगुणा हुंति छत्तीसं ।। २७ ।। छव्वयछकायरक्खा, पंचिंदियलोहनिग्गहो खंती । भावविसोहि पडिलेहणाइ करणे विसुद्धी य ।। २८ ।। संजमजोए जुत्तो, अकुसलमणवयणकायसंरोहो । सीयाइपीडसहणं, मरणंतउवसग्गसहणं च ।। २९ ।। सत्तावीसगुणेहि,एएहिं जो विभूसिओ साहू । तं पणमिज्जइ भत्तिब्भरेण हियएण रे जीव ! ।। ३० ।। धम्मरयणस्स जुग्गो, अखुद्दो रूववं पगइसोमो । लोगप्पिओ अकूरो, भीरू असढो सुदक्खिन्नो ।। ३१ ।। लज्जालुओ दयालू, मज्झत्थो सोमदिट्ठी गुणरागी । सक्कह सुपक्खजुत्तो, सुदीहदंसी विसेसन्नू ।। ३२ ।। वुड्डाणुगो विणीओ, कयन्नुओ परहिअत्थकारी अ । तह चेव लद्धलक्खो, इगवीसगुणो हवइ सट्टो ।। ३३ ।।
Page #280
--------------------------------------------------------------------------
________________
२७१ .
कत्थ अम्हारिसा पाणी, दूसमादोसदूसिआ । हा अणाहा कहं हुंता, न हुतो जइ जिणागमो ।। ३४ ।। आगमं आयरंतेणं, अत्तणो हियकंखिणा । तित्थनाहो गुरू धम्मो, सव्वे ते बहुमन्निया ।। ३५ ।। सुहसीलाओ सच्छंदचारिणो वेरिणो सिवपहस्स । आणाभट्ठाओ बहुजणाओ मा भणह संघु त्ति ।। ३६ ।। एगो साहू एगा य, साहुणी सावओ वि सड्डी वा । आणाजुत्तो संघो, सेसो पुण अट्ठिसंघाओ ।। ३७ ।। निम्मलनाणपहाणो, दंसणजुत्तो चरित्तगुणवंतो । तित्थयराण य पुजो, वुच्चइ एयारिसो संघो ।। ३८ ।। जह तुसखंडणमयमंडणाणि रुझ्याणि सुन्नरन्नम्मि । विहलाई तह जाणसु, आणारहियं अणुट्ठाणं ।। ३९ ।। आणाइ तवो आणाइ, संजमो तह य दाणमाणाए । आणारहिओ धम्मो, पलालपुल्लू व पडिहाइ ।। ४० ।। आणाखंडणकारी, जइवि तिकालं महाविभूईए । पूएइ वीयरायं, सव्वंपि निरत्थयं तस्स ।। ४१ ।। रन्नो आणाभंगे, इकु च्चिय होइ निग्गहो लोए । सव्वन्नुआणभंगे, अणंतसो निग्गहो होइ ।। ४२ ।।
Page #281
--------------------------------------------------------------------------
________________
जह भोयणमविहिकयं, विणासए विहिकयं जियावेइ । तह अविहिकओ धम्मो, देइ भवं विहिकओ मुक्खं ।। ४३ ।। मेरुस्स सरिसवस्स य, जत्तियमित्तं तुं अंतरं होइ । दव्वत्थयभावत्थयअंतरमिह तत्तियं नेयं ।। ४४ ।। उक्कोसं दव्वत्थयं आराहिय जाई अचुअं जाव । भावत्थएण पावइ, अंतमुहूत्तेण निव्वाणं ।। ४५ ।। जत्थ य मुणिणो कयविक्याइ कुव्वंति निच्चपब्भट्ठा । तं गच्छं गुणसायर !, विसं व दूरं परिहरिजा ।। ४६ ।। जत्थ य अज्जालद्धं, पडिग्गहमाई य विविहमुवगरणं । पडिभुंजइ साहूहिं, तं गोयम! केरिसं गच्छं ? ।। ४७ ।। * जहिं नत्थि सारणा वारणा य, पडिचोयणा य गच्छम्मि । सो य अगच्छो गच्छो, संजमकानिहि मुत्तव्यो ।। ४८ ।। ★ गच्छं तु उवेहंतो, कुब्बइ दीहं भवं विहीए उ । पालंतो पुण सिज्झइ, तइअभवे भगवईसिद्धं ।। ४९ ।। जत्थ हिरन्नसुवन्नं, हत्थेण पराणगं पि नो छिप्पे । कारणसमलियंपि हु, गोयम! गच्छं तयं भणियं ।। ५० ।। * पुढविदगअगणिमारुअ-वणस्सइ तह तसाण विविहाणं । मरणंते वि न पीडा, कीरइ मणसा तयं गच्छं ।। ५१ ।।
Page #282
--------------------------------------------------------------------------
________________
૨૭૩
★ मूलगुणेहिं विमुक्कं, बहुगुणकलियंपि लद्धिसंपन्नम् । उत्तमकुले वि जायं, निद्धाडिज्जइ तयं गच्छं ।। ५२ ।। ★ जत्थ य उसहादीणं, तित्थयराणं सुरिंदमहियाणं । कम्मट्ठविमुक्काणं, आणं न खलिज्जइ स गच्छो ।। ५३ ।। ★ जत्थ य अज्जाहिं समं, थेरावि न उल्लवंति गयदसणा । न य झायंतित्थीणं, अंगोवंगाइ तं गच्छं ।। ५४ ।। ★ वजे अप्पमत्तो, अज्जासंसग्गिं अग्गिविससरिसीं । अज्जाणुचरो साहू, लहड़ अकित्तिं खु अचिरेणं ।। ५५ ।। जो देइ कणयकोडिं, अहवा कारेइ कणयजिणभवणं तस्स न तत्तिय पुन्नं, जत्तिय बंभव्वए धरिए ।। ५६ ।।
सीलं कुलआहरणं, सीलं रुवाण उत्तमं रुवं । सीलं चिय पंडिच्चं, सीलं चिय निरुवमं धम्मं ।। ५७ ।।
वरं वाही वरं मच्चू, वरं दारिद्द संगमो । वरं अरण्णवासो अ, मा कुमित्ताण संगमो ।। ५८ ।।
अगीयत्थकुसीलेहिं, संगं तिविहेण वोसिरे । मुक्खमग्गंमि मे विग्घं, पहम्मि तेणगे जहा ।। ५९ ।। ★ उम्मग्गदेसणाए, चरणं नासंति जिणवरिंदाणं । वावन्नदंसणा खलु, न हु लब्भा तारिसं दट्टं ।। ६० ।।
Page #283
--------------------------------------------------------------------------
________________
★ परिवारपूअहेऊ, उसन्नाईण वाऽणुवित्तीए । चरणकरणं निगूहई, तं दुल्लुहबोहिंअं जाण ।। ६१ ।।
૨૭૪
अंबस्स य निंबस्स य, दुण्हंपि समागयाई मूलाई । संसग्गेण विणट्ठो, अंबो निंबत्तणं पत्तो ।। ६२ ।। ★ पक्कणकुले वसंतो, सउणीपारोवि गरहिओ होई । इय गरहिया सुविहिआ, मज्झि वसंता कुसीलाणं ।। ६३ ।। उत्तमजणसंसग्गी, सीलदरिद्दपि कुणई सीलड्डुं । जह मेरुगिरिविलग्गं, तणंपि कणगत्तणमुवेई ।। ६४ ।।
नवि तं करेइ अग्गी, नेव विसं नेव किण्हसप्पो अ । जं कुणड़ महादोसं, तिव्वं जीवस्स मिच्छत्तं ।। ६५ ।।
कट्ठे करेसि अप्पं, दमेसि अत्थं चएसि धम्मत्थं । इक्कं न चयसि मिच्छत्तविसलवं जेण बुड्डहिसि ।। ६६ ।। जयणा य धम्मजणणी, जयणा धम्मस्स पालणी चेव । तवबुड्ढीकरी जयणा, एगंतसुहावहा जयणा ।। ६७ ।। जं अज्जिअं चरित्तं, देसूणाए वि पुव्वकोडी | तं पि कसाइयमित्तो, हारेइ नरो मुहूत्तेणं ।। ६८ ।।
कोहो पीइं पणासेई, माणो वियनासणो । माया मित्ताणि नासेइ, लोहो सव्वविणासो ।। ६९ ।।
Page #284
--------------------------------------------------------------------------
________________
૨૭૫
खंती सुहाण मूलं, मूलं धम्मस्स उत्तम खंती । हरड़ महाविज्जा इव, खंती दुरियाई सव्वाई ।। ७० ।। सयं गेहं परिच्चज्ज, परगेहं च वावडे ।
निमित्तेण य ववहरई, पावसमणु ति च ।। ७१ ।।
दुद्धदहीविगईओ, आहारेई अभिक्खणं ।
त्ति
न करेई तवोकम्मं, पावसमणु ति वुच्चई ।। ७२ ।। मज्जं विसयकसाया, निद्दा विकहा य पंचमी भणिया । एए पंच पमाया, जीवं पाडेंति संसारे ।। ७३ ।।
जड़ चउदसपुव्वधरो, वसई निगो सुऽणंतयं कालं । निद्दापमायवसगो, ता होहिसि कह तुमं जीव ! ।। ७४ ।। हयं नाणं कियाहीणं, हया अन्नाणओ किया । पासंतो पंगुलो दड्ढो, धावमाणो अ अंधओ ।। ७५ ।। संजोगसिद्धीड़ फलं वयंति, न हु एगचक्केण रहो पयाई । अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा ।। ७६ ।। सुबहुंपि सुअमही अं, किं काही चरणविप्पहीणस्स ? । अंधस्स जह पलित्ता, दीवसयसहस्सकोडीओ ।। ७७ ।। अप्पंपि सुअमहीअं, पयासंग होई चरणजुत्तस्स । इक्कोवि जह पईवो, सचक्खुअस्स पयासेई ।। ७८ ।।
Page #285
--------------------------------------------------------------------------
________________
दंसण वय सामाइय, पोसह पडिमा अबंभ सच्चित्ते । आरंभ पेस उद्दिट्ठवज्जए समणभूए अ ।। ७९ ।।
★ संपत्तदंसणाई, पईदियहं जईजणाओ निसुई । सामायारिं परमं, जो खलु तं सावगं बिंति ||८०||
★ जहा खरो चंदणभारवाही,
भारस्स भागी न ह चंदणस्स ।
एवं खु नाणी चरणेण हीणो नाणस्स भागी न हु सुग्गईए ।। ८१ ।।
★ तहिं पंचिंदिआ जीवा, इत्थीजोणीनिवासिणो । मणुआणं नवलक्खा, सव्वे पासई केवली || ८२ ।। ★ इत्थीणं जोणिमज्झे, हवंति बेइदिया असंखा य । उप्पज्जंति चयंति य, समुच्छिमा तह असंखा ।। ८३ ।। ★ पुरिसेण सहगयाए, तेसिं जीवाण होई उदवणं । वेणुअदितेणं, तत्ताइसिलागनाएणं । । ८४ ।।
★ इत्थीण जोणिमज्झे, गब्भगया चेव हुंति नवलक्खा । इक्को य दुन्नि तिन्निवि, लक्खपुहुत्तं तु उक्कोसं ।। ८५ ।। मेहुणसन्नारूढो, नवलक्ख हणेइ सुहुमजीवाणं । तित्थयरेणं भणियं, सद्दहियव्वं पयत्तेणं ।। ८६ ।।
૨૬
Page #286
--------------------------------------------------------------------------
________________
ર૭૭
असंखया थीनरमेहुणाओ, मुच्छंति पंचिंदियं माणुसाओ । निसेसअंगाणविभत्तिचंगे, भणई जिणो पन्नवणाउवंगे ।।८७।। मजे महुम्मि मंसम्मि, नवणीयम्मि चउत्थए । उप्पजंति असंखा, तव्वन्ना तत्थ जंतुणो ।।८८।। आमासु अ पक्कासु अ, विपच्चमाणासु मंसपेसीसु । सययं चिय उववाओ, भणिओ अ निगोअजीवाणं ।।८९।। ★आजम्मं जं पावं, बंधइ मिच्छत्तसंजुओ कोई । वयभंग काउमणो, बंधइ तं चेव अट्ठगुणं ।।९।। ★सयसहस्साण नारीणं, पिढें फाडेइ निग्घिणो । सत्तट्ठमासिए गब्भे, तप्फडंते निकत्तइ ।।९१ ।। ★तं तस्स जत्तियं पावं, तं नवगुणियमेलियं हुजा । एगित्थियजोगेणं, साहू बंधिज मेहूणओ ।।९२।। ★ अखंडियचारित्तो, वयधारी जो व होइ गिहत्थो । तस्स सगासे दंसणवयगहणं सोहिकरणं च ।।९३।। ★ अद्दामलयप्पमाणे, पुढवीकाए हवंति जे जीवा । ते पारेवयमित्ता, जंबूदीवे न माइजा ।।९४ ।। ★ एगम्मि उदगबिंदुम्मि, जे जीवा जिणवरेहिं पन्नता । ते वि अ सरिसवमित्ता, जंबूदीवे न मायति ।।९५।।
Page #287
--------------------------------------------------------------------------
________________
★वरंटतंदुलमित्ता, तेउकाए हवंति जे जीवा । ते जइ खसखसमित्ता, जंबूदिवे न मायति ।।९६।। ★जे लिंबपत्तमित्ता, वाऊकाए हवंति जे जीवा । ते मत्थयलिक्खमित्ता, जंबूदीवे न मायंति ।।९७।। ★ असुइट्ठाणे पडिआ, चंपगमाला न कीरइ सीसे । पासत्थाईठाणेसु, वट्ठमाणा तह अपुजा ।।९८।। ★छट्टट्ठमदसमदुवालसेहि, मासद्धमासखमणेहिं । इत्तो उ अणेगगुणा, सोही जिमियस्स नाणिस्स ।।९९।। छा.: षष्टाष्टमदशद्वादशभिर्मासार्द्धमासक्षपणैः । इतस्तु अनेकगुणा शुद्धिर्जेमतः ज्ञानिनः ।।९९।। जं अन्नाणी कम्मं, खवेइ बहुआहिं वासकोडहिं । तन्नाणी तिहिं गुत्तो, खवेइ उस्सासमित्तेणं ।।१००।। जिणपवयणबुड्डिकर, पभावगं नाणदंसणगुणाणं । वटुंतो जिणदव्वं, तित्थयरत्तं लहइ जीवो ।।१०१।। जिणपवयणवुड्डिकर, पभावगं नाणदंसणगुणाणं । भक्खंतो जिणदव्वं, अणंतसंसारिओ होइ ।।१०२॥ भक्खेइ जो उवेक्खेइ, जिणदव्वं तु सावओ । पन्नाहीणो भवे जीवो, लिप्पइ पावकम्मणा ।।१०३।।
Page #288
--------------------------------------------------------------------------
________________
२७
चेइअदव्वविणासे, रिसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे, मूलग्गी बोहिलाभस्स ।।१०४।। सुब्बइ दुग्गयनारी, जगगुरुणो सिंदुवारकुसुमेहिं । पूआपणिहाणेणं, उप्पन्ना तियसलोगम्मि ।।१०५।। तित्थयरत्तं सम्मत्त-खाइयं सत्तमीइ तईयाए । साहूण वंदणेणं, बद्धं च दसारसीहेणं ।।१०६।। ★ अकसिणपवत्तगाणं,विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे, दव्वत्थए कूवदिटुंतो ।।१०७ ।। ★ अणथोवं वणथोवं, अग्गीथोवं च कसायथोवं च । न हु भे विससिअव्वं, थोवं पि हु तं बहु होई ।।१०८ ।। ★जं दुक्कडं ति मिच्छा, तं भुजो कारणं अपूरंतो । तिविहेण पडिकतो, तस्स खलु दुक्कडं मिच्छा ।।१०९ ।। ★जं दुक्कडंति मिच्छा, तं चेव निसेवइ पुणो पावं । पच्चक्खमुसावाई, मायानिअडीपसंगो अ ।।११० ।। 'मि'त्ति मिउ मद्दवत्ते, 'छत्ति दोसाण छायणे होई । 'मि'त्ति य मेराइ ठिओ, 'दु'त्ति दुगुंछामि अप्पाणं ।।१११ ॥
★ 'क'त्ति कडं मे पावं, 'ड'त्ति य डेवेमितं उवसमेणं । एसो मिच्छामिदुक्कडं-पयक्खरत्यो समासेणं ।।११२ ।।
Page #289
--------------------------------------------------------------------------
________________
★नामं ठवणातित्थं, दव्वतित्थं च भावतित्थं च । इक्विकं पि य इत्तो, णेगविहं होइ नायव्वं ।।११३ ।। ★दाहोवसमं तण्हाइ, छेयणं मलपवाहणं चेव । तिहिं अत्थेहिं निउत्तं, तम्हा तं दव्वओ तित्थं ।। ११४ ।। ★कोहम्मि उ निग्गहिए, दाहस्सुवसमणं हवइ तित्थं । लोहम्मि उ निग्गहिए, तण्हाए छेयणं होई ।। ११५ ।। अट्ठविहं कम्मरयं, बहुएहिं भवेहिं संचियं जम्हा । तवसंजमेण धोवइ, तम्हा तं भावओ तित्थं ।। ११६ ।। दंसणनाणचरित्ते, सुनिउत्तं जिणवरेहिं सव्वेहिं । तिसु अत्थेसु निउत्तं तम्हा तं भावओ तित्थं ।। ११७ ।। ★सब्बो पुवकयाणं, कम्माणं पावए फलविवागं । अवराहेसु गुणेसु अ, निमित्तमित्तं परो होइ ।। ११८ ।। धारिजइ इत्तो जलनिही वि कलोलभिन्नकुलसेलो । न हु अन्नजम्मनिम्मिय, सुहासुहो कम्मपरिणामो ।। ११९ ।। ★ अकयं को परिभुंजइ,सकयं नासिज कस्स किर कम्मं ?। सकयमणुर्भुजमाणो, कीस जणो दुम्मणो होई ! ।। १२० ।। पोसेइ सुहभावे, असुहाई खवेइ नत्थि संदेहो । छिंदइ नरयतिरियगइ, पोसहविहिअप्पमत्तो य ।। १२१ ।।।
Page #290
--------------------------------------------------------------------------
________________
૨૮૧
वरगंधपुप्फअक्खय, पईवफलधूवनीरपत्तेहिं । नेविजविहाणेण य, जिणपूआ अट्टहा भणिआ ।। १२२ ।। उवसमइ दुरियवग्गं, हरइ दुहं कुणइ सयलसुक्खाई । चिंताइयंपि फलं, साहइ पूआ जिणिंदाणं ॥ १२३ ।। *धन्नाणं विहिजोगो, विहिपक्खाराहगा सया धन्ना । विहिबहुमाणा धन्ना, विहिपक्खअदूसगा धन्ना ।। १२४ ।। संवेगमणो संबोह-सत्तरं जो पढेइ भव्वजीवो । सिरिजयसेहरठाणं, सो लहइ नत्थि संदेहो ।। १२५ ।। श्रीमन्नागपुरीयाह्व-तपोगणकजारुणाः । . ज्ञानपीयूषपूर्णाङ्गाः सूरीन्द्रा जयशेखराः ।। १ ।। तेषां पत्कजमधुपाः सूरयो रत्नशेखराः । सारसूत्रात् समृद्धृत्य चक्रुः संबोधसप्ततिम् ॥ २ ॥
Page #291
--------------------------------------------------------------------------
Page #292
--------------------------------------------------------------------------
________________ સૂર્યનો ઉદય કમળને ખીલવી દે છે. વૈરાગ્યથી ભર્યાભર્યા આ ત્રણ ગ્રન્થો આત્મકમળને ખીલવી દે છે. અનાદિકાળથી બીડાયેલી આત્મચેતના આ ગ્રન્થોના પરિભાવનથી ખીલી જ ઉઠશે. રચમ સુવાસ